Input by the Sri Lanka Tripitaka Project [BJT Vol A - 2] [\z A /] [\w II /] [BJT Page 002] [\x 2/] [PTS Vol A - 2] [\z A /] [\f II /] [PTS Page 001] [\q 1/] सुत्तन्तपिटके अङ्गुत्तरनिकायो दुतियो भागो चतुक्कनिपातो 1. पठमो पण्णासको 1. भण्डगामवग्गो ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धसस. 4. 1. 1. 1. (अनुबुद्धसुत्तं) 1. एवं मे सुतं: एकं समयं भगवा वज्जीसु विहरति भण्डगामे. तत्र खो भगवा भिक्खू आमन्तेसि भिक्खवोति. भदन्तेति ते भिक्खू भगवतो पच्चस्सोसुं भगवा एतदवोच: चतुन्नं भिक्खवे धम्मानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. कतमेसं चतुन्नं? अरियस्स भिक्खवे सीलस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. अरियस्स भिक्खवे समाधिस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. अरियाय भिक्खवे पञ्ञाय अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. अरियाय भिक्खवे विमुत्तिया अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. [BJT Page 004] [\x 4/] तयिदं भिक्खवे अरियं सीलं अनुबुद्धं पटिविद्धं. अरियो समाधि अनुबुद्धो पटिविद्धो. अरिया पञ्ञा अनुबुद्धा पटिविद्धा. अरिया विमुत्ति अनुबुद्धा पटिविद्धा. उच्छिन्ना भवतण्हा खीणा भवनेत्ति. Natthi'dÃni पुनब्भवोति. इदमवोच भगवा. इदं वत्वा सुगतो अथापरं एतदवोच सत्था: [PTS Page 002] [\q 2/] 1. सीलं समाधि पञ्ञा च विमुत्ति च अनुत्तरा, अनुबुद्धा इमे धम्मा गोतमेन यसस्सिना. 2. इति बुद्धो अभिञ्ञाय धम्ममक्खासि भिक्खूनं, दुक्खस्सन्तकरो सत्था चक्खुमा परिनिब्बुतोऽति. 4. 1. 1. 2. (पपतितसुत्तं) (सावत्थिनिदानं:) 2. चतूहि भिक्खवे धम्मेहि असमन्नागतो इमस्मा धम्मविनया पपतितोऽति वुच्चति. कतमेहि चतूहि? अरियेन भिक्खवे सीलेन असमन्नागतो इमस्मा धम्मविनया पपतितोऽति वुच्चति. अरियेन भिक्खवे समाधिना असमन्नागतो इमस्मा धम्मविनया पपतितोऽति वुच्चति. अरियाय भिक्खवे पञ्ञाय असमन्नागतो इमस्मा धम्मविनया पपतितोऽति वुच्चति. अरियाय भिक्खवे विमुत्तिया असमन्नागतो इमस्मा धम्मविनया पपतितोऽति वुच्चति. इमेहि खो भिक्खवे चतूहि धम्मेहि असमन्नागतो इमस्मा धम्मविनया पपतितोऽति वुच्चति. चतूहि भिक्खवे धम्मेहि समन्नागतो इमस्मा धम्मविनया अप्पपतितोऽति1 वुच्चति. कतमेहि चतूहि? अरियेन भिक्खवे सीलेन समन्नागतो इमस्मा धम्मविनया अप्पपतितोऽति वुच्चति. अरियेन भिक्खवे समाधिना समन्नागतो इमस्मा धम्मविनया अप्पपतितोऽति वुच्चति. अरियाय भिक्खवे पञ्ञाय समन्नागतो इमस्मा धम्मविनया अप्पपतितोऽति वुच्चति. 1. अपपतितो स्या. [PTS.] [BJT Page 006] [\x 6/] अरियाय भिक्खवे विमुत्तिया समन्नागतो इमस्मा धम्मविनया अप्पपतितोऽति वुच्चति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो इमस्मा धम्मविनया अप्पपतितोऽति वुच्चतीति. 3. चुता पतन्ति पतिता गिद्धा च पुनरागता, कतं किच्चं1 रतं रम्मं सुखेनान्वागतं sukhaæ'ti. 4. 1. 1. 3. (पठमखतसुत्तं) 3. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो [PTS Page 003] [\q 3/] ca hoti सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवति. कतमेहि चतूहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति. अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति. अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसेति. अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसेति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवतीति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवति. कतमेहि चतूहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति. अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति. अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसेति. अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसेति. कतकिच्चं [BJT Page 008] [\x 8/] Imehi kho bhikkhave चतूहि धम्मेहि समन्नागतो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवतीति. 4. यो निन्दियं पसंसति तं वा निन्दति यो पसंसियो, विचिनाति मुखेन सो कलिं कलिना तेन सुखं न विन्दति. 5. अप्पमत्तो अयं कलि यो अक्खेसु धनपराजयो, सब्बस्सापि सहापि अत्तना अयमेव महन्ततरो कलि यो सुगतेसु मनं पदोसये. 6. सतं सहस्सानं निरब्बुदानं छत्तिंसतिं 2 पञ्च च अब्बुदानि, [PTS Page 004] [\q 4/] यमरियगरही 3 निरयं उपेति वाचं मनञ्च पणिधाय पापकन्ति. 4. 1. 1. 4. (दुतियखतसुत्तं) 4. चतुसु भिक्खवे मिच्छा पटिपज्जमानो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवति. कतमेसु चतुसु? मातरि भिक्खवे मिच्छा पटिपज्जमानो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवति. पितरि भिक्खवे मिच्छा पटिपज्जमानो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवति. तथागते भिक्खवे मिच्छा पटिपज्जमानो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवति. तथागतसावके भिक्खवे मिच्छा पटिपज्जमानो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवति. इमेसु खो भिक्खवे चतुसु मिच्छा पटिपज्जमानो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवतीति. 1. सो सुगतेसु न मनं पसादये सीमु. 2. छत्तिंसति मछसं. छत्तिंस च [PTS, 3.] यमरियं गरहिय स्या. [BJT Page 010] [\x 10/] Catusu bhikkhave सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवति. कतमेसु चतुसु? मातरि भिक्खवे सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवति. पितरि भिक्खवे सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवति. तथागते भिक्खवे सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवति. तथागतसावके भिक्खवे सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवति. इमेसु खो भिक्खवे चतुसु सम्मा पटिपज्जमानो पण्डितो वियत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवतीति. 7. मातरि पितरि चापि यो मिच्छा पटिपज्जति, तथागते च सम्बुद्धे अथ वा तस्स सावके, बहुञ्च सो पसवति अपुञ्ञं तादिसो नरो. 8. ताय अधम्मचरियाय मातापितुसु पण्डिता. इधेव नं गरहन्ति पेच्चापायञ्च गच्छति, 9. मातरि पितरि चापि यो सम्मा पटिपज्जति. तथागते च सम्बुद्धे अथ वा तस्स सावके, [PTS Page 005] [\q 5/] बहुञ्च सो पसवति पुञ्ञम्पि तादिसो नरो. 10. ताय धम्मचरियाय मातापितुसु पण्डिता, इध चेव नं पसंसन्ति पेच्च सग्गे च मोदतीति. [BJT Page 012] [\x 12/] 4. 1. 1. 5. (अनुसोतसुत्तं) 5. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अनुसोतगामी पुग्गलो, पटिसोतगामी पुग्गलो, ठितत्तो पुग्गलो, तिण्णो पारगतो थले तिट्ठति ब्राह्मणो. कतमो च भिक्खवे अनुसोतगामी पुग्गलो? इध भिक्खवे एकच्चो पुग्गलो कामे च पटिसेवति, पापञ्च कम्मं करोति, अयं वुच्चति भिक्खवे अनुसोतगामी पुग्गलो. कतमो च भिक्खवे पटिसोतगामी पुग्गलो? इध भिक्खवे एकच्चो पुग्गलो कामे न पटिसेवति, पापञ्च कम्मं न करोति, सहापि दुक्खेन सहापि दोमनस्सेन अस्सुमुखोऽपि रुदमानो परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति. अयं वुच्चति भिक्खवे पटिसोतगामी पुग्गलो. कतमो च भिक्खवे ठितत्तो पुग्गलो? इध भिक्खवे एकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं सञ्ञोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयं वुच्चति भिक्खवे ठितत्तो पुग्गलो. कतमो च भिक्खवे पुग्गलो तिण्णो पारगतो थले तिट्ठति ब्राह्मणो? [PTS Page 006] [\q 6/] idha bhikkhave ekacco puggalo आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति भिक्खवे पुग्गलो तिण्णो पारगतो थले तिट्ठति ब्राह्मणो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 11. ये केचि कामेसु असञ्ञता जना अवीतरागा इध काम भोगिनो, पुनप्पुनं जातिजरूपगाहिनो तण्हाधिपन्ना अनुसोतगामिनो. 12. तस्मा हि धीरो इधुपट्ठितासती कामे च पापे च असेवमानो, सहापि दुक्खेन जहेय्य कामे पटिसोतगामीति तमाहु पुग्गलं. [BJT Page 014] [\x 14/] 13. Yo ve किलेसानि पहाय पञ्च परिपुण्णसेखो अपहानधम्मो, चेतोवसिप्पत्तो समाहितिन्द्रियो स वे ठितत्तोऽति नरो पवुच्चति. 14. परोवरा यस्स समेच्च धम्मा विधूपिता अत्थगता न सन्ति, स वेदगू वुसितब्रह्मचरियो लोकन्तगू पारगतोऽति वुच्चतीति. 4. 1. 1. 6. (अप्पस्सुतसुत्तं) 6. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अप्पस्सुतो सुतेन अनुपपन्नो, अप्पस्सुतो सुतेन उपपन्नो, बहुस्सुतो सुतेन अनुपपन्नो, बहुस्सुतो सुतेन उपपन्नो. कथञ्च भिक्खवे पुग्गलो अप्पस्सुतो होति सुतेन अनुपपन्नो? इध भिक्खवे एकच्चस्स पुग्गलस्स अप्पकं सुतं होति सुत्तं गेय्यं व्योकरणं गाथा 1 उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स अप्पकस्स सुतस्स न अत्थमञ्ञाय न धम्ममञ्ञाय न धम्मानुधम्मपटिपन्नो होति. एवं खो भिक्खवे पुग्गलो अप्पस्सुतो होति सुतेन अनुपपन्नो. कथञ्च bhikkhave puggalo appassuto hoti sutena upapanno? [PTS Page 007] [\q 7/] idha bhikkhave ekaccassa puggalassa अप्पकं सुतं होति सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स अप्पकस्स सुतस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मपटिपन्नो होति. एवं खो भिक्खवे पुग्गलो अप्पस्सुतो होति, सुतेन उपपन्नो. कथञ्च भिक्खवे पुग्गलो बहुस्सुतो होति सुतेन अनुपपन्नो? इध भिक्खवे एकच्चस्स पुग्गलस्स बहुं2 सुतं होति सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स बहुकस्स सुतस्स न अत्थमञ्ञाय न धम्ममञ्ञाय न धम्मानुधम्म पटिपन्नो होति. एवं खो भिक्खवे पुग्गलो बहुस्सुतो होति, सुतेन अनुपपन्नो. 1. गाथा. मछसं. 2. बहुकं मछसं. [BJT Page 016. [\x 16/] ] कथञ्च भिक्खवे पुग्गलो बहुस्सुतो होति सुतेन उपपन्नो? इध भिक्खवे एकच्चस्स पुग्गलस्स बहुं सुतं होति सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स बहुकस्स सुतस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मपटिपन्नो होति. एवं खो भिक्खवे पुग्गलो बहुस्सुतो होति सुतेन उपपन्नो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 15. अप्पस्सुतोऽपि चे होति सीलेसु असमाहितो, उभयेन नं गरहन्ति सीलतो च सुतेन च. 16. अप्पस्सुतोपि चे होति सीलेसु सुसमाहितो, सीलतो नं पसंसन्ति नास्स सम्पज्जते सुतं. 17. बहुस्सुतोपि चे होति सीलेसु असमाहितो, सीलतो नं गरहन्ति तस्स सम्पज्जते सुतं. 18. [PTS Page 008] [\q 8/] bahussutopi ce hoti सीलेसु सुसमाहितो, उभयेन नं पसंसन्ति सीलतो च सुतेन च. 19. बहुस्सुतं धम्मधरं सप्पञ्ञं बुद्धसावकं, नेक्खं जम्बोनदस्सेव को तं निन्दितुमरहति, देवापि नं पसंसन्ति ब्रह्मुनापि पसंसितोऽति. 4. 1. 1. 7. (सोभेन्तिसुत्तं) 7. चत्तारोऽमे भिक्खवे पुग्गला वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मपटिपन्ना सङ्घं सोभेन्ति. कतमे चत्तारो? भिक्खु भिक्खवे वियत्तो विनीतो विसारदो बहुस्सुतो धम्मधरो धम्मानुधम्मपटिपन्नो सङ्घं सोभेति. भिक्खुनी भिक्खवे वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मपटिपन्ना सङ्घं सोभेति. उपासको भिक्खवे वियत्तो विनीतो विसारदो बहुस्सुतो धम्मधरो धम्मानुधम्मपटिपन्नो सङ्घं सोभेति. उपासिका भिक्खवे वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मपटिपन्ना सङ्घं सोभेति. इमे खो भिक्खवे चत्तारो वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा धम्मानुधम्मपटिपन्ना सङ्घं सोभेन्तीति. [BJT Page 018] [\x 18/] 20. Yo hoti viyatto ca विसारदो च बहुस्सुतो धम्मधरो च होति, धम्मस्स होति अनुधम्मचारी स तादिसो वुच्चति सङ्घसोभनो. 21. भिक्खु च सीलसम्पन्नो भिक्खुनी च बहुस्सुता, उपासको च यो सद्धो या च सद्धा उपासिका, एते खो सङ्घं सोभेन्ति एते हि सङ्घसोभनाऽति. 4. 1. 1. 8 (वेसारज्जसुत्तं) 8. चत्तारिमानि भिक्खवे तथागतस्स वेसारज्जानि येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, [PTS Page 009] [\q 9/] परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. कतमानि चत्तारि? "सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धाति" तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं भिक्खवे न समनुपस्सामि. एतम्पहं भिक्खवे निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. "खीणासवस्स ते पटिजानतो इमे आसवा अपरिक्खीणाति" तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं भिक्खवे न समनुपस्सामि. एतम्पहं भिक्खवे निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. "ये खो पन ते अन्तरायिका धम्मा वुत्ता. ते पटिसेवतो नालं अन्तरायायाति" तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं भिक्खवे न समनुपस्सामि. एतम्पहं भिक्खवे निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. "यस्स खो पन ते अत्थाय धम्मो देसितो सो न निय्याति तक्करस्स सम्मा दुक्खक्खयायाति" तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं भिक्खवे न समनुपस्सामि. एतम्पहं भिक्खवे निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. [BJT Page 020] [\x 20/] इमानि खो भिक्खवे चत्तारि तथागतस्स वेसारज्जानि येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेतीति. 22. ये keci'me वादपथा पुथुस्सिता यन्निस्सिता समणब्राह्मणा च तथागतं पत्वा न ते भवन्ति विसारदं वादपथातिवत्तिनं. 1 23. यो धम्मचक्कं अभिभुय्य केवली 2 पवत्तयी सब्बभूतानुकम्पी, तं तादिसं देवमनुस्ससेट्ठं सत्ता नमस्सन्ति भवस्स पारगुन्ति. 4. 1. 1. 9 (तण्हासुत्तं) 9. [PTS Page 010] [\q 10/] चत्तारोऽमे भिक्खवे तण्हुप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. कतमे चत्तारो? चीवरहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. पिण्डपातहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. सेनासनहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. इतिभवाभवहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. इमे खो भिक्खवे चत्तारो तण्हुप्पादा यत्र भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जतीति. 24. तण्हादुतियो पुरिसो दीघमद्धान संसरं, इत्थभावञ्ञथाभावं संसारं नातिवत्तति. 25. एतमादीनवं ञत्वा तण्हं दुक्खस्स सम्भवं, वीततण्हो अनादानो सतो भिक्खु परिब्बजेऽति. 4. 1. 1. 10 (योगसुत्तं) 10. चत्तारोऽमे भिक्खवे योगा. कतमे चत्तारो? कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगो. कतमो च भिक्खवे कामयोगो? इध भिक्खवे एकच्चो कामानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स कामानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो यो कामेसु कामरागो कामनन्दि कामसिनेहो काममुच्छा कामपिपासा कामपरिळाहो कामज्झोसानं कामतण्हा सानुसेति. अयं वुच्चति भिक्खवे कामयोगो. (इति कामयोगो) 1. वादपथातिवत्तं मछसं. 2. केवलो मछसं. केवलं स्या [BJT Page 022] [\x 22/] Bhavayogo ca कथं होति? इध भिक्खवे एकच्चो भवानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स भवानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो यो भवेसु भवरागो भवनन्दि भवसिनेहो भवमुच्छा भवपिपासा भवपरिळाहो भवज्झोसानं भवतण्हा सानुसेति. अयं वुच्चति भिक्खवे भवयोगो. (इति कामयोगो भवयोगो) दिट्ठियोगो च कथं होति? इध भिक्खवे एकच्चो दिट्ठीनं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स दिट्ठीनं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो [PTS Page 011] [\q 11/] yo दिट्ठिसु दिट्ठिरागो दिट्ठिनन्दि दिट्ठिसिनेहो दिट्ठिमुच्छा दिट्ठिपिपासा दिट्ठिपरिळाहो दिट्ठिअज्झोसानं दिट्ठितण्हा सानुसेति. अयं वुच्चति भिक्खवे दिट्ठियोगो. (इति कामयोगो भवयोगो दिट्ठियोगो) अविज्जायोगो च कथं होति? इध भिक्खवे एकच्चो छन्नं फस्सायतनानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स छन्नं फस्सायतनानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो या छसु फस्सायतनेसु अविज्जा अञ्ञाणं सानुसेति, अयं वुच्चति भिक्खवे अविज्जायोगो. (इति कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगो. ) संयुत्तो पापकेहि अकुसलेहि धम्मेहि संकिलेसिकेहि पोनोभविकेहि सदरेहि दुक्खविपाकेहि आयतिं जातिजरामरणिकेहि, तस्मा अयोगक्खेमीति वुच्चति. इमे खो भिक्खवे चत्तारो योगा. चत्तारोऽमे भिक्खवे विसंयोगा. कतमे चत्तारो? कामयोगविसंयोगो भवयोगविसंयोगो दिट्ठियोगविसंयोगो अविज्जायोगविसंयोगो. कतमो च भिक्खवे कामयोगविसंयोगो? इध भिक्खवे एकच्चो कामानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. तस्स कामानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो यो कामेसु कामरागो कामनन्दि कामसिनेहो काममुच्छा कामपिपासा कामपरिळाहो कामज्झोसानं कामतण्हा सा नानुसेति. अयं वुच्चति भिक्खवे कामयोगविसंयोगो. (इति कामयोगविसंयोगो. ) [BJT Page 024] [\x 24/] भवयोगविसंयोगो च कथं होति? इध भिक्खवे एकच्चो भवानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. तस्स भवानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो यो भवेसु भवरागो भवनन्दि भवसिनेहो भवमुच्छा भवपिपासा भवपरिळाहो भवज्झोसानं भवतण्हा सा नानुसेति. अयं वुच्चति भिक्खवे भवयोगविसंयोगो. (इति कामयोगविसंयोगो भवयोगविसंयोगो. ) दिट्ठियोगविसंयोगो च कथं होति? इध भिक्खवे एकच्चो दिट्ठीनं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च [PTS Page 012] [\q 12/] निस्सरणञ्च यथाभूतं पजानाति. तस्स दिट्ठीनं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो यो दिट्ठीसु दिट्ठिरागो दिट्ठिनन्दि दिट्ठिमुच्छा दिट्ठिपिपासा दिट्ठिपरिळाहो दिट्ठिअज्झोसानं दिट्ठितण्हा सा नानुसेति. अयं वुच्चति भिक्खवे दिट्ठियोगविसंयोगो. (इति कामयोगविसंयोगो भवयोगविसंयोगो दिट्ठियोगविसंयोगो. ) अविज्जायोगविसंयोगो च कथं होति? इध भिक्खवे एकच्चो छन्नं फस्सायतनानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति. तस्स छन्नं फस्सायतनानं समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो या छसु फस्सायतनेसु अविज्जा अञ्ञाणं सा नानुसेति. अयं वुच्चति भिक्खवे अविज्जायोगविसंयोगो. (इति कामयोगविसंयोगो भवयोगविसंयोगो दिट्ठियोगविसंयोगो अविज्जायोगविसंयोगो. ) विसंयुत्तो पापकेहि अकुसलेहि धम्मेहि संकिलेसिकेहि पोनोभविकेहि सदरेहि दुक्खविपाकेहि आयतिं जातिजरामरणिकेहि. तस्मा योगक्खेमीति वुच्चति. इमे खो भिक्खवे चत्तारो विसंयोगाति. 26. कामयोगेन संयुत्ता भवयोगेन चूभयं, दिट्ठियोगेन संयुत्ता अविज्जाय पुरक्खता, सत्ता गच्छन्ति संसारं जातिमरणगामिनो. 27. ये च कामे परिञ्ञाय भवयोगञ्च सब्बसो, दिट्ठियोगं समूहच्च अविज्जञ्च विराजयं, सब्बयोगविसंयुत्ता ते वे योगातिगा मुनीति. भण्डगामवग्गो पठमो. तस्सुद्दानं: अनुबुद्धं पपतितं द्वे खतं अनुसोतपञ्चमं, [PTS Page 013] [\q 13/] appassuto ca sobhenti वेसारज्जं तण्हायोगेन ते दसाऽति. [BJT Page 026] [\x 26/] 2. Caravaggo 4. 1. 2. 1. (चरन्तसुत्तं) (सावत्थिनिदानं:) 11. चरतो चेपि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा. तञ्च भिक्खु अधिवासेति, नप्पजहति, न विनोदेति, न व्यन्तीकरोति, न अनभावं गमेति. चरम्पि भिक्खवे भिक्खु एवम्भूतो अनातापी अनोत्तापी सततं समितं कुसीतो हीनविरियोऽति वुच्चति. हितस्स चेपि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा. तञ्च भिक्खु अधिवासेति, नप्पजहति, न विनोदेति, न व्यन्तीकरोति, न अनभावं गमेति. हितोपि भिक्खवे भिक्खु एवम्भूतो अनातापी अनोत्तापी सततं समितं कुसीतो हीनविरियोऽति वुच्चति. निसिन्नस्स चेपि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा. तञ्च भिक्खु अधिवासेति, नप्पजहति, न विनोदेति, न व्यन्तीकरोति, न अनभावं गमेति. निसिन्नोपि भिक्खवे भिक्खु एवम्भूतो अनातापी अनोत्तापी सततं समितं कुसीतो हीनविरियोऽति वुच्चति. सयानस्स चेपि भिक्खवे भिक्खुनो जागरस्स उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा. तञ्च भिक्खु अधिवासेति, नप्पजहति, न विनोदेति, न व्यन्तीकरोति, न अनभावं गमेति. सयानोपि भिक्खवे भिक्खु जागरो एवम्भूतो अनातापी अनोत्तापी सततं समितं कुसीतो हीनविरियोऽति वुच्चति. चरतो चेपि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा. तञ्च भिक्खु नाधिवासेति, पजहति विनोदेति, व्यन्तीकरोति, अनभावं गमेति. चरम्पि भिक्खवे भिक्खु एवम्भूतो आतापी ओत्तापी सततं समितं आरद्धविरियो पहितत्तोऽति वुच्चति. हितस्स चेपि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा. तञ्च भिक्खु नाधिवासेति पजहति विनोदेति व्यन्तीकरोति अनभावं गमेति. हितोपि भिक्खवे भिक्खु एवम्भूतो आतापी ओत्तापी सततं समितं आरद्धविरियो पहितत्तोऽति वुच्चति. निसिन्नस्स चेपि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा. तञ्च भिक्खु नाधिवासेति पजहति विनोदेति व्यन्तीकरोति अनभावं गमेति. निसिन्नोपि भिक्खवे भिक्खु एवम्भूतो आतापी ओत्तापी सततं समितं आरद्धविरियो pahitatto'ti vuccati. [BJT Page 028] [\x 28/] सयानस्स चेपि भिक्खवे भिक्खुनो जागरस्स उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा. तं च भिक्खु नाधिवासेति पजहति, विनोदेति, ब्यन्तीकरोति, [PTS Page 014] [\q 14/] अनभावं गमेति. सयानोपि भिक्खवे भिक्खु जागरो एवम्भूतो आतापी ओत्तापी सततं समितं आरद्धविरियो पहितत्तोऽति वुच्चतीति. 28. चरं वा यदि वा तिट्ठं निसिन्नो उदवा सयं, यो वितक्कं वितक्केति पापकं गेहनिस्सितं. 29. कुम्मग्गं पटिपन्नो सो मोहनेय्येसु मुच्छितो, अभब्बो तादिसो भिक्खु फुट्ठुं सम्बोधिमुत्तमं. 30. यो चरं वा तिट्ठं वा निसिन्नो उदवा सयं, वितक्कं समयित्वान वितक्कूपसमे रतो, भब्बो सो तादिसो भिक्खु फुट्ठुं सम्बोधिमुत्तमन्ति. 4. 1. 2. 2. (सीलसुत्तं) 12. सम्पन्नसीला भिक्खवे विहरथ सम्पन्नपातिमोक्खा. पातिमोक्खसंवरसंवुता विहरथ आचारगोचरसम्पन्ना अणुमत्तेसु वज्जेसु भयदस्साविनो. समादाय सिक्खथ सिक्खापदेसु. सम्पन्नसीलानां वो भिक्खवे विहरतं सम्पन्नपातिमोक्खानं पातिमोक्खसंवरसंवुतानं विहरतं आचारगोचरसम्पन्नानं अणुमत्तेसु वज्जेसु भयदस्सावीनं समादाय सिक्खतं सिक्खापदेसु, किमस्स उत्तरिं करणीयं? चरतो चेपि भिक्खवे भिक्खुनो अभिज्झा व्यापादो विगतो होति. थीनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्छा पहीणा होति. आरद्धं होति विरियं असल्लीनं. उपट्ठिता सति अपम्मुट्ठा. पस्सद्धो कायो असारद्धो. समाहितं चित्तं एकग्गं. चरम्पि भिक्खवे भिक्खु एवम्भूतो आतापी ओत्तापी सततं समितं आरद्धविरियो पहितत्तोऽति वुच्चति. हितस्स चेपि भिक्खवे भिक्खुनो अभिज्झा व्यापादो विगतो होति. थीनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्छा पहीणा होति. आरद्धं होति विरियं असल्लीनं. उपट्ठिता सति अपम्मुट्ठा. पस्सद्धो कायो असारद्धो. समाहितं चित्तं एकग्गं. हितोपि भिक्खवे भिक्खु एवम्भूतो आतापी ओत्तापी सततं समितं आरद्धविरियो pahitatto'ti vuccati. [BJT Page 030] [\x 30/] Nisinnassa cepi bhikkhave bhikkhuno अभिज्झा व्यापादो विगतो होति. थीनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्छा पहीणा होति. आरद्धं होति विरियं असल्लीनं. उपट्ठिता सति अपम्मुट्ठा. 1 पस्सद्धो कायो असारद्धो. समाहितं चित्तं एकग्गं. निसिन्नोपि भिक्खवे भिक्खु एवम्भूतो आतापी ओत्तापी सततं समितं [PTS Page 015] [\q 15/] आरद्धविरियो पहितत्तोऽति वुच्चति. सयानस्स चेपि भिक्खवे भिक्खुनो जागरस्स अभिज्झा व्यापादो विगतो होति. थीनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्छा पहीणा होति. आरद्धं होति विरियं असल्लीनं. उपट्ठिता सति अपम्मुट्ठा. पस्सद्धो कायो असारद्धो. समाहितं चित्तं एकग्गं. सयानोपि भिक्खवे भिक्खु जागरो एवम्भूतो आतापी ओत्तापी सततं समितं आरद्धविरियो पहितत्तोऽति वुच्चतीति. 31. यतं चरे यतं तिट्ठे यतं अच्छे यतं सये, यतं सम्मिञ्जये भिक्खु यतमेव नं पसारये. 32. उद्धं तिरियं अपाचीनं यावता जगतो गति, समवेक्खिता च धम्मानं खन्धानं उदयब्बयं. 33. चेतोसमथसामीचिं सिक्खमानं सदा सतं, सततं पहितत्तोऽति आहु भिक्खुं तथाविधन्ति. 4. 1. 2. 3. (पधानसुत्तं) 13. चत्तारिमानि भिक्खवे सम्मप्पधानानि. कतमानि चत्तारि? इध भिक्खवे भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति, वायमति, विरियं आरभति, चित्तं पग्गण्हाति पदहति. उप्पन्नानं पापकानं अकुसलानं धम्मानं पहाणाय छन्दं जनेति, वायमति, विरियं आरभति, चित्तं पग्गण्हाति पदहति. अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति, वायमति, विरियं आरभति, चित्तं पग्गण्हाति पदहति. उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भीयोभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति, वायमति, विरियं आरभति, चित्तं पग्गण्हाति पदहति. इमानि खो भिक्खवे चत्तारि सम्मप्पधानानीति. 1. असम्मूळ्हा मछसं. [BJT Page 032. [\x 32/] ] 34. सम्मप्पधाना मारधेय्याधिभूता 1 ते असिता जातिमरणभयस्स पारगू, ते तुसिता जेत्वान मारं सवाहिनिं 2 ते अनेजा (सब्बं) नमुचिबलं उपातिवत्ता ते सुखिताति. 4. 1. 2. 4. (संवरप्पधानसुत्तं) 14. [PTS Page 016] [\q 16/] चत्तारिमानि भिक्खवे पधानानि, कतमानि चत्तारि? संवरप्पधानं पहाणप्पधानं, भावनप्पधानं, अनुरक्खणप्पधानं. कतमञ्च भिक्खवे संवरप्पधानं? इध भिक्खवे भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही, यत्वाधिकरणमेतं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही, यत्वाधिकरणमेतं सोतिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति सोतिन्द्रियं, सोतिन्द्रिये संवरं आपज्जति. घाणेन गन्धं घायित्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही, यत्वाधिकरणमेतं घाणिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति घाणिन्द्रियं, घाणिन्द्रिये संवरं आपज्जति. जिव्हाय रसं सायित्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही, यत्वाधिकरणमेतं जिव्हिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति जिव्हिन्द्रियं, जिव्हिन्द्रिये संवरं आपज्जति. कायेन फोट्ठब्बं फुसित्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही, यत्वाधिकरणमेतं कायिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति कायिन्द्रियं, कायिन्द्रिये संवरं आपज्जति. मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुव्यञ्जनग्गाही, यत्वाधिकरणमेतं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. इदं वुच्चति भिक्खवे संवरप्पधानं. कतमञ्च भिक्खवे पहाणप्पधानं? इध भिक्खवे भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति, पजहति, विनोदेति, व्यन्तीकरोति, अनभावं गमेति. उप्पन्नं व्यापादवितक्कं नाधिवासेति, पजहति, विनोदेति, व्यन्तीकरोति, अनभावं गमेति. उप्पन्नं विहिंसावितक्कं नाधिवासेति, पजहति, विनोदेति, व्यन्तीकरोति, अनभावं गमेति. उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति अनभावं गमेति. इदं वुच्चति भिक्खवे पहाणप्पधानं: 1. मारधेय्याभिभूतं मछसं. 2. सवाहनं मछसं. [BJT Page 034] [\x 34/] कतमञ्च भिक्खवे भावनप्पधानं? इध भिक्खवे भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. धम्मविचयसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. विरियसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. पीतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. पस्सद्धिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. समाधिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. इदं वुच्चति भिक्खवे भावनप्पधानं. [PTS Page 017] [\q 17/] कतमञ्च भिक्खवे अनुरक्खणप्पधानं? इध भिक्खवे भिक्खु उप्पन्नं भद्दकं समाधिनिमित्तं अनुरक्खति अट्ठिकसञ्ञं पुलवकसञ्ञं विनीलकसञ्ञं विपुब्बकसञ्ञं विच्छिद्दकसञ्ञं उद्धुमातकसञ्ञं. इदं वुच्चति भिक्खवे अनुरक्खणप्पधानं. इमानि खो भिक्खवे चत्तारि पधानानीति. 36. संवरो च पहाणञ्च भावना अनुरक्खणा, एते पधाना चत्तारो देसितादिच्चबन्धुना, येहि भिक्खु इधातापी खयं दुक्खस्स पापुणेऽति. 4. 1. 2. 5. (अग्गपञ्ञत्तिसुत्तं) 15. चतस्सो इमा भिक्खवे अग्गपञ्ञत्तियो. कतमा चतस्सो? एतदग्गं भिक्खवे अत्तभावीनं यदिदं राहु असुरिन्दो. एतदग्गं भिक्खवे कामभोगीनं यदिदं राजा मन्धाता. एतदग्गं भिक्खवे आधिपतेय्यानं यदिदं मारो पापिमा. सदेवके भिक्खवे लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अग्गमक्खायति अरहं सम्मासम्बुद्धो. इमा खो भिक्खवे चतस्सो अग्गपञ्ञत्तियोऽति 37. राहग्गं1 अत्तभावीनं मन्धाता कामभोगिनं, मारो आधिपतेय्यानं इद्धिया यससा जलं. 38. उद्धं तिरियं अपाचीनं यावता जगतो गति, सदेवकस्स लोकस्स बुद्धो अग्गं pavuccatÅ'ti 1. राहुग्गं मछसं. [BJT Page 036] [\x 36/] 4. 1. 2. 6 (सोखुम्मसुत्तं) 16. चत्तारिमानि भिक्खवे सोखुम्मानि. कतमानि चत्तारि? इध भिक्खवे भिक्खु रूपसोखुम्मेन समन्नागतो होति परमेन, तेन च रूपसोखुम्मेन अञ्ञं रूपसोखुम्मं उत्तरितरं वा पणीततरं वा न समनुपस्सति. तेन च रूपसोखुम्मेन अञ्ञं रूपसोखुम्मं उत्तरितरं वा पणीततरं वा न पत्थेति. वेदनासोखुम्मेन [PTS Page 018] [\q 18/] समन्नागतो होति परमेन. तेन च वेदनासोखुम्मेन अञ्ञं वेदनासोखुम्मं उत्तरितरं वा पणीततरं वा न समनुपस्सति. तेन च वेदनासोखुम्मेन अञ्ञं वेदनासोखुम्मं उत्तरितरं वा पणीततरं वा न पत्थेति. सञ्ञासोखुम्मेन समन्नागतो होति परमेन. तेन च सञ्ञासोखुम्मेन अञ्ञं सञ्ञासोखुम्मं उत्तरितरं वा पणीततरं वा न समनुपस्सति. तेन च सञ्ञासोखुम्मेन अञ्ञं सञ्ञासोखुम्मं उत्तरितरं वा पणीततरं वा न पत्थेति. संखारसोखुम्मेन समन्नागतो होति परमेन. तेन च संखार सोखुम्मेन अञ्ञं संखारसोखुम्मं उत्तरितरं वा पणीततरं वा न समनुपस्सति. तेन च संखारसोखुम्मेन अञ्ञं संखार सोखुम्मं उत्तरितरं वा पणीततरं वा न पत्थेति. इमानि खो भिक्खवे चत्तारि सोखुम्मानीति. 39. रूपसोखुम्मतं ञत्वा वेदनानञ्च सम्भवं, सञ्ञा यतो समुदेति अत्थं गच्छति यत्थ च. 40. संखारे परतो ञत्वा दुक्खतो नो च अत्ततो, स वे सम्मद्दसो भिक्खु सन्तो सन्तिपदे रतो, धारेति अन्तिमं देहं जेत्वा मारं सवाहिनिन्ति. 4. 1. 2. 7 (अगतिसुत्तं) 17. चत्तारिमानि भिक्खवे अगतिगमनानि कतमानि चत्तारि? छन्दागतिं गच्छति. दोसागतिं गच्छति. मोहागतिं गच्छति. भयागतिं गच्छति. इमानि खो भिक्खवे चत्तारि अगतिगमनानीति. 41. छन्दा दोसा भया मोहा यो धम्मं अतिवत्तति, निहीयति तस्स यसो कालपक्खेव चन्दिमाऽति. [BJT Page 038] [\x 38/] 4. 1. 2. 8. (नागतिसुत्तं) 18. चत्तारिमानि भिक्खवे नागतिगमनानि. कतमानि चत्तारि? न छन्दागतिं गच्छति. न दोसागतिं गच्छति. न मोहागतिं गच्छति. न भयागतिं गच्छति. इमानि खो भिक्खवे चत्तारि नागतिगमनानीति. 42. छन्दा दोसा भया मोहा यो धम्मं नातिवत्तति, आपूरति तस्स यसो सुक्कपक्खेव चन्दिमाऽति. 4. 1. 2. 9. (अगतिनागतिसुत्तं) 19. चत्तारिमानि भिक्खवे अगतिगमनानि. कतमानि चत्तारि? [PTS Page 019] [\q 19/] छन्दागतिं गच्छति. दोसागतिं गच्छति. मोहागतिं गच्छति. भयागतिं गच्छति. इमानि खो भिक्खवे चत्तारि अगतिगमनानीति. चत्तारिमानि भिक्खवे नागतिगमनानि. कतमानि चत्तारि? न छन्दागतिं गच्छति. न दोसागतिं गच्छति. न मोहागतिं गच्छति. न भयागतिं गच्छति. इमानि खो भिक्खवे चत्तारि नागतिगमनानीति. 43. छन्दा दोसा भया मोहा यो धम्मं अतिवत्तति, निहीयति तस्स यसो कालपक्खेव चन्दिमाऽति. 44. छन्दा दोसा भया मोहा यो धम्मं नातिवत्तति, आपूरति तस्स यसो सुक्कपक्खेव चन्दिमाऽति. 4. 1. 2. 10 (भत्तुद्देससुत्तं) 20. चतूहि भिक्खवे धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? छन्दागतिं गच्छति. दोसागतिं गच्छति. मोहागतिं गच्छति. भयागतिं गच्छति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं niraye. [BJT Page 040] [\x 40/] चतूहि भिक्खवे धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? न छन्दागतिं गच्छति. न दोसागतिं गच्छति. न मोहागतिं गच्छति. न भयागतिं गच्छति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं सग्गेति. 45. ये केचि कामेसु असञ्ञता जना अधम्मिका होन्ति अधम्मगारवा, छन्दा च दोसा च भया च गामिनो 1 परिसक्कसावो 2 च पनेस वुच्चति. एवं हि वुत्तं समणेन जानता 46. तस्मा हि ते सप्पुरिसा पसंसिया, धम्मे ठिता ये न करोन्ति पापकं, न छन्ददोसा न भया च गामिनो. परिसाय मण्डो च पनेस वुच्चति. एवं हि वुत्तं समणेन जानताऽति. चरवग्गो दुतियो. तस्सुद्दानं: चरं सीलं पधानानी संवर पञ्ञत्ति पञ्चमं, सोखुम्मं तयो अगति भत्तुद्देसेन ते दसाति. 1. छन्दा दोसा मोहा च भया गामिनो मछसं. 2. परिसा कसवो मछसं. [BJT Page 042] [\x 42/] 3. Uruvelavaggo. 4. 1. 3. 1. (PaÂhama uruvelasuttaæ) 21. [PTS Page 020] [\q 20/] (एवं मे सुतं:) एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि भिक्खवोऽति. भदन्तेति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: एकमिदाहं भिक्खवे समयं उरुवेलायं विहरामि नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो. तस्स मय्हं भिक्खवे रहोगतस्स पतिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि: दुक्खं खो अगारवो विहरति अप्पतिस्सो. कन्नु खो अहं समणं वा ब्राह्मणं वा सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यन्ति. तस्स मय्हं भिक्खवे एतदहोसि: अपरिपूरस्स खो अहं सीलक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यं, न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अञ्ञं समणं वा ब्राह्मणं वा अत्तना सीलसम्पन्नतरं यमहं सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यं. अपरिपूरस्स खो अहं समाधिक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यं, न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अञ्ञं समणं वा ब्राह्मणं वा अत्तना समाधि सम्पन्नतरं यमहं सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यं. अपरिपूरस्स खो अहं पञ्ञाक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यं, न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अञ्ञं समणं वा ब्राह्मणं वा अत्तना पञ्ञासम्पन्नतरं यमहं सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यं. अपरिपूरस्स खो अहं विमुत्तिक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यं, न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अञ्ञं समणं वा ब्राह्मणं वा अत्तना विमुत्तिसम्पन्नतरं यमहं सक्कत्वा गरुकत्वा उपनिस्साय विहरेय्यन्ति. तस्स मय्हं भिक्खवे एतदहोसि: यन्नूनाहं योपायं धम्मो मया अभिसम्बुद्धो तमेव धम्मं सक्कत्वा गरुकत्वा उपनिस्साय vihareyyanti. [BJT Page 044. [\x 44/] ] Atha kho bhikkhave ब्रह्मा सहम्पति मम चेतसा [PTS Page 021] [\q 21/] चेतोपरिवितक्कमञ्ञाय सेय्यथापि नाम बलवा पुरिसो सम्मिञ्जितं 1 वा बाहं पसारेय्य, पसारितं वा बाहं सम्मिञ्जेय्य, एवमेवं ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि. अथ खो भिक्खवे ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा दक्खिणं जाणुमण्डलं पुथुवियं निहन्त्वा येनाहं तेनञ्जलिं पणामेत्वा मं एतदवोच: एवमेतं भगवा एवमेतं सुगत, येपि ते भन्ते अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा. तेपि भगवन्तो धम्मं येव सक्कत्वा गरुकत्वा उपनिस्साय विहरिंसु. येपि ते भन्ते भविससन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेपि भगवन्तो धम्मं येव सक्कत्वा गरुकत्वा उपनिस्साय विहरिस्सन्ति. भगवापि भन्ते एतरहि अरहं सम्मासम्बुद्धो धम्मं येव सक्कत्वा गरुकत्वा उपनिस्साय विहरतूति. इदमवोच ब्रह्मा सहम्पति. इदं वत्वा अथापरं एतदवोच: 47. ये चब्भतीता 2 सम्बुद्धा ये च बुद्धा अनागता, यो चेतरहि सम्बुद्धो बहुन्नं सोकनासनो. 48. सब्बे सद्धम्मगरुनो विहंसु विहरन्ति च, अथोपि विहरिस्सन्ति एसा बुद्धान धम्मता. 49. तस्मा हि अत्थकामेन महत्तमभिकङ्खता, सद्धम्मो गरुकातब्बो सरं बुद्धानसासनन्ति. इदमवोच भिक्खवे ब्रह्मा सहम्पति. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी. अथख्वाहं भिक्खवे ब्रह्मुनो च अज्झेसनं विदित्वा अत्तनो च पतिरूपं, योपायं धम्मो मया अभिसम्बुद्धो तमेव धम्मं सक्कत्वा गरुकत्वा उपनिस्साय विहासिं. यतो च खो भिक्खवे सङ्घोपि महत्तेन समन्नागतो अथ मे सङ्घेपि (तिब्ब) गारवोति. 4. 1. 3. 2. ( दुतिय उरुवेलसुत्तं) (सावत्थिनिदानं:) 22. [PTS Page 022] [\q 22/] एकमिदाहं भिक्खवे समयं उरुवेलायं विहरामि नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो. अथ खो भिक्खवे सम्बहुला ब्राह्मणा जिण्णा वुद्धा महल्लका अद्धगता वयोअनुप्पत्ता येनाहं तेनुपसङ्कमिंसु. उपसङ्कमित्वा मम सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो भिक्खवे ते ब्राह्मणा मं एतदवोचुं: 1. समिञ्जितं मछसं, 2. ये च अतीता मछसं. [BJT Page 046. [\x 46/] ] सुतं नेतं 1 भो गोतम न समणो गोतमो ब्राह्मणे जिण्णे वुद्धे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेति. तयिदं भो गोतम तथेव. नहि भवं गोतमो ब्राह्मणे जिण्णे वुद्धे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेति. तयिदं भो गोतम न सम्पन्नमेवाति. तस्स मय्हं भिक्खवे एतदहोसि: न वतिमे 2 आयस्मन्तो जानन्ति थेरं वा थेरकरणे वा धम्मे. वुद्धो चेपि भिक्खवे होति आसीतिको वा नावुतिको वा वस्ससतिको वा जातिया. सो च होति अकालवादी अभूतवादी अनत्थवादी अधम्मवादी अविनयवादी अनिधानवतिं वाचं भासिता अकालेन अनपदेसं अपरियन्तवतिं अनत्थसंहितं. अथ खो सो बालो थेरोत्वेव सङ्खं गच्छति. दहरो चेपि भिक्खवे होति युवा सुसुकाळकेसो भद्देन योब्बनेन समन्नागतो पठमेन वयसा. सो च होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितं. अथ खो सो पण्डितो थेरोत्वेव सङ्खं गच्छति. चत्तारोमे, भिक्खवे थेरकरणा धम्मा. कतमे चत्तारो? इध भिक्खवे भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. Bahussuto [PTS Page 023] [\q 23/] hoti sutadharo sutasannicayo. Ye te धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सव्यञ्जना केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति. तथारूपास्स धम्मा बहुस्सुता होन्ति धता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इमे खो भिक्खवे चत्तारो थेरकरणा धम्मा ति. 1. मेतं सि. 2. नयिमे मछसं na vata me [BJT Page 048] [\x 48/] 50. Yo uddhatena cittena सम्फञ्च बहुभासति, असमाहितसङ्कप्पो असद्धम्मरतो मगो, आरा सो थावरेय्यम्हा पापदिट्ठि अनादरो. 51. यो च सीलेन सम्पन्नो सुतवा पटिभानवा, सञ्ञतो थिरधम्मेसु 1 पञ्ञायत्थं विपस्सति, पारगू सब्बधम्मानं अखिलो पटिभानवा. 52. पहीणजातिमरणो ब्रह्मचरियस्स केवली, तमहं वदामि थेरोति यस्स नो सन्ति आसवा, आसवानं खया भिक्खु सो थेरोति पवुच्चतीति. 4. 1. 3. 3. (लोकसुत्तं) (सावत्थिनिदानं:) 23. लोको भिक्खवे तथागतेन अभिसम्बुद्धो. लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो भिक्खवे तथागतेन अभिसम्बुद्धो. लोकसमुदयो तथागतस्स पहीणो. लोकनिरोधो भिक्खवे तथागतेन अभिसम्बुद्धो. लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनीपटिपदा भिक्खवे तथागतेन अभिसम्बुद्धा. लोकनिरोधगामिनीपटिपदा तथागतस्स भाविता. यं भिक्खवे सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं [PTS Page 024] [\q 24/] परियेसितं अनुविचरितं मनसा, सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा तथागतोऽति वुच्चति. यञ्च भिक्खवे रत्तिं तथागतो अभिसम्बुज्झति, यञ्च रत्तिं परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति. नो अञ्ञथा. तस्मा तथागतोऽति वुच्चति. यथावादी भिक्खवे तथागतो तथाकारी, यथाकारी तथावादी, इति यथावादी तथाकारी यथाकारी तथावादी. तस्मा तथागतोऽति वुच्चति. सदेवके भिक्खवे लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अभिभू अनभिभूतो, अञ्ञदत्थु दसो वसवत्ती. तस्मा तथागतोऽति वुच्चति. 53. सब्बलोकं 2 अभिञ्ञाय सब्बलोके यथा तथं, सब्बलोकविसंयुत्तो सब्बलोके अनूपयो. 1. धीरो धम्मेसु मछसं. 2. सब्बं लोकं म. छ. सं. [BJT Page 050] [\x 50/] 54. Sa ve सब्बाभिभू धीरो सब्बगन्थप्पमोचनो, फुट्ठस्स परमा सन्ति निब्बानं अकुतोभयं. 55. "एस खीणासवो बुद्धो अनीघोच्छिन्नसंसयो, सब्बकम्मक्खयं पत्तो विमुत्तो उपधिसङ्खये. 56. एस सो भगवा बुद्धो एस सीहो अनुत्तरो, सदेवकस्स लोकस्स ब्रह्मचक्कं पवत्तयी. " 57. इति देवमनुस्सा च ये बुद्धं सरणंगता, सङ्गम्म नं नमस्सन्ति महन्तं वीतसारदं. 58. "दन्तो दमयतं सेट्ठो सन्तो समयतं इसी, मुत्तो मोचयतं अग्गो तिण्णो तारयतं वरो" 59. इति हेतं नमस्सन्ति महन्तं वीतसारदं, सदेवकस्मिं लोकस्मिं नत्थि ते पटिपुग्गलोति. 4. 1. 3. 4. (काळकारामसुत्तं) 24. (एवं मे सुतं:) एकं समयं भगवा साकेते विहरति काळकारामे. तत्र खो भगवा भिक्खू आमन्तेसि भिक्खवोति. भदन्तेति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा etadavoca: [PTS Page 025] [\q 25/] यं भिक्खवे सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि. यं भिक्खवे सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं अब्भञ्ञासिं. तं तथागतस्स विदितं. तं तथागतो न उपट्ठासि. यं भिक्खवे सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामीति वदेय्यं, तं मम अस्स मुसा. [BJT Page 052] [\x 52/] यं भिक्खवे सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि च न च जानामीति वदेय्यं, तम्पस्स तादिसमेव. तमहं नेव जानामि न नजानामीति वदेय्यं, तं मम अस्स कलि. इति खो भिक्खवे तथागतो दट्ठा दट्ठब्बं दिट्ठं न मञ्ञति. अदिट्ठं न मञ्ञति. दट्ठब्बं न मञ्ञति. दट्ठारं न मञ्ञति. सुता 1 सोतब्बं सुतं न मञ्ञति. असुतं न मञ्ञति. सोतब्ब न मञ्ञति. सोतारं न मञ्ञति. मुता 2 मोतब्बं मुतं न मञ्ञति. अमुतं न मञ्ञति. मोतब्बं न मञ्ञति. मोतारं न मञ्ञति. विञ्ञाता 3 विञ्ञातब्बं विञ्ञातं न मञ्ञति. अविञ्ञातं न मञ्ञति. विञ्ञातब्बं न मञ्ञति. विञ्ञातारं न मञ्ञति. इति खो भिक्खवे तथागतो दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु तादीयेव तादी. तम्हा च पन 4 तादितम्हा अञ्ञो तादी उत्तरितरो वा पणीततरो वा नत्थीति वदामीति. 60. यं किञ्चि दिट्ठं व सुतं मुतं वा अज्झोसितं सच्चमुतं परेसं, न तेसु तादी सयसंवुतेसु सच्चं मुसा वापि परं दहेय्यं. 61. एतं च सल्लं पटिगच्च 5 दिस्वा अज्झोसिता यत्थ पजा विसत्ता, [PTS Page 026] [\q 26/] जानामि पस्सामि तथेव एतं अज्झोसितं नत्थि तथागतानन्ति. 4. 1. 3. 5. (ब्रह्मचरियसुत्तं) (सावत्थिनिदानं:) 25. नयिदं भिक्खवे ब्रह्मचरियं वुस्सति जनकुहनत्थं, न जनलपनत्थं, न लाभसक्कारसिलोकानिसंसत्थं, न इतिवादप्पमोक्खानिसंसत्थं, न इति मं जनो जानातूति. अथ खो इदं भिक्खवे ब्रह्मचरियं वुस्सति संवरत्थं, पहाणत्थं, विरागत्थं, निरोधत्थन्ति. 62. संवरत्थं पहाणत्थं ब्रह्मचरियं अनीतिहं, अदेसयि सो भगवा निबबानोगधगामिनं. 63. एस मग्गो महन्तेहि अनुयातो महेसिहि, ये च तं पटिपज्जन्ति यथा बुद्धेन देसितं, दुक्खस्सन्तं करिस्सन्ति सत्थुसासनकारिनोति. 1. सुत्वा मछसं. 2. मुत्वा मछसं 3. विञ्ञत्वा मछसं. 4. तादिम्हा मछसं. 5. पटिकच्च मछसं. [BJT Page 054. [\x 54/] ] 4. 1. 3. 6. (कुहकसुत्तं) 26. ये ते भिक्खवे भिक्खू कुहा थद्धा लपा सिङ्गी उन्नळा असमाहिता, न मे ते भिक्खवे भिक्खू मामका. अपगता च ते भिक्खवे भिक्खू इमस्मा धम्मविनया. न च ते इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति. ये च खो ते भिक्खवे भिक्खू निक्कुहा निल्लपा धीरा अत्थद्धा सुसमाहिता, ते खो मे भिक्खवे भिक्खू मामका. अनपगता च ते भिक्खवे भिक्खू इमस्मा धम्मविनया. ते च इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्तीति. 64. कुहा थद्धा लपा सिङ्गी उन्नळा असमाहिता, न ते धम्मे विरूहन्ति सम्मासम्बुद्धदेसिते. 65. निक्कुहा निल्लपा धीरा अत्थद्धा सुसमाहिता, ते वे धम्मे विरूहन्ति सम्मासम्बुद्धदेसितेति. 4. 1. 3. 7 ( सन्तुट्ठिसुत्तं) 27. चत्तारिमानि भिक्खवे अप्पानि च सुलभानि च, अनवज्जानि तानि च. कतमानि चत्तारि? पंसुकूलं भिक्खवे चीवरानं अप्पञ्च सुलभञ्च, [PTS Page 027] [\q 27/] तञ्च अनवज्जं. पिण्डियालोपो भिक्खवे भोजनानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं. रुक्खमूलं भिक्खवे सेनासनानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं. पूतिमुत्तं भिक्खवे भेसज्जानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं. इमानि खो भिक्खवे चत्तारि अप्पानि च सुलभानि च, तानि अनवज्जानि. यतो खो भिक्खवे भिक्खु अप्पेन च सन्तुट्ठो होति सुलभेन च. इदमस्साहं अञ्ञतरं सामञ्ञङ्गन्ति वदामीति. 66. अनवज्जेन तुट्ठस्स अप्पेन सुलभेन च, न सेनासनमारब्भ चीवरम्पानभोजनं, विघातो होति चित्तस्स दिसा न पटिहञ्ञति. 67. ये चस्स धम्मा अक्खाता सामञ्ञस्सानुलोमिका, अधिग्गहीता तुट्ठस्स appamattassa bhikkhunoti. [BJT Page 056. [\x 56/] ] 4. 1. 3. 8. (अरियवंससुत्तं) 28. चत्तारो, मे भिक्खवे अरियवंसा अग्गञ्ञा, रत्तञ्ञा, वंसञ्ञा, पोराणा, असङ्किण्णा, असङ्किण्णपुब्बा, न सङ्कीयन्ति, न सङ्कीयिस्सन्ति, अप्पतिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि. कतमे चत्तारो? इध भिक्खवे भिक्खु सन्तुट्ठो होति 1 इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी. न च चीवरहेतु अनेसनं अप्पतिरूपं आपज्जति. अलद्धा च चीवरं न परितस्सति. लद्धा च चीवरं अगथितो 2 अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. ताय व पन इतरीतरचीवरसन्तुट्ठिया नेवत्तानुक्कंसेति. नो परं वम्भेति. सो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो. अयं वुच्चति भिक्खवे भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो. पुन च परं भिक्खवे भिक्खु सन्तुट्ठो होति इतरीतरेन पिण्डपातेन, इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी. न च पिण्डपातहेतु अनेसनं अप्पतिरूपं आपज्जति. अलद्धा च पिण्डपातं न परितस्सति. लद्धा च पिण्डपातं अगथितो अमुच्छितो अनज्झापन्नो आदीनवदस्सावी [PTS Page 028] [\q 28/] निस्सरणपञ्ञो परिभुञ्जति. ताय च पन इतरीतरपिण्डपात सन्तुट्ठिया नेवत्तानुक्कंसेति. नो परं वम्भेति. सो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो. अयं वुच्चति भिक्खवे भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो. पुन च परं भिक्खवे भिक्खु सन्तुट्ठो होति इतरीतरेन सेनासनेन, इतरीतरसेनासनसन्तुट्ठिया च वण्णवादी. न च सेनासनहेतु अनेसनं अप्पतिरूपं आपज्जति. अलद्धा च सेनासनं न परितस्सति. लद्धा च सेनासनं अगथितो अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. ताय च पन इतरीतरसेनासनसन्तुट्ठिया नेवत्तानुक्कंसेति. नो परं वम्भेति. सो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो. अयं वुच्चति भिक्खवे भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो. पुन च परं भिक्खवे भिक्खु भावनारामो होति भावनारतो, पहानारामो होति पहानरतो. ताय च पन भावनारामताय भावनारतिया पहानारामताय पहानरतिया नेवत्तानुक्कंसेति. नो परं वम्भेति. सो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो. अयं वुच्चति भिक्खवे भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो. 1. तुट्ठो मछसं 2. अगधितो मछसं. [BJT Page 058] [\x 58/] Ime kho bhikkhave चत्तारो अरियवंसा अग्गञ्ञा, रत्तञ्ञा, वंसञ्ञा, पोराणा. असङ्किण्णा. असङ्किण्णपुब्बा, न सङ्कीयन्ति, न सङ्कीयिस्सन्ति. अप्पतिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि. इमेहि च पन भिक्खवे चतूहि अरियवंसेहि समन्नागतो भिक्खु पुरत्थिमाय चेपि दिसाय विहरति, स्वेव अरतिं सहति, न तं अरति सहति. पच्छिमाय चेपि दिसाय विहरति, स्वेव अरतिं सहति, न तं अरति सहति. उत्तराय चेपि दिसाय विहरति, स्वेव अरतिं सहति, न तं अरति सहति. दक्खिणाय चेपि दिसाय विहरति, स्वेव अरतिं सहति, न तं अरति सहति. तं किस्स हेतु: अरतिरतिसहो हि भिक्खवे धीरोति. 68. नारति सहति वीरं नारति वीरसंहति, धीरो च अरतिं सहति धीरो हि अरतिं saho. 69. [PTS Page 029] [\q 29/] सब्बकम्मविहायिनं पनुन्नं को निवारये, नेक्खं जम्बोनदस्सेव को तं निन्दितुमरहति, देवापि नं पसंसन्ति ब्रह्मुनापि पसंसितोति. 4. 1. 3. 9 (धम्मपदसुत्तं) 29. चत्तारिमानि भिक्खवे धम्मपदानि अग्गञ्ञानि, रत्तञ्ञानि, वंसञ्ञानि, पोराणानि, असङ्किण्णानि, असङ्किण्णपुब्बानि, न सङ्कीयन्ति, न सङ्कीयिस्सन्ति, अप्पतिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूहि कतमानि चत्तारि? अनभिज्झा भिक्खवे धम्मपदं अग्गञ्ञं, रत्तञ्ञं, वंसञ्ञं, पोराणं, असङ्किण्णं, असङ्किण्णपुब्बं, न सङ्कीयति, न सङ्कीयिस्सति, अप्पतिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. अव्यापादो भिक्खवे धम्मपदं अग्गञ्ञं, रत्तञ्ञं, वंसञ्ञं पोराणं, असङ्किण्णं, असङ्किण्णपुब्बं, न सङ्कीयति, न सङ्कीयिस्सति, अप्पतिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. [BJT Page 060] [\x 60/] सम्मासति भिक्खवे धम्मपदं अग्गञ्ञं, रत्तञ्ञं, वंसञ्ञं, पोराणं, असङ्किण्णं, असङ्किण्णपुब्बं, न सङ्कीयति, न सङ्कीयिस्सति. अप्पतिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. सम्मासमाधि भिक्खवे धम्मपदं अग्गञ्ञं, रत्तञ्ञं, वंसञ्ञं, पोराणं, असङ्किण्णं, असङ्किण्णपुब्बं, न सङ्कीयति, न सङ्कीयिस्सति. अप्पतिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. इमानि खो भिक्खवे चत्तारि धम्मपदानि अग्गञ्ञानि, रत्तञ्ञानि, वंसञ्ञानि, पोराणानि, असङ्किण्णानि, असङ्किण्णपुब्बानि, न सङ्कीयन्ति, न सङ्कीयिस्सन्ति. अप्पतिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूहीति. 70. अनभिज्झालु विहरेय्य अव्यापन्नेन चेतसा, सतो एकग्गचित्तस्स अज्झत्तं सुसमाहितोति. 4. 1. 3. 10 (परिब्बाजकसुत्तं) 30. (एवं मे सुतं) एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता परिब्बाजका सप्पिनियातीरे 1 परिब्बाजकारामे पटिवसन्ति. सेय्यथीदं: अन्नहारो वरधरो सकुलुदायी च परिब्बाजको अञ्ञे च अभिञ्ञाता अभिञ्ञाता परिब्बाजका. अथ खो भगवा सायन्हसमयं पतिसल्लाना वुट्ठितो येन सप्पिनिया तीरं परिब्बाजकारामो तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा ते परिब्बाजके एतदवोच: चत्तारिमानि परिब्बाजका धम्मपदानि अग्गञ्ञानि, [PTS Page 030] [\q 30/] रत्तञ्ञानि, वंसञ्ञानि, पोराणानि, असङ्किण्णानि, असङ्किण्णपुब्बानि, न सङ्कीयन्ति, न सङ्कीयिस्सन्ति. अप्पतिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूहि. कतमानि चत्तारि? 1. सिप्पिनिकातीरे मछसं. [BJT Page 062. [\x 62/] ] अनभिज्झा परिब्बाजका धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असङ्किण्णं असङ्किण्णपुब्बं, न सङ्कीयति न सङ्कीयिस्सति. अप्पतिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. अव्यापादं परिब्बाजका धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असङ्किण्णं असङ्किण्णपुब्बं, न सङ्कीयति न सङ्कीयिस्सति. अप्पतिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. सम्मासति परिब्बाजका धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असङ्किण्णं असङ्किण्णपुब्बं, न सङ्कीयति न सङ्कीयिस्सति. अप्पतिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. सम्मासमाधि परिब्बाजका धम्मपदं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असङ्किण्णं असङ्किण्णपुब्बं, न सङ्कीयति न सङ्कीयिस्सति. अप्पतिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. इमानि खो परिब्बाजका चत्तारि धम्मपदानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असङ्किण्णानि असङ्किण्णपुब्बानि, न सङ्कीयन्ति न सङ्कीयिस्सन्ति. अप्पतिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूहि. यो खो परिब्बाजका एवं वदेय्य: अहमेतं अनभिज्झं धम्मपदं पच्चक्खाय अभिज्झालुं कामेसु तिब्बसारागं समणं वा ब्राह्मणं वा पञ्ञापेस्सामीति. तमहं तत्थ एवं वदेय्यं: एतु. वदतु. व्याहरतु. पस्सामिस्स आनुभावन्ति. सो वत परिब्बाजका अनभिज्झं धम्मपदं पच्चक्खाय, अभिज्झालुं कामेसु तिब्बसारागं समणं वा ब्राह्मणं वा पञ्ञापेस्सतीति नेतं ठानं विज्जति. यो खो परिब्बाजका एवं वदेय्य: अहमेतं अब्यापादं धम्मपदं पच्चक्खाय ब्यापन्नचित्तं पदुट्ठमनसङ्कप्पं समणं वा ब्राह्मणं वा पञ्ञापेस्सामीति. तमहं तत्थ एवं वदेय्यं: एतु. वदतु. व्याहरतु. पस्सामिस्स आनुभावन्ति. सो वत परिब्बाजका अब्यापादं धम्मपदं पच्चक्खाय, ब्यापन्नचित्तं पदुट्ठमनसङ्कप्पं समणं वा ब्राह्मणं वा पञ्ञापेस्सतीति नेतं ठानं विज्जति. यो खो परिब्बाजका एवं वदेय्य, अहमेतं सम्मासतिं धम्मपदं पच्चक्खाय, मुट्ठस्सतिं असम्पजानं समणं वा ब्राह्मणं वा पञ्ञापेस्सामीति. तमहं तत्थ एवं वदेय्यं: एतु. वदतु. व्याहरतु. पस्सामिस्स आनुभावन्ति. सो वत परिब्बाजका सम्मासतिं धम्मपदं पच्चक्खाय, मुट्ठस्सतिं असम्पजानं समणं वा ब्राह्मणं वा पञ्ञापेस्सतीति नेतं ठानं vijjati. [BJT Page 064] [\x 64/] Yo kho परिब्बाजका एवं वदेय्य: अहमेतं सम्मासमाधिं धम्मपदं पच्चक्खाय असमाहितं विब्भन्तचित्तं समणं वा ब्राह्मणं वा पञ्ञापेस्सामीति. तमहं तत्थ एवं वदेय्यं, etu. Vadatu. [PTS Page 031] [\q 31/] व्याहरतु. पस्सामिस्स आनुभावन्ति. सो वत परिब्बाजका सम्मासमाधिं धम्मपदं पच्चक्खाय असमाहितं विब्भन्तचित्तं समणं वा ब्राह्मणं वा पञ्ञापेस्सतीति नेतं ठानं विज्जति. यो खो परिब्बाजका इमानि चत्तारि धम्मपदानि गरहितब्बं पटिक्कोसितब्बं मञ्ञेय्य, तस्स दिट्ठेव धम्मे चत्तारो सहधम्मिका वादानुपाता गारय्हा ठाना आगच्छन्ति. कतमे चत्तारो? अनभिज्झञ्चे भवं धम्मपदं गरहति, पटिक्कोसति. ये च हि अभिज्झालू कामेसु तिब्बसरागा समणब्राह्मणा, ते भोतो पुज्जा. ते भोतो पासंसा. अब्यापादञ्चे भवं धम्मपदं गरहति, पटिक्कोसति. ये च हि ब्यापन्नचित्ता पदुट्ठमनसङ्कप्पा समणब्राह्मणा. ते भोतो पुज्जा. ते भोतो पासंसा. सम्मासतिञ्चे भवं धम्मपदं गरहति, पटिक्कोसति. ये च हि मुट्ठस्सती असम्पजाना समणब्राह्मणा, ते भोतो पुज्जा. ते भोतो पासंसा. सम्मासमाधिञ्चे भवं धम्मपदं गरहति, पटिक्कोसति. ये च हि असमाहिता विब्भन्तचित्ता समणब्राह्मणा. ते भोतो पुज्जा. ते भोतो पासंसा. यो खो परिब्बाजका इमानि चत्तारि धम्मपदानि गरहितब्बं पटिक्कोसितब्बं मञ्ञेय्य, तस्स दिट्ठेव धम्मे इमे चत्तारो सहधम्मिका वादानुपाता गारय्हा ठाना आगच्छन्नि. ये पि ते परिब्बाजका अहेसुं उक्कला वस्सभञ्ञा अहेतुवादा, अकिरियवादा, नत्थिकवादा. तेपि इमानि चत्तारि धम्मपदानि न गरहितब्बं न पटिक्कोसितब्बं अमञ्ञिंसु. तं किस्स हेतु: निन्दाब्यारोसा उपारम्भभयाति. 71. अब्यापन्नो सदा सतो अज्झत्तं सुसमाहितो, अभिज्झाविनये सिक्खं अप्पमत्तोति वुच्चतीति. उरुवेलवग्गो ततियो. तस्सुद्दानं: द्वे उरुवेला लोको कालिको ब्रह्मचरियेन पञ्चमं, कुहं सन्तुट्ठि वंसो धम्मपदं परिब्बाजकेन चाति. [BJT Page 066] [\x 66/] 4. Cakkavaggo. 4. 1. 4. 1 ( Cakkasuttaæ ) ( SÃvatthinidÃnaæ:) 31. [PTS Page 032] [\q 32/] चत्तारिमानि भिक्खवे चक्कानि येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तति, येहि समन्नागता देवमनुस्सा नचिरस्सेव महन्तत्तं वेपुल्लत्तं पापुणन्ति भोगेसु. कतमानि चत्तारि? पतिरूपदेसवासो, सप्पुरिसुपस्सयो, अत्तसम्मापणिधि, पुब्बे च कतपुञ्ञता. इमानि खो भिक्खवे चत्तारि चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तति, येहि समन्नागता देवमनुस्सा न चिरस्सेव महन्तत्तं वेपुल्लत्तं पापुणन्ति भोगेसूति. 72. पतिरूपे 1 वसे देसे अरियचित्तकरो 2 सिया, सम्मापणिधिसम्पन्नो पुब्बे पुञ्ञकतो नरो, धञ्ञं धनं यसो कित्ति सुखं चेताधिवत्ततीति. 3 4. 1. 4. 2 ( सङ्गहवत्थुसुत्तं ) 32. चत्तारिमानि भिक्खवे सङ्गहवत्थूनि. कतमानि चत्तारि? दानं, पेय्यवज्जं, अत्थचरिया, समानत्तता. इमानि खो भिक्खवे चत्तारि सङ्गहवत्थूनीति. 73. दानं च पेय्यवज्जञ्च अत्थचरिया च या इध, समानत्तता च धम्मेसु तत्थ तत्थ यथारहं, एते खो सङ्गहा लोके रथस्साणीव यायतो. 74. एते च सङ्गहा नास्सु न माता पुत्तकारणा, लभेथ मानं पूजं वा पिता वा पुत्तकारणा. 75. यस्मा च सङ्गहा एते समवेक्खन्ति पण्डिता, तस्मा महत्तं पप्पोन्ति पासंसा च भवन्ति तेऽति. 4. 1. 4. 3. (सीहसुत्तं) 33. [PTS Page 33] [\q 33/] सीहो भिक्खवे मिगराजा सायन्हसमयं आसया निक्खमति. आसया निक्खमित्वा विजम्भति. विजम्भित्वा समन्ता चतुद्दिसा अनुविलोकेति. समन्ता चतुद्दिसा अनुविलोकेत्वा तिक्खत्तुं सीहनादं नदति. तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. ये खो पन ते भिक्खवे तिरच्छानगता पाणा सीहस्स मिगरञ्ञो नदतो सद्दं सुणन्ति, ते येभुय्येन भयं संवेगं सन्तासं आपज्जन्ति. बिलं बिलासया पविसन्ति. दकं दकासया पविसन्ति. वनं वनासया पविसन्ति. आकासं पक्खिनो भजन्ति. 1. पटिरूपे स्या: 2. अरियमित्तकरो स्या: 3. चेतं धिवत्तति स्या: सीमु. [BJT Page 068] [\x 68/] Yepi te bhikkhave रञ्ञो नागा गामनिगमराजधानीसु दळ्हेहि वरत्तेहि बन्धनेहि बद्धा, तेपि तानि बन्धनानि सञ्छिन्दित्वा सम्पदाळेत्वा भीता मुत्तकरीसं चजमाना येन वा तेन वा पलायन्ति. एवं महिद्धियो खो भिक्खवे सीहो मिगराजा तिरच्छानगतानं पाणानं एवं महेसक्खो एवं महानुभावो. एवमेव खो भिक्खवे यदा तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथी सत्था देवमनुस्सानं बुद्धो भगवा. सो धम्मं देसेति: 'इति सक्कायो, इति सक्कायसमुदयो, इति सक्काय निरोधो, इति सक्कायनिरोधगामिनी पटिपदाऽति. येपि ते भिक्खवे देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका, तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ति. अनिच्चा वत किर भो मयं समाना निच्चम्हाऽति अमञ्ञिम्ह. अद्धुवा वत किर भो मयं समाना धुवम्हाऽति अमञ्ञिम्ह. असस्सता वत किर भो मयं समाना सस्सतम्हाऽति अमञ्ञिम्ह. मयम्पि किर भो अनिच्चा अद्धुवा असस्सता सक्कायपरियापन्नाऽति. एवं महिद्धियो खो भिक्खवे तथागतो सदेवकस्स लोकस्स. एवं महेसक्खो एवं महानुभावोति. 76. [PTS Page 034] [\q 34/] यदा बुद्धो अभिञ्ञाय धम्मचक्कं पवत्तयि, सदेवकस्स लोकस्स सत्था अप्पटिपुग्गलो. 77. सक्कायञ्च निरोधञ्च सक्कायस्स च सम्भवं, अरियं चट्ठङ्गिकं मग्गं दुक्खूपसमगामिनं. 78. येपि दीघायुका देवा वण्णवन्तो यसस्सिनो, भीता सन्तासमापादुं सीहस्सेवितरे मिगा. 79. अवीतिवत्ता सक्कायं अनिच्चा किर भो मयं, सुत्वा अरहतो वाक्यं विप्पमुत्तस्स तादिनोऽति. 1 उदकं उदकासया मछसं [BJT Page 070] [\x 70/] 4. 1. 4. 4 ( अग्गप्पसादसुत्तं ) 34. चत्तारोऽमे भिक्खवे अग्गप्पसादा. कतमे चत्तारो? यावता भिक्खवे सत्ता अपदा वा दिपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो. ये भिक्खवे बुद्धे पसन्ना, अग्गे ते पसन्ना, अग्गे खो पन पसन्नानं अग्गो विपाको होति. यावता भिक्खवे धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायति. ये भिक्खवे अरिये अट्ठङ्गिके मग्गे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति. यावता भिक्खवे धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायति. यदिदं मदनिम्मदनो पिपासविनयो आलयसमुग्घातो वट्टुपच्छेदो तण्हक्खयो विरागो निरोधो निब्बानं. ये भिक्खवे धम्मे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति. यावता भिक्खवे सङ्घा वा गणा वा, तथागतसावकसङ्घो तेसं अग्गमक्खायति. यदिदं चत्तारि पुरिसयुगानि अट्ठपुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुणेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं lokassa. [PTS Page 035] [\q 35/] ye bhikkhave सङ्घे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति. इमे खो भिक्खवे चत्तारो अग्गप्पसादाति. 80. अग्गतो वे पसन्नानं अग्गं धम्मं विजानतं, अग्गे बुद्धे पसन्नानं दक्खिणेय्ये अनुत्तरे. 81. अग्गे धम्मे पसन्नानं विरागूपसमे सुखे, अग्गे सङ्घे पसन्नानं पुञ्ञक्खेत्ते अनुत्तरे. 82. अग्गस्मिं दानं ददतं अग्गं पुञ्ञं पवड्ढति, अग्गं आयुं1 च वण्णो च यसो कित्ति सुखं बलं. 83. अग्गस्स दाता मेधावी अग्गधम्मसमाहितो, देवभूतो मनुस्सो वा अग्गप्पत्तो पमोदतीति. 1. आयु च: मछसं. [BJT Page 072] [\x 72/] 4. 1. 4. 5 ( वस्सकारसुत्तं ) 35. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवन्तं एतदवोच: चतूहि खो मयं भो गोतम धम्मेहि समन्नागतं महापञ्ञं महापुरिसं पञ्ञपेम. कतमेहि चतूहि? इध भो गोतम बहुस्सुतो होति तस्स तस्सेव सुतजातस्स. तस्स तस्सेव खो पन भासितस्स अत्थं जानाति 'अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थोऽति. सतिमा खो पन होति चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. यानि खो पन तानि गहट्ठकानि किङ्करणीयानि, तत्थ दक्खो होति, अनलसो तत्रूपायवीमंसाय समन्नागतो अलं कातुं अलं संविधातुं. इमेहि खो मयं भो गोतम चतूहि धम्मेहि समन्नागतं महापञ्ञं महापुरिसं पञ्ञपेम. सचे पन मे भो गोतम अनुमोदितब्बं, अनुमोदतु मे भवं गोतमो. सचे पन मे भो गोतम पटिक्कोसितब्बं, पटिक्कोसतु मे भवं गोतमोति. नेव खो त्याहं ब्राह्मण अनुमोदामि. न पन पटिक्कोसामि. [PTS Page 036] [\q 36/] चतूहि खो अहं ब्राह्मण धम्मेहि समन्नागतं महापञ्ञं महापुरिसं पञ्ञपेमि. कतमेहि चतूहि? इध ब्राह्मण बहुजनहिताय पटिपन्नो होति बहुजनसुखाय bahu'ssa जनता अरिये ञाये पतिट्ठापिता, यदिदं कल्याणधम्मता कुसलधम्मता. सो यं वितक्कं आकङ्खति वितक्केतुं. तं वितक्कं वितक्केति. यं वितक्कं नाकङ्खति वितक्केतुं, न तं वितक्कं वितक्केति. यं सङ्कप्पं आकङ्खति सङ्कप्पेतुं, तं सङ्कप्पं सङ्कप्पेति. यं सङ्कप्पं नाकङ्खति सङ्कप्पेतुं, न तं सङ्कप्पं सङ्कप्पेति. इति चेतोवसिप्पत्तो होति वितक्कपथेसु. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा upasampajja viharati. [BJT Page 074] [\x 74/] Neva kho त्याहं ब्राह्मण अनुमोदामि. न पन पटिक्कोसामि. इमेहि खो अहं ब्राह्मण चतूहि धम्मेहि समन्नागतं महापञ्ञं महापुरिसं पञ्ञपेमीति. अच्छरियं भो गोतम. अब्भुतं भो गोतम. यावसुभासितं चिदं भोता गोतमेन. इमेहि च मयं चतूहि धम्मेहि समन्नागतं भवन्तं गोतमं धारेम. भवं हि गोतमो बहुजनहिताय पटिपन्नो बहुजनसुखाय, बहु ते जनता अरिये ञाये पतिट्ठापिता यदिदं कल्याणधम्मता कुसलधम्मता. भवं हि गोतमो यं वितक्कं आकङ्खति वितक्केतुं, तं वितक्कं वितक्केति. यं वितक्कं नाकङ्खति वितक्केतुं, न तं वितक्कं वितक्केति. यं सङ्कप्पं आकङ्खति सङ्कप्पेतुं, तं सङ्कप्पं सङ्कप्पेति. यं सङ्कप्पं नाकङ्खति सङ्कप्पेतुं, न तं सङ्कप्पं सङ्कप्पेति. भवं हि गोतमो चेतोवसिप्पत्तो वितक्कपथेसु. भवं हि गोतमो चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी. भवं हि गोतमो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरतीति. [PTS Page 037] [\q 37/] अद्धा खो ते ब्राह्मण आसज्ज उपनीयवाचा भासिता. अपि च त्याहं व्याकरिस्सामि: अहं हि ब्राह्मण बहुजनहिताय पटिपन्नो बहुजनसुखाय, बहु मे जनता अरिये ञाये पतिट्ठापिता यदिदं कल्याणधम्मता कुसलधम्मता. अहं हि ब्राह्मण यं वितक्कं आकङ्खामि वितक्केतुं, तं वितक्कं वितक्केमि. यं वितक्कं नाकङ्खामि वितक्केतुं, न तं वितक्कं वितक्केमि. यं सङ्कप्पं आकङ्खामि सङ्कप्पेतुं, तं सङ्कप्पं सङ्कप्पेमि. यं सङ्कप्पं नाकङ्खामि सङ्कप्पेतुं, न तं सङ्कप्पं सङ्कप्पेमि. अहं हि ब्राह्मण चेतोवसिप्पत्तो वितक्कपथेसु. अहं हि ब्राह्मण चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी. अहं हि ब्राह्मण आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामीति. [BJT Page 076] [\x 76/] 84. Yo vedi सब्बसत्तानं मच्चुपासा पमोचनं, हितं देवमनुस्सानं ञायं धम्मं पकासयी, यं वे दिस्वा च सुत्वा च पसीदति बहुज्जनो. 85. मग्गामग्गस्स कुसलो कतकिच्चो अनासवो, बुद्धो अन्तिमसारीरो महापञ्ञो महापुरिसोति वुच्चतीति. 4. 1. 4. 6. (दोण(लोक)सुत्तं*) 36. एकं समयं भगवा अन्तरा च उक्कट्ठं अन्तरा च सेतव्यं अद्धानमग्गपटिपन्नो होति. दोणोपि सुदं ब्राह्मणो अन्तरा च उक्कट्ठं अन्तरा च सेतव्यं अद्धानमग्गपटिपन्नो होति. अद्दसा खो दोणो ब्राह्मणो भगवतो पादेसु चक्कानि सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि. दिस्वानस्स एतदहोसि: "अच्छरियं वत भो. अब्भुतं वत भो न वतिमानि मनुस्सभूतस्स पादानि bhavissanti" ti. [PTS Page 038] [\q 38/] atha kho भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि, पल्लङ्कं आभुजित्वा उजुं कायं पनिधाय परिमुखं सतिं उपट्ठपेत्वा. अथ खो दोणो ब्राह्मणो भगवतो पादानि अनुगच्छन्तो अद्दस भगवन्तं अञ्ञतरस्मिं रुक्खमूले निसिन्नं पासादिकं पसादनीयं सन्तिन्द्रियं सन्तमानसं उत्तमदमथसमथमनुप्पत्तं दन्तं गुत्तं संयतिन्द्रियं नागं. दिस्वा येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं एतदवोच: देवो नो भवं भविस्सतीति? न खो अहं ब्राह्मण देवो भविस्सामीति. गन्धब्बो नो भवं भविस्सतीति? न खो अहं ब्राह्मण गन्धब्बो भविस्सामीति. यक्खो नो भवं भविस्सतीति? न खो अहं ब्राह्मण यक्खो भविस्सामीति. मनुस्सो नो भवं भविस्सतीति? न खो अहं ब्राह्मण मनुस्सो भविस्सामीति. देवो नो भवं भविस्सतीति इति पुट्ठो समानो 'न खो अहं ब्राह्मण देवो भविस्सामी' ति वदेसि. गन्धब्बो नो भवं भविस्सतीति इति पुट्ठो समानोऽन खो अहं ब्राह्मण गन्धब्बो भविस्सामी' ति वदेसि. यक्खो नो भवं भविस्सतीति इति पुट्ठो समानो ऽन खो अहं ब्राह्मण यक्खो bhavissÃmÅ'ti वदेसि. मनुस्सो नो भवं भविस्सतीति इति पुट्ठो समानो ' न खो अहं ब्राह्मण मनुस्सो भविस्सामी' ति वदेसि. अथ को चरहि भवं भविस्सतीति. *उद्दाने 'लोके' ति सुत्तनामं. [BJT Page 078] [\x 78/] येसं खो अहं ब्राह्मण आसवानं अप्पहीणत्ता देवो भवेय्यं, ते मे आसवा पहीणा उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. येसं खो अहं ब्राह्मण आसवानं अप्पहीणत्ता गन्धब्बो भवेय्यं, ते मे आसवा पहीणा उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. येसं खो अहं ब्राह्मण आसवानं अप्पहीणत्ता यक्खो भवेय्यं, ते मे आसवा पहीणा उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. येसं खो अहं ब्राह्मण आसवानं अप्पहीणत्ता मनुस्सो भवेय्यं, ते मे आसवा पहीणा उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. सेय्यथापि ब्राह्मण उप्पलं वा पदुमं वा पुण्डरीकं वा उदके जातं उदके संवड्ढं उदकं अच्चुग्गम्म ठाति [PTS Page 039] [\q 39/] अनुपलित्तं उदकेन. एवमेव खो अहं ब्राह्मण लोके जातो लोके संवड्ढो लोकं अभिभुय्य विहरामि अनुपलित्तो लोकेन. बुद्धोति मं ब्राह्मण धारेहीति. 86. येन देवूपपत्यस्स गन्धब्बो वा विहङ्गमो, यक्खत्तं येन गच्छेय्यं मनुस्सत्तञ्च अब्बजे, 1 ते मय्हं आसवा खीणा विद्धस्ता विनलीकता. 87. पुण्डरीकं यथा वग्गु 2 तोयेन नूपलिप्पति, नूपलित्तोम्हि 3 लोकेन तस्मा बुद्धोस्मि ब्राह्मणाति. 4. 1. 4. 7. (अपरिहानिय सुत्तं) (सावत्थिनिदानं) 37. चतूहि भिक्खवे धम्मेहि समन्नागतो भिक्खु अभब्बो परिहानाय निब्बानस्सेव सन्तिके. कतमेहि चतूहि? इध भिक्खवे भिक्खु सीलसम्पन्नो होति, इन्द्रियेसु गुत्तद्वारो होति, भोजने मत्तञ्ञू होति, जागरियं अनुयुत्तो होति. कथञ्च भिक्खवे भिक्खु सीलसम्पन्नो होति: इध भिक्खवे भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. एवं खो भिक्खवे भिक्खु सीलसम्पन्नो होति. कथञ्च भिक्खवे भिक्खु इन्द्रियेसु गुत्तद्वारो होति: इध भिक्खवे भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही यत्वाधिकरणमेतं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति चक्खुन्द्रियं. चक्खुन्द्रिये संवरं आपज्जति. 1. अब्भजे स्या. अण्डजे सीमु. 2. उग्गं स्या. 3. कुपलिप्पामि स्या. मछसं नूपलिम्पाति ka. [BJT Page 080] [\x 80/] Sotena सद्दं सुत्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही यत्वाधिकरणमेतं सोतिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति सोतिन्द्रियं सोतिन्द्रिये संवरं आपज्जति. घाणेन गन्धं घायित्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही यत्वाधिकरणमेतं घाणिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति घाणिन्द्रियं. घाणिन्द्रिये संवरं आपज्जति. जिव्हाय रसं सायित्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही यत्वाधिकरणमेतं जिव्हिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति जिव्हिन्द्रियं. जिव्हिन्द्रिये संवरं आपज्जति. कायेन फोट्ठब्बं फुसित्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही यत्वाधिकरणमेतं कायिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति कायिन्द्रियं. कायिन्द्रिये संवरं आपज्जति. मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुव्यञ्जनग्गाही यत्वाधिकरणमेतं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला [PTS Page 040] [\q 40/] धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति मनिन्द्रियं. मनिन्द्रिये संवरं आपज्जति. एवं खो भिक्खवे भिक्खु इन्द्रियेसु गुत्तद्वारो होति. कथञ्च भिक्खवे भिक्खु भोजने मत्तञ्ञू होति: इध भिक्खवे भिक्खु पटिसङ्खा योनिसो आहारं आहारेति: नेव दवाय न मदाय न मण्डनाय न विभूसनाय यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय. इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चाति. एवं खो भिक्खवे भिक्खु भोजने मत्तञ्ञू होति. कथञ्च भिक्खवे भिक्खु जागरियं अनुयुत्तो होति: इध भिक्खवे भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. एवं खो भिक्खवे भिक्खु जागरियं अनुयुत्तो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु अभब्बो परिहानाय. निब्बानस्सेव सन्तिकेति. 88. सीले पतिट्ठितो भिक्खु इन्द्रियेसु च संवुतो, भोजनम्हि च मत्तञ्ञू जागरियं अनुयुञ्जति. 89. एवं विहरमानापी अहोरत्तमतन्दितो, भावयं कुसलं धम्मं योगक्खेमस्स पत्तिया. 90. अप्पमादरतो भिक्खु पमादे भयदस्सि वा, अभब्बो परिहानाय निब्बानस्सेव सन्तिकेति. (पतिलीनसुत्तं) 4. 1. 4. 8. 38. [PTS Page 041] [\q 41/] panunnapaccekasacco bhikkhave bhikkhu समवयसट्ठेसनो 2 पस्सद्धकायसङ्खारो पतिलीनोति वुच्चति. 1. विहरमानो पि सीमु. विहारी आतापि मछसं 2. समवयसच्चेसनो सीमु: [BJT Page 082] [\x 82/] कथञ्च भिक्खवे भिक्खु पनुन्नपच्चेकसच्चो होति? इध भिक्खवे भिक्खुनो यानि तानि, पुथुसमणब्राह्मणानं पुथुपच्चेकसच्चानि सेय्यथीदं: सस्सतो लोकोति वा असस्सतो लोकोति वा अन्तवा लोकोति वा अनन्तवा लोकोति वा तं जीवं तं सरीरन्ति वा अञ्ञं जीवं अञ्ञं सरीरन्ति वा होति तथागतो परम्मरणाति वा न होति तथागतो परम्मरणाति वा होति च न होति च तथागतो परम्मरणाति वा नेव होति न न होति तथागतो परम्मरणाति वा सब्बानिस्स तानि पनुन्नानि होन्ति, चत्तानि, वन्तानि, मुत्तानि, पहीणानि, पटिनिस्सट्ठानि. एवं खो भिक्खवे भिक्खु पनुन्नपच्चेकसच्चो होति. कथञ्च भिक्खवे भिक्खु समवयसट्ठेसनो होति? इध भिक्खवे भिक्खुनो कामेसना पहीणा होति. भवेसना पहीणा होति. ब्रह्मचरियेसना पटिप्पस्सद्धा. एवं खो भिक्खवे भिक्खु समवयसट्ठेसनो होति. कथञ्च भिक्खवे भिक्खु पस्सद्धकायसङ्खारो होति? इध भिक्खवे भिक्खु सुखस्स च पहाणा दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो भिक्खवे भिक्खु पस्सद्धकायसङ्खारो होति. कथञ्च भिक्खवे भिक्खु पतिलीनो होति? इध भिक्खवे भिक्खुनो अस्मिमानो पहीणो होति. उच्छिन्नमूलो, तालावत्थुकतो, अनभावकतो, आयतिं अनुप्पादधम्मो. एवं खो भिक्खवे भिक्खु पतिलीनो होति. पनुन्नपच्चेकसच्चो भिक्खवे भिक्खु समवयसट्ठेसनो पस्सद्धकायसङ्खारो पतिलीनोति वुच्चतीति. 91. [PTS Page 042] [\q 42/] कामेसना भवेसना ब्रह्मचरियेसना सह, इति सच्चपरामासो दिट्ठिट्ठाना समुस्सया. 92. सब्बरागविरत्तस्स तण्हक्खयविमुत्तिनो, एसना पटिनिस्सट्ठा दिट्ठिट्ठानं समूहता. 93. स वे सन्तो सतो भिक्खु पस्सद्धो अपराजितो, मानाभिसमया बुद्धो पतिलीनोति वुच्चतीति. [BJT Page 084] [\x 84/] 4. 1. 4. 9. ( उज्जायसुत्तं) 39. अथ खो उज्जायो ब्राह्मणो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उज्जायो ब्राह्मणो भगवन्तं एतदवोच: भवम्पि नो गोतमो यञ्ञं वण्णेतीति? न खो अहं ब्राह्मण सब्बं यञ्ञं वण्णेमि. न पनाहं ब्राह्मण सब्बं यञ्ञं न वण्णेमि. यथारूपे खो ब्राह्मण यञ्ञे गावो हञ्ञन्ति, अजेळका हञ्ञन्ति, कुक्कुटसूकरा हञ्ञन्ति, विविधा पाणा सङ्घातं आपज्जन्ति, एवरूपं खो अहं ब्राह्मण सारम्भं यञ्ञं न वण्णेमि. तं किस्स हेतु? एवरूपं हि ब्राह्मण सारम्भं यञ्ञं न उपसङ्कमन्ति अरहन्तो वा अरहमग्गं वा समापन्ना. यथारूपे च खो ब्राह्मण यञ्ञे न गावो हञ्ञन्ति, न अजेळका हञ्ञन्ति, न कुक्कुटसूकरा हञ्ञन्ति, न विविधा पाणा सङ्घातं आपज्जन्ति. एवरूपं खो अहं ब्राह्मण निरारम्भं यञ्ञं वण्णेमि. यदिदं निच्चदानं अनुकूलयञ्ञं. तं किस्स हेतु: एवरूपं हि ब्राह्मण निरारम्भं यञ्ञं उपसङ्कमन्ति अरहन्तो वा अरहमग्गं वा समापन्नाति. 94. अस्समेधं पुरिसमेधं सम्मापासं वाजपेय्यं निरग्गलं, महायञ्ञा महारम्भा न ते होन्ति महप्फला. [PTS Page 043] [\q 43/] 95. अजेळका च गावो च विविधा यत्थ हञ्ञरे, न तं सम्मग्गता यञ्ञं उपयन्ति महेसिनो. 96. यं च यञ्ञं 1 निरारम्भं यजन्ति अनुकुलं सदा, अजेळका च गावो च विविधा नेत्थ हञ्ञरे. 97. तं च सम्मग्गता यञ्ञं उपयन्ति महेसिनो, एतं यजेथ मेधावी एसो यञ्ञो महप्फलो. 98. एतं हि 2 यजमानस्स सेय्यो होति न पापियो, यञ्ञो च विपुलो होति पसीदन्ति च देवताति. 1. ये च यञ्ञा म. छ. सं. 2. एवं स्या. [BJT Page 086] [\x 86/] 4. 1. 4. 10. (उदायीसुत्तं) 40. अथ खो उदायी ब्राह्मणो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उदायी ब्राह्मणो भगवन्तं एतदवोच: भवम्पि नो गोतमो यञ्ञं वण्णेतीति? न खो अहं ब्राह्मण सब्बं यञ्ञं वण्णेमि. न पनाहं ब्राह्मण सब्बं यञ्ञं न वण्णेमि. यथारूपे खो ब्राह्मण यञ्ञे गावो हञ्ञन्ति. अजेळका हञ्ञन्ति. कुक्कुटसूकरा हञ्ञन्ति. विविधा पाणा सङ्घातं आपज्जन्ति. एवरूपं खो अहं ब्राह्मण सारम्भं यञ्ञं न वण्णेमि. तं किस्स हेतु: एवरूपं हि ब्राह्मण सारम्भं यञ्ञं न उपसङ्कमन्ति अरहन्तो वा अरहमग्गं वा समापन्ना. यथारूपे च खो ब्राह्मण यञ्ञे नेव गावो हञ्ञन्ति. न अजेळका हञ्ञन्ति. न कुक्कुटसूकरा हञ्ञन्ति. न विविधा पाणा सङ्घातं आपज्जन्ति. एवरूपं खो अहं ब्राह्मण निरारम्भं यञ्ञं वण्णेमि यदिदं निच्चदानं अनुकूलयञ्ञं. तं किस्स हेतु: एवरूपं हि ब्राह्मण निरारम्भं यञ्ञं उपसङ्कमन्ति अरहन्तो वा अरहमग्गं 1 वा समापन्नाति. 99. अभिसङ्खतं निरारम्भं यञ्ञं कालेन कप्पियं, [PTS Page 044] [\q 44/] तादिसं उपसंयन्ति सञ्ञता ब्रह्मचारयो. 100. विवत्तच्छद्दा 2 ये लोके वीतिवत्ता कुलं गतिं, यञ्ञ 3 मेतं पसंसन्ति बुद्धा पुञ्ञस्स 4 कोविदा. 101. यञ्ञे वा यदि वा सद्धे हुतं कत्वा यथारहं, पसन्नचित्तो यजति सुखेत्ते ब्रह्मचारिसु. 102. सुहुतं सुयिट्ठं सुप्पत्तं दक्खिणेय्येसु यं कतं, यञ्ञो च विपुलो होति पसीदन्ति च देवता. 103. एवं यजित्वा मेधावी सद्धो मुत्तेन चेतसा, अब्यापज्झं सुखं लोकं पण्डितो उपपज्जतीति. चक्कवग्गो चतुत्थो. तस्सुद्दानं: चक्को सङ्गहो सीहो पसादो वस्सकारेण पञ्चमं, लोके अपरिहानियो पतिलीनेन उज्जायो उदायिना ते दसाति. 1. अरहत्तमग्गं वा मछसं. 2. विवट्टच्छदा मछसं. 3. हव्यं स्या. 4. यञ्ञस्स कोविदा मछसं. [BJT Page 088] [\x 88/] 5. Rohitassavaggo. 4. 1. 5. 1. (समाधिभावनासुत्तं) (सावत्थिनिदानं:) 41. चतस्सो इमा भिक्खवे समाधिभावना. कतमा चतस्सो? अत्थि भिक्खवे समाधिभावना भाविता बहुलीकता दिट्ठधम्मसुखविहाराय संवत्तति. अत्थि भिक्खवे समाधिभावना भाविता बहुलीकता ञाणदस्सनपटिलाभाय संवत्तति. अत्थि भिक्खवे समाधिभावना भाविता बहुलीकता सतिसम्पजञ्ञाय संवत्तति. अत्थि भिक्खवे समाधिभावना भाविता बहुलीकता आसवानं खयाय संवत्तति. [PTS Page 045] [\q 45/] कतमा च भिक्खवे समाधिभावना भाविता बहुलीकता दिट्ठधम्मसुखविहाराय संवत्तति: इध भिक्खवे भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा sukhavihÃrÅ'ti ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाणा पुब्बेव सोमनस्सदोमनस्सानं अत्थगमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति भिक्खवे समाधिभावना भाविता बहुलीकता दिट्ठधम्मसुखविहाराय संवत्तति. कतमा च भिक्खवे समाधिभावना भाविता बहुलीकता ञाणदस्सनपटिलाभाय संवत्तति: इध भिक्खवे भिक्खु आलोकसञ्ञं मनसि करोति, दिवासञ्ञं अधिट्ठाति, यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा. इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. अयं भिक्खवे समाधिभावना भाविता बहुलीकता ञाणदस्सनपटिलाभाय संवत्तति: कतमा च भिक्खवे समाधिभावना भाविता बहुलीकता सतिसम्पजञ्ञाय संवत्तति: इध भिक्खवे भिक्खुनो विदिता वेदना उप्पज्जन्ति. विदिता उपट्ठहन्ति. विदिता अब्भत्थं गच्छन्ति. विदिता सञ्ञा उप्पज्जन्ति. विदिता उपट्ठहन्ति. विदिता अब्भत्थं गच्छन्ति. विदिता वितक्का उप्पज्जन्ति विदिता उपट्ठहन्ति. विदिता अब्भत्थं गच्छन्ति. अयं भिक्खवे समाधिभावना भाविता बहुलीकता सतिसम्पजञ्ञाय संवत्तति. कतमा च भिक्खवे समाधिभावना भाविता बहुलीकता आसवानं खयाय संवत्तति: इध भिक्खवे भिक्खु पञ्चुपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति. इति रूपं इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो. इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो. इति सञ्ञा, इति सञ्ञाय समुदयो, इति सञ्ञाय अत्थङ्गमो. इति संखारा, इति संखारानं समुदयो, इति संखारानं अत्थङ्गमो. इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमोति. अयं भिक्खवे समाधिभावना भाविता बहुलीकता आसवानं खयाय संवत्तति. [BJT Page 090. [\x 90/] ] इमा खो भिक्खवे चतस्सो समाधिभावना. इदञ्च पन मेतं भिक्खवे सन्धाय भासितं पारायने पुण्णकपञ्हे: 104. सङ्खाय लोकस्मिं परोवरानि 1 यस्सिञ्जितं नत्थि कुहिञ्चि loke, [PTS Page 046] [\q 46/] santo विधूमो अनीघो निरासो अतारि सो जातिजरन्ति ब्रूमीति. 4. 1. 5. 2. (पञ्हव्याकरण सुत्तं) 42. चत्तारिमानि भिक्खवे पञ्हव्याकरणानि. कतमानि चत्तारि: अत्थि भिक्खवे पञ्हो एकंसव्याकरणीयो, अत्थि भिक्खवे पञ्हो विभज्ज व्याकरणीयो, अतिथि भिक्खवे पञ्हो पटिपुच्छा व्याकरणीयो, अत्थि भिक्खवे पञ्हो ठपनीयो. इमानि खो भिक्खवे चत्तारि पञ्हव्याकरणानीति. 105. एकंसवचनं एकं विभज्ज वचनापरं, ततियं पटिपुच्छेय्य चतुत्थं पन ठापये. 106. यो च नेसं तत्थ तत्थ जानाति अनुधम्मतं, चतुपञ्हस्स कुसलो आहु भिक्खुं तथाविधं. 107. दुरासदो दुप्पसहो गम्भीरो दुप्पधंसियो 2 अथो अत्थे अनत्थे च उभयस्स होति कोविदो. 3 108. अनत्थं परिवज्जेति अत्थं गण्हाति पण्डितो, अत्थाभिसमया धीरो पण्डितोति पवुच्चतीति. 4. 1. 5. 3. (पठमकोधगरुसुत्तं) 43. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो: कोधगरु न सद्धम्मगरु, मक्खगरु न सद्धम्मगरु, लाभगरु न सद्धम्मगरु, सक्कारगरु न सद्धम्मगरु. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो: सद्धम्मगरु न कोधगरु, सद्धम्मगरु न मक्खगरु, सद्धम्मगरु न लाभगरु, सद्धम्मगरु न सक्कारगरु. [PTS Page 047] [\q 47/] ime kho bhikkhave चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 1. परोपरानिमछसं. 2. दुप्पधंसयो. सीमु. 3. उभयत्थस्स कोविदोस्या. कं. [BJT Page 092] [\x 92/] 109. कोधमक्खगरू भिक्खू लाभसक्कारगारवा, न ते धम्मे विरूहन्ति सम्मासम्बुद्धदेसिते. 110. ये च सद्धम्मगरुनो विहंसु विहरन्ति च, ते वे धम्मे विरूहन्ति सम्मासम्बुद्धदेसिते ति. 4. 1. 5. 4. ( दुतियकोधगरुसुत्तं ) 44. चत्तारोऽमे भिक्खवे असद्धम्मा. कतमे चत्तारो कोधगरुता न सद्धम्मगरुता, मक्खगरुता न सद्धम्मगरुता, लाभगरुता न सद्धम्मगरुता, सक्कारगरुता न सद्धम्मगरुता. इमे खो भिक्खवे चत्तारो असद्धम्मा. चत्तारोऽमे भिक्खवे सद्धम्मा. कतमे चत्तारो? सद्धम्मगरुता न कोधगरुता, सद्धम्मगरुता न मक्खगरुता, सद्धम्मगरुता न लाभगरुता, सद्धम्मगरुता न सक्कारगरुता. इमे खो भिक्खवे चत्तारो सद्धम्माति. 111. कोधमक्खगरू भिक्खु लाभसक्कारगारवो, सुखेत्ते पूतिबीजंव सद्धम्मे न विरूहति. 112. ये च सद्धम्मगरुनो विहंसु विहरन्ति च, ते वे धम्मे विरूहन्ति स्नेहमन्वायमिवोसधाति. 4. 1. 5. 5. ( पठमरोहितस्ससुत्तं) 45: एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो रोहितस्सो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो रोहितस्सो देवपुत्तो भगवन्तं etadavoca: [BJT Page 094] [\x 94/] Yattha nu kho bhante na जायति, न जीयति, न मीयति, न चवति, न उप्पज्जति, सक्का नु खो भन्ते गमनेन लोकस्स अन्तं 1 ञातुं वा दट्ठुं वा पापुणितुं वाति? यत्थ खो आवुसो न जायति, न जीयति, न मीयति, [PTS Page 048] [\q 48/] na cavati, na uppajjati. नाहन्तं गमनेन लोकस्स अन्तं ञातय्यं दट्ठय्यं पत्तय्यन्ति वदामि. अच्छरियम्भन्ते, अब्भुतम्भन्ते, याव सुभासितं चिदम्भन्ते भगवता, यत्थ खो आवुसो न जायति न जीयति न मीयति न चवति न उप्पज्जति, नाहन्तं गमनेन लोकस्स अन्तं ञातय्यं दट्ठय्यं पत्तय्यन्ति वदामीति. भूतपुब्बाहं भन्ते, रोहितस्सो नाम इसि अहोसिं भोजपुत्तो इद्धिमा वेहासङ्गमो. तस्स मय्हं भन्ते एवरूपो जवो अहोसि, सेय्यथापि नाम दळ्हधम्मो 2 धनुग्गहो सिक्खितो कतहत्थो कतूपासनो लहुकेन असनेन अप्पकसिरेन तिरियं तालच्छायं अतिपातेय्य. एवरूपो पदवीतिहारो अहोसि, सेय्यथापि नाम पुरत्थिमा समुद्दा पच्छिमो समुद्दो. तस्स मय्हं भन्ते एवरूपेन जवेन समन्नागतस्स एवरूपेन च पदवीतिहारेन, एवरूपं इच्छागतं उप्पज्जि: अहं गमनेन लोकस्स अन्तं पापुणिस्सामीति. सो खो अहं भन्ते अञ्ञत्रेव असितपीतखायितसायिता, अञ्ञत्र उच्चारपस्सावकम्मा, अञ्ञत्र निद्दाकिलमथपटिविनोदना, वस्ससतायुको वस्ससतजीवी वस्ससतं गन्त्वा अप्पत्वाव लोकस्स अन्तं अन्तरायेव कालकतो. अच्छरियं भन्ते अब्भुतं भन्ते याव सुभासितं चिदम्भन्ते भगवता, यत्थ खो आवुसो न जायति न जीयति न मीयति न चवति न उप्पज्जति, नाहन्तं गमनेन लोकस्स अन्तं ञातय्यं दट्ठय्यं पत्तय्यन्ति वदामीति. यत्थ खो आवुसो न जायति न जीयति न मीयति न चवति न उप्पज्जति, नाहन्तं गमनेन लोकस्स अन्तं ञातय्यं दट्ठय्यं पत्तय्यन्ति वदामि. न चाहं आवुसो अप्पत्वाव लोकस्स अन्तं दुक्खस्स अन्तकिरियं वदामि. अपिचाहं आवुसो इमस्मिं येव ब्याममत्ते कलेबरे सञ्ञिम्हि समनके लोकञ्च पञ्ञापेमि. लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपदन्ति. 1. अन्तो सीमु. 2. दळ्हधम्मा मछसं. [BJT Page 096] [\x 96/] 113. [PTS Page 049] [\q 49/] gamanena na pattabbo lokassanto कुदाचनं, न च अप्पत्वा लोकन्तं दुक्खा अत्थि पमोचनं. 114. तस्मा हवे लोकविदू सुमेधो लोकन्तगू वुसितब्रह्मचरियो, लोकस्स अन्तं समितावि ञत्वा नासिंसती 1 लोकमिमं परञ्चाती. 4. 1. 5. 6. (दुतियरोहितस्ससुत्तं) 46. अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि: इमं भिक्खवे रत्तिं रोहितस्सो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि, उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो भिक्खवे रोहितस्सो देवपुत्तो मं एतदवोच: यत्थ नु खो भन्ते न जायति न जीयति न मीयति न चवति न उप्पज्जति. सक्का नु खो सो भन्ते गमनेन लोकस्स अन्तं ञातुं वा दट्ठुं वा पापुणितुं वाति. एवं वुत्ते अहं भिक्खवे रोहितस्सं देवपुत्तं एतदवोचं: यत्थ खो आवुसो न जायति न जीयति न मीयति न चवति न उप्पज्जति. नाहन्तं गमनेन लोकस्स अन्तं ञातय्यं दट्ठय्यं पत्तय्यन्ति 2 वदामीति. एवं वुत्ते भिक्खवे रोहितस्सो देवपुत्तो मं एतदवोच: अच्छरियं भन्ते अब्भुतं भन्ते याव सुभासितं चिदं भन्ते भगवता, यत्थ खो आवुसो न जायति न जीयति न मीयति न चवति न उप्पज्जति. नाहन्तं गमनेन लोकस्स अन्तं ञातय्यं दट्ठय्यं पत्तय्यन्ति वदामीति. भूतपुब्बाहं भन्ते रोहितस्सो नाम इसि अहोसिं भोजपुत्तो इद्धिमा वेहासङ्गमो. तस्स मय्हं भन्ते एवरूपो जवो अहोसि: सेय्यथापि नाम दळ्हधम्मो3 धनुग्गहो सिक्खितो कतहत्थो कतूपासनो लहुकेन असनेन अप्पकसिरेन तिरियं तालच्छायं अतिपातेय्य. एवरूपो पदवीतिहारो अहोसि, सेय्यथापि नाम पुरत्थिमा समुद्दा पच्छिमो समुद्दो. तस्स मय्हं भन्ते एवरूपेन जवेन समन्नागतस्स एवरूपेन च पदवीतिहारेन, एवरूपं इच्छागतं उप्पज्जि: अहं गमनेन लोकस्सन्तं पापुणिस्सामीति. सो खो अहं भन्ते अञ्ञत्रेव असितपीतखायितसायिता [PTS Page 050] [\q 50/] अञ्ञत्र उच्चारपस्सावकम्मा अञ्ञत्र निद्दाकिलमथपटिविनोदना वस्ससतायुको वस्ससतजीवी वस्ससतं गन्त्वा अप्पत्वाव लोकस्स अन्तं अन्तरायेव 4 कालकतो. 1. ना सीसति मछसं 2. ञातेय्यं, दट्ठेय्यं पत्तेय्यंति कत्थचि 3. दळ्हधम्मा मछसं 4. अन्तरा कत्थचि. मछसं. [BJT Page 098] [\x 98/] अच्छरियं भन्ते, अब्भुतं भन्ते, याव सुभासितं चिदं भन्ते भगवता यत्थ खो आवुसो न जायति न जीयति न मीयति न चवति न उप्पज्जति नाहं तं गमनेन लोकस्स अन्तं ञातय्यं दट्ठय्यं पत्तय्यन्ति वदामीति. एवं वुत्ते अहं भिक्खवे रोहितस्सं देवपुत्तं एतदवोचं: यत्थ खो आवुसो न जायति न जीयति न मीयति न चवति न उप्पज्जति. नाहं तं गमनेन लोकस्स अन्तं ञातय्यं दट्ठय्यं पत्तय्यन्ति वदामीति. न चाहं आवुसो अप्पत्वाव लोकस्स अन्तं दुक्खस्स अन्तकिरियं वदामि. अपि चाहं आवुसो इमस्मिं येव ब्याममत्ते कलेबरे सञ्ञिम्हि समनके लोकञ्च पञ्ञापेमि लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपदन्ति. 115. गमनेन न पत्तब्बो लोकस्सन्तो कुदाचनं, न च अप्पत्वा लोकन्तं दुक्खा अत्थि पमोचनं. 116. तस्मा हवे लोकविदू सुमेधो लोकन्तगू वुसितब्रह्मचरियो, लोकस्स अन्तं समितावि ञत्वा नासिंसति लोकमिमं परञ्चाति. 4. 1. 5. 7. ( सुविदूरविदूरसुत्तं) 47. चत्तारिमानि भिक्खवे सुविदूरविदूरानि. कतमानि चत्तारि? नभं च भिक्खवे पठवी च, इदं पठमं सुविदूरविदूरे. ओरिमञ्च भिक्खवे तीरं समुद्दस्स पारिमञ्च तीरं, इदं दुतियं सुविदूरविदूरे. यथो च भिक्खवे वेरोचनो अब्भुदेति, यत्थ च अत्थमेति, इदं ततियं सुविदूरविदूरे. सतञ्च भिक्खवे धम्मो असतञ्च धम्मो, इदं चतुत्थं सुविदूरविदूरे. इमानि खो भिक्खवे चत्तारि सुविदूरविदूरानीति. 117. [PTS Page 051] [\q 51/] नभं च दूरे पठवी च दूरे पारं समुद्दस्स तदाहु दूरे, यतो च वेरोचनो अब्भुदेति पभङ्करो यत्थ च अत्थमेति. 118. ततो हवे दूरतरं वदन्ति सतञ्च धम्मं असतञ्च धम्मं, अब्यायिको होति सतं समागमो यावम्पि 2 तिट्ठेय्य तथेव होति, खिप्पं हि वेति असतं समागमो तस्मा सतं धम्मो असब्भि आरकाति. 1. अत्थं गमेति स्या. 2. यावापि मछसं. [BJT Page 100] [\x 100/] 4. 1. 5. 8. ( विसाखसुत्तं) 48. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा विसाखो पञ्चालिपुत्तो 1 उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सिताय. अथ खो भगवा सायन्हसमयं पतिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि: को नु खो भिक्खवे उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सितायाति. आयस्मा भन्ते विसाखो पञ्चालिपुत्तो उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सितायाति. अथ खो भगवा आयस्मन्तं विसाखं पञ्चालिपुत्तं एतदवोच: साधु साधु विसाख, साधु खो त्वं विसाख भिक्खू धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सितायाति. 119. न भासमानं जानन्ति मिस्सं बालेहि पण्डितं, भासमानञ्च जानन्ति देसेन्तं अमतं पदं. 120. भासये जोतये धम्मं पग्गण्हे इसीनं धजं, सुभासितधजा इसयो धम्मो हि इसीनं धजोति. 4. 1. 5. 9. ( विपल्लाससुत्तं) 49. [PTS Page 052] [\q 52/] चत्तारोऽमे भिक्खवे सञ्ञाविपल्लासा चित्तविपल्लासा दिट्ठिविपल्लासा. कतमे चत्तारो? अनिच्चे भिक्खवे निच्चन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो. दुक्खे भिक्खवे सुखन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो. अनत्तनि भिक्खवे अत्ताति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो. असुभे भिक्खवे सुभन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो. इमे खो भिक्खवे चत्तारो सञ्ञाविपल्लासा चित्तविपल्लासा दिट्ठिविपल्लासा. 1. पञ्चालपुत्तो. मछसं. [BJT Page 102] [\x 102/] चत्तारोऽमे भिक्खवे न सञ्ञाविपल्लासा न चित्तविपल्लासा न दिट्ठिविपल्लासा. कतमे चत्तारो? अनिच्चे भिक्खवे अनिच्चन्ति न सञ्ञाविपल्लासो न चित्तविपल्लासो न दिट्ठिविपल्लासो. दुक्खे भिक्खवे दुक्खन्ति न सञ्ञाविपल्लासो न चित्तविपल्लासो न दिट्ठिविपल्लासो. अनत्तनि भिक्खवे अनत्ताति न सञ्ञाविपल्लासो न चित्तविपल्लासो न दिट्ठिविपल्लासो. असुभे भिक्खवे असुभन्ति न सञ्ञाविपल्लासो न चित्तविपल्लासो न दिट्ठिविपल्लासो. इमे खो भिक्खवे चत्तारो न सञ्ञाविपल्लासा न चित्तविपल्लासा न दिट्ठिविपल्लासाति. 121. अनिच्चे निच्चसञ्ञिनो दुक्खे च सुखसञ्ञिनो, अनत्तनि च अत्ताति असुभे सुभसञ्ञिनो. 122. मिच्छादिट्ठिगता सत्ता खित्तचित्ता विसञ्ञिनो, ते योगयुत्ता मारस्स अयोगक्खेमिनो जना. 123. सत्ता गच्छन्ति संसारं जातिमरणगामिनो, यदा च बुद्धा लोकस्मिं उप्पज्जन्ति पभङ्करा. 124. तेमं धम्मं 1 पकासेन्ति दुक्खूपसमगामिनं, तेसं सुत्वान सप्पञ्ञा सचित्तं पच्चलद्ध ते. 2 125. अनिच्चं अनिच्चतो दक्खुं दुक्खमद्दक्खु दुक्खतो, अनत्तनि अनत्ताति असुभं असुभतद्दसुं, सम्मादिट्ठिसमादाना सब्बं दुक्खं उपच्चगुन्ति. 4. 1. 5. 10. ( उपक्किलेससुत्तं) 50. [PTS Page 053] [\q 53/] चत्तारोऽमे भिक्खवे चन्दिमसुरियानं उपक्किलेसा येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसुरिया न तपन्ति न भासन्ति न विरोचन्ति. कतमे चत्तारो? अब्भा भिक्खवे चन्दिमसुरियानं उपक्किलेसो येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसुरिया न तपन्ति न भासन्ति न विरोचन्ति. महिका 3 भिक्खवे चन्दिमसुरियानं उपक्किलेसो येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसुरिया न तपन्ति न भासन्ति न विरोचन्ति. धूमरजो 4 भिक्खवे चन्दिमसुरियानं उपक्किलेसो येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसुरिया न तपन्ति न भासन्ति न विरोचन्ति. राहु भिक्खवे असुरिन्दो चन्दिमसुरियानं उपक्किलेसो येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसुरिया न तपन्ति न भासन्ति न विरोचन्ति. इमे खो भिक्खवे चत्तारो चन्दिमसुरियानं उपक्किलेसा येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसुरिया न तपन्ति न भासन्ति न विरोचन्ति. 1. ते इमं मछसं 2. पच्चलद्धा मछसं. पच्चलत्थु सी. मु. 3. महियास्या. 4. धुमो रजो मछसं [BJT Page 104] [\x 104/] Evameva kho bhikkhave चत्तारो समणब्राह्मणानं उपक्किलेसा येहि उपक्किलेसेहि उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति. कतमे चत्तारो? सन्ति भिक्खवे एके समणब्राह्मणा सुरं पिवन्ति मेरयं, सुरामेरयपाना अप्पटिविरता. अयं भिक्खवे पठमो समणब्राह्मणानं उपक्किलेसो येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति. सन्ति भिक्खवे एके समणब्राह्मणा मेथुनं धम्मं पतिसेवन्ति मेथुनस्मा धम्मा अप्पटिविरता. अयं भिक्खवे दुतियो समणब्राह्मणानं उपक्किलेसो येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति. सन्ति भिक्खवे एके समणब्राह्मणा जातरूपरजतं सादियन्ति जातरूपरजतपटिग्गहणा अप्पटिविरता. अयं भिक्खवे ततियो समणब्राह्मणानं उपक्किलेसो येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति. सन्ति भिक्खवे एके समणब्राह्मणा मिच्छाजीवेन जीवन्ति मिच्छाजीवा अप्पटिविरता. अयं भिक्खवे चतुत्थो समणब्राह्मणानं उपक्किलेसो येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्ति. इमे खो भिक्खवे चत्तारो समणब्राह्मणानं उपक्किलेसा [PTS Page 054] [\q 54/] yehi upakkilesehi उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्तीति. 126. रागदोसपरिक्किट्ठा एके समणब्राह्मणा, अविज्जानिवुता पोसा पियरूपाभिनन्दिनो. 127. सुरं पिवन्ति मेरयं पटिसेवन्ति मेथुनं, रजतं जातरूपञ्च सादियन्ति अविद्दसु. 128. मिच्छाजीवेन जीवन्ति एके समणब्राह्मणा, एते उपक्किलेसा वुत्ता बुद्धेनादिच्चबन्धुना. 129. येहि उपक्किलिट्ठा 1 एके समणब्राह्मणा, न तपन्ति न भासन्ति अद्धुवा 2 सरजापगा. 130. अन्धकारेन ओनद्धा तण्हादासा सनेत्तिका, वड्ढेन्ति कटसिं घोरं आदियन्ति पुनब्भवन्ति. रोहितस्सवग्गो पञ्चमो. तस्सुद्दानं: समाधि पञ्हं द्वे कोधा रोहितस्सापरे दुवे, सुविदूरविसाखा विपल्लासो उपक्किलेसेन ते दसाति. पठमो पण्णासको. 1. येहि उपक्किलेसेहि मछसं. 2. असुद्धा सरजामगा मछसं. [BJT Page 106] [\x 106/] 2. Dutiyo पण्णासको. 1. पुञ्ञाभिसन्दवग्गो. 4. 2. 1. 1. ( पठमपुञ्ञाभिसन्दसुत्तं ) (सावत्थिनिदानं:) 1. चत्तारोऽमे भिक्खवे पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. कतमे चत्तारो? यस्स भिक्खवे भिक्खु चीवरं परिभुञ्जमानो अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति. अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. यस्स भिक्खवे भिक्खु पिण्डपातं परिभुञ्जमानो अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति, अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. [PTS Page 055] [\q 55/] yassa bhikkhave bhikkhu सेनासनं परिभुञ्जमानो अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति, अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. यस्स भिक्खवे भिक्खु गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जमानो अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति, अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. इमे खो भिक्खवे चत्तारो पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. इमेहि च पन भिक्खवे चतूहि पुञ्ञाभिसन्देहि कुसलाभिसन्देहि समन्नागतस्स अरियसावकस्स न सुकरं पुञ्ञस्स पमाणं गहेतुं, 1 एत्तको पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्ततीति. अथ खो असङ्खेय्यो अप्पमेय्यो महापुञ्ञक्खन्धोत्वेव सङ्खं गच्छति. 1. गणेतुं, ka. [BJT Page 108] [\x 108/] सेय्यथापि भिक्खवे महासमुद्दे न सुकरं उदकस्स पमाणं गहेतुं एत्तकानि उदकाळ्हकानीति वा एत्तकानि उदकाळ्हकसतानीति वा एत्तकानि उदकाळ्हकसहस्सानीति वा एत्तकानि उदकाळ्हकसतसहस्सानीति वा. अथ खो असङ्खेय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्खं गच्छति. एवमेव खो भिक्खवे इमेहि चतूहि पुञ्ञाभिसन्देहि कुसलाभिसन्देहि समन्नागतस्स अरियसावकस्स न सुकरं पुञ्ञस्स पमाणं गहेतुं, एत्तको पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्ततीति. अथ खो असङ्खेय्यो अप्पमेय्यो महापुञ्ञक्खन्धोत्वेव सङ्खं गच्छतीति 1. महोदधिं अपरिमितं महासरं बहुभेरवं रतनगणानमालयं1, नज्जो यथा नरगणसङ्घसेविता 2 [PTS Page 056] [\q 56/] पुथू सवन्ति उपयन्ति सागरं. 2. एवं नरं अन्नदपानवत्थदं सेय्यानिसज्जत्थरणस्स दायकं, पुञ्ञस्स धारा उपयन्ति पण्डितं नज्जो यथा वारिवहाव सागरन्ति. 4. 2. 1. 2. ( दुतियपुञ्ञाभिसन्दसुत्तं) 2. चत्तारोऽमे भिक्खवे पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. कतमे चत्तारो? इध भिक्खवे अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति: इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथी सत्था देवमनुस्सानं बुद्धो भगवाति. अयं भिक्खवे पठमो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. पुन च परं भिक्खवे अरियसावको धम्मे अवेच्चप्पसादेन समन्नागतो होति: स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनयिको पच्चत्तं वेदितब्बो विञ्ञूहीति. अयं भिक्खवे दुतियो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. 1. रतनवरानमालयं मछसं. 2. मच्छगणसङ्घसेविता स्या. कं. [BJT Page 110] [\x 110/] Puna ca परं भिक्खवे अरियसावको सङ्घे अवेच्चप्पसादेन समन्नागतो होति: सुपटिपन्नो भगवतो सावकसङ्घो, उजुपटिपन्नो भगवतो सावकसङ्घो, ञायपटिपन्नो भगवतो सावकसङ्घो, सामीचिपटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि, अट्ठपुरिसपुग्गला. एस भगवतो सावकसङ्घो आहुनेय्यो पाहुणेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. अयं भिक्खवे ततियो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. पुन च परं भिक्खवे अरियसावको अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि acchiddehi asabalehi [PTS Page 057] [\q 57/] अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि. अयं भिक्खवे चतुत्थो पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. इमे खो भिक्खवे चत्तारो पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्तीति. 3. यस्स सद्धा तथागते अचला सुप्पतिट्ठिता, सीलञ्च यस्स कल्याणं अरियकन्तं पसंसितं. 4. सङ्घे पसादो यस्सत्थि उजुभूतञ्च दस्सनं, अदळिद्दोति तं आहु अमोघं तस्स जीवितं. 5. तस्मा सद्धञ्च सीलञ्च पसादं धम्मदस्सनं, अनुयुञ्जेथ मेधावी सरं बुद्धानसासनन्ति. 4. 2. 1. 3. ( पठमसंवाससुत्तं ) 3. एकं समयं भगवा अन्तरा च मधुरं अन्तरा च वेरञ्जं अद्धानमग्गपटिपन्नो होति. सम्बहुलापि खो गहपती च गहपतानियो च अन्तरा च मधुरं अन्तरा च वेरञ्जं अद्धानमग्गपटिपन्ना होन्ति. अथ खो भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि*. अद्दस्सुं 1 खो ते गहपती च गहपतानियो च भगवन्तं अञ्ञतरस्मिं रुक्खमूले निसिन्नं. दिस्वा येन भगवा तेनुपसङ्कमिंसु. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते गहपती च गहपतानियो च भगवा एतदवोच: चत्तारोऽमे गहपतयो संवासा. कतमे चत्तारो? छवो छवाय सद्धिं संवसति, छवो देविया सद्धिं संवसति, देवो छवाय सद्धिं संवसति. देवो देविया सद्धिं संवसति. 1. अद्दसंसु मछसं *पञ्ञत्ते आसने katthaci. [BJT Page 112. [\x 112/] ] कथञ्च गहपतयो छवो छवाय सद्धिं संवसति: [PTS Page 058] [\q 58/] idha gahapatayo सामिको होति पाणातिपाती अदिन्नादायी कामेसु मिच्छाचारी मुसावादी सुरामेरयमज्जपमादट्ठायी दुस्सीलो पापधम्मो. मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति, अक्कोसकपरिभासको समणब्राह्मणानं भरियापिस्स होति पाणातिपातिनी अदिन्नादायिनी कामेसु मिच्छाचारिनी मुसावादिनी सुरामेरयमज्जपमादट्ठायिनी दुस्सीला पापधम्मा, मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति, अक्कोसिकपरिभासिका समणब्राह्मणानं. एवं खो गहपतयो छवो छवाय सद्धिं संवसति. कथञ्च गहपतयो छवो देविया सद्धिं संवसति: इध गहपतयो सामिको होति पाणातिपाती अदिन्नादायी कामेसु मिच्छाचारी मुसावादी सुरामेरयमज्जपमादट्ठायी दुस्सीलो पापधम्मो. मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति, अक्कोसकपरिभासको समणब्राह्मणानं. भरिया च ख्वस्स होति पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसु मिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता सीलवती कल्याणधम्मा, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति, अनक्कोसिकपरिभासिका समणब्राह्मणानं. एवं खो गहपतयो छवो देविया सद्धिं संवसति. कथञ्च गहपतयो देवो छवाय सद्धिं संवसति: इध गहपतयो सामिको होति पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसु मिच्छाचारा पटिविरतो मुसावादा पटिविरतो सुरामेरयमज्जपमादट्ठाना पटिविरतो सीलवा कल्याणधम्मो, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति, अनक्कोसकपरिभासको समणब्राह्मणानं. भरिया च ख्वस्स होति पाणातिपातिनी अदिन्नादायिनी कामेसु मिच्छाचारिनी मुसावादिनी सुरामेरयमज्जपमादट्ठायिनी दुस्सीला पापधम्मा, मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति, अक्कोसिकपरिभासिका समणब्राह्मणानं. एवं खो गहपतयो देवो छवाय सद्धिं संवसति. कथञ्च गहपतयो देवो देविया सद्धिं संवसति: इध गहपतयो सामिको होति पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसु मिच्छाचारा पटिविरतो मुसावादा पटिविरतो सुरामेरयमज्जपमादट्ठाना पटिविरतो सीलवा कल्याणधम्मो, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति, अनक्कोसकपरिभासको समणब्राह्मणानं. भरियापिस्स होति पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसु मिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता सीलवती कल्याणधम्मा; विगतमलमच्छेरेन चेतसा अगारं अज्झावसति, अनक्कोसिकपरिभासिका समणब्राह्मणानं. एवं खो गहपतयो देवो देविया सद्धिं संवसति. [PTS Page 059] [\q 59/] ime kho gahapatayo चत्तारो संवासाति. 6. उभो च होन्ति दुस्सीला कदरिया परिभासका, ते होन्ति जानिपतयो छवा संवासमागता. [BJT Page 114] [\x 114/] 7. सामिको होति दुस्सीलो कदरियो परिभासको, भरिया सीलवती होति वदञ्ञू वीतमच्छरा; सापि देवी संवसति छवेन पतिना सह. 8. सामिको सीलवा होति वदञ्ञू वीतमच्छरो, भरिया होति दुस्सीला कदरिया परिभासिका; सापि छवा संवसति देवेन पतिना सह. 9. उभो सद्धा वदञ्ञू च सञ्ञता धम्मजीविनो, ते होन्ति जानिपतयो अञ्ञमञ्ञं पियंवदा. 10. अत्था सम्पचुरा होन्ति फासत्थं 1 उपजायति, अमित्ता दुम्मना होन्ति उभिन्नं समसीलिनं. 11. इध धम्मं चरित्वान समसीलब्बता उभो, नन्दिनो देवलोकस्मिं मोदन्ति कामकामिनोति. 4. 2. 1. 4. (दुतियसंवाससुत्तं) 4. चत्तारोऽमे भिक्खवे संवासा. कतमे चत्तारो? छवो छवाय सद्धिं संवसति, छवो देविया सद्धं संवसति, देवो छवाय सद्धिं संवसति, देवो देविया सद्धिं संवसति. कथञ्च भिक्खवे छवो छवाय सद्धिं संवसति? इध भिक्खवे सामिको होति पाणातिपाती अदिन्नादायी कामेसु मिच्छाचारी मुसावादी पिसुनावाचो फरुसावाचो सम्पप्फलापी अभिज्झालु व्यापन्नचित्तो मिच्छादिट्ठिको दुस्सीलो पापधम्मो. मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति, अक्कोसकपरिभासको समणब्राह्मणानं. भरियापिस्स होति पाणातिपातिनी अदिन्नादायिनी कामेसु मिच्छाचारिनी मुसावादिनी पिसुनावाचा फरुसावाचा सम्फप्पलापिनी अभिज्झालुनी व्यापन्नचित्ता मिच्छादिट्ठिका दुस्सीला पापधम्मा मच्छेरमलपरियुट्ठितेन चेतसा अगारं [PTS Page 060] [\q 60/] अज्झावसति. अक्कोसिकपरिभासिका समणब्राह्मणानं. एवं खो भिक्खवे छवो छवाय सद्धिं संवसति. कथञ्च भिक्खवे छवो देविया सद्धिं संवसति? इध भिक्खवे सामिको होति पाणातिपाती अदिन्नानदायी कामेसु मिच्छाचारी मुसावादी पिसुनावाचो फरुसावाचो सम्पप्फलापी अभिज्झालु व्यापन्नचित्तो मिच्छादिट्ठिको पापधम्मो दुस्सीलो, मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति, अक्कोसकपरिभासको समणब्राह्मणानं. भरिया च ख्वस्स होति पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसु मिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुनावाचा पटिविरता फरुसावाचा पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालुनी अव्यापन्नचित्ता सम्मादिट्ठिका सीलवती कल्याणधम्मा, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति. अनक्कोसिकपरिभासिका समणब्राह्मणानं. एवं खो भिक्खवे छवो देविया सद्धिं संवसति. 1. फासुकंमछसं. वासत्थं[PTS.] [BJT Page 116] [\x 116/] कथञ्च भिक्खवे देवो छवाय सद्धिं संवसति: इध भिक्खवे सामिको होति पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसु मिच्छाचारा पटिविरतो मुसावादा पटिविरतो पिसुनावाचा पटिविरतो फरुसावाचा पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अव्यापन्नचित्तो सम्मादिट्ठिको सीलवा कल्याणधम्मो. विगतमलमच्छेरेन चेतसा अगारं अज्झावसति अनक्कोसकपरिभासको समणब्राह्मणानं. भरिया च ख्वस्स होति पाणातिपातिनी अदिन्नादायिनी कामेसु मिच्छाचारिनी मुसावादिनी पिसुनावाचा फरुसावाचा सम्फप्पलापिनी अभिज्झालुनी व्यापन्नचित्ता मिच्छादिट्ठिका दुस्सीला पापधम्मा मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति. अक्कोसिकपरिभासिका समणब्राह्मणानं. एवं खो भिक्खवे देवो छवाय सद्धिं संवसति. कथञ्च भिक्खवे देवो देविया सद्धिं संवसति: इध भिक्खवे सामिको होति पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसु मिच्छाचारा पटिविरतो मुसावादा पटिविरतो पिसुनावाचा पटिविरतो फरुसावाचा पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अव्यापन्नचित्तो सम्मादिट्ठिको सीलवा कल्याणधम्मो. विगतमलमच्छेरेन चेतसा अगारं अज्झावसति. अनक्कोसकपरिभासको समणब्राह्मणानं. भरियापिस्स होति पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसु मिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुनावाचा पटिविरता फरुसावाचा पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालु अव्यापन्नचित्ता सम्मादिट्ठिका सीलवती कल्याणधम्मा, विगतमलमच्छेरेन चेतसा अगारं अज्झावसति. अनक्कोसिकपरिभासिका समणब्राह्मणानं. एवं खो भिक्खवे देवो देविया सद्धिं संवसति. इमे खो भिक्खवे चत्तारो संवासाति. 12. उभो च होन्ति दुस्सीला कदरिया परिभासका, [PTS Page 061] [\q 61/] te honti जानिपतयो छवा संवासमागता. 13. सामिको होति दुस्सीलो कदरियो परिभासको, भरिया सीलवती होति वदञ्ञू वीतमच्छरा, सापि देवी संवसति छवेन पतिना सह. 14. सामिको सीलवा होति वदञ्ञू वीतमच्छरो, भरिया होति दुस्सीला कदरिया परिभासिका, सापि देवा संवसति देवेन पतिना सह. 15. उभो सद्धा वदञ्ञू च सञ्ञता धम्मजीविनो, ते होन्ति जानिपतयो अञ्ञमञ्ञं पियंवदा. 16. अत्था सम्पचुरा होन्ति फासत्थं उपजायति. अमित्ता दुम्मना होन्ति उभिन्नं समसीलिनं. 17. इध धम्मं चरित्वान समसीलब्बता उभो, नन्दिनो देवलोकस्मिं मोदन्ति कामकामिनोति. 4. 2. 1. 3. ( पठम (नकुल) समजीवीसुत्तं ) 5. एकं समयं भगवा भग्गेसु विहरति सुंसुमारगिरे 1 भेसकलावने 2 मिगदाये. अथ खो भगवा पुब्बन्हसमयं निवासेत्वा पत्तचीवरमादाय येन नकुलपितुनो गहपतिस्स निवेसनं तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. 1. सुसुमारगिरे मछसं 2. भेसकट्ठावने मछसं. [BJT Page 118] [\x 118/] Atha kho नकुलपिता च गहपति नकुलमाता च गहपतानी येन भगवा तेनुपसङ्कमिंसु. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो नकुलपिता गहपति भगवन्तं एतदवोच: यतो मे भन्ते नकुलमाता गहपतानी दहरस्सेव दहरा आनीता नाभिजानामि नकुलमातरं गहपतानिं मनसापि अतिचरिता, कुतो पन कायेन. इच्छेय्याम मयं भन्ते दिट्ठे चेव धम्मे अञ्ञमञ्ञं पस्सितुं अभिसम्परायञ्च अञ्ञमञ्ञं पस्सितुन्ति. नकुलमातापि खो गहपतानी भगवन्तं एतदवोच: यत्वाहं भन्ते नकुलपितुनो गहपतिस्स दहरस्सेव दहरा आनीता नाभिजानामि नकुलपितरं गहपतिं मनसापि अतिचरिता, कुतो पन कायेन. इच्छेय्याम मयं भन्ते दिट्ठे चेव धम्मे अञ्ञमञ्ञं पस्सितुं. अभिसम्परायञ्च अञ्ञमञ्ञं passitunti. [PTS Page 062] [\q 62/] आकङ्खेय्युं चे गहपतयो उभो जानिपतयो दिट्ठे चेव धम्मे अञ्ञमञ्ञं पस्सितुं अभिसम्परायञ्च अञ्ञमञ्ञं पस्सितुं. उभो च अस्सु समसद्धा समसीला समचागा समपञ्ञा. ते दिट्ठे चेव धम्मे अञ्ञमञ्ञं पस्सन्ति अभिसम्परायञ्च अञ्ञमञ्ञं पस्सन्तीति. 18. उभो सद्धा वदञ्ञू च सञ्ञता धम्मजीविनो, ते होन्ति जानिपतयो अञ्ञमञ्ञं पियंवदा. 19. अत्था सम्पचुरा होन्ति फासत्थं उपजायति, अमित्ता दुम्मना होन्ति उभिन्नं समसीलिनं. 20. इध धम्मं चरित्वान समसीलब्बता उभो, नन्दिनो देवलोकस्मिं मोदन्ति कामकामिनोति. 4. 2. 1. 6. ( दुतिय (नकुल) समजीवीसुत्तं) 6. आकङ्खेय्युं चे भिक्खवे उभो जानिपतयो दिट्ठे चेव धम्मे अञ्ञमञ्ञं पस्सितुं अभिसम्परायञ्च अञ्ञमञ्ञं पस्सितुं. उभो च अस्सु समसद्धा समसीला समचागा समपञ्ञा, ते दिट्ठे चेव धम्मे अञ्ञमञ्ञं पस्सन्ति, अभिसम्परायञ्च अञ्ञमञ्ञं पस्सन्तीति. 21. उभो सद्धा वदञ्ञू च सञ्ञता धम्मजीविनो, ते होन्ति जानिपतयो अञ्ञमञ्ञं पियंवदा. 22. अत्था सम्पचुरा होन्ति फासत्थं उपजायति, अमित्ता दुम्मना होन्ति उभिन्नं समसीलिनं. 23. इध धम्मं चरित्वान समसीलब्बता उभो, नन्दिनो देवलोकस्मिं मोदन्ति कामकामिनोति. [BJT Page 120] [\x 120/] 4. 2. 1. 7 ( सुप्पवासासुत्तं ) 7. एकं समयं भगवा कोलियेसु विहरति सज्जनेलं 1 नाम कोलियानं निगमो. अथ खो भगवा पुब्बन्हसमयं निवासेत्वा पत्तचीवरमादाय येन सुप्पवासाय कोलियधीताय निवेसनं तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सुप्पवासा कोलियधीता भगवन्तं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि, सम्पवारेसि. अथ खो सुप्पवासा [PTS Page 063] [\q 63/] कोलियधीता भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सुप्पवासं कोलियधीतरं भगवा एतदवोच: भोजनं सुप्पवासे देन्ती अरियसाविका पटिग्गाहकानं चत्तारि ठानानि देति. कतमानि चत्तारि? आयुं देति वण्णं देति सुखं देति बलं देति. आयुं खो पन दत्वा आयुस्स भागिनी होति दिब्बस्स वा मानुसस्स वा. वण्णं दत्वा वण्णस्स भागिनी होति दिब्बस्स वा मानुसस्स वा. सुखं दत्वा सुखस्स भागिनी होति दिब्बस्स वा मानुसस्स वा. बलं दत्वा बलस्स भागिनी होति दिब्बस्स वा मानुसस्स वा. भोजनं सुप्पवासे देन्ती अरियसाविका पटिग्गाहकानं इमानि चत्तारि ठानानि देतीति. 24. सुसङ्खतं भोजनं या ददाति सुचिं पणीतं 2 रससा उपेतं, सा दक्खिणा उज्जुगतेसु दिन्ना चरणोपपन्नेसु महग्गतेसु, पुञ्ञेन पुञ्ञं संसन्दमाना महप्फला लोकविदून वण्णिता. 25. एतादिसं यञ्ञमनुस्सरन्ता ये वेदजाता विचरन्ति लोके. , विनेय्य मच्छेरमलं समूलं अनिन्दिता सग्गमुपेन्ति ठानन्ति. 4. 2. 1. 8. ( सुदत्त अनाथपिण्डिक सुत्तं) (सावत्थिनिदानं:) 8. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच: भोजनं गहपति ददमानो अरियसावको पटिग्गाहकानं चत्तारि ठानानि देति. कतमानि चत्तारि? [PTS Page 064] [\q 64/] आयुं देति, वण्णं देति, सुखं देति, बलं देति. आयुं खो पन दत्वा आयुस्स भागी होति दिब्बस्स वा मानुसस्स वा. वण्णं दत्वा वण्णस्स भागी होति दिब्बस्स वा मानुसस्स वा. सुखं दत्वा सुखस्स भागी होति दिब्बस्स वा मानुसस्स वा. बलं दत्वा बलस्स भागी होति दिब्बस्स वा मानुसस्स वा. भोजनं गहपति ददमानो अरियसावको पटिग्गाहकानं इमानि चत्तारि ठानानि देतीति. 26. यो सञ्ञतानं परदत्तभोजिनं कालेन सक्कच्च ददाति भोजनं, चत्तारि ठानानि अनुप्पवेच्छति आयुञ्च वण्णञ्च सुखं बलञ्च. 27. सो आयुदायी बलदायी सुखं वण्णं ददो नरो, * दीघायु यसवा होति यत्थ यत्थूपपज्जतीति. 1. पज्जनीलं मछसं. पज्जनेलं स्या. कं. 2. सुपणीतं कं. * सो आयुदायी वण्णदायी सुखं बलं ददो नरोमछसं. सुखं बलं dado naro katthaci. [BJT Page 122] [\x 122/] 4. 2. 1. 9. ( भोजनदायकसुत्तं ) 9. भोजनं भिक्खवे ददमानो दायको पटिग्गाहकानं चत्तारि ठानानि देति. कतमानि चत्तारि? आयुं देति, वण्णं देति, सुखं देति, बलं देति. आयुं खो पन दत्वा आयुस्स भागी होति दिब्बस्स वा मानुसस्स वा. वण्णं दत्वा वण्णस्स भागी होति दिब्बस्स वा मानुसस्स वा. सुखं दत्वा सुखस्स भागी होति दिब्बस्स वा मानुसस्स वा. बलं दत्वा बलस्स भागी होति दिब्बस्स वा मानुसस्स वा. भोजनं भिक्खवे ददमानो दायको पटिग्गाहकानं इमानि चत्तारि ठानानि देतीति. 28. यो सञ्ञतानं परदत्तभोजिनं कालेन सक्कच्च ददाति भोजनं, चत्तारि ठानानि अनुप्पवेच्छति आयुञ्च वण्णञ्च सुखं बलं च. 29. सो आयुदायी बलदायी सुखं वण्णं ददो नरो, दीघायु यसवा होति यत्थ यत्थूपपज्जतीति. 4. 2. 1. 10 ( गिहीसामीचिपटिपदासुत्तं ) 10. [PTS Page 065] [\q 65/] atha kho अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच: चतूहि खो गहपति धम्मेहि समन्नागतो अरियसावको गिहीसामीचिपटिपदं पटिपन्नो होति यसोपटिलाभिनिं सग्गसंवत्तनिकं. कतमेहि चतूहि? इध गहपति अरियसावको भिक्खुसङ्घं पच्चुपट्ठितो होति चीवरेन, भिक्खुसङ्घं पच्चुपट्ठितो होति पिण्डपातेन, भिक्खुसङ्घं पच्चुपट्ठितो होति सेनासनेन, भिक्खुसङ्घं पच्चुपट्ठितो होति गिलानपच्चयभेसज्जपरिक्खारेन. इमेहि खो गहपति चतूहि धम्मेहि समन्नागतो अरियसावको गिहीसामीचिपटिपदं पटिपन्नो होति यसोपटिलाभिनिं सग्गसंवत्तनिकन्ति. 30. गिहीसामिचिपटिपदं पटिपज्जन्ति पण्डिता, सम्मग्गते सीलवन्ते चीवरेन उपट्ठिता, पिण्डपातसयनेन गिलानपच्चयेन च. 31. तेसं दिवा च रत्तो च सदा पुञ्ञं पवड्ढति, सग्गञ्च कमतिट्ठानं कम्मं कत्वान भद्दकन्ति. पुञ्ञाभिसन्दवग्गो पठमो. तस्सुद्दानं: द्वे पुञ्ञाभिसन्दा द्वे संवासा द्वे च होन्ति समजीविनो, सुप्पवासा सुदत्तो च भोजनं गिहीसामीचिनाति. [BJT Page 124] [\x 124/] 2. Pattakammavaggo. 4. 2. 2. 1. (पत्तकम्मसुत्तं) (सावत्थिनिदानं) 11. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा etadavoca: [PTS Page 066] [\q 66/] चत्तारोऽमे गहपति धम्मा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं. कतमे चत्तारो? भोगा मे उप्पज्जन्तु सहधम्मेनाति, अयं पठमो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं. भोगे लद्धा सहधम्मेन यसो मं अब्भुग्गच्छतु सहञातीहि सह-उपज्झायेहीति अयं दुतियो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं. भोगे लद्धा सहधम्मेन यसं लद्धा सहञातीहि सह-उपज्झायेहि चिरं जीवामि दीघमद्धायुं पालेमीति, अयं ततियो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं. भोगे लद्धा सहधम्मेन, यसं लद्धा सहञातीहि सह-उपज्झायेहि चिरं जीवित्वा दीघमद्धायुं पालेत्वा, कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जामीति, अयं चतुत्थो धम्मो इट्ठो कन्तो मनापो दुल्लभो लोकस्मिं. इमे खो गहपति चत्तारो धम्मा इट्ठा कन्ता मनापा दुल्लभा लोकस्मिं. इमेसं खो गहपति चतुन्नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्लभानं लोकस्मिं चत्तारो धम्मा पटिलाभाय संवत्तन्ति. कतमे चत्तारो? सद्धासम्पदा सीलसम्पदा चागसम्पदा पञ्ञासम्पदा. कतमा च गहपति सद्धासम्पदा? इध गहपति अरियसावको सद्धो होति, सद्दहति तथागतस्स बोधिं, इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथी सत्था देवमनुस्सानं बुद्धो भगवाति. अयं वुच्चति गहपति सद्धासम्पदा. कतमा च गहपति सीलसम्पदा? इध गहपति अरियसावको पाणातिपाता पटिविरतो होति. अदिन्नादाना पटिविरतो होति. कामेसु मिच्छाचारा पटिविरतो होति. मुसावादा पटिविरतो होति. सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति गहपति सीलसम्पदा. [BJT Page 126] [\x 126/] कतमा च गहपति चागसम्पदा? इध गहपति अरियसावको विगतमलमच्छेरेन चेतसा अगारं अज्झावसति, मुत्ताचागो पयतपाणी वोस्सग्गरतो याचयोगो दानसंविभागरतो. अयं वुच्चति गहपति चागसम्पदा. कतमा च गहपति पञ्ञासम्पदा: अभिज्झाविसमलोभाभिभूतेन [PTS Page 067] [\q 67/] gahapati चेतसा विहरन्तो अकिच्चं करोति किच्चं अपराधेति, अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. व्यापादाभिभूतेन गहपति चेतसा विहरन्तो अकिच्चं करोति किच्चं अपराधेति अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. थीनमिद्धाभिभूतेन गहपति चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति. अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. उद्धच्चकुक्कुच्चाभिभूतेन गहपति चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति. अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. विचिकिच्छाभिभूतेन गहपति चेतसा विहरन्तो अकिच्चं करोति, किच्चं अपराधेति. अकिच्चं करोन्तो किच्चं अपराधेन्तो यसा च सुखा च धंसति. स खो सो गहपति अरियसावको अभिज्झाविसमलोभो चित्तस्स उपक्किलेसोति इति विदित्वा अभिज्झाविसमलोभं चित्तस्स उपक्किलेसं पजहति. व्यापादो चित्तस्स उपक्किलेसोति इति विदित्वा व्यापादां चित्तस्स उपक्किलेसं पजहति. थीनमिद्धं चित्तस्स उपक्किलेसोति इति विदित्वा थीनमिद्धं चित्तस्स उपक्किलेसं पजहति. उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसोति इति विदित्वा उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसं पजहति. विचिकिच्छा चित्तस्स उपक्किलेसोति इति विदित्वा विचिकिच्छा चित्तस्स उपक्किलेसं पजहति. यतो च खो गहपति अरियसावकस्स अभिज्झाविसमलोभो चित्तस्स उपक्किलेसोति इति विदित्वा अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो पहीणो होति, व्यापादो चित्तस्स उपक्किलेसोति इति विदित्वा व्यापादो चित्तस्स उपक्किलेसो पहीणो होति, थीनमिद्धं चित्तस्स उपक्किलेसोति इति विदित्वा थीनमिद्धं चित्तस्स उपक्किलेसो पहीणो होति, उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसोति इति विदित्वा उद्धच्चकुक्कुच्चं चित्तस्स उपक्किलेसो पहीणो होति. विचिकिच्छा चित्तस्स उपक्किलेसोति इति विदित्वा विचिकिच्छा चित्तस्स उपक्किलेसो पहीणो होति. अयं वुच्चति गहपति अरियसावको महापञ्ञो पुथुपञ्ञो आपाथदसो पञ्ञासम्पन्नो. अयं वुच्चति गहपति पञ्ञासम्पदा. इमेसं खो गहपति चतुन्नं धम्मानं इट्ठानं कत्तानं मनापानं दुल्लभानं लोकस्मिं इमे चत्तारो धम्मा पटिलाभाय संवत्तन्ति. [BJT Page 128] [\x 128/] Sa kho so gahapati अरियसावको उट्ठानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि चत्तारि कम्मानि कत्ता होति. कतमानि चत्तारि? इध गहपति अरियसावको उट्ठानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि अत्तानं सुखेति पीनेति सम्मा सुखं परिहरति, मातापितरो सुखेति पीनेति सम्मा सुखं परिहरति. पुत्तदारदासकम्मकरपोरिसे सुखेति पीनेति सम्मा सुखं परिहरति. मित्तामच्चे सुखेति पीनेति सम्मा सुखं परिहरति. इदमस्स पठमं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं. [PTS Page 068] [\q 68/] puna ca परं गहपति अरियसावको उट्ठानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि या ता होन्ति आपदा अग्गितो वा उदकतो वा राजतो वा चोरतो वा अप्पियतो 1 दायादतो वा. तथारूपासु आपदासु भोगेहि परियोधाय वत्तति, सोत्थिं अत्तानं करोति. इदमस्स दुतियं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं. पुन च परं गहपति अरियसावको उट्ठानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि पञ्च बली कत्ता होति: ञातिबलिं अतिथिबलिं पुब्बपेतबलिं राजबलिं देवताबलिं. इदमस्स ततियं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं. पुन च परं गहपति अरियसावको उट्ठानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि ये ते समणब्राह्मणा मदप्पमादा पटिविरता खन्तिसोरच्चे निविट्ठा. एकमत्तानं दमेन्ति, एकमत्तानं समेन्ति, एकमत्तानं परिनिब्बापेन्ति. तथारूपेसु समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठापेति सोवग्गिकं सुखविपाकं सग्ग संवत्तनिकं. इदमस्स चतुत्थं ठानगतं होति पत्तगतं आयतनसो परिभुत्तं. स खो सो गहपति अरियसावको उट्ठानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि इमानि चत्तारि पत्तकम्मानि कत्ता होति. यस्स कस्सचि गहपति अञ्ञत्र इमेहि चतूहि पत्तकम्मेहि भोगा परिक्खयं गच्छन्ति. इमे वुच्चन्ति गहपति भोगा अट्ठानगता अप्पत्तगता अनायतनसो परिभुत्ता. यस्स कस्सचि गहपति इमेहि चतूहि पत्तकम्मेहि भोगा परिक्खयं गच्छन्ति. इमे वुच्चन्ति गहपति भोगा ठानगता पत्तगता आयतनसो परिभुत्ताति. 1. अप्पियतो वा मछसं. [BJT Page 130] [\x 130/] 32. भुत्ता भोगा भता 2 भच्चा वितिण्णा आपदासु मे, उद्धग्गा दक्खिणा दिन्ना अथो पञ्चबली कता. 33. उपट्ठिता सीलवन्तो सञ्ञता ब्रह्मचारयो, यदत्थं भोगं इच्छेय्य पण्डितो घरमावसं, [PTS Page 069] [\q 69/] so me attho anuppatto कतं अननुतापियं. 34. एतं अनुस्सरं मच्चो अरियधम्मे ठितो नरो, इध चेव नं पसंसन्ति पेच्च सग्गे च मोदतीति. 4. 2. 2. 2. ( अनणसुत्तं) 12. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच: चत्तारिमानि गहपति सुखानि अधिगमनीयानि गिहिना कामभोगिना कालेन कालं समयेन समयं उपादाय. कतमानि चत्तारि? अत्थिसुखं भोगसुखं अनणसुखं 2 अनवज्जसुखं. कतमञ्च गहपति अत्थिसुखं? इध गहपति कुलपुत्तस्स भोगा होन्ति उट्ठानविरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा. सो भोगा मे अत्थि उट्ठानविरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धाति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं. इदं वुच्चति गहपति अत्थिसुखं. कतमञ्च गहपति भोगसुखं? इध गहपति कुलपुत्तो उट्ठानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि भोगे च भुञ्जति, पुञ्ञानि च करोति. सो उट्ठानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि भोगे च भुञ्जामि पुञ्ञानि च करोमीति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं. इदं वुच्चति गहपति भोगसुखं. कतमञ्च गहपति अनणसुखं? इध गहपति कुलपुत्तो न कस्सचि किञ्चि धारेति अप्पं वा बहुं वा. सो न कस्सचि किञ्चि धारेमि अप्पं वा बहुं वाति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं. इदं वुच्चति गहपति अनणसुखं. कतमञ्च गहपति अनवज्जसुखं? इध गहपति अरियसावको अनवज्जेन कायकम्मेन समन्नागतो होति, अनवज्जेन वचीकम्मेन समन्नागतो होति, अनवज्जेन मनोकम्मेन समन्नागतो hoti. So [PTS Page 070] [\q 70/] anavajjenamhi कायकम्मेन समन्नागतो, अनवज्जेन वचीकम्मेन समन्नागतो, अनवज्जेन मनोकम्मेन समन्नागतोति अधिगच्छति सुखं, अधिगच्छति सोमनस्सं. इदं वुच्चति गहपति अनवज्जसुखं. 1. भटा स्या. कं. 2. आनण्यसुखं मछसं. [BJT Page 132] [\x 132/] इमानि खो गहपति चत्तारि सुखानि अधिगमनीयानि गिहिना कामभोगिना कालेन कालं समयेन समयं उपादायाति. 35. अनणं सुखं ञत्वान 1 अथो अत्थिसुखं सरे, भुञ्जं भोगं सुखं मच्चो ततो पञ्ञा विपस्सति. * 36. विपस्समानो जानाति उभो भागे सुमेधसो, अनवज्जसुखस्सेतं कलं नाग्घति सोळसिन्ती. 4. 2. 2. 3. ( सब्रह्मसुत्तं ) 13. सब्रह्मकानि भिक्खवे तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. सपुब्बाचरियकानि भिक्खवे तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. सपुब्बदेवतानि भिक्खवे तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. साहुनेय्यकानि भिक्खवे तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. ब्रह्माति भिक्खवे मातापितुन्नं 2 एतं अधिवचनं. पुब्बाचरियाति भिक्खवे मातापितुन्नं एतं अधिवचनं. पुब्बदेवाति भिक्खवे मातापितुन्नं एतं अधिवचनं. आहुनेय्याति भिक्खवे मातापितुन्नं एतं अधिवचनं. तं किस्स हेतु? बहुकारा भिक्खवे मातापितरो पुत्तानं आपादका पोसका इमस्स लोकस्स दस्सेतारोति. 37. ब्रह्माति मातापितरो पुब्बाचरियाति वुच्चरे, आहुनेय्या च पुत्तानं पजाय अनुकम्पका, तस्मा हि ने नमस्सेय्य सक्करेय्याथ पण्डितो. 38. अन्नेन अथ पानेन वत्थेन सयनेन च, उच्छादने नहापने पादानं धोवनेन च. 39. ताय नं परिचरियाय मातापितुसु पण्डिता, इध चेव नं पसंसन्ति पेच्च सग्गे च मोदतीति. 4. 2. 2. 4. (निरयसुत्तं) 14. [PTS Page 071] [\q 71/] चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? पाणातिपाती होति, अदिन्नादायी होति, कामेसु मिच्छाचारी होति, मुसावादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. 40. पाणातिपातो अदिन्नादानं मुसावादो च वुच्चति, परदारगमनञ्चापि नप्पसंसन्ति पण्डिताति. 1. अनवज्जसुखं ञत्वा सीमु. * आनण्यसुखं ञत्वान अथो अत्थि सुखं सरं भुञ्जं भोगसुखं मच्चो ततो पञ्ञा विपस्सति मछसं 2. मातापितूनं मछसं. [BJT Page 134] [\x 134/] 4. 2. 2. 5. (रूप (प्पमाण) सुत्तं) 15. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 41. ये च रूपेन पामिंसु 1 ये च घोसेन अन्वगू, छन्दरागवसूपेता न ते जानन्ति तं जनं. 2. 42. अज्झत्तञ्च न जानाति बहिद्धा च न पस्सति, समन्तावरणो बालो स वे घोसेन वुय्हति. 43. अज्झत्तञ्च न जानाति बहिद्धा च विपस्सति, बहिद्धा फलदस्सावी सोपि घोसेन वुय्हति. 44. अज्झत्तञ्च पजानाति बहिद्धा च विपस्सति, विनीवरणदस्सावी न सो घोसेन वुय्हति. 4. 2. 2. 6. ( सराग (पुग्गल) सुत्तं) 16. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? सरागो, सदोसो, समोहो, समानो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना lokasminti. 45. [PTS Page 072] [\q 72/] सारत्ता रजनीयेसु पियरूपाभिनन्दिनो, मोहेन अधमा 3 सत्ता बद्धा वड्ढेन्ति बन्धनं. 46. रागजञ्च दोसजञ्च मोहजञ्चापविद्दसु, करोन्ति अकुसलं कम्मं सविघातं दुखुद्रयं. 47. अविज्जानिवुता पोसा अन्धभूता अचक्खुका, यथा धम्मा तथा सन्ता तस्सेवन्ति 4 न मञ्ञरेति. 4. 2. 2. 7. (अहि(मेत्त)सुत्तं)* 17. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सावत्थियं अञ्ञतरो भिक्खु अहिना दट्ठो कालकतो होति. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं: 1. ये च रूपे पमाणिंसु मछसं. 2. नाभिजानन्ति ते छना मछसं. 3. आवुता मछसं. 4. न तस्सेवन्ति स्या. मछसं. * खन्धपरित्तं चतुभाणवारपाळि. [BJT Page 136] [\x 136/] Idha bhante सावत्थियं अञ्ञतरो भिक्खु अहिना दट्ठो कालकतोति. नहनून 1 सो भिक्खवे भिक्खु चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरि. सचे हि सो भिक्खवे भिक्खु चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरेय्य, न हि सो भिक्खवे भिक्खु अहिना दट्ठो कालं करेय्य. कतमानि चत्तारि अहिराजकुलानि? विरूपक्खं अहिराजकुलं, एरापथं अहिराजकुलं, छब्यापुत्तं अहिराजकुलं, कण्हागोतमकं अहिराजकुलं. नहनून सो भिक्खवे भिक्खु इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरि. सचे हि सो भिक्खवे भिक्खु इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरेय्य, नहि सो भिक्खवे भिक्खु अहिना दट्ठो कालं करेय्य. अनुजानामि भिक्खवे इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरितुं, अत्तगुत्तिया अत्तरक्खाय अत्तपरित्तायाति. 48. विरूपक्खेहि मे मेत्तं मेत्तं एरापथेहि मे, छब्यापुत्तेहि मे मेत्तं मेत्तं कण्हागोतमकेहि च. 49. अपादकेहि मे मेत्तं मेत्तं दिपादकेहि 2 me, [PTS Page 073] [\q 73/] catuppadehi me मेत्तं मेत्तं बहुप्पदेहि मे. 50. मा मं अपादको हिंसि मा मं हिंसि दिपादको, मा मं चतुप्पदो हिंसि मा मं हिंसि बहुप्पदो. 51. सब्बे सत्ता सब्बे पाणा सब्बे भूता च केवला, सब्बे भद्रानि पस्सन्तु मा कञ्चि पापमागमा. अप्पमाणो बुद्धो. अप्पमाणो धम्मो. अप्पमाणो सङ्घो. पमाणवन्तानि सिरिंसपानि 3 अहिविच्छिका सतपदी उण्णानाभि सरबू मूसिका. कता मे रक्खा. कता मे परित्ता. पटिक्कमन्तु भूतानि. सोऽहं नमो भगवतो. नमो सत्तन्नं सम्मासम्बुद्धानन्ति. 4. 2. 2. 8. (देवदत्तसुत्तं) 18. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते. तत्र खो भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि: अत्तवधाय भिक्खवे देवदत्तस्स लाभसक्कारसिलोको उदपादि. पराभवाय भिक्खवे देवदत्तस्स लाभसक्कारसिलोको उदपादि. 1. न हि नून मछसं. 2. द्विपादकेहि मछसं 3. सरीसपानि मछसं. [BJT Page 138. [\x 138/] ] सेय्यथापि भिक्खवे कदलि अत्तवधाय फलं देति, पराभवाय फलं देति, एवमेव खो भिक्खवे अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि. पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि. सेय्यथापि भिक्खवे वेळु अत्तवधाय फलं देति, पराभवाय फलं देति, एवमेव खो भिक्खवे अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि. पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि. सेय्यथापि भिक्खवे नळो अत्तवधाय फलं देति, पराभवाय फलं देति, एवमेव खो भिक्खवे अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि. पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि. सेय्यथापि भिक्खवे अस्सतरी अत्तवधाय गब्भं गण्हाति, एवमेव खो भिक्खवे अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि. पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादीति. 52. फलं वे कदलिं हन्ति फलं वेळुं फलं नळं, सक्कारो कापुरिसं हन्ति गब्भो अस्सतरिं यथाऽति. 4. 2. 2. 9. (पधानसुत्तं) 19. [PTS Page 074] [\q 74/] चत्तारिमानि भिक्खवे पधानानि. कतमानि चत्तारि? संवरप्पधानं, पहाणप्पधानं, भावनप्पधानं, अनुरक्खणप्पधानं. कतमञ्च भिक्खवे संवरप्पधानं? इध भिक्खवे भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति भिक्खवे संवरप्पधानं. कतमञ्च भिक्खवे पहाणप्पधानं? इध भिक्खवे भिक्खु उप्पन्नानं पापकानं अकुसलानं धम्मानं पहाणाय छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति भिक्खवे पहाणप्पधानं. कतमञ्च भिक्खवे भावनप्पधानं? इध भिक्खवे भिक्खु अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति भिक्खवे भावनप्पधानं. [BJT Page 140] [\x 140/] कतमञ्च भिक्खवे अनुरक्खणप्पधानं? इध भिक्खवे भिक्खु उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भीयोभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति. इदं वुच्चति भिक्खवे अनुरक्खणप्पधानं. इमानि खो भिक्खवे चत्तारि पधानानीति. 53. संवरो च पहाणं च भावना अनुरक्खणा, एते पधाना चत्तारो देसितादिच्चबन्धुना येहि भिक्खु इधातापी खयं दुक्खस्स पापुणेति. 4. 2. 2. 10. (अधम्मिकसुत्तं) 20. यस्मिं भिक्खवे समये राजानो अधम्मिका होन्ति, राजयुत्तापि तस्मिं समये अधम्मिका होन्ति. राजयुत्तेसु अधम्मिकेसु ब्राह्मणगहपतिकापि तस्मिं समये अधम्मिका होन्ति. ब्राह्मणगहपतिकेसु अधम्मिकेसु नेगमजानपदापि तस्मिं समये अधम्मिका होन्ति. नेगमजानपदेसु अधम्मिकेसु विसमं चन्दिमसुरिया [PTS Page 075] [\q 75/] parivattanti. विसमं चन्दिमसुरियेसु परिवत्तन्तेसु विसमं नक्खत्तानि तारकरूपानि परिवत्तन्ति. विसमं नक्खत्तेसु तारकरूपेसु परिवत्तन्तेसु विसमं रत्तिन्दिवा परिवत्तन्ति. विसमं रत्तिन्दिवेसु परिवत्तन्तेसु विसमं मासद्धमासा परिवत्तन्ति. विसमं मासद्धमासेसु परिवत्तन्तेसु विसमं उतुसंवच्छरा परिवत्तन्ति. विसमं उतुसंवच्छरेसु परिवत्तन्तेसु विसमं वाता वायन्ति विसमा अपञ्जसा. विसमं वातेसु वायन्तेसु विसमेसु अपञ्जसेसु देवता परिकुपिता भवन्ति. देवतासु परिकुपितासु देवो न सम्माधारं अनुप्पवेच्छति. देवे न सम्मा धारं अनुप्पवेच्छन्ते विसमपाकीनि सस्सानि भवन्ति. विसमपाकीनि 1 भिक्खवे सस्सानि मनुस्सा परिभुञ्जन्ता अप्पायुका च होन्ति. दुब्बण्णा च दुब्बला च बव्हाबाधा च. यस्मिं भिक्खवे समये राजानो धम्मिका होन्ति, राजयुत्तापि तस्मिं समये धम्मिका होन्ति. राजयुत्तेसु धम्मिकेसु ब्राह्मणगहपतिकापि तस्मिं समये धम्मिका होन्ति. ब्राह्मणगहपतिकेसु धम्मिकेसु नेगमजानपदापि तस्मिं समये धम्मिका होन्ति. नेगमजानपदेसु धम्मिकेसु समं चन्दिमसुरिया परिवत्तन्ति. समं चन्दिमसुरियेसु परिवत्तन्तेसु समं नक्खत्तानि तारकरूपानि परिवत्तन्ति. समं नक्खत्तेसु तारकरूपेसु परिवत्तन्तेसु समं रत्तिन्दिवा परिवत्तन्ति. समं रत्तिन्दिवेसु परिवत्तन्तेसु समं मासद्धमासा परिवत्तन्ति. समं मासद्धमासेसु परिवत्तन्तेसु समं उतुसंवच्छरा परिवत्तन्ति. समं उतुसंवच्छरेसु परिवत्तन्तेसु समं 2 वाता वायन्ति समा पञ्जसा. समं 2 वातेसु वायन्तेसु समेसु पञ्जसेसु देवता अपरिकुपिता भवन्ति. देवतासु अपरिकुपितासु देवो सम्मा धारं अनुप्पवेच्छति. देवे सम्मा धारं अनुप्पवेच्छन्ते समपाकीनि सस्सानि भवन्ति. समपाकीनि भिक्खवे सस्सानि मनुस्सा परिभुञ्जन्ता दीघायुका च होन्ति. वण्णवन्तो च बलवन्तो च अप्पाबाधा चाऽति. 1. विसमपाकानी मछसं 2. अविसमं सीमु. [BJT Page 142] [\x 142/] 54. गुन्नं चे तरमानानं जिम्हं गच्छति पुङ्गवो, सब्बा ता जिम्हं गच्छन्ति नेत्ते जिम्हं गते सति. 55. एवमेव मनुस्सेसु यो होति सेट्ठसम्मतो, सो चे अधम्मं चरति पगेव इतरा पजा, [PTS Page 076] [\q 76/] सब्बं रट्ठं दुखं सेति राजा चे होतधम्मिको. 56. गुन्नं चे तरमानानं उजुं गच्छति पुङ्गवो, सब्बा ता उजु गच्छन्ति नेत्ते उजुगते सति. 57. एवमेव मनुस्सेसु यो होति सेट्ठसम्मतो, सो चेव 1 धम्मं चरति पगेव इतरा पजा, सब्बं रट्ठं सुखं सेति राजा चे होति धम्मिकोति. पत्तकम्मवग्गो दुतियो. तस्सुद्दानं: पत्तकम्मं अनणको सब्रह्म निरया रूपेन पञ्चमं, सराग अहिना देवदत्तो पधानं अधम्मिकेन चाऽति. 1. So sace machasaæ. [BJT Page 144] [\x 144/] 3. अपण्णकवग्गो 4. 2. 3. 1. (पधान अपण्णक पटिपदासुत्तं)* (सावत्थि निदानं) 21. चतूहि भिक्खवे धम्मेहि समन्नागतो भिक्खु अपण्णकतं 1 पटिपदं पटिपन्नो होति. योनि चस्स आरद्धा होति. आसवानं खयाय. कतमेहि चतूहि? इध भिक्खवे भिक्खु सीलवा होति, बहुस्सुतो होति, आरद्धविरियो होति, पञ्ञवा होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु अपण्णकतं पटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति, आसवानं खयायाति. 4. 2. 3. 2. (दिट्ठिअपण्णक पटिपदासुत्तं) 22. चतूहि भिक्खवे धम्मेहि समन्नागतो भिक्खु अपण्णकतं 1 पटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाय. कतमेहि चतूहि? नेक्खम्मवितक्केन, अव्यापादवितक्केन, अविहिंसावितक्केन, सम्मा दिट्ठिया. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो [PTS Page 077] [\q 77/] bhikkhu अपण्णकतं पटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयायाति. 4. 2. 3. 3. (असप्पुरिसवधुकासुत्तं) 23. चतूहि भिक्खवे धम्मेहि समन्नागतो असप्पुरिसो वेदितब्बो. कतमेहि चतूहि? इध भिक्खवे असप्पुरिसो यो होति परस्स अवण्णो, तं अपुट्ठोपि पातुकरोति, को पन वादो पुट्ठस्स. पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बेत्वा 2 परिपूरं वित्थारेन परस्स अवण्णं भासिता होति. वेदितब्बमेतं भिक्खवे असप्पुरिसो अयं भवन्ति. पुन च परं भिक्खवे असप्पुरिसो यो होति परस्स वण्णो, तं पुट्ठोऽपि न पातुकरोति. को पन वादो अपुट्ठस्स. पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बेत्वा अपरिपूरं अवित्थारेन परस्स वण्णं भासिता होति. वेदितब्बमेतं भिक्खवे असप्पुरिसो अयं भवन्ति. पुन च परं भिक्खवे असप्पुरिसो यो होति अत्तनो अवण्णो, तं पुट्ठोपि न पातुकरोति को पन वादो अपुट्ठस्स. पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बेत्वा अपरिपूरं अवित्थारेन अत्तनो अवण्णं भासिता होति. वेदितब्बमेतं भिक्खवे असप्पुरिसो अयं भवन्ति. 1. अपण्णकप्पटिपदं मछसं. 2. "अलम्पेत्वा" a. अलम्बित्वा मछसं. * उद्दाने "आरद्धविरियोऽति पदञ्च, "सम्मादिट्ठिया' ति पदञ्च उपादाय पधानसुत्तन्ति च, दिट्ठिसुत्तन्ति च वुत्तं. [BJT Page 146] [\x 146/] Puna ca परं भिक्खवे असप्पुरिसो यो होति अत्तनो वण्णो, तं अपुट्ठोपि पातुकरोति, को पन वादो पुट्ठस्स पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बेत्वा परिपूरं वित्थारेन अत्तनो वण्णं भासिता होति. वेदितब्बमेतं भिक्खवे असप्पुरिसो अयं भवन्ति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो असप्पुरिसो वेदितब्बो. चतूहि भिक्खवे धम्मेहि समन्नागतो सप्पुरिसो वेदितब्बो. कतमेहि चतूहि? इध भिक्खवे सप्पुरिसो यो होति परस्स अवण्णो, तं पुट्ठोपि न पातुकरोति, को पन वादो अपुट्ठस्स. पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बेत्वा अपरिपूरं [PTS Page 078] [\q 78/] अवित्थारेन परस्स अवण्णं भासिता होति. वेदितब्बमेतं भिक्खवे सप्पुरिसो अयं भवन्ति. पुन च परं भिक्खवे सप्पुरिसो यो होति परस्स वण्णो, तं अपुट्ठोपि पातुकरोति, को पन वादो पुट्ठस्स. पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बेत्वा परिपूरं वित्थारेन परस्स वण्णं भासिता होति. वेदितब्बमेतं भिक्खवे सप्पुरिसो अयं भवन्ति. पुन च परं भिक्खवे सप्पुरिसो यो होति अत्तनो अवण्णो, तं अपुट्ठोपि पातुकरोति, को पन वादो पुट्ठस्स. पुट्ठो खो पन पञ्हाभिनीतो अहापेत्वा अलम्बेत्वा परिपूरं वित्थारेन अत्तनो अवण्णं भासिता होति. वेदितब्बमेतं भिक्खवे सप्पुरिसो अयं भवन्ति. पुन च परं भिक्खवे सप्पुरिसो यो होति अत्तनो वण्णो, तं पुट्ठोपि न पातुकरोति, को पन वादो अपुट्ठस्स. पुट्ठो खो पन पञ्हाभिनीतो हापेत्वा लम्बेत्वा अपरिपूरं अवित्थारेन अत्तनो वण्णं भासिता होति. वेदितब्बमेतं भिक्खवे सप्पुरिसो अयं भवन्ति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो सप्पुरिसो वेदितब्बो. सेय्यथापि भिक्खवे वधुका यञ्ञदेव रत्तिं वा दिवसं 1 वा आनीता होति. तावदेवस्सा तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति सस्सुयापि ससुरेपि सामिकेपि अन्तमसो दासकम्मकरपोरिसेसु. सा अपरेन समयेन संवासमन्वाय विस्सासमन्वाय सस्सुम्पि ससुरम्पि सामिकम्पि एवमाह: अपेथ, किं पन तुम्हे जानाथाति. 1. दिवं वा मछसं. [BJT Page 148] [\x 148/] Evameva kho bhikkhave idhekacco bhikkhu यञ्ञदेव रत्तिं वा दिवसं वा अगारस्मा अनगारियं पब्बजितो होति, तावदेवस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति भिक्खुसु भिक्खुनीसु उपासकेसु उपासिकासु अन्तमसो आरामिकसमणुद्देसेसु. सो अपरेन समयेन संवासमन्वाय विस्सासमन्वाय आचरियम्पि उपज्झायम्पि एवमाह: अपेथ, किं पन तुम्हे जानाथाति. तस्मातिह भिक्खवे एवं सिक्खितब्बं: अधुनागतवधुकासमेन चेतसा विहरिस्सामाति. एवं हि वो भिक्खवे सिक्खितब्बन्ति. 4. 2. 3. 4. (PaÂhamaaggasuttaæ) 24. [PTS Page 079] [\q 79/] चत्तारिमानि भिक्खवे अग्गानि. कतमानि चत्तारि? सीलग्गं, समाधग्गं 1, पञ्ञग्गं, विमुत्तग्गं. इमानि खो भिक्खवे चत्तारि अग्गानीति. 4. 2. 3. 5. (Dutiyaaggasuttaæ) 25. चत्तारिमानि भिक्खवे अग्गानि, कतमानि चत्तारि? रूपग्गं, वेदनग्गं, सञ्ञग्गं, भवग्गं. इमानि खो भिक्खवे चत्तारि अग्गानीति. 4. 2. 3. 6. (कुसिनारासुत्तं) 26. एकं समयं भगवा कुसिनारायं विहरति उपवत्तने मल्लानं सालवने, अन्तरेन यमकसालानं परिनिब्बाणसमये. तत्र खो भगवा भिक्खू आमन्तेसि भिक्खवोति. भदन्तेति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: सिया खो पन भिक्खवे एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा, पुच्छथ भिक्खवे, मा पच्छा विप्पटिसारिनो अहुवत्थ '' सम्मुखीभूतो नो सत्था अहोसि, नासक्खिम्ह भगवन्तं सम्मुखा पटिपुच्छितुन्ति. '' एवं वुत्ते ते भिक्खू तुण्ही अहेसुं. दुतियम्पि खो भगवा भिक्खू आमन्तेसि: सिया खो पन भिक्खवे एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा, पुच्छथ भिक्खवे, मा पच्छा विप्पटिसारिनो अहुवत्थ 'ऽसम्मुखीभूतो नो सत्था अहोसि, नासक्खिम्ह भगवन्तं सम्मुखा पटिपुच्छितुन्ति. '' दुतियम्पि खो ते भिक्खू तुण्ही अहेसुं. समाधिग्गं मछसं. [BJT Page 150] [\x 150/] Tatiyampi kho भगवा भिक्खू आमन्तेसि: सिया खो पन भिक्खवे एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा, पुच्छथ भिक्खवे, मा पच्छा विप्पटिसारिनो अहुवत्थ '' सम्मुखीभूतो नो सत्था अहोसि, नासक्खिम्ह भगवन्तं सम्मुखा पटिपुच्छितुन्ति. '' ततियम्पि खो ते भिक्खू तुण्ही अहेसुं. अथ खो भगवा भिक्खू आमन्तेसि. सिया खो पन भिक्खवे सत्थुगारवेनापि न पुच्छेय्याथ, सहायकोपि भिक्खवे सहायकस्स आरोचेतू ति. एवं वुत्ते ते भिक्खू तुण्ही अहेसुं. [PTS Page 080] [\q 80/] atha kho आयस्मा आनन्दो भगवन्तं एतदवोच: अच्छरियं भन्ते, अब्भुतं भन्ते. एवं पसन्नो अहं भन्ते इमस्मिं भिक्खुसङ्घे, नत्थि इमस्मिं भिक्खुसङ्घे एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वाति. पसादा खो त्वं आनन्द वदेसि. ञाणमेव 1 हेत्थ आनन्द तथागतस्स, नत्थि इमस्मिं भिक्खुसङ्घे एकभिक्खुस्सपि कङ्खा वा विमति वा बुद्धे वा धम्मे वा सङ्घे वा मग्गे वा पटिपदाय वा. इमेसं हि आनन्द पञ्चन्नं भिक्खुसतानं यो पच्छिमको भिक्खु, सो सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनोति. 4. 2. 3. 7. (अचिन्तेय्यसुत्तं) (सावत्थिनिदानं:) 27. चत्तारिमानि भिक्खवे अचिन्तेय्यानि न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. कतमानि चत्तारि? बुद्धानं भिक्खवे बुद्धविसयो अचिन्तेय्यो न चिन्तेतब्बो, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. झायिस्स भिक्खवे झानविसयो अचिन्तेय्यो न चिन्तेतब्बो, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. कम्मविपाको भिक्खवे अचिन्तेय्यो न चिन्तेतब्बो, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. लोकचिन्ता भिक्खवे अचिन्तेय्या न चिन्तेतब्बा, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्स. इमानि खो भिक्खवे चत्तारि अचिन्तेय्यानि न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्साति. 1. ञातमेव katthaci. [BJT Page 152] [\x 152/] 4. 2. 3. 8. (दक्खिणाविसुद्धिसुत्तं) 28. चतस्सो इमा भिक्खवे दक्खिणाविसुद्धियो. कतमा चतस्सो? अत्थि भिक्खवे दक्खिणा दायकतो विसुज्झति नो पटिग्गाहकतो. अत्थि भिक्खवे दक्खिणा पटिग्गाहकतो विसुज्झति नो दायकतो. अत्थि भिक्खवे दक्खिणा नेव दायकतो विसुज्झति नो पटिग्गाहकतो. अत्थि भिक्खवे दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो ca. [PTS Page 081] [\q 81/] कथञ्च भिक्खवे दक्खिणा दायकतो विसुज्झति नो पटिग्गाहकतो? इध भिक्खवे दायको होति सीलवा कल्याणधम्मो, पटिग्गाहका होन्ति दुस्सीला पापधम्मा. 1 एवं खो भिक्खवे दक्खिणा दायकतो विसुज्झति नो पटिग्गाहकतो. कथञ्च भिक्खवे दक्खिणा पटिग्गाहकतो विसुज्झति नो दायकतो? इध भिक्खवे दायको होति दुस्सीलो पापधम्मो, पटिग्गाहका होन्ति सीलवन्तो कल्याणधम्मा. एवं खो भिक्खवे दक्खिणा पटिग्गाहकतो विसुज्झति नो दायकतो. कथञ्च भिक्खवे दक्खिणा नेव दायकतो विसुज्झति नो पटिग्गाहकतो? इध भिक्खवे दायको होति दुस्सीलो पापधम्मो, पटिग्गाहकापि होन्ति दुस्सीला पापधम्मा. एवं खो भिक्खवे दक्खिणा नेव दायकतो विसुज्झति नो पटिग्गाहकतो. कथञ्च भिक्खवे दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो च? इध भिक्खवे दायको होति सीलवा कल्याणधम्मो, पटिग्गाहकापि होन्ति सीलवन्तो कल्याणधम्मा. एवं खो भिक्खवे दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो च. इमा खो भिक्खवे चतस्सो दक्खिणा विसुद्धियोति. 4. 2. 3. 9. (वणिज्जासुत्तं) 29. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच: को नु खो भन्ते हेतु, को पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता छेदगामिनी होति? को पन भन्ते हेतु, को पच्चयो येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता न यथाधिप्पायं होति? 1. पटिग्गाहको होति दुस्सीलो पापधम्मोस्या [BJT Page 154] [\x 154/] Ko nu kho bhante hetu ko paccayo, yena midhekaccassa तादिसाव वणिज्जा पयुत्ता यथाधिप्पायं होति? को पन भन्ते हेतु, को पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता पराधिप्पाया होतीति? इध सारिपुत्त एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति: वद भन्ते पच्चयेनाति. So [PTS Page 082] [\q 82/] yena पवारेति, तं न देति. सो चे ततो चुतो इत्थत्तं आगच्छति. सो यञ्ञदेव वणिज्जं पयोजेति, सास्स होति छेदगामिनी. इध पन सारिपुत्त एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति: वद भन्ते पच्चयेनाति. सो येन पवारेति. तं न यथाधिप्पायं देति. सो चे ततो चुतो इत्थत्तं आगच्छति, सो यञ्ञदेव वणिज्जं पयोजेति, सास्स होति न यथाधिप्पाया. इध पन सारिपुत्त एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति: वद भन्ते पच्चयेनाति. सो येन पवारेति, तं यथाधिप्पायं देति. सो चे ततो चुतो इत्थत्तं आगच्छति. सो यञ्ञदेव वणिज्जं पयोजेति, सास्स होति यथाधिप्पाया. इध पन सारिपुत्त एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति: वद भन्ते पच्चयेनाति. सो येन पवारेति, तं पराधिप्पायं देति. सो चे ततो चुतो इत्थत्तं आगच्छति. सो यञ्ञदेव वणिज्जं पयोजेति, सास्स होति पराधिप्पाया. 1 अयं खो सारिपुत्त हेतु, अयं पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता छेदगामिनी होति. अयं पन सारिपुत्त हेतु, अयं पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता न यथाधिप्पाया होति. अयं खो सारिपुत्त हेतु, अयं पच्चयो, येन मिधेकच्चस्स तादिसा वणिज्जा पयुत्ता यथाधिप्पाया होति. अयं पन सारिपुत्त हेतु, अयं पच्चयो, येन मिधेकच्चस्स तादिसाव वणिज्जा पयुत्ता पराधिप्पाया होतीति. 1. पराधिप्पायं मछसं. सीमु. [BJT Page 156] [\x 156/] 4. 2. 3. 10. (कम्बोजसुत्तं) 30. एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच. को नु खो भन्ते हेतु, को पच्चयो, येन मातुगामो नेव सभायं निसीदति, न कम्मन्तं पयोजेति, न कम्बोजं गच्छतीति? कोधनो आनन्द मातुगामो, इस्सुकी आनन्द मातुगामो, [PTS Page 083] [\q 83/] मच्छरी आनन्द मातुगामो, दुप्पञ्ञो आनन्द मातुगामो. अयं खो आनन्द हेतु, अयं पच्चयो, येन मातुगामो नेव सभायं निसीदति, न कम्मन्तं पयोजेति, न कम्बोजं गच्छतीति. अपण्णकवग्गो ततियो. तस्सुद्दानं: पधान diÂÂhi'sappurisa वधुका द्वे च होन्ति अग्गानि, कुसिनारा अचिन्तितं दक्खिणाय वणिज्जकम्बोजेन vaggo'ti. [BJT Page 158] [\x 158/] 4. Macalavaggo. 4. 2. 4. 1. (पाणातिपातीसुत्तं) (सावत्थिनिदानं) 31. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? पाणातिपाती होति, अदिन्नादायी होति, कामेसु मिच्छाचारी होति, मुसावादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसु मिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेऽति 4. 2. 4. 2. ( मुसावादीसुत्तं) 32. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? मुसावादी होति, पिसुनावाचो होति, फरुसावाचो होति, सम्फप्पलापी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं niraye. [PTS Page 084] [\q 84/] चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? मुसावादा पटिविरतो होति, पिसुनावाचा पटिविरतो होति, फरुसावाचा पटिविरतो होति, सम्फप्पलापा पटिविरतो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेऽति. 4. 2. 4. 3. (वण्णसुत्तं) 33. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति. अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति. अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसेति. अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसेति. [BJT Page 160] [\x 160/] Imehi kho bhikkhave चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति. अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति. अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसेति. अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसेति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेऽति. 4. 2. 4. 4. (कोधगरुसुत्तं) 34. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? कोधगरु होति न सद्धम्मगरु, मक्खगरु होति न सद्धम्मगरु, लाभगरु होति न सद्धम्मगरु, सक्कारगरु होति न सद्धम्मगरु. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं niraye. [PTS Page 085] [\q 85/] चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? सद्धम्मगरु होति न कोधगरु, सद्धम्मगरु होति न मक्खगरु, सद्धम्मगरु होति न लाभगरु, सद्धम्मगरु होति न सक्कारगरु. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं saggeti. [BJT Page 162] [\x 162/] 4. 2. 4. 5. ( तमोतमपरायनसुत्तं ) 35. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? तमोतमपरायनो, तमोजोतिपरायनो, जोतितमपरायनो, जोतिजोतिपरायनो. कथञ्च भिक्खवे पुग्गलो तमो होति तमपरायनो? इध भिक्खवे, एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति चण्डालकुले वा वेणकुले वा नेसादकुले वा रथकारकुले वा पुक्कुसकुले वा दळिद्दे अप्पन्नपानभोजने कसिरवुत्तिके यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं खो भिक्खवे पुग्गलो तमो होति तमपरायनो. कथञ्च भिक्खवे पुग्गलो तमो होति जोतिपरायनो? इध भिक्खवे एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति चण्डालकुले वा वेणकुले वा नेसादकुले वा रथकारकुले वा पुक्कुसकुले वा दळिद्दे अप्पन्नपानभोजने कसिरवुत्तिके यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं खो भिक्खवे पुग्गलो तमो होति जोतिपरायनो. कथञ्च भिक्खवे पुग्गलो जोति होति तमपरायनो? [PTS Page 086] [\q 86/] idha bhikkhave ekacco puggalo ucce kule पच्चाजातो होति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तुपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा, कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं खो भिक्खवे पुग्गलो जोति होति तमपरायनो: [BJT Page 164] [\x 164/] कथञ्च भिक्खवे पुग्गलो जोति होति जोतिपरायनो? इध भिक्खवे एकच्चो पुग्गलो उच्चे कुले पच्चाजातो होति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तुपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं खो भिक्खवे पुग्गलो जोति होति जोति परायनो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 4. 6. (ओनतोनत सुत्तं) 36. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? Onatonato, onatunnato, unnatonato, unnatunnato. कथञ्च भिक्खवे पुग्गलो ओनतोनतो होति? इध भिक्खवे एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति चण्डालकुले वा वेणकुले वा नेसादकुले वा रथकारकुले वा पुक्कुसकुले वा दळिद्दे अप्पन्नपानभोजने कसिरवुत्तिके यत्थ कसिरेन घासच्छादो लब्भति. सो व होति दुब्बण्णो दुद्दसिको कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं खो भिक्खवे पुग्गलो ओनतोनतो होति. कथञ्च भिक्खवे पुग्गलो ओनतुन्नतो होति? इध भिक्खवे एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति चण्डालकुले वा वेणकुले वा नेसादकुले वा रथकारकुले वा पुक्कुसकुले वा दळिद्दे अप्पन्नपानभोजने कसिरवुत्तिके यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं खो भिक्खवे पुग्गलो ओनतुन्नतो होति. कथञ्च भिक्खवे पुग्गलो उन्नतोनतो होति? इध भिक्खवे एकच्चो पुग्गलो उच्चेकुले पच्चाजातो होति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तुपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं खो भिक्खवे पुग्गलो उन्नतोनतो होति. कथञ्च भिक्खवे पुग्गलो उन्नतुन्नतो होति? इध भिक्खवे एकच्चो पुग्गलो उच्चे कुले पच्चाजातो होति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तुपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं खो भिक्खवे पुग्गलो उन्नतुन्नतो होति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना lokasminti. [BJT Page 166] [\x 166/] 4. 2. 4. 7. (समणमचल पुत्तसुत्तं) 37. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? समणमचलो, समणपुण्डरीको, समणपदुमो, समणेसु समणसुखुमालो. कथञ्च भिक्खवे पुग्गलो समणमचलो होति? इध भिक्खवे भिक्खु सेखो होति पटिपदो अनुत्तरं योगक्खेमं पत्थयमानो विहरति. सेय्यथापि bhikkhave [PTS Page 087] [\q 87/] रञ्ञो खत्तियस्स मुद्धावसित्तस्स जेट्ठो पुत्तो आभिसेको अनभिसित्तो मचलप्पत्तो, एवमेव खो भिक्खवे भिक्खु सेखो होति पटिपदो अनुत्तरं योगक्खेमं पत्थयमानो विहरति. एवं खो भिक्खवे पुग्गलो समणमचलो होति. कथञ्च भिक्खवे पुग्गलो समणपुण्डरीको होति? इध भिक्खवे भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. नो च खो अट्ठविमोक्खे कायेन फस्सित्वा विहरति. एवं खो भिक्खवे पुग्गलो समणपुण्डरीको होति. कथञ्च भिक्खवे पुग्गलो समणपदुमो होति? इध भिक्खवे भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेवधम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अट्ठ च विमोक्खे कायेन फस्सित्वा विहरति. एवं खो भिक्खवे पुग्गलो समणपदुमो होति. कथञ्च भिक्खवे पुग्गलो समणेसु समणसुखुमालो होति? इध भिक्खवे भिक्खु याचितोव बहुलं चीवरं परिभुञ्जति, अप्पं अयाचितो. याचितोव बहुलं पिण्डपातं परिभुञ्जति, अप्पं अयाचितो. याचितोव बहुलं सेनासनं परिभुञ्जति, अप्पं अयाचितो. याचितोव बहुलं गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जति, अप्पं अयाचितो. येहि खो पन सब्रह्मचारीहि सद्धिं विहरति, त्यास्स मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापञ्ञेव बहुलं उपहारं उपहरन्ति, अप्पं अमनापं. यानि खो पन तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिनामजानि वा विसम परिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा, तानस्स 1 न बहुदेव उप्पज्जन्ति. अप्पाबाधो होति. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. आसवानं खया अनासवं चेतोविमुत्तिं [PTS Page 088] [\q 88/] पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो भिक्खवे पुग्गलो समणेसु समणसुखुमालो होति. 1. तानि मे न बहुदेव मछसं. [BJT Page 168] [\x 168/] यं हि तं भिक्खवे सम्मा वदमानो वदेय्य 'समणेसु समणसुखुमालो' ति. ममेव तं भिक्खवे सम्मा वदमानो वदेय्य 'समणेसु समणसुखुमालोऽति. अहं हि भिक्खवे याचितोव बहुलं चीवरं परिभुञ्जामि, अप्पं अयाचितो. याचितोव बहुलं पिण्डपातं परिभुञ्जामि, अप्पं अयाचितो. याचितोव बहुलं सेनासनं परिभुञ्जामि, अप्पं अयाचितो. याचितोव बहुलं गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जामि, अप्पं अयाचितो. येहि खो पन भिक्खूहि सद्धिं विहरामि, ते 1 मं मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापं येव बहुलं उपहारं उपहरन्ति, अप्पं अमनापं. यानि पन 2 तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिनामजानि वा विसमपरिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा, तानि मे न बहुदेव उप्पज्जन्ति अप्पाबाधोहमस्मि. चतुन्नं खो पन झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी. आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि. यं हि तं भिक्खवे सम्मा वदमानो वदेय्य 'समणेसु समणसुखुमालोऽति. ममेव तं भिक्खवे सम्मा वदमानो वदेय्य 'समणेसु समणसुखुमालो' ति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 4. 8. (समणमचल सञ्ञोजन सुत्तं) 38. चत्तारो' मे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं कतमे चत्तारो? समणमचलो, समणपुण्डरीको, समणपदुमो, समणेसु समणसुखुमालो. कथञ्च भिक्खवे पुग्गलो समणमचलो होति? इध भिक्खवे भिक्खु तिण्णं सञ्ञोजनानं परिक्खया [PTS Page 089] [\q 89/] सोतापन्नो होति अविनिपातधम्मो, नियतो सम्बोधिपरायणो. एवं खो भिक्खवे पुग्गलो समणमचलो होति. कथञ्च भिक्खवे पुग्गलो समणपुण्डरीको होति? इध भिक्खवे भिक्खु तिण्णं सञ्ञोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. एवं खो भिक्खवे पुग्गलो समणपुण्डरीको होति. कथञ्च भिक्खवे पुग्गलो समणपदुमो होति? इध भिक्खवे भिक्खु पञ्चन्नं ओरम्भागियानं सञ्ञोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. एवं खो भिक्खवे पुग्गलो समणपदुमो होति. 1. मे मछसं 2. यानि खो मछसं. [BJT Page 170] [\x 170/] कथञ्च भिक्खवे पुग्गलो समणेसु समणसुखुमालो होति? इध भिक्खवे भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो भिक्खवे पुग्गलो समणेसु समणसुखुमालो होति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 4. 9. (समणमचल दिट्ठिसुत्तं) 39. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? समणमचलो, समणपुण्डरीको, समणपदुमो, समणेसु समणसुखुमालो. कथञ्च भिक्खवे पुग्गलो समणमचलो होति? इध भिक्खवे भिक्खु सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति, सम्माआजीवो होति, सम्मावायामो होति, सम्मासती होति, सम्मासमाधी होति. एवं खो भिक्खवे पुग्गलो समणमचलो होति. कथञ्च भिक्खवे पुग्गलो समणपुण्डरीको होति? इध भिक्खवे भिक्खु सम्मादिठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति, सम्माआजीवो होति, सम्मावायामो होति, सम्मासती होति, सम्मासमाधी होति, sammäÃïÅ होति, सम्माविमुत्ती होति. नो च खो अट्ठविमोक्खे कायेन फस्सित्वा [PTS Page 090] [\q 90/] viharati. एवं खो भिक्खवे पुग्गलो समणपुण्डरीको होति. कथञ्च भिक्खवे पुग्गलो समणपदुमो होति? इध भिक्खवे भिक्खु सम्मादिट्ठिको होति, सम्मासङ्कप्पो होति, सम्मावाचो होति, सम्माकम्मन्तो होति, सम्माआजीवो होति, सम्मावायामो होति, सम्मासती होति, सम्मासमाधी होति. SammäÃïÅ होति, सम्माविमुत्ती होति, अट्ठ च विमोक्खे कायेन फस्सित्वा विहरति. एवं खो भिक्खवे पुग्गलो समणपदुमो होति: कथञ्च भिक्खवे पुग्गलो समणेसु समणसुखुमालो होति? इध भिक्खवे भिक्खु याचितोव बहुलं चीवरं परिभुञ्जति, अप्पं अयाचितो. याचितोव बहुलं पिण्डपातं परिभुञ्जति, अप्पं अयाचितो. याचितोव बहुलं सेनासनं परिभुञ्जति, अप्पं अयाचितो, याचितोव बहुलं गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जति, अप्पं अयाचितो. येहि खो पन सब्रह्मचारीहि सद्धिं विहरति, त्यास्स मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापञ्ञेव बहुलं उपहारं उपहरन्ति, अप्पं अमनापं. यानि खो पन तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिनामजानि वा विसम परिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा तानस्स न बहुदेव उप्पज्जन्ति. अप्पाबाधो होति. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो भिक्खवे पुग्गलो समणेसु समणसुखुमालो होति. यं हि तं भिक्खवे सम्मा वदमानो वदेय्य ' समणेसु समणसुखुमालो' ति ममेव तं भिक्खवे सम्मा वदमानो वदेय्य ' समणेसु समणसुखुमालो ऽति. अहं हि भिक्खवे याचितोव बहुलं चीवरं परिभुञ्जामि, अप्पं अयाचितो. याचितोव बहुलं पिण्डपातं परिभुञ्जामि अप्पं अयाचितो. याचितोव बहुलं सेनासनं परिभुञ्जामि, अप्पं अयाचितो. याचितोव बहुलं गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जामि, अप्पं अयाचितो. येहि खो पन भिक्खूहि सद्धिं विहरामि, ते मं मनापेनेम बहुलं कायकम्मेन समुदाचरन्ति. अप्पं अमनापेन. मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापं येव बहुलं उपहारं उपहरन्ति, अप्पं अमनापं. यानि पन तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिनामजानि वा विसमपरिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा, तानि मे न बहुदेव उप्पज्जन्ति अप्पाधोहमस्मि. चतुन्नं खो पन झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी. आनवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि. यं हि तं भिक्खवे सम्मा वदमानो वदेय्य 'समणेसु समणसुखुमालोऽति ममेव तं भिक्खवे सम्मा वदमानो वदेय्य 'समणेसु समणसुखुमालोऽति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 1. फुसित्वा मछसं. [BJT Page 172] [\x 172/] 4. 2. 4. 10. (समणमचल खन्धसुत्तं) 40. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? समणमचलो, समणपुण्डरीको, समणपदुमो, समणेसु समणसुखुमालो. कथञ्च भिक्खवे पुग्गलो समणमचलो होति? इध भिक्खवे भिक्खु सेखो होति अप्पत्तमानसो, अनुत्तरं योगक्खेमं पत्थयमानो विहरति. एवं खो भिक्खवे पुग्गलो समणमचलो होति. कथञ्च भिक्खवे पुग्गलो समणपुण्डरीको होति? इध भिक्खवे भिक्खु पञ्चसुपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति: इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थगमो. इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थगमो. इति सञ्ञा, इति सञ्ञाय समुदयो, इति सञ्ञाय अत्थगमो. इति सङ्खारा, इति सङ्खारानं समुदयो, इति सङ्खारानं अत्थगमो. इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थगमोति. नो च खो अट्ठविमोक्खे कायेन फस्सित्वा 1 विहरति. एवं खो भिक्खवे पुग्गलो समणपुण्डरीको होति. कथञ्च भिक्खवे पुग्गलो समणपदुमो होति? इध भिक्खवे भिक्खु पञ्चसुपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति: इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थगमो. इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थगमो. इति सञ्ञा इति सञ्ञाय समुदयो, इति सञ्ञाय अत्थगमो. इति सङ्खारा, इति सङ्खारानं समुदयो, इति सङ्खारानं अत्थगमो. इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स [PTS Page 091] [\q 91/] atthagamoti. अट्ठ च विमोक्खे कायेन फस्सित्वा विहरति. एवं खो भिक्खवे पुग्गलो समणपदुमो होति. कथञ्च भिक्खवे पुग्गलो समणेसु समणसुखुमालो होति? इध भिक्खवे भिक्खु याचितोव बहुलं चीवरं परिभुञ्जति, अप्पं अयाचितो. याचितोव बहुलं पिण्डपातं परिभुञ्जति, अप्पं अयाचितो. याचितोव बहुलं सेनासनं परिभुञ्जति, अप्पं अयाचितो. याचितोव बहुलं गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जति, अप्पं अयाचितो. येहि खो पन सब्रह्मचारीहि सद्धिं विहरति, त्यास्स मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापञ्ञेव बहुलं उपहारं उपहरन्ति, अप्पं अमनापं. यानि खो पन तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिनामजानि वा विसम परिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा, तानस्स न बहुदेव उप्पज्जन्ति. अप्पाबाधो होति. चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो भिक्खवे पुग्गलो समणेसु समणसुखुमालो होति. यं हि तं भिक्खवे सम्मा वदमानो वदेय्य ' समणेसु समणसुखुमालो ' ति. ममेव तं भिक्खवे सम्मा वदमानो वदेय्य ' समणेसु समणसुखुमालो' ति. अहं हि भिक्खवे याचितोव बहुलं चीवरं परिभुञ्जामि, अप्पं अयाचितो. याचितोव बहुलं पिण्डपातं परिभुञ्जामि, अप्पं अयाचितो. याचितोव बहुलं सेनासनं परिभुञ्जामि, अप्पं अयाचितो. याचितोव बहुलं गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जामि, अप्पं अयाचितो. येहि खो पन भिक्खूहि सद्धिं विहरामि, ते मं मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति, अप्पं अमनापेन. मनापं येव बहुलं उपहारं उपहरन्ति, अप्पं अमनापं. यानि पन तानि वेदयितानि पित्तसमुट्ठानानि वा सेम्हसमुट्ठानानि वा वातसमुट्ठानानि वा सन्निपातिकानि वा उतुपरिनामजानि वा विसमपरिहारजानि वा ओपक्कमिकानि वा कम्मविपाकजानि वा, तानि मे न बहुदेव उप्पज्जन्ति अप्पाबाधोहमस्मि. चतुन्नं खो पन झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी. आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि. यं हि तं भिक्खवे सम्मावदमानो वदेय्य 'समणेसु समणसुखुमालो' ति ममेव तं भिक्खवे सम्मा वदमानो वदेय्य 'समणेसु समणसुखुमालो' ति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. मचलवग्गो चतुत्थो. तस्सुद्दानं: पाणातिपातो च मुसा वण्णकोधतमोनता, पुत्तो सञ्ञोजनं चेव दिट्ठिखन्धेन ते दसाति. 1. फुसित्वा मछसं. [BJT Page 174] [\x 174/] 5. Asuravaggo 4. 2. 5. 1. (असुरसुत्तं) (सावत्थिनिदानं) 41. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? असुरो असुरपरिवारो, असुरो देवपरिवारो, देवो असुरपरिवारो, देवो देवपरिवारो. कथञ्च भिक्खवे पुग्गलो असुरो होति असुरपरिवारो? इध भिक्खवे एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो. परिसापिस्स दुस्सीला होति पापधम्मा. एवं खो भिक्खवे पुग्गलो असुरो होति असुरपरिवारो. कथञ्च भिक्खवे पुग्गलो असुरो होति देवपरिवारो? इध भिक्खवे एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो. परिसा च ख्वस्स होति सीलवती कल्याणधम्मा. एवं खो भिक्खवे पुग्गलो असुरो होति देवपरिवारो. कथञ्च भिक्खवे पुग्गलो देवो होति असुरपरिवारो? [PTS Page 092] [\q 92/] idha bhikkhave ekacco puggalo सीलवा होति कल्याणधम्मो. परिसा च ख्वस्स होति दुस्सीला पापधम्मा. एवं खो भिक्खवे पुग्गलो देवो होति असुरपरिवारो. कथञ्च भिक्खवे पुग्गलो देवो होति देवपरिवारो? इध भिक्खवे एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो. परिसा पिस्स होति सीलवती कल्याणधम्मा. एवं खो भिक्खवे पुग्गलो देवो होति देवपरिवारो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 5. 2. (पठमसमाधिसुत्तं) चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन भिक्खवे एकच्चो पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं cetosamathassa. [BJT Page 176] [\x 176/] Idha pana bhikkhave ekacco puggalo neva लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन भिक्खवे एकच्चो पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 5. 3. (दुतियसमाधिसुत्तं) 43. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन भिक्खवे एकच्चो पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स. इध पन भिक्खवे एकच्चो पुग्गलो नेव लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन भिक्खवे एकच्चो पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय. तत्र भिक्खवे य्वायं पुग्गलो लाभी होति अज्झत्तं [PTS Page 093] [\q 93/] cetosamathassa, na लाभी अधिपञ्ञाधम्मविपस्सनाय, तेन भिक्खवे पुग्गलेन अज्झत्तं चेतोसमथे पतिट्ठाय अधिपञ्ञाधम्मविपस्सनाय योगो करणीयो. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय. तत्र भिक्खवे य्वायं पुग्गलो लाभी अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स. तेन भिक्खवे पुग्गलेन अधिपञ्ञाधम्मविपस्सनाय पतिट्ठाय अज्झत्तं चेतोसमथे योगो करणीयो. सो अपरेन समयेन लाभी चे व होति अधिपञ्ञा धम्मविपस्सनाय, लाभी च अज्झत्तं चेतोसमथस्स. तत्र भिक्खवे य्वायं पुग्गलो नेव लाभी अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. तेन भिक्खवे पुग्गलेन तेसं येव कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञं च करणीयं. [BJT Page 178] [\x 178/] सेय्यथापि भिक्खवे आदित्तचेलो वा आदित्तसीसो वा तस्स तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञं च करेय्य, एवमेव खो भिक्खवे तेन पुग्गलेन तेसंयेव कुसलानं धम्मानं पटिलाभाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानि च सति च सम्पजञ्ञं च करणीयं. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय. तत्र भिक्खवे य्वायं पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय, तेन भिक्खवे पुग्गलेन तेसु येव कुसलेसु धम्मेसु पतिट्ठाय उत्तरिं आसवानं खयाय योगो करणीयो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 5. 4. ( ततियसमाधिसुत्तं ) 44. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. Idha [PTS Page 094] [\q 94/] pana bhikkhave ekacco puggalo लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स. इध पन भिक्खवे एकच्चो पुग्गलो नेव लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय. इध पन भिक्खवे एकच्चो पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय. तत्र भिक्खवे य्वायं पुग्गलो लाभी अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय, तेन भिक्खवे पुग्गलेन य्वायं पुग्गलो लाभी अधिपञ्ञा धम्मविपस्सनाय, सो उपसङ्कमित्वा एवमस्स वचनीयो: कथंनु खो आवुसो सङ्खारा दट्ठब्बा? कथं सङ्खारा सम्मसितब्बा? कथं सङ्खारा विपस्सितब्बाति? तस्स सो यथादिट्ठं यथाविदितं व्याकरोति: एवं खो आवुसो सङ्खारा दट्ठब्बा, एवं सङ्खारा सम्मसितब्बा, एवं सङ्खारा विपस्सितब्बाति. सो अपरेन समयेन लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय. [BJT Page 180] [\x 180/] Tatra bhikkhave य्वायं पुग्गलो लाभी अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स. तेन भिक्खवे पुग्गलेन य्वायं पुग्गलो लाभी अज्झत्तं चेतोसमथस्स, सो उपसङ्कमित्वा एवमस्स वचनीयो: "कथं नु खो आवुसो चित्तं सण्ठपेतब्बं? कथं चित्तं सन्निसादेतब्बं? कथं चित्तं एकोदिकत्तब्बं? कथं चित्तं समादहातब्बन्ति?. " तस्स सो यथादिट्ठं यथाविदितं व्याकरोति: "एवं खो आवुसो चित्तं सण्ठपेतब्बं, एवं चित्तं सन्निसादेतब्बं, एवं चित्तं एकोदिकत्तब्बं, एवं चित्तं समादहातब्बन्ति. " सो अपरेन समयेन लाभी चेव होति अधिपञ्ञाधम्मविपस्सनाय, लाभी च अज्झत्तं चेतोसमथस्स. तत्र भिक्खवे य्वायं पुग्गलो नेव लाभी च अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय, तेन भिक्खवे पुग्गलेन य्वायं पुग्गलो लाभी चेव अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय. सो उपसङ्कमित्वा एवमस्स वचनीयो: "कथंनु खो आवुसो चित्तं सण्ठपेतब्बं? कथं चित्तं सन्निसादेतब्बं? कथं चित्तं एकोदिकत्तब्बं? कथं चित्तं समादहातब्बं? कथं सङ्खारा दट्ठब्बा? कथं सङ्खारा सम्मसितब्बा? कथं सङ्खारा विपस्सितब्बा?" ति. तस्स सो यथादिट्ठं यथाविदितं व्याकरोति: "एवं खो आवुसो चित्तं सण्ठपेतब्बं, एवं चित्तं सन्निसादेतब्बं, एवं चित्तं एकोदिकत्तब्बं, एवं चित्तं समादहातब्बं, एवं सङ्खारा दट्ठब्बा, एवं सङ्खारा सम्मसितब्बा एवं सङ्खारा विपस्सितब्बा" ti. So aparena [PTS Page 095] [\q 95/] samayena लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय. तत्र भिक्खवे य्वायं पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय, तेन भिक्खवे पुग्गलेन तेसु येव कुसलेसु धम्मेसु पतिट्ठाय उत्तरिं आसवानं खयाय योगो करणीयो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 5. 6. ( छवालातसुत्तं ) 45. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? नेवत्तहिताय पटिपन्नो नो परहिताय. परहिताय पटिपन्नो नो अत्तहिताय. अत्तहिताय पटिपन्नो नो परहिताय. अत्तहिताय च पटिपन्नो परहिताय च. 1. चेव मछसं. [BJT Page 182] [\x 182/] सेय्यथापि भिक्खवे छवालातं उभतो पदित्तं मज्झे गूथगतं नेव गामे कट्ठत्थं फरति न अरञ्ञे. तथूपमाहं भिक्खवे इमं पुग्गलं वदामि य्वायं पुग्गलो नेवत्तहिताय पटिपन्नो नो परहिताय. तत्र भिक्खवे य्वायं पुग्गलो परहिताय पटिपन्नो नो अत्तहिताय, अयं इमेसं द्विन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तत्र भिक्खवे य्वायं पुग्गलो अत्तहिताय पटिपन्नो नो परहिताय, अयं इमेसं तिण्णं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तत्र भिक्खवे य्वायं पुग्गलो अत्तहिताय च पटिपन्नो परहिताय च, अयं इमेसं चतुन्नं पुग्गलानं अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो च. सेय्यथापि भिक्खवे गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो, सप्पिमण्डो तत्थ अग्गमक्खायति, एवमेव खो भिक्खवे य्वायं पुग्गलो अत्तहिताय च पटिपन्नो परहिताय च, अयं इमेसं चतुन्नं पुग्गलानं अग्गो च सेट्ठो च पामोक्खो ca uttamo ca pavaro ca. [PTS Page 096] [\q 96/] ime kho bhikkhave चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 5. 6. ( रागविनयसुत्तं) 46. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं, कतमे चत्तारो? अत्तहिताय पटिपन्नो नो परहिताय. परहिताय पटिपन्नो नो अत्तहिताय. नेव अत्तहिताय पटिपन्नो नो परहिताय. अत्तहिताय च पटिपन्नो परहिताय च. कथञ्च भिक्खवे पुग्गलो अत्तहिताय पटिपन्नो नो परहिताय? इध भिक्खवे एकच्चो पुग्गलो अत्तना रागविनयाय पटिपन्नो होति, नो परं रागविनयाय समादपेति. अत्तना दोसविनयाय पटिपन्नो होति, नो परं दोसविनयाय समादपेति. अत्तना मोहविनयाय पटिपन्नो होति, नो परं मोहविनयाय समादपेति. एवं खो भिक्खवे पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय. [BJT Page 184] [\x 184/] कथञ्च भिक्खवे पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय? इध भिक्खवे एकच्चो पुग्गलो अत्तना न रागविनयाय पटिपन्नो होति, परं रागविनयाय समादपेति. अत्तना न दोसविनयाय पटिपन्नो होति, परं दोसविनयाय समादपेति. अत्तना न मोहविनयाय पटिपन्नो होति, परं मोहविनयाय समादपेति. एवं खो भिक्खवे पुग्गलो परहिताय पटिपन्नो होति नो अत्तहिताय. कथञ्च भिक्खवे पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय? इध भिक्खवे एकच्चो पुग्गलो अत्तना न रागविनयाय पटिपन्नो होति, नो परं रागविनयाय समादपेति. अत्तना न दोसविनयाय पटिपन्नो होति, नो परं दोसविनयाय समादपेति. अत्तना न मोहविनयाय पटिपन्नो होति, नो परं मोहविनयाय समादपेति. एवं खो भिक्खवे पुग्गलो नेवत्तहिताय पटिपन्नो होति नो परहिताय. कथञ्च भिक्खवे पुग्गलो अत्तहिताय च पटिपन्नो होति, परहिताय च? इध भिक्खवे एकच्चो पुग्गलो अत्तना च रागविनयाय पटिपन्नो होति, परञ्च रागविनयाय समादपेति. अत्तना च दोसविनयाय पटिपन्नो होति, परञ्च दोसविनयाय समादपेति. अत्तना च मोहविनयाय पटिपन्नो होति, परञ्च [PTS Page 097] [\q 97/] मोहविनयाय समादपेति. एवं खो भिक्खवे पुग्गलो अत्तहिताय च पटिपन्नो होति, परहिताय च. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 5. 7. (खिप्पनिसन्तिसुत्तं) 47. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अत्तहिताय पटिपन्नो नो परहिताय. परहिताय पटिपन्नो नो अत्तहिताय. नेवत्तहिताय पटिपन्नो नो परहिताय. अत्तहिताय च पटिपन्नो परहिताय ca. [BJT Page 186] [\x 186/] कथञ्च भिक्खवे पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय? इध भिक्खवे एकच्चो पुग्गलो खिप्पनिसन्ती च होति कुसलेसु धम्मेसु. सुतानं च धम्मानं धारकजातिको होति. धतानं च धम्मानं अत्थूपपरिक्खी होति. अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मपटिपन्नो होति. नो च कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया. नो च सन्दस्सको समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. एवं खो भिक्खवे पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय. कथञ्च भिक्खवे पुग्गलो परहिताय पटिपन्नो होति नो अत्तहिताय? इध भिक्खवे एकच्चो पुग्गलो न हेव खो खिप्पनिसन्ती होति कुसलेसु धम्मेसु नो च सुतानं धम्मानं धारकजातिको होति. नो च धतानं धम्मानं अत्थूपपरिक्खी होति. नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मपटिपन्नो होति. कल्याणवाचो च होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया. सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. एवं खो भिक्खवे पुग्गलो परहिताय पटिपन्नो होति नो अत्तहिताय. [PTS Page 098] [\q 98/] कथञ्च भिक्खवे पुग्गलो नेवत्तहिताय पटिपन्नो होति नो परहिताय? इध भिक्खवे एकच्चो पुग्गलो न हेव खो खिप्पनिसन्ती होति कुसलेसु धम्मेसु. नो च सुतानं धम्मानं धारकजातिको होति. नो च धतानं धम्मानं अत्थूपपरिक्खी होति. नो च अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मपटिपन्नो होति. नो च कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया. नो च सन्दस्सको होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. एवं खो भिक्खवे पुग्गलो नेवत्तहिताय पटिपन्नो होति नो परहिताय. कथञ्च भिक्खवे पुग्गलो अत्तहिताय च पटिपन्नो होति परहिताय च? इध भिक्खवे एकच्चो पुग्गलो खिप्पनिसन्ती च होति कुसलेसु धम्मेसु. सुतानञ्च धम्मानं धारकजातिको होति. धतानञ्च धम्मानं अत्थूपपरिक्खी होति. अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मपटिपन्नो होति. कल्याणवाचो होति कल्याणवाक्करणो. पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया. सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं. एवं खो भिक्खवे पुग्गलो अत्तहिताय च पटिपन्नो होति परहिताय च. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना lokasminti. [BJT Page 188] [\x 188/] 4. 2. 5. 8. ( अत्तहितसुत्तं ) 48. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अत्तहिताय पटिपन्नो नो परहिताय. परहिताय पटिपन्नो नेव अत्तहिताय. नेव अत्तहिताय च पटिपन्नो नो परहिताय. अत्तहिताय च पटिपन्नो परहिताय च. इमे खो भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 5. 9. (सिक्खापदसुत्तं) 49. चत्तारोऽमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? अत्तहिताय पटिपन्नो [PTS Page 099] [\q 99/] no परहिताय. परहिताय पटिपन्नो नो अत्तहिताय. नेव अत्तहिताय च पटिपन्नो नो परहिताय. अत्तहिताय च पटिपन्नो परहिताय च. कथञ्च भिक्खवे पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय? इध भिक्खवे एकच्चो पुग्गलो अत्तना पाणातिपाता पटिविरतो होति, नो च परं पाणातिपाता वेरमणिया समादपेति. अत्तना अदिन्नादाना पटिविरतो होति, नो परं अदिन्नादाना वेरमणिया समादपेति. अत्तना कामेसु मिच्छाचारा पटिविरतो होति, नो परं कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना मुसावादा पटिविरतो होति, नो परं मुसावादा वेरमणिया समादपेति. अत्तना सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, नो परं सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. एवं खो भिक्खवे पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय. कथञ्च भिक्खवे पुग्गलो परहिताय पटिपन्नो होति नो अत्तहिताय? इध भिक्खवे एकच्चो पुग्गलो अत्तना पाणातिपाता अप्पटिविरतो होति, परं पाणातिपाता वेरमणिया समादपेति. अत्तना अदिन्नादाना अप्पटिविरतो होति, परं अदिन्नादाना वेरमणिया समादपेति. अत्तना कामेसु मिच्छाचारा अप्पटिविरतो होति, परं कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना मुसावादा अप्पटिविरतो होति, परं मुसावादा वेरमणिया समादपेति. अत्तना सुरामेरयमज्जपमादट्ठाना अप्पटिविरतो होति, परं सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. नो परं मछसं. [BJT Page 190] [\x 190/] एवं खो भिक्खवे पुग्गलो परहिताय पटिपन्नो होति नो अत्तहिताय. कथञ्च भिक्खवे पुग्गलो नेवत्तहिताय पटिपन्नो होति नो परहिताय? इध भिक्खवे एकच्चो पुग्गलो अत्तना पाणातिपाता अप्पटिविरतो होति, नो परं पाणातिपाता वेरमणिया समादपेति. अत्तना अदिन्नादाना अप्पटिविरतो होति, नो परं अदिन्नादाना वेरमणिया समादपेति. अत्तना कामेसु मिच्छाचारा अप्पटिविरतो होति, नो परं कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना मुसावादा अप्पटिविरतो होति, नो परं मुसावादा वेरमणिया समादपेति. अत्तना सुरामेरयमज्जपमादट्ठाना अप्पटिविरतो होति, नो परं सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. एवं खो भिक्खवे पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय. कथञ्च भिक्खवे पुग्गलो अत्तहिताय च पटिपन्नो होति परहिताय च? इध भिक्खवे एकच्चो पुग्गलो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति. अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति. अत्तना च कामेसु मिच्छाचारा पटिविरतो होति, परञ्च कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति. अत्तना च सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, परञ्च सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति. एवं खो भिक्खवे पुग्गलो अत्तहिताय च पटिपन्नो होति परहिताय च. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 2. 5. 10. (पोतलियसुत्तं) 50. [PTS Page 100] [\q 100/] atha kho potaliyo परिब्बाजको येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं 1 वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो पोतलियं परिब्बाजकं भगवा एतदवोच: चत्तारोऽमे पोतलिय, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध पोतलिय, एकच्चो पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन पोतलिय, एकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन. इध पन पोतलिय, एकच्चो पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नोपि 2 वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. 1. सारणीयं मछसं 2. नो च मछसं [BJT Page 192] [\x 192/] Idha pana potaliya, ekacco puggalo अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. इमे खो पोतलिय, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं खो पोतलिय, चतुन्नं पुग्गलानं कतमो ते पुग्गलो खमति अभिक्कन्ततरो च पणीततरो चाति? चत्तारोऽमे भो गोतम, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भो गोतम, एकच्चो पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन भो गोतम, एकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन. इध पन भो गोतम, एकच्चो पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नोपि वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. इध पन भो गोतम, एकच्चो पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. इमे खो भो गोतम, चत्तारो पुग्गला [PTS Page 101] [\q 101/] santo संविज्जमाना लोकस्मिं. इमेसं भो गोतम, चतुन्नं पुग्गलानं य्वायं पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नोपि वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. अयं मे पुग्गलो खमति इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? अभिक्कन्ता हेसा भो गोतम यदिदं उपेक्खा' ति. चत्तारो ' मे पोतलिय, पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध पन पोतलिय, एकच्चो पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन पोतलिय, एकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन. इध पन पोतलिय, एकच्चो पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नोपि वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन पोतलिय, एकच्चो पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. इमे खो पोतलिय, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं. इमेसं खो पोतलिय, चतुन्नं पुग्गलानं य्वायं पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? अभिक्कन्ता हेसा पोतलिय यदिदं तत्थ तत्थ कालञ्ञुताति. [BJT Page 194] [\x 194/] चत्तारोऽमे भो गोतम पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भो गोतम, एकच्चो पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नोपि वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन. इध पन भो गोतम, एकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन. इध पन भो गोतम, एकच्चो पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नोपि वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. इध पन भो गोतम, एकच्चो पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन. इमे खो भो गोतम चत्तारो पुग्गलो सन्तो संविज्जमाना लोकस्मिं. इमेसं भो गोतम, चतुन्नं पुग्गलानं य्वायं पुग्गलो अवण्णारहस्स अवण्णं भासिता भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता भूतं तच्छं कालेन, अयं मे पुग्गलो खमति इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो च. तं किस्स हेतु? अभिक्कन्ता हेसा भो गोतम यदिदं तत्थ तत्थ कालञ्ञुताति. अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतम. सेय्यथापि भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो रूपानि दक्खिन्तीति, एवमेव भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भगवन्तं गोतमं सरणं गच्छामि धम्मं च भिक्खुसङ्घं च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति. असुरवग्गो पञ्चमो. तस्सुद्दानं: असुरो तयो समाधि छवालातेन पञ्चमं, रागानं सन्ति अत्तहिताय सिक्खपोतलिकेन चा ति. दुतियो पण्णासको निट्ठितो. [BJT Page 196] [\x 196/] 3. Tatiyo païïÃsako, 1. ValÃhakavaggo 4. 3. 1. 1. (PaÂhamavalÃhakasuttaæ) 1. [PTS Page 102] [\q 102/] एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि भिक्खवोति. भदन्तेति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: चत्तारोमे भिक्खवे वलाहका. कतमे चत्तारो? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, नेव गज्जिता नो वस्सिता, गज्जिता च वस्सिता च. इमे खो भिक्खवे चत्तारो वलाहका. एवमेव खो भिक्खवे चत्तारोऽमे वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, नेव गज्जिता नो वस्सिता, गज्जिता च वस्सिता च. कथञ्च भिक्खवे पुग्गलो गज्जिता होति नो वस्सिता? इध भिक्खवे एकच्चो पुग्गलो भासिता होति नो कत्ता. एवं खो भिक्खवे पुग्गलो गज्जिता होति नो वस्सिता. सेय्यथापि सो भिक्खवे वलाहको गज्जिता नो वस्सिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो वस्सिता होति नो गज्जिता? इध भिक्खवे एकच्चो पुग्गलो कत्ता होति नो भासिता. एवं खो भिक्खवे पुग्गलो वस्सिता होति नो गज्जिता. सेय्यथापि सो भिक्खवे वलाहको वस्सिता नो गज्जिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो नेव गज्जिता होति नो वस्सिता? इध भिक्खवे एकच्चो पुग्गलो नेव भासिता होति नो कत्ता. एवं खो भिक्खवे पुग्गलो नेव गज्जिता होति नो वस्सिता. सेय्यथापि सो भिक्खवे वलाहको नेव गज्जिता होति नो वस्सिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. [BJT Page 198] [\x 198/] कथञ्च भिक्खवे पुग्गलो गज्जिता च होति वस्सिता च? इध भिक्खवे एकच्चो पुग्गलो भासिता च होति कत्ता च. एवं खो भिक्खवे पुग्गलो गज्जिता च होति वस्सिता च. सेय्यथापि सो भिक्खवे वलाहको गज्जिता च वस्सिता च, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. इमे खो भिक्खवे चत्तारो वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 1. 2. (दुतियवलाहकसुत्तं) [PTS Page 103 [\q 103/] 2.] चत्तारोऽमे भिक्खवे वलाहका. कतमे चत्तारो? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, नेव गज्जिता नो वस्सिता, गज्जिता च वस्सिता च. इमे खो भिक्खवे चत्तारो वलाहका. एवमेव खो भिक्खवे चत्तारोऽमे वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, नेव गज्जिता नो वस्सिता, गज्जिता च वस्सिता च. कथञ्च भिक्खवे पुग्गलो गज्जिता होति नो वस्सिता? इध भिक्खवे एकच्चो पुग्गलो धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो गज्जिता होति नो वस्सिता. सेय्यथापि सो भिक्खवे वलाहको गज्जिता नो वस्सिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो वस्सिता होति नो गज्जिता? इध भिक्खवे एकच्चो पुग्गलो नेव धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो वस्सिता होति नो गज्जिता. सेय्यथापि सो भिक्खवे वलाहको वस्सिता नो गज्जिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. [BJT Page 200] [\x 200/] कथञ्च भिक्खवे पुग्गलो नेव गज्जिता होति नो वस्सिता? इध भिक्खवे एकच्चो पुग्गलो धम्मं न परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो नेव गज्जिता होति नो वस्सिता. सेय्यथापि सो भिक्खवे वलाहको नेव गज्जिता नो वस्सिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो गज्जिता च होति वस्सिता च? इध भिक्खवे एकच्चो पुग्गलो धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो गज्जिता च होति वस्सिता च. सेय्यथापि सो भिक्खवे वलाहको गज्जिता च वस्सिता च, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. [PTS Page 104] [\q 104/] Ime kho bhikkhave चत्तारो वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 1. 3. ( कुम्भसुत्तं ) 3. चत्तारोऽमे भिक्खवे कुम्भा. कतमे चत्तारो? तुच्छो पिहितो, पूरो विवटो, तुच्छो विवटो, पूरो पिहितो. इमे खो चत्तारो कुम्भा. एवमेव खो भिक्खवे चत्तारोऽमे कुम्भूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? तुच्छो पिहितो, पूरो विवटो, तुच्छो विवटो, पूरो pihito. [BJT Page 202] [\x 202/] कथञ्च भिक्खवे पुग्गलो तुच्छो होति पिहितो? इध भिक्खवे एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्ख समुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो तुच्छो होति पिहितो. सेय्यथापि सो भिक्खवे कुम्भो तुच्छो पिहितो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो पूरो होति विवटो? इध भिक्खवे एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्ख समुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो पूरो होति विवटो. सेय्यथापि सो भिक्खवे कुम्भो पूरो विवटो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो तुच्छो होति विवटो? इध भिक्खवे एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो तुच्छो होति विवटो. सेय्यथापि सो भिक्खवे कुम्भो तुच्छो विवटो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो पूरो होति पिहितो? इध भिक्खवे एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं [PTS Page 105] [\q 105/] dukkhanti यथाभूतं पजानाति. अयं दुक्ख समुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो पूरो होति पिहितो. सेय्यथापि सो भिक्खवे कुम्भो पूरो पिहितो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. इमे खो भिक्खवे चत्तारो कुम्भूपमा पुग्गला सन्तो संविज्जमाना lokasminti. [BJT Page 204] [\x 204/] 4. 3. 1. 4. (उदकरहदसुत्तं) 4. चत्तारोऽमे भिक्खवे उदकरहदा. कतमे चत्तारो? उत्तानो गम्भीरोभासो, गम्भीरो उत्तानोभासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो. इमे खो भिक्खवे चत्तारो उदकरहदा. एवमेव खो भिक्खवे चत्तारोऽमे उदकरहदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? उत्तानो गम्भीरोभासो, गम्भीरो उत्तानोभासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो. कथञ्च भिक्खवे पुग्गलो उत्तानो होति गम्भीरोभासो? इध भिक्खवे एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो उत्तानो होति गम्भीरोभासो. सेय्यथापि सो भिक्खवे उदकरहदो उत्तानो गम्भीरोभासो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो गम्भीरो होति उत्तानोभासो? इध भिक्खवे एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो गम्भीरो होति उत्तानोभासो. सेय्यथापि सो भिक्खवे उदकरहदो गम्भीरो उत्तानोभासो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो उत्तानो होति उत्तानोभासो? इध भिक्खवे एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो उत्तानो होति उत्तानोभासो. सेय्यथापि सो भिक्खवे उदकरहदो उत्तानो उत्तानोभासो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. [BJT Page 206] [\x 206/] [PTS Page 106] [\q 106/] कथञ्च भिक्खवे पुग्गलो गम्भीरो होति. गम्भीरोभासो? इध भिक्खवे एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो गम्भीरो होति गम्भीरोभासो. सेय्यथापि सो भिक्खवे उदकरहदो गम्भीरो गम्भीरोभासो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. इमे खो भिक्खवे चत्तारो उदकरहदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 1. 5. (अम्बसुत्तं) 5. चत्तारिमानि भिक्खवे अम्बानि. कतमानि चत्तारि? आमं पक्कवण्णी, पक्कं आमवण्णि, आमं आमवण्णि, पक्कं पक्कवण्णी. इमानि खो भिक्खवे चत्तारि अम्बानि. एवमेव खो भिक्खवे चत्तारोऽमे अम्बूपमा1. पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो आमो पक्कवण्णी, पक्को आमवण्णि, आमो आमवण्णि, पक्को पक्कवण्णी. कथञ्च भिक्खवे पुग्गलो आमो होति पक्कवण्णी. [PTS Page 107] [\q 107/] idha bhikkhave ekaccassa puggalassa पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो आमो होति पक्कवण्णी. सेय्यथापि तं भिक्खवे अम्बं आमं पक्कवण्णी, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो पक्को होति आमवण्णी? इध भिक्खवे एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति याभूतं पजानाति. एवं खो भिक्खवे पुग्गलो पक्को होति आमवण्णी. सेय्यथापि तं भिक्खवे अम्बं पक्कं आमवण्णी, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. 1. चत्तारो अम्बूपमा मछसं. [BJT Page 208] [\x 208/] कथञ्च भिक्खवे पुग्गलो आमो होति आमवण्णी? इध भिक्खवे एकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो आमो होति आमवण्णी सेय्यथापि तं भिक्खवे अम्बं आमं आमवण्णी, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो पक्को होति पक्कवण्णी? इध भिक्खवे एकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं सम्मिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो पक्को होति पक्कवण्णी. सेय्यथापि तं भिक्खवे अम्बं पक्कं पक्कवण्णी, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. इमे खो भिक्खवे चत्तारो अम्बूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 1. 6* 4. 3. 1. 7. (मूसिकासुत्तं) 7. चतस्सो इमा भिक्खवे मूसिका. कतमा चतस्सो? गाधं कत्ता नो वसिता, वसिता नो गाधं कत्ता, नेव गाधं कत्ता नो वसिता, गाधं कत्ता च वसिता च. इमा खो भिक्खवे चतस्सो मूसिका. एवमेव खो भिक्खवे चत्तारोऽमे मूसिकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? गाधं कत्ता नो वसिता, वसिता नो गाधं कत्ता, नेव गाधं कत्ता नो वसिता, गाधं कत्ता च वसिता ca. [PTS Page 108] [\q 108/] कथञ्च भिक्खवे पुग्गलो गाधं कत्ता होति वसिता? इध भिक्खवे एकच्चो पुग्गलो धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो गाधं कत्ता होति नो वसिता. सेय्यथापि सा भिक्खवे मूसिका गाधं कत्ता नो वसिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. '* छट्ठं uttÃnatthamevÃti'aÂÂhakathÃyaæ दिस्सति. पाळियम्पन छट्ठं सुत्तं na dissati. [BJT Page 210] [\x 210/] कथञ्च भिक्खवे पुग्गलो वसिता होति नो गाधं कत्ता? इध भिक्खवे एकच्चो पुग्गलो धम्मं न परियापुणाति सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो वसिता होति नो गाधं कत्ता. सेय्यथापि सा भिक्खवे मूसिका वसिता नो गाधं कत्ता. तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो नेव गाधं कत्ता होति नो वसिता? इध भिक्खवे एकच्चो पुग्गलो धम्मं न परियापुणाति सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो इदं दुक्खन्ति यथाभूतं नप्पजानाति. अयं दुक्खसमुदयोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधोति यथाभूतं नप्पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं नप्पजानाति. एवं खो भिक्खवे पुग्गलो नेव गाधं कत्ता होति नो वसिता. सेय्यथापि सा भिक्खवे मूसिका नेव गाधं कत्ता नो वसिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो गाधं कत्ता च होति वसिता च? इध भिक्खवे एकच्चो पुग्गलो धम्मं परियापुणाति सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे पुग्गलो गाधं कत्ता च होति वसिता च. सेय्यथापि सा भिक्खवे मूसिका गाधं कत्ता च वसिता, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. इमे खो भिक्खवे चत्तारो मूसिकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 1. 8. (बलिवद्दसुत्तं) 8. चत्तारोऽमे भिक्खवे बलिवद्दा. कतमे चत्तारो? [PTS Page 109] [\q 109/] सगवचण्डो नो परगवचण्डो, परगवचण्डो नो सगवचण्डो, सगवचण्डो च परगवचण्डो च, नेव सगवचण्डो नो परगवचण्डो. इमे खो भिक्खवे चत्तारो बलिवद्दा. एवमेव खो भिक्खवे चत्तारोऽमे बलिवद्दूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. [BJT Page 212] [\x 212/] Katame चत्तारो? सगवचण्डो नो परगवचण्डो, परगवचण्डो नो सगवचण्डो, सगवचण्डो च परगवचण्डो च, नेव सगवचण्डो नो परगवचण्डो. कथञ्च भिक्खवे पुग्गलो सगवचण्डो होति नो परगवचण्डो? इध भिक्खवे एकच्चो पुग्गलो सकं परिसं 1 उब्बेजेता होति, नो परपरिसं. एवं खो भिक्खवे पुग्गलो सगवचण्डो होति नो परगवचण्डो. सेय्यथापि सो भिक्खवे बलिवद्दो सगवचण्डो नो परगवचण्डो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो परगवचण्डो होति नो सगवचण्डो? इध भिक्खवे एकच्चो पुग्गलो परपरिसं उब्बेजेता होति नो सकपरिसं. एवं खो भिक्खवे पुग्गलो परगवचण्डो होति नो सगवचण्डो. सेय्यथापि सो भिक्खवे बलिवद्दो परगवचण्डो नो सगवचण्डो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो सगवचण्डो च होति परगवचण्डो? इध भिक्खवे एकच्चो पुग्गलो सकपरिसञ्च उब्बेजेता होति परपरिसञ्च. एवं खो भिक्खवे पुग्गलो सगवचण्डो च होति परगवचण्डो च. सेय्यथापि सो भिक्खवे बलिवद्दो सगवचण्डो च परगवचण्डो च, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो नेव सगवचण्डो होति नो परगवचण्डो? इध भिक्खवे एकच्चो पुग्गलो नेव सकपरिसं उब्बेजेता होति नो परपरिसं. एवं खो भिक्खवे पुग्गलो नेव सगवचण्डो होति नो परगवचण्डो. सेय्यथापि सो भिक्खवे बलिवद्दो नेव सगवचण्डो नो परगवचण्डो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. इमे खो भिक्खवे चत्तारो बलिवद्दूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 1. सकपरिसं मछसं. स्या. [BJT Page 214] [\x 214/] 4. 3. 1. 9. (रुक्खसुत्तं) 9. चत्तारोऽमे भिक्खवे रुक्खा. कतमे चत्तारो? [PTS Page 110] [\q 110/] pheggu फेग्गुपरिवारो, फेग्गु सारपरिवारो, सारो फेग्गुपरिवारो, सारो सारपरिवारो. इमे खो भिक्खवे चत्तारो रुक्खा. एवमेव खो भिक्खवे चत्तारोऽमे रुक्खूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? फेग्गु फेग्गुपरिवारो, फेग्गु सारपरिवारो, सारो फेग्गुपरिवारो, सारो सारपरिवारो. कथञ्च भिक्खवे पुग्गलो फेग्गु होति फेग्गुपरिवारो? इध भिक्खवे एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो. परिसापिस्स होति दुस्सीला पापधम्मा. एवं खो भिक्खवे पुग्गलो फेग्गु होति फेग्गुपरिवारो. सेय्यथापि सो भिक्खवे रुक्खो फेग्गु फेग्गुपरिवारो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो फेग्गु होति सारपरिवारो? इध भिक्खवे एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो, परिसा च ख्वस्स होति सीलवती कल्याणधम्मा. एवं खो भिक्खवे पुग्गलो फेग्गु होति सारपरिवारो. सेय्यथापि सो भिक्खवे रुक्खो फेग्गु सारपरिवारो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो सारो होति फेग्गुपरिवारो? इध भिक्खवे एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो. परिसा च ख्वस्स होति दुस्सीला पापधम्मा. एवं खो भिक्खवे पुग्गलो सारो होति फेग्गुपरिवारो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो सारो होति सारपरिवारो? इध भिक्खवे एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो. परिसापिस्स होति सीलवती कल्याणधम्मा. एवं खो भिक्खवे पुग्गलो सारो होति सारपरिवारो. सेय्यथापि सो भिक्खवे रुक्खो सारो सारपरिवारो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. इमे खो भिक्खवे चत्तारो रुक्खूपमा पुग्गला सन्तो संविज्जमाना lokasminti. [BJT Page 216] [\x 216/] 4. 3. 1. 10. ( आसिविससुत्तं ) 10. चत्तारोऽमे भिक्खवे आसिविसा. कतमे चत्तारो? आगतविसो न घोरविसो, घोरविसो न आगतविसो, आगतविसो च घोरविसो च, नेवागतविसो न घोरविसो. इमे खो भिक्खवे चत्तारो आसिविसा. [PTS Page 111] [\q 111/] evameva kho bhikkhave चत्तारोऽमे आसिविसूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? आगतविसो न घोरविसो, घोरविसो न आगतविसो, आगतविसो च घोरविसो च, नेव आगतविसो न घोरविसो. कथञ्च भिक्खवे पुग्गलो आगतविसो होति न घोरविसो? इध भिक्खवे एकच्चो पुग्गलो अभिण्हं कुज्झति. सो च ख्वस्स कोधो न दीघरत्तं अनुसेति. एवं खो भिक्खवे पुग्गलो आगतविसो होति न घोरविसो. सेय्यथापि सो भिक्खवे आसिविसो आगतविसो न घोरविसो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो घोरविसो होति न आगतविसो? इध भिक्खवे एकच्चो पुग्गलो न हेव खो अभिण्हं कुज्झति. सो च ख्वस्स कोधो दीघरत्तं अनुसेति. एवं खो भिक्खवे पुग्गलो घोरविसो होति न आगतविसो. सेय्यथापि सो भिक्खवे आसिविसो घोरविसो न आगतविसो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो आगतविसो च होति घोरविसो च? इध भिक्खवे एकच्चो पुग्गलो अभिण्हं कुज्झति. सो च ख्वस्स कोधो दीघरत्तं अनुसेति. एवं खो भिक्खवे पुग्गलो आगतविसो च होति घोरविसो च. सेय्यथापि सो भिक्खवे आसिविसो आगतविसो च घोरविसो च, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. कथञ्च भिक्खवे पुग्गलो नेवागतविसो होति न घोरविसो? इध भिक्खवे एकच्चो पुग्गलो न हेव खो अभिण्हं कुज्झति. सो च ख्वस्स कोधो न दीघरत्तं अनुसेति. एवं खो भिक्खवे पुग्गलो नेवागतविसो न घोरविसो, सेय्यथापि सो भिक्खवे आसिविसो नेवागतविसो न घोरविसो, तथूपमाहं भिक्खवे इमं पुग्गलं वदामि. इमे खो भिक्खवे चत्तारो आसिविसूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. वलाहक वग्गो पठमो. तस्सुद्दानं: द्वे वलाहका च कुम्भ उदकरहदा द्वे होन्ति अम्बानि मूसिका बलिवद्दा रुक्खा आसिविसेन ते दसाति. * * एत्था पि सुत्तमेकं ऊनं. [BJT Page 218] [\x 218/] 2. Kesivaggo 4. 3. 2. 1. (Kesisuttaæ) (SÃvatthinidÃnaæ) 11. Atha [PTS Page 112] [\q 112/] kho kesi अस्सदम्मसारथी येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो केसिं अस्सदम्मसारथिं भगवा एतदवोच: त्वं च ख्वासि, 1 केसि, सञ्ञातो 2 अस्सदम्मसारथि. कथं पन त्वं केसी, अस्सदम्मं विनेसीति? अहं खो भन्ते अस्सदम्मं सण्हेनपि विनेमि, फरुसेनपि विनेमि, सण्हफरुसेनपि विनेमीति. सचे ते केसि, अस्सदम्मो सण्हेनपि विनयं न उपेति, फरुसेनपि विनयं न उपेति, सण्हफरुसेनपि विनयं न उपेति, किन्ति नं करोसीति? सचे मे भन्ते अस्सदम्मो सण्हेनपि विनयं न उपेति, फरुसेनपि विनयं न उपेति, सण्हफरुसेनपि विनयं न उपेति, हनामि नं भन्ते. तं किस्स हेतु? मा मे आचरियकुलस्स अवण्णो अहोसीति. भगवा पन भन्ते अनुत्तरो पुरिसदम्मसारथी, कथं पन भन्ते भगवा पुरिसदम्मं विनेतीति. 3? अहं खो केसि, पुरिसदम्मं सण्हेनपि विनेमि, फरुसेनपि विनेमि, सण्हफरुसेनपि विनेमि. ततिरदं केसि, सण्हस्मिं: इति कायसुचरितं, इति कायसुचरितस्स विपाको. इति वचीसुचरितं, इति वचीसुचरितस्स विपाको. इति मनोसुचरितं, इति मनोसुचरितस्स विपाको. इति देवा, इति मनुस्सा. ततिरदं केसि, फरुसस्मिं: इति कायदुच्चरितं, इति कायदुच्चरितस्स विपाको. इति वचीदुच्चरितं, इति वचीदुच्चरितस्स विपाको. इति मनोदुच्चरितं इति मनोदुच्चरितस्स विपाको. इति निरयो, इति तिरच्छानयोनि, इति पेत्तिविसयो. ततिरदं केसि, सण्हफरुसस्मिं. इति कायसुचरितं, इति कायसुचरितस्स विपाको. इति कायदुच्चरितं, इति कायदुच्चरितस्स विपाको. इति वचीसुचरितं, इति वचीसुचरितस्स विपाको. इति वचीदुच्चरितं, इति वचीदुच्चरितस्स विपाको. इति मनोसुचरितं, इति मनोसुचरितस्स विपाको. इति मनोदुच्चरितं, इति मनोदुच्चरितस्स विपाको. इति देवा, इति मनुस्सा, इति निरयो, इति तिरच्छानयोनि, इति पेत्तिविसयोति. 1. त्वं खोसि: मछसं. 2. पञ्ञातो मछसं. 3. दमेतीति अट्ठकथा. [BJT Page 220] [\x 220/] Sace te bhante purisadammo saïhena vinayaæ na upeti, [PTS Page 113] [\q 113/] pharusena विनयं न उपेति, सण्हफरुसेन विनयं न उपेति, किन्ति नं भगवा करोतीति? सचे मे केसि, पुरिसदम्मो सण्हेन विनयं न उपेति, फरुसेन विनयं न उपेति, सण्हफरुसेन विनयं न उपेति, हनामि नं केसीति. न खो भन्ते भगवतो पाणातिपातो कप्पति. अथ च पन भगवा एवमाह: हनामि नं केसीति. सच्चं केसि, न तथागतस्स पाणातिपातो कप्पति. अपि च सो पुरिसदम्मो सण्हेन विनयं न उपेति, फरुसेन विनयं न उपेति, सण्हफरुसेन विनयं न उपेति, न तथागतो वत्तब्बं अनुसासितब्बं मञ्ञति. नपि विञ्ञू सब्रह्मचारी वत्तब्बं अनुसासितब्बं मञ्ञन्ति. वधो हेस केसि, अरियस्स विनये यं न तथागतो वत्तब्बं अनुसासितब्बं मञ्ञति. नपि विञ्ञू सब्रह्मचारी वत्तब्बं अनुसासितब्बं मञ्ञन्तीति. सो हि नून भन्ते सुवधो होति यं न तथागतो वत्तब्बं अनुसासितब्बं मञ्ञति. नपि विञ्ञू सब्रह्मचारी वत्तब्बं अनुसासितब्बं मञ्ञन्तीति. अभिक्कन्तं भन्ते, अभिक्कन्तं भन्ते, सेय्यथापि भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खिन्तीति. एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो, एसाहं भगवन्तं सरणं गच्छामि धम्मं च भिक्खुसंघं च. उपासकं मं भन्ते भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति. 4. 3. 2. 2. (अस्साजानीयजव सुत्तं) 12. चतूहि भिक्खवे अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राज भोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. कतमेहि चतूहि? अज्जवेन, जवेन, खन्तिया, सोरच्चेन. इमेहि खो भिक्खवे चतूहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. एवमेव खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुणेय्यो, दक्खिणेय्यो, अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि चतूहि? अज्जवेन जवेन खन्तिया सोरच्चेन. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो [PTS Page 114] [\q 114/] bhikkhu आहुनेय्यो होति पाहुणेय्यो, दक्खिणेय्यो, अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. [BJT Page 222] [\x 222/] 4. 3. 2. 3. (अस्साजानीयपतोदसुत्तं) 13. चत्तारोमे भिक्खवे भद्रा अस्साजानीया सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो भद्रो अस्साजानीयो पतोदच्छायं दिस्वा संविज्जति संवेगं आपज्जति: "किंनु खो मं अज्ज अस्सदम्मसारथी कारणं कारेस्सति, किमस्साहं patikaromÅ"ti. एव रूपोपि भिक्खवे इधेकच्चो भद्रो अस्साजानियो होति. अयं भिक्खवे पठमो भद्रो अस्साजानीयो सन्तो संविज्जमानो लोकस्मिं. पुन च परं भिक्खवे इधेकच्चो भद्रो अस्साजानीयो नहेव खो पतोदच्छायं दिस्वा संविज्जति संवेगं आपज्जति, अपि च खो लोमवेधविद्धो संविज्जति संवेगं आपज्जति: "किंनु खो मं अज्ज अस्सदम्मसारथी कारणं कारेस्सति, किमस्साहं patikaromÅ"ti. एवरूपोपि भिक्खवे इधेकच्चो भद्रो अस्साजानीयो होति. अयं भिक्खवे दुतियो भद्रो अस्साजानीयो सन्तो संविज्जमानो लोकस्मिं. पुन च परं भिक्खवे इधेकच्चो भद्रो अस्साजानीयो नहेव खो पतोदच्छायं दिस्वा संविज्जति संवेगं आपज्जति, नपि लोमवेधविद्धो संविज्जति संवेगं आपज्जति. अपि च खो चम्मवेधविद्धो संविज्जति संवेगं आपज्जति: "किंनु खो मं अज्ज अस्सदम्मसारथी कारणं कारेस्सति, किमस्साहं patikaromÅ"ti. एवरूपोपि भिक्खवे इधेकच्चो भद्रो अस्साजानीयो होति. अयं भिक्खवे ततियो भद्रो अस्साजानीयो सन्तो संविज्जमानो लोकस्मिं. पुन च परं भिक्खवे इधेकच्चो भद्रो अस्साजानीयो नहेव खो पतोदच्छायं दिस्वा संविज्जति संवेगं आपज्जति, नपि लोमवेधविद्धो संविज्जति संवेगं आपज्जति. नपि चम्मवेधविद्धो संविज्जति संवेगं आपज्जति. अपि च खो अट्ठिवेधविद्धो संविज्जति संवेगं आपज्जति: [PTS Page 115] [\q 115/] "किंनु खो मं अज्ज अस्सदम्मसारथी कारणं कारेस्सति, किमस्साहं patikaromÅ"ti. एवरूपोपि भिक्खवे इधेकच्चो भद्रो अस्साजानीयो होति. अयं भिक्खवे चतुत्थो भद्रो अस्साजानीयो सन्तो संविज्जमानो लोकस्मिं. इमे खो भिक्खवे चत्तारो भद्रा अस्साजानीया सन्तो संविज्जमाना लोकस्मिं. एवमेव खो भिक्खवे चत्तारोमे भद्रा पुरिसाजानीया सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? [BJT Page 224] [\x 224/] Idha bhikkhave ekacco bhadro पुरिसाजानीयो सुणाति अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा दुक्खितो वा कालकतो वाति. सो तेन संविज्जति संवेगं आपज्जति. संविग्गो योनिसो पदहति. पहितत्तो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सति. सेय्यथापि सो भिक्खवे भद्रो अस्साजानियो पतोदच्छायं दिस्वा संविज्जति संवेगं आपज्जति, तथूपमाहं भिक्खवे इमं भद्रं पुरिसाजानीयं वदामि. एवरूपोपि भिक्खवे इधेकच्चो भद्रो पुरिसाजानीयो होति. अयं भिक्खवे पठमो भद्रो पुरिसाजानीयो सन्तो संविज्जमानो लोकस्मिं. पुन च परं भिक्खवे इधेकच्चो भद्रो पुरिसाजानीयो नहेव खो सुणाति अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा दुक्खितो वा कालकतो वा ति. अपि च खो सामं पस्सति. इत्थिं वा पुरिसं वा दुक्खितं वा कालकतं वा. सो तेन संविज्जति संवेगं आपज्जति. संविग्गो योनिसो पदहति. पहितत्तो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सति. सेय्यथापि सो भिक्खवे भद्रो अस्साजानीयो लोमवेधविद्धो संविज्जति संवेगं आपज्जति, तथूपमाहं भिक्खवे इमं भद्रं पुरिसाजानीयं वदामि. एवरूपोपि भिक्खवे इधेकच्चो भद्रो पुरिसाजानीयो होति. अयं भिक्खवे दुतियो भद्रो पुरिसाजानीयो सन्तो संविज्जमानो लोकस्मिं. पुन च परं भिक्खवे इधेकच्चो भद्रो पुरिसाजानीयो नहेव खो सुणाति अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा दुक्खितो वा कालकतो वा ति, नपि सामं पस्सति. इत्थिं वा पुरिसं वा दुक्खितं वा कालकतं वा. अपि च ख्वस्स ञाति वा सालोहितो वा दुक्खितो वा होति कालकतो वा. सो तेन संविज्जति संवेगं आपज्जति. [PTS Page 116] [\q 116/] संविग्गो योनिसो पदहति. पहितत्तो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सति. सेय्यथापि सो भिक्खवे भद्रो अस्साजानीयो चम्मवेधविद्धो संविज्जति संवेगं आपज्जति, तथूपमाहं भिक्खवे इमं भद्रं पुरिसाजानीयं वदामि, एवरूपोपि भिक्खवे इधेकच्चो भद्रो पुरिसाजानीयो होति. अयं भिक्खवे ततियो भद्रो पुरिसाजानीयो सन्तो संविज्जमानो लोकस्मिं. पुन च परं भिक्खवे इधेकच्चो भद्रो पुरिसाजानीयो नहेव खो सुणाति अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा पुरिसो वा दुक्खितो वा कालकतो वा ति. नपि सामं पस्सति इत्थिं वा पुरिसं वा दुक्खितं वा कालकतं वा. नपिस्स ञाति वा सालोहितो वा दुक्खितो वा होति कालकतो वा. अपि च खो सामञ्ञेव फुट्ठो होति सारीरिकाहि वेदनाहि दुक्खाहि तिब्बाहि खराहि कटुकाहि असाताहि अमनापाहि पाणहराहि. सो तेन संविज्जति, संवेगं आपज्जति, संविग्गो योनिसो पदहति. पहितत्तो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सति. सेय्यथापि सो भिक्खवे भद्रो अस्साजानीयो अट्ठिवेधविद्धो संविज्जति संवेगं आपज्जति, तथूपमाहं भिक्खवे इमं भद्रं पुरिसाजानीयं वदामि, एवरूपोपि भिक्खवे इधेकच्चो भद्रो पुरिसाजानीयो होति. अयं भिक्खवे चतुत्थो भद्रो पुरिसाजानीयो सन्तो संविज्जमानो लोकस्मिं. इमे खो भिक्खवे चत्तारो भद्रा पुरिसाजानीया सन्तो संविज्जमाना lokasminti. [BJT Page 226] [\x 226/] 4. 3. 2. 4. (नागसुत्तं) 14. चतूहि भिक्खवे अङ्गेहि समन्नागतो रञ्ञो नागो राजारहो होति राजभोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. कतमेहि चतूहि? इध भिक्खवे रञ्ञो नागो सोता च होति हन्ता च खन्ता च गन्ता च. कथञ्च भिक्खवे रञ्ञो नागो सोता होति, इध भिक्खवे रञ्ञो नागो यमेनं हत्थिदम्मसारथी कारणं कारेति यदि वा कतपुब्बं यदि वा अकतपुब्बं, तं अट्ठिकत्वा 1 मनसि कत्वा सब्बं चेतसो 2 समन्नाहरित्वा ओहितसोतो सुणाति. एवं खो भिक्खवे रञ्ञो नागो सोता होति. कथञ्च भिक्खवे रञ्ञो नागो हन्ता होति? इध भिक्खवे रञ्ञो नागो सङ्गामगतो हत्थिम्पि हन्ति 3 हत्थारुहम्पि हन्ति 3 अस्सम्पि हन्ति अस्सारुहम्पि [PTS Page 117] [\q 117/] hanti rathampi hanti rathikampi hanti pattikampi hanti. एवं खो भिक्खवे रञ्ञो नागो हन्ता होति. कथञ्च भिक्खवे रञ्ञो नागो खन्ता होति? इध भिक्खवे रञ्ञो नागो सङ्गामगतो खमो होति सत्तिप्पहारानं उसुप्पहारानं 4 असिप्पहारानं फरसुप्पहारानं भेरिपणवसङ्खतिणवनिन्नादसद्दानं. एवं खो भिक्खवे रञ्ञो नागो खन्ता होति. कथञ्च भिक्खवे रञ्ञो नागो गन्ता होति? इध भिक्खवे रञ्ञो नागो यमेनं हत्थिदम्मसारथी दिसं पेसेति यदि वा गतपुब्बं यदि वा अगतपुब्बं, तं खिप्पञ्ञेव 5 गन्ता होति. एवं खो भिक्खवे रञ्ञो नागो गन्ता होति. इमेहि खो भिक्खवे चतूहि अङ्गेहि समन्नागतो रञ्ञो नागो राजारहो होति राजभोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. एवमेव खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुणेय्यो, दक्खिणेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि चतूहि? इध भिक्खवे भिक्खु सोता च होति हन्ता च खन्ता च गन्ता च. कथञ्च भिक्खवे भिक्खु सोता होति? इध भिक्खवे भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने अट्ठिकत्वा मनसि कत्वा सब्बं चेतसो 2 समन्नाहरित्वा ओहितसोतो धम्मं सुणाति. एवं खो भिक्खवे भिक्खु सोता होति. 1. अट्ठिं कत्वामछसं. 2. सब्बचेतसामछसं. 3. आहन्तिमछसं. 4. असिप्पहारानं उसुपहारानंमछसं. 5. खिप्पमेवमछसं. [BJT Page 228] [\x 228/] कथञ्च भिक्खवे भिक्खु हन्ता होति? इध भिक्खवे भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति 1 व्यन्तीकरोति अनभावं गमेति. उप्पन्नं व्यापादवितक्कं नाधिवासेति पजहति विनोदेति व्यन्तीकरोति अनभावं गमेति. उप्पन्नं विहिंसावितक्कं नाधिवासेति पजहति विनोदेति व्यन्तीकरोति अनभावं गमेति. उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति व्यन्तीकरोति अनभावं गमेति. एवं खो भिक्खवे भिक्खु हन्ता होति. कथञ्च भिक्खवे भिक्खु खन्ता होति? इध भिक्खवे भिक्खु खमो होति सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसिरिंसपसम्फस्सानं दुरुत्तानं दुरागतानं वचनपथानं, [PTS Page 118] [\q 118/] उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासिकजातिको होति. एवं खो भिक्खवे भिक्खु खन्ता होति. कथञ्च भिक्खवे भिक्खु गन्ता होति? इध भिक्खवे भिक्खु या दिसा अगतपुब्बा इमिना दीघेन अद्धुना यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं, तं खिप्पञ्ञेव गन्ता होति. एवं खो भिक्खवे भिक्खु गन्ता होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुणेय्यो, दक्खिणेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. 4. 3. 2. 5. ( हानसुत्तं) 15. चत्तारिमानि भिक्खवे ठानानि. कतमानि चत्तारि? अत्थि भिक्खवे ठानं अमनापं कातुं, तञ्च कयिरमानं अनत्थाय संवत्तति. अत्थि भिक्खवे ठानं अमनापं कातुं, तञ्च कयिरमानं अत्थाय संवत्तति. अत्थि भिक्खवे ठानं मनापं कातुं, तञ्च कयिरमानं अनत्थाय संवत्तति. अत्थि भिक्खवे ठानं मनापं कातुं, तञ्च कयिरमानं अत्थाय संवत्तति. तत्र भिक्खवे यमिदं ठानं अमनापं कातुं, तञ्च कयिरमानं अनत्थाय संवत्तति, इदं भिक्खवे ठानं उभयेनेव न कत्तब्बं मञ्ञति. यम्पिदं ठानं अमनापं कातुं, इमिनापि तं न कत्तब्बं मञ्ञति. यम्पिदं ठानं कयिरमानं अनत्थाय संवत्तति, इमिनापि न कत्तब्बं मञ्ञति. इदं भिक्खवे ठानं उभयेनेव न कत्तब्बं मञ्ञति. तत्र भिक्खवे यमिदं ठानं अमनापं कातुं, तञ्च कयिरमानं अत्थाय संवत्तति, इमस्मिं भिक्खवे ठाने बालो च पण्डितो च वेदितब्बो पुरिसत्थामे पुरिसविरिये पुरिसपरक्कमे. न भिक्खवे बालो इति पटिसञ्चिक्खति, 'किञ्चापि खो इदं ठानं अमनापं कातुं, अथ चरहिदं ठानं कयिरमानं अत्थाय saævattatÅ'ti. सो तं ठानं न करोति. तस्स तं ठानं अकयिरमानं अनत्थाय संवत्तति. पण्डितो च खो भिक्खवे इति पटिसंचिक्खति: 'किञ्चापि खो इदं ठानं अमनापं कातुं, atha [PTS Page 119] [\q 119/] चरहिदं ठानं कयिरमानं अत्थाय saævattatÅ'ti. सो तं ठानं करोति. तस्स तं ठानं कयिरमानं अत्थाय संवत्ततीति. 1. विनोदेति हन्ति मछसं. [BJT Page 230] [\x 230/] Tatra bhikkhave यमिदं ठानं मनापं कातुं, तञ्च कयिरमानं अनत्थाय संवत्तति. इमस्मिम्पि भिक्खवे ठाने बालो च पण्डितो च वेदितब्बो पुरिसत्थामे पुरिसविरिये पुरिसपरक्कमे. न भिक्खवे बालो इति पटिसंचिक्खति: 'किञ्चापि खो इदं ठानं मनापं कातुं, अथ चरहिदं ठानं कयिरमानं अनत्थाय saævattatÅ'ti. सो तं ठानं करोति. तस्स तं ठानं कयिरमानं अनत्थाय संवत्तति. पण्डितो च खो भिक्खवे इति पटिसंचिक्खति: 'किञ्चापि खो इदं ठानं मनापं कातुं, अथ चरहिदं ठानं कयिरमानं अनत्थाय saævattatÅ'ti. सो तं ठानं न करोति. तस्स तं ठानं अकयिरमानं अत्थाय संवत्तति. तत्र भिक्खवे यमिदं ठानं मनापं कातुं, तञ्च कयिरमानं अत्थाय संवत्तति, इदं भिक्खवे ठानं उभयेनेव कत्तब्बं मञ्ञति. यम्पिदं ठानं मनापं कातुं, इमिनापि तं कत्तब्बं मञ्ञति. यम्पिदं ठानं कयिरमानं अत्थाय संवत्तति, इमिनापि तं कत्तब्बं मञ्ञति. इदं भिक्खवे ठानं उभयेनेव कत्तब्बं मञ्ञति. इमानि खो भिक्खवे चत्तारि ठानानीति. 4. 3. 2. 6. (अप्पमादसुत्तं) 16. चतूहि भिक्खवे ठानेहि अप्पमादो करणीयो. कतमेहि चतूहि? कायदुच्चरितं भिक्खवे पजहथ. कायसुचरितं भावेथ. तत्थ च मा पमादत्थ. वचीदुच्चरितं भिक्खवे पजहथ. वचीसुचरितं भावेथ. तत्थ च मा पमादत्थ. मनोदुच्चरितं भिक्खवे पजहथ. मनोसुचरितं भावेथ. तत्थ च मा पमादत्थ. मिच्छादिट्ठिं भिक्खवे पजहथ. सम्मादिट्ठिं भावेथ. तत्थ च मा पमादत्थ. [PTS Page 120] [\q 120/] yato kho bhikkhave bhikkhuno कायदुच्चरितं पहीणं होति, कायसुचरितं भावितं. वचीदुच्चरितं पहीणं होति, वचीसुचरितं भावितं. मनोदुच्चरितं पहीणं होति, मनोसुचरितं भावितं. मिच्छादिट्ठि पहीणा होति, सम्मादिट्ठि भाविता. सो न भायति सम्परायिकस्स मरणस्साति. [BJT Page 232] [\x 232/] 4. 3. 2. 7. (आरक्खसुत्तं) 17. चतुसु भिक्खवे ठानेसु अत्तरूपेन अप्पमादो सतिचेतसो आरक्खो करणीयो. कतमेसु चतुसु? मा मे रजनीयेसु धम्मेसु चित्तं रज्जीति अत्तरूपेन अप्पमादो सतिचेतसो आरक्खो करणीयो. मा मे दोसनीयेसु धम्मेसु चित्तं दुस्सीति अत्तरूपेन अप्पमादो सतिचेतसो आरक्खो करणीयो. मा मे मोहनीयेसु धम्मेसु चित्तं मुय्हीति अत्तरूपेन अप्पमादो सतिचेतसो आरक्खो करणीयो. मा मे मदनीयेसु धम्मेसु चित्तं मज्जीति अत्तरूपेन अप्पमादो सतिचेतसो आरक्खो करणीयो. यतो खो भिक्खवे भिक्खुनो रजनीयेसु धम्मेसु चित्तं न रज्जति वीतरागत्ता, दोसनीयेसु धम्मेसु चित्तं न दुस्सति वीतदोसत्ता, मोहनीयेसु धम्मेसु चित्तं न मुय्हति वीतमोहत्ता, मदनीयेसु धम्मेसु चित्तं न मज्जति वीतमदत्ता, सो नच्छम्भति, न कम्पति, न वेधति, न सन्तासं आपज्जति. न च पन समणवचनहेतूपि गच्छतीति. 4. 3. 2. 8. (संवेजनीयसुत्तं) 18. चत्तारिमानि भिक्खवे सद्धस्स कुलपुत्तस्स दस्सनीयानि संवेजनीयानि ठानानि. कतमानि चत्तारि? इध तथागतो जातोति भिक्खवे सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं. इध तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति भिक्खवे सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं. इध तथागतो अनुत्तरं धम्मचक्कं पवत्तेसीति भिक्खवे सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं. इध तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति भिक्खवे सद्धस्स कुलपुत्तस्स दस्सनीयं संवेजनीयं ठानं. [PTS Page 121] [\q 121/] इमानि खो भिक्खवे चत्तारि सद्धस्स कुलपुत्तस्स दस्सनीयानि संवेजनीयानि ठानानीति. [BJT Page 234] [\x 234/] 4. 3. 2. 9. (भयसुत्तं) 19. चत्तारिमानि भिक्खवे भयानि. कतमानि चत्तारि? जातिभयं जराभयं व्याधिभयं मरणभयं. इमानि खो भिक्खवे चत्तारि भयानीति. 4. 3. 2. 10. (दुतियभयसुत्तं) 20. चत्तारिमानि भिक्खवे भयानि. कतमानि चत्तारि? अग्गिभयं उदकभयं राजभयं चोरभयं. इमानि खो भिक्खवे चत्तारि भयानीति. केसीवग्गो दुतियो* 3. भयवग्गो 4. 3. 3. 1. (भयसुत्तं) (सावत्थिनिदानं) 21. चत्तारिमानि भिक्खवे भयानि. कतमानि चत्तारि? अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयं. कतमञ्च भिक्खवे अत्तानुवादभयं? इध भिक्खवे एकच्चो इति पटिसंचिक्खति: "अहं चेव खो पन कायेन दुच्चरितं चरेय्यं. वाचाय दुच्चरितं चरेय्यं, मनसा दुच्चरितं चरेय्यं, किञ्च तं मं 1 अत्ता सीलतो न उपवदेय्या" ति. सो अत्तानुवादभयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति. वचीदुच्चरितं पहाय वचीसुचरितं भावेति. मनोदुच्चरितं पहाय मनोसुचरितं भावेति. सुद्धं अत्तानं परिहरति. इदं वुच्चति भिक्खवे अत्तानुवादभयं. कतमञ्च भिक्खवे परानुवादभयं? [PTS Page 122] [\q 122/] idha bhikkhave ekacco iti पटिसंचिक्खति: अहञ्चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचाय दुच्चरितं चरेय्यं, मनसा दुच्चरितं चरेय्यं, किं च तं मं 1 परे सीलतो न उपवदेय्युन्ति. सो परानुवादभयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति. वचीदुच्चरितं पहाय वचीसुचरितं भावेति. मनोदुच्चरितं पहाय मनोसुचरितं भावेति. सुद्धं अत्तानं परिहरति. इदं वुच्चति भिक्खवे परानुवादभयं. *तस्सुद्दानं: केसी छवो पतोदो च नागो ठानेन पञ्चमी अप्पमादो च आरक्खो संवेजनीयञ्च द्वे भयानीति. मछसं. 1. यं मं मछसं. [BJT Page 236] [\x 236/] कतमञ्च भिक्खवे दण्डभयं? इध भिक्खवे एकच्चो पस्सति चोरं आगुचारिं राजानो गहेत्वा विविधा कम्मकारणा 1 कारेन्ते कसाहिपि ताळेन्ते, वेत्तेहिपि ताळेन्ते, अद्धदण्डकेहिपि ताळेन्ते, हत्थम्पि छिन्दन्ते, पादम्पि छिन्दन्ते, कण्णम्पि छिन्दन्ते, नासम्पि छिन्दन्ते, कण्णनासम्पि छिन्दन्ते, बिलङ्गथालिकम्पि करोन्ते, सङ्खमुण्डिकम्पि करोन्ते, राहुमुखम्पि करोन्ते, जोतिमालिकम्पि करोन्ते, हत्थपज्जोतिकम्पि करोन्ते, एरकवत्तिकम्पि करोन्ते, चीरकवासिकम्पि करोन्ते, एणेय्यकम्पि करोन्ते, बलिसमंसिकम्पि करोन्ते, कहापणकम्पि करोन्ते, खारापतच्छिकम्पि करोन्ते, पलिघपरिवत्तिकम्पि करोन्ते, पलालपीठकम्पि करोन्ते, तत्तेनपि तेलेन ओसिञ्चन्ते, सुनखेहिपि खादापेन्ते, जीवन्तम्पि सूले उत्तासेन्ते, असिनापि सीसं छिन्दन्ते. तस्स एवं होति "यथारूपानं खो पापकानं कम्मानं हेतु चोरं आगुचारिं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ति: कसाहिपि ताळेन्ति, वेत्तेहिपि ताळेन्ति, अद्धदण्डकेहिपि ताळेन्ति, हत्थम्पि छिन्दन्ति, पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति, कण्णनासम्पि छिन्दन्ति, बिलङ्गथालिकम्पि करोन्ति, सङ्खमुण्डिकम्पि करोन्ति, राहुमुखम्पि करोन्ति, जोतिमालिकम्पि करोन्ति, हत्थपज्जोतिकम्पि करोन्ति, एरकवत्तिकम्पि करोन्ति, चीरकवासिकम्पि करोन्ति, एणेय्यकम्पि करोन्ति, बलिसमंसिकम्पि करोन्ति, कहापणकम्पि करोन्ति, खारापतच्छिकम्पि करोन्ति, पलिघपरिवत्तिकम्पि करोन्ति, पलालपीठकम्पि करोन्ति, तत्तेनपि तेलेन ओसिञ्चन्ति, सुनखेहिपि खादापेन्ति, जीवन्तम्पि सूले उत्तासेन्ति, असिनापि सीसं छिन्दन्ति. अहं चेव खो पन एवरूपं पापकं कम्मं करेय्यं, मम्पि राजानो गहेत्वा एवरूपा विविधा कम्मकारणा कारेय्युं: कसाहिपि ताळेय्युं, वेत्तेहिपि ताळेय्युं, अद्धदण्डकेहिपि ताळेय्युं, हत्थम्पि छिन्देय्युं, पादम्पि छिन्देय्युं, हत्थपादम्पि छिन्देय्युं, कण्णम्पि छिन्देय्युं, नासम्पि छिन्देय्युं, कण्णनासम्पि छिन्देय्युं, बिलङ्गथालिकम्पि करेय्युं, सङ्खमुण्डिकम्पि करेय्युं, राहुमुखम्पि करेय्युं, जोतिमालिकम्पि करेय्युं, हत्थपज्जोतिकम्पि करेय्युं, एरकवत्तिकम्पि करेय्युं, चीरकवासिकम्पि करेय्युं, एणेय्यकम्पि करेय्युं, बलिसमंसिकम्पि करेय्युं, कहापणकम्पि करेय्युं, खारापतच्छिकम्पि करेय्युं, पलिघपरिवत्तिकम्पि करेय्युं, पलालपीठकम्पि करेय्युं, तत्तेनपि तेलेन ओसिञ्चेय्युं, सुनखेहिपि खादापेय्युं, जीवन्तम्पि सूले उत्तासेय्युं, असिनापि सीसं chindeyyu"nti. सो दण्डभयस्स भीतो न परेसं पाभतं पलुम्पन्तो विचरति. इदं वुच्चति भिक्खवे दण्डभयं. [PTS Page 123] [\q 123/] कतमञ्च भिक्खवे दुग्गतिभयं? इध भिक्खवे एकच्चो इति पटिसंचिक्खति: कायदुच्चरितस्स खो पापको विपाको अभिसम्परायं. वचीदुच्चरितस्स पापको विपाको अभिसम्परायं. मनोदुच्चरितस्स पापको विपाको अभिसम्परायं. अहं चेव खो पन कायेन दुच्चरितं चरेय्यं, वाचाय दुच्चरितं चरेय्यं, मनसा दुच्चरितं चरेय्यं, किञ्च तं साहं न कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्यन्ति. सो दुग्गतिभयस्स भीतो कायदुच्चरितं पहाय कायसुचरितं भावेति. वचीदुच्चरितं पहाय वचीसुचरितं भावेति. मनोदुच्चरितं पहाय मनोसुचरितं भावेति. सुद्धं अत्तानं परिहरति. इदं वुच्चति भिक्खवे दुग्गतिभयं. इमानि खो भिक्खवे चत्तारि भयानीति. 1. कम्मकरणा मछसं. [BJT Page 238] [\x 238/] 4. 3. 3. 2. (उदकोरोहभयसुत्तं) 22. चत्तारिमानि भिक्खवे भयानि उदकोरोहन्तस्स पाटिकङ्खितब्बानि कतमानि चत्तारि? ऊमिभयं, कुम्भीलभयं, आवट्टभयं, सुसुकाभयं, इमानि खो भिक्खवे चत्तारि भयानि उदकोरोहन्तस्स पाटिकङ्खितब्बानि. एवमेव खो भिक्खवे इधेकच्चस्स कुलपुत्तस्स इमस्मिं धम्मविनये सद्धा अगारस्मा अनगारियं पब्बजितो चत्तारिमानि भयानि पाटिकङ्खितब्बानि. कतमानि चत्तारि? ऊमिभयं, कुम्भीलभयं, आवट्टभयं, सुसुकाभयं. कतमञ्च भिक्खवे ऊमिभयं? इध भिक्खवे एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति "ओतिण्णोम्हि जातिया जरा, मरणेन, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेवनाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा" ति. तमेनं तथा पब्बजितं समानं सब्रह्मचारी ओवदन्ति अनुसासन्ति: "एवं ते अभिक्कमितब्बं. एवं ते पटिक्कमितब्बं. एवं te [PTS Page 124] [\q 124/] आलोकेतब्बं. एवं ते विलोकेतब्बं. एवं ते सम्मिञ्जितब्बं. एवं ते पसारितब्बं. एवं ते सङ्घाटिपत्तचीवरं धारेतब्बन्ति. " तस्स एवं होति: "मयं खो पुब्बे अगारियभूता समाना अञ्ञे ओवदामपि अनुसासामपि. इमे पनम्हाकं पुत्तमत्ता मञ्ञे, नत्तमत्ता मञ्ञे, ओवदितब्बं अनुसासितब्बं मञ्ञन्ती" ति. सो कुपितो अनत्तमनो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति भिक्खवे भिक्खु ऊमिभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. ऊमिभयन्ति खो भिक्खवे कोधुपायासस्सेतं अधिवचनं. इदं वुच्चति भिक्खवे ऊमिभयं. कतमञ्च भिक्खवे कुम्भीलभयं: इध भिक्खवे एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति "ओतिण्णोम्हि जातिया जरा 1 मरणेन, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेवनाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा" ति. 1. जराय मछसं. [BJT Page 240] [\x 240/] तमेनं तथा पब्बजितं समानं सब्रह्मचारी ओवदन्ति अनुसासन्ति: "इदं ते खादितब्बं, इदं ते न खादितब्बं, इदं ते भुञ्जितब्बं, इदं ते न भुञ्जितब्बं, इदं ते सायितब्बं, इदं ते न सायितब्बं, इदं ते पातब्बं, इदं ते न पातब्बं. कप्पियं ते खादितब्बं, अकप्पियं ते न खादितब्बं, कप्पियं ते भुञ्जितब्बं, अकप्पियं ते न भुञ्जितब्बं, कप्पियं ते सायितब्बं, अकप्पियं ते न सायितब्बं, कप्पियं ते पातब्बं, अकप्पियं ते न पातब्बं, काले ते पातब्बं, विकाले ते न पातब्बं, काले ते खादितब्बं. विकाले ते न खादितब्बं, काले ते भुञ्जितब्बं, विकाले ते न भुञ्जितब्बं, काले ते सायितब्बं, विकाले ते न सायितब्बन्ति". तस्स एवं होति: "मयं खो पुब्बे अगारियभूता समाना यं इच्छाम तं खादाम, यं न इच्छाम तं न खादाम, यं इच्छाम तं भुञ्जाम, यं न इच्छाम तं न भुञ्जाम, यं इच्छाम तं सायाम. यं न इच्छाम न तं सायाम, यं इच्छाम तं पिबाम, यं न इच्छाम तं न पिबाम, कप्पियम्पि खादाम, अकप्पियम्पि खादाम, कप्पियम्पि भुञ्जाम, अकप्पियम्पि भुञ्जाम, कप्पियम्पि सायाम, अकप्पियम्पि सायाम, कप्पियम्पि पिबाम, अकप्पियम्पि पिबाम, कालेपि खादाम, विकालेपि खादाम, कालेपि भुञ्जाम, विकालेपि भुञ्जाम, कालेपि सायाम, विकालेपि सायाम, कालेपि [PTS Page 125] [\q 125/] पिबाम, विकालेपि पिबाम. यम्पि नो सद्धा गहपतिका दिवा विकाले पणीतं खादनीयं वा भोजनीयं वा देन्ति, तत्रापिमे मुखावरणं मञ्ञे karontÅ"ti. सो कुपितो अनत्तमनो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति भिक्खवे भिक्खु कुम्भीलभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. कुम्भीलभयन्ति खो भिक्खवे ओदरिकत्तस्सेतं अधिवचनं. इदं वुच्चति भिक्खवे कुम्भीलभयं. कतमञ्च भिक्खवे आवट्टभयं? इध भिक्खवे एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति "ओतिण्णोम्हि जातिया जरामरणेन, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो. अप्पेवनाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा" ति. सो एवं पब्बजितो समानो पुब्बन्हसमयं निवासेत्वा पत्तचीवरं आदाय गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्थ पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गिभूतं परिचारयमानं. तस्स एवं होति: "मयं खो पुब्बे अगारियभूता समाना पञ्चहि कामगुणेहि समप्पिता समङ्गिभूता परिचारिम्ह. संविज्जन्ते खो पन मे कुले भोगा, सक्का भोगे च भुञ्जितुं पुञ्ञानि च कातुं. यन्नूनाहं सिक्खं पच्चक्खाय हीनायावत्तित्वा भोगे च भुञ्जेय्यं पुञ्ञानि च करेय्यन्ति. " सो सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति भिक्खवे भिक्खु आवट्टभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. आवट्टभयन्ति खो भिक्खवे पञ्चन्नेतं कामगुणानं अधिवचनं. इदं वुच्चति भिक्खवे आवट्टभयं. [BJT Page 242] [\x 242/] कतमञ्च भिक्खवे सुसुकाभयं? इध भिक्खवे एकच्चो कुलपुत्तो सद्धा अगारस्मा अनगारियं पब्बजितो होति " ओतिण्णोम्हि जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो. अप्पेवनाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्ञायेथा" ति. सो एवं पब्बजितो समानो पुब्बन्हसमयं निवासेत्वा पत्तचीवरं आदाय गामं वा निगमं वा पिण्डाय [PTS Page 126] [\q 126/] pavisati arakkhiteneva कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा. तस्स मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसेन चित्तेन सिक्खं पच्चक्खाय हीनायावत्तति. अयं वुच्चति भिक्खवे भिक्खु सुसुकाभयस्स भीतो सिक्खं पच्चक्खाय हीनायावत्तो. सुसुकाभयन्ति खो भिक्खवे मातुगामस्सेतं अधिवचनं. इदं वुच्चति भिक्खवे सुसुकाभयं. इमानि खो भिक्खवे चत्तारि भयानि इधेकच्चस्स कुलपुत्तस्स इमस्मिं धम्मविनये सद्धा अगारस्मा अनगारियं पब्बजितस्स पाटिकङ्खितब्बानीति. 4. 3. 3. 3. (पुग्गलसुत्तं) 23. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो तदस्सादेति. तन्निकामेति. तेन च वित्तिं आपज्ज ति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो ब्रह्मकायिकानं देवानं सहव्यतं उपपज्जति. ब्रह्मकायिकानं भिक्खवे देवानं कप्पो आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति. तिरच्छानयोनिम्पि गच्छति. पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति. अयं खो भिक्खवे विसेसो, अयं अधिप्पायो, इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन यदिदं गतिया उपपत्तिया sati. [BJT Page 244] [\x 244/] [PTS Page 127] [\q 127/] puna ca परं भिक्खवे इधेकच्चो पुग्गलो वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. सो तदस्सादेति. तन्निकामेति. तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो आभस्सरानं देवानं सहव्यतं उपपज्जति. आभस्सरानं भिक्खवे देवानां द्वे कप्पा आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिं येव भवे परिनिब्बायति. अयं खो भिक्खवे विसेसो. अयं अधिप्पायो. इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन यदिदं गतिया उपपत्तिया सति. पुन च परं भिक्खवे इधेकच्चो पुग्गलो पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखं च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति ततियं झानं उपसम्पज्ज विहरति. सो तदस्सादेति तन्निकामेति तेन च वित्तिं आपज्जति. Tattha [PTS Page 128] [\q 128/] ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो सुभकिण्हानं देवानं सहव्यतं उपपज्जति. सुभकिण्हानं भिक्खवे देवानं चत्तारो कप्पा आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिं येव भवे परिनिब्बायति. अयं खो भिक्खवे विसेसो, अयं अधिप्पायो, इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन यदिदं गतिया उपपत्तिया सति. पुन च परं भिक्खवे इधेकच्चो पुग्गलो सुखस्स च पहाणा दुक्खस्स च पहाणा पुब्बेव सोमनस्सदोमनस्सानं अत्थगमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो तदस्सादेति. तन्निकामेति. तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो वेहप्फलानं देवानं सहव्यतं उपपज्जति. वेहप्फलानं भिक्खवे देवानं पञ्चकप्पसतानि आयुप्पमाणं तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिं येव भवे परिनिब्बायति. . 1 [BJT Page 246] [\x 246/] अयं खो भिक्खवे विसेसो, अयं अधिप्पायो, इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन यदिदं गतिया उपपत्तिया सति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 3. 4 (दुतियपुग्गलसुत्तं) 24. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परम्मरणा सुद्धावासानं देवानं सहव्यतं उपपज्जति. अयं भिक्खवे असाधारणा पुथुज्जनेहि. पुन च परं भिक्खवे इधेकच्चो पुग्गलो वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परम्मरणा सुद्धावासानं देवानं सहव्यतं उपपज्जति. अयं भिक्खवे उपपज्जति. अयं भिक्खवे उपपत्ति असाधारणा पुथुज्जनेहि. पुन च परं भिक्खवे इधेकच्चो पुग्गलो पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो. सुखं च कायेन पटिसंवेदेति. यन्तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति ततियं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं. ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परम्मरणा सुद्धावासानं देवानं सहव्यतं उपपज्जति. अयं भिक्खवे उपपज्जति. अयं भिक्खवे उपपत्ति असाधारणा पुथुज्जनेहि. पुन च परं भिक्खवे इधेकच्चो पुग्गलो सुखस्स च पहाणा दुक्खस्स च पहाणा पुब्बेव सोमनस्सदोमनस्सानं अत्थंगमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परम्मरणा सुद्धावासानं देवानं सहव्यतं उपपज्जति. अयं भिक्खवे उपपत्ति असाधारणा पुथुज्जनेहि. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 3. 5. (ततियपुग्गलसुत्तं) 25. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो मेत्तासहगतेन चेतसा [PTS Page 129] [\q 129/] एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थिं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो तदस्सादेति तं निकामेति तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो ब्रह्मकायिकानं देवानं सहव्यतं उपपज्जति. ब्रह्मकायिकानं भिक्खवे देवानं कप्पो आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुका ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति. तिरच्छानयोनिम्पि gacchati. Pettivisayampi gacchati. [BJT Page 248] [\x 248/] Bhagavato pana सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानां आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिं येव भवे परिनिब्बायति. अयं खो भिक्खवे विसेसो अयं अधिप्पायो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन यदिदं गतिया उपपत्तिया सति. पुन च परं भिक्खवे इधेकच्चो पुग्गलो करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं तथा चतुत्थिं इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो तदस्सादेति तं निकामेति तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो आभस्सरानं देवानं सहव्यतं उपपज्जति. आभस्सरानं भिक्खवे देवानं द्वे कप्पा आयुप्पमाणं. तं सब्बं खेपेत्वा निरयम्पि गच्छति. तिरच्छानयोनिम्पि गच्छति. पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिं. येव भवे परिनिब्बायति. अयं खो भिक्खवे विसेसो अयं अधिप्पायो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन यदिदं गतिया उपपत्तिया सति. पुन च परं भिक्खवे इधेकच्चो पुग्गलो मुदितासहगतेन चेतसा एकं दिसा परित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थिं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदिता सहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो तदस्सादेति तं निकामेति तेन च वित्तं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो सुभकिण्हानं देवानं सहव्यतं उपपज्जति. सुभकिण्हानं भिक्खवे देवानं चत्तारो कप्पा आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति. तिरच्छानयोनिम्पि गच्छति. पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिं येव भवे परिनिब्बायति. अयं खो भिक्खवे विसेसो, अयं अधिप्पायो. इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन यदिदं गतिया उपपत्तिया सति. पुन च परं भिक्खवे इधेकच्चो पुग्गलो उपेक्खासहगतेन* चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थिं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो तदस्सादेति तं निकामेति तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो वेहप्फलानं देवानं सहव्यतं उपपज्जति. वेहप्फलानं भिक्खवे देवानं पञ्चकप्पसतानि आयुप्पमाणं. तत्थ पुथुज्जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति. तिरच्छानयोनिम्पि गच्छति. पेत्तिविसयम्पि गच्छति. भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिं येव भवे परिनिब्बायति. अयं खो भिक्खवे विसेसो अयं अधिप्पायो. इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेन यदिदं गतिया उपपत्तिया सति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 3. 6. (चतुत्थपुग्गलसुत्तं) [PTS Page 130] [\q 130/] 26. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति. तथा दुतियं तथा ततियं तथा चतुत्थिं इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परम्मरणा सुद्धावासानं देवानं सहव्यतं उपपज्जति. अयं खो भिक्खवे उपपत्ती असाधारणा पुथुज्जनेहि. इमेसं सुत्तप्पदेसानं पेय्यालमुखानी 'सीमु, मछसं, पोत्थकेसु अट्ठानपतितानि दिस्सन्ति. स्यामपोत्थके सुत्तं सम्पुण्णमेव dissati. [BJT Page 250] [\x 250/] Puna ca परं भिक्खवे इधेकच्चो पुग्गलो करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति. तथा दुतियं तथा ततियं तथा चतुत्थिं इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परम्मरणा सुद्धावासानं देवानं सहव्यतं उपपज्जति. अयं भिक्खवे उपपत्ति असाधारणा पुथुज्जनेहि. पुन च परं भिक्खवे इधेकच्चो पुग्गलो मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति. तथा दुतियं तथा ततियं तथा चतुत्थिं इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परम्मरणा सुद्धावासानं देवानं सहव्यतं उपपज्जति. अयं भिक्खवे उपपत्ति असाधारणा पुथुज्जनेहि. पुन च परं भिक्खवे इधेकच्चो पुग्गलो उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति. तथा दुतियं तथा ततियं तथा चतुत्थिं इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं ते धम्मे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो कायस्स भेदा परम्मरणा सुद्धावासानं देवानं सहव्यतं उप्पज्जति. अयं भिक्खवे उपपत्ति असाधारणा पुथुज्जनेहि. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 3. 7 (तथागत अच्छरियसुत्तं) 27. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्ति. कतमे चत्तारो? यदा भिक्खवे बोधिसत्तो तुसिता काया चवित्वा सतो सम्पजानो मातुकुच्छिं ओक्कमति, अथ सदेवके लोके समारके सब्रह्मके, सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थिमेसं चन्दिमसुरियानं एवं महिद्धिकानं एवं महानुभावानं आभा नानुभोन्ति, तत्थपि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति "अञ्ञेपि किर भो सन्ति सत्ता इधूपपन्ना" ti. [PTS Page 131] [\q 131/] तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा अयं पठमो अच्छरियो अब्भुतो धम्मो पातुभवति. पुन च परं भिक्खवे यदा बोधिसत्तो सतो सम्पजानो मातुकुच्छिस्मा निक्खमति, अथ सदेवके लोके समारके सब्रह्मके, सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति. अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थिमेसं चन्दिमसुरियानं एवं महिद्धिकानं एवं महानुभावानं आभा नानुभोन्ति, तत्थपि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानां देवानुभावं. येपि तत्थ सत्ता उपपन्ना, तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति "अञ्ञेपि किर भो सन्ति सत्ता इधूपपन्ना" ti. [BJT Page 252] [\x 252/] तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा अयं दुतियो अच्छरियो अब्भुतो धम्मो पातुभवति. पुन च परं भिक्खवे यदा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, अथ सदेवके लोके समारके सब्रह्मके, सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थिमेसं चन्दिमसुरियानं एवं महिद्धिकानं एवं महानुभावानं आभा नानुभोन्ति, तत्थपि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति. "अञ्ञेपि किर भो सन्ति सत्ता इधूपपन्ना" ति. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा अयं ततियो अच्छरियो अब्भुतो धम्मो पातुभवति. पुन च परं भिक्खवे यदा तथागतो अनुत्तरं धम्मचक्कं पवत्तेति, अथ सदेवके लोके समारके सब्रह्मके, सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. यापि ता लोकन्तरिका अघा असंवुता अन्धकारा अन्धकारतिमिसा यत्थिमेसं चन्दिमसुरियानं एवं महिद्धिकानं एवं महानुभावानं आभा नानुभोन्ति, तत्थपि अप्पमाणो उळारो ओभासो पातुभवति अतिक्कम्मेव देवानं देवानुभावं. येपि तत्थ सत्ता उपपन्ना तेपि तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ति "अञ्ञेपि किर भो सन्ति सत्ता इधूपपन्ना" ति. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा अयं चतुत्थो अच्छरियो अब्भुतो धम्मो पातुभवति. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा इमे चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्तीति. 4. 3. 3. 8. (दुतियतथागतच्छरियसुत्तं) 28. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्ति. कतमे चत्तारो? आलयारामा भिक्खवे पजा आलयरता आलयसम्मुदिता सा तथागतेन अनालये धम्मे देसियमाने सुस्सूसति. सोतं ओदहति. अञ्ञाचित्तं उपट्ठपेति. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा अयं पठमो अच्छरियो अब्भुतो धम्मो पातुभवति. [BJT Page 254] [\x 254/] मानारामा भिक्खवे पजा मानरता मानसम्मुदिता. Sà [PTS Page 132] [\q 132/] तथागतेन मानविनये धम्मे देसियमाने सुस्सूसति. सोतं ओदहति. अञ्ञाचित्तं उपट्ठपेति. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा अयं दुतियो अच्छरियो अब्भुतो धम्मो पातुभवति. अनुपसमारामा भिक्खवे पजा अनुपसमरता अनुपसमसम्मुदिता. सा तथागतेन ओपसमिके धम्मे देसियमाने सुस्सूसति. सोतं ओदहति. अञ्ञाचित्तं उपट्ठपेति. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा अयं ततियो अच्छरियो अब्भुतो धम्मो पातुभवति. अविज्जागता भिक्खवे पजा अण्डभूता1. परियोनद्धा सा तथागतेन अविज्जाविनये धम्मे देसियमाने सुस्सूसति. सोतं ओदहति. अञ्ञाचित्तं उपट्ठपेति. तथागतस्स भिक्खवे अरहतो सम्मासम्बुद्धस्स पातुभावा अयं चतुत्थो अच्छरियो अब्भुतो धम्मो पातुभवति. तथागतस्स भिक्खवे अरहतो सम्मा सम्बुद्धस्स पातुभावा इमे चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्तीति. 4. 3. 3. 9. (आनन्दच्छरियसुत्तं) 29. चत्तारोमे भिक्खवे अच्छरिया अब्भुता धम्मा आनन्दे. कतमे चत्तारो? सचे भिक्खवे भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे भिक्खुपरिसा होति. अथ आनन्दो तुण्ही भवति. सचे भिक्खवे भिक्खुनीपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे भिक्खुनीपरिसा होति. अथ आनन्दो तुण्ही भवति. सचे भिक्खवे उपासकपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ वे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे उपासकपरिसा होति. अथ आनन्दो तुण्ही भवति. सचे भिक्खवे उपासिकापरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ चे आनन्दो धम्म भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे उपासिकापरिसा होति. अथ आनन्दो तुण्ही भवति. इमे खो भिक्खवे चत्तारो अच्छरिया अब्भुता धम्मा आनन्देति. 1. अन्धभूता सीमु. [BJT Page 256] [\x 256/] 4. 3. 3. 10 (Cakkavattiacchariyasuttaæ) 30. [PTS Page 133] [\q 133/] चत्तारोमे भिक्खवे अच्छरिया अब्भुता धम्मा रञ्ञे चक्कवत्तिम्हि. कतमे चत्तारो? सचे भिक्खवे खत्तियपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति. दस्सनेन सा अत्तमना होति. तत्थ1. चे राजा चक्कवत्ती भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे खत्तियपरिसा होति. अथ राजा चक्कवत्ती तुण्ही भवति. सचे भिक्खवे ब्राह्मणपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ चे राजा चक्कवत्ती भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे ब्राह्मणपरिसा होति. अथ राजा चक्कवत्ती तुण्ही भवति. सचे भिक्खवे गहपतिपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति. दस्सनेन सा अत्तमना होति. तत्थ चे राजा चक्कवत्ती भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे गहपतिपरिसा होति. अथ राजा चक्कवत्ती तुण्ही भवति. सचे भिक्खवे समणपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति दस्सनेन सा अत्तमना होति. तत्थ चे राजा चक्कवत्ती भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे समणपरिसा होति. अथ राजा चक्कवत्ती तुण्ही भवति. इमे खो भिक्खवे चत्तारो अच्छरिया अब्भुता धम्मा रञ्ञे चक्कवत्तिम्हि. एवमेव खो भिक्खवे चत्तारो अच्छरिया अब्भुता धम्मा आनन्दे. कतमे चत्तारो? सचे भिक्खवे भिक्खुपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे भिक्खुपरिसा होति. अथ आनन्दो तुण्ही भवति. सचे भिक्खवे भिक्खुनीपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ चे आनन्दो धम्मं भासति भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे भिक्खुनीपरिसा होति. अथ आनन्दो तुण्ही भवति, सचे भिक्खवे उपासकपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ चे आनन्दो धम्मं भासति भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे उपासकपरिसा होति. अथ आनन्दो तुण्ही भवति. सचे भिक्खवे उपासिकपरिसा आनन्दं दस्सनाय उपसङ्कमति, दस्सनेन सा अत्तमना होति. तत्थ चे आनन्दो धम्मं भासति, भासितेनपि सा अत्तमना होति. अतित्ताव भिक्खवे उपासिकपरिसा होति. अथ आनन्दो तुण्ही भवति. इमे खो भिक्खवे चत्तारो अच्छरिया अब्भुता धम्मा आनन्देति. भयवग्गो ततियो* 1. तत्र मछसं. *तस्सुद्दानं: अत्तानुवाद ऊमि च द्वे च नाना द्वे च होन्ति. मेत्ता द्वे च अच्छरिया अपरा च तथा duveti. [BJT Page 258] [\x 258/] 4. Puggalavaggo 4. 3. 4. 1 (संयोजनपुग्गलसुत्तं) (सावत्थिनिदानं) 51. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीणानि होन्ति. उपपत्तिपटिलाभियानि संयोजनानि अप्पहीणानि होन्ति. भवपटिलाभियानि संयोजनानि अप्पहीणानि honti. [PTS Page 134] [\q 134/] idha pana bhikkhave ekaccassa puggalassa ओरम्भागियानि संयोजनानि पहीणानि होन्ति. उपपत्तिपटिलाभियानि संयोजनानि अप्पहीणानि होन्ति. भवपटिलाभियानि संयोजनानि अप्पहीणानि होन्ति. इध पन भिक्खवे एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि पहीणानि होन्ति. उपपत्तिपटिलाभियानि संयोजनानि पहीणानि होन्ति. भवपटिलाभियानि संयोजनानि अप्पहीणानि होन्ति. इध पन भिक्खवे एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि पहीणानि होन्ति. उपपत्तिपटिलाभियानि संयोजनानि पहीणानि होन्ति. भवपटिलाभियानि संयोजनानि पहीणानि होन्ति. कतमस्स भिक्खवे पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीणानि, उपपत्तिपटिलाभियानि संयोजनानि अप्पहीणानि, भवपटिलाभियानि संयोजनानि अप्पहीणानि? सकदागामिस्स1. इमस्स खो भिक्खवे पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीणानि उपपत्तिपटिलाभियानि संयोजनानि अप्पहीणानि. भवपटिलाभियानि संयोजनानि अप्पहीणानि. कतमस्स भिक्खवे पुग्गलस्स ओरम्भागियानि संयोजनानि पहीणाति, उपपत्तिपटिलाभियानि संयोजनानि अप्पहीणानि, भवपटिलाभियानि संयोजनानि अप्पहीणानि? उद्धंसोतस्स अकनिट्ठगामिनो. इमस्स खो भिक्खवे पुग्गलस्स ओरम्भागियानि संयोजनानि पहीणानि. उपपत्तिपटिलाभियानि संयोजनानि अप्पहीणानि. भवपटिलाभियानि संयोजनानि अप्पहीणानि. कतमस्स भिक्खवे पुग्गलस्स ओरम्भागियानि संयोजनानि पहीणानि, उपपत्तिपटिलाभियानि संयोजनानि पहीणानि, भवपटिलाभियानि संयोजनानि अप्पहीणानि? अन्तरापरिनिब्बायिस्स. इमस्स खो भिक्खवे पुग्गलस्स ओरम्भागियानि संयोजनानि पहीणानि. उपपत्तिपटिलाभियानि संयोजनानि पहीणानि. भवपटिलाभियानि संयोजनानि अप्पहीणानि. 1. सकदागामिकस्स सीमु. [BJT Page 260] [\x 260/] Katamassa bhikkhave puggalassa ओरम्भागियानि संयोजनानि पहीणानि, उपपत्तिपटिलाभियानि संयोजनानि पहीणानि, भवपटिलाभियानि संयोजनानि पहीणानि? अरहतो. इमस्स खो भिक्खवे पुग्गलस्स ओरम्भागियानि संयोजनानि पहीणानि. उपपत्तिपटिलाभियानि संयोजनानि पहीणानि. भवपटिलाभियानि संयोजनानि पहीणानि. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 4. 2. (पटिभानपुग्गलसुत्तं) 32. [PTS Page 135] [\q 135/] चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? युत्तपटिभानो1. न मुत्तपटिभानो, मुत्तपटिभानो न युत्तपटिभानो, युत्तपटिभानो च मुत्तपटिभानो च, नेव युत्तपटिभानो नेव मुत्तपटिभानो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 4. 3 (नेय्यपुग्गलसुत्तं) 33. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? उग्घटितञ्ञू, विपचितञ्ञू, नेय्यो, पदपरमो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 4. 4. (फलुपजिवीपुग्गलसुत्तं) 34. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? उट्ठानफलुपजीवी2. न कम्मफलुपजीवी, कम्मफलुपजीवी न उट्ठानफलुपजीवी, उट्ठानफलुपजीवी च कम्मफलुपजिवी च नेवुट्ठानफलुपजीवि नेव कम्मफलुपजीवी. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 1. युत्तप्पटिभानो न मुत्तप्पटिभानो मछसं 2. उट्ठानफलुपजीवी चेव मछसं. [BJT Page 262] [\x 262/] 4. 3. 4. 5. (वज्जपुग्गलसुत्तं) 35. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? सावज्जो, वज्जबहुलो, अप्पवज्जो, अनवज्जो. कथञ्च भिक्खवे पुग्गलो सावज्जो होति? इध भिक्खवे एकच्चो पुग्गलो सावज्जेन कायकम्मेन समन्नागतो होति, सावज्जेन वचीकम्मेन समन्नागतो होति, सावज्जेन मनोकम्मेन समन्नागतो होति. एवं खो भिक्खवे पुग्गलो सावज्जो hoti. [PTS Page 136] [\q 136/] कथञ्च भिक्खवे पुग्गलो वज्जबहुलो होति? इध भिक्खवे एकच्चो पुग्गलो सावज्जेन बहुलं कायकम्मेन समन्नागतो होति, अप्पं अनवज्जेन. सावज्जेन बहुलं वचीकम्मेन समन्नागतो होति, अप्पं अनवज्जेन. सावज्जेन बहुलं मनोकम्मेन समन्नागतो होति, अप्पं अनवज्जेन. एवं खो भिक्खवे पुग्गलो वज्जबहुलो होति. कथञ्च भिक्खवे पुग्गलो अप्पवज्जो होति? इध भिक्खवे एकच्चो पुग्गलो अनवज्जेन बहुलं कायकम्मेन समन्नागतो होति, अप्पं सावज्जेन. अनवज्जेन बहुलं वचीकम्मेन समन्नागतो होति, अप्पं सावज्जेन. अनवज्जेन बहुलं मनोकम्मेन समन्नागतो होति, अप्पं सावज्जेन. एवं खो भिक्खवे पुग्गलो अप्पवज्जो होति. कथञ्च भिक्खवे पुग्गलो अनवज्जो होति? इध भिक्खवे एकच्चो पुग्गलो अनवज्जेन कायकम्मेन समन्नागतो होति, अनवज्जेन वचीकम्मेन समन्नागतो होति, अनवज्जेन मनोकम्मेन समन्नागतो होति. एवं खो भिक्खवे पुग्गलो अनवज्जो होति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 4. 6 (परिपूरकारिपुग्गलसुत्तं) 36. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो सीलेसु न परिपूरकारी होति, समाधिस्मिं न परिपूरकारी, पञ्ञाय न परिपूरकारी. इध पन भिक्खवे एकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं न परिपूरकारी, पञ्ञाय न परिपूरकारी इध पन भिक्खवे एकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी, पञ्ञाय न परिपूरकारी. इध पन भिक्खवे एकच्चो पुग्गलो सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी, पञ्ञाय परिपूरकारी. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना lokasminti. [BJT Page 264] [\x 264/] 4. 3. 4. 7 (गरुपुग्गलसुत्तं) 37. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? [PTS Page 137] [\q 137/] idha bhikkhave ekacco puggalo na सीलगरु होति न सीलाधिपतेय्यो. न समाधिगरु होति न समाधाधिपतेय्यो. न पञ्ञागरु होति न पञ्ञाधिपतेय्यो. इध पन भिक्खवे एकच्चो पुग्गलो सीलगरु होति सीलाधिपतेय्यो. न समाधिगरु होति न समाधाधिपतेय्यो. न पञ्ञागरु होति न पञ्ञाधिपतेय्यो. इध पन भिक्खवे एकच्चो पुग्गलो सीलगरु होति सीलाधिपतेय्यो. समाधिगरु होति समाधाधिपतेय्यो. न पञ्ञागरु होति न पञ्ञाधिपतेय्यो. इध पन भिक्खवे एकच्चो पुग्गलो सीलगरु होति सीलाधिपतेय्यो. समाधिगरु होति समाधाधिपतेय्यो. पञ्ञागरु होति पञ्ञाधिपतेय्यो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 4. 8 (निकट्ठपुग्गलसुत्तं) 38. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? निकट्ठकायो अनिकट्ठचित्तो. अनिकट्ठकायो निकट्ठचित्तो. अनिकट्ठकायो च अनिकट्ठचित्तो च. निकट्ठकायो च निकट्ठचित्तो च. कथञ्च भिक्खवे पुग्गलो निकट्ठकायो होति अनिकट्ठचित्तो? इध भिक्खवे एकच्चो पुग्गलो अरञ्ञे वनपत्थानि1. पन्तानि सेनासनानि पटिसेवति. सो तत्थ कामवितक्कम्पि वितक्केति, व्यापादवितक्कम्पि वितक्केति, विहिंसावितक्कम्पि वितक्केति. एवं खो भिक्खवे पुग्गलो निकट्ठकायो होति अनिकट्ठचित्तो. कथञ्च भिक्खवे पुग्गलो अनिकट्ठकायो होति निकट्ठचित्तो. इध भिक्खवे एकच्चो पुग्गलो नहेव खो अरञ्ञे वनपत्थानि पन्तानि सेनासनानि पटिसेवति. सो तत्थ नेक्खम्मवितक्कम्पि वितक्केति, अब्यापादवितक्कम्पि वितक्केति, अविहिंसावितक्कम्पि वितक्केति. एवं खो भिक्खवे पुग्गलो अनिकट्ठकायो होति निकट्ठचित्तो. 1. अरञ्ञवनपत्थानि, मछसं. [BJT Page 266] [\x 266/] कथञ्च भिक्खवे पुग्गलो अनिकट्ठकायो च होति अनिकट्ठचित्तो च? इध भिक्खवे एकच्चो पुग्गलो न हेव खो अरञ्ञे वनपत्थानि1. पन्तानि सेनासनानि [PTS Page 138] [\q 138/] पटिसेवति. सो तत्थ कामवितक्कम्पि वितक्केति, ब्यापादवितक्कम्पि वितक्केति, विहिंसावितक्कम्पि वितक्केति. एवं खो भिक्खवे पुग्गलो अनिकट्ठकायो च होति अनिकट्ठचित्तो च. कथञ्च भिक्खवे पुग्गलो निकट्ठकायो च होति निकट्ठचित्तो च? इध भिक्खवे एकच्चो पुग्गलो अरञ्ञे वनपत्थानि पन्तानि सेनासनानि पटिसेवति. सो तत्थ नेक्खम्मवितक्कम्पि वितक्केति, अब्यापादवितक्कम्पि वितक्केति, अविहिंसावितक्कम्पि वितक्केति. एवं खो भिक्खवे पुग्गलो निकट्ठकायो च होति निकट्ठचित्तो च. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 3. 4. 9. (धम्मकथिकसुत्तं) 39. चत्तारोमे भिक्खवे धम्मकथिका. कतमे चत्तारो? इध भिक्खवे एकच्चो धम्मकथिको अप्पं च भासति असहितञ्च परिसा ca2. न कुसला होति सहितासहितस्स. एवरूपो भिक्खवे धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति. इध पन भिक्खवे एकच्चो धम्मकथिको अप्पञ्च भासति सहितञ्च, परिसा च कुसला होति सहितासहितस्स. एवरूपो भिक्खवे धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति. इध पन भिक्खवे एकच्चो धम्मकथिको बहुञ्च भासति असहितञ्च. परिसा च न कुसला होति सहितासहितस्स. एवरूपो भिक्खवे धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति. इध पन भिक्खवे एकच्चो धम्मकथिको बहुञ्च भासति सहितञ्च परिसा ca2 कुसला होति सहितासहितस्स एवरूपो भिक्खवे धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति. इमे खो भिक्खवे चत्तारो धम्मकथिकाति. 1. अरञ्ञवनपत्थानि मछसं. 2. परिसावस्स मछसं. [BJT Page 268] [\x 268/] 4. 3. 4. 10. (वादीसुत्तं) 40. चत्तारोमे भिक्खवे वादी. कतमे चत्तारो? [PTS Page 139] [\q 139/] atthi bhikkhave वादी अत्थतो परियादानं गच्छति नो व्यञ्जनतो. अत्थि भिक्खवे वादी व्यञ्जनतो परियादानं गच्छति नो अत्थतो. अत्थि भिक्खवे वादी अत्थतो च व्यञ्जनतो च परियादानं गच्छति. अत्थि भिक्खवे वादी नेवत्थतो नो ब्यञ्जनतो परियादानं गच्छति. इमे खो भिक्खवे चत्तारो वादी, अट्ठानमेतं भिक्खवे अनवकासो, यं चतूहि पटिसम्भिदाहि समन्नागतो भिक्खु अत्थतो च व्यञ्जनतो च परियादानं गच्छेय्याति. पुग्गलवग्गो चतुत्थो. * 5. आभावग्गो 4. 3. 5. 1. (आभासुत्तं) (सावत्थिनिदानं) 41. चतस्सो इमा भिक्खवे आभा. कतमा चतस्सो? चन्दाभा, सुरियाभा, अग्गाभा, पञ्ञाभा. इमा खो भिक्खवे चतस्सो आभा. एतदग्गं भिक्खवे इमासं चतस्सन्नं आभानं यदिदं पञ्ञाभाति. 4. 3. 5. 2. (पभासुत्तं) 42. चतस्सो इमा भिक्खवे पभा. कतमा चतस्सो? चन्दप्पभा, सुरियप्पभा अग्गिप्पभा, पञ्ञाप्पभा. इमा खो भिक्खवे चतस्सो पभा. एतदग्गं भिक्खवे इमासं चतस्सन्नं पभानं यदिदं पञ्ञाप्पभाति. तस्सुद्दानं: सञ्ञोजनं पटिभानो उग्घटितञ्ञू उट्ठानं सावज्जो द्वे च सीलानि निकट्ठ धम्मवादी चाति मछसं. [BJT Page 270] [\x 270/] 4. 3. 5. 3. (आलोकसुत्तं) 43. चत्तारोमे भिक्खवे आलोका. कतमे चत्तारो: चन्दालोको, सुरियालोको, अग्गालोको, पञ्ञालोको. इमे खो भिक्खवे चत्तारो आलोका. एतदग्गं भिक्खवे इमेसं चतुन्नं आलोकानं यदिदं पञ्ञालोकोति. 4. 3. 5. 4. (ओभाससुत्तं) 44. चत्तारोमे भिक्खवे ओभासा. कतमे चत्तारो? चन्दोभासो, सुरियोभासो, अग्गोभासो, पञ्ञोभासो. [PTS Page 140] [\q 140/] ime kho bhikkhave चत्तारो ओभासा. एतदग्गं भिक्खवे इमेसं चतुन्नं ओभासानं यदिदं पञ्ञोभासोति. 4. 3. 5. 5. (पज्जोतसुत्तं) 45. चत्तारोमे भिक्खवे पज्जोता. कतमे चत्तारो? चन्दपज्जोतो, सुरियपज्जोतो, अग्गिपज्जोतो, पञ्ञापज्जोतो. इमे खो भिक्खवे चत्तारो पज्जोता. एतदग्गं भिक्खवे इमेसं चतुन्नं पज्जोतानं यदिदं पञ्ञापज्जोतोति. 4. 3. 5. 6. (कालसुत्तं) 46. चत्तारोमे भिक्खवे काला. कतमे चत्तारो? कालेन धम्मसवणं, कालेन धम्मसाकच्छा, कालेन समथो, कालेन विपस्सना. इमे खो भिक्खवे चत्तारो कालाति. [BJT Page 272. [\x 272/] ] 4. 3. 5. 7. (दुतियकालसुत्तं) 47. चत्तारोमे भिक्खवे काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति. कतमे चत्तारो? कालेन धम्मसवणं, कालेन धम्मसाकच्छा, कालेन समथो, 1. कालेन विपस्सना. इमे खो भिक्खवे चत्तारो काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति. सेय्यथापि भिक्खवे उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते तं उदकं यथा निन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेति. पब्बतकन्दरपदरसाखा परिपूरा कुस्सुब्भे2. परिपूरेन्ति. कुस्सुब्भा2. परिपूरा महासोब्भे परिपूरेन्ति. महासोब्भा परिपूरा कुन्नदियो परिपूरेन्ति. कुन्नदियो परिपूरा महानदियो परिपूरेन्ति. महानदियो परिपूरा समुद्दं3. सागरं परिपूरेन्ति. एवमेव खो भिक्खवे इमे चत्तारो काला सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्तीति. 4. 3. 5. 8. (वचीदुच्चरितसुत्तं) 48. [PTS Page 141] [\q 141/] चत्तारिमानि भिक्खवे वचीदुच्चरितानि. कतमानि चत्तारि? मुसावादो, पिसुनावाचा, फरुसावाचा, सम्फप्पलापो. इमानि खो भिक्खवे चत्तारि वचीदुच्चरितानि. 4. 3. 5. 9. (वचीसुचरितसुत्तं) 49. चत्तारिमानि भिक्खवे वचीसुचरितानि. कतमानि चत्तारि? सच्चवाचा, अपिसुनवाचा4. सण्हवाचा4. मन्ताभासा. इमानि खो भिक्खवे चत्तारि वचीसुचरितानीति. 4. 3. 5. 10. (सारसुत्तं) 50. चत्तारोमे भिक्खवे सारा. कतमे चत्तारो? सीलसारो, समाधिसारो, पञ्ञासारो, विमुत्तिसारो. इमे खो भिक्खवे चत्तारो साराति. आभावग्गो पञ्चमो. * ततियो पण्णासको. 1. सम्मसना मछसं. 2. कुसोब्भे मछसं. 3. समुद्द सागरं स्याकं. 4. अपिसुनावाचा, सण्हावाचा. *तस्सुद्दानं: आभा पभा च आलोकं ओभासा चेव पज्जोता द्वे काला चरिता द्वे च होन्ति सारेन ते दसाति मछसं. [BJT Page 274. [\x 274/] ] 4. Catuttho पण्णासको. 1. इन्द्रियवग्गो. 4. 4. 1. 1. (इन्द्रियसुत्तं) (सावत्थिनिदानं) 1. चत्तारिमानि भिक्खवे इन्द्रियानि. कतमानि चत्तारि? सद्धिन्द्रियं, विरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं. इमानि खो भिक्खवे चत्तारि इन्द्रियानीति. 4. 4. 1. 2. (बलसुत्तं) 2. [PTS Page 142] [\q 142/] चत्तारिमानि भिक्खवे बलानि. कतमानि चत्तारि? सद्धाबलं, विरियबलं, सतिबलं, समाधिबलं. इमानि खो भिक्खवे चत्तारि बलानीति. 4. 4. 1. 3. (दुतियबलसुत्तं) 3. चत्तारिमानि भिक्खवे बलानि. कतमानि चत्तारि? पञ्ञाबलं, विरियबलं, अनवज्जबलं, संगाहबलं. इमानि खो भिक्खवे चत्तारि बलानीति. 4. 4. 1. 4. (ततियबलसुत्तं) 4. चत्तारिमानि भिक्खवे बलानि. कतमानि चत्तारि? सतिबलं, समाधिबलं, अनवज्जबलं, संगाहबलं. इमानि खो भिक्खवे चत्तारि बलानीति. [BJT Page 276] [\x 276/] 4. 4. 1. 5. (Catuttha बलसुत्तं) 5. चत्तारिमानि भिक्खवे बलानि. कतमानि चत्तारि? पटिसङ्खानबलं, भावनाबलं, अनवज्जबलं, सङ्गाहबलं. इमानि खो भिक्खवे चत्तारि बलानीति. 4. 4. 1. 6. (असङ्खेय्य सुत्तं) 6. चत्तारिमानि भिक्खवे कप्पस्स असङ्खेय्यानि. कतमानि चत्तारि? यदा भिक्खवे कप्पो संवट्टति, तं न सुकरं सङ्खातुं एत्तकानि वस्सानीति वा एत्तकानी वस्ससतानीति वा एत्तकानि वस्ससहस्सानीति वा एत्तकानि वस्ससतसहस्सानीति वा. यदा भिक्खवे कप्पो संवट्टो तिट्ठति, तं न सुकरं सङ्खातुं एत्तकानि वस्सानीति वा एत्तकानि वस्ससतानीति वा एत्तकानि वस्ससहस्सानीति वा एत्तकानि वस्ससत सहस्सानीति वा. यदा भिक्खवे कप्पो विवट्टति. तं न सुकरं सङ्खातुं एत्तकानि वस्सानीति वा एत्तकानि वस्ससतानीति वा एत्तकानि वस्ससहस्सानीति वा एत्तकानि वस्ससतसहस्सानीति वा. यदा भिक्खवे कप्पो विवट्टो तिट्ठति. तं न सुकरं सङ्खातुं एत्तकानि वस्सानीति वा एत्तकानि वस्ससतानीति वा एत्तकानि वस्ससहस्सानीति वा एत्तकानि वस्ससतसहस्सानीति वा. इमानि खो भिक्खवे चत्तारि कप्पस्स असङ्खेय्यानीति. 4. 4. 1. 7 (रोगसुत्तं) 7. द्वेमे भिक्खवे रोगा. Katame dve? [PTS Page 143] [\q 143/] कायिको च रोगो. चेतसिको च रोगो. दिस्सन्ति भिक्खवे सत्ता कायिकेन रोगेन एकम्पि वस्सं आरोग्यं पटिजानमाना. द्वेपि वस्सानि आरोग्यं पटिजानमाना. तीणिपि वस्सानि आरोग्यं पटिजानमाना. चत्तारिपि वस्सानि आरोग्यं पटिजानमाना. पञ्चपि वस्सानि आरोग्यं पटिजानमाना. दसपि वस्सानि आरोग्यं पटिजानमाना. वीसतिम्पि वस्सानि आरोग्यं पटिजानमाना. तिंसम्पि वस्सानि आरोग्यं पटिजानमाना. चत्तारीसम्पि वस्सानि आरोग्यं पटिजानमाना. पञ्ञासम्पि वस्सानि आरोग्यं पटिजानमाना. वस्ससतम्पि. आरोग्यं पटिजानमाना. [BJT Page 278] [\x 278/] Te bhikkhave सत्ता दुल्लभा1. लोकस्मिं ये चेतसिकेन रोगेन मुहुत्तम्पि आरोग्यं पटिजानन्ति, अञ्ञत्र खीणासवेहि. चत्तारोमे भिक्खवे पब्बजितस्स रोगा. कतमे चत्तारो? इध भिक्खवे भिक्खु महिच्छो होति विघातवा असन्तुट्ठो इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेन. सो महिच्छो समानो विघातवा असन्तुट्ठो इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेन पापिकं इच्छं पनिदहति अनवञ्ञपटिलाभाय2. , लाभसक्कारसिलोकपटिलाभाय. सो उट्ठहति घटेति वायमति अनवञ्ञपटिलाभाय, लाभसक्कारसिलोकपटिलाभाय. सो सङ्खाय कुलानि उपसङ्कमति, सङ्खाय निसीदति, सङ्खाय धम्मं भासति, सङ्खाय उच्चारपस्सावं सन्धारेति. इमे खो भिक्खवे चत्तारो पब्बजितस्स रोगा. तसमातिह भिक्खवे एवं सिक्खितब्बं: न महिच्छा भविस्साम विघात वन्तो असन्तुट्ठा इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेन, न पापिकं इच्छं पनिदहिस्साम अनवञ्ञपटिलाभाय, लाभसक्कारसिलोकपटिलाभाय, न उट्ठहिस्साम न घटिस्साम न वायमिस्साम अनवञ्ञपटिलाभाय लाभसक्कारसिलोकपटिलाभाय. न खमा भविस्साम सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसिरिंस3पसम्फस्सानं दुरुत्तानं दुरागतानं वचनपथानं उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासिकजातिका भविस्सामाति. एवं हि वो भिक्खवे सिक्खितब्बन्ति. 4. 4. 1. 8 (परिहाणिसुत्तं) 8. तत्र खो आयस्मा सारिपुत्तो भिक्खु आमन्तेसि आवुसो [PTS Page 144] [\q 144/] bhikkhavoti. आवुसोति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच: यो हि को चि आवुसो भिक्खु वा भिक्खुनी वा चत्तारो धम्मे अत्तनिसमनुपस्सति, निट्ठमेत्थ गन्तब्बं परिहायामि कुसलेहि धम्मेहि. परिहानमेतं वुत्तं भगवता कतमे चत्तारो? रागवेपुल्लतं4. दोसवेपुल्लतं, मोहवेपुल्लतं, गम्भीरेसु खो पनस्स ठानाठानेसु पञ्ञाचक्खुं न कमति. 1. सुदुल्लभा मछसं. 2. अनवञ्ञप्पटिलाभाय मछसं. 3. सरिसप मछसं. 4. रागवेपुल्लत्तं मछसं. [BJT Page 280] [\x 280/] Yo hi koci आवुसो भिक्खु वा भिक्खुनी वा इमे चत्तारो धम्मे अत्तनि समनुपस्सति, निट्ठमेत्थ गन्तब्बं परिहायामि कुसलेहि धम्मेहि, परिहानमेतं वुत्तं भगवता. यो हि को चि आवुसो भिक्खु वा भिक्खुनी वा चत्तारो धम्मे अत्तनि समनुपस्सति, निट्ठमेत्थ गन्तब्बं न परिहायामि कुसलेहि धम्मेहि, अपरिहानमेतं वुत्तं भगवता कतमे चत्तारो? रागतनुत्तं, दोसतनुत्तं, मोहतनुत्तं, गम्भीरेसु खो पनस्स ठानाठानेसु पञ्ञाचक्खुं कमति. यो हि को चि आवुसो भिक्खु वा भिक्खुनी वा इमे चत्तारो धम्मे अत्तनि समनुपस्सति, निट्ठमेत्थ गन्तब्बं अपरिहायामि कुसलेहि धम्मेहि अपरिहानमेतं वुत्तं भगवताति. 4. 4. 1. 9. (भिक्खुनीसुत्तं) 9. एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे. अथ खो अञ्ञतरा भिक्खुनी अञ्ञतरं पुरिसं आमन्तेसि: एहि त्वं अम्भो पुरिस, येन अय्यो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन अय्यस्स आनन्दस्स पादे सिरसा वन्द, इत्थन्नामा भन्ते भिक्खुनी आबाधिकिनी दुक्खिता बाळ्हगिलाना, सा अय्यस्स आनन्दस्स पादे सिरसा वन्दतीति एवं च वदेहि: साधु किर भन्ते अय्यो आनन्दो येन भिक्खुनूपस्सयो येन सा भिक्खुनी तेनुपसङ्कमतु अनुकम्पं उपादायाति. एवं अय्येति खो सो पुरिसो तस्सा भिक्खुनिया पटिस्सुत्वा येनायस्मा आनन्दो तेनुपसङ्कमि. उपसङ्कमित्वा [PTS Page 145] [\q 145/] आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो पुरिसो आयस्मन्तं आनन्दं एतदवोच: इत्थन्नामा भन्ते भिक्खुनी आबाधिकिनी दुक्खिता बाळ्हगिलाना, सा आयस्मतो आनन्दस्स पादे सिरसा वन्दति, एवं च वदेति: साधु किर भन्ते आयस्मा आनन्दो येन भिक्खुनूपस्सयो येन सा भिक्खुनी तेनुपसङ्कमतु अनुकम्पं उपादायाति. अधिवासेसि खो आयस्मा आनन्दो तुण्हीभावेन. अथ खो आयस्मा आनन्दो निवासेत्वा पत्तचीवरं आदाय येन भिक्खुनूपस्सयो तेनुपसङ्कमि अद्दसा खो सा भिक्खुनी आयस्मन्तं आनन्दं दूरतोव आगच्छन्तं. दिस्वा ससीसं पारुपित्वा मञ्चके निपज्जि. अथ खो आयस्मा आनन्दो येन सा भिक्खुनी तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो आयस्मा आनन्दो तं भिक्खुनिं एतदवोच: आहारसम्भूतो अयं भगिनि कायो. आहारं निस्साय आहारो पहातब्बो. तण्हासम्भुतो अयं भगिनि1. कायो तण्हं निस्साय तण्हा पहातब्बा मानसम्भूतो अयं भगिनि कायो. मानं निस्साय मानो पहातब्बो. मेथुन सम्भूतो अयं भगिनि कायो. मेथुने च सेतुघातो2. वुत्तो भगवता. 1. इध भगिनि मछसं. 2. मेथुनो पहातब्बो मेथुने सेतुघातो" ति स्या. [BJT Page 282] [\x 282/] "आहारसम्भूतो अयं भगिनि कायो, आहारं निस्साय आहारो pahÃtabbo"ti इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं? इध पन भगिनि भिक्खु पटिसङ्खायोनिसो आहारं आहारेति: नेव दवाय न मदाय न मण्डनाय न विभूसनाय यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणं च वेदनं पटिहङ्खामि, नवं च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चाति. सो अपरेन समयेन आहारं निस्साय आहारं पजहति. "आहारसम्भूतो अयं भगिनि कायो, आहारं निस्साय आहारो पहातब्बो" ति इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. "तण्हासम्भुतो अयं भगिनि कायो, तण्हं निस्साय तण्हा पहातब्बा" ति इति खो पनेतं1. वुत्तं. किञ्चेतं [PTS Page 146] [\q 146/] पटिच्च वुत्तं? इध भगिनि भिक्खु सुणाति इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरतीति. तस्स एवं होति: कुदस्सुनाम अहम्पि आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सामीति. सो अपरेन समयेन तण्हं निस्साय तण्हं पजहति, "तण्हासम्भुतो अयं भगिनि कायो, तण्हं निस्साय तण्हा पहातब्बा" ति इति यन्तं वुत्तं, इदमेतं पटिच्च वुत्तं. "मानसम्भूतो अयं भगिनि कायो, मानं निस्साय मानो पहातब्बो" ति. इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? इध भगिनि भिक्खु सुणाति इत्थन्नामो किर भिक्खु आसवानं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरतीति. तस्स एवं होति: सो हि नाम आयस्मा आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, किमङ्गपनाहन्ति. सो अपरेन समयेन मानं निस्साय मानं पजहति. "मानसम्भूतो अयं भगिनि कायो, मानं निस्साय मानो पहातब्बो" ति, इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. "मेथुनसम्भूतो अयं भगिनि कायो, मेथुने च सेतुघातो वुत्तो भगवता" ति. अथ खो सा भिक्खुनी मञ्चा उट्ठहित्वा एकंसं उत्तरासङ्गं करित्वा आयस्मतो आनन्दस्स पादेसु सिरसा निपतित्वा आयस्मन्तं आनन्दं एतदवोच: अच्चयो मं भन्ते अच्चगमा यथाबालं यथामूळ्हं यथा अकुसलं याहं एवमकासिं. तस्सा मे भन्ते अय्यो आनन्दो अच्चयं अच्चयतो पतिगण्हातु आयतिं संवरायाति. तग्घ तं भगिनि अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं या त्वं एवमकासि. यतो च खो त्वं भगिनि अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि, तं ते मयं पतिगण्हाम. वुद्धि हेसा भगिनि अरियस्स विनये या अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति. आयतिं संवरं आपज्जतीति. 1. इति यन्तं सीमु. [BJT Page 284] [\x 284/] 4. 4. 1. 10. (Sugatavinayasuttaæ) 10. [PTS Page 147] [\q 147/] sugato và bhikkhave loke तिट्ठमानो सुगतविनयो वा तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. कतमो च भिक्खवे सुगतो? इध भिक्खवे तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथी सत्था देवमनुस्सानं बुद्धो भगवा. अयं भिक्खवे सुगतो. कतमो च भिक्खवे सुगतविनयो? सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सव्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. अयं भिक्खवे सुगतविनयो. एवं सुगतो वा भिक्खवे लोके तिट्ठमानो सुगतविनयो वा तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानन्ति. चत्तारोमे भिक्खवे धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति. कतमे चत्तारो? इध भिक्खवे भिक्खु दुग्गहीतं सुत्तन्तं परियापुणन्ति दुन्निक्खित्तेहि पदब्यञ्जनेहि. दुन्निक्खित्तस्स भिक्खवे पदब्यञ्जनस्स अत्थोऽपि दुन्नयो होति. अयं भिक्खवे पठमो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति. पुन च परं भिक्खवे भिक्खु दुब्बचा होन्ति दोवचस्सकरणेहि धम्मेहि समन्नागता अक्खमा अप्पदक्खिणग्गाहिनो अनुसासनिं. अयं भिक्खवे दुतियो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति. पुन च परं भिक्खवे ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा. ते न सक्कच्चं सुत्तन्तं परं वाचेन्ति तेसं अच्चयेन छिन्नमूलको सुत्तन्तो होति, अप्पटिसरणो अयं भिक्खवे ततियो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति. [BJT Page 286] [\x 286/] Puna ca परं भिक्खवे थेरा भिक्खु बाहुलिका [PTS Page 148] [\q 148/] honti साथलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा. न विरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति. सापि होति साथलिका बाहुलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा. न विरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. अयं भिक्खवे चतुत्थो धम्मो सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तति. इमे खो भिक्खवे चत्तारो धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ती ति. चत्तारो मे भिक्खवे धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे चत्तारो? इध भिक्खवे भिक्खु सुग्गहीतं सुत्तन्तं परियापुणन्ति सुनिक्खित्तेहि पदब्यञ्जनेहि. सुनिक्खित्तस्स भिक्खवे पदब्यञ्जनस्स अत्थोपि सुनयो होति. अयं भिक्खवे पठमो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति. पुन च परं भिक्खवे भिक्खु सुब्बचा होन्ति सोवचस्सकरणेहि धम्मेहि समन्नागता खमा पदक्खिणग्गाहिनो अनुसासनिं. अयं भिक्खवे दुतियो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति. पुन च परं भिक्खवे ये ते भिक्खु बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा. ते सक्कच्चं सुत्तन्तं परं वावेन्ति. तेसं अच्चयेन नच्छिन्नमूलको सुत्तन्तो होति सप्पटिसरणो. अयं भिक्खवे ततियो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति. पुन च परं भिक्खवे थेरा भिक्खु न बाहुलिका होन्ति न साथलिका ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा. विरियं आरभन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जति. सापि होति न बाहुलिका न साथलिका ओक्कमने निक्खित्तधुरा पविवेके पुब्बङ्गमा. विरियं आरभति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. अयं भिक्खवे चतुत्थो धम्मो सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तति. [PTS Page 149] [\q 149/] ime kho bhikkhave चत्तारो धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ती ति. इन्द्रियवग्गो पठमो. तस्सुद्दानं: इन्द्रियानी सद्धा पञ्ञा सतिसंखान पञ्चमं कप्पो रोगो परिहानी भिक्खुनी सुगतेन चाति. [BJT Page 288] [\x 288/] 2. पटिपदावग्गो 4. 4. 2. 1. (पटिपदासुत्तं) (सावत्थिनिदानं) 11. चतस्सो इमा भिक्खवे पटिपदा, कतमा चतस्सो? दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा. इमा खो भिक्खवे चतस्सो पटिपदाति. 4. 4. 2. 2. (दुतियपटिपदासुत्तं) 12. चतस्सो इमा भिक्खवे पटिपदा. कतमा चतस्सो? दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा, कतमा च भिक्खवे दुक्खापटिपदा दन्धाभिञ्ञा? इध भिक्खवे एकच्चो पकतियापि तिब्बरागजातिको होति. अभिक्खणं रागजं दुक्खं दोमनस्सं पटिसंवेदेति. पकतियापि तिब्बदोसजातिको होति. अभिक्खणं दोसजं दुक्खं दोमनस्सं पटिसंवेदेति. पकतियापि तिब्बमोहजातिको होति. अभिक्खणं मोहजं दुक्खं दोमनस्सं पटिसंवेदेति. तस्सिमानि पञ्चिन्द्रियानि मुदुनी पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं सो च इमेसं पञ्चन्नं इन्द्रियानं मुदुत्ता दन्धं आनन्तरियं पापुणाति आसवानं खयाय. अयं वुच्चति भिक्खवे दुक्खापटिपदा दन्धाभिञ्ञा. कतमा च भिक्खवे दुक्खापटिपदा खिप्पाभिञ्ञा? इध भिक्खवे एकच्चो पकतियापि तिब्बरागजातिको होति. अभिक्खणं रागजं दुक्खं दोमनस्सं पटिसंवेदेति. पकतियापि तिब्बदोसजातिको होति. अभिक्खणं दोसजं दुक्खं दोमनस्सं पटिसंवेदेति. पकतियापि तिब्बमोहजातिको होति. अभिक्खणं मोहजं दुक्खं दोमनस्सं पटिसंवेदेति. तस्सिमानि पञ्चिन्द्रियानि अधिमत्तानि [PTS Page 150] [\q 150/] पातुभवन्ति: सद्धिन्दिरयं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो च इमेसं पञ्चन्नं इन्द्रियानं अधिमत्तत्ता खिप्पं आनन्तरियं पापुणाति आसवानं खयाय. अयं वुच्चति भिक्खवे दुक्खा पटिपदा खिप्पाभिञ्ञा. [BJT Page 290] [\x 290/] कतमा च भिक्खवे सुखापटिपदा दन्धाभिञ्ञा? इध भिक्खवे एकच्चो पकतियापि न तिब्बरागजातिको होति. नाभिक्खणं रागजं दुक्खं दोमनस्सं पटिसंवेदेति. पकतियापि न तिब्बदोसजातिको होति. नाभिक्खणं दोसजं दुक्खं दोमनस्सं पटिसंवेदेति. पकतियापि न तिब्बमोहजातिको होति. नाभिक्खणं मोहजं दुक्खं दोमनस्सं पटिसंवेदेति. तस्सिमानि पञ्चिन्द्रियानि मुदुनी पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं मुदुत्ता दन्धं आनन्तरियं पापुणाति आसवानं खयाय. अयं वुच्चति भिक्खवे सुखापटिपदा दन्धाभिञ्ञा. कतमा च भिक्खवे सुखापटिपदा खिप्पाभिञ्ञा? इध भिक्खवे एकच्चो पुग्गलो पकतियापि न तिब्बरागजातिको होति. नाभिक्खणं रागजं दुक्खं दोमनस्सं पटिसंवेदेति. पकतियापि न तिब्बदोसजातिको होति. नाभिक्खणं दोसजं दुक्खं दोमनस्सं पटिसंवेदेति, पकतियापि न तिब्बमोहजातिको होति. नाभिक्खणं मोहजं दुक्खं दोमनस्सं पटिसंवेदेति. तस्सिमानि पञ्चिन्द्रियानि अधिमत्तानि पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं अधिमत्तत्ता खिप्पं आनन्तरियं पापुणाति आसवानं खयाय अयं वुच्चति भिक्खवे सुखापटिपदा खिप्पाभिञ्ञा. इमा खो भिक्खवे चतस्सो पटिपदाति. 4. 4. 2. 3. (ततियपटिपदासुत्तं) 13. चतस्सो इमा भिक्खवे पटिपदा. कतमा चतस्सो? दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा. कतमा च भिक्खवे दुक्खापटिपदा दन्धाभिञ्ञा? इध भिक्खवे भिक्खु असुभानुपस्सी काये विहरति आहारे पटिक्कूलसञ्ञी सब्बलोके अनभिरतसञ्ञी सब्बसङ्खारेसु अनिच्चानुपस्सी. मरणसञ्ञा खो पनस्स अज्झत्तं सूपट्ठिता होति. सो इमानि पञ्च सेखबलानि उपनिस्साय विहरति: सद्धाबलं हिरिबलं ओत्तप्पबलं [PTS Page 151] [\q 151/] विरियबलं पञ्ञाबलं. तस्सिमानि पञ्चिन्द्रियानि मुदुनी पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं मुदुत्ता दन्धं आनन्तरियं पापुणाति आसवानं खयाय. अयं वुच्चति भिक्खवे दुक्खापटिपदा दन्धाभिञ्ञा. [BJT Page 292] [\x 292/] कतमा च भिक्खवे दुक्खापटिपदा खिप्पाभिञ्ञा? इध भिक्खवे भिक्खु असुभानुपस्सी काये विहरति आहारे पटिक्कूलसञ्ञी सब्बलोके अनभिरतसञ्ञी सब्बसङ्खारेसु अनिच्चानुपस्सी. मरणसञ्ञा खो पनस्स अज्झत्तं सूपट्ठिता होति. सो इमानि पञ्च सेखबलानि उपनिस्साय विहरति: सद्धाबलं हिरिबलं ओत्तप्पबलं विरियबलं पञ्ञाबलं. तस्सिमानि पञ्चिन्द्रियानि अधिमत्तानि पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं अधिमत्तत्ता खिप्पं आनन्तरियं पापुणाति आसवानं खयाय. अयं वुच्चति भिक्खवे दुक्खापटिपदा खिप्पाभिञ्ञा. कतमा च भिक्खवे सुखापटिपदा दन्धाभिञ्ञा? इध भिक्खवे भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति. सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी' ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थगमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो इमानि पञ्च सेखबलानि उपनिस्साय विहरति: सद्धाबलं हिरिबलं ओत्तप्पबलं विरियबलं पञ्ञाबलं. तस्सिमानि पञ्चिन्द्रियानि मुदुनि पातुभवन्ति: सद्धिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं मुदुत्ता दन्धं आनन्तरिया पापुणाति आसवानं खयाय. अयं वुच्चति भिक्खवे सुखापटिपदा दन्धाभिञ्ञा. कतमा च भिक्खवे सुखापटिपदा खिप्पाभिञ्ञा? इध भिक्खवे भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी' ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थगमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं [PTS Page 152] [\q 152/] upasampajja viharati. So इमानि पञ्च सेखबलानि उपनिस्साय विहरति: सद्धाबलं हिरिबलं ओत्तप्पबलं विरियबलं पञ्ञाबलं. तस्सिमानि पञ्चिन्द्रियानि अधिमत्तानि पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं अधिमत्तत्ता खिप्पं आनन्तरियं पापुणाति आसवानं खयाय. अयं वुच्चति भिक्खवे सुखापटिपदा खिप्पाभिञ्ञा. इमा खो भिक्खवे चतस्सो पटिपदाति. [BJT Page 294] [\x 294/] 4. 4. 2. 4. (चतुत्थपटिपदासुत्तं) 14. चतस्सो इमा भिक्खवे पटिपदा. कतमा चतस्सो? अक्खमा पटिपदा, खमा पटिपदा, दमा पटिपदा, समा पटिपदा. कतमा च भिक्खवे अक्खमा पटिपदा? इध भिक्खवे एकच्चो पुग्गलो अक्कोसन्तं पच्चक्कोसति. रोसन्तं पटिरोसति. भण्डन्तं पटिभण्डति. अयं वुच्चति भिक्खवे अक्खमा पटिपदा. कतमा च भिक्खवे खमा पटिपदा? इध भिक्खवे एकच्चो पुग्गलो अक्कोसन्तं न पच्चक्कोसति. रोसन्तं न पटिरोसति. भण्डन्तं न पटिभण्डति. अयं वुच्चति भिक्खवे खमा पटिपदा. कतमा च भिक्खवे दमा पटिपदा? इध भिक्खवे भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति चक्खुन्द्रियं. चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं सोतिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति. रक्खति सोतिन्द्रियं, सोतिन्द्रिये संवरं आपज्जति. घाणेन गन्धं घायित्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं घाणिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति घाणिन्द्रियं. घाणिन्द्रिये संवरं आपज्जति. जिव्हाय रसं सायित्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं जिव्हिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति जिव्हिन्द्रियं जिव्हिन्द्रिये संवरं आपज्जति. कायेन फोट्ठब्बं फुसित्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं कायिन्द्रियं असंवुतं विहरन्तं अभिज्झा पापका धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति कायिन्द्रियं मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय [PTS Page 153] [\q 153/] पटिपज्जति. रक्खति मनिन्द्रियं. मनिन्द्रिये संवरं आपज्जति. अयं वुच्चति भिक्खवे दमा पटिपदा. कतमा च भिक्खवे समा पटिपदा? इध भिक्खवे भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति समेति ब्यन्तीकरोति अनभावं गमेति. उप्पन्नं ब्यापादवितक्कं नाधिवासेति पजहति विनोदेति समेति ब्यन्तीकरोति अनभावं गमेति. उप्पन्नं विहिंसा वितक्कं नाधिवासेति पजहति विनोदेति समेति ब्यन्तीकरोति अनभावं गमेति. उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति समेति व्यन्तीकरोति अनभावं गमेति. अयं वुच्चति भिक्खवे समा पटिपदा. इमा खो भिक्खवे चतस्सो पटिपदाति. [BJT Page 296] [\x 296/] 4. 4. 2. 5. (पञ्चमपटिपदासुत्तं) 15. चतस्सो इमा भिक्खवे पटिपदा. कतमा चतस्सो? अक्खमा पटिपदा, खमा पटिपदा, दमा पटिपदा, समा पटिपदा. कतमा च भिक्खवे अक्खमा पटिपदा? इध भिक्खवे एकच्चो अक्खमो होति सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसिरिंसपसम्फस्सानं. दुरुत्तानं दुरागतानं वचनपथानं, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अनधिवासिकजातिको होति. अयं वुच्चति भिक्खवे अक्खमा पटिपदा. कतमा च भिक्खवे खमा पटिपदा? इध भिक्खवे एकच्चो खमो होति सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसिरिंसपसम्फस्सानं दुरुत्तानं दुरागतानं वचनपथानं, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासिकजातिको होति. अयं वुच्चति भिक्खवे खमा पटिपदा. कतमा च भिक्खवे दमा पटिपदा? इध भिक्खवे भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेतं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं सोतिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति सोतिन्द्रियं, सोतिन्द्रिये संवरं आपज्जति. घाणेन गन्धं घायित्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं घाणिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति घाणिन्द्रियं घाणिन्द्रिये संवरं आपज्जति. जिव्हाय रसं सायित्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं जिव्हिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं. तस्स संवराय पटिपज्जति. रक्खति जिव्हिन्द्रियं जिव्हिन्द्रिये संवरं आपज्जति. कायेन फोट्ठब्बं फुसित्वा न निमित्तग्गाही होति, नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं कायिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं. तस्स संवराय पटिपज्जति. रक्खति कायिन्द्रियं, कायिन्द्रिये संवरं आपज्जति. मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेतं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति. रक्खति मनिन्द्रियं. मनिन्द्रिये संवरं आपज्जति. अयं वुच्चति भिक्खवे दमा पटिपदा. कतमा च भिक्खवे समा पटिपदा? इध भिक्खवे भिक्खु उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति समेति ब्यन्तीकरोति अनभावं गमेति. उप्पन्नं ब्यापादवितक्कं नाधिवासेति पजहति विनोदेति समेति ब्यन्तीकरोति अनभावं गमेति. उप्पन्नं विहिंसा वितक्कं नाधिवासेति पजहति विनोदेति समेति ब्यन्तीकरोति अनभावं गमेति. उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति समेति ब्यन्तीकरोति अनभावं गमेति. अयं वुच्चति भिक्खवे समा पटिपदा. इमा खो भिक्खवे चतस्सो पटिपदाति. 4. 4. 2. 6. (छट्ठपटिपदासुत्तं) 16. [PTS Page 154] [\q 154/] catasso इमा भिक्खवे पटिपदा. कतमा चतस्सो? दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा. [BJT Page 298] [\x 298/] Tatra bhikkhave यायं पटिपदा दुक्खा दन्धाभिञ्ञा, अयं भिक्खवे पटिपदा उभयेनेव हीना अक्खायति. यम्पायं पटिपदा दुक्खा, इमिनापयं हीना अक्खायति. यम्पायं पटिपदा दन्धा, इमिनापयं हीना अक्खायति. अयं भिक्खवे पटिपदा उभयेनेव हीना अक्खायति. तत्र भिक्खवे यायं पटिपदा दुक्खा खिप्पाभिञ्ञा, अयं भिक्खवे पटिपदा दुक्खत्ता हीना अक्खायति. तत्र भिक्खवे यायं पटिपदा सुखा दन्धाभिञ्ञा, अयं भिक्खवे पटिपदा दन्धत्ता हीना अक्खायति. तत्र भिक्खवे यायं पटिपदा सुखा खिप्पाभिञ्ञा, अयं भिक्खवे पटिपदा उभयेनेव पणीता अक्खायति. यम्पायं पटिपदा सुखा, इमिनापयं पणीता अक्खायति. यम्पायं पटिपदा खिप्पा, इमिनापयं पणीता अक्खायति. अयं भिक्खवे पटिपदा उभयेनेव पणीता अक्खायति. इमा खो भिक्खवे चतस्सो पटिपदाति. 4. 4. 2. 7. (मोग्गल्लानपटिपदासुत्तं) 17. अथ खो आयस्मा सारिपुत्तो येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता महामोग्गल्लानेन सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महामोग्गल्लानं एतदवोच: चतस्सो इमा आवुसो मोग्गल्लान पटिपदा. कतमा चतस्सो? दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा. इमा खो आवुसो चतस्सो पटिपदा. इमासं आवुसो चतस्सन्नं पटिपदानं कतमं ते पटिपदं आगम्म आसवेहि चित्तं vimuttanti? [PTS Page 155] [\q 155/] catasso इमा आवुसो सारिपुत्त पटिपदा. कतमा चतस्सो? दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा. इमा खो आवुसो चतस्सो पटिपदा. इमासं आवुसो चतस्सन्नं पटिपदानं यायं पटिपदा दुक्खा खिप्पाभिञ्ञा, इमं मे पटिपदं आगम्म अनुपादाय आसवेहि चित्तं vimuttanti. [BJT Page 300] [\x 300/] 4. 4. 2. 8. (सारिपुत्तपटिपदासुत्तं) 18. अथ खो आयस्मा महामोग्गल्लानो येनायस्मा सारिपुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कतं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महामोग्गल्लानो आयस्मन्तं सारिपुत्तं एतदवोच: चतस्सो इमा आवुसो सारिपुत्त पटिपदा कतमा चतस्सो: दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा, इमा खो आवुसो सारिपुत्त चतस्सो पटिपदा. इमासं खो आवुसो चतस्सन्नं पटिपदानं कतमं ते पटिपदं आगम्म अनुपादाय आसवेहि चित्तं विमुत्तन्ति? चतस्सो इमा आवुसो मोग्गल्लान पटिपदा. कतमा चतस्सो: दुक्खापटिपदा दन्धाभिञ्ञा, दुक्खापटिपदा खिप्पाभिञ्ञा, सुखापटिपदा दन्धाभिञ्ञा, सुखापटिपदा खिप्पाभिञ्ञा. इमा खो आवुसो चतस्सो पटिपदा. इमासं खो आवुसो चतस्सन्नं पटिपदानं यायं पटिपदा सुखा खिप्पाभिञ्ञा. इमं मे पटिपदं आगम्म अनुपादाय आसवेहि चित्तं विमुत्तन्ति. 4. 4. 2. 9. (किलेसपरिनिब्बानसुत्तं) 19. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो दिट्ठेव धम्मे ससङ्खारपरिनिब्बायी होति. इध पन भिक्खवे एकच्चो पुग्गलो कायस्स भेदा ससङ्खारपरिनिब्बायी होति. इध पन भिक्खवे एकच्चो पुग्गलो दिट्ठेव धम्मे असङ्खारपरिनिब्बायी होति. इध पन भिक्खवे एकच्चो पुग्गलो कायस्स भेदा असङ्खारपरिनिब्बायी hoti. [BJT Page 302] [\x 302/] कथञ्च भिक्खवे पुग्गलो दिट्ठेव धम्मे ससङ्खारपरिनिब्बायी होति? इध भिक्खवे भिक्खु असुभानुपस्सी काये विहरति. आहारे पटिक्कूलसञ्ञी. सब्बलोके अनभिरतसञ्ञी. 1. सब्बसङ्खारेसु अनिच्चानुपस्सी. मरणसञ्ञा kho panassa [PTS Page 156] [\q 156/] अज्झत्तं सूपट्ठिता होति. सो इमानि पञ्चसेखबलानि उपनिस्साय विहरति: सद्धाबलं हिरिबलं ओत्तप्पबलं विरियबलं पञ्ञाबलं. तस्सिमानि पञ्चिन्द्रियानि अधिमत्तानि पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं अधिमत्तत्ता दिट्ठेव धम्मे ससङ्खारपरिनिब्बायी होति. एवं खो भिक्खवे पुग्गलो दिट्ठेव धम्मे ससङ्खारपरिनिब्बायी होति. कथञ्च भिक्खवे पुग्गलो कायस्स भेदा ससङ्खारपरिनिब्बायी होति? इध भिक्खवे भिक्खु असुभानुपस्सी काये विहरति. आहारे पटिक्कूलसञ्ञी. सब्बलोके अनभिरतसञ्ञी सब्बसङ्खारेसु अनिच्चानुपस्सी. मरणसञ्ञा खो पनस्स अज्झत्तं सूपट्ठिता होति. सो इमानि पञ्चसेखबलानि उपनिस्साय विहरति: सद्धाबलं हिरिबलं ओत्तप्पबलं विरियबलं पञ्ञाबलं. तस्सिमानि पञ्चिन्द्रियानि मुदुनि पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं मुदुत्ता कायस्स भेदा ससङ्खारपरिनिब्बायी होति. एवं खो भिक्खवे पुग्गलो कायस्स भेदा ससङ्खारपरिनिब्बायी होति. कथञ्च भिक्खवे पुग्गलो दिट्ठेव धम्मे असङ्खारपरिनिब्बायी होति? इध भिक्खवे भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति. सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी' ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थगमा अदुक्खं असुखं उपेक्खासति पारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो इमानि पञ्चसेखबलानि उपनिस्साय विहरति: सद्धाबलं हिरिबलं ओत्तप्पबलं विरियबलं पञ्ञाबलं. तस्सिमानि पञ्चिन्द्रियानि अधिमत्तानि पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं अधिमत्तत्ता दिट्ठेव धम्मे असङ्खारपरिनिब्बायी होति. एवं खो भिक्खवे पुग्गलो दिट्ठेव धम्मे असङ्खारपरिनिब्बायी होति. कथञ्च भिक्खवे पुग्गलो कायस्स भेदा असङ्खारपरिनिब्बायी होति? इध भिक्खवे भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति. सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी' ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थगमा अदुक्खं असुखं उपेक्खासति पारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. सो इमानि पञ्चसेखबलानि उपनिस्साय विहरति: सद्धाबलं हिरिबलं ओत्तप्पबलं विरियबलं पञ्ञाबलं. तस्सिमानि पञ्चिन्द्रियानि मुदुनि पातुभवन्ति: सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. सो इमेसं पञ्चन्नं इन्द्रियानं मुदुत्ता कायस्स भेदा असङ्खारपरिनिब्बायी होति. एवं खो भिक्खवे पुग्गलो कायस्स भेदा असङ्खारपरिनिब्बायी होति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति: 1. अनभिरतिसञ्ञि मछसं. [BJT Page 304] [\x 304/] 4. 4. 2. 10. (अरहत्तप्पत्तिसुत्तं) 20. एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे. तत्र खो आयस्मा आनन्दो भिक्खू आमन्तेसि; आवुसो भिक्खवोति. आवुसोति खो ते भिक्खू आयस्मतो आनन्दस्स पच्चस्सोसुं. आयस्मा आनन्दो etadavoca: [PTS Page 157] [\q 157/] yo hi ko ci आवुसो भिक्खु वा भिक्खुनी वा मम सन्तिके अरहत्तप्पत्तिं व्याकरोति. सब्बो सो चतूहि मग्गेहि, एतेसं वा अञ्ञतरेन. कतमेहि चतूहि? इध आवुसो भिक्खु समथपुब्बङ्गमं विपस्सनं भावेति. तस्स समथपुब्बङ्गमं विपस्सनं भावयतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजना पहीयन्ति. अनुसया व्यन्तीहोन्ति. पुन च परं आवुसो भिक्खु विपस्सनापुब्बङ्गमं समथं भावेति, तस्स विपस्सनापुब्बङ्गमं समथं भावयतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजना पहीयन्ति. अनुसया व्यन्तीहोन्ति. पुन च परं आवुसो भिक्खु समथविपस्सनं युगनद्धं भावेति. तस्स समथविपस्सनं युगनद्धं भावयतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजना पहीयन्ति. अनुसया व्यन्तीहोन्ति. पुन च परं आवुसो भिक्खुनो धम्मुद्धच्चविग्गहीतं मानं होति. सो आवुसो समयो यन्तं चित्तं अज्झत्तंयेव सन्तिट्ठति सन्निसीदति एकोदिहोति समाधियति. तस्स मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजना पहीयन्ति. अनुसया व्यन्तीहोन्ति. यो हि को वि आवुसो भिक्खु वा भिक्खुनी वा मम सन्तिके अरहत्तप्पत्तिं व्याकरोति, सब्बो सो इमेहि चतूहि मग्गेहि, एतेसं वा अञ्ञतरेनाति. पटिपदावग्गो dutiyo. [BJT Page 306] [\x 306/] 3. सञ्चेतनियवग्गो 4. 4. 3. 1 (सञ्चेतनासुत्तं) (सावत्थियं) 21. काये वा भिक्खवे सति कायसञ्चेतनाहेतु uppajjati [PTS Page 158] [\q 158/] अज्झत्तं सुखदुक्खं. वाचाय वा भिक्खवे सति वचीसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं. मने वा भिक्खवे सति मनोसञ्चतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं. अविज्जापच्चया व. सामं वा तं भिक्खवे कायसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. परे वास्स तं भिक्खवे कायसङ्खारं अभिसङ्खरोन्ति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सम्पजानो वा तं भिक्खवे कायसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. असम्पजानो वा तं भिक्खवे कायसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सामं वा तं भिक्खवे वचीसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. परे वास्स तं भिक्खवे वचीसङ्खारं अभिसङ्खरोन्ति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सम्पजानो वा तं भिक्खवे वचीसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. असम्पजानो वा तं भिक्खवे वचीसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सामं वा तं भिक्खवे मनोसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. परे वास्स तं भिक्खवे मनोसङ्खारं अभिसङ्खरोन्ति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सम्पजानो वा तं भिक्खवे मनोसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. असम्पजानो वा तं भिक्खवे मनोसङ्खारं अभिसङ्खरोति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. इमेसु भिक्खवे धम्मेसु अविज्जा अनुपतिता. अविज्जायत्वेव असेसविरागनिरोधा सो कायो न होति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सा वाचा न होति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं.सो मनो न होति,यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं [BJT Page 308] [\x 308/] खेत्तं तं न होति, वत्थुं [PTS Page 159] [\q 159/] तं न होति, आयतनं तं न होति, अधिकरणं तं न होति, यं पच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खन्ति. चत्तारोमे भिक्खवे अत्तभावपटिलाभा. कतमे चत्तारो? अत्थि भिक्खवे अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे अत्तसञ्चेतना, कमति नो परसञ्चेतना. अत्थि भिक्खवे अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे परसञ्चेतना कमति नो अत्तसञ्चेतना. अत्थि भिक्खवे अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे अत्तसञ्चेतना च कमति परसञ्चेतना च. अत्थि भिक्खवे अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे नेव अत्तसञ्चेतना कमति नो परसञ्चेतना. इमे खो भिक्खवे चत्तारो अत्तभावपटिलाभाति. एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच: इमस्स खो अहं भन्ते भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि: तत्र भन्ते य्वायं अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे अत्तसञ्चेतना कमति नो परसञ्चेतना. अत्तसञ्चेतनाहेतु तेसं सत्तानं तम्हा काया चुति होति. तत्र भन्ते य्वायं अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे परसञ्चेतना कमति नो अत्तसञ्चेतना. परसञ्चेतनाहेतु तेसं सत्तानं तम्हा काया चुति होति. तत्र भन्ते य्वायं अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे अत्तसञ्चेतना च कमति परसञ्चेतना च. अत्तसञ्चेतना च परसञ्चेतना च हेतु तेसं सत्तानं तम्हा काया चुति होति. तत्र भन्ते य्वायं अत्तभावपटिलाभो, यस्मिं अत्तभावपटिलाभे नेव अत्तसञ्चेतना कमति नो परसञ्चेतना. कतमे तेन देवा दट्ठब्बाति? "नेवसञ्ञानासञ्ञायतनूपगा सारिपुत्त देवा तेन दट्ठब्बा" ti. Ko nu kho bhante hetu ko paccayo yena [PTS Page 160] [\q 160/] midhekacce सत्ता तम्हा काया चुता आगामिनो होन्ति आगन्तारो इत्थत्तं? को पन भन्ते हेतु को पच्चयो येन मिधेकच्चे सत्ता तम्हा काया चुता अनागामिनो होन्ति अनागन्तारो इत्थत्तन्ति? इध सारिपुत्त एकच्चस्स पुग्गलस्स ओरम्भागियानि सञ्ञोजनानि अप्पहीणानि होन्ति. सो दिट्ठेव धम्मे नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो तदस्सादेति. तन्निकामेति, तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी. अपरिहीनो कालं कुरुमानो नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहव्यतं उपपज्जति. सो ततो चुतो आगामी होति आगन्ता इत्थत्तं. [BJT Page 310] [\x 310/] Idha pana सारिपुत्त एकच्चस्स पुग्गलस्स ओरम्भागियानि सञ्ञोजनानि पहीनानि होन्ति. सो दिट्ठेव धम्मे नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो तदस्सादेति. तन्निकामेति, तेन च वित्तिं आपज्जति. तत्थ ठितो तदधिमुत्तो तब्बहुलविहारी. अपरिहीनो कालं कुरुमानो नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहव्यतं उपपज्जति. सो ततो चुतो अनागामी होति अनागन्ता इत्थत्तं. अयं खो सारिपुत्त हेतु अयं पच्चयो, येन मिधेकच्चे सत्ता तम्हा काया चुता आगामिनो होन्ति आगन्तारो इत्थत्तं. अयं पन सारिपुत्त हेतु अयं पच्चयो, येनमिधेकच्चे सत्ता तम्हा काया चुता अनागामिनो होन्ति अनागन्तारो इत्थत्तन्ति. 4. 4. 3. 2. (सारिपुत्त पटिसम्हिदासुत्तं) 22. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि, आवुसो भिक्खवोति. आवुसोति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच: अद्धमासूपसम्पन्नेन मे आवुसो अत्थपटिसम्भिदा सच्छिकता ओधिसो व्यञ्जनसो. तमहं अनेकपरियायेन आचिक्खामि देसेमि पञ्ञापेमि पट्ठपेमि विवरामि विभजामि उत्तानी करोमि. यस्स खो पनस्स कङ्खा वा विमति वा सो मं पञ्हेन, अहं वेय्याकरणेन. सम्मुखीभूतो नो सत्था, यो नो धम्मानं सुकुसलो. अद्धमासूपसम्पन्नेन मे आवुसो धम्मपटिसम्भिदा सच्छिकता ओधिसो व्यञ्जनसो, तमहं अनेकपरियायेन आचिक्खामि देसेमि पञ्ञापेमि पट्ठपेमि विवरामि विभजामि उत्तानी करोमि. यस्स खो पनस्स कङ्खा वा विमति वा सो मं पञ्हेन, अहं वेय्याकरणेन. सम्मुखीभूतो नो सत्था, यो नो धम्मानं सुकुसलोति. अद्धमासूपसम्पन्नेन मे आवुसो निरुत्तिपटिसम्भिदा सच्छिकता ओधिसो व्यञ्जनसो. तमहं अनेकपरियायेन आचिक्खामि देसेमि पञ्ञापेमि पट्ठपेमि विवरामि विभजामि उत्तानी करोमि. यस्स खो पनस्स कङ्खा वा विमति वा सो मं पञ्हेन, अहं वेय्याकरणेन. सम्मुखीभूतो नो सत्था, यो नो धम्मानं sukusaloti. [BJT Page 312. [\x 312/] ] अद्धमासूपसम्पन्नेन मे आवुसो पटिभानपटिसम्भिदा सच्छिकता ओधिसो व्यञ्जनसो. तमहं अनेकपरियायेन आचिक्खामि देसेमि पञ्ञापेमि पट्ठपेमि विवरामि विभजामि उत्तानी करोमि. यस्स खो पनस्स कङ्खा वा विमति वा सो मं पञ्हेन, अहं वेय्याकरणेन. सम्मुखीभूतो नो सत्था, यो नो धम्मानं सुकुसलोति. 4. 4. 3. 3. (महाकोट्ठितसुत्तं) 23. [PTS Page 161] [\q 161/] atha kho आयस्मा महाकोट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठितो आयस्मन्तं सारिपुत्तं एतदवोच: छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्चीति? माहेवं आवुसो. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्चीति? माहेवं आवुसो. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि चञ्ञं किञ्चीति? माहेवं आवुसो. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्चीति? माहेवं आवुसो. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्चीति इति पुट्ठो समानो माहेवं आवुसोति वदेसि. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्चीति इति पुट्ठो समानो माहेवं आवुसोति वदेसि. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि चञ्ञं किञ्चीति इति पुट्ठो समानो माहेवं आवुसोति वदेसि. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्चीति इति पुट्ठो समानो माहेवं आवुसोति वदेसि. यथा कथम्पनावुसो इमस्स भासितस्स अत्थो दट्ठब्बोति? [BJT Page 314] [\x 314/] छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्चीति इति वदं अप्पपञ्चं पपञ्चेति. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्चीति इति वदं अप्पपञ्चं पपञ्चेति. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि चञ्ञं किञ्चीति इति वदं अप्पपञ्चं पपञ्चेति छन्नं. आवुसो फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्चीति इति वदं अप्पपञ्चं पपञ्चेति. यावता आवुसो छन्नं फस्सायतनानं गति तावता पपञ्चस्स गति. यावता पपञ्चस्स gati [PTS Page 162] [\q 162/] तावता छन्नं फस्सायतनानं गति. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा पपञ्चनिरोधो, पपञ्चनिरोधा पपञ्चवूपसमोति. 4. 4. 3. 4. (आनन्दसुत्तं) 24. अथ खो आयस्मा आनन्दो येनायस्मा महाकोट्ठितो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता महाकोट्ठितेन सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं महाकोट्ठितं एतदवोच: छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्चीति? माहेवं आवुसो. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्चीति? माहेवं आवुसो. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि चञ्ञं किञ्चीति? माहेवं आवुसो. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्चीति? माहेवं आवुसो. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्चीति इति पुट्ठो समानो माहेवं आवुसोति वदेसि. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्चीति इति पुट्ठो समानो माहेवं आवुसोति वदेसि. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि चञ्ञं किञ्चीति इति पुट्ठो समानो माहेवं आवुसोति वदेसि. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्चीति इति पुट्ठो समानो माहेवं आवुसोति वदेसि. यथाकथम्पनावुसो इमस्स भासितस्स अत्थो दट्ठब्बोति? [BJT Page 316] [\x 316/] छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थञ्ञं किञ्चीति इति वदं अप्पपञ्चं पपञ्चेति. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नत्थञ्ञं किञ्चीति इति वदं अप्पपञ्चं पपञ्चेति. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा अत्थि च नत्थि चञ्ञं किञ्चीति इति वदं अप्पपञ्चं पपञ्चेति. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा नेवत्थि नो नत्थञ्ञं किञ्चीति इति वदं अप्पपञ्चं पपञ्चेति. यावता आवुसो छन्नं फस्सायतनानं गति, तावता पपञ्चस्स गति. यावता पपञ्चस्स गति, तावता छन्नं [PTS Page 163] [\q 163/] फस्सायतनानं गति. छन्नं आवुसो फस्सायतनानं असेसविरागनिरोधा पपञ्चनिरोधो. पपञ्चनिरोधा पपञ्चवूपसमोति. 4. 4. 3. 5. (उपवानसुत्तं) 25. अथ खो आयस्मा उपवानो येनायस्मा सारिपुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपवानो आयस्मन्तं सारिपुत्तं एतदवोच: किन्नु खो आवुसो सारिपुत्त विज्जायन्तकरो होतीति? नो हिदं आवुसो. किम्पनावुसो सारिपुत्त चरणेनन्तकरो होतीति? नो हिदं आवुसो. किन्नु खो आवुसो सारिपुत्त विज्जाचरणेनन्तकरो होतीति? नो हिदं आवुसो. किम्पनावुसो सारिपुत्त अञ्ञत्र विज्जाचरणेनन्तकरो होतीति? नो हिदं आवुसो. किन्नु खो आवुसो सारिपुत्त विज्जायन्तकरो होतीति. इति पुट्ठो समानो नो हिदं आवुसोति वदेसि. किम्पनावुसो सारिपुत्त चरणेनन्तकरो होतीति इति पुट्ठो समानो नो हिदं आवुसोति वदेसि. किम्पनावुसो सारिपुत्त विज्जाचरणेनन्तकरो होतीति इति पुट्ठो समानो नो हिदं आवुसोति वदेसि. किम्पनावुसो सारिपुत्त अञ्ञत्र विज्जाचरणेनन्तकरो होतीति इति पुट्ठो समानो नो हिदं आवुसोति वदेसि. यथाकथम्पनावुसो अन्तकरो होतीति? [BJT Page 318] [\x 318/] विज्जाय चे आवुसो अन्तकरो अभविस्स, सवुपादानोव समानो अन्तकरो अभविस्स. चरणेन चे आवुसो अन्तकरो अभविस्स, सवुपादानोव समानो अन्तकरो अभविस्स. विज्जाचरणेन चे आवुसो अन्तकरो अभविस्स, सवुपादानोव समानो अन्तकरो अभविस्स. अञ्ञत्र विज्जाचरणेन चे आवुसो अन्तकरो अभविस्स, पुथुज्जनो अन्तकरो अभविस्स. पुथुज्जनो हि आवुसो अञ्ञत्र विज्जाचरणेन. चरणविपन्नो खो आवुसो यथाभूतं न जानाति न पस्सति. चरणसम्पन्नो यथाभूतं [PTS Page 164] [\q 164/] जानाति पस्सति. यथाभूतं जानं पस्सं अन्तकरो होतीति. 4. 4. 3. 6. (आयाचमानसुत्तं) 26. सद्धो भिक्खवे भिक्खु एवं सम्मा आयाचमानो आयाचेय्य: तादिसो होमि यादिसा सारिपुत्तमोग्गल्लानाति. एसा भिक्खवे तुला, एतं पमाणं मम सावकानं भिक्खूनं यदिदं सारिपुत्तमोग्गल्लाना. सद्धा भिक्खवे भिक्खुनी एवं सम्मा आयाचमाना आयाचेय्य: तादिसा होमि यादिसा खेमा च भिक्खुनी उप्पलवण्णा वाति. एसा भिक्खवे तुला, एतं पमाणं मम साविकानं भिक्खुनीनं यदिदं खेमा च भिक्खुनी उप्पलवण्णा च. सद्धो भिक्खवे उपासको एवं सम्मा आयाचमानो आयाचेय्य: तादिसो होमि यादिसो चित्तो च गहपति हत्थको च आलवकोति. एसा भिक्खवे तुला, एतं पमाणं मम सावकानं उपासकानं यदिदं चित्तो च गहपति हत्थको च आलवको. सद्धा भिक्खवे उपासिका एवं सम्मा आयाचमाना आयाचेय्य: तादिसा होमि यादिसा खुज्जुत्तरा च उपासिका वेलुकण्टकिया च नन्दमाताति. एसा भिक्खवे तुला, एतं पमाणं मम साविकानं उपासिकानं यदिदं खुज्जुत्तरा च उपासिका वेलुकण्टकिया च नन्दमाताति. 4. 4. 3. 7. (राहुलसुत्तं) 27. अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं राहुलं भगवा etadavoca; [BJT Page 320] [\x 320/] Yà ca राहुल अज्झत्तिका पठविधातु या च बाहिरा पठविधातु, पठविधातु रेवेसा. नं "नेतं मम, नेसोहमस्मि, न मेसो अत्ता" ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पठविधातुया निब्बिन्दति. पठविधातुया चित्तं विराजेति. या च राहुल अज्झत्तिका आपोधातु या च बाहिरा [PTS Page 165] [\q 165/] आपोधातु, आपोधातुरेवेसा. Naæ"netaæ मम नेसो हमस्मि, न मेसो अत्ता" ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा आपोधातुया निब्बिन्दति. आपोधातुया चित्तं विराजेति. या च राहुल अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु, तेजोधातुरेवेसा. नं "नेतं मम, नेसोहमस्मि, न मे सो अत्ता" ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति तेजोधातुया चित्तं विराजेति. या च राहुल अज्झत्तिका वायोधातु या च बाहिरा वायोधातु, वायोधातुरेवेसा. नं "नेतं मम, नेसोहमस्मि, न मे सो अत्ता" ति, एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा वायोधातुया निब्बिन्दति. वायोधातुया चित्तं विराजेति. यतो खो राहुल भिक्खु इमासु चतुसु धातुसु नेव अत्तानं न अत्तनियं समनुपस्सति. अयं वुच्चति राहुल भिक्खु अच्छेच्छि तण्हं, वावत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्साति. 4. 4. 3. 8. (चेतोविमुत्तिसुत्तं) 28. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो: इध भिक्खवे भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो सक्कायनिरोधं मनसि करोति. तस्स सक्कायनिरोधं मनसि करोतो सक्कायनिरोधे चित्तं न पक्खन्दति, नप्पसीदति, न सन्तिट्ठति नाधिमुच्चति. [BJT Page 322] [\x 322/] Tassa kho एतं भिक्खवे भिक्खुनो न सक्कायनिरोधो पाटिकङ्खो. सेय्यथापि भिक्खवे पुरिसो लसगतेन1. हत्थेन साखं गण्हेय्य, तस्स सो हत्थो सज्जेय्यापि गण्हेय्यापि खज्जेय्यापि. एवमेव खो भिक्खवे भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो सक्कायनिरोधं मनसि करोति. तस्स सक्कायनिरोधं मनसि करोतो सक्कायनिरोधे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. तस्स खो एतं भिक्खवे भिक्खुनो न सक्कायनिरोधो पाटिकङ्खो. इध पन भिक्खवे भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति, सो सक्काय निरोधं मनसि करोति. तस्स सक्कायनिरोधं मनसि करोतो सक्कायनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. तस्स खो एतं भिक्खवे भिक्खुनो सक्कायनिरोधो पाटिकङ्खो. सेय्यथापि भिक्खवे पुरिसो सुद्धेन हत्थेन साखं गण्हेय्य, तस्स सो हत्थो नेव सज्जेय्य न गण्हेय्य न खज्जेय्य. एवमेव खो भिक्खवे भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो सक्कायनिरोधं [PTS Page 166] [\q 166/] manasi karoti. Tassa सक्कायनिरोधं मनसि करोतो सक्कायनिरोधे चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. तस्स खो एतं भिक्खवे भिक्खुनो सक्कायनिरोधो पाटिकङ्खो. इध पन भिक्खवे भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो अविज्जाप्पभेदं मनसि करोति. तस्स अविज्जाप्पभेदं मनसिकरोतो अविज्जाप्पभेदे चित्तं न पक्खन्दति न प्पसीदति न सन्तिट्ठति नाधिमुच्चति. तस्स खो एतं भिक्खवे भिक्खुनो न अविज्जाप्पभेदो पाटिकङ्खो. सेय्यथापि भिक्खवे जम्बालि अनेकवस्सगणिका, तस्सा पुरिसो यानि चेव आयमुखानि तानि पिदहेय्य, यानि च अपायमुखानि तानि विवरेय्य, देवो च सम्माधारं नानुप्पवेच्छेय्य, एवं हि तस्सा भिक्खवे जम्बालिया न पालिप्पभेदो2. पाटिकङ्खो. एवमेव खो भिक्खवे भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो अविज्जाप्पभेदं मनसि करोति. तस्स अविज्जाप्पभेदं मनसि करोतो अविज्जाप्पभेदे चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति नाधिमुच्चति. तस्स खो एतं भिक्खवे भिक्खुनो न अविज्जाप्पभेदो पाटिकङ्खो. इध पन भिक्खवे भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो अविज्जाप्पभेदं मनसि करोति. तस्स अविज्जाप्पभेदं मनसि करोतो अविज्जाप्पभेदे चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. तस्स खो एतं भिक्खवे भिक्खुनो अविज्जाप्पभेदो पाटिकङ्खो. 1. लेपगतेन मछसं 2. आलिप्पभेदो, सीमु. [BJT Page 324] [\x 324/] सेय्यथापि भिक्खवे जम्बालि अनेकवस्सगणिका, तस्सा पुरिसो यानि चेव आयमुखानि तानि विवरेय्य, यानि च अपायमुखानि तानि पिदहेय्य, देवो च सम्माधारं अनुप्पवेच्छेय्य. एवं हि तस्सा भिक्खवे जम्बालिया पालिप्पभेदो पाटिकङ्खो. एवमेव खो भिक्खवे भिक्खु अञ्ञतरं सन्तं चेतोविमुत्तिं उपसम्पज्ज विहरति. सो अविज्जाप्पभेदं manasi karoti. Tassa [PTS Page 167] [\q 167/] अविज्जाप्पभेदं मनसि करोतो अविज्जाप्पभेदे चित्तं पक्खन्दति पसीदति सन्तिट्ठति अधिमुच्चति. तस्स खो एतं भिक्खवे भिक्खुनो अविज्जाप्पभेदो पाटिकङ्खो. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 4. 3. 9. (परिनिब्बानहेतुसुत्तं) 29. अथ खो आयस्मा आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच: को नु खो आवुसो सारिपुत्त हेतु को पच्चयो येनमिधेकच्चे सत्ता दिट्ठेव धम्मे न परिनिब्बायन्तीति? इधावुसो आनन्द सत्ता इमा हानभागिया सञ्ञाति यथाभूतं नप्पजानन्ति. इमा ठितिभागिया सञ्ञाति यथाभूतं नप्पजानन्ति. इमा विसेसभागिया सञ्ञाति यथाभूतं नप्पजानन्ति. इमा निब्बेधभागिया सञ्ञाति यथाभूतं नप्पजानन्ति. अयं खो आवुसो आनन्द हेतु अयं पच्चयो येन मिधेकच्चे सत्ता दिट्ठेव धम्मे न परिनिब्बायन्तीति. को पनावुसो सारिपुत्त हेतु को पच्चयो येन मिधेकच्चे सत्ता दिट्ठेव धम्मे परिनिब्बायन्तीति? इधावुसो आनन्द सत्ता इमा हानभागिया सञ्ञाति यथाभूतं पजानन्ति. इमा ठितिभागिया सञ्ञाति यथाभूतं पजानन्ति. इमा विसेसभागिया सञ्ञाति यथाभूतं पजानन्ति. इमा निब्बेधभागिया सञ्ञाति यथाभूतं पजानन्ति. अयं खो आवुसो आनन्द हेतु अय पच्चयो येन मिधेकच्चे सत्ता दिट्ठेव धम्मे परिनिब्बायन्तीति. [BJT Page 326] [\x 326/] 4. 4. 3. 10 (महापदेसदेसनासुत्तं) 30. एकं समयं भगवा भोगनगरे विहरति आनन्दचेतिये. तत्र खो भगवा भिक्खु आमन्तेसि भिक्खवोति. भदन्तेति ते भिक्खु भगवतो पच्चस्सोसुं. भगवा एतदवोच: चत्तारोमे भिक्खवे महापदेसे देसेस्सामि. तं [PTS Page 168] [\q 168/] सुणाथ साधुकं मनसि करोथ भासिस्सामीति. एवं भन्तेति खो ते भिक्खु भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमे च भिक्खवे चत्तारो महापदेसा? इध भिक्खवे भिक्खु एवं वदेय्य: "सम्मुखा मेतं आवुसो भगवतो सुतं सम्मुखा पटिग्गहीतं अयं धम्मो अयं विनयो इदं सत्थुसासन" न्ति. तस्स भिक्खवे भिक्खुनो भासितं नेव अभिनन्दितब्बं. न पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि. विनये सन्दस्सेतब्बानि तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं: अद्धा इदं न चेव तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. इमस्स च भिक्खुनो दुग्गहीतन्ति इति इदं भिक्खवे छड्ढेय्याथ. इध पन भिक्खवे भिक्खु एवं वदेय्य: "सम्मुखा मेतं आवुसो भगवतो सुतं सम्मुखा पटिग्गहीतं अयं धम्मो अयं विनयो इदं सत्थुसासन" न्ति. तस्स भिक्खवे भिक्खुनो भासितं नेव अभिनन्दितब्बं न पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि. विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं: अद्धा इदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. इमस्स च भिक्खुनो सुग्गहीतन्ति. इमं भिक्खवे पठमं महापदेसं धारेय्याथ. इध पन भिक्खवे भिक्खु एवं वदेय्य: "अमुकस्मिं नाम आवासे सङ्घो विहरति सथेरो सपामोक्खो. तस्स मे सङ्घस्स सम्मुखा सुतं सम्मुखा पटिग्गहीतं अयं धम्मो अयं विनयो इदं सत्थुसासन" nti. [BJT Page 328] [\x 328/] Tassa bhikkhave bhikkhuno भासितं नेव अभिनन्दितब्बं. न पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि. साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि. विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति, न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं: अद्धा इदं न चेव तस्स भगवतो वचनं arahato [PTS Page 169] [\q 169/] सम्मासम्बुद्धस्स तस्स च सङ्घस्स दुग्गहीतन्ति. इति हिदं1. भिक्खवे छड्ढेय्याथ. इध पन भिक्खवे भिक्खु एवं वदेय्य: "अमुकस्मिं नाम आवासे सङ्घो विहरति सथेरो सपामोक्खो. तस्स मे सङ्घस्स सम्मुखा सुतं सम्मुखा पटिग्गहीतं अयं धम्मो अयं विनयो इदं सत्थुसासनन्ति". तस्स भिक्खवे भिक्खुनो भासितं नेव अभिनन्दितब्बं. न पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि. विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि सुत्ते चेव ओतरन्ति, विनये व सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं: अद्धा इदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. तस्स च सङ्घस्स सुग्गहीतन्ति. इदं भिक्खवे दुतियं महापदेसं धारेय्याथ. इध पन भिक्खवे भिक्खु एवं वदेय्य: "अमुकस्मिं नाम आवासे सम्बहुला थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा. तेसं मे थेरानं सम्मुखा सुतं सम्मुखा पटिग्गहीतं अयं धम्मो अयं विनयो इदं सत्थुसासन" न्ति. तस्स भिक्खवे भिक्खुनो भासितं नेव अभिनन्दितब्बं. न पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि. विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति, न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं: अद्धा इदं न चेव तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. तेसञ्च थेरानं दुग्गहीतन्ति. इति हिदं भिक्खवे छड्ढेय्याथ. 1. इतिहेतं मछसं. [BJT Page 330] [\x 330/] Idha pana bhikkhave bhikkhu एवं वदेय्य: "अमुकस्मिं नाम आवासे सम्बहुला थेरा भिक्खु विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा तेसं. मे थेरानं सम्मुखा सुतं सम्मुखा पटिग्गहीतं अयं धम्मो अयं विनयो इदं सत्थुसासन" न्ति. तस्स भिक्खवे भिक्खुनो भासितं नेव अभिनन्दितब्बं न पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि. विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि सुत्ते चेव ओतरन्ति, विनये च सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं: 'अद्धा इदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. तेसञ्च थेरानं सुग्गहीत' न्ति. इदं भिक्खवे ततियं महापदेसं धारेय्याथ. इध पन भिक्खवे भिक्खु एवं वदेय्य: "अमुकस्मिं नाम आवासे eko thero bhikkhu viharati [PTS Page 170] [\q 170/] bahussuto आगतागमो धम्मधरो विनयधरो मातिकाधरो. तस्स मे थेरस्स सम्मुखा सुतं सम्मुखा पटिग्गहीतं अयं धम्मो अयं विनयो इदं सत्थुसासन" न्ति. तस्स भिक्खवे भिक्खुनो भासितं नेव अभिनन्दितब्बं. न पटिक्कोसितब्बं. अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि. विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओतरन्ति, न विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं: 'अद्धा इदं न चेव तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. तस्स च थेरस्स दुग्गहीत' न्ति. इति हिदं भिक्खवे छड्ढेय्याथ. इध पन भिक्खवे भिक्खु एवं वदेय्य: "अमुकस्मिं नाम आवासे एको थेरो भिक्खु विहरति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो. तस्स मे थेरस्स सम्मुखा सुतं सम्मुखा पटिग्गहीतं अयं धम्मो अयं विनयो इदं सत्थुसासन" न्ति. तस्स भिक्खवे भिक्खुनो भासितं नेव अभिनन्दितब्बं. न पटिक्कोसितब्बं अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओतारेतब्बानि. विनये सन्दस्सेतब्बानि तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि सुत्ते चेव ओतरन्ति, विनये च सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं: "अद्धा इदं तस्स भगवतो वचनं अरहतो सम्मासम्बुद्धस्स, तस्स च थेरस्स सुगहीत" न्ति. इदं भिक्खवे चतुत्थं महापदेसं धारेय्याथ. इमे खो भिक्खवे चत्तारो महापदेसाति. सञ्चेतनियवग्गो ततियो* *तस्सुद्दानं: चेतना विभन्तिकोट्ठितो आनन्दो उपवान पञ्चमं आयाचन राहुल जम्बालि निब्बानं महापदेसेनाति. [BJT Page 332] [\x 332/] 4. ब्राह्मणवग्गो. 4. 4. 4. 1. (योधाजीवसुत्तं) (सावत्थिनिदानं) 31. चतूहि भिक्खवे अङ्गेहि समन्नागतो योधाजीवो राजारहो होति राजभोग्गो रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. कतमेहि चतूहि? इध भिक्खवे योधाजीवो ठानकुसलो च होति, दूरे पाकी च, अक्खणवेधी च, महतो च कायस्स पदालेता. इमेहि खो भिक्खवे चतूहि अङ्गेहि समन्नागतो योधाजीवो राजारहो होति राजभोग्गो रञ्ञो अङ्गन्त्वेव सङ्खं gacchati. [PTS Page 171] [\q 171/] evameva kho bhikkhave चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुणेय्यो, दक्खिणेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि चतूहि: इध भिक्खवे भिक्खु ठानकुसलो च होति, दूरे पाती च, अक्खणवेधी च, महतो च कायस्स पदालेता. कतञ्च भिक्खवे भिक्खु ठानकुसलो होति? इध भिक्खवे भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. एवं खो भिक्खवे भिक्खु ठानकुसलो होति. कथञ्च भिक्खवे भिक्खु दूरे पाती होति? इध भिक्खवे भिक्खु यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं नेतं मम, नेसोहमस्मि, न मे सो अत्ताति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति या का चि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्तिका वा बहिद्धा वा ओलारिका वा सुखुमा वा हीना वा पणीता वा या दूरे वा सन्तिके वा सब्बं वेदनं "नेतं मम, नेसोहमस्मि, न मेसो अत्ता" ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि सञ्ञा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओलारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा सब्बं सञ्ञं "नेतं मम, नेसोहमस्मि, न मे सो अत्ताऽति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तिका वा बहिद्धा वा ओलारिका वा सुखुमा वा हीना वा पणीता वा ये दूरे वा सन्तिके वा सब्बे सङ्खारा "नेतं मम, नेसोहमस्मि, न मेसो अत्ता" ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं नेतं मम, नेसोहमस्मि, न मेसो अत्ताति. एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. एवं खो भिक्खवे भिक्खु दूरे पाती होति. कथञ्च भिक्खवे भिक्खु अक्खणवेधी होति? इध भिक्खवे भिक्खु इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोऽति यथाभूतं पजानाति, अयं दुक्खनिरोधोऽति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाऽति यथाभूतं पजानाति. एवं खो भिक्खवे भिक्खु अक्खणवेधी hoti. [BJT Page 334] [\x 334/] कथञ्च भिक्खवे भिक्खु महतो च कायस्स पदालेता होति? इध भिक्खवे भिक्खु महन्तं अविज्जाक्खन्धं पदालेति. एवं खो भिक्खवे भिक्खु महतो कायस्स पदालेता होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुणेय्यो, दक्खिणेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. 4. 4. 4. 2 (पाटिभोगसुत्तं) 32. [PTS Page 172] [\q 172/] चतुन्नं भिक्खवे धम्मानं नत्थि को चि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं कतमेसं चतुन्नं? जराधम्मं मा जीरिति नत्थि को चि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा को चि वा लोकस्मिं. व्याधिधम्मं मा व्याधीयीति नत्थि को चि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा को चि वा लोकस्मिं. मरणधम्मं मा मीयीति नत्थि को चि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा को चि वा लोकस्मिं. यानि खो पन तानि पापकानि कम्मानि संकिलेसिकानि पोनोभविकानि सदरानि दुक्खविपाकानि आयतिं जातिजरामरणिकानि. तेसं विपाको मा निब्बत्तीति नत्थि को चि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा को चि वा लोकस्मिं. इमेसं खो भिक्खवे चतुन्नं धम्मानं नत्थि को चि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा को चि वा लोकस्मिन्नी. 4. 4. 4. 3 (वस्सकारसुत्तं) 33. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवन्तं एतदवोच: अहं हि भो गोतम एवंवादी एवंदिट्ठी: "यो को चि दिट्ठं भासति 'एवं मे दिट्ठन्ति' नत्थि ततो दोसो, यो को चि सुतं भासति 'एवं मे सुतन्ति' नत्थि ततो दोसो, यो को चि मुतं भासति 'एवं मे मुतन्ति' नत्थि ततो दोसो, यो को चि विञ्ञातं भासति 'एवं मे विञ्ञातन्ति' natthi tato dosoti" [BJT Page 336] [\x 336/] नाहं ब्राह्मण सब्बं दिट्ठं भासितब्बन्ति वदामि. न पनाहं ब्राह्मण सब्बं दिट्ठं न भासितब्बन्ति वदामि. नाहं ब्राह्मण सब्बं सुतं भासितब्बन्ति वदामि. न पनाहं ब्राह्मण सब्बं सुतं na [PTS Page 173] [\q 173/] भासितब्बन्ति वदामि. नाहं ब्राह्मण सब्बं मुतं भासितब्बन्ति वदामि. न पनाहं ब्राह्मण सब्बं मुतं न भासितब्बन्ति वदामि. नाहं ब्राह्मण सब्बं विञ्ञातं भासितब्बन्ति वदामि. न पनाहं ब्राह्मण सब्बं विञ्ञातं न भासितब्बन्ति वदामि. यं हि ब्राह्मण दिट्ठं भासतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं दिट्ठं न भासितब्बन्ति वदामि. यं च ख्वास्स ब्राह्मण दिट्ठं भासतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपं दिट्ठं भासितब्बन्ति वदामि. यं हि ब्राह्मण सुतं भासतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं सुतं न भासितब्बन्ति वदामि. यं च ख्वास्स ब्राह्मण सुतं भासतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपं सुतं भासितब्बन्ति वदामि. यं हि ब्राह्मण मुतं भासतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं मुतं न भासितब्बन्ति वदामि. यं च ख्वास्स ब्राह्मण मुतं भासतो अकुसला धम्मा परिहायन्ति. कुसला धम्मा अभिवड्ढन्ति, एवरूपं मुतं भासितब्बन्ति वदामि. यं हि ब्राह्मण विञ्ञातं भासतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं विञ्ञातं न भासितब्बन्ति वदामि. यं च ख्वास्स ब्राह्मण विञ्ञातं भासतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपं विञ्ञातं भासितब्बन्ति वदामी ति. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवतो भासितं अभिनन्दित्वा उट्ठायासना पक्कामीति. 4. 4. 4. 4. (जाणुस्सोनीसुत्तं) (सावत्थिनिदानं) 34. अथ खो जाणुस्सोनी ब्राह्मणो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदी. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जाणुस्सोनी ब्राह्मणो भगवन्तं एतदवोच: अहं हि भो गोतम एवंवादी एवंदिट्ठी: "नत्थि यो सो मरणधम्मो समानो न भायति. न सन्तासं आपज्जति मरणस्सा" ति. अत्थि ब्राह्मण मरणधम्मो समानो भायति, सन्तासं आपज्जति. मरणस्स. अत्थि पन ब्राह्मण मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स. [BJT Page 338] [\x 338/] Katamo ca ब्राह्मण मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स? इध ब्राह्मण एकच्चो कामेसु अवीतरागो hoti [PTS Page 174] [\q 174/] avigatachando avigatapemo अविगतपिपासो अविगतपरिळाहो अविगततण्हो, तमेनञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्सञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति: पिया वत मं कामा जहिस्सन्ति, पिये वाहं कामे जहिस्सामीति. सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति. सम्मोहं आपज्जति. अयं खो ब्राह्मण मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स. पुन च परं ब्राह्मण इधेकच्चो काये अवीतरागो होति अविगतछन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो. तमेनञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्सञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति: पियो वत मं कायो जहिस्सति. पियं चाहं कायं जहिस्सामीति. सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. अयम्पि खो ब्राह्मण मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स. पुन च परं ब्राह्मण इधेकच्चो अकतकल्याणो होति अकतकुसलो अकतभीरुत्ताणो. कतपापो कतलुद्दो कतकिब्बिसो. तमेनञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्सञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति: अकतं वत मे कल्याणं, अकतं कुसला, अकतं भीरुत्ताणं. कतं पापं, कतं लुद्दं, कतं किब्बिसं. यावता भो अकतकल्याणानं अकतकुसलानं अकतभीरुत्ताणानं कतपापानं कतलुद्दानं कतकिब्बिसानं गति, तं गतिं पेच्च गच्छामीति. सो सोचति किलमती परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. अयम्पि खो ब्राह्मण मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स. पुन च परं ब्राह्मण इधेकच्चो कङ्खी होति वेचिकिच्छि अनिट्ठंगतो सद्धम्मे. तमेनञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्सञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति: कङ्खी वतम्हि वेचिकिच्छि अनिट्ठंगतो सद्धम्मोऽति. सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. अयम्पि खो ब्राह्मण मरणधम्मो समानो भायति, सन्तासं आपज्जति मरणस्स. इमे खो ब्राह्मण. चत्तारो मरणधम्मा समाना भायति, सन्तासं आपज्जन्ति मरणस्स. [BJT Page 340] [\x 340/] [PTS Page 175] [\q 175/] katamo ca ब्राह्मण मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स? इध ब्राह्मण एकच्चो कामेसु वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो. तमेनञ्ञतरो गाळ्हो रोगतङ्खो फुसति. तस्सञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स न एवं होति: पिया वत मं कामा जहिस्सन्ति, पिये वाहं कामे जहिस्सामीति. सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति. अयं खो ब्राह्मण मरणधम्मो समानो न भायति न सन्तासं आपज्जति मरणस्स. पुन च परं ब्राह्मण इधेकच्चो काये वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो तमेनञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्सञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स न एवं होति: पियो वत मं कायो जहिस्सति, पियं चाहं कायं जहिस्सामीति. सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति. अयम्पि खो ब्राह्मण मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स. पुन च परं ब्राह्मण इधेकच्चो अकतपापो होति अकतलुद्दो, अकतकिब्बिसो. कतकल्याणो होति कतकुसलो कतभीरुत्ताणो. तमेनञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्सञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति: अकतं वत मे पापं, अकतं लुद्दं, अकतं किब्बिसं, कतं कल्याणं, कतं कुसलं, कतं भीरुत्ताणं. यावता भो अकतपापानं अकतलुद्दानं अकतकिब्बिसानं कतकल्याणानं कत कुसलानं कतभीरुत्ताणानं गति तं गतिं पेच्च गच्छामी ति. सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति. अयम्पि खो ब्राह्मण मरणधम्मो समानो न भायति न सन्तासं आपज्जति मरणस्स. पुन च परं ब्राह्मण इधेकच्चो अकङ्खी होति अवेचिकिच्छी निट्ठं गतो सद्धम्मे. तमेनञ्ञतरो गाळ्हो रोगातङ्को फुसति. तस्सञ्ञतरेन गाळ्हेन रोगातङ्केन फुट्ठस्स एवं होति: अकङ्खी वतम्हि अवेचिकिच्छी निट्ठंगतो सद्धम्मेति. सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति. [PTS Page 176] [\q 176/] ayampi kho ब्राह्मण मरणधम्मो समानो न भायति, न सन्तासं आपज्जति मरणस्स. [BJT Page 342] [\x 342/] Ime kho ब्राह्मण चत्तारो मरणधम्मा समाना न भायन्ति, न सन्तासं आपज्जति मरणस्साति. अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतम सेय्यथापि भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो रूपानि दक्खिन्तीति, एवमेव भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भगवन्तं गोतमं सरणं गच्छामि धम्मं च भिक्खुसङ्घं च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति. 4. 4. 4. 5 (चतुकोटिकसुञ्ञता सुत्तं) 35. एकं समयं भगवा राजगहे विहरति गिज्झकूटे, पब्बते. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता परिब्बाजका सप्पिनिका तीरे परिब्बाजकारामे पटिवसन्ति. सेय्यथीदं: अन्नहारो वरधरो सकुलदायी च परिब्बाजको अञ्ञे च अभिञ्ञाता अभिञ्ञाता परिब्बाजका. अथ खो भगवा सायन्हसमयं पतिसल्लाना वुट्ठितो येन सप्पिनिकातीरे परिब्बाजकारामो तेनुपसङ्कमि. तेन खो पन समयेन तेसं अञ्ञतित्थियानं परिब्बाजकानं सन्निसिन्नानं सन्निपतितानं अयमन्तरा कथा उदपादि: इतिपि ब्राह्मणसच्चानि, इतिपि ब्राह्मणसच्चानी ति. अथ खो भगवा येन ते परिब्बाजका तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा ते परिब्बाजके एतदवोच: काय नुत्थ परिब्बाजका एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तरा कथा विप्पकताति. इध भो गोतम अम्हाकं सन्निसिन्नानं सन्निपतितानं अयमन्तरा कथा उदपादि: इतिपि ब्राह्मणसच्चानि, इतिपि ब्राह्मणसच्चानी ति. चत्तारिमानि परिब्बाजका ब्राह्मणसच्चानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? इध परिब्बाजका ब्राह्मणो एवमाह: सब्बे पाणा अवज्झाति. इति वदं ब्राह्मणो सच्चं आह, नो मुसा. सो तेन न समणोति मञ्ञति. न ब्राह्मणोति मञ्ञति न सेय्योहमस्मीति मञ्ञति. न सदिसोहमस्मीति मञ्ञति. न हीनोहमस्मीति मञ्ञति. अपि च यदेव तत्थ सच्चं, तदभिञ्ञाय पाणानं येव अनुद्दयाय अनुकम्पाय पटिपन्नो होति. पुन च परं परिब्बाजका ब्राह्मणो एवमाह: [PTS Page 177] [\q 177/] sabbe कामा अनिच्चा दुक्खा विपरिणामधम्माति. इति वदं ब्राह्मणो सच्चं आह, नो मुसा. सो तेन न समणोऽति मञ्ञति, न ब्राह्मणोऽति मञ्ञति. न सेय्योहमस्मीति मञ्ञति. न हीनोहमस्मीति मञ्ञति. अपि च यदेव तत्थ सच्चं, तदभिञ्ञाय कामानं येव निब्बिदाय विरागाय निरोधाय पटिपन्नो hoti. [BJT Page 344] [\x 344/] Puna ca परं परिब्बाजका ब्राह्मणो एवमाह: सब्बे भवा अनिच्चा दुक्खा विपरिणामधम्माति. इति वदं ब्राह्मणो, सच्चं आह, नो मुसा. सो तेन न समणोऽति मञ्ञति. न ब्राह्मणोऽति मञ्ञति. न सेय्योहमस्मीति मञ्ञति. न सदिसोहमस्मीति मञ्ञति. न हीनोहमस्मीति मञ्ञति. अपि च यदेव तत्थ सच्चं, तदभिञ्ञाय भवानं येव निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. पुन च परं परिब्बाजका ब्राह्मणो एवमाह: नाहं क्वचन, कस्सचि किञ्चनतस्मिं, न च मम क्वचन, कत्थचि किञ्चनतात्थीति. इति वदं ब्राह्मणो सच्चं आह, नो मुसा. सो तेन न समणोऽति मञ्ञति. न ब्राह्मणोति मञ्ञति. न सेय्योहमस्मीति मञ्ञति. न सदिसोहमस्मीति मञ्ञति. न हीनोहमस्मीति मञ्ञति. अपि च यदेव तत्थ सच्चं, तदभिञ्ञाय आकिञ्चञ्ञं येव पटिपदं पटिपन्नो होति. इमानि खो परिब्बाजका चत्तारि ब्राह्मणसच्चानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति. 4. 4. 4. 6. (बहुस्सुतसुत्तं) (सावत्थिनिदानं) 36. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच: केन नु खो भन्ते लोको नीयति, केन लोको परिकिस्सति, कस्स च उप्पन्नस्स वसं गच्छतीति? साधु साधु भिक्खु, भद्दको ते भिक्खु उम्मग्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवं हि त्वं भिक्खु परिपुच्छसि: केन नु खो भन्ते लोको नीयति, केन लोको परिकिस्सति, कस्स च उप्पन्नस्स वसं गच्छतीति. एवं भन्ते. चित्तेन खो भिक्खु लोको नीयति, चित्तेन परिकिस्सति, चित्तस्स उप्पन्नस्स वसं gacchati. [PTS Page 178] [\q 178/] साधु भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं आपुच्छि: बहुस्सुतो धम्मधरो, बहुस्सुतो धम्मधरोति वुच्चति. कित्तावता नु खो भन्ते बहुस्सुतो धम्मधरो होतीति? साधु साधु भिक्खु, भद्दको ते भिक्खु उम्मग्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवं हि त्वं भिक्खु पुच्छसि: बहुस्सुतो धम्मधरो, बहुस्सुतो धम्मधरोति भन्ते वुच्चति, कित्तावता नु खो भन्ते बहुस्सुतो धम्मधरो होतीति. एवं bhante. [BJT Page 346] [\x 346/] Bahu kho bhikkhu मया धम्मा देसिता: सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. चतुप्पदाय चेपि भिक्खु गाथाय अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मपटिपन्नो होति, बहुस्सुतो धम्मधरोति अलं वचनायाति. साधु भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं आपुच्छि: सुतवा निब्बेधिकपञ्ञो, सुतवा निब्बेधिकपञ्ञोति भन्ते वुच्चति. कित्तावता नु खो भन्ते सुतवा निब्बेधिकपञ्ञो होतीति? साधु साधु भिक्खु, भद्दको खो ते भिक्खु उम्मग्गो, भद्दकं पटिभाणं, कल्याणी परिपुच्छा. एवं हि त्वं भिक्खु पुच्छसि: सुतवा निब्बेधिकपञ्ञो, सुतवा निब्बेधिकपञ्ञो, ति भन्ते वुच्चति. कित्तावता नु खो भन्ते सुतवा निब्बेधिकपञ्ञो होतीति? एवं भन्ते. इध भिक्खु भिक्खुनो इदं दुक्खन्ति सुतं होति, पञ्ञाय चस्स अत्थं अतिविज्झ पस्सति. अयं दुक्खसमुदयोऽति सुतं होति, पञ्ञाय चस्स अत्थं अतिविज्झ पस्सति. अयं दुक्खनिरोधोऽति सुतं होति, पञ्ञाय चस्स अत्थं अतिविज्झ पस्सति. अयं दुक्खनिरोधगामिनी पटिपदा' ति सुतं होति, पञ्ञाय चस्स अत्थं अतिविज्झ पस्सति. एवं खो भिक्खु सुतवा निब्बेधिकपञ्ञो होतीति. साधु भन्तेऽति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं आपुच्छि: पण्डितो महापञ्ञो, पण्डितो महापञ्ञोऽति भन्ते वुच्चति. कित्तावता नु खो भन्ते पण्डितो होतीति? साधु [PTS Page 179] [\q 179/] साधु भिक्खु भद्दको खो ते भिक्खु उम्मग्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवं हि त्वं भिक्खु पुच्छसि: पण्डितो महापञ्ञो, पण्डितो महापञ्ञोऽति भन्ते वुच्चति, कित्तावता नु खो भन्ते वुच्चति, कित्तावता नु खो भन्ते पण्डितो महापञ्ञो होतीति? एवं भन्ते. इध भिक्खु पण्डितो महापञ्ञो नेवत्तव्याबाधाय चेतेति, न परव्याबाधाय चेतेति, न उभयव्याबाधाय चेतेति. अत्तहितं परहितं उभयहितं सब्बलोकहितमेव चिन्तयमानो चिन्तेति. एवं खो भिक्खु पण्डितो महापञ्ञो होतीति. 4. 4. 4. 7. (दुतियवस्सकारसुत्तं) 37. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवन्तं etadavoca: [BJT Page 348] [\x 348/] जानेय्य नु खो भो गोतम असप्पुरिसो असप्पुरिसं "असप्पुरिसो अयं भवन्ति"? अट्ठानं खो एतं ब्राह्मण अनवकासो यं असप्पुरिसो असप्पुरिसं जानेय्य "असप्पुरिसो अयं भवन्ति" जानेय्य पन भो गोतम असप्पुरिसो सप्पुरिसं "सप्पुरिसो अयं भवन्ति? एतम्पि खो ब्राह्मण अट्ठानं अनवकासो यं असप्पुरिसो सप्पुरिसं जानेय्य "सप्पुरिसो अयं भवन्ति" जानेय्य, पन भो गोतम सप्पुरिसो सप्पुरिसं "सप्पुरिसो अयं भवन्ति? हानं खो एतं ब्राह्मण विज्जति, यं सप्पुरिसो सप्पुरिसं जानेय्य "सप्पुरिसो अयं भवन्ति" जानेय्य, पन भो गोतम सप्पुरिसो असप्पुरिसं 'असप्पुरिसो अयं भवन्ति'? एतम्पि खो ब्राह्मण ठानं विज्जति, यं सप्पुरिसो असप्पुरिसं जानेय्य 'असप्पुरिसो अयं भवन्ति' . अच्छरियं भो गोतम, अब्भुतं भो गोतम, याव [PTS Page 180] [\q 180/] सुभासितं चिदं भोता गोतमेन: "अट्ठानं खो एतं ब्राह्मण अनवकासो यं असप्पुरिसो असप्पुरिसं जानेय्य 'असप्पुरिसो अयं भवन्ति. ' एतम्पि खो ब्राह्मण अट्ठानं अनवकासो, यं असप्पुरिसो सप्पुरिसं जानेय्य 'सप्पुरिसो अयं भवन्ति'. हानं खो एतं ब्राह्मण विज्जति यं सप्पुरिसो सप्पुरिसं जानेय्य 'सप्पुरिसो अयं भवन्ति. ' एतम्पि खो ब्राह्मण ठानं विज्जति, यं सप्पुरिसो असप्पुरिसं जानेय्य' असप्पुरिसो अयं भवन्ति. ' एकमिदं भो गोतम समयं तोदेय्यस्स ब्राह्मणस्स परिसतिं परूपारम्भं वत्तेन्ति: बालो अयं राजा एलेय्यो यो समणे रामपुत्ते अभिप्पसन्नो, समणे च पन रामपुत्ते एवरूपं परमनिपच्चाकारं करोति: यदिदं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मन्ति. इमेपि रञ्ञो एलेय्यस्स परिहारका बाला, यमको मोग्गल्लो उग्गो नाविन्दकी गन्धब्बो अग्गिवेस्सो, ये समणे रामपुत्ते अभिप्पसन्ना, समणे च पन रामपुत्ते एवरूपं परमनिपच्चाकारं करोन्ति: यदिदं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मन्ति. [BJT Page 350] [\x 350/] त्यास्सुदं तोदेय्यो ब्राह्मणो इमिना नयेन नेति: तं किं मञ्ञन्ति भोन्तो पण्डितो राजा एलेय्यो करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेहि अलमत्थदसतरोति. एवं भो, पण्डितो राजा एलेय्यो करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेही अलमत्थदसतरोति. यस्मा च खो भोन्तो समणो रामपुत्तो रञ्ञा एलय्येन पण्डितेन पण्डिततरो करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेन अलमत्थदसतरो, तस्मा राजा एलेय्यो समणे रामपुत्ते अभिप्पसन्नो, समणे व पन रामपुत्ते एवरूपं परमनिपच्चाकारं करोति: यदिदं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं. तं किं मञ्ञन्ति भोन्तो, पण्डिता रञ्ञो एलेय्यस्स परिहारका, yamako moggallo [PTS Page 181] [\q 181/] uggo नाविन्दकी गन्धब्बो अग्गिवेस्सो, करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेहि अलमत्थदसतराति. एवं भो. पण्डिता रञ्ञो एलेय्यस्स परिहारका, यमको मोग्गल्लो उग्गो नाविन्दकी गन्धब्बो अग्गिवेस्सो, करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेहि अलमत्थदसतराति. यस्मा खो भो, समणो रामपुत्तो रञ्ञो एलेय्यस्स परिहारकेहि पण्डितेहि पण्डिततरो करणीयाधिकरणीयेसु वचनीयाधिवचनीयेसु अलमत्थदसतरेहि अलमत्थदसतरो. तस्मा रञ्ञो एलेय्यस्स परिहारका समणे रामपुत्ते अभिप्पसन्ना समणे च पन रामपुत्ते एवरूपं परमनिपच्चाकारं करोन्ति: यदिदं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मन्ति. अच्छरियं भो गोतम अब्भुतं भो गोतम याव सुभासितमिदं भोता गोतमेन: "अट्ठानं खो एतं ब्राह्मण अनवकासो, यं असप्पुरिसो असप्पुरिसं जानेय्य असप्पुरिसो अयं भवन्ति. एतम्पि खो ब्राह्मण अट्ठानं अनवकासो यं असप्पुरिसो सप्पुरिसं जानेय्य सप्पुरिसो अयं भवन्नि, ठानं खो पनेतं ब्राह्मण विज्जति, यं सप्पुरिसो सप्पुरिसं जानेय्य सप्पुरिसो अयं भवन्ति. एतम्पि खो ब्राह्मण ठानं विज्जति यं सप्पुरिसो असप्पुरिसं जानेय्य असप्पुरिसो अयं भवन्ति. " हन्द चदानि मयं भो गोतम गच्छाम, बहुकिच्छा मयं बहुकरणीयाति. यस्सदानि त्वं ब्राह्मण कालं मञ्ञसीति. अथ खो वस्सकारो ब्राह्मणो मगधमहामत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना पक्कामीति. [BJT Page 352] [\x 352/] 4. 4. 4. 8. (उपकसुत्तं) 38. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो उपको मण्डिकापुत्तो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उपको मण्डिकापुत्तो भगवन्तं एतदवोच: अहं हि भन्ते एवंवादी एवंदिट्ठी: यो को चि परूपारम्भं वत्तेति. परूपारम्भं वत्तेन्तो सब्बो so1. न उपपादेति2. , [PTS Page 182] [\q 182/] अनुपपादेन्तो गारय्हो होति उपवज्जोति. परूपारम्भं चे उपक वत्तेति, परूपारम्भं वत्तेन्तो न उपपादेति, अनुपपादेन्तो गारय्हो होति उपवज्जो. त्वं खो उपक परूपारम्भं वत्तेसि. परूपारम्भं वत्तेन्तो न उपपादेसि. अनुपपादेन्तो गारय्हो होसि उपवज्जोति. सेय्यथापि भन्ते उम्मुज्जमानकं येव महता पासेन बन्धेय्य, एवमेव खो अहं भन्ते उम्मुज्जमानको येव भगवता महता वादपासेन बद्धोऽति. इदं अकुसलन्ति खो उपक मया पञ्ञत्तं. तत्थ अपरिमाणा पदा, अपरिमाणा ब्यञ्जना, अपरिमाणा तथागतस्स धम्मदेसना इतिपिदं अकुसलन्ति. तं खो पनिदं अकुसलं पहातब्बन्ति खो उपक मया पञ्ञत्तं तत्थ अपरिमाणा पदा, अपरिमाणा ब्यञ्जना, अपरिमाणा तथागतस्स धम्मदेसना इतिपिदं अकुसलं पहातब्बन्ति. इदं कुसलन्ति खो उपक मया पञ्ञत्तं. तत्थ अपरिमाणा पदा, अपरिमाणा ब्यञ्जना, अपरिमाणा तथागतस्स धम्मदेसना इतिपिदं कुसलन्ति. तं खो पनिदं कुसलं भावेतब्बन्ति खो उपक मया पञ्ञत्तं. तत्थ अपरिमाणा पदा अपरिमाणा ब्यञ्जना, अपरिमाणा तथागतस्स धम्मदेसना इतिपिदं कुसलं भावेतब्बन्ति. अथ खो उपको मण्डिकापुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन राजा मागधो अजातसत्तु वेदेहिपुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा यावतको अहोसि भगवता सद्धिं कथासल्लापो. तं सब्बं रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स आरोचेसि. एवं वुत्ते राजा मागधो अजातसत्तु वेदेहिपुत्तो कुपितो अनत्तमनो उपकं मण्डिकापुत्तं एतदवोच: यावधंसि चायं लोणकारकदारको, यावमुखरो यावपगब्भो, यत्र हि नाम तं भगवन्तं अरहन्तं सम्मासम्बुद्धं आसादेतब्बं मञ्ञिस्सति अपेहि त्वं उपक, विनस्स, मा त्वं अद्दसन्ति. 1. सब्बसो, 2. उप्पादेति, 3. वतायं मछसं. [BJT Page: 354 [\x 354/] ] 4. 4. 4. 9 (सच्छिकरणीयसुत्तं) (सावत्थिनिदानं) 39. चत्तारोमे भिक्खवे सच्छिकरणीया धम्मा कतमे चत्तारो? Atthi [PTS Page 183] [\q 183/] bhikkhave धम्मा कायेन सच्छिकरणीया. अत्थि भिक्खवे धम्मा सतिया सच्छिकरणीया. अत्थि भिक्खवे धम्मा चक्खुना सच्छिकरणीया. अत्थि भिक्खवे धम्मा पञ्ञाय सच्छिकरणीया. कतमे च भिक्खवे धम्मा कायेन सच्छिकरणीया. अट्ठ विमोक्खा भिक्खवे कायेन सच्छिकरणीया. कतमे च भिक्खवे धम्मा सतिया सच्छिकरणीया? पुब्बेनिवासो भिक्खवे सतिया सच्छिकरणीयो. कतमे च भिक्खवे धम्मा चक्खुना सच्छिकरणीया? सत्तानं चुतूपपातो भिक्खवे चक्खुना सच्छिकरणीयो. कतमे च भिक्खवे धम्मा पञ्ञाय सच्छिकरणीया? आसवानं खयो भिक्खवे पञ्ञाय सच्छिकरणीयो. इमे खो भिक्खवे चत्तारो सच्छिकरणीया धम्माति. 4. 4. 4. 10 (भिक्खुसङ्घथोमन सुत्तं) 40. एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति. अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि: अपलापायं भिक्खवे परिसा. निप्पलापायं भिक्खवे परिसा सुद्धा सारे पतिट्ठिता. तथारूपो अयं भिक्खवे भिक्खुसङ्घो. तथारूपायं भिक्खवे परिसा यथारूपा परिसा दुल्लभा दस्सनायपि लोकस्मिं. तथारूपो अयं भिक्खवे भिक्खुसङ्घो. तथारूपायं भिक्खवे परिसा आहुनेय्या पाहुणेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. तथारूपो अयं भिक्खवे भिक्खुसङ्घो. [BJT Page 356] [\x 356/] तथारूपायं भिक्खवे परिसा यथारूपायं परिसा अप्पम्पि दिन्नं बहुं होति, बहुं दिन्नं बहुतरं. तथारूपो अयं भिक्खवे भिक्खुसङ्घो तथारूपायं भिक्खवे परिसा यथारूपं परिसं अलं योजनगणनानिपि दस्सनाय गन्तुं अपिपुटंसेनापि. तथारूपो अयं भिक्खवे भिक्खुसङ्घो. [PTS Page 184] [\q 184/] santi bhikkhave भिक्खू इमस्मिं भिक्खुसङ्घे देवप्पत्ता विहरन्ति. सन्ति भिक्खवे भिक्खू इमस्मिं भिक्खुसङ्घे ब्रह्मप्पत्ता विहरन्ति. सन्ति भिक्खवे भिक्खू इमस्मिं भिक्खुसङ्घे आनेञ्जप्पत्ता विहरन्ति. सन्ति भिक्खवे भिक्खू इमस्मिं भिक्खुसङ्घे अरियप्पत्ता विहरन्ति. कतं च भिक्खवे भिक्खु देवप्पत्तो होति? इध भिक्खवे भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति. सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी' ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थगमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो भिक्खवे भिक्खु देवप्पत्तो होति. कथं च भिक्खवे भिक्खु ब्रह्मप्पत्तो होति? इध भिक्खवे भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति. तथा दुतियं तथा ततियं तथा चतुत्थिं . इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति. तथा दुतियं तथा ततियं तथा चतुत्थि. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति. तथा दुतियं तथा ततियं तथा चतुत्थिं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति. तथा दुतियं दिसं परित्वा विहरति. तथा ततियं दिसं फरित्वा विहरति. तथा चतुत्थिं दिसं परित्वा विहरति. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. एवं खो भिक्खवे भिक्खु ब्रह्मप्पत्तो होति. कथं च भिक्खवे भिक्खु आनेञ्जप्पत्तो होति? इध भिक्खवे भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थगमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरति. सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. एवं खो भिक्खवे भिक्खु आनेञ्जप्पत्तो होति. कथं च भिक्खवे भिक्खु अरियप्पत्तो होति? इध भिक्खवे भिक्खु इदं दुक्खन्ती यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे भिक्खु अरियप्पत्तो होतीति. ब्राह्मणवग्गो1. चतुत्थो* 1. योधाजीववग्गो सीमु; स्या. * [PTS Page 185] [\q 185/] तस्सुद्दानं : योधा पाटिभोगसुतं अभयं समणसच्चेन पञ्चमं. उम्मग्ग वस्सकारो उपको सच्छिकिरिया च उपोसथोति मछसं. [BJT Page 358] [\x 358/] 5. महावग्गो 4. 4. 5. 1. (सोतानुधतसुत्तं) (सावत्थिनिदानं) 41. सोतानुधतानं1. भिक्खवे धम्मानं वचसा परिचितानं मनसानुपेक्खितानं दिट्ठिया सुप्पटिविद्धानं चत्तारो आनिसंसा पाटिकङ्खा. कतमे चत्तारो? इध भिक्खवे भिक्खु धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथा2. उदानं इतिवुत्तकं जातकं अबभूतधम्मं वेदल्लं. तस्स ते धम्मा सोतानुधता1. होन्ति वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति, तस्स तत्थ सुखिनो धम्मपदापिलपन्ति3. दन्धो भिक्खवे सतुप्पादो. अथ सो सत्तो खिप्पं येव विसेसगामी होति. सोतानुधतानं भिक्खवे धम्मानं वचसा परिचितानं मनसानुपेक्खितानं दिट्ठिया सुप्पटिविद्धानं अयं पठमो आनिसंसो पाटिकङ्खो. पुन च परं भिक्खवे भिक्खु धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. तस्स ते धम्मा सोतानुधता होन्ति वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदापिलपन्ति. अपि च खो भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति. तस्स एवं होति: अयं वा सो धम्मविनयो यत्थाहं पुब्बे ब्रह्मचरियं acari'nti. दन्धो भिक्खवे सतुप्पादो. अथ सो सत्तो खिप्पं येव विसेसगामी होति. सेय्यथापि भिक्खवे पुरिसो कुसलो भेरिसद्दस्स. सो अद्धानमग्ग पटिपन्नो भेरिसद्दं सुणेय्य, तस्स नहेव खो अस्स कङ्खा वा विमति वा भेरिसद्दो नु खो न नु खो भेरिसद्दोति. अथ खो भेरिसद्दोत्वेव निट्ठं गच्छेय्य. एवमेव खो भिक्खवे भिक्खु धम्मं [PTS Page 186] [\q 186/] परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. तस्स ते धम्मा सोतानुधता होन्ति. वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ नहेव खो सुखिनो धम्मपदापिलपन्ति. अपि च खो भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति. तस्स एवं होति: अयं वा सो धम्मविनयो यत्थाहं पुबबे ब्रह्मचरियं अचरिन्ति. दन्धो भिक्खवे सतुप्पादो. अथ सो सत्तो खिप्पं येव विसेसगामी होति. सोतानुधतानं भिक्खवे धम्मानं वचसा परिचितानं मनसानुपेक्खितानं दिट्ठिया सुप्पटिविद्धानं अयं दुतियो आनिसंसो पाटिकङ्खो. 1. सोतानुगतानं मछसं 2. गाथं मछसं. 3. पलवन्ति मछसं. [BJT Page 360] [\x 360/] Puna ca परं भिक्खवे भिक्खु धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. तस्स ते धम्मा सोतानुधता होन्ति वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदापिलपन्ति. नपि भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति. अपि च खो देवपुत्तो देवपरिसायं धम्मं देसेति. तस्स एवं होति: अयं वा सो धम्मविनयो यत्थाहं पुब्बे ब्रह्मचरियं अचरिन्ति. दन्धो भिक्खवे सतुप्पादो. अथ सो सत्तो खिप्पं येव विसेसगामी होति. सेय्यथापि भिक्खवे पुरिसो कुसलो सङ्खसद्दस्स सो अद्धानमग्गपटिपन्नो सङ्खसद्दं सुणेय्य, तस्स न हेव खो अस्स कङ्खा वा विमति वा सङ्खसद्दो नु खो न नु खो सङ्खसद्दोति. अथ खो सङ्खसद्दोत्वेव निट्ठं गच्छेय्य. एवमेव खो भिक्खवे भिक्खु धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. तस्स ते धम्मा सोतानुधता होन्ति वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ न हेव खो सुखिनो धम्मपदापिलपन्ति, न पि भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति, अपि च खो देवपुत्तो देवपरिसायं धम्मं देसेति. तस्स एवं होति: अयं वा सो धम्मविनयो यत्थाहं पुब्बे ब्रह्मचरियं अचरिन्ति. दन्धो भिक्खवे सतुप्पादो अथ सो सत्तो खिप्पं येव विसेसगामी होति. सोतानुधतानं भिक्खवे धम्मानं वचसा परिचितानं मनसानुपेक्खितानं दिट्ठिया सुप्पटिविद्धानं अयं ततियो आनिसंसो पाटिकङ्खो. पुन च परं भिक्खवे भिक्खु धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. तस्स ते धम्मा सोतानुधता होन्ति वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति, तस्स तत्थ न हेव खो सुखिनो धम्मपदापिलपन्ति, न पि भिक्खु इद्धिमा चेतो वसिप्पत्तो देवपरिसायं धम्मं देसेति. नपि देवपुत्तो देवपरिसायं धम्मं देसेति. अपि च खो ओपपातिको ओपपातिकं सारेति: सरसि त्वं मारिस यत्थ मयं पुब्बे ब्रह्मचरियं अचरिम्हाति. सो एवमाह: सरामि मारिस सरामि मारिसाति. दन्धो भिक्खवे सतुप्पादो. अथ सो सत्तो खिप्पं येव विसेसगामी hoti. [BJT Page 362] [\x 362/] सेय्यथापि भिक्खवे द्वे सहायका सहपंसुकीळिका, ते कदाचि करहचि अञ्ञमञ्ञं समागच्छेय्युं, तमेनं सहायको सहायकं एवं वदेय्य: इतिपि सम्म सरसीति. सो एवं vadeyya: [PTS Page 187] [\q 187/] सरामि सम्म इदम्पि सम्म सरसीति. सो एवं वदेय्य: सरामि सम्माति. एवमेव खो भिक्खवे भिक्खु धम्मं परियापुणाति: सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. तस्स ते धम्मा सोतानुधता होन्ति वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. सो मुट्ठस्सति कालं कुरुमानो अञ्ञतरं देवनिकायं उपपज्जति. तस्स तत्थ सुखिनो धम्मपदापिलपन्ति. नपि भिक्खु इद्धिमा चेतोवसिप्पत्तो देवपरिसायं धम्मं देसेति. नपि देवपुत्तो देवपरिसायं धम्मं देसेति. अपि च खो ओपपातिको ओपपातिकं सारेति: सरसि त्वं मारिस, यत्थ मयं पुब्बे ब्रह्मचरियं अचरिम्हाति. सो एवमाह: सरामि मारिसाति, दन्धो भिक्खवे सतुप्पादो. अथ सो सत्तो खिप्पंयेव विसेसगामी होति सोतानुधतानं भिक्खवे धम्मानं वचसा परिचितानं मनसानुपेक्खितानं भिक्खवे धम्मानं वचसा परिचितानं मनसानुपेक्खितानं दिटठिया सुप्पटिविद्धानं अयं चतुत्थो आनिसंसो पाटिकङ्खो. सोतानुधतानं भिक्खवे धम्मानं वचसा परिवितानं मनसानुपेक्खितानं दिट्ठिया सुप्पटिविद्धानं इमे चत्तारो आनिसंसा पाटिकङ्खाति. 4. 4. 5. 2. ( हानसुत्तं) 42. चत्तारिमानि भिक्खवे ठानानि चतूहि ठानेहि वेदितब्बानि. कतमानि चत्तारि? संवासेन भिक्खवे सीलं वेदितब्बं. तञ्च खो दीघेन अद्धुना न इत्तरं. मनसिकरोता नो अमनसिकारा. पञ्ञवता नो दुप्पञ्ञेन. संवोहारेन भिक्खवे सोचेय्यं वेदितब्बं. तञ्च खो दीघेन अद्धुना न इत्तरं. मनसिकरोता नो अमनसिकारा. पञ्ञवता नो दुप्पञ्ञेन. आपदासु भिक्खवे थामो वेदितब्बो. सो च खो दीघेन अद्धुना न इत्तरं. मनसिकरोता नो अमनसिकारा. पञ्ञवता नो दुप्पञ्ञेन. साकच्छाय भिक्खवे पञ्ञा वेदितब्बा. सा च खो दीघेन अद्धुना न इत्तरं. मनसिकरोता नो अमनसिकारा. पञ्ञवता नो दुप्पञ्ञेन. [BJT Page 364] [\x 364/] संवासेन भिक्खवे सीलं वेदितब्बं. तञ्च खो दीघेन अद्धुना न इत्तरं. मनसिकरोता नो अमनसिकारा. पञ्ञवता नो दुप्पञ्ञेनाति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध भिक्खवे पुग्गलो पुग्गलेन सद्धिं वसमानो एवं जानाति: दीघरत्तं खो अयमायस्मा खण्डकारी छिद्दकारी सबलकारी कम्मासकारी न सन्ततकारी न सन्ततवुत्ती सीलेसु. दुस्सीलो अयमायस्मा. नायमायस्मा सीलवाति. इध पन भिक्खवे पुग्गलो पुग्गलेन सद्धिं वसमाने एवं जानाति: दिघरत्तं खो अयमायस्मा अखण्डकारी अच्छिद्दकारी असबलकारी अकम्मासकारी [PTS Page 188] [\q 188/] सन्ततकारी सन्ततवुत्ती सीलेसु. सीलवा चायमायस्मा. नायमायस्मा दुस्सीलोति. संवासेन भिक्खवे सीलं वेदितब्बं, तञ्च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकारा. पञ्ञवता नो दुप्पञ्ञेनाति इति यन्तं वुत्तं, इदमेतं पटिच्च वुत्तं. संवोहारेन भिक्खवे सोचेय्यं वेदितब्बं. तञ्च खो दीघेन अद्धुना न इत्तरं. मनसिकरोता नो अमनसिकारा, पञ्ञवता नो दुप्पञ्ञेनाति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध भिक्खवे पुग्गलो पुग्गलेन सद्धिं संवोहारमानो एवं जानाति: अञ्ञथा खो अयमायस्मा एकेन एको वोहरति, अञ्ञथा द्वीहि, अञ्ञथा तीहि, अञ्ञथा सम्बहुलेहि. वोक्कमति अयमायस्मा पुरिमवोहारा पच्छिमवोहारं. अपरिसुद्धवोहारो अयमायस्मा, नायमायस्मा परिसुद्धवोहारोति. इध पन भिक्खवे पुग्गलो पुग्गलेन सद्धिं संवोहारमानो एवं जानाति: यथेव खो अयमायस्मा एकेन एको वोहरति, तथा द्वीहि, तथा तीहि, तथा सम्बहुलेहि. नायमायस्मा वोक्कमति पुरिमवोहारा पच्छिमवोहारं. परिसुद्धवोहारो अयमायस्मा, न अपरिसुद्धवोहारोति. संवोहारेन भिक्खवे सोचेय्यं वेदितब्बं, तञ्च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकारा, पञ्ञवता नो दुप्पञ्ञेनाति इति यन्तं वुत्तं, इदमेतं पटिच्च वुत्तं. [BJT Page 366] [\x 366/] आपदासु भिक्खवे थामो वेदितब्बो, सो च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकारा पञ्ञवता नो दुप्पञ्ञेनाति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध भिक्खवे एकच्चो ञातिव्यसनेन वा फुट्ठो समानो भोगव्यसनेन वा फुट्ठो समानो रोगव्यसनेन वा फुट्ठो समानो न इति पटिसञ्चिक्खति: तथाभूतो खो अयं लोकसन्निवासो तथाभूतो अत्तभावपटिलाभो, यथाभूते लोकसन्निवासे यथाभूते अत्तभावपटिलाभे अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तति: लाभो च अलाभो च अयसो च यसो च निन्दा च पसंसा च सुखञ्च दुक्खञ्चाति. सो ञातिव्यसनेन वा फुट्ठो समानो भोगव्यसनेन वा फुट्ठो समानो रोगव्यसनेन वा फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. इध पन भिक्खवे एकच्चो ञातिव्यसनेन वा फुट्ठो समानो भोगव्यसनेन वा फुट्ठो समानो [PTS Page 189] [\q 189/] rogavyasanena và फुट्ठो समानो इति पटिसञ्चिक्खति: तथाभूतो खो अयं लोकसन्निवासो तथाभूतो अत्तभावपटिलाभो, यथाभूते लोकसन्निवासे यथाभूते अत्तभावपटिलाभे अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तति: लाभो च अलाभो च अयसो च यसो च निन्दा च पसंसा च सुखञ्च दुक्खञ्चाति. सो ञातिव्यसनेन वा फुट्ठो समानो भोगव्यसनेन वा फुट्ठो समानो रोगव्यसनेन वा फुट्ठो समानो न सोचति न किलमति न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. आपदासु भिक्खवे थामो वेदितब्बो, सो च खो दीघेन अद्धुना न इत्तरं. मनसिकरोता नो अमनसिकारा, पञ्ञवता नो दुप्पञ्ञेनाति इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. साकच्छाय भिक्खवे पञ्ञा वेदितब्बा, सा च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकारा, पञ्ञवता नो दुप्पञ्ञेनाति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध भिक्खवे पुग्गलो पुग्गलेन सद्धिं साकच्छायमानो एवं जानाति: यथा खो इमस्स आयस्मतो उम्मग्गो, यथा च अभिनीहारो, यथा पञ्हसमुदाचारो, दुप्पञ्ञो अयमायस्मा नायमायस्मा पञ्ञवा. तं किस्स हेतु: तथा हि अयमायस्मा न चेव गम्भीरं अत्थपदं उदाहरति सन्तं पणीतं अतक्कावचरं निपुणं पण्डितवेदनीयं. यञ्च अयमायस्मा धम्मं भासति, तस्स च न पटिबलो सङ्खित्तेन वा वित्थारेन वा अत्थं आचिक्खितुं देसेतुं पञ्ञपेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं, दुप्पञ्ञो अयमायस्मा नायमायस्मा पञ्ञवा. [BJT Page 368] [\x 368/] सेय्यथापि भिक्खवे चक्खुमा पुरिसो उदकरहदस्स तीरे ठितो पस्सेय्य परित्तं मच्छं उम्मुज्जमानं, तस्स एवमस्स: यथा खो इमस्स मच्छस्स उम्मग्गो यथा च ऊमिघातो यथा च वेगायितत्तं, परित्तो अयं मच्छो, नायं मच्छो महन्तोति. एवमेव खो भिक्खवे पुग्गलो पुग्गलेन सद्धिं साकच्छायमानो एवं जानाति: यथा खो इमस्स आयस्मतो उम्मग्गो यथा च अभिनीहारो यथा च पञ्हसमुदाचारो, दुप्पञ्ञो अयमायस्मा, नायमायस्मा पञ्ञवा. तं किस्स हेतु: तथा हि अयमायस्मा न चेव गम्भीरं अत्थपदं उदाहरति सन्तं पणीतं अतक्कावचरं निपुणं पण्डितवेदनीयं. यञ्च अयमायस्मा धम्मं भासति, तस्स न पटिबलो सङ्खित्तेन वा वित्थारेन वा अत्थं आचिक्खितुं देसेतुं पञ्ञपेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं. दुप्पञ्ञो अयमायस्मा, नायमायस्मा पञ्ञवाति. इध भिक्खवे पुग्गलो पुग्गलेन सद्धिं साकच्छायमानो एवं जानाति: यथा खो इमस्स आयस्मतो उम्मग्गो यथा च अभिनीहारो यथा च पञ्हसमुदाचारो, पञ्ञवा अयमायस्मा, नायमायस्मा दुप्पञ्ञो. तं किस्स हेतु: तथा हि अयमायस्मा गम्भीरं चेव अत्थपदं उदाहरति सन्तं पणीतं अतक्कावचरं निपुणं पण्डितवेदनीयं, यञ्च अयमायस्मा धम्मं भासति, तस्स च पटिबलो सङ्खित्तेन वा वित्थारेन वा अत्थं आचिक्खितुं. देसेतुं पञ्ञपेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं, पञ्ञवा अयमायस्मा, नायमायस्मा दुप्पञ्ञो. सेय्यथापि भिक्खवे पुरिसो उदकरहदस्स तीरे ठितो पस्सेय्य महन्तं मच्छं उम्मुज्जमानं, tassa [PTS Page 190] [\q 190/] evamassa: यथा खो इमस्स मच्छस्स उम्मग्गो यथा च ऊमिघातो यथा च वेगायितत्तं, महन्तो अयं मच्छो नायं मच्छो परित्तोति. एवमेव खो भिक्खवे पुग्गलो पुग्गलेन सद्धिं साकच्छायमानो एवं जानाति: यथा खो इमस्स आयस्मतो उम्मग्गो यथा च अभिनीहारो यथा च पञ्हसमुदाचारो, पञ्ञवा अयमायस्मा, नायमायस्मा दुप्पञ्ञो तं किस्स हेतु: तथा हि अयमायस्मा गम्भीरं चेव अत्थपदं उदाहरति सन्तं पणीतं अतक्कावचरं निपुणं पण्डितवेदनीयं, यं च अयमायस्मा धम्मं भासति, तस्स च पटिबलो सङ्खित्तेन वा वित्थारेन वा अत्थं आचिक्खितुं देसेतुं पञ्ञपेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुं. पञ्ञवा अयमायस्मा, नायमायस्मा दुप्पञ्ञोति साकच्छाय भिक्खवे पञ्ञा वेदितब्बा. सा च खो दीघेन अद्धुना न इत्तरं, मनसिकरोता नो अमनसिकारा, पञ्ञवता नो दुप्पञ्ञेनाति. इति यन्तं वुत्तं, इदमेतं पटिच्च वुत्तं. इमानि खो भिक्खवे चत्तारि ठानानि, इमेहि चतूहि ठानेहि वेदितब्बानीति. [BJT Page 370] [\x 370/] 4. 4. 5. 3. (भद्दियसुत्तं) 43. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो भद्दियो लिच्छवि येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो भद्दियो लिच्छवि भगवन्तं एतदवोच: सुतं मेतं भन्ते: मायावी समणो गोतमो आवट्टनीमायं जानाति, याय अञ्ञतित्थियानं सावके आवट्टेतीति. ये ते भन्ते एवमाहंसु: "मायावी समणो गोतमो आवट्टनीमायं जानाति, याय अञ्ञतित्थियानं सावके आवट्टेती" ति. कच्चि ते भन्ते भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति. न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छति? अनब्भक्खातुकामा हि मयं bhante bhagavantanti. [PTS Page 191] [\q 191/] etha tumhe bhaddiya, mà anussavena, mà परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे भद्दिय अत्तनाव जानेय्याथ, इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञूगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्तीति. अथ तुम्हे भद्दिय पजहेय्याथ. तं किं मञ्ञथ भद्दिय, लोभो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वाति? अहिताय भन्ते. लुद्धो पनायं भद्दिय, पुरिसपुग्गलो लोभेन अभिभूतो परियादिन्नचित्तो पाणम्पि हन्ति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति. यं स होति दीघरत्तं अहिताय दुक्खायाति? एवं भन्ते. तं किं मञ्ञथ भद्दिय दोसो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वाति? अहिताय भन्ते. दुट्ठो पनायं भद्दिय, पुरिसपुग्गलो दोसेन अभिभूतो परियादिन्नचित्तो पाणम्पि हन्ति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति. यं स होति दीघरत्तं अहिताय दुक्खायाति? एवं भन्ते. तं किं मञ्ञथ भद्दिय मोहो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वाति? अहिताय भन्ते. मूळ्हो पनायं भद्दिय, पुरिसपुग्गलो मोहेन अभिभूतो परियादिन्नचित्तो पाणम्पि हन्ति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति. यं स होति दीघरत्तं अहिताय दुक्खायाति? एवं भन्ते. तं किं मञ्ञथ भद्दिय, सारम्भो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वाति? " अहिताय भन्ते". सारम्भो पनायं भद्दिय, पुरिसपुग्गलो सारम्भेन अभिभूतो परियादिन्नचित्तो पाणम्पि हन्ति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खायाति? एवं भन्ते. 1. आवटटनिं मायं मछसं. [BJT Page 372] [\x 372/] तं किं मञ्ञथ भद्दिय, इमे धम्मा कुसला वा अकुसला वाति? "अकुसला भन्ते. " सावज्जा वा अनवज्जा वाति? "सावज्जा भन्ते" विञ्ञूगरहिता वा विञ्ञुप्पसत्था वाति? "विञ्ञूगरहिता भन्ते" समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो वा कथं वा एत्थ होतीति? "समत्ता भन्ते समादिन्ना अहिताय दुक्खाय संवत्तन्ति. एवं नो एत्थ होती" ति. इति खो भद्दिय, यं तं अवोचुम्ह: एथ तुम्हे भद्दिय, मा अनुस्सवेन मा परम्पराय, मा इतिकिराय, [PTS Page 192] [\q 192/] mà पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे भद्दिय अत्तनाव जानेय्याथ, इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञूगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति. अथ तुम्हे भद्दिय, पजहेय्याथाति इति यन्तं वुत्तं, इदमेतं पटिच्च वुत्तं. एथ तुम्हे भद्दिय, मा अनुस्सवेन मा परम्पराय मा इतिकिराय मा पिटकसम्पदानेन मा तक्कहेतु मा नयहेतु मा आकारपरिवितक्केन मा दिट्ठिनिज्झानक्खन्तिया मा भब्बरूपताय मा समणो नो गरूति. यदा तुम्हे भद्दिय, अत्तनाव जानेय्याथ: इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्तीति अथ तुम्हे भद्दिय, उपसम्पज्ज विहरेय्याथ. तं किं मञ्ञथ भद्दिय, अलोभो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वाति? "हिताय भन्ते". अलुद्धो पनायं भद्दिय, पुरिसपुग्गलो लोभेन अनभिभूतो अपरियादिन्नचित्तो नेव पाणं हन्ति. न अदिन्नं आदियति. न परदारं गच्छति. न मुसा भणति. परम्पि तथत्ताय समादपेति. यं स होति दीघरत्तं हिताय सुखायाति? "एवं भन्ते. " कं किं मञ्ञथ भद्दिय, अदोसो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वाति? "हिताय भन्ते." अदुट्ठो पनायं भद्दिय, पुरिसपुग्गलो दोसेन अनभिभूतो अपरियादिन्नचित्तो नेव पाणं हन्ति. न अदिन्नं आदियति. न परदारं गच्छति. न मुसा भणति. परम्पि तथत्ताय समादपेति. यं स होति दीघरत्तं हिताय सुखाय संवत्ततीति? "एवम्भन्ते." तं किं मञ्ञथ भद्दिय, अमोहो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वाति? "हिताय भन्ते." अमूळ्हो पनायं भद्दिय, पुरिसपुग्गलो मोहेन अनभिभूतो अपरियादिन्नचित्तो नेव पाण हन्ति. न अदिन्नं आदियति. न परदारं गच्छति. न मुसा भणति. परम्पि तथत्ताय समादपेति. यं स योति दीघरत्तं हिताय सुखाय संवत्ततीति? "एवम्भन्ते.". तं किं मञ्ञथ भद्दिय, असारम्भो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वाति? "हिताय भन्ते" असारम्भो पनायं भद्दिय, पुरिसपुग्गलो सारम्भेन अनभिभूतो अपरियादिन्नचित्तो नेव पाणं हन्ति. न अदिन्नं आदियति. न परदारं गच्छति. न मुसा भणति. परम्पि तथत्ताय समादपेति. यं स होति दीघरत्तं हिताय सुखाय संवत्ततीति? "Evambhante"' [BJT Page 374] [\x 374/] तं किं मञ्ञथ भद्दिय, इमे धम्मा कुसला वा अकुसला वाति? "कुसला भन्ते" सावज्जा वा अनवज्जा वाति? अनवज्जा भन्ते. विञ्ञूगरहिता वा विञ्ञुप्पसत्था वाति? "विञ्ञुप्पसत्था bhante" [PTS Page 193] [\q 193/] समत्ता समादिन्ना हिताय सुखाय संवत्तन्ति, नो वा कथं वा एत्थ होतीति? समत्ता भन्ते समादिन्ना हिताय सुखाय संवत्तन्ति. एवं नो एत्थ होती" ति. इति खो भद्दिय, यन्तं अवोचुम्ह "एथ तुम्हे भद्दिय, मा अनुस्सवेन मा परम्पराय मा इतिकिराय मा पिटकसम्पदानेन मा तक्कहेतु मा नयहेतु मा आकारपरिवितक्केन मा दिट्ठिनिज्झानक्खन्तिया मा भब्बरूपताय मा समणो नो गरूति. " यदा तुम्हे भद्दिय, "अत्तनाव जानेय्याथ इमे धम्मा अनवज्जा इमे धम्मा विञ्ञुप्पसत्था इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्तीति". अथ तुम्हे भद्दिय, उपसम्पज्ज वीहरेय्याथा" ति इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तं. ये खो ते भद्दिय, लोके सन्तो सप्पुरिसा, ते सावकं एवं समादपेन्ति: एहि त्वं अम्भो पुरिस, लोभं विनेय्य विनेय्य विहराहि, लोभं विनेय्य विनेय्य विहरन्तो न लोभजं कम्मं करिस्ससि, कायेन वाचा मनसा. दोसं विनेय्य विनेय्य विहराहि, दोसं विनेय्य विनेय्य विहरन्तो न दोसजं कम्मं करिस्ससि कायेन वाचा मनसा. मोहं विनेय्य विनेय्य विहराहि, मोहं विनेय्य विनेय्य विहरन्तो न मोहजं कम्मं करिस्ससि कायेन वाचा मनसा. सारम्भं विनेय्य विनेय्य विहराहि, सारम्भं विनेय्य विनेय्य विहरन्तो न सारम्भजं कम्मं करिस्ससि कायेन वाचा मनसाति. एवं वुत्ते भद्दियो लिच्छवि भगवन्तं एतदवोच: अभिक्कन्तं भन्ते, सेय्यथापि भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो रूपानि दक्खिन्तीति, एवमेव भोता भन्ते अनेकपरियायेन धम्मो पकासितो. एसाहं भगवन्तं गोतमं सरणं गच्छामि. धम्मं च भिक्खुसङ्घं च. उपासकं मं भन्ते भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति. अपि नु ताहं भद्दिय, एवं अवचं: "एहि मे त्वं भद्दिय सावको होहि अहं सत्था भविस्सामी" ति नो हेतं भन्ते. एवं वादिं खो मं भद्दिय एवमक्खायिं एके समणब्राह्मणा असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ति: मायावी समणो गोतमो आवत्तनीमायं जानाति याय अञ्ञतित्थियानं सावके आवट्टेतीति. [PTS Page 194] [\q 194/] भद्दिका भन्ते आवट्टनीमाया. कल्याणी भन्ते आवट्टनीमाया. पिया मे भन्ते ञातिसालोहिता इमाय आवट्टनिया आवट्टेय्युं. पियानम्पि मे अस्स ञातिसालोहितानं दीघरत्तं हिताय सुखाय. सब्बे चेपि भन्ते खत्तिया इमाय आवट्टनिया आवट्टेय्युं, सब्बेसम्पस्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे वेपि भन्ते ब्राह्मणा इमाय आवट्टनिया आवट्टेय्युं, सब्बेसम्पस्स ब्राह्मणानं दीघरत्तं हिताय सुखाय. सब्बे वेपि भन्ते वेस्सा इमाय आवट्टनिया आवट्टेय्युं, सब्बेसम्पस्स वेस्सानं दीघरत्तं हिताय सुखाय. सब्बे चेपि भन्ते सुद्दा इमाय आवट्टनिया आवट्टेय्युं, सब्बेसम्पस्स सुद्दानं दीघरत्तं हिताय सुखायाति. [BJT Page 376. [\x 376/] ] एवमेतं भद्दिय, एवमेतं भद्दिय, सब्बेचेपि भद्दिय, खत्तिया आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, सब्बेसम्पस्स खत्तियानं दीघरत्तं हिताय सुखाय. सब्बे चेपि भद्दिय ब्राह्मणा, आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, सब्बेसम्पस्स ब्राह्मणानं दीघरत्तं हिताय सुखाय. सब्बेचेपि भद्दिय वेस्सा आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, सब्बेसम्पस्स वेस्सानं दीघरत्तं हिताय सुखाय. सब्बेचेपि सुद्दा आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, सब्बेसम्पस्स सुद्दानं दीघरत्तं हिताय सुखाय. सदेवको चेपि भद्दिय लोको समारको सब्रह्मको, सस्समणब्राह्मणी पजा सदेवमनुस्सा आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखाय. इमे चेपि भद्दिय महासाला इमाय आवट्टनिया आवट्टेय्युं अकुसलधम्मप्पहानाय कुसलधम्मूपसम्पदाय. इमेसम्पस्स महासालानं दीघरत्तं हिताय सुखाय सचे चेतेय्युं. को पन वादो मनुस्सभूतस्साति. 4. 4. 5. 4. (सापूगियसुत्तं) 44. एकं समयं आयस्मा आनन्दो कोळियेसु विहरति सापुगन्नाम1. कोळियानं निगमो. अथ खो सम्बहुला सापूगिया कोळियपुत्ता येन आयस्मा आनन्दो तेनुपसङ्कमिंसु. उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो सापूगिये कोळियपुत्ते आयस्मा आनन्दो एतदवोच: चत्तारिमानि ब्यग्घपज्जा पारिसुद्धिपधानियङ्गानि तेन भगवता जानता पस्सता अरहता [PTS PAGE 195] सम्मासम्बुद्धेन सम्मदक्खातानि सत्तानं विसुद्धिया सोकपरिद्दवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थगमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय. कतमानि चत्तारि? सीलपारिसुद्धिपधानियङ्गं चित्तपारिसुद्धिपधानियङ्गं दिट्ठिपारिसुद्धिपधानियङ्गं विमुत्तिपारिसुद्धिपधानियङ्गं. कतमञ्च ब्यग्घपज्जा सीलपारिसुद्धिपधानियङ्गं? इध ब्यग्घपज्जा भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. अयं वुच्चति ब्यग्घपज्जा सीलपारिसुद्धि. इति एवरूपिं सीलपारिसुद्धिं अपरिपूरिं वा परिपूरेस्सामि, परिपूरिं वा तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति, यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्हि च अप्पटिवानी च सति च सम्पजञ्ञं च. इदं वुच्चति ब्यग्घपज्जा सीलपारिसुद्धिपधानियङ्गं. कतमञ्च ब्यग्घपज्जा चित्तपारिसुद्धिपधानियङ्गं? इध ब्यग्घपज्जा भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं अवितक्कं अविचारं समाधिजं पीतिसुखं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो. सुखञ्च कायेन पटिसंवेदेति यन्तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाणा पुब्बेव सोमनस्सदोमनस्सानं अत्थगमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धि चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति ब्यग्घपज्जा चित्तपारिसुद्धि. इति एवरूपिं चित्तपारिसुद्धिं अपरिपूरिं वा परिपूरेस्सामि, परिपूरिं वा तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति. यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्हि च अप्पटिवानी च सति च सम्पजञ्ञं च. इदं वुच्चति ब्यग्घपज्जा चित्तपारिसुद्धिपधानियङ्गं. 1. सामूगं. नाम, मछसं. [BJT Page 378] [\x 378/] कतमञ्च ब्यग्घपज्जा दिट्ठिपारिसुद्धिपधानियङ्गं? इध ब्यग्घपज्जा भिक्खु इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. अयं वुच्चति ब्यग्घपज्जा दिट्ठिपारिसुद्धि. इति एवरूपिं दिट्ठिपारिसुद्धिं अपरिपूरिं वा परिपूरेस्सामि परिपूरिं वा तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति यो तत्थ छन्दो व वायामो च उस्साहो च उस्सोळ्हि च अप्पटिवानी च सति च सम्पजञ्ञं च. इदं वुच्चति ब्यग्घपज्जा दिट्ठिपारिसुद्धिपधानियङ्गं. कतमञ्च ब्यग्घपज्जा विमुत्तिपारिसुद्धिपधानियङ्गं? स खो सो ब्यग्घपज्जा अरियसावको इमिना च सीलपारिसुद्धिपधानियङ्गेन समन्नागतो इमिना ca [PTS Page 196] [\q 196/] चित्तपारिसुद्धिपधानियङ्गेन समन्नागतो इमिना च दिट्ठिपारिसुद्धिपधानियङ्गेन समन्नागतो रजनीयेसु धम्मेसु चित्तं विराजेति, विमोचनीयेसु धम्मेसु चित्तं विमोचयति, सो रजनीयेसु धम्मेसु चित्तं विराजेत्वा विमोचनीयेसु धम्मेसु चित्तं विमोचेत्वा सम्मा विमुत्तिं फुसति. अयं वुच्चति ब्यग्घपज्जा विमुत्तिपारिसुद्धि. इति एवरूपिं विमुत्तिपारिसुद्धिं अपरिपूरिं वा परिपूरेस्सामि परिपूरिं वा तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति यो तत्थ छन्दो च वायामो च उस्साहो न च उस्सोळ्हि च अप्पटिवानी च सति च सम्पजञ्ञं च. इदं वुच्चति ब्यग्घपज्जा विमुत्तिपारिसुद्धिपधानियङ्गं. इमानि खो ब्यग्घपज्जा चत्तारि पारिसुद्धिपधानियङ्गानि, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खातानि सत्तानं विसुद्धिया सोकपरिद्दवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थगमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियायाति. 4. 4. 5. 5. (वप्पसुत्तं) 45. एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो वप्पो सक्को निगण्ठसावको येन आयस्मा महामोग्गल्लानो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो वप्पं सक्कं निगण्ठसावकं आयस्मा महामोग्गल्लानो एतदवोच: इधस्स वप्प कायेन संवुतो वाचाय संवुतो मनसा संवुतो अविज्जाविरागा विज्जुप्पादा. पस्ससि नो त्वं वप्प तं ठानं यतो निदानं पुरिसं दुक्खवेदनीया आसवा अस्सवेय्युं अभिसम्परायन्ती? पस्सामहं भन्ते तं ठानं; इधस्स भन्ते पुब्बे पापकम्मं कतं अविपक्कविपाकं ततो निदानं पुरिसं दुक्खवेदनीया आसवा अस्सवेय्युं अभिसम्परायन्ति. [BJT Page 380] [\x 380/] अयञ्च खो पनायस्मतो महामोग्गल्लानस्स वप्पेन सक्केन निगण्ठसावकेन सद्धिं कथा विप्पकता होति. अथ खो भगवा सायन्हसमयं पतिसल्लाना [PTS Page 197] [\q 197/] वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा आयस्मन्तं महामोग्गल्लानं एतदवोच: काय नुत्थ मोग्गल्लान एतरहि कथाय सन्निसिन्ना का च पन वो अन्तरा कथा विप्पकताति. इदाहं भन्ते वप्पं सक्कं निगण्ठसावकं एतदवोचं: इधस्स वप्प कायेन संवुतो वाचाय संवुतो मनसा संवुतो अविज्जाविरागा विज्जुप्पादा. पस्ससि नो त्वं वप्प तं ठानं यतो निदानं पुरिसं दुक्खवेदनीया आसवा अस्सवेय्युं अभिसम्परायन्ति? एवं वुत्ते भन्ते वप्पो सक्को निगण्ठसावको मं एतदवोच: पस्सामहं भन्ते तं ठानं: इधस्स भन्ते पुब्बे पापकम्मं कतं अविपक्कविपाकं ततो निदानं पुरिसं दुक्खवेदनीया आसवा अस्सवेय्युं अभिसम्परायन्ति. अयं खो भन्ते वप्पेन सक्केन निगण्ठसावकेन सद्धिं कथा विप्पकता, अथ भगवा अनुप्पत्तोति. अथ खो भगवा वप्पं सक्कं निगण्ठसावकं एतदवोच: सचे खो मे त्वं वप्प अनुञ्ञेय्यञ्चेव अनुजानेय्यासि, पटिक्कोसितब्बञ्च पटिक्कोसेय्यासि, यस्स च मे भासितस्स अत्थं न जानेय्यासि, ममेवेत्थ उत्तरिं पटिपुच्छेय्यासि: इदं भन्ते कथं, इमस्स को अत्थो?ति सिया नो एत्थ कथासल्लापोति. अनुञ्ञेय्यं चेवाहं भन्ते भगवतो अनुजानिस्सामि. पटिक्कोसितब्बञ्च पटिक्कोसिस्सामि. यस्स चाहं भगवतो भासितस्स अत्थं न जानिस्सामि, भगवन्तं येवेत्थ उत्तरिं पटिपुच्छिस्सामि: इदं भन्ते कथं इमस्स क्वत्थोति? होतु नो एत्थ कथासल्लापोति. तं किं मञ्ञसि वप्प, ये कायसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिळाहा कायसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति. सो नवञ्च कम्मं न करोति. पुराणञ्च कम्मं phussa [PTS Page 198] [\q 198/] phussa ब्यन्तीकरोति. सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनयिका पच्चत्तं वेदितब्बा विञ्ञूहीति. पस्ससि नो त्वं वप्प तं ठानं यतो निदानं पुरिसं दुक्खवेदनीया आसवा अस्सवेय्युं अभिसम्परायन्ति? नो हेतं भन्ते. तं किं मञ्ञसि वप्प, ये वचीसमारम्भपच्चया उपपज्जन्ति आसवा विघातपरिळाहा. वचीसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति. सो नवञ्च कम्मं न करोति. पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति. सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनयिका पच्चत्तं वेदितब्बा विञ्ञूहीति. पस्ससि नो त्वं वप्प तं ठानं यतो निदानं पुरिसं दुक्खवेदनीया आसवा अस्सवेय्युं अभिसम्परायन्ति? नो हेतं bhante. [BJT Page 382] [\x 382/] तं किं मञ्ञसि वप्प, ये मनोसमारम्भपच्चया उपपज्जन्ति आसवा विघातपरिळाहा मनोसमारम्भा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति. सो नवञ्च कम्मं न करोति. पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति. सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनयिका पच्चत्तं वेदितब्बा विञ्ञूहीति. पस्ससि नो त्वं वप्प तं ठानं यथो निदानं पुरिसं दुक्खवेदनीया आसवा अस्सवेय्युं अभिसम्परायन्ति? नो हेतं भन्ते. तं किं मञ्ञसि वप्प, ये अविज्जापच्चया उप्पज्जन्ति आसवा विघातपरिळाहा. अविज्जाविरागा विज्जुप्पादा एवंस ते आसवा विघातपरिळाहा न होन्ति. सो नवञ्च कम्मं न करोति. पुराणञ्च कम्मं फुस्स फुस्स ब्यन्तीकरोति सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनयिका पच्चत्तं वेदितब्बा विञ्ञूहीति. पस्ससि नो त्वं वप्प तं ठानं यतो निदानं पुरिसं दुक्खवेदनीया आसवा अस्सवेय्युं अभिसम्परायन्ति? नो हेतं भन्ते. एवं सम्मा विमुत्तचित्तस्स खो वप्प भिक्खुनो छ सन्ततविहारा अधिगता होन्ति. सो चक्खुना रूपं दिस्वा नेव सुमनो होति. न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा नेव सुमनो होति. न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. घानेन गन्धं घायित्वा नेव सुमनो होति. न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. जिव्हाय रसं सायित्वा नेव सुमनो होति, न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. कायेन पोट्ठब्बं फुसित्वा नेव सुमनो होति.न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. सो कायपरियन्तिकं वेदनं वेदियमानो कायपरियन्तिकं वेदनं वेदियामीति पजानाति. जीवितपरियन्तिकं वेदनं वेदियमानो जीवितपरियन्तिकं वेदनं वेदियामीति पजानाति. कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतिभविस्सन्तीति पजानाति. सेय्यथापि वप्प थूणं पटिच्च छाया पञ्ञायति. Atha [PTS Page 199] [\q 199/] puriso आगच्छेय्य कुद्दालपिटकं1 आदाय. सो तं थूणं मूले छिन्देय्य. मूले छेत्वा2. पळिखणेय्य. पळिखणित्वा मूलानी उद्धरेय्य. अन्तमसो उसीरनाळ3. मत्तानिपि. सो तं थूणं खण्डाखण्डिकं छिन्देय्य, खण्डाखण्डिकं छेत्वा फालेय्य. फालेत्वा सकलिकं सकलिकं करेय्य. सकलिकं सकलिकं करित्वा4. वातातपे विसोसेय्य. वातातपे विसोसेत्वा अग्गिना डहेय्य. अग्गिना डहित्वा5. मसिं करेय्य. मसिं करित्वा महावाते वा ओपुनेय्य. नदिया वा सीघसोताय पवाहेय्य. एवं हिस्स वप्प या थूणं पटिच्च छाया, सा उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. एवमेव खो वप्प एवं सम्मा विमुत्तचित्तस्स भिक्खुनो छ सन्ततविहारा अधिगता होन्ती: सो चक्खुना रूपं दिस्वा नेव सुमनो होति, न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. सो चक्खुना रूपं दिस्वा नेव सुमनो होति. न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा नेव सुमनो होति. न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. घानेन गन्धं घायित्वा नेव सुमनो होति. न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. जिव्हाय रसं सायित्वा नेव सुमनो होति, न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. कायेन पोट्ठब्बं फुसित्वा नेव सुमनो होति.न दुम्मनो उपेक्खको विहरति सतो सम्पजानो मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. सो कायपरियन्तिकं वेदनं वेदियमानो कायपरियन्तिकं वेदनं वेदियामीति पजानाति. जीवितपरियन्तिकं वेदनं वेदियमानो जीवितपरियन्तिकं वेदनं वेदियामीति पजानाति. कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतिभविस्सन्तीति पजानातीति. 1. कुदालपिकं मछसं. 2. मूले छिन्दित्वा मछसं. 3. उसीरनाळिमत्तानिपि मछसं 4. कत्वा मछसं. 5. डहेत्वा मछसं. [BJT Page 384] [\x 384/] एवं वुत्ते वप्पो सक्को निगण्ठसावको भगवन्तं एतदवोच: सेय्यथापि भन्ते पुरिसो उदयत्थिको अस्सपणियं पोसेय्य, सो उदयञ्चेव न लभेय्य, उत्तरिं च किलमथस्स विघातस्स भागी अस्स. एवमेव खो अहं भन्ते उदयत्थिको बाले निगण्ठे पयिरुपासिं. सोहं1. उदयञ्चेव नाधिगच्छिं2. उत्तरिञ्च किलमथस्स विघातस्स भागी अहोसिं. एसाहं भन्ते अज्जतग्गे यो मे बालेसु निगण्ठेसु सम्पसादो, तं महावाते वा ओपुनामि, नदिया वा सीघसोताय पवाहेमि. अभिक्कन्तं भन्ते, अभिक्कन्तं भन्ते, सेय्यथापि भन्ते निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूल्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जेतं धरेय्य, चक्खुमन्तो रूपानि एवमेव भन्ते भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं भन्ते भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं [PTS Page 200] [\q 200/] bhante भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति. 4. 4. 5. 6 (साळ्हसुत्तं) 46. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो साळ्हो च लिच्छवि अभयो च लिच्छवि येन भगवा तेनुपसङ्कमिंसु. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो साळ्हो लिच्छवि भगवन्तं एतदवोच: सन्ति भन्ते एके समणब्राह्मणा द्वयेन ओघस्स नित्थरणं पञ्ञापेन्ति सीलविसुद्धिहेतु च तपोजिगुच्छाहेतु च. इध भन्ते भगवा किमाहाति? सीलविसुद्धिं खो अहं साळ्हा अञ्ञतरं सामञ्ञङ्गन्ति वदामि. ये ते साळ्हा समणब्राह्मणा तपोजिगुच्छावादा तपोजिगुच्छासारा तपोजिगुच्छं अल्लीना विहरन्ति, अभब्बा ते ओघस्स नित्थरणाय. येपि ते साळ्हा समणब्राह्मणा अपरिसुद्धकायसमाचारा अपरिसुद्धवचीसमाचारा अपरिसुद्धमनोसमाचारा अपरिसुद्धाजीवा, अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाय. सेय्यथापि साळ्हा पुरिसो नदिं तरितुकामो तिण्हं कुठारिं आदाय वनं पविसेय्य, सो तत्थ पस्सेय्य महतिं साललट्ठिं उजुं नवं अकुक्कुकजातं3. तमेनं मूले छिन्देय्य, मूले छेत्वा अग्गे छिन्देय्य, अग्गे छेत्वा साखापलासं सुविसोधितं विसोधेय्य, साखापलासं सुविसोधितं विसोधेत्वा कुठारीहि तच्छेय्य, कुठारीहि तच्छेय्य, कुठारीहि तच्छेत्वा वासीहि तच्छेय्य, वासीहि तच्छेत्वा लेखनिया लिखेय्य, लेखनिया लिखित्वा पासाणगुळेन धोपेय्य4. पासाणगुळेन धोपेत्वा नदिं पतारेय्य. तं किं मञ्ञसि साळ्हा भब्बो नु खो सो पुरिसो नदिं तरितुन्ति "नो हेतं भन्ते". तं किस्स हेतु? असु हि भन्ते साललट्ठि बहिद्धा [PTS Page 201] [\q 201/] सुपरिकम्मकता अन्तो अविसुद्धा. तस्सेतं पाटिकङ्खं: साललट्ठि संसीदिस्सति, पुरिसो अनयब्यसनं आपज्जिस्सतीति. 1. स्वाहा. मछसं. 2. नाधिगच्छेस्यं, मछसं. 3. अकुक्कुच्चजातं मछसं. अकुक्कुच्चकजातं स्या. 4. धोवेय्य मछसं. [BJT Page 386] [\x 386/] Evameva kho साळ्हा ये ते समणब्राह्मणा तपोजिगुच्छावादा तपोजिगुच्छासारा तपोजिगुच्छं अल्लीना विहरन्ति, अभब्बा ते ओघस्स नित्थरणाय. येपि ते साळ्हा समणब्राह्मणा अपरिसुद्धकायसमाचारा अपरिसुद्धवचीसमाचारा अपरिसुद्धमनोसमाचारा अपरिसुद्धाजीवा, अभब्बा ञाणदस्सनाय अनुत्तराय सम्बोधाय. ये च खो ते साळ्हा समणब्राह्मणा न तपोजिगुच्छावादा न तपोजिगुच्छासारा न तपोजिगुच्छं अल्लीना विहरन्ति, भब्बा ते ओघस्स नित्थरणाय. येपि ते साळ्हा समणब्राह्मणा परिसुद्धकायसमाचारा परिसुद्धवचीसमाचारा परिसुद्धमनोसमाचारा परिसुद्धाजीवा, भब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाय. सेय्यथापि साळ्हा पुरिसो नदिं तरितुकामो तिण्हं कुठारिं आदाय वनं पविसेय्य, सो तत्थ पस्सेय्य महतिं साललट्ठिं उजुं नवं अकुक्कुच्चकजातं* तमेनं मूले छिन्देय्य, मूले छेत्वा अग्गे छिन्देय्य, अग्गे छेत्वा साखापलासं सुविसोधितं विसोधेय्य, साखापलासं सुविसोधितं विसोधेत्वा कुठारीहि तच्छेय्य, कुठारीहि तच्छेत्वा वासीहि तच्छेय्य, वासीहि तच्छेत्वा निखादनं आदाय अन्तो सुविसोधितं विसोधेय्य, अन्तो सुविसोधितं विसोधेत्वा लेखनिया लिखेय्य, लेखनिया लिखित्वा पासाणगुळेन धोपेय्य, पासाणगुळेन धोपेत्वा नावं करेय्य, नावं करित्वा पियारित्तं बन्धेय्य, पियारित्तं बन्धित्वा नदिं पतारेय्य, तं किं मञ्ञसि साळ्हा भब्बो नु खो सो पुरिसो नदिं तरितुन्ति? एवं भन्ते. तं किस्स हेतु? असु हि भन्ते साललट्ठि बहिद्धा सुपरिकम्मकता अन्तो सुसुद्धा नावा कता, पियारित्तं बद्धा. तस्सेतं पाटिकङ्खं: नावा न संसीदिस्सति. पुरिसो सोत्थिना पारं गमिस्सतीति. एवमेव खो साळ्हा ये ते समणब्राह्मणा न तपोजिगुच्छावादा न तपोजिगुच्छासारा न तपोजिगुच्छं अल्लीना विहरन्ति, भब्बा ते ओघस्स नित्थरणाय. येपि ते साळ्हा समणब्राह्मणा [PTS Page 202] [\q 202/] परिसुद्धकायसमाचारा परिसुद्धवचीसमाचारा परिसुद्धमनोसमाचारा परिसुद्धाजीवा, भब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाय. सेय्यथापि साळ्हा योधाजीवो बहूनी चेपि कण्डचित्तकानि जानाति, अथ खो सो तीहि ठानेहि राजारहो होति राजभोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. कतमेहि तीहि? दूरे पाती च, अक्खणवेधी च, महतो च कायस्स पदालेता. सेय्यथापि साळ्हा योधाजीवो दूरे पाती, एवमेव खो साळ्हा अरियसावको सम्मासमाधि होति. सम्मासमाधि साळ्हा अरियसावको यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं रूपं नेतं मम नेसोहमस्मि, न मेसो अत्ताति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि वेदना अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बा वेदना नेतं मम नेसोहमस्मि. न मेसो अत्ताति, एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. या काचि सञ्ञा अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बा सञ्ञा नेतं मम नेसोहमस्मि, न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. ये केचि सङ्खारा अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बा सङ्खारा नेतं मम नेसोहमस्मि. न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं विञ्ञाणं नेतं मम, नेसोहमस्मि, न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति. * 'उजु' नवं akukkukajÃta'nti मज्झिमागमादिसु कदलिक्खन्धादिं सन्धाय भासितं. [BJT Page 388] [\x 388/] सेय्यथापि साळ्हा योधाजीवो अक्खणवेधी, एवमेव खो साळ्हा अरियसावको सम्मादिट्ठि होति. सम्मादिट्ठी साळ्हा अरियसावको ऽइदं dukkha'nti यथाभूतं पजानाति. अयं दुक्खसमुदयोऽति यथाभूतं पजानाति. 'अयं दुक्खनिरोधोति' यथाभूतं पजानाति. साळ्हा ' अयं दुक्खनिरोधगामिनी पटिपदाऽति यथाभूतं पजानाति. सेय्यथापि साळ्हा योधाजीवो महतो कायस्स पदालेता, एवमेव खो साळ्हा अरियसावको सम्माविमुत्ती होति. सम्माविमुत्ती साळ्हा अरियसावको महन्तं अविज्जाक्खन्धं पदालेतीति. 4. 4. 5. 7 मल्लिकासुत्तं. 47. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो मल्लिका देवी येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो मल्लिका देवी भगवन्तं etadavoca: [PTS Page 203] [\q 203/] ko nu kho bhante hetu ko paccayo, yena midhekacco मातुगामो दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय, दळिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च? को पन भन्ते हेतु को पच्चयो, येन मिधेकच्चो मातुगामो दुबबण्णा च होति दुरूपा सुपापिका दस्सनाय, अड्ढा च होति महद्धना महाभोगा महेसक्खा च? को नु खो भन्ते हेतु को पच्चयो, येन मिधेकच्चो मातुगामो अभिरूपा होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता, दळिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च? को पन भन्ते हेतु को पच्चयो, येन मिधेकच्चो मातुगामो अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता, अड्ढा च होति महद्धना महाभोगा महेसक्खा चाति? इध मल्लिके एकच्चो मातुगामो कोधना होति उपायासबहुला अप्पम्पि वुत्ता समाना अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति. कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सा होति न दाता समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं, इस्सामनिका खो पन होति परलाभसक्कार गरुकारमाननवन्दनपूजनासु. इस्सति उपदुस्सति इस्सं बन्धति. सा चे ततो चुता इत्थत्तं आगच्छति. सा यत्थ यत्थ पच्चाजायति, दुब्बण्णा च होति दुरूपा च सुपापिका दस्सनाय, दळिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा ca. [BJT Page 390] [\x 390/] Idha pana mallike ekacco मातुगामो कोधना होति उपायासबहुला अप्पम्पि वुत्ता समाना अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति. कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सा दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. अनिस्सामनिका खो पन होति परलाभसक्कारगरुकारमाननवन्दनपूजनासु. न इस्सति न उपदुस्सति न इस्सं बन्धति. सा चे ततो चुता इत्थत्तं आगच्छति, सा यत्थ यत्थ पच्चाजायति, दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय. अड्ढा च होति महद्धना महाभोगा महेसक्खा च. इध पन मल्लिके एकच्चो मातुगामो अक्कोधना होति अनुपायासबहुला बहुम्पि वुत्ता समाना नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति. न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सा न दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. इस्सामनिका खो पन होति. परलाभसक्कारगरुकारमाननवन्दनपूजनासु. इस्सति उपदुस्सति इस्सं बन्धति. सा चे ततो चुता इत्थत्तं आगच्छति, sà yattha [PTS Page 204] [\q 204/] yattha पच्चाजायति, अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता. दळिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च. इध पन मल्लिके एकच्चो मातुगामो अक्कोधना होति अनुपायासबहुला बहुम्पि वुत्ता समाना नाभिसज्जति न कुप्पति न ब्यापज्जति न पतित्थीयति. न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सा दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. अनिस्सामनिका खो पन होति परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सति न उपदुस्सति न इस्सं बन्धति. सा चे ततो चुता इत्थत्तं आगच्छति, सा यत्थ यत्थ पच्चाजायति अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता. अड्ढा च होति महद्धना महाभोगा महेसक्खा च. अयं खो मल्लिके हेतु अयं पच्चयो येन मिधेकच्चो मातुगामो दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय, दळिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च. अयं पन मल्लिके हेतु अयं पच्चयो येन मिधेकच्चो मातुगामो दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय, अड्ढा च होति महद्धना महाभोगा महेसक्खा च. अयं खो मल्लिके हेतु अयं पच्चयो येन मिधेकच्चो मातुगामो अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता. दळिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा ca. [BJT Page 392] [\x 392/] अयं पन मल्लिके हेतु अयं पच्चयो येन मिधेकच्चो मातुगामो अभिरूपा च होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता, अड्ढा च होति महद्धना महाभोगा महेसक्खा चाति. एवं वुत्ते मल्लिका देवी भगवन्तं एतदवोच: या नूनाहं भन्ते अञ्ञं जातिं कोधना अहोसिं उपायासबहुला, अप्पम्पि वुत्ता समाना अभिसज्जिं कुप्पिं [PTS Page 205] [\q 205/] ब्यापज्जिं पतित्थीयिं, कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासिं, साहं भन्ते एतरहि दुब्बण्णा दुरूपा सुपापिका दस्सनाय. या नूनाहं भन्ते अञ्ञं जातिं अदासिं समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मलागन्धविलेपनं सेय्यावसथपदीपेय्यं, साहं भन्ते एतरहि अड्ढा च महद्धना महाभोगा. या नूनाहं भन्ते अञ्ञं जातिं अनिस्सामनिका अहोसिं परलाभसक्कारगरुकारमाननवन्दनपूजनासु, न इस्सिं न उपदुस्सिं न इस्सं बन्धिं, साहं भन्ते एतरहि महेसक्खा. सन्ति खो पन भन्ते, इमस्मिं राजकुले खत्तियकञ्ञापि ब्राह्मणकञ्ञापि गहपतिकञ्ञापि. तासाहं इस्सराधिपच्चं कारेमि. एसाहं भन्ते अज्जतग्गे अक्कोधना भविस्सामि अनुपायासबहुला. बहुम्पि वुत्ता समाना नाभिसज्जिस्सामि न कुप्पिस्सामि न व्यापज्जिस्सामि न पतित्थीयिस्सामि. न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरिस्सामि. दस्सामि समणस्स ब्राह्मणस्स अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. अनिस्सामनिका भविस्सामि परलाभसक्कारगरुकारमाननवन्दनपूजनासु. न इस्सिस्सामि न उपदुस्सिस्सामि, न इस्सं बन्धिस्सामि. अभिक्कन्तं भन्ते अभिक्कन्तं भन्ते सेय्यथापि भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खिन्तीति, एवमेवं भन्ते अनेकपरियायेन धम्मो पकासितो. एसाहं भगवन्तं गोतमं सरणं गच्छामि धम्मं च भिक्खुसङ्घं च. उपासिकं मं भन्ते भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति. 4. 4. 5. 8. (तपसुत्तं) 48. चत्तारो मे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? इध भिक्खवे एकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो. इध पन भिक्खवे एकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो. इध पन भिक्खवे एकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च होति परपरितापनानुयोगमनुयुत्तो. इध पन भिक्खवे एकच्चो पुग्गलो नेव अत्तन्तपो होति न अत्तपरितापनानुयोगमनुयुत्तो, [PTS Page 206] [\q 206/] na parantapo hoti na परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतिभूतो सुखपटिसंवेदी ब्रह्मभूतेन अत्तना viharati. [BJT Page 394] [\x 394/] कथञ्च भिक्खवे पुग्गलो अत्तन्तपो होति, अत्तपरितापनानुयोगमनुयुत्तो? इध भिक्खवे एकच्चो पुग्गलो अचेलको होति मुत्ताचारो हत्थापलेखनो न एहि भदन्तिको न तिट्ठभदन्तिको नाभिहटं न उद्दिस्सकटं न निमन्तनं सादियति. सो न कुम्भिमुखा पतिगण्हाति, न खळोपिमुखा पतिगण्हाति, न फळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्नं भुञ्जमानानं न गब्भिनीया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति, न यत्थ मक्खिका सण्डसण्डचारिणी, न मच्छं न मंसं, न सुरं न मेरयं न थुसोदकं पिवति. सो एकागारिको वा होति एकालोपिको. द्वागारिको वा होति द्वालोपिको सत्तागारिको वा होति सत्तालोपिको. एकिस्सा पि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति, सत्तहिपि दत्तीहि यापेति. एकाहिकम्पि आहारं आहारेति, द्वाहिकम्पि आहारं आहारेति, सत्ताहिकम्पि आहारं आहारेति. इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. सो साकभक्खोपि होति, सामाकभक्खोपि होति, नीवारभक्खोपि होति, दद्दुलभक्खोपि होति, हटभक्खोपि होति, कणभक्खोपि होति, आचामभक्खोपि होति, पिञ्ञाकभक्खोपि होति, तिणभक्खोपि होति, गोमयभक्खोपि होति. वनमूलफलाहारो यापेति पवत्तफलभोजी. सो साणानिपि धारेति, मसाणानिपि धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनम्पि धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति, वाकचीरम्पि धारेति, फलकचीरम्पि धारेति, केसकमबलम्पि धारेति, वालकम्बलम्पि धारेति, उलूकपक्खम्पि धारेति. केसमस्सुलोचको होति केसमस्सुलोचनानुयोगमनुयुत्तो. उब्बट्टकोपि होति आसनपटिक्खित्तो. उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो. कण्टकापस्सयिकोपि होति, कण्टकापस्सये सेय्यं कप्पेति. सायततियकम्पि [PTS Page 207] [\q 207/] उदकोरोहनानुयोगमनुयुत्तो विहरति. इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति. एवं खो भिक्खवे पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो. [BJT Page 396] [\x 396/] कथञ्च भिक्खवे पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो? इध भिक्खवे एकच्चो पुग्गलो ओरब्भिको होति सूकरिको साकुन्तिको मागविको लुद्दो मच्छघातको चोरो चोरघातको बन्धनागारिको, ये वा पनञ्ञेपि के चि कुरूरकम्मन्ता. एवं खो भिक्खवे पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो. कथञ्च भिक्खवे पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च होति परपरितापनानुयोगमनुयुत्तो? इध भिक्खवे एकच्चो पुग्गलो राजा वा होति खत्तियो मुद्धावसित्तो ब्राह्मणो वा महासालो, सो पुरत्थिमेन नगरस्स नवं सन्थागारं कारापेत्वा केसमस्सुं ओहारेत्वा खराजिनं निवासेत्वा सप्पितेलेन कायं अब्भञ्जित्वा मिगविसाणेन पिट्ठिं कण्डूवमानो सन्थागारं पविसति सद्धिं महेसिया ब्राह्मणेन च पुरोहितेन. सो तत्थ1. अनन्तरहिताय भूमिया हरितुपलित्ताय सेय्यं कप्पेति. एकिस्सा गाविया सरूपवच्छाय यं एकस्मिं थने खीरं होति, तेन राजा यापेति. यं दुतियस्मिं थने खीरं होति, तेन महेसी यापेति. यं ततियस्मिं थने खीरं होति, तेन ब्राह्मणो पुरोहितो यापेति. यं चतुत्थस्मिं थने खीरं होति, तेन अग्गिं जुहन्ति. अवसेसेन वच्छको यापेति. सो एवमाह: एत्तका उसभा हञ्ञन्तु यञ्ञत्थाय. एत्तका वच्छतरा हञ्ञन्तु यञ्ञत्थाय. एत्तका वच्छतरियो हञ्ञन्तु यञ्ञत्थाय. एत्तका अजा हञ्ञन्तु यञ्ञत्थाय. एत्तका उरब्भा हञ्ञन्तु यञ्ञत्थाय. एत्तका रुक्खा छिज्जन्तु यूपत्थाय. एत्तका दब्बा लूयन्तु बरिहिसत्थायाति. [PTS Page 208] [\q 208/] yepissa te honti दासाति वा पेस्साति वा कम्मकराति वा, तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ति. एवं खो भिक्खवे पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो. परन्तपो च होति परपरितापनानुयोगमनुयुत्तो. कथञ्च भिक्खवे पुग्गलो नेवत्तन्तपो होति न अत्तपरितापनानुयोगमनुयुत्तो, न परन्तपो होति न परपरितापनानुयोगमनुयुत्तो, सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतिभूतो सुखपटिसंवेदी ब्रह्मभूतेन अत्तना विहरति? इध भिक्खवे तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथी सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं, सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं. ब्रह्मचरियं पकासेति. 1. अनत्थरहिताय, अट्ठ. [BJT Page 398] [\x 398/] तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुलेपच्चाजातो. सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति: सम्बाधो घरावासो रजापथो अब्भोकासो पब्बज्जा, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यन्नूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यन्ति. सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति. सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो, पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति. अदिन्नादानं पहाय अदिन्नादाना [PTS Page 209] [\q 209/] पटिविरतो होति, दिन्नादायी दिन्नपाटिकङ्खी अथेनेन सुचिभुतेन अत्तना विहरति. अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी विरतो मेथुना गामधम्मा. मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. पिसुणं वाचं पहाय पिसुणावाचा पटिविरतो होति: इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमुसं भेदाय, इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति. फरुसं वाचं पहाय फरुसावाचा पटिविरतो होति: या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति. सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति: कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी निधानवतिं वाचं भासिता होति कालेन सापदेसं परियन्तवतिं अत्थसंहितं. सो बीजगामभूतगामसमारम्भा पटिविरतो होति, एकभत्तिको होति रत्तुपरतो विरतो विकालभोजना. नच्चगीतवादितविसूकदस्सना पटिविरतो होति. मालागन्धविलेपनधारणमण्डणविभूसनट्ठाना पटिविरतो होति. उच्चासयनमहासयना पटिविरतो होति. जातरूपरजतपटिग्गहणा पटिविरतो होति. इत्थिकुमारिकापटिग्गहणा पटिविरतो होति. दासिदासपटिग्गहणा पटिविरतो होति. अजेळकपटिग्गहणा पटिविरतो होति. कुक्कुटसूकरपटिग्गहणा पटिविरतो होति. हत्थिगवास्सवळवापटिग्गहणा पटिविरतो होति. खेत्तवत्थुपटिग्गहणा पटिविरतो होति, दूतेय्यपहिनगमनानुयोगा पटिविरतो होति. कयविक्कया पटिविरतो होति. तुलाकूटकंसकूटमानकूटा पटिविरतो होति. उक्कोटनवञ्चननिकतिसावियोगा पटिविरतो होति. छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो hoti. [BJT Page 400] [\x 400/] So सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति, समादायेव पक्कमति, सेय्यथापि नाम पक्खि सकुणो, yena [PTS Page 210] [\q 210/] yeneva डेति, सपत्तभारोव डेति. एवमेव भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति. सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेतं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति चक्खुन्द्रियं चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेतं सोतिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति सोतिन्द्रियं सोतिन्द्रिये संवरं आपज्जति. घाणेन गन्धं घायित्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेतं घाणिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति घाणिन्द्रियं. घाणिन्द्रिये संवरं आपज्जति. जिव्हाय रसं घायित्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेतं जिव्हिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति जिव्हिन्द्रियं जिव्हिन्द्रिये संवरं आपज्जति. कायेन फोट्ठब्बं फुसित्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेतं कायिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति कायिन्द्रियं. कायिन्द्रिये संवरं आपज्जति. मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेतं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झा, दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति. रक्खति मनिन्द्रियं मनिन्द्रिये संवरं आपज्जति. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति. सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति. आलोकिते विलोकिते सम्पजानकारी होति. सम्मिञ्जिते पसारिते सम्पजानकारी होति. सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति. असिते पीते खायिते सायिते सम्पजानकारी होति. उच्चारपस्सावकम्मे सम्पजानकारी होति. गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति. सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो इमिना च अरियेन सतिसम्पजञ्ञेन समन्नागतो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति. ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति. थीनमिद्धं [PTS Page 211] [\q 211/] पहाय विगतथीनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थीनमिद्धा चित्तं परिसोधेति. उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं सुवुपसन्तचित्तो उद्धच्चकुक्कुच्चा चित्तं परिसोधेति. विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति. अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति. सो इमे पञ्चनीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति. यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारी ति तं ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाणा पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं upasampajja viharati. [BJT Page 402] [\x 402/] So एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथीदं: एकम्पि जातिं द्वेपि जातियो तिस्सो पि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे. अमुत्रासिं एवन्नामो एवङ्गोत्तो एवंवण्णो एवमाहारो एवं सुखदुक्खपटिसंवेदी एवमायुपरियन्तो. सो ततो चुतो अमुत्र उपपादिं. तत्रापासिं एवन्नामो एवङ्गोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायुपरियन्तो. सो ततो चुतो इधूपपन्नो ति. इति साकारं सौद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. सो एवं समाहिते चित्ते परिसुद्धे परियोधाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उप्पज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति. इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता, वचीदुच्चरितेन समन्नागता, मनो दुच्चरितेन समन्नागता, अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना. ते कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना. ते कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपन्नाति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उप्पज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति. सो एवं समाहिते चित्ते परिसुद्धे परियोदातो अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. इमे आसवाति यथाभूतं पजानाति. अयं आसवसमुदयोति यथाभूतं पजानाति, अयं आसवनिरोधोति यथाभूतं पजानाति, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति. खीणा जाति वुसितं ब्रह्मचरियं कतं करणीयं नापरं इत्थत्तायाति पजानाति. एवं खो भिक्खवे पुग्गलो नेव अत्तन्तपो होति न अत्तपरितापनानुयोगमनुयुत्तो, न परन्तपो होति न परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतिभूतो सुखपटिसंवेदी ब्रह्मभूतेन अत्तना विहरति. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति. 4. 4. 5. 9. (तण्हाजालिनीसुत्तं) 49. तण्हं वो भिक्खवे देसिस्सामि जालिनिं सरितं विसटं विसत्तिकं, याय अयं लोको उद्धस्तो परियोनद्धो तन्ताकुलकजातो गुलागुण्डिकजातो [PTS Page 212] [\q 212/] मुञ्जबब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति. तं सुणाथ साधुकं मनसि करोथ. BhÃsissÃmÅ'ti. एवं भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमा च सा भिक्खवे तण्हा जालिनी सरिता विसटा विसत्तिका, याय अयं लोको उद्धस्तो परियोनद्धो तन्ताकुलकजातो गुलागुण्डिकजातो मुञ्जबब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति? अट्ठारस खो पनिमानि भिक्खवे तण्हाविचरितानि अज्झत्तिकस्स उपादाय, अट्ठारसतण्हाविचरितानि बाहिरस्स उपादाय. [BJT Page 404] [\x 404/] कतमानि अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय? अस्मीति भिक्खवे सति इत्थस्मीति होति, एवमस्मी होति, अञ्ञथस्मीति होति, असस्मीति होति, सतस्मीति होति, सन्ति होति, इत्थं सन्ति होति, एवं सन्ति होति, अञ्ञथा सन्ति होति, अपिह सन्ति होति, अपि इत्थं सन्ति होति, अपि एवं सन्ति होति, अपि अञ्ञथा सन्ति होति, भविस्सन्ति होति, इत्थं भविस्सन्ति होति, एवं भविस्सन्ति होति, अञ्ञथा भविस्सन्ति होति. इमानि अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय. कतमानि अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय? इमिना अस्मीति भिक्खवे सति इमिना इत्थस्मीति होति, इमिना एवस्मीति होति, इमिना अञ्ञथस्मीति होति, इमिना असस्मीति होति, इमिना सतस्मीति होति, इमिना सन्ति होति, इमिना इत्थं सन्ति होति, इमिना एवं सन्ति होति, इमिना अञ्ञथा सन्ति होति, इमिना अपिह सन्ति होति, इमिना अपि इत्थं सन्ति होति, इमिना अपि एवं सन्ति होति, इमिना अपि अञ्ञथा सन्ति होति, इमिना भविस्सन्ति होति, इमिना इत्थं भविस्सन्ति होति, इमिना एवं भविस्सन्ति होति, इमिना अञ्ञथा भविस्सन्ति होति. इमानि अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय. इति अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय. इमानि वुच्चन्ति भिक्खवे छत्तिंस तण्हाविचरितानि. इति एवरूपानि अतीतानि छत्तिंस तण्हाविचरितानि, अनागतानि छत्तिंस [PTS Page 213] [\q 213/] तण्हाविचरितानि, पच्चुप्पन्नानि छत्तिंस तण्हा विचरितानि, अट्ठ च तण्हाविचरितानि सतं होति. अयं खो सा भिक्खवे तण्हाजालिनी सरिता विसटा विसत्तिका, याय अयं लोको उद्धस्तो परियोनद्धो तन्ताकुलकजातो गुलागुण्डिकजातो मुञ्जबब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्ततीति. [BJT Page 406] [\x 406/] 4. 4. 5. 10 (Pema दोससुत्तं) 50. चत्तारिमानि भिक्खवे जायन्ति. कतमानि चत्तारि? पेमा पेमं जायति. पेमा दोसो जायति. दोसा पेमं जायति. दोसा दोसो जायति. कथञ्च भिक्खवे पेमा पेमं जायति? इध भिक्खवे पुग्गलो पुग्गलस्स इट्ठो होति कन्तो मनापो. तं परे इट्ठेन कन्तेन मनापेन समुदाचरन्ति. तस्स एवं होति: यो खो म्यायं पुग्गलो इट्ठो कन्तो मनापो, तं परे इट्ठेन कन्तेन मनापेन समुदाचरन्ती' ति सो तेसु पेमं जनेति. एवं खो भिक्खवे पेमा पेमं जायति. कथञ्च भिक्खवे पेमा दोसो जायति? इध भिक्खवे पुग्गलो पुग्गलस्स इट्ठो होति कन्तो मनापो. तं परे अनिट्ठेन अकन्तेन अमनापेन समुदाचरन्ति. तस्स एवं होति: यो खो म्यायं पुग्गलो इट्ठो कन्तो मनापो, तं परे अनिट्ठेन अकन्तेन अमनापेन समुदाचरन्ती' ति. सो तेसु दोसं जनेति. एवं खो भिक्खवे पेमा दोसो जायति. कथञ्च भिक्खवे दोसा पेमं जायति इध भिक्खवे पुग्गलो पुग्गलस्स अनिट्ठो होति अकन्तो अमनापो. तं परे अनिट्ठेन अकन्तेन अमनापेन समुदाचरन्ति. तस्स एवं होति: यो खो म्यायं पुग्गलो अनिट्ठो अकन्तो अमनापो, तं परे अनिट्ठेन अकन्तेन अमनापेन समुदाचरन्ती' ति सो तेसु पेमं जनेति. एवं खो भिक्खवे दोसा पेमं जायति. कथञ्च भिक्खवे दोसा दोसो जायति? इध भिक्खवे पुग्गलो पुग्गलस्स अनिट्ठो hoti akanto [PTS Page 214] [\q 214/] अमनापो तं परे इट्ठेन कन्तेन मनापेन समुदाचरन्ति. तस्स एवं होति: यो खो म्यायं पुग्गलो अनिट्ठो अकन्तो अमनापो, तं परे इट्ठेन कन्तेन मनापेन समुदाचरन्ती ति. सो तेसु दोसं जनेति. एवं खो भिक्खवे दोसा दोसो जायति. इमानि खो भिक्खवे चत्तारि जायन्ति. यस्मिं भिक्खवे समये भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति, यं पिस्स पेमा पेमं जायति, तम्पिस्स तस्मिं समये न होति. योपिस्स पेमा दोसो जायति, सोपिस्स तस्मिं समये न होति. योपिस्स पेमा दोसो जायति, सोपिस्स तस्मिं समये न होति. यम्पिस्स दोसा पेमं जायति, तम्पिस्स तस्मिं समये न होति. योपिस्स दोसा दोसो जायति, सोपिस्स तस्मिं samaye na hoti. [BJT Page 408] [\x 408/] यस्मिं भिक्खवे समये भिक्खु वितक्क विचारनं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति, यम्पिस्स पेमा पेमं जायति. तम्पिस्स तस्मिं समये न होति. योपिस्स पेमा दोसो जायति, सोपिस्स तस्मिं समये न होति. यम्पिस्स दोसा पेमं जायति, तम्पिस्स तस्मिं समये न होति. योपिस्स दोसा दोसो जायति, सोपिस्स तस्मिं समये न होति. यस्मिं भिक्खवे समये भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो. सुखं च कायेन पटिसंवेदेति. यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति तं ततियं झानं उपसम्पज्ज विहरति, यम्पिस्स पेमा पेमं जायति. तम्पिस्स तस्मिं समये न होति. योपिस्स पेमा जायति, दोसो जायति, सोपिस्स तस्मिं समये न होति. यम्पिस्स दोसा पेमं जायति, तम्पिस्स तस्मिं समये न होति. योपिस्स दोसा दोसो जायति, सोपिस्स तस्मिं समये न होति. यस्मिं भिक्खवे समये भिक्खु सुखस्स च पहाणा दुक्खस्स च पहाणा पुब्बेव सोमनस्सदोमनस्सानं अत्थंगमा अदुक्खं असुखं उपेक्खासतिपारिसुद्धिं तं चतुत्थं झानं उपसम्पज्ज विहरति, यम्पिस्स पेमा पेमं जायति. तम्पिस्स तस्मिं समये न होति. योपिस्स पेमा दोसो जायति, सोपिस्स तस्मिं समये न होति. यम्पिस्स दोसा पेमं जायति, तम्पिस्स तस्मिं समये न होति. योपिस्स दोसा दोसो जायति, सोपिस्स तस्मिं समये न होति. यस्मिं भिक्खवे समये भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, यम्पिस्स पेमा पेमं जायति, तम्पिस्स पहीणं होति. उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. योपिस्स पेमा दोसो जायति सोपिस्स पहीणो होति, उच्छिन्नमूलो तालावत्थुकतो अनभावकतो आयतिं अनुप्पादधम्मो. यम्पिस्स दोसा पेमं जायति, तम्पिस्स पहीणं होति, उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. योपिस्स दोसा दोसो जायति, सोपिस्स पहीणो होति उच्छिन्नमूलो तालावत्थुकतो अनभावकतो आयतिं अनुप्पादधम्मो. अयं वुच्चति भिक्खवे भिक्खु नेवुस्सेनेति नप्पटिस्सेनेति न धूपायनि न पज्जलति न अपज्झायति. कथञ्च भिक्खवे भिक्खु उस्सेनेति? इध भिक्खवे भिक्खु रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं attato samanupassati, [PTS Page 215] [\q 215/] वेदनावन्तं वा अत्तानं अत्तनि वा वेदनं, वेदनाय वा अत्तानं. सञ्ञं अत्ततो समनुपस्सति, सञ्ञावन्तं वा अत्तानं, अत्तनि वा सञ्ञं, सञ्ञाय वा अत्तानं. संखारे अत्ततो समनुपस्सति, संखारवन्तं वा अत्तानं, अत्तनि वा संखारे, संखारेसु वा अत्तानं. विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. एवं kho bhikkhave bhikkhu usseneti. [BJT Page 410] [\x 410/] कथञ्च भिक्खवे भिक्खु न उस्सेनेति? इध भिक्खवे भिक्खु न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. न वेदनं अत्ततो समनुपस्सति, न वेदनावन्तं वा अत्तानं, न अत्तनि वा वेदनं, न वेदनाय वा अत्तानं. न सञ्ञं अत्ततो समनुपस्सति, न सञ्ञावन्तं वा अत्तानं, न अत्तनि वा सञ्ञं, न सञ्ञाय वा अत्तानं. न संखारे अत्ततो समनुपस्सति, न संखारवन्तं वा अत्तानं, न अत्तनि वा संखारे, न संखारेसु वा अत्तानं. न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. एवं खो भिक्खवे भिक्खु न उस्सेनेति. कथञ्च भिक्खवे भिक्खु पटिस्सेनेति? इध भिक्खवे भिक्खु अक्कोसन्तं पच्चक्कोसति, रोसन्तं पटिरोसति, भण्डन्तं पटिभण्डति. एवं खो भिक्खवे भिक्खु पटिस्सेनेति. कथञ्च भिक्खवे भिक्खु न पटिस्सेनेति? इध भिक्खवे भिक्खु अक्कोसन्तं न पच्चक्कोसति, रोसन्तं न पटिरोसति, भण्डन्तं न पटिभण्डति. एवं खो भिक्खवे भिक्खु न पटिस्सेनेति. कथञ्च भिक्खवे भिक्खु धूपायति? अस्मीति भिक्खवे सति इत्थस्मीति होति, एवस्मीति होति, अञ्ञथस्मीति होति, असस्मीति होति, सतस्मीति होति, सन्ति होति, इत्थं सन्ति होति, एवं सन्ति होति, अञ्ञथा सन्ति होति, अपिह सन्ति होति, अपि इत्थं सन्ति होति, अपि एवं सन्ति होति, अपि अञ्ञथा सन्ति होति, भविस्सन्ति होति, इत्थं भविस्सन्ति होति, एवं भविस्सन्ति होति, अञ्ञथा भविस्सन्ति होति. एवं खो भिक्खवे भिक्खु धूपायति. कथञ्च भिक्खवे भिक्खु न धूपायति? अस्मीति भिक्खवे असति इत्थस्मीति न होति, अञ्ञथस्मीति न होति, असस्मीति न होति, सतस्मीति न होति, सन्ति न होति, इत्थं सन्ति न होति, एवं सन्ति न होति, अञ्ञथा सन्ति न होति, अपिह सन्ति न होति, अपि इत्थं सन्ति न होति, अपि एवं सन्ति न होति, अपि अञ्ञथा [PTS Page 216] [\q 216/] santi na hoti, bhavissanti na hoti, इत्थं भविस्सन्ति न होति, एवं भविस्सन्ति न होति, अञ्ञथा भविस्सन्ति न होति. एवं खो भिक्खवे भिक्खु न धूपायति. [BJT Page 412] [\x 412/] कथञ्च भिक्खवे भिक्खु पज्जलति? इमिना अस्मीति भिक्खवे सति इमिना इत्थस्मीति होति, इमिना एवस्मीति होति इमिना अञ्ञथस्मीति होति, इमिना असस्मीति होति, इमिना सतस्मीति होति, इमिना सन्ति होति, इमिना इत्थं सन्ति होति, इमिना एवं सन्ति होति, इमिना अञ्ञथा सन्ति होति, इमिना अपिह सन्ति होति, इमिना अपि इत्थं सन्ति होति, इमिना अपि एवं सन्ति होति, इमिना अपि अञ्ञथा सन्ति होति, इमिना भविस्सन्ति होति, इमिना इत्थं भविस्सन्ति होति, इमिना एवं भविस्सन्ति होति, इमिना अञ्ञथा भविस्सन्ति होति. एवं खो भिक्खवे भिक्खु पज्जलति. कथञ्च भिक्खवे भिक्खु न पज्जलति? इमिना अस्मीति भिक्खवे असति इमिना इत्थस्मीति न होति, इमिना एवस्मीति न होति, इमिना अञ्ञथस्मीति न होति, इमिना असस्मीति न होति, इमिना सतस्मीति न होति, इमिना सन्ति न होति, इमिना इत्थं सन्ति न होति, इमिना एवं सन्ति न होति, इमिना अञ्ञथा सन्ति न होति इमिना अपिह सन्ति न होति, इमिना अपि इत्थं सन्ति न होति, इमिना अपि एवं सन्ति न होति, इमिना अपि अञ्ञथा सन्ति न होति, इमिना भवस्सन्ति न होति, इमिना इत्थं भविस्सन्ति न होति, इमिना एवं भविस्सन्ति न होति, इमिना अञ्ञथा भविस्सन्ति न होति. एवं खो भिक्खवे भिक्खु न पज्जलति. कथञ्च भिक्खवे भिक्खु अपज्झायति? इध भिक्खवे भिक्खुनो अस्मिमानो पहीणो न होति, उच्छिन्नमूलो तालावत्थुकतो अनभावकतो. आयतिं उप्पादधम्मो. एवं भिक्खवे भिक्खु अपज्झायति. कथञ्च भिक्खवे भिक्खु न अपज्झायति? इध भिक्खवे भिक्खुनो अस्मिमानो पहीणो होति, उच्छिन्नमूलो तालावत्थुकतो अनभावकतो आयतिं अनुप्पादधम्मो. एवं खो भिक्खवे भिक्खु न अपज्झायतीति. महावग्गो पञ्चमो. * महापण्णासको चतुत्थो. * तस्सुद्दानं: मछसं. "सोतानुगतं ठानं भद्दिय सामूग वप्पसाळ्हा च मल्लिक अत्तन्तपो तण्हा पेमेन च दसा teti. " [BJT Page 414] [\x 414/] 5. पञ्चम महापण्णासको 1. सप्पुरिसवग्गो. 4. 5. 1. 1. (सप्पुरिससुत्तं) (सावत्थिनिदानं) 1. [PTS Page 217] [\q 217/] असप्पुरिसञ्च वो भिक्खवे देसिस्सामि असप्पुरिसेन असप्पुरिसतरञ्च, सप्पुरिसञ्च सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ साधुकं मनसि करोथ भासिस्सामीति. एवं भन्ते' ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे असप्पुरिसो? इध भिक्खवे एकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसु मिच्छाचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी होति. अयं वुच्चति भिक्खवे असप्पुरिसो. कतमो च भिक्खवे असप्पुरिसेन असप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति. अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति. अत्तना च कामेसु मिच्छाचारी होति, परञ्च कामेसु मिच्छाचारे समादपेति. अत्तना मुसावादी होति, परञ्च मुसावादे समादपेति. अत्तना च सुरामेरयमज्जपमादट्ठायी होति, परञ्च सुरामेरयमज्जपमादट्ठाने समादपेति. अयं वुच्चति भिक्खवे असप्पुरिसेन असप्पुरिसतरो: कतमो च भिक्खवे सप्पुरिसो? इध भिक्खवे एकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसु मिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. अयं वुच्चति भिक्खवे सप्पुरिसो. कतमो च भिक्खवे सप्पुरिसेन सप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति. अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति. अत्तना च कामेसु मिच्छाचारा पटिविरतो होति, परञ्च कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति. अत्तना च सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, परञ्च सुरामेरयमज्जपमादट्ठाना समादपेति. अयं vuccati bhikkhave sappurisena sappurisataroti. [BJT Page 416] [\x 416/] 4. 5. 1. 2. (Dutiya sappurisasuttaæ) 2. [PTS Page 218] [\q 218/] असप्पुरिसञ्च वो भिक्खवो देसिस्सामि असप्पुरिसेन असप्पुरिसतरञ्च, सप्पुरिसञ्च सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ साधुकं मनसि करोथ भासिस्सामीति. एवं भन्ते' ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे असप्पुरिसो? इध भिक्खवे एकच्चो अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, अप्पस्सुतो होति, कुसीतो होति, मुट्ठस्सती होति, दुप्पञ्ञो होति. अयं वुच्चति भिक्खवे असप्पुरिसो. कतमो च भिक्खवे असप्पुरिसेन असप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च अस्सद्धो होति, परञ्च अस्सद्धिये समादपेति. अत्तना च अहिरिको होति, परञ्च अहिरिकताय समादपेति. अत्तना च अनोत्तप्पी होति, परञ्च अनोत्तप्पे समादपेति. अत्तना च अप्पस्सुतो होति, परञ्च अप्पस्सुते समादपेति. अत्तना च कुसीतो होति, परञ्च कोसज्जे समादपेति. अत्तना च मुट्ठस्सती होति, परञ्च मुट्ठसच्चे समादपेति. अत्तना च दुप्पञ्ञो होति, परञ्च दुप्पञ्ञताय समादपेति. अयं वुच्चति भिक्खवे असप्पुरिसेन असप्पुरिसतरो. कतमो च भिक्खवे सप्पुरिसो? इध भिक्खवे एकच्चो सद्धो होति, हिरिमा होति, ओत्तप्पी होति, बहुस्सुतो होति, आरद्धविरियो होति, सतिमा होति, पञ्ञवा होति. अयं वुच्चति भिक्खवे सप्पुरिसो. कतमो च भिक्खवे सप्पुरिसेन सप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च सद्धासम्पन्नो होति. परञ्च सद्धासम्पदाय समादपेति. अत्तना च हिरिमा होति, परञ्च हिरिमताय समादपेति अत्तना च ओत्तप्पी होति, परञ्च ओत्तप्पे समादपेति. अत्तना च बहुस्सुतो होति. परञ्च बाहुसच्चे समादपेति. अत्तना च आरद्धविरियो होति, परञ्च विरियारम्हे समादपेति. अत्तना च उपट्ठितसती होति, परञ्च सतिपट्ठाने समादपेति. अत्तना च पञ्ञासम्पन्नो होति, परञ्च पञ्ञासम्पदाय समादपेति. अयं वुच्चति भिक्खवे सप्पुरिसेन सप्पुरिसतरोति. 4. 5. 1. 3. ( ततिय सप्पुरिससुत्तं) 3. असप्पुरिसञ्च वो भिक्खवे देसिस्सामि, asappurisena [PTS Page 219] [\q 219/] असप्पुरिसतरञ्च, सप्पुरिसञ्च सप्पुरिसेन सप्पुरिसतरञ्च? तं सुणाथ साधुकं मनसि करोथ भासिस्सामीति. एवं भन्ते' ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा etadavoca: [BJT Page 418] [\x 418/] Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco पाणातिपाती होति अदिन्नादायी होति. कामेसु मिच्छाचारी होति. मुसावादी होति. पिसुणावाचो होति. फरुसावाचो होति सम्फप्पलापी होति. अयं वुच्चति भिक्खवे असप्पुरिसो. कतमो च भिक्खवे असप्पुरिसेन असप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति. अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति, अत्तना च कामेसु मिच्छाचारी होति, परञ्च कामेसु मिच्छाचारे समादपेति. अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति. अत्तना च पिसुणावाचो होति, परञ्च पिसुणाय वाचाय समादपेति. अत्तना च फरुसावाचो होति, परञ्च फरुसाय वाचाय समादपेति. अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति. अयं वुच्चति भिक्खवे असप्पुरिसेन असप्पुरिसतरो. कतमो च भिक्खवे सप्पुरिसो? इध भिक्खवे एकच्चो पाणातिपाता पटिविरतो होति. अदिन्नादाना पटिविरतो होति. कामेसु मिच्छाचारा पटिविरतो होति. मुसावादा पटिविरतो होति. पिसुणावाचा पटिविरतो होति. फरुसावाचा पटिविरतो होति. सम्फप्पलापला पटिविरतो होति. अयं वुच्चति भिक्खवे सप्पुरिसो. कतमो च भिक्खवे सप्पुरिसेन सप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति. अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति. अत्तना च कामेसु मिच्छाचारा पटिविरतो होति, परञ्च च कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति. अत्तना च पिसुणावाचा पटिविरतो होति, परञ्च पिसुणावाचा वेरमणिया समादपेति. अत्तना च फरुसावाचा पटिविरतो होति, परञ्च फरुसावाचा वेरमणिया समादपेति, अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति. अयं वुच्चति भिक्खवे सप्पुरिसेन सप्पुरिसतरोति. 4. 5. 1. 4. (चतुत्थ सप्पुरिस सुत्तं) 4. असप्पुरिसञ्च वो भिक्खवे देसिस्सामि asappurisena [PTS Page 220] [\q 220/] असप्पुरिसतरञ्च सप्पुरिसञ्च सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ साधुकं मनसिकरोथ भासिस्सामीति. एवं भन्ते' ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे असप्पुरिसो? इध भिक्खवे एकच्चो पाणातिपाती होति. अदिन्नादायी होति. कामेसु मिच्छाचारी होति. मुसावादी होति. पिसुणावाचो होति. फरुसावाचो होति. सम्फप्पलापी होति. अभिज्झालु होति, ब्यापन्नचित्तो होति. मिच्छादिट्ठिको होति. अयं vuccati bhikkhave asappuriso. [BJT Page 420] [\x 420/] Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति. अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति. अत्तना च कामेसु मिच्छाचारी होति, परञ्च कामेसु मिच्छाचारे समादपेति. अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति. अत्तना च पिसुणावाचो होति, परञ्च पिसुणाय वाचाय समादपेति. अत्तना च फरुसावाचो होति, परञ्च फरुसाय वाचाय समादपेति, अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति. अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति. अत्तना च ब्यापन्नचित्तो होति, परञ्च ब्यापादे समादपेति. अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति. अयं वुच्चति भिक्खवे असप्पुरिसेन असप्पुरिसतरो. कतमो च भिक्खवे सप्पुरिसो? इध भिक्खवे एकच्चो पाणातिपाता पटिविरतो होति. अदिन्नादाना पटिविरतो होति. कामेसु मिच्छाचारा पटिविरतो होति. मुसावादा पटिविरतो होति. पिसुणावाचा पटिविरतो होति. फरुसावाचा पटिविरतो होति. सम्फप्पलापा पटिविरतो होति. अनभिज्झालु होति, अब्यापन्नचित्तो होति. सम्मादिट्ठिको होति. अयं वुच्चति भिक्खवे सप्पुरिसो. कतमो च भिक्खवे सप्पुरिसेन सप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति. अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति. अत्तना च कामेसु मिच्छाचारा पटिविरतो होति, परञ्च च कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति. अत्तना च पिसुणावाचा पटिविरतो होति, परञ्च पिसुणावाचा वेरमणिया समादपेति. अत्तना च फरुसावाचा पटिविरतो होति, परञ्च फरुसावाचा वेरमणिया समादपेति. अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति. अत्तना च अनभिज्झालु होति. परञ्च अनभिज्झाय समादपेति. अत्तना च अब्यापन्नचित्तो होति. परञ्च अब्यापादे समादपेति. अत्तना च सम्मादिट्ठिको होति. परञ्च सम्मादिट्ठिया समादपेति. अयं वुच्चति भिक्खवे सप्पुरिसेन सप्पुरिसतरोति. 4. 5. 1. 5. (पञ्चम सप्पुरिस सुत्तं) 5. असप्पुरिसञ्च वो भिक्खवे देसिस्सामि असप्पुरिसेन असप्पुरिसतरञ्च सप्पुरिसञ्च सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ साधुकं मनसिकरोथ भासिस्सामीति. एवं भन्तेऽति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे असप्पुरिसो? इध भिक्खवे एकच्चो मिच्छादिट्ठिको होति. मिच्छासङ्कप्पो होति. मिच्छावाचो होति. मिच्छाकम्मन्तो होति. मिच्छाआजीवो होति. मिच्छावायामो होति. मिच्छासती होति. मिच्छासमाधी hoti. [PTS Page 221] [\q 221/] अयं वुच्चति भिक्खवे असप्पुरिसो. कतमो च भिक्खवे असप्पुरिसेन असप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च मिच्छादिट्ठिको होति. परञ्च मिच्छादिट्ठिया समादपेति. अत्तना च मिच्छासङ्कप्पो होति. परञ्च मिचछासङ्कप्पे समादपेति. अत्तना च मिच्छावाचो होति. परञ्च मिच्छावाचाय समादपेति. अत्तना च मिच्छाकम्मन्तो होति. परञ्च मिच्छाकम्मन्ते समादपेति. अत्तना च मिच्छाआजीवो होति. परञ्च मिच्छाआजीवे समादपेति. अत्तना च मिच्छावायामो होति. परञ्च मिच्छावायामे समादपेति. अत्तना च मिच्छासति होति. परञ्च मिच्छासतिया समादपेति. अत्तना च मिच्छासमाधि होति. परञ्च मिच्छासमाधिम्हि समादपेति. अयं vuccati bhikkhave asappurisena asappurisataro. [BJT Page 422] [\x 422/] Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco सम्मादिट्ठिको होति. सम्मासङ्कप्पो होति. सम्मावाचो होति. सम्माकम्मन्तो होति. सम्माआजीवो होति. सम्मा वायामो होति. सम्मासति होति. सम्मासमाधि होति. अयं वुच्चति भिक्खवे सप्पुरिसो. कतमो भिक्खवे सप्पुरिसेन सप्पुरिसतरो? इध भिक्खवे एकच्चो सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति. अत्तना च सम्मासङ्कप्पो होति. परञ्च सम्मा सङ्कप्पे समादपेति. अत्तना च सम्मावाचो होति, परञ्च सम्मावाचाय समादपेति. अत्तना च सम्माकम्मन्तो होति, परञ्च सम्माकम्मन्ते समादपेति. अत्तना च सम्माआजीवो होति, परञ्च सम्माआजीवे समादपेति. अत्तना च सम्मावायामो होति, परञ्च सम्मावायामे समादपेति. अत्तना च सम्मासती होति, परञ्च सम्मासतिया समादपेति. अत्तना च सम्मासमाधी होति, परञ्च सम्मासमाधिम्हि समादपेति. अयं वुच्चति भिक्खवे सप्पुरिसेन सप्पुरिसतरोति. 4. 5. 1. 6. (छट्ठ सप्पुरिस सुत्तं) 6. असप्पुरिसञ्च वो भिक्खवे देसिस्सामि असप्पुरिसेन असप्पुरिसतरञ्च सप्पुरिसञ्च सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ साधुकं मनसि करोथ भासिस्सामीति. एवं भन्तेऽति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे असप्पुरिसो? इध भिक्खवे एकच्चो मिच्छादिट्ठिको होति, मिच्छासङ्कप्पो होति, मिच्छावाचो होति, मिच्छाकम्मन्तो होति, मिच्छाआजीवो होति, मिच्छावायामो होति, मिच्छासती होति, मिच्छासमाधी होति, micchäÃïÅ होति, मिच्छाविमुत्ती होति, अयं वुच्चति भिक्खवे असप्पुरिसो. कतमो च भिक्खवे असप्पुरिसेन असप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना [PTS Page 222] [\q 222/] मिच्छादिट्ठिको होति, परञ्च मिचछादिट्ठिया समादपेति. अत्तना च मिच्छासङ्कप्पो होति, परञ्च मिच्छासङ्कप्पे समादपेति. अत्तना च मिच्छावाचो होति, परञ्च मिच्छावाचाय समादपेति. अत्तना च मिच्छाआजीवो होति, परञ्च मिच्छाआजीवे समादपेति. अत्तना च मिच्छासति होति परञ्च मिच्छासतिया समादपेति. अत्तना च मिच्छासमाधि होति, परञ्च मिच्छासमाधिम्हि समादपेति. अत्तना च micchäÃïÅ होति, परञ्च micchäÃïe समादपेति. अत्तना च मिच्छाविमुत्ती होति, परञ्च मिच्छाविमुत्तिया समादपेति. अयं वुच्चति भिक्खवे असप्पुरिसेन असप्पुरिसतरो. कतमो च भिक्खवे सप्पुरिसो? इध भिक्खवे एकच्चो सम्मादिट्ठिको होति. सम्मासङ्कप्पो होति. सम्मावाचो होति. सम्माकम्मन्तो होति. सम्माआजीवो होति. सम्मा वायामो होति. सम्मासती होति. सम्मासमाधी होति. SammäÃïÅ होति. सम्माविमुत्ती होति. अयं वुच्चति भिक्खवे सप्पुरिसो. कतमो च भिक्खवे सप्पुरिसेन सप्पुरिसतरो? इध भिक्खवे एकच्चो अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति. अत्तना च सम्मासङ्कप्पो होति, परञ्च सम्मा सङ्कप्पे समादपेति. अत्तना च सम्मावाचो होति, परञ्च सम्मावाचाय समादपेति. अत्तना च सम्मा कम्मन्तो होति, परञ्च सम्माकम्मन्ते समादपेति. अत्तना च सम्माआजीवो होति, परञ्च सम्माआजीवे समादपेति. अत्तना च सम्मासती होति, परञ्च सम्मासतिया समादपेति. अत्तना च सम्मासमाधी होति, परञ्च सम्मासमाधिम्हि समादपेति. अत्तना च sammäÃïÅ होति, परञ्च sammäÃïe समादपेति. अत्तना च सम्माविमुत्ती होति, परञ्च सम्माविमुत्तिया समादपेति. अयं vuccati bhikkhave sappurisena sappurisataroti. [BJT Page 424] [\x 424/] 4. 5. 1. 7. (पठम पाप कल्याणसुत्तं) 7. पापञ्च वो भिक्खवे देसिस्सामि पापेन पापतरञ्च कल्याणञ्च कल्याणेन कल्याणतरञ्च. तं सुणाथ साधुकं मनसिकरोथ भासिस्सामीति. एवं भन्ते' ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे पापो? इध भिक्खवे एकच्चो पाणातिपाती होति. अदिन्नादायी होति. कामेसु मिच्छाचारी होति. मुसावादी होति. पिसुणावाचो होति. फरुसावाचो होति. सम्फप्पलापी होति. अभिज्झालु होति. ब्यापन्नचित्तो होति. मिच्छादिट्ठिको होति. अयं वुच्चति भिक्खवे पापो. कतमो च भिक्खवे पापेन पापतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाती होति. परञ्च पाणातिपाते समादपेति. अत्तना च अदिन्नादायी होति. परञ्च अदिन्नादाने समादपेति. अत्तना च कामेसु मिच्छाचारी होति. परञ्च कामेसु मिच्छाचारे समादपेति. अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति. अत्तना च पिसुणावाचो होति, परञ्च पिसुणाय वाचाय समादपेति. अत्तना च फरुसावाचो होति, परञ्च फरुसाय वाचाय समादपेति. अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति. अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति. अत्तना च ब्यापन्नचित्तो होति, परञ्च ब्यापादे समादपेति. अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति. अयं वुच्चति भिक्खवे पापेन पापतरो. कतमो च भिक्खवे कल्याणो? इध भिक्खवे एकच्चो पाणातिपाता पटिविरतो होति. अदिन्नादाना पटिविरतो होति. कामेसु मिच्छाचारा पटिविरतो होति. मुसावादा पटिविरतो होति. पिसुणावाचा पटिविरतो होति. फरुसावाचा पटिविरतो होति. सम्फप्पलापा पटिविरतो होति. अनभिज्झालु होति. अब्यापन्नचित्तो होति. सम्मादिट्ठिको hoti. [PTS Page 223] [\q 223/] अयं वुच्चति भिक्खवे कल्याणो. कतमो च भिक्खवे कल्याणेन कल्याणतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति. अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति. अत्तना च कामेसु मिच्छाचारा पटिविरतो होति, परञ्च कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति. अत्तना च पिसुणावाचा पटिविरतो होति, परञ्च पिसुणावाचा वेरमणिया समादपेति. अत्तना च फरुसावाचा पटिविरतो होति, परञ्च फरुसावाचा वेरमणिया समादपेति. अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति. अत्तना च अनभिज्झालु होति, परञ्च अनभिज्झाय समादपेति. अत्तना च अब्यापन्नचित्तो होति, परञ्च अब्यापादे समादपेति. अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति. अयं वुच्चति भिक्खवे कल्याणेन कल्याणतरोति. 4. 5. 1. 8 (दुतिय पाप कल्याणसुत्तं) 8. पापञ्च वो भिक्खवे देसिस्सामि पापेन पापतरञ्च कल्याणञ्च कल्याणेन कल्याणतरञ्च. तं सुणाथ साधुकं मनसिकरोथ भासिस्सामीति. एवं भन्तेऽति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे पापो? इध भिक्खवे एकच्चो मिच्छादिट्ठिको होति. मिच्छासङ्कप्पो होति. मिच्छावाचो होति. मिच्छाकम्मन्तो होति. मिच्छाआजीवो होति. मिच्छावायामो होति. मिच्छासती होति. मिच्छासमाधी होति. MicchäÃïÅ होति. मिच्छाविमुत्ती होति. अयं वुच्चति भिक्खवे पापो. कतमो च भिक्खवे पापेन पापतरो? इध भिक्खवे एकच्चो अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति. अत्तना च मिच्छासङ्कप्पो होति, परञ्च मिचछासङ्कप्पे समादपेति. अत्तना च मिच्छावाचो होति, परञ्च मिच्छावाचाय समादपेति. अत्तना च मिच्छाकम्मन्तो होति परञ्च मिच्छाकम्मन्ते समादपेति. अत्तना च मिच्छाआजीवो होति. परञ्च मिच्छाआजीवे समादपेति. अत्तना च मिच्छावायामो होति. परञ्च मिच्छावायामे समादपेति. अत्तना च मिच्छासती होति. परञ्च मिच्छासतिया समादपेति. अत्तना च मिच्छासमाधी होति. परञ्च मिच्छासमाधिम्हि समादपेति. अत्तना च micchäÃïÅ होति, परञ्च micchäÃïe समादपेति. अत्तना च मिचछाविमुत्ती होति, परञ्च मिच्छाविमुत्तिया समादपेति. अयं वुच्चति भिक्खवे पापेन पापतरो. कतमो च भिक्खवे कल्याणो? इध भिक्खवे एकच्चो सम्मादिट्ठिको होति. सम्मासङ्कप्पो होति. सम्मावाचो होति. सम्माकम्मन्तो होति. सम्माआजीवो होति. सम्मा वायामो होति. सम्मासती होति. सम्मासमाधी होति. SammäÃïÅ होति. सम्माविमुत्ती होति. अयं वुच्चति भिक्खवे कल्याणो. [BJT Page 426] [\x 426/] Katamo bhikkhave कल्याणेन कल्याणतरो? इध भिक्खवे एकच्चो अत्तना च सम्मादिट्ठिको होति. परञ्च सम्मादिट्ठिया समादपेति. अत्तना च सम्मासङ्कप्पो होति, परञ्च सम्मा सङ्कप्पे समादपेति. अत्तना च सम्मावाचो होति, परञ्च सम्मावाचाय समादपेति. अत्तना च सम्माकम्मन्तो होति, परञ्च सम्माकम्मन्ते समादपेति. अत्तना च सम्माआजीवो होति, परञ्च सम्माआजीवे समादपेति. अत्तना च सम्मावायामो होति, परञ्च सम्मावायामे समादपेति. अत्तना च सम्मासती होति, परञ्च सम्मासतिया समादपेति. अत्तना च सम्मासमाधी होति, परञ्च सम्मासमाधिम्हि समादपेति. अत्तना च sammäÃïÅ होति. परञ्च sammäÃïe समादपेति. अत्तना च सम्माविमुत्ती होति. परञ्च सम्माविमुत्तिया समादपेति. अयं वुच्चति भिक्खवे कल्याणेन कल्याणतरोति. 4. 5. 1. 9. (पठम पापधम्म कल्याणधम्म सुत्तं) 9. पापधम्मञ्च वो भिक्खवे देसिस्सामि पापधम्मेन [PTS Page 224] [\q 224/] पापधम्मतरञ्च कल्याणधम्मञ्च कल्याणधम्मेन कल्याणधम्मतरञ्च. तं सुणाथ साधुकं मनसिकरोथ भासिस्सामीति. एवं भन्तेऽति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे पापधम्मो? इध भिक्खवे एकच्चो पाणातिपाती होति. अदिन्नादायी होति. कामेसु मिच्छाचारी होति. मुसावादी होति. पिसुणावाचो होति. फरुसावाचो होति. सम्फप्पलापी होति. अभिज्झालू होति. ब्यापन्नचित्तो होति. मिच्छादिट्ठिको होति. अयं वुच्चति भिक्खवे पापधम्मो. कतमो च भिक्खवे पापधम्मतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाती होति. परञ्च पाणातिपाते समादपेति. अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति. अत्तना च कामेसु मिच्छाचारी होति, परञ्च कामेसु मिच्छाचारे समादपेति. अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति. अत्तना च पिसुणावाचो होति, परञ्च पिसुणाय वाचाय समादपेति. अत्तना च फरुसावाचो होति, परञ्च फरुसाय वाचाय समादपेति, अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति. अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति. अत्तना च ब्यापन्नचित्तो होति, परञ्च ब्यापादे समादपेति. अत्तना च मिच्छादिट्ठिको होति, परञ्च मिच्छादिट्ठिया समादपेति. अयं वुच्चति भिक्खवे पापधम्मेन पापधम्मतरो. कतमो च भिक्खवे कल्याणधम्मो? इध भिक्खवे एकच्चो पाणातिपाता पटिविरतो होति. अदिन्नादाना पटिविरतो होति. कामेसु मिच्छाचारा पटिविरतो होति. मुसावादा पटिविरतो होति. पिसुणावाचा पटिविरतो होति. फरुसावाचा पटिविरतो होति. सम्फप्पलापा पटिविरतो होति. अनभिज्झालु होति. अब्यापन्नचित्तो होति. सम्मादिट्ठिको होति. अयं वुच्चति भिक्खवे कल्याणधम्मो. कतमो च भिक्खवे कल्याणधम्मेन कल्याणधम्मतरो? इध भिक्खवे एकच्चो अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेति. अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति. अत्तना च कामेसु मिच्छाचारा पटिविरतो होति, परञ्च कामेसु मिच्छाचारा वेरमणिया समादपेति. अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति. अत्तना च पिसुणावाचा पटिविरतो होति, परञ्च पिसुणावाचा वेरमणिया समादपेति. अत्तना च फरुसावाचा पटिविरतो होति, परञ्च फरुसावाचा वेरमणिया समादपेति. अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति. अत्तना च अनभिज्झालु होति, परञ्च अनभिज्झाय समादपेति. अत्तना च अब्यापन्नचित्तो होति. परञ्च अब्यापादे समादपेति. अत्तना च सम्मादिट्ठिको होति, परञ्च सम्मादिट्ठिया समादपेति. अयं वुच्चति भिक्खवे कल्याणधम्मेन कल्याणधम्मतरोति. 4. 5. 1. 10 (दुतिय पापधम्म कल्याणधम्म सुत्तं) 10. पापधम्मञ्च वो भिक्खवे देसिस्सामि पापधम्मेन पापधम्मतरञ्च कल्याणधम्मञ्च कल्याणधम्मेन कल्याणधम्मतरञ्च. तं सुणाथ साधुकं मनसिकरोथ भासिस्सामीति. एवं भन्तेऽति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच: कतमो च भिक्खवे पापधम्मो? इध भिक्खवे एकच्चो मिच्छादिट्ठिको होति. मिच्छासङ्कप्पो होति. मिच्छावाचो होति. मिच्छाकम्मन्तो होति. मिच्छाआजीवो होति. मिच्छावायामो होति. मिच्छासती होति. मिच्छासमाधी होति. MicchäÃïÅ होति. मिच्छाविमुत्ती होति. अयं वुच्चति भिक्खवे पापधम्मो. [BJT Page 428] [\x 428/] Katamo ca bhikkhave पापधम्मेन पापधम्मतरो? इध भिक्खवे एकच्चो अत्तना च मिच्छादिट्ठिको hoti, [PTS Page 225] [\q 225/] परञ्च मिच्छादिट्ठिया समादपेति. अत्तना च मिच्छासङ्कप्पो होति, परञ्च मिचछासङ्कप्पे समादपेति. अत्तना च मिच्छावाचो होति, परञ्च मिच्छावाचाय समादपेति. अत्तना च मिच्छाकम्मन्तो होति, परञ्च मिच्छाकम्मन्ते समादपेति. अत्तना च मिच्छाआजीवो होति, परञ्च मिच्छाआजीवे समादपेति. अत्तना च मिच्छावायामो होति, परञ्च मिच्छावायामे समादपेति. अत्तना च मिच्छासती होति. परञ्च मिच्छासतिया समादपेति. अत्तना च मिच्छासमाधी होति, परञ्च मिच्छासमाधिम्हि समादपेति. अत्तना च micchäÃïÅ होति, परञ्च micchäÃïe समादपेति. अत्तना च मिचछाविमुत्ती होति, परञ्च मिच्छाविमुत्तिया समादपेति. अयं वुच्चति भिक्खवे पापधम्मेन पापधम्मतरो. कतमो च भिक्खवे कल्याणधम्मो? इध भिक्खवे एकच्चो सम्मादिट्ठिको होति. सम्मासङ्कप्पो होति. सम्मावाचो होति. सम्माकम्मन्तो होति. सम्माआजीवो होति. सम्मा वायामो होति. सम्मासती होति. सम्मासमाधी होति. SammäÃïÅ होति. सम्माविमुत्ती होति. अयं वुच्चति भिक्खवे कल्याणधम्मो. कतमो च भिक्खवे कल्याणधम्मेन कल्याणधम्मतरो? इध भिक्खवे एकच्चो अत्तना च सम्मादिट्ठिको होति. परञ्च सम्मादिट्ठिया समादपेति. अत्तना च सम्मासङ्कप्पो होति, परञ्च सम्मा सङ्कप्पे समादपेति. अत्तना च सम्मावाचो होति, परञ्च सम्मावाचाय समादपेति. अत्तना च सम्माकम्मन्तो होति, परञ्च सम्माकम्मन्ते समादपेति. अत्तना च सम्माआजीवो होति, परञ्च सम्माआजीवे समादपेति. अत्तना च सम्मावायामो होति, परञ्च सम्मावायामे समादपेति. अत्तना च सम्मासती होति, परञ्च सम्मासतिया समादपेति. अत्तना च सम्मासमाधी होति, परञ्च सम्मासमाधिम्हि समादपेति. अत्तना च sammäÃïÅ होति, परञ्च sammäÃïe समादपेति. अत्तना च सम्माविमुत्ती होति, परञ्च सम्माविमुत्तिया समादपेति. अयं वुच्चति भिक्खवे कल्याणधम्मेन कल्याणधम्मतरोति. सप्पुरिसवग्गो पठमो. * तस्सुद्दानं: सिक्खापदञ्च अस्सद्धं सत्तकम्मं अथो च दसकम्मं अट्ठङ्गिञ्च दसमग्गं द्वे पापधम्मा अपरे द्वेति. मछसं. [BJT Page 430. [\x 430/] ] 2. Parisasobhanavaggo 4. 5. 2. 1. (परिससोभनसुत्तं) (सावत्थिनिदानं) 11. चत्तारोऽमे भिक्खवे परिसदूसना. कतमे चत्तारो? भिक्खु भिक्खवे दुस्सीलो पापधम्मो परिसदूसनो. भिक्खुनी भिक्खवे दुस्सीला पापधम्मा परिसदूसना. उपासको भिक्खवे दुस्सीलो पापधम्मो परिसदूसनो. उपासिका भिक्खवे दुस्सीला पापधम्मा परिसदूसना. इमे खो भिक्खवे चत्तारो परिसदुसनाति. चत्तारोमे भिक्खवे परिससोभना. कतमे चत्तारो? भिक्खु भिक्खवे सीलवा कल्याणधम्मो [PTS Page 226] [\q 226/] parisasobhano. भिक्खुनी भिक्खवे सीलवती कल्याणधम्मा परिससोभना. उपासको भिक्खवे सीलवा कल्याणधम्मो परिससोभनो उपासिका भिक्खवे सीलवती कल्याणधम्मा परिससोभना. इमे खो भिक्खवे चत्तारो परिससोभनाति. 4. 5. 2. 2. (पठम निरय सग्गनिक्खित्तसुत्तं) 12. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, मिच्छादिट्ठिया. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन, सम्मादिट्ठिया, इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं saggeti. [BJT Page 432] [\x 432/] (Dutiya niraya sagga निक्खित्तसुत्तं) 13. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, अकतञ्ञुता अकतवेदिता. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन, कतञ्ञुता कतवेदिता. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 5. 2. 4. (ततिय निरय सग्ग निक्खित्त सुत्तं) 14. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? पाणातिपाती होति. अदिन्नादायी होति. कामेसु मिच्छाचारी होति. मुसावादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? पाणातिपाता पटिविरतो होति. अदिन्नादाना पटिविरतो होति. कामेसु मिच्छाचारा पटिविरतो होति. मुसावादा पटिविरतो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 5. 2. 5. (चतुत्थ निरय सग्ग निक्खित्त सुत्तं) 15. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? [PTS Page 227] [\q 227/] मिच्छादिट्ठिको होति. मिच्छासङ्कप्पो होति. मिच्छावाचो होति. मिच्छाकम्मन्तो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? सम्मादिट्ठिको होति. सम्मासङ्कप्पो होति. सम्मावाचो होति. सम्माकम्मन्तो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं saggeti. [BJT Page 434] [\x 434/] 4. 5. 2. 6. (पञ्चम निरय सग्ग निक्खित्त सुत्तं) 16. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? मिच्छाआजीवो होति. मिच्छावायामो होति. मिच्छासति होति. मिच्छासमाधी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? सम्माआजीवो होति. सम्मावायामो होति. सम्मासती होति. सम्मासमाधी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 5. 2. 7. (छट्ठम निरय सग्ग निक्खित्त सुत्तं) 17. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अदिट्ठे दिट्ठवादी होति. असुते सुतवादी होति. अमुते मुतवादी होति. अविञ्ञाते विञ्ञातवादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अदिट्ठे अदिट्ठवादी होति. असुते असुतवादी होति. अमुते अमुतवादी होति. अविञ्ञाते अविञ्ञातवादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 5. 2. 8. (सत्तम निरय सग्ग निक्खित्त सुत्तं) 18. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये? कतमेहि चतूहि? दिट्ठे अदिट्ठवादी होति. सुते असुतवादी होति. मुते अमुतवादी होति. विञ्ञाते अविञ्ञातवादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? दिट्ठे दिट्ठवादी होति. सुते सुतवादी होति. मुते मुतवादी होति. विञ्ञाते विञ्ञातवादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं saggeti. [BJT Page 436] [\x 436/] 4. 5. 2. 9. (अट्ठम निरय सग्ग निक्खित्त सुत्तं) 19. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अस्सद्धो होति. दुस्सीलो होति. अहिरिको होति. अनोत्तप्पी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? सद्धो होति. सीलवा होति. हिरिमा होति. ओत्तप्पी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 5. 2. 10. (नवम निरय सग्ग निक्खित्त सुत्तं) 20. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अस्सद्धो होति. दुस्सीलो होति. कुसीतो होति. दुप्पञ्ञो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरयेति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? [PTS Page 228] [\q 228/] सद्धा होति. सीलवा होति. आरद्धविरियो होति. पञ्ञवा होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. परिससोभनवग्गो दुतियो. * * तस्सुद्दानं: परिसा दिट्ठिअकतञ्ञुता पाणातिपातापि द्वे मग्गा द्वे वोहारकथा वुत्ता अहिरिकं दुप्पञ्ञेन वाति मछसं. [BJT Page 438] [\x 438/] 3. Sucaritavaggo. 4. 5. 3. 1. (वचीसुचरितसुत्तं) (सावत्थिनिदानं) 21. चत्तारिमानि भिक्खवे वचीदुच्चरितानि. कतमानि चत्तारि? मुसावादो, पिसुणावाचा, फरुसावाचा, सम्फप्पलापो. इमानि खो भिक्खवे चत्तारि वचीदुच्चरितानि. चत्तारिमानि भिक्खवे वचीसुचरितानि. कतमानि चत्तारि? सच्चवाचा, अपिसुणावाचा, सण्हवाचा, मत्ताभस्सं. इमानि खो भिक्खवे चत्तारि वचीसुचरितानि. 4. 5. 3. 2. (पठम बालपण्डितसुत्तं) 22. [PTS Page 229] [\q 229/] चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो, असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, मिच्छादिट्ठिया. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति. अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन, सम्मादिट्ठिया. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. [BJT Page 440] [\x 440/] 4. 5. 3. 3. (Dutiya बाल पण्डित सुत्तं) 23. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन, अकतञ्ञुता अकतवेदिताय. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? कायसुचरितेन, वचीसुचरितेन, मनोसुचरितेन, कतञ्ञुता कतवेदिताय. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवती ति. 4. 5. 3. 4. (ततिय बाल पण्डित सुत्तं) 24. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति, सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? पाणातिपाती होति. अदिन्नादायी होति. कामेसु मिच्छाचारी होति. मुसावादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? पाणातिपाता पटिविरतो होति. अदिन्नादाना पटिविरतो होति. कामेसु मिच्छाचारा पटिविरतो होति. मुसावादा पटिविरतो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. 4. 5. 3. 5. (चतुत्थ बाल पण्डित सुत्तं) चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? मिच्छादिट्ठिको होति. मिच्छासङ्कप्पो होति. मिच्छावाचो होति. मिच्छाकम्मन्तो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? सम्मादिट्ठिको होति. सम्मासङ्कप्पो होति. सम्मावाचो होति. सम्माकम्मन्तो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. [BJT Page 442] [\x 442/] 4. 5. 3. 6. (पञ्चम बाल पण्डित सुत्तं) 26. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? मिच्छाआजीवो होति. मिच्छावायामो होति. मिच्छासती होति. मिच्छासमाधी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति. सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? सम्माआजीवो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. 4. 5. 3. 7. (छट्ठ बाल पण्डित सुत्तं) 27. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति. सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? अदिट्ठे दिट्ठवादी होति. असुते सुतवादी होति. अमुते मुतवादी होति. अविञ्ञाते विञ्ञातवादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति. सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? अदिट्ठे अदिट्ठवादी होति. असुते असुतवादी होति. अमुते अमुतवादी होति. अविञ्ञाते अविञ्ञातवादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. 4. 5. 3. 8. (सत्तम बाल पण्डित सुत्तं) 28. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? दिट्ठे अदिट्ठवादी होति. सुते असुतवादी होति. मुते अमुतवादी होति. विञ्ञाते अविञ्ञातवादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति. अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? दिट्ठे दिट्ठवादी होति. सुते सुतवादी होति. मुते मुतवादी होति. विञ्ञाते विञ्ञातवादी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. [BJT Page 444] [\x 444/] 4. 5. 3. 9. (अट्ठम बाल पण्डित सुत्तं) 29. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? अस्सद्धो होति, दुस्सीलो होति. अहिरिको होति. अनोत्तप्पी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवति. कमेहि चतूहि? सद्धो होति. सीलवा होति. हिरिमा होति. ओत्तप्पी होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. 4. 5. 3. 10. (नवम बाल पण्डित सुत्तं) 30. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. कतमेहि चतूहि? [PTS Page 230] [\q 230/] assaddho hoti. दुस्सीलो होति. कुसीतो होति. दुप्पञ्ञो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो बालो अब्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुञ्च अपुञ्ञं पसवति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवति. कतमेहि चतूहि? सद्धो होति. सीलवा होति. आरद्धविरियो होति. पञ्ञवा होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो ब्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति. अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. 4. 5. 3. 11. (कविसुत्तं) 31. चत्तारोमे भिक्खवे कवी. कतमे चत्तारो? चिन्ताकवि, सुतकवि, अत्थकवि, पटिभानकवि. इमे खो भिक्खवे चत्तारो कवीति. सुचरितवग्गो ततियो. * * तस्सुद्दानं: दुच्चरितं दिट्ठि अकतञ्ञू च पाणातिपातापि द्वे मग्गा, द्वे वोहारकथा वुत्ता अहिरिकं दुप्पञ्ञकविना चाति मछसं . [BJT Page 446] [\x 446/] 4. Kammavaggo. 4. 5. 4. 1. (पठम कम्मसुत्तं) (सावत्थिनिदानं) 32. चत्तारिमानि भिक्खवे कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि भिक्खवे कम्मं कण्हं कण्हविपाकं. अत्थि भिक्खवे कम्मं सुक्कं सुक्कविपाकं. Atthi [PTS Page 231] [\q 231/] bhikkhave कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. अत्थि भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति. इमानि खो भिक्खवे चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति. 4. 5. 4. 2. (दुतिय कम्मसुत्तं) 33. चत्तारिमानि भिक्खवे कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि भिक्खवे कम्मं कण्हं कण्हविपाकं. अत्थि भिक्खवे कम्मं सुक्कं सुक्कविपाकं. अत्थि भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. अत्थि भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति. कतमञ्च भिक्खवे कम्मं कण्हं कण्हविपाकं? इध भिक्खवे एकच्चो सब्यापज्झं कायसङ्खारं अभिसङ्खरोति, सब्यापज्झं वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झं मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झं कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झं वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झं मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झं लोकं उपपज्जति. तमेनं सब्यापज्झं लोकं उपपन्नं समानं सब्यापज्झा फस्सा फुसन्ति. सो सब्यापज्झेहि फस्सेहि फुट्ठो समानो सब्यापज्झं वेदनं वेदियति एकन्तदुक्खं. सेय्यथापि सत्ता नेरयिका. इदं वुच्चति भिक्खवे कम्मं कण्हं कण्हविपाकं. कतमञ्च भिक्खवे कम्मं सुक्कं सुक्कविपाकं? इध भिक्खवे एकच्चो अब्यापज्झं कायसङ्खारं अभिसङ्खरोति, अब्यापज्झं वचीसङ्खारं अभिसङ्खरोति, अब्यापज्झं मनोसङ्खारं अभिसङ्खरोति. सो अब्यापज्झं कायसङ्खारं अभिसङ्खरित्वा अब्यापज्झं वचीसङ्खारं अभिसङ्खरित्वा अब्यापज्झं मनोसङ्खारं अभिसङ्खरित्वा अब्यापज्झं लोकं उपपज्जति. तमेनं अब्यापज्झं [PTS Page 232] [\q 232/] लोकं उपपन्नं समानं अब्यापज्झा फस्सा फुसन्ति. सो अब्यापज्झेहि फस्सेहि फुट्ठो समानो अब्यापज्झं वेदनं वेदियति एकन्तसुखं. सेय्यथापि देवा सुभकिण्हा. इदं वुच्चति भिक्खवे कम्मं सुक्कं सुक्कविपाकं. [BJT Page 448] [\x 448/] कतमञ्च भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध भिक्खवे एकच्चो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपज्जति. तमेनं सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपन्नं समानं सब्यापज्झापि अब्यापज्झापि फस्सा फुसन्ति. सो सब्यापज्झेहिपि अब्यापज्झेहिपि फस्सेहि फुट्ठो समानो सब्यापज्झम्पि अब्यापज्झम्पि वेदनं वेदियति वोकिण्णसुखदुक्खं. सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इदं वुच्चति भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. कतमञ्च भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति? तत्र भिक्खवे यमिदं कम्मं कण्हं कण्हविपाकं तस्स पहाणाय या चेतना, यम्पिदं कम्मं सुक्कं सुक्कविपाकं तस्स पहाणाय या चेतना, यम्पिदं कम्मं कण्हसुक्कं कण्हसुक्कविपाकं तस्स पहाणाय या चेतना, इदं वुच्चति भिक्खवे कम्मं अकण्हं असुक्कं अकण्ह असुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो भिक्खवे चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति. 4. 5. 4. 3. (ततिय कम्म सुत्तं) 34. अथ खो सिखामोग्गल्लानो ब्राह्मणो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सिखामोग्गल्लानो ब्राह्मणो भगवन्तं एतदवोच: पुरिमानि भो गोतम दिवसानि पुरिमतरानि सोणकायनो माणवो येनाहं तेनुपसङ्कमि. उपसङ्कमित्वा मं एतदवोच: समणो गोतमो सब्बकम्मानं अकिरियं पञ्ञापेति. सब्बकम्मानं खो पन अकिरियं पञ्ञापेन्तो उच्छेदं आह लोकस्स. कम्मसच्चायं भो लोको, कम्मसमारम्भट्ठायीति. (भगवा:) दस्सनम्पि खो अहं ब्राह्मण सोणकायनस्स माणवस्स नाभिजानामि. कुतो पनेवरूपो कथासल्लापो? [BJT Page 450] [\x 450/] चत्तारिमानि ब्राह्मण कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि ब्राह्मण कम्मं कण्हं कण्हविपाकं. अत्थि ब्राह्मण कम्मं सुक्कं सुक्कविपाकं. अत्थि ब्राह्मण कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. [PTS Page 233] [\q 233/] atthi ब्राह्मण कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति. कतमञ्च ब्राह्मण कम्मं कण्हं कण्हविपाकं? इध ब्राह्मण एकच्चो सब्यापज्झं कायसङ्खारं अभिसङ्खरोति, सब्यापज्झं वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झं मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झं कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झं वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झं मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झं लोकं उपपज्जति. तमेनं सब्यापज्झं लोकं उपपन्नं समानं सब्यापज्झा फस्सा फुसन्ति. सो सब्यापज्झेहि फस्सेहि फुट्ठो समानो सब्यापज्झं वेदनं वेदियति एकन्तदुक्खं. सेय्यथापि सत्ता नेरयिका. इदं वुच्चति ब्राह्मण कम्मं कण्हं कण्हविपाकं. कतमञ्च ब्राह्मण कम्मं सुक्कं सुक्कविपाकं? इध ब्राह्मण एकच्चो अब्यापज्झं कायसङ्खारं अभिसङ्खरोति, अब्यापज्झं वचीसङ्खारं अभिसङ्खरोति, अब्यापज्झं मनोसङ्खारं अभिसङ्खरोति. सो अब्यापज्झं कायसङ्खारं अभिसङ्खरित्वा अब्यापज्झं वचीसङ्खारं अभिसङ्खरित्वा अब्यापज्झं मनोसङ्खारं अभिसङ्खरित्वा अब्यापज्झं लोकं उपपज्जति. तमेनं अब्यापज्झं लोकं उपपन्नं फस्सा फुसन्ति सो अब्यापज्झेहि फस्सेहि फुट्ठो समानो अब्यापज्झं वेदनं वेदियति एकन्तसुखं. सेय्यथापि देवा सुभकिण्हा. इदं वुच्चति ब्राह्मण कम्मं सुक्कं सुक्कविपाकं. कतमञ्च ब्राह्मण कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध ब्राह्मण एकच्चो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपज्जति. तमेनं सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपन्नं समानं सब्यापज्झापि अब्यापज्झापि फस्सा फुसन्ति. सो सब्यापज्झेहिपि अब्यापज्झेहिपि फस्सेहि फुट्ठो समानो सब्यापज्झम्पि अब्यापज्झम्पि वेदनं वेदियति वोकिण्णसुखदुक्खं. सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इदं वुच्चति ब्राह्मण कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. कतमञ्च ब्राह्मण कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति? तत्र ब्राह्मण यमिदं कम्मं कण्हं कण्हविपाकं तस्स पहाणाय या चेतना, यम्पिदं कम्मं सुक्कं सुक्कविपाकं तस्स पहाणाय या चेतना, यम्पिदं कम्मं कण्हसुक्कं कण्हसुक्कविपाकं तस्स पहाणाय या चेतना, इदं वुच्चति ब्राह्मण कम्मं अकण्हं असुक्कं अकण्ह असुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो ब्राह्मण चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति. [BJT Page 452] [\x 452/] 4. 5. 4. 4. (Catuttha कम्मसुत्तं) 35. चत्तारिमानि भिक्खवे कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? [PTS Page 234] [\q 234/] atthi bhikkhave कम्मं कण्हं कण्हविपाकं. अत्थि भिक्खवे कम्मं सुक्कं सुक्कविपाकं. अत्थि भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. अत्थि भिक्खवे कम्मं अकण्हं असुक्कं अकण्हासुक्कविपाकं कम्मक्खयाय संवत्तति. कतमञ्च भिक्खवे कम्मं कण्हं कण्हविपाकं? इध भिक्खवे एकच्चो पाणातिपाती होति, अदिन्नादायी होति, कामेसु मिच्छाचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी hoti. [PTS Page 235] [\q 235/] इदं वुच्चति भिक्खवे कम्मं कण्हं कण्हविपाकं. कतमञ्च भिक्खवे कम्मं सुक्कं सुक्कविपाकं? इध भिक्खवे एकच्चो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसु मिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. इदं वुच्चति भिक्खवे कम्मं सुक्कं सुक्कविपाकं. कतमञ्च भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध भिक्खवे एकच्चो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपज्जति. तमेनं सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपन्नं समानं सब्यापज्झापि अब्यापज्झापि फस्सा फुसन्ति. सो सब्यापज्झेहिपि अब्यापज्झेहिपि फस्सेहि फुट्ठो समानो सब्यापज्झम्पि अब्यापज्झम्पि वेदनं वेदियति वोकिण्णसुखदुक्खं. सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इदं वुच्चति भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. कतमञ्च भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति? तत्र भिक्खवे यमिदं कम्मं कण्हं कण्हविपाकं तस्स पहाणाय या चेतना, यम्पिदं कम्मं सुक्कं सुक्कविपाकं तस्स पहाणाय या चेतना, यम्पिदं कम्मं कण्हसुक्कं कण्हसुक्कविपाकं तस्स पहाणाय या चेतना, इदं वुच्चति भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति. इमानि खो भिक्खवे चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति. 4. 5. 4. 5. (पञ्चम कम्मसुत्तं) चत्तारिमानि भिक्खवे कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि भिक्खवे कम्मं कण्हं कण्हविपाकं. अत्थि भिक्खवे कम्मं सुक्कं सुक्कविपाकं. अत्थि भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. अत्थि भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति. [BJT Page 454] [\x 454/] कतमञ्च भिक्खवे कम्मं कण्हं कण्हविपाकं? इध भिक्खवे एकच्चेन माता जीविता वोरोपिता होति, पिता जीविता वोरोपितो होति, अरहं जीविता वोरोपितो होति, तथागतस्स दुट्ठेन चित्तेन लोहितं उप्पादिता होति. सङ्घोपि भिन्नो होति. इदं वुच्चति भिक्खवे कम्मं कण्हं कण्हविपाकं. कतमञ्च भिक्खवे कम्मं सुक्कं सुक्कविपाकं? [PTS Page 236] [\q 236/] idha bhikkhave ekacco पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, कामेसु मिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणावाचा पटिविरतो होति, फरुसावाचा पटिविरतो होति, सम्फप्पलापा पटिविरतो होति, अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठिको होति. इदं वुच्चति भिक्खवे कम्मं सुक्कं सुक्कविपाकं. कतमञ्च भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? [PTS Page 237] [\q 237/] idha bhikkhave ekacco सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपज्जति. तमेनं सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपन्नं समानं सब्यापज्झापि अब्यापज्झापि फस्सा फुसन्ति. सो सब्यापज्झेहिपि अब्यापज्झेहिपि फस्सेहि फुट्ठो समानो सब्यापज्झम्पि अब्यापज्झम्पि वेदनं वेदियति वोकिण्णसुखदुक्खं. सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इदं वुच्चति भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. कतमञ्च भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति? तत्र भिक्खवे यमिदं कम्मं कण्हं कण्हविपाकं तस्स पहाणाय या चेतना, यम्पिदं कम्मं सुक्कं सुक्कविपाकं तस्स पहाणाय या चेतना, यम्पिदं कम्मं कण्हसुक्कं कण्हसुक्कविपाकं तस्स पहाणाय या चेतना, इदं वुच्चति भिक्खवे कम्मं अकण्हं असुक्कं अकण्हासुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो भिक्खवे चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति. 4. 5. 4. 6. (छट्ठकम्मसुत्तं) 37. चत्तारिमानि भिक्खवे कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि भिक्खवे कम्मं कण्हं कण्हविपाकं. अत्थि भिक्खवे कम्मं सुक्कं सुक्कविपाकं. अत्थि भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. अत्थि भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति. कतमञ्च भिक्खवे कम्मं कण्हं कण्हविपाकं? इध भिक्खवे एकच्चो सब्यापज्झं कायसङ्खारं अभिसङ्खरोति, सब्यापज्झं वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झं मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झं कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झं वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झं मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झं लोकं उपपज्जति. तमेनं सब्यापज्झं लोकं उपपन्नं समानं सब्यापज्झा फस्सा फुसन्ति. सो सब्यापज्झेहि फस्सेहि फुट्ठो समानो सब्यापज्झं वेदनं वेदियति एकन्तदुक्खं. सेय्यथापि सत्ता नेरयिका. इदं वुच्चति भिक्खवे कम्मं कण्हं कण्हविपाकं. कतमञ्च भिक्खवे कम्मं सुक्कं सुक्कविपाकं? इध भिक्खवे एकच्चो अब्यापज्झं कायसङ्खारं अभिसङ्खरोति, अब्यापज्झं वचीसङ्खारं अभिसङ्खरोति, अब्यापज्झं मनोसङ्खारं अभिसङ्खरोति. सो अब्यापज्झं कायसङ्खारं अभिसङ्खरित्वा अब्यापज्झं वचीसङ्खारं अभिसङ्खरित्वा अब्यापज्झं मनोसङ्खारं अभिसङ्खरित्वा अब्यापज्झं लोकं उपपज्जति. तमेनं अब्यापज्झं लोकं उपपन्नं समानं अब्यापज्झा फस्सा फुसन्ति. सो अब्यापज्झेहि फस्सेहि फुट्ठो समानो अब्यापज्झं वेदनं वेदियति एकन्तसुखं. सेय्यथापि देवा सुभकिण्हा. इदं वुच्चति भिक्खवे कम्मं सुक्कं सुक्कविपाकं. कतमञ्च भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं? इध भिक्खवे एकच्चो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपज्जति. तमेनं सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपन्नं समानं सब्यापज्झापि अब्यापज्झापि फस्सा फुसन्ति. सो सब्यापज्झेहिपि अब्यापज्झेहिपि फस्सेहि फुट्ठो समानो सब्यापज्झम्पि अब्यापज्झम्पि वेदनं वेदियति वोकिण्णसुखदुक्खं. सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इदं वुच्चति भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. [BJT Page 456] [\x 456/] कतमञ्च भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधी. इदं वुच्चति भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति. इमानि खो भिक्खवे चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति. 4. 5. 4. 7. (सत्तमकम्मसुत्तं) 38. चत्तारिमानि भिक्खवे कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि भिक्खवे कम्मं कण्हं कण्हविपाकं. अत्थि भिक्खवे कम्मं सुक्कं सुक्कविपाकं. अत्थि भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. अत्थि भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति. कतमञ्च भिक्खवे कम्मं कण्हं कण्हविपाकं? इध भिक्खवे एकच्चो सब्यापज्झं कायसङ्खारं अभिसङ्खरोति, सब्यापज्झं वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झं मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झं कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झं वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झं मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झं लोकं उपपज्जति. तमेनं सब्यापज्झं लोकं उपपन्नं समानं सब्यापज्झा फस्सा फुसन्ति. सो सब्यापज्झेहि फस्सेहि फुट्ठो समानो सब्यापज्झं वेदनं वेदियति एकन्तदुक्खं. सेय्यथापि सत्ता नेरयिका. इदं वुच्चति भिक्खवे कम्मं कण्हं कण्हविपाकं. कतमञ्च भिक्खवे कम्मं सुक्कं सुक्कविपाकं? इध भिक्खवे एकच्चो अब्यापज्झं कायसङ्खारं अभिसङ्खरोति, अब्यापज्झं वचीसङ्खारं अभिसङ्खरोति, अब्यापज्झं मनोसङ्खारं अभिसङ्खरोति. सो अब्यापज्झं कायसङ्खारं अभिसङ्खरित्वा अब्यापज्झं वचीसङ्खारं अभिसङ्खरित्वा अब्यापज्झं मनोसङ्खारं अभिसङ्खरित्वा अब्यापज्झं लोकं उपपज्जति. तमेनं अब्यापज्झं लोकं उपपन्नं समानं अब्यापज्झा फस्सा फुसन्ति. सो अब्यापज्झेहि फस्सेहि फुट्ठो समानो अब्यापज्झं वेदनं वेदियति एकन्तसुखं. सेय्यथापि देवा सुभकिण्हा. इदं वुच्चति भिक्खवे कम्मं सुक्कं सुक्कविपाकं. कतमञ्च भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं?इध भिक्खवे एकच्चो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरोति. सो सब्यापज्झम्पि अब्यापज्झम्पि कायसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपज्जति. तमेनं सब्यापज्झम्पि अब्यापज्झम्पि लोकं उपपन्नं समानं सब्यापज्झापि अब्यापज्झापि फस्सा फुसन्ति. सो सब्यापज्झेहिपि अब्यापज्झेहिपि फस्सेहि फुट्ठो समानो सब्यापज्झम्पि अब्यापज्झम्पि वेदनं वेदियति वोकिण्णसुखदुक्खं. सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. इदं वुच्चति भिक्खवे कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. कतमञ्च भिक्खवे कम्मं अकण्हं असुक्कं akaïhaasukkavipÃkaæ कम्मक्खयाय संवत्तति? सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, विरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो. इदं वुच्चति भिक्खवे कम्मं अकण्हं असुक्कं अकण्ह असुक्कविपाकं कम्मक्खयाय संवत्तति. इमानि खो भिक्खवे चत्तारि कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानीति. 4. 5. 4. 8. (सावज्ज अनवज्जकम्मसुत्तं) 39. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन, सावज्जाय दिट्ठिया. [BJT Page 458] [\x 458/] Imehi kho bhikkhave चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन, अनवज्जाय दिट्ठिया. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 5. 4. 9. (सब्यापज्झ अब्यापज्झकम्मसुत्तं) 40. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? सब्यापज्झेन कायकम्मेन, सब्यापज्झेन वचीकम्मेन, सब्यापज्झेन मनोकम्मेन, सब्यापज्झाय दिट्ठिया, इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं niraye. [PTS Page 238] [\q 238/] चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अब्यापज्झेन कायकम्मेन, अब्यापज्झेन वचीकम्मेन, अब्यापज्झेन मनोकम्मेन, अब्यापज्झाय दिट्ठिया. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 5. 4. 10. ( समणसुत्तं ) 41. इधेव भिक्खवे समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो, सुञ्ञा परप्पवादा समणेहि अञ्ञेति. एवमेतं भिक्खवे सम्मा सीहनादं नदथ. कतमो च भिक्खवे समणो? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो. अयं भिक्खवे समणो. कतमो च भिक्खवे दुतियो समणो? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. अयं भिक्खवे दुतियो समणो. [BJT Page 460] [\x 460/] Katamo ca bhikkhave tatiyo समणो? इध भिक्खवे भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका अयं भिक्खवे ततियो समणो. कतमो च भिक्खवे चतुत्थो समणो? इध भिक्खवे भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं भिक्खवे चतुत्थो समणो. इधेव भिक्खवे समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो. सुञ्ञा परप्पवादा समणेहि अञ्ञेऽति. एवमेतं भिक्खवे सम्मा सीहनादं नदथाति. 4. 4. 5. 11. (सप्पुरिसानिसंससुत्तं) 42. [PTS Page 239] [\q 239/] सप्पुरिसं भिक्खवे निस्साय चत्तारो आनिसंसा पाटिकङ्खा. कतमे चत्तारो? अरियेन सीलेन वड्ढति, अरियेन समाधिना वड्ढति, अरियाय पञ्ञाय वड्ढति, अरियाय विमुत्तिया वड्ढति. सप्पुरिसं भिक्खवे निस्साय इमे चत्तारो आनिसंसा पाटिकङ्खाति. कम्मवग्गो चतुत्थो. * तस्सुद्दानं: * संखित्तवित्थार सोणकायन सिक्खापदं अरियमग्गो सावज्जञ्चेव अब्यापज्झं समणो व सप्पुरिसानिसंसोति. मछसं. [BJT Page 462] [\x 462/] 5. आपत्तिभयवग्गो 4. 5. 5. 1. (पापभिक्खुसुत्तं) 43. एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच: अपि नु तं आनन्द अधिकरणं वूपसन्तन्ति? "कुतो तं भन्ते अधिकरणं वूपसमिस्सति, आयस्मतो भन्ते अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो. तत्थायस्मा अनुरुद्धो न एकवाचिकम्पि भणितब्बं मञ्ञती" ति. कदा पनानन्द अनुरुद्धो सङ्घमज्झे अधिकरणेसु वोयुञ्जति? ननु आनन्द यानि कानि चि अधिकरणानि उप्पज्जन्ति सब्बानि तानि तुम्हे चेव वूपसमेथ सारिपुत्तमोग्गल्लाना च. चत्तारोमे आनन्द अत्थवसे सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति. कतमे चत्तारो? इधानन्द पापभिक्खु दुस्सीलो होति पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारीपटिञ्ञो [PTS Page 240] [\q 240/] अन्तोपूति अवस्सुतो कसम्बुजातो. तस्स एवं होति: "सचे खो मं भिक्खू जानिस्सन्ति: ' दुस्सीलो पापधम्मो असुचि संकस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारीपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो' ति. समग्गा मं सन्ता नासिस्सन्ति. वग्गा पन मं न नासिस्सन्ती" ति. इदं आनन्द पठमं अत्थवसं सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति. पुन च परं आनन्द पापभिक्खु मिच्छादिट्ठिको होति अन्तग्गाहिकाय दिट्ठिया समन्नागतो. तस्स एवं होति: "सचे खो मं भिक्खू जानिस्सन्ति 'मिच्छादिट्ठिको अन्तग्गाहिकाय दिट्ठिया समन्नागतो' ति. समग्गा मं सन्ता नासिस्सन्ति. वग्गा पन मं न nÃsissantÅ"ti. इदं आनन्द दुतियं अत्थवसं सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति. 1. नासेस्सन्ति मछसं. [BJT Page 464] [\x 464/] Puna ca परं आनन्द पापभिक्खु मिच्छाआजीवो होति. मिच्छाजीवेन जीविकं कप्पेति. तस्स एवं होति: "सचे खो मं भिक्खू जानिस्सन्ति: 'मिच्छाआजीवो मिच्छाआजीवेन जीविकं कप्पेती' ति. समग्गा पन मं नासिस्सन्ति. वग्गा पन मं न नासिस्सन्ति" ति. इदं आनन्द ततियं अत्थवसं सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति. पुन च परं आनन्द पापभिक्खु लाभकामो होति सक्कारकामो अनवञ्ञत्तिकामो. तस्स एवं होति: " सचे खो मं भिक्खु जानिस्सन्ति: ' लाभकामो सक्कारकामो अनवञ्ञत्तिकामोऽति, समग्गा मं न सक्करिस्सन्ति न गरुकरिस्सन्ति न मानेस्सन्ति न पूजेस्सन्ति. वग्गा पन मं सक्करिस्सन्ति गरुकरिस्सन्ति मानेस्सन्ति पूजेस्सन्ती" ति. इदं आनन्द चतुत्थं अत्थवसं सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दति. इमे खो आनन्द चत्तारो अत्थवसे सम्पस्समानो पापभिक्खु सङ्घभेदेन नन्दतीति. 4. 5. 5. 2. (आपत्तिभय सुत्तं) 44. चत्तारिमानि भिक्खवे आपत्तिभयानि. कतमानि चत्तारि? सेय्यथापि भिक्खवे चोरं आगुचारिं गहेत्वा रञ्ञो दस्सेय्युं "अयं ते देव चोरो आगुचारी, इमस्स देवो दण्डं पणेतू" ति. तमेनं राजा एवं vadeyya: [PTS Page 241] [\q 241/] gacchatha bho इमं पुरिसं दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं1. सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणद्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्दथाति. तमेनं रञ्ञो पुरिसा दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणद्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्देय्युं. तत्रञ्ञतरस्स थलट्ठस्स पुरिसस्स एवमस्स पापकं वत भो अयं पुरिसो कम्मं अकासि गारय्हं सीसच्छेज्जं, यत्र हि नाम रञ्ञो पुरिसा दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणद्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्दिस्सन्ति. सो वतस्साहं2. एवरूपं पापं कम्मं न करेय्यं3. गारय्हं सीसच्छेज्जन्ति. एवमेव खो भिक्खवे यस्स कस्सचि भिक्खुस्स वा भिक्खुनिया वा एवं तिब्बा भयसञ्ञा पच्चुपट्ठिता होति पाराजिकेसु धम्मेसु, तस्सेतं पाटिकङ्खं: अनापन्नो वा पाराजिकं धम्मं न आपज्जिस्सति. आपन्नो वा पाराजिकं धम्मं यथाधम्मं पटिकरिस्सति. 1. रथिकाय रथिकं मछसं 2. सोवतस्सायं सीमु. मछसं. 3. न करेय्य सीमु. करेय्यसीमु. [BJT Page 466] [\x 466/] सेय्यथापि भिक्खवे पुरिसो काळकं वत्थं1. परिधाय केसे पकिरित्वा मुसलं खन्धे आरोपेत्वा महाजनकायं उपसङ्कमित्वा एवं वदेय्य: "अहं भन्ते पापं कम्मं अकासिं गारय्हं मोसल्लं. येन मे आयस्मन्तो अत्तमना होन्ति तं karomÅ"ti. तत्रञ्ञतरस्स थलट्ठस्स पुरिसस्स एवमस्स: "पापकं वत भो अयं पुरिसो कम्मं अकासि गारय्हं मोसल्लं, यत्र हि नाम काळकं वत्थं परिधाय केसे पकिरित्वा मुसलं खन्धे आरोपेत्वा महाजनकायं उपसङ्कमित्वा एवं वक्खति: 'अहं भन्ते पापं कम्मं अकासिं गारय्हं मोसल्लं. येन मे आयस्मन्तो अत्तमना होन्ति, तं करोमी" ti. [PTS Page 242] [\q 242/] so वतस्साहं एवरूपं पापं कम्मं न करेय्यं गारय्हं मोसल्लन्ति". एवमेव खो भिक्खवे यस्स कस्स चि भिक्खुस्स वा भिक्खुनिया वा एवं तिब्बा भयसञ्ञा पच्चुपट्ठिता होति सङ्घादिसेसेसु धम्मेसु, तस्सेतं पाटिकङ्खं: अनापन्नो वा सङ्घादिसेसं धम्मं न आपज्जिस्सति. आपन्नो वा सङ्घादिसेसं धम्मं न आपज्जिस्सति. आपन्नो वा सङ्घादिसेसं धम्मं यथाधम्मं पटिकरिस्सति. सेय्यथापि भिक्खवे पुरिसो काळकं वत्थं परिधाय केसे पकिरित्वा अस्सपुटं2. खन्धे आरोपेत्वा महाजनकायं उपसङ्कमित्वा एवं वदेय्य: "अहं भन्ते पापं कम्मं अकासिं गारय्हं अस्सपुटं येन मे आयस्मन्तो अत्तमना होन्ति, तं karomÅ"ti. ति. तत्रञ्ञतरस्स थलट्ठस्स पुरिसस्स एवमस्स: "पापकं वत भो अयं पुरिसो कम्मं अकासि गारय्हं अस्सपुटं. यत्र हि नाम काळकं वत्थं परिधाय केसे पकिरित्वा अस्सपुटं खन्धे आरोपेत्वा महाजनकायं उपसङ्कमित्वा एवं वक्खति: 'अहं भन्ते पापं कम्मं अकासिं गारय्हं अस्सपुटं. येन मे आयस्मन्तो अत्तमना होन्ति, तं karomÅ'ti. सो वतस्साहं एवरूपं पापं कम्मं न करेय्यं गारय्हं अस्सपुटन्ति". एवमेव खो भिक्खवे यस्स कस्सचि भिक्खुस्स वा भिक्खुनिया वा एवं तिब्बा भयसञ्ञा पच्चुपट्ठिता होति पाचित्तियेसु धम्मेसु, तस्सेतं पाटिकङ्खं: अनापन्नो वा पाचित्तियं धम्मं न आपज्जिस्सति. आपन्नो वा पाचित्तियं धम्मं यथा धम्मं पटिकरिस्सति. सेय्यथापि भिक्खवे पुरिसो काळकं वत्थं परिधाय केसे पकिरित्वा महाजनकायं उपसङ्कमित्वा एवं वदेय्य: "अहं भन्ते पापं कम्मं अकासिं गारय्हं उपवज्जं. येन मे आयस्मन्तो अत्तमना होन्ति, तं karomÅ"ti. तत्रञ्ञतरस्स थलट्ठस्स पुरिसस्स एवमस्स. "पापकं वत भो अयं पुरिसो कम्मं अकासि गारय्हं उपवज्जं, यत्र हि नाम काळकं वत्थं परिधाय केसे पकिरित्वा महाजनकायं उपसङ्कमित्वा [PTS Page 243] [\q 243/] एवं वक्खति: 'अहं भन्ते पापं कम्मं अकासिं गारय्हं उपवज्जं. येन मे आयस्मन्तो अत्तमना होन्ति, तं karomÅ"ti. सो वतस्साहं एवरूपं पापं कम्मं न करेय्यं गारय्हं उपवज्जन्ति"' एवमेव खो भिक्खवे यस्स कस्सचि भिक्खुस्स वा भिक्खुनिया वा एवं तिब्बा भयसञ्ञा पच्चुपट्ठिता होति पाटिदेसनीयेसु धम्मेसु, तस्सेतं पाटिकङ्खं: अनापन्नो वा पाटिदेसनीयं धम्मं न आपज्जिस्सति. आपन्नो वा पाटिदेसनीयं धम्मं यथा धम्मं पटिकरिस्सति. इमानि खो भिक्खवे चत्तारि आपत्तिभयानीति. 1. कालवत्थं मछसं. 2. भसमपुटं मछसं. [BJT Page 468] [\x 468/] 4. 5. 5. 3. (सिक्खानिसंससुत्तं) 45. सिक्खानिसंसमिदं भिक्खवे ब्रह्मचरियं वुस्सति पञ्ञुत्तरं विमुत्तिसारं सताधिपतेय्यं. कथञ्च भिक्खवे सिक्खानिसंसं होति? इध भिक्खवे मया सावकानं आभिसमाचारिका सिक्खा पञ्ञत्ता अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय. यथा यथा भिक्खवे मया सावकानं आभिसमाचारिका सिक्खा पञ्ञत्ता अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, तथा तथा सो तस्सा सिक्खाय अखण्डकारी होति अच्छिद्दकारी असबलकारी अकम्मासकारी समादाय सिक्खति सिक्खापदेसु. पुन च परं भिक्खवे मया सावकानं आदिब्रह्मचरियिका सिक्खा पञ्ञत्ता सब्बसो सम्मा दुक्खक्खयाय. यथा यथा भिक्खवे मया सावकानं आदिब्रह्मचरियिका सिक्खा पञ्ञत्ता सब्बसो सम्मा दुक्खक्खयाय. तथा तथा सो तस्सा सिक्खाय अखण्डकारी होति. अच्छिद्दकारी असबलकारी अकम्मासकारी समादाय सिक्खति सिक्खापदेसु. एवं भिक्खवे सिक्खानिसंसं होति. कथञ्च भिक्खवे पञ्ञुत्तरं होति? इध भिक्खवे मया सावकानं धम्मा देसिता सब्बसो सम्मा दुक्खक्खयाय. यथा यथा भिक्खवे मया सावकानं धम्मा देसिता सब्बसो सम्मा दुक्खक्खयाय, तथा तथास्स ते धम्मा पञ्ञाय समवेक्खिता होन्ति. एवं खो भिक्खवे पञ्ञुत्तरं hoti. [PTS Page 244] [\q 244/] कथञ्च भिक्खवे विमुत्तिसारं होति? इध भिक्खवे मया सावकानं धम्मा देसिता सब्बसो सम्मा दुक्खक्खयाय. यथा यथा भिक्खवे मया सावकानं धम्मा देसिता सब्बसो सम्मा दुक्खक्खयाय, तथा तथास्स ते धम्मा विमुत्तिया फस्सिता2. होन्ति. एवं खो भिक्खवे विमुत्तिसारं1. होति. कथञ्च भिक्खवे सताधिपतेय्यं होति? इति अपरिपूरं वा आभिसमाचारिकं सिक्खं परिपूरेस्सामि, परिपूरं वा आभिसमाचारिकं सिक्खं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति. अज्झत्तं येव सति सूपट्ठिता होति. इति अपरिपूरं वा आदिब्रह्मचरियिकं सिक्खं परिपूरेस्सामि, परिपूरं वा आदिब्रह्मचरियिकं सिक्खं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति अज्झत्तं येव सति सूपट्ठिता होति. इति असमवेक्खितं वा धम्मं पञ्ञाय समवेक्खिस्सामि, समवेक्खितं वा धम्मं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति. अज्झत्तं येव सति सूपट्ठिता होति. इति अफस्सितं वा धम्मं विमुत्तिया फस्सिस्सामि. 3. फस्सितं4. वा धम्मं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति. अज्झत्तं येव सति सूपट्ठिता होति. एवं खो भिक्खवे सताधिपतेय्यं होति. 1. विमुत्तिसारो सीमु. 2. फसिता, मछसं. 3. फुसिस्सामि. मछसं. 4. फुसितं. [BJT Page 470] [\x 470/] सिक्खानिसंसमिदं भिक्खवे ब्रह्मचरियं वुस्सति पञ्ञुत्तरं विमुत्तिसारं सताधिपतेय्यन्ति इति यन्तं वुत्तं, इदमेतं पटिच्च वुत्तन्ति. 4. 5. 5. 4. (सेय्यासुत्तं) 46. चतस्सो इमा भिक्खवे सेय्या. कतमा चतस्सो? पेतसेय्या, कामभोगीसेय्या, सीहसेय्या, तथागतसेय्या. कतमा च भिक्खवे पेतसेय्या? येभुय्येन भिक्खवे पेता उत्ताना सेन्ति. अयं वुच्चति भिक्खवे पेतसेय्या. कतमा च भिक्खवे कामभोगीसेय्या? येभुय्येन भिक्खवे कामभोगी वामेन पस्सेन सेन्ति. अयं वुच्चति भिक्खवे कामभोगीसेय्या. कतमा च भिक्खवे सीहसेय्या? सीहो [PTS Page 245] [\q 245/] bhikkhave मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेति पादे पादं अच्चाधाय, अन्तरा सत्थीनं नङ्गुट्ठं अनुक्खिपित्वा. सो पटिबुज्झित्वा पुरिमं कायं अब्भुन्नामेत्वा पच्छिमं कायं अनुविलोकेति. सचे भिक्खवे सीहो मिगराजा किञ्चि पस्सति कायस्स विक्खित्तं वा विसटं वा, तेन भिक्खवे सीहो मिगराजा अनत्तमनो होति. सचे पन भिक्खवे सीहो मिगराजा न किञ्चि पस्सति कायास्स विक्खित्तं वा विसटं वा, तेन भिक्खवे सीहो मिगराजा अत्तमनो होति. अयं वुच्चति भिक्खवे सीहसेय्या. कतमा च भिक्खवे तथागतसेय्या? इध भिक्खवे तथागतो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा चेतसो एकोदिभावं अवितक्कं अविचारं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखं च कायेन पटिसंवेदेति. यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति तं ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाणा दुक्खस्स च पहाणा पुब्बेव सोमनस्सदोमनस्सानं अत्थंगमा अदुक्खं असुखं उपेक्खासति पारिसुद्धि तं चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति भिक्खवे तथागतसेय्या. इमा खो भिक्खवे चतस्सो सेय्याति. 4. 5. 5. 5. (थूपारहसुत्तं) 47. चत्तारोमे भिक्खवे थूपारहा. कतमे चत्तारो? तथागतो अरहं सम्मासम्बुद्धो थूपारहो, पच्चेकबुद्धो थूपारहो, तथागतसावको थूपारहो, राजा चक्कवत्ती थूपारहो. इमे खो भिक्खवे चत्तारो थूपारहाति. 4. 5. 5. 6. (पञ्ञावुद्धि सुत्तं) 48. चत्तारोमे भिक्खवे धम्मा पञ्ञावुद्धिया संवत्तन्ती. कतमे चत्तारो? सप्पुरिससंसेवो, सद्धम्मसवणं, योनिसो मनसिकारो, धम्मानुधम्मपटिपत्ति. इमे खो भिक्खवे चत्तारो धम्मा पञ्ञावुद्धिया संवत्तन्तीति. 1. अन्तरसत्थिम्हि मछसं. [BJT Page 472] [\x 472/] 4. 5. 5. 7 (बहुकारसुत्तं) 49. चत्तारोमे भिक्खवे धम्मा मनुस्सभूतस्स बहुकारा होन्ति. कतमे चत्तारो? सप्पुरिससंसेवो, सद्धम्मसवणं, योनिसो मनसिकारो, धम्मानुधम्मपटिपत्ति. [PTS Page 246] [\q 246/] ime kho bhikkhave चत्तारो धम्मा मनुस्सभूतस्स बहुकारा होन्तीति. 4. 5. 5. 8. (अनरिय वोहारसुत्तं) 50. चत्तारोमे भिक्खवे अनरियवोहारा. कतमे चत्तारो? अदिट्ठे दिट्ठवादिता, असुते सुतवादिता, अमुते मुतवादिता, अविञ्ञाते विञ्ञातवादिता. इमे खो भिक्खवे चत्तारो अनरियवोहाराति. 4. 5. 5. 9. (अरियवोहारसुत्तं) 51. चत्तारोमे भिक्खवे अरियवोहारा. कतमे चत्तारो? अदिट्ठे अदिट्ठवादिता, असुते असुतवादिता, अमुते अमुतवादिता, अविञ्ञाते अविञ्ञातवादिता. इमे खो भिक्खवे चत्तारो अरियवोहाराति. 4. 5. 5. 10. (अनरिय वोहारसुत्तं) 52. चत्तारोमे भिक्खवे अनरियवोहारा. कतमे चत्तारो? दिट्ठे अदिट्ठवादिता, सुते असुतवादिता, मुते अमुतवादिता, विञ्ञाते अविञ्ञातवादिता. इमे खो भिक्खवे चत्तारो अनरियवोहाराति. 4. 5. 5. 12. (अरियवोहारसुत्तं) 53. चत्तारोमे भिक्खवे अरियवोहारा. कतमे चत्तारो? दिट्ठे दिट्ठवादिता, 1. सुते सुतवादिता, मुते मुतवादिता, विञ्ञाते विञ्ञातवादिता. इमे खो भिक्खवे चत्तारो अरियवोहाराति. आपत्तिभयवग्गो पञ्चमो* पण्णासकं पञ्चमं. 1. 'दिट्ठावादी होति, आदि, सीमु. *तस्सुद्दानं भेद आपत्ति सिक्खा च सेय्या थूपारहेन च पञ्ञावुद्धि बहुकारा वोहारा चतुरो ठिताती मछसं. [BJT Page 474] [\x 474/] 6. अभिञ्ञावग्गो 4. 6. 1. (अभिञ्ञा सुत्तं) (सावत्थिनिदानं) 1. चत्तारोमे भिक्खवे धम्मा, कतमे चत्तारो? अत्थि भिक्खवे धम्मा अभिञ्ञा परिञ्ञेय्या. Atthi [PTS Page 247] [\q 247/] bhikkhave धम्मा अभिञ्ञा पहातब्बा. अत्थि भिक्खवे धम्मा अभिञ्ञा भावेतब्बा. अत्थि भिक्खवे धम्मा अभिञ्ञा सच्छिकातब्बा. कतमे च भिक्खवे धम्मा अभिञ्ञा परिञ्ञेय्या? पञ्चुपादानक्खन्धा इमे वुच्चन्ति भिक्खवे धम्मा अभिञ्ञा परिञ्ञेय्या. कतमे च भिक्खवे धम्मा अभिञ्ञा पहातब्बा? अविज्जा च भवतण्हा च इमे वुच्चन्ति भिक्खवे धम्मा अभिञ्ञा पहातब्बा. कतमे च भिक्खवे धम्मा अभिञ्ञा भावेतब्बा? समथो च विपस्सना च इमे वुच्चन्ति भिक्खवे धम्मा अभिञ्ञा भावेतब्बा. कतमे च भिक्खवे धम्मा अभिञ्ञा सच्छिकातब्बा? विज्जा च विमुत्ति च इमे वुच्चन्ति भिक्खवे धम्मा अभिञ्ञा सच्छिकातब्बा. इमे खो भिक्खवे चत्तारो धम्माति. 4. 6. 2. (परियेसना सुत्तं) 2. चतस्सो इमा भिक्खवे अनरियपरियेसना कतमा चतस्सो? इध भिक्खवे एकच्चो अत्तना जराधम्मो समानो जराधम्मं येव परियेसति. अत्तना व्याधिधम्मो समानो व्याधिधम्मं येव परियेसति. अत्तना मरणधम्मो समानो मरणधम्मं येव परियेसति. अत्तना संकिलेसधम्मो समानो संकिलेसधम्मं येव परियेसति. इमा खो भिक्खवे चतस्सो अनरियपरियेसनाति. [BJT Page 476. [\x 476/] ] Catasso इमा भिक्खवे अरियपरियेसना. कतमा चतस्सो? इध भिक्खवे एकच्चो अत्तना जराधम्मो समानो जराधम्मे आदीनवं विदित्वा अजरं अनुत्तरं योगक्खेमं निब्बानं परियेसति. अत्तना व्याधिधम्मो समानो व्याधिधम्मे आदीनवं विदित्वा अव्याधिं अनुत्तरं योगक्खेमं निब्बानं परियेसति. अत्तना मरणधम्मो समानो मरणधम्मे आदीनवं विदित्वा अमतं अनुत्तरं योगक्खेमं निब्बानं परियेसति. अत्तना संकिलेसधम्मो समानो संकिलेसधम्मे आदीनवं [PTS Page 248] [\q 248/] विदित्वा असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं परियेसति. इमे खो भिक्खवे चतस्सो अरियपरियेसनाति. 4. 6. 3. (सङ्गहवत्थुसुत्तं) 3. चत्तारिमानि भिक्खवे सङ्गहवत्थूनि. कतमानि चत्तारि? दानं, पेय्यवज्जं, अत्थचरिया, समानत्तता. इमानि खो भिक्खवे चत्तारि सङ्गहवत्थूनीति. 4. 6. 4. (मालुङ्क्यपुत्तसुत्तं) 4. अथ खो आयस्मा मालुङ्क्यपुत्तो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा मालुङ्क्यपुत्तो भगवन्तं एतदवोच: साधु खो मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्यन्ति. एत्थदानि मालुङ्क्यपुत्त किं दहरे वक्खाम, यत्र हि नाम त्वं जिण्णो वुद्धो महल्लको तथागतस्स सङ्खित्तेन ओवादं यावसीति. "देसेतु मे भन्ते भगवा सङ्खित्तेन धम्मं, देसेतु सुगतो सङ्खित्तेन धम्मं, अप्पेवनामाहं भगवतो भासितस्स अत्थं आजानेय्यं अप्पेवनामाहं भगवतो भासितस्स दायादो अस्सन्ति. " चत्तारोमे मालुङ्क्यपुत्त तण्हुप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. कतमे चत्तारो? चीवरहेतु वा मालुङ्क्यपुत्त भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपातहेतु वा मालुङ्क्यपुत्त भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, सेनासनहेतु वा मालुङ्क्यपुत्त भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, इति भवाभवहेतु वा मालुङ्क्यपुत्त भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. इमे खो मालुङ्क्यपुत्त चत्तारो तण्हुप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना uppajjati. [BJT Page 478] [\x 478/] [PTS Page 249] [\q 249/] yato kho मालुङ्क्यपुत्त भिक्खुनो तण्हा पहीणा होति, उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. अयं वुच्चति मालुङ्क्यपुत्त भिक्खु अच्छेच्छि तण्हं, वावत्तयि संयोजनं, सम्मामानाभिसमया अन्तमकासि दुक्खस्साति. अथ खो आयस्मा मालुङ्क्यपुत्तो भगवता इमिना ओवादेन ओवदितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो आयस्मा मालुङ्क्यपुत्तो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा मालुङ्क्यपुत्तो अरहतं अहोसीति. 4. 6. 5. (कुलसुत्तं) 5. यानि कानिचि भिक्खवे कुलानि भोगेसु महन्ततं1. पत्तानि न चिरट्ठितिकानि भवन्ति, सब्बानि तानि चतूहि ठानेहि, एतेसं वा अञ्ञतरेन. कतमेहि चतूहि? नट्ठं न गवेसन्ति, जिण्णं न पटिसङ्खरोन्ति, अपरिमितपानभोजना होन्ति, दुस्सीलं इत्थिं वा पुरिसं वा आधिपच्चे ठपेन्ति. यानि कानिचि भिक्खवे कुलानि भोगेसु महन्ततं पत्तानि. न चिरट्ठितिकानि भवन्ति, सब्बानि तानि इमेहि चतूहि ठानेहि, एतेसं वा अञ्ञतरेन. यानि कानिचि भिक्खवे कुलानि भोगेसु महन्ततं पत्तानि चिरट्ठितिकानि भवन्ति सब्बानि तानि चतूहि ठानेहि, एतेसं वा अञ्ञतरेन. कतमेहि चतूहि? नट्ठं गवेसन्ति, जिण्णं पटिसङ्खरोन्ति, परिमितपानभोजना होन्ति, सीलवन्तं इत्थिं वा पुरिसं वा आधिपच्चे ठपेन्ति. यानि कानिचि भिक्खवे कुलानि भोगेसु महन्ततं पत्तानि चिरट्ठितिकानि भवन्ति, सब्बानि तानि इमेहि चतूहि ठानेहि, एतेसं वा अञ्ञतरेनाति. 1. महन्तं मछसं. [BJT Page 480] [\x 480/] 4. 6. 6. (PaÂhama ÃjÃnÅyasuttaæ) 6. [PTS Page 250] [\q 250/] चतूहि भिक्खवे अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. कतमेहि चतूहि? इध भिक्खवे रञ्ञो भद्रो अस्साजानीयो वण्णसम्पन्नो च होति, बलसम्पन्नो च, जवसम्पन्नो च, आरोहपरिणाहसम्पन्नो च. इमेहि खो भिक्खवे चतूहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. एवमेव खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति, पाहुणेय्यो , दक्खिणेय्यो , अञ्जलिकरणीयो , अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि चतूहि? इध भिक्खवे भिक्खु वण्णसम्पन्नो च होति, बलसम्पन्नो च, जवसम्पन्नो च, आरोहपरिणाहसम्पन्नो च. कथञ्च भिक्खवे भिक्खु वण्णसम्पन्नो होति? इध भिक्खवे भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. एवं खो भिक्खवे भिक्खु वण्णसम्पन्नो होति. कथञ्च भिक्खवे भिक्खु बलसम्पन्नो होति? इध भिक्खवे भिक्खु आरद्धविरियो विहरति अकुसलानं धम्मानं पहाणाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो भिक्खवे भिक्खु बलसम्पन्नो होति. कथञ्च भिक्खवे भिक्खु जवसम्पन्नो होति? इध भिक्खवे भिक्खु इदं दुक्खन्ति यथाभूतं पजानाति. अयं दुक्खसमुदयोति यथाभूतं पजानाति. अयं दुक्खनिरोधोति यथाभूतं पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति. एवं खो भिक्खवे भिक्खु जवसम्पन्नो होति. कथञ्च भिक्खवे भिक्खु आरोहपरिणाहसम्पन्नो होति: इध भिक्खवे भिक्खु लाभी होति चीवरपिण्डपातसेनासनगिलानपच्चय भेसज्जपरिक्खारानं. एवं खो भिक्खवे भिक्खु आरोहपरिणाहसम्पन्नो [PTS Page 251] [\q 251/] hoti. Imehi kho bhikkhave चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति, पाहुणेय्यो , दक्खिणेय्यो , अञ्जलिकरणीयो , अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. 4. 6. 7. (दुतिय आजानीय सुत्तं) 7. चतूहि भिक्खवे अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. कतमेहि चतूहि? [BJT Page 482] [\x 482/] Idha bhikkhave रञ्ञो भद्रो अस्साजानीयो वण्णसम्पन्नो च होति, बलसम्पन्नो च, जवसम्पन्नो च, आरोहपरिणाहसम्पन्नो च. इमेहि खो भिक्खवे चतूहि अङ्गेहि समन्नागतो रञ्ञो भद्रो अस्साजानीयो राजारहो होति राजभोग्गो. रञ्ञो अङ्गन्त्वेव सङ्खं गच्छति. एवमेव खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति, पाहुणेय्यो , दक्खिणेय्यो , अञ्जलिकरणीयो , अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि चतूहि? इध भिक्खवे भिक्खु वण्णसम्पन्नो च होति, बलसम्पन्नो च जवसम्पन्नो च, आरोहपरिणाहसम्पन्नो च. कथञ्च भिक्खवे भिक्खु वण्णसम्पन्नो होति? इध भिक्खवे भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति. आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु. एवं खो भिक्खवे भिक्खु वण्णसम्पन्नो होति. कथञ्च भिक्खवे भिक्खु बलसम्पन्नो होति? इध भिक्खवे भिक्खु आरद्धविरियो विहरति. थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. एवं खो भिक्खवे भिक्खु बलसम्पन्नो होति. कथञ्च भिक्खवे भिक्खु जवसम्पन्नो होति? इध भिक्खवे भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो भिक्खवे भिक्खु जवसम्पन्नो होति. कथञ्च भिक्खवे भिक्खु आरोहपरिणाहसम्पन्नो होति? इध भिक्खवे भिक्खु लाभी होति. चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. एवं kho [PTS Page 252] [\q 252/] bhikkhave bhikkhu आरोहपरिणाहसम्पन्नो होति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति, पाहुणेय्यो होति, दक्खिणेय्यो होति, अञ्जलिकरणीयो होति, अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. 4. 6. 8. (बलसुत्तं) 8. चत्तारिमानि भिक्खवे बलानि. कतमानि चत्तारि? विरियबलं सतिबलं समाधिबलं पञ्ञाबलं. इमानि खो भिक्खवे चत्तारि बलानीति. 4. 6. 9. (अरञ्ञसेनासन सुत्तं) 9. चतूहि भिक्खवे धम्मेहि समन्नागतो भिक्खु नालं अरञ्ञे वनपत्थानि पन्तानि सेनासनानि पटिसेवितुं. कतमेहि चतूहि? [BJT Page 484] [\x 484/] कामवितक्केन, व्यापादवितक्केन, विहिंसावितक्केन, दुप्पञ्ञो होति जळो एलमूगो. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु नालं अरञ्ञे वनपत्थानि पन्तानि सेनासनानि पटिसेवितुन्ति. चतूहि भिक्खवे धम्मेहि समन्नागतो भिक्खु अलं अरञ्ञे वनपत्थानि पन्तानि सेनासनानि पटिसेवितुं. कतमेहि चतूहि? नेक्खम्मवितक्केन, अव्यापादवितक्केन, अविहिंसावितक्केन, पञ्ञवा होति अजळो अनेलमूगो. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो भिक्खु अलं अरञ्ञे वनपत्थानि पन्तानि सेनासनानि पटिसेवितुन्ति. 4. 6. 10. (सावज्ज अनवज्ज सुत्तं) 10. चतूहि भिक्खवे धम्मेहि समन्नागतो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति. सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवति. कतमेहि चतूहि? सावज्जेन कायकम्मेन, सावज्जेन वचीकम्मेन, सावज्जेन मनोकम्मेन, सावज्जाय दिट्ठिया. [PTS Page 253] [\q 253/] imehi kho bhikkhave चतूहि धम्मेहि समन्नागतो बालो अव्यत्तो असप्पुरिसो खतं उपहतं अत्तानं परिहरति. सावज्जो च होति सानुवज्जो विञ्ञूनं. बहुं च अपुञ्ञं पसवतीति. चतूहि भिक्खवे धम्मेहि समन्नागतो पण्डितो व्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुं च पुञ्ञं पसवति. कमेहि चतूहि? अनवज्जेन कायकम्मेन, अनवज्जेन वचीकम्मेन, अनवज्जेन मनोकम्मेन, अनवज्जाय दिट्ठिया. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो पण्डितो व्यत्तो सप्पुरिसो अक्खतं अनुपहतं अत्तानं परिहरति. अनवज्जो च होति अननुवज्जो विञ्ञूनं. बहुञ्च पुञ्ञं पसवतीति. अभिञ्ञावग्गो छट्ठो* *तस्सुद्दानं: अभिञ्ञा परियेसना सङ्गं मालुङ्क्यपुत्तो. कुलं द्वे च आजानीया बलं अरञ्ञकम्मुनाति मछसं. [BJT Page 486] [\x 486/] 7. Kammapathavaggo 4. 7. 1. (पाणातिपातसुत्तं) (सावत्थिनिदानं) 1. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? [PTS Page 254] [\q 254/] अत्तना च पाणातिपाती होति, परञ्च पाणातिपाते समादपेति, पाणातिपाते च समनुञ्ञो होति, पाणातिपातस्स च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च पाणातिपाता पटिविरतो होति. परञ्च पाणातिपाता वेरमणिया समादपेति, पाणातिपाता वेरमणिया च समनुञ्ञो होति, पाणातिपाता वेरमणिया च वण्णं भासति. इमेहि खो चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे ति. 4. 7. 2. अदिन्नादानसुत्तं चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये कतमेहि चतूहि? अत्तना च अदिन्नादायी होति, परञ्च अदिन्नादाने समादपेति, अदिन्नादाने च समनुञ्ञो होति, अदिन्नादानस्स च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च अदिन्नादाना पटिविरतो होति, परञ्च अदिन्नादाना वेरमणिया समादपेति, अदिन्नादाना वेरमणिया च समनुञ्ञो होति, अदिन्नादाना वेरमणिया च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं saggeti. [BJT Page 488] [\x 488/] 4. 7. 3. (काममिच्छाचारसुत्तं) 3. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अत्तना च कामेसु मिच्छाचारी होति, परञ्च कामेसु मिच्छाचारे समादपेति, कामेसु मिच्छाचारे च समनुञ्ञो होति, कामेसु मिच्छाचारस्स च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च कामेसु मिच्छाचारा पटिविरतो होति, परञ्च कामेसु मिच्छाचारा वेरमणिया समादपेति, कामेसु मिच्छाचारा वेरमणिया च समनुञ्ञो होति, कामेसु मिच्छाचारा वेरमणिया च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 7. 4. (मुसावादसुत्तं) 4. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अत्तना च मुसावादी होति, परञ्च मुसावादे समादपेति, मुसावादे च समनुञ्ञो होति, मुसावादस्स च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च मुसावादा पटिविरतो होति, परञ्च मुसावादा वेरमणिया समादपेति, मुसावादा वेरमणिया च समनुञ्ञो होति, मुसावादा वेरमणिया च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 7. 5. (पिसुणावाचासुत्तं) (सावत्थिनिदानं) 1. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अत्तना च पिसुणावाचो होति, परञ्च पिसुणावाचाय समादपेति, पिसुणावाचाय च समनुञ्ञो होति, पिसुणावाचाय च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च पिसुणावाचा पटिविरतो होति, परञ्च पिसुणावाचाय वेरमणिया समादपेति, पिसुणावाचा वेरमणिया च समनुञ्ञो होति, पिसुणावाचा वेरमणिया च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं saggeti. Ca [BJT Page 490] [\x 490/] 4. 7. 6. (फरुसावाचासुत्तं) 6. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अत्तना च फरुसावाचो होति, परञ्च फरुसावाचाय समादपेति, फरुसावाचाय च समनुञ्ञो होति, फरुसावाचाय च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च फरुसावाचाय पटिविरतो होति, परञ्च फरुसावाचाय वेरमणिया समादपेति, फरुसावाचाय [PTS Page 255] [\q 255/] वेरमणिया च समनुञ्ञो होति, फरुसावाचाय वेरमणिया च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 7. 7. (सम्फप्पलापसुत्तं) 7. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अत्तना च सम्फप्पलापी होति, परञ्च सम्फप्पलापे समादपेति, सम्फप्पलापे च समनुञ्ञो होति, सम्फप्पलापस्स च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्च सम्फप्पलापा वेरमणिया समादपेति, सम्फप्पलापा वेरमणिया च समनुञ्ञो होति, सम्फप्पलापा वेरमणिया च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 7. 8. (अभिज्झालुसुत्तं) 8. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अत्तना च अभिज्झालु होति, परञ्च अभिज्झाय समादपेति, अभिज्झाय च समनुञ्ञो होति. अभिज्झाय च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च अनभिज्झालु होति, परञ्च अनभिज्झाय समादपेति, अनभिज्झाय च समनुञ्ञो होति, अनभिज्झाय च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं saggeti. [BJT Page 492] [\x 492/] 4. 7. 9. (ब्यापन्नचित्तसुत्तं) 9. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अत्तना च ब्यापन्नचित्तो होति, परञ्च व्यापादे समादपेति, व्यापादे च समनुञ्ञो होति, व्यापादस्स च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च अब्यापन्नचित्तो होति, परञ्च अव्यापादे समादपेति, अव्यापादे च समनुञ्ञो होति, अव्यापादस्स च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गेति. 4. 7. 10. (मिच्छादिट्ठिसुत्तं) 10. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? अत्तना च मिच्छादिट्ठि होति, परञ्च मिच्छादिट्ठिया समादपेति, मिच्छादिट्ठिया च समनुञ्ञो होति, मिच्छादिट्ठिया च वण्णं भासति. इमेहि खो भिक्खवे चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. चतूहि भिक्खवे धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि चतूहि? अत्तना च सम्मादिट्ठि होति, परञ्च सम्मादिट्ठिया समादपेति, सम्मादिट्ठिया च समनुञ्ञो होति, सम्मादिट्ठिया च वण्णं भासति. Ime [PTS Page 256] [\q 256/] hi kho bhikkhave चतूहि धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं saggeti. Kammapathavaggo sattamo. [BJT Page 494] [\x 494/] 8. रागादिपेय्यालं 4. 8. 1. (चतुसतिपट्ठानसुत्तं) (सावत्थिनिदानं) 1. रागस्स भिक्खवे अभिञ्ञाय चत्तारो धम्मा भावेतब्बा. कतमे चत्तारो? इध भिक्खवे भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा दोमनस्सं. वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा दोमनस्सं. चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा दोमनस्सं. धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा दोमनस्सं. रागस्स भिक्खवे अभिञ्ञाय इमे चत्तारो धम्मा भावेतब्बाति. 4. 8. 2. (चतुसम्मप्पधानसुत्तं) 2. रागस्स भिक्खवे अभिञ्ञाय चत्तारो धम्मा भावेतब्बा. कतमे चत्तारो? इध भिक्खवे भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति. उप्पन्नानं पापकानं अकुसलानं धम्मानं पहाणाय छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति. अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति. उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भीयोभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति. रागस्स भिक्खवे अभिञ्ञाय इमे चत्तारो धम्मा भावेतब्बाति. 4. 8. 3. (चतुरिद्धिपादसुत्तं) 3. रागस्स भिक्खवे अभिञ्ञाय चत्तारो धम्मा भावेतब्बा कतमे चत्तारो? इध भिक्खवे भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. विरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. रागस्स भिक्खवे अभिञ्ञाय इमे चत्तारो धम्मा भावेतब्बाति. [BJT Page 496] [\x 496/] 4. 8. 4. 30 (चतुसतिपट्ठानसुत्तं) (सावत्थिनिदानं) 4. रागस्स भिक्खवे परिञ्ञाय चत्तारो धम्मा भावेतब्बापे रागस्स भिक्खवे परिक्खयाय पे पहाणाय [PTS Page 257] [\q 257/] pe खयाय पे वयाय पे विरागाय पे निरोधाय पे चागाय पे पटिनिस्सग्गाय पे इमे चत्तारो धम्मा भावेतब्बा ति. 4. 8. 31 60. दोसस्स भिक्खवे अभिञ्ञाय चत्तारो धम्मा भावेतब्बा पेदोसस्स भिक्खवे परिञ्ञाय पे परिक्खयाय पेपहाणाय पे खयाय पे वयाय पे विरागाय पेनिरोधाय पे चागाय पे पटिनिस्सग्गाय पे इमे चत्तारो धम्मा भावेतब्बा ति. 4. 8. 61 480. मोहस्स भिक्खवे पे कोधस्स पे उपनाहस्स पेमक्खस्स पे पलासस्स पे इस्साय पे मच्छरियस्स पेमायाय पे साठेय्यस्स पे थम्भस्स पे सारम्भस्स पेमानस्स पे मदस्स पे पमादस्स पे अभिञ्ञाय पेपरिञ्ञाय पे परिक्खयाय पे पहाणाय पे खयाय पेवयाय पे विरागाय पे निरोधाय पे चागाय पेपटिनिस्सग्गाय पे चत्तरो धम्मा भावेतब्बा ति. कतमे चत्तारो? इध भिक्खवे भिक्खु काये कायानुपस्सी पेवेदनासु वेदनानुपस्सी पे चित्ते चित्तानुपस्सी पे धम्मेसु धम्मानुपस्सी विहरति पे अकुसलानं धम्मानं अनुप्पादाय पे पहाणाय पेकुसलानं धम्मानं उप्पादाय पेपारिपूरिया छन्दं जनेति पेछन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं पेविरियसमाधि पे चित्तसमाधि पेवीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. पमादस्स भिक्खवे अभिञ्ञाय पेपटिनिस्सग्गाय इमे चत्तारो धम्मा भावेतब्बा ति. * रागादिपेय्यालं निट्ठितं चतुक्कं समत्तं रागपदतो पट्ठाय पमादपरियन्तेसु सोळससु पेय्यालेसु एकमेकं अभिञ्ञायादि दसहि पदेहि योजेत्वा " चत्तारो धम्मा भावेतब्बा "ति निद्दिट्ठ सतिपट्ठान सम्मप्पधान इद्धिपादेहि पच्चेकं घटितानि सब्ब सुत्तानि असीत्यधिकचत्तारि सतानि होन्ति.