Anguttara-Nikaya of the Sutta-Pitaka, Part III. Pancakanipata, Chakkanipata Based on the edition by E. Hardy, London : Pali Text Society 1897 (reprinted 1976). Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 4.9.2014] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text.) #<...># = BOLD %<...>% = ITALICS \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ AÇguttara-NikÃya Vol. III #<[page 001]># %< 1>% A§GUTTARA-NIKùYA. PA¥CAKA-NIPùTA. Namo Tassa Bhagavato Arahato SammÃsam- buddhassa. PATHAMA-PA××ùSAKO. I. 1. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tatra kho Bhagavà bhikkhÆ Ãmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca:-- 2. Pa¤c' imÃni bhikkhave sekhabalÃni. KatamÃni pa¤ca? SaddhÃbalaæ, hiribalaæ, ottappabalaæ, viriyabalaæ, pa¤¤Ãbalaæ. ImÃni kho bhikkhave pa¤ca sekhabalÃni. Tasmà ti ha bhikkhave evaæ sikkhitabbaæ:-- 3. SaddhÃbalena samannÃgatà bhavissÃma sekhabalena, hiribalena samannÃgatà bhavissÃma sekhabalena, ottappabalena samannÃgatà bhavissÃma sekhabalena, viriyabalena samannÃgatà bhavissÃma sekhabalena, pa¤¤Ãbalena samannÃgatà bhavissÃma sekhabalenà ti. Evaæ hi vo bhikkhave sikkhitabban ti. #<[page 002]># %<2 AÇguttara-NikÃya. II. 1-7>% II. 1. Pa¤c' imÃni bhikkhave sekhabalÃni. KatamÃni pa¤ca? SaddhÃbalaæ, hiribalaæ, ottappabalaæ, viriyabalam, pa¤¤Ãbalaæ. Katama¤ ca bhikkhave saddhÃbalaæ? 2. Idha bhikkhave ariyasÃvako saddho hoti, saddahati TathÃgatassa bodhiæ `iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi Satthà devamanussÃnaæ buddho BhagavÃ' ti. Idaæ vuccati bhikkhave saddhÃbalaæ. Katama¤ ca bhikkhave hiribalaæ? 3. Idha bhikkhave ariyasÃvako hirimà hoti, hiriyati kÃyaduccaritena vacÅduccaritena manoduccaritena, hiriyati pÃpakÃnaæ akusalÃnaæ dhammÃnaæ samÃpattiyÃ. Idaæ vuccati bhikkhave hiribalaæ. Katama¤ ca bhikkhave ottappabalaæ? 4. Idha bhikkhave ariyasÃvako ottÃpÅ hoti, ottappati kÃyaduccaritena vacÅduccaritena manoduccaritena, ottappati pÃpakÃnaæ akusalÃnaæ dhammÃnaæ samÃpattiyÃ. Idaæ vuccati bhikkhave ottappabalaæ. Katama¤ ca bhikkhave viriyabalaæ? 5. Idha bhikkhave ariyasÃvako Ãraddhaviriyo viharati akusalÃnaæ dhammÃnaæ pahÃnÃya, kusalÃnaæ dhammÃnaæ upasampadÃya, thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaæ vuccati bhikkhave viriyabalaæ. Katama¤ ca bhikkhave pa¤¤Ãbalaæ? 6. Idha bhikkhave ariyasÃvako pa¤¤avà hoti, udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ. Idaæ vuccati bhikkhave pa¤¤Ãbalaæ. ImÃni kho bhikkhave pa¤ca sekhabalÃni. Tasmà ti ha bhikkhave evaæ sikkhitabbaæ:-- 7. SaddhÃbalena samannÃgatà bhavissÃma sekhabalena, hiribalena samannÃgatà bhavissÃma sekhabalena, ottappabalena samannÃgatà bhavissÃma sekhabalena, #<[page 003]># %% \<[... content straddling page break has been moved to the page above ...]>/ viriyabalena samannÃgatà bhavissÃma sekhabalena, pa¤¤Ãbalena samannÃgatà bhavissÃma sekhabalenà ti. Evaæ hi vo bhikkhave sikkhitabban ti. III. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme dukkhaæ viharati savighÃtaæ sa-upÃyÃsaæ sapariÊÃhaæ, kÃyassa bhedà parammaraïà duggati pÃÂikaÇkhÃ. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu assaddho hoti, ahiriko hoti, anottÃpÅ hoti, kusÅto hoti, duppa¤¤o hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme dukkham viharati savighÃtaæ sa-upÃyÃsaæ sapariÊÃhaæ, kÃyassa bhedà parammaraïà duggati pÃÂikaÇkhÃ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme sukhaæ viharati avighÃtaæ anupÃyÃsaæ apariÊÃhaæ, kÃyassa bhedà parammaraïà sugati pÃÂikaÇkhÃ. Katamehi pa¤cahi? 4. Idha bhikkhave bhikkhu saddho hoti, hirimà hoti, ottÃpÅ hoti, Ãraddhaviriyo hoti, pa¤¤avà hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme sukhaæ viharati avighÃtaæ anupÃyÃsaæ apariÊÃham, kÃyassa bhedà parammaraïà sugati pÃÂikaÇkhà ti. IV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu assaddho hoti, ahiriko hoti, anottÃpÅ hoti, kusÅto hoti, duppa¤¤o hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu yathÃbhataæ nikkhitto evaæ niraye. #<[page 004]># %<4 AÇguttara-NikÃya. IV. 3-V. 4>% 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 4. Idha bhikkhave bhikkhu saddho hoti, hirimà hoti, ottÃpÅ hoti, Ãraddhaviriyo hoti, pa¤¤avà hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu yathÃbhataæ nikkhitto evaæ sagge ti. V. 1. Yo hi koci bhikkhave bhikkhu và bhikkhunÅ và sikkhaæ paccakkhÃya hÅnÃyÃvattati, tassa ditth'eva dhamme pa¤ca sahadhammikà vÃdÃnuvÃdà gÃrayhà ÂhÃnà Ãgacchanti. Katame pa¤ca? 2. Saddhà pi nÃma te nÃhosi kusalesu dhammesu, hirÅ pi nÃma te nÃhosi kusalesu dhammesu, ottappaæ pi nÃma te nÃhosi kusalesu dhammesu, viriyaæ pi nÃma te nÃhosi kusalesu dhammesu, pa¤¤Ã pi nÃma te nÃhosi kusalesu dhammesu. Yo hi koci bhikkhave bhikkhu và bhikkhunÅ và sikkhaæ paccakkhÃya hÅnÃyÃvattati, tassa diÂÂh'eva dhamme ime pa¤ca sahadhammikà vÃdÃnuvÃdà gÃrayhà ÂhÃnà Ãgacchanti. 3. Yo hi koci bhikkhave bhikkhu và bhikkhunÅ và sahÃpi dukkhena sahÃpi domanassena assumukho pi rudamÃno paripuïïaæ parisuddhaæ brahmacariyaæ carati, tassa diÂÂh' eva dhamme pa¤ca sahadhammikà pÃsaæsà ÂhÃnà Ãgacchanti. Katame pa¤ca? 4. Saddhà pi nÃma te ahosi kusalesu dhammesu, hirÅ pi nÃma te ahosi kusalesu dhammesu, ottappaæ pi nÃma te ahosi kusalesu dhammesu, viriyaæ pi nÃma te ahosi kusalesu dhammesu, pa¤¤Ã pi nÃma te ahosi kusalesu dhammesu. Yo hi koci bhikkhave bhikkhu và bhikkhunÅ và sahÃpi dukkhena sahÃpi domanassena assumukho pi rudamÃno paripuïïaæ parisuddhaæ brahmacariyaæ carati, tassa diÂÂh'eva dhamme ime pa¤ca sahadhammikà pÃsaæsà ÂhÃnà ÃgacchantÅ ti. #<[page 005]># %% \<[... content straddling page break has been moved to the page above ...]>/ VI. 1. Na tÃva bhikkhave akusalassa samÃpatti hoti, yÃva saddhà paccupaÂÂhità hoti kusalesu dhammesu; yato ca kho bhikkhave saddhà antarahità hoti, assaddhiyaæ pariyuÂÂhÃya tiÂÂhati, atha akusalassa samÃpatti hoti. Na tÃva bhikkhave akusalassa samÃpatti hoti, yÃva hiri paccupaÂÂhità hoti kusalesu dhammesu; yato ca kho bhikkhave hiri antarahità hoti, ahirikaæ pariyuÂÂhÃya tiÂÂhati, atha akusalassa samÃpatti hoti. Na tÃva bhikkhave akusalassa samÃpatti hoti, yÃva ottappaæ paccupaÂÂhitaæ hoti kusalesu dhammesu; yato ca kho bhikkhave ottappaæ antarahitaæ hoti, anottappaæ pariyuÂÂhÃya tiÂÂhati, atha akusalassa samÃpatti hoti. Na tÃva bhikkhave akusalassa samÃpatti hoti, yÃva viriyaæ paccupaÂÂhitaæ hoti kusalesu dhammesu; yato ca kho bhikkhave viriyaæ antarahitaæ hoti, kosajjaæ pariyuÂÂhÃya tiÂÂhati, atha akusalassa samÃpatti hoti. Na tÃva bhikkhave akusalassa samÃpatti hoti, yÃva pa¤¤Ã paccupaÂÂhità hoti kusalesu dhammesu; yato ca kho bhikkhave pa¤¤Ã antarahità hoti, duppa¤¤Ã pariyuÂÂhÃya tiÂÂhati, atha akusalassa samÃpatti hotÅ ti. VII. 1. Yebhuyyena bhikkhave sattà kÃmesu palÃÊitÃ. AsitavyÃbhaÇgiæ bhikkhave kulaputto ohÃya agÃrasmà anagÃriyaæ pabbajito hoti, `saddho pabbajito kulaputto' ti alaæ vacanÃya. Taæ kissa hetu? 2. Labbhà bhikkhave yobbanena kÃmÃ, te ca kho yÃdisà và tÃdisà vÃ. Ye ca bhikkhave hÅnà kÃmà ye ca majjhimà kÃmÃ, ye ca païÅtà kÃmÃ, sabbe kÃmà tveva saækhaæ gacchanti. #<[page 006]># %<6 AÇguttara-NikÃya. VII. 3-VIII. 2>% 3. Seyyathà pi bhikkhave daharo kumÃro mando uttÃnaseyyako dhÃtiyà pamÃdam anvÃya kaÂÂhaæ và kathalaæ và mukhe Ãhareyya, tam enaæ dhÃtÅ sÅghaæ sÅghaæ manasikareyya, sÅghaæ sÅghaæ manasikaritvà sÅghaæ sÅghaæ Ãhareyya, no ce sakkuïeyya sÅghaæ sÅghaæ Ãharituæ, vÃmena hatthena sÅsaæ pariggahetvà dakkhiïena hatthena vaÇkaÇgulaæ karitvà salohitaæ pi Ãhareyya. Taæ kissa hetu? Atth' esà bhikkhave kumÃrassa vihesÃ, n' esà natthÅ ti vadÃmi. KaraïÅya¤ ca kho evaæ bhikkhave dhÃtiyà atthakÃmÃya hitesiniyà anukampikÃya anukampaæ upÃdÃya. Yato ca kho bhikkhave so kumÃro vuddho hoti alaæ pa¤¤o, anapekkhà dÃni bhikkhave dhÃtÅ tasmiæ kumÃre hoti `attagutto dÃni kumÃro nÃlaæ pamÃdÃyÃ' ti. Evam eva kho bhikkhave yÃva kÅva¤ ca bhikkhuno saddhÃya akataæ hoti kusalesu dhammesu, hiriyà akataæ hoti kusalesu dhammesu, ottappena akataæ hoti kusalesu dhammesu, viriyena akataæ hoti kusalesu dhammesu, pa¤¤Ãya akataæ hoti kusalesu dhammesu, anurakkhitabbo tÃva me so bhikkhave bhikkhu hoti. Yato ca kho bhikkhave bhikkhuno saddhÃya kataæ hoti kusalesu dhammesu, hiriyà kataæ hoti kusalesu dhammesu, ottappena kataæ hoti kusalesu dhammesu, viriyena kataæ hoti kusalesu dhammesu, pa¤¤Ãya kataæ hoti kusalesu dhammesu, anapekkho dÃnÃhaæ bhikkhave tasmiæ bhikkhusmiæ homi `attagutto dÃni bhikkhu nÃlaæ pamÃdÃyÃ' ti. VIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu cavati na ppatiÂÂhÃti saddhamme. Katamehi pa¤cahi? 2. Assaddho bhikkhave bhikkhu cavati na ppatiÂÂhÃti saddhamme, #<[page 007]># %% \<[... content straddling page break has been moved to the page above ...]>/ ahiriko bhikkhave bhikkhu cavati na ppatiÂÂhÃti saddhamme, anottÃpÅ bhikkhave bhikkhu cavati na ppatiÂÂhÃti saddhamme, kusÅto bhikkhave bhikkhu cavati na ppatiÂÂhÃti saddhamme, duppa¤¤o bhikkhave bhikkhu cavati na ppatiÂÂhÃti saddhamme. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu cavati na ppatiÂÂhÃti saddhamme. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu na cavati patiÂÂhÃti saddhamme. Katamehi pa¤cahi? 4. Saddho bhikkhave bhikkhu na cavati patiÂÂhÃti saddhamme, hirimà bhikkhave bhikkhu na cavati patiÂÂhÃti saddhamme, ottÃpÅ bhikkhave bhikkhu na cavati patiÂÂhÃti saddhamme, Ãraddhaviriyo bhikkhave bhikkhu na cavati patiÂÂhÃti saddhamme, pa¤¤avà bhikkhave bhikkhu na cavati patiÂÂhÃti saddhamme. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu na cavati patiÂÂhÃti saddhamme ti. IX. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu agÃravo appatisso cavati na ppatiÂÂhÃti saddhamme. Katamehi pa¤cahi? 2. Assaddho bhikkhave bhikkhu agÃravo appatisso cavati na ppatiÂÂhÃti saddhamme, ahiriko bhikkhave bhikkhu agÃravo appatisso cavati na ppatiÂÂhÃti saddhamme, anottÃpÅ bhikkhave bhikkhu agÃravo appatisso cavati na ppatiÂÂhÃti saddhamme, kusÅto bhikkhave bhikkhu agÃravo appatisso cavati na ppatiÂÂhÃti saddhamme, duppa¤¤o bhikkhave bhikkhu agÃravo appatisso cavati na ppatiÂÂhÃti saddhamme. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu agÃravo appatisso cavati na ppatiÂÂhÃti saddhamme. #<[page 008]># %<8 AÇguttara-NikÃya. IX. 3-X. 4>% 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu sagÃravo sappatisso na cavati patiÂÂhÃti saddhamme. Katamehi pa¤cahi? 4. Saddho bhikkhave bhikkhu sagÃravo sappatisso na cavati patiÂÂhÃti saddhamme, hirimà bhikkhave bhikkhu sagÃravo sappatisso na cavati patiÂÂhÃti saddhamme, ottÃpÅ bhikkhave bhikkhu sagÃravo sappatisso na cavati patiÂÂhÃti saddhamme, Ãraddhaviriyo bhikkhave bhikkhu sagÃravo sappatisso na cavati patiÂÂhÃti saddhamme, pa¤¤avà bhikkhave bhikkhu sagÃravo sappatisso na cavati patiÂÂhÃti saddhamme. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu sagÃravo sappatisso na cavati patiÂÂhÃti saddhamme ti. X. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu agÃravo appatisso abhabbo imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjituæ. Katamehi pa¤cahi? 2. Assaddho bhikkhave bhikkhu agÃravo appatisso abhabbo imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjituæ, ahiriko bhikkhave bhikkhu . . . pe . . . anottÃpÅ bhikkhave bhikkhu . . . pe . . . kusÅto bhikkhave bhikkhu . . . pe . . . duppa¤¤o bhikkhave bhikkhu agÃravo appatisso abhabbo imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjituæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu agÃravo appatisso abhabbo imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjituæ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu sagÃravo sappatisso bhabbo imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjituæ. Katamehi pa¤cahi? 4. Saddho bhikkhave bhikkhu sagÃravo sappatisso bhabbo imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjituæ, hirimà bhikkhave bhikkhu . . . pe . . . ottÃpÅ bhikkhave bhikkhu . #<[page 009]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . pe . . . Ãraddhaviriyo bhikkhave bhikkhu . . . pe . . . pa¤¤avà bhikkhave bhikkhu sagÃravo sappatisso bhabbo imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjituæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu sagÃravo sappatisso bhabbo imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjitun ti. Sekhabalavaggo paÂhamo. Tass' uddÃnaæ: Saækhittaæ vitthataæ dukkhaæ bhataæ sikkhÃya pa¤camaæ SamÃpatti ca kÃmesu cavanà dve agÃravà ti. XI. 1. PubbÃhaæ bhikkhave ananussutesu dhammesu abhi¤¤ÃvosÃnapÃramippatto paÂijÃnÃmi:-- Pa¤c' imÃni bhikkhave TathÃgatassa TathÃgatabalÃni yehi balehi samannÃgato TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. KatamÃni pa¤ca? 2. SaddhÃbalaæ, hiribalaæ, ottappabalaæ, viriyabalaæ. pa¤¤Ãbalaæ. ImÃni kho bhikkhave pa¤ca TathÃgatassa TathÃgatabalÃni yehi balehi samannÃgato TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavattetÅ ti. #<[page 010]># %<10 AÇguttara-NikÃya. XII. 1-XIV. 3>% XII. 1. Pa¤c' imÃni bhikkhave sekhabalÃni. KatamÃni pa¤ca? 2. SaddhÃbalaæ, hiribalaæ, ottappabalaæ, viriyabalaæ, pa¤¤Ãbalaæ. ImÃni kho bhikkhave pa¤ca sekhabalÃni. Imesaæ kho bhikkhave pa¤cannaæ sekhabalÃnaæ etaæ aggaæ etaæ saægÃhikaæ etaæ saæghÃtaniyaæ yad idaæ pa¤¤Ãbalaæ. 3. Seyyathà pi bhikkhave kÆÂÃgÃrassa etaæ aggaæ etaæ saægÃhikaæ etaæ saæghÃtaniyaæ yad idaæ kÆÂaæ, evam eva kho bhikkhave imesaæ pa¤cannaæ sekhabalÃnaæ etaæ aggaæ etaæ saægÃhikaæ etaæ saæghÃtaniyaæ yad idaæ pa¤¤Ãbalaæ. Tasmà ti ha bhikkhave evaæ sikkhitabbaæ:-- 4. SaddhÃbalena samannÃgatà bhavissÃma sekhabalena, hiribalena . . . ottappabalena . . . viriyabalena . . . pa¤¤Ãbalena samannÃgatà bhavissÃma sekhabalenà ti. Evaæ hi vo bhikkhave sikkhitabban ti. XIII. 1. Pa¤c' imÃni bhikkhave balÃni. KatamÃni pa¤ca? 2. SaddhÃbalaæ, viriyabalaæ, satibalaæ, samÃdhibalaæ, pa¤¤Ãbalaæ. ImÃni kho bhikkhave pa¤ca balÃnÅ ti. XIV. 1. Pa¤c' imÃni bhikkhave balÃni. KatamÃni pa¤ca? 2. SaddhÃbalaæ, viriyabalaæ, satibalaæ, samÃdhibalaæ, pa¤¤Ãbalaæ. Katama¤ ca bhikkhave saddhÃbalaæ? 3. Idha bhikkhave ariyasÃvako saddho hoti, saddahati TathÃgatassa bodhiæ `iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi Satthà devamanussÃnaæ buddho BhagavÃ' ti. #<[page 011]># %% \<[... content straddling page break has been moved to the page above ...]>/ Idaæ vuccati bhikkhave saddhÃbalaæ. Katama¤ ca bhikkhave viriyabalaæ? 4. Idha bhikkhave ariyasÃvako Ãraddhaviriyo viharati akusalÃnaæ dhammÃnaæ pahÃnÃya, kusalÃnaæ dhammÃnaæ upasampadÃya, thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaæ vuccati bhikkhave viriyabalaæ. Katama¤ ca bhikkhave satibalaæ? 5. Idha bhikkhave ariyasÃvako satimà hoti, paramena satinepakkena samannÃgato cirakataæ pi cirabhÃsitaæ pi sarità anussaritÃ. Idaæ vuccati bhikkhave satibalaæ. Katama¤ ca bhikkhave samÃdhibalaæ? 6. Idha bhikkhave ariyasÃvako vivicc'eva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajaæ pÅtisukhaæ paÂhamaæ jhÃnaæ upasampajja viharati, vitakkavicÃrÃnaæ vÆpasamà ajjhattaæ sampasÃdanaæ cetaso ekodibhÃvaæ avitakkaæ avicÃraæ samÃdhijaæ pÅtisukhaæ dutiyaæ jhÃnaæ upasampajja viharati, pÅtiyà ca virÃgà upekkhako ca viharati sato ca sampajÃno sukhaæ ca kÃyena paÂisaævedeti yaæ taæ ariyà Ãcikkhanti upekkhako satimà sukhavihÃrÅ ti tatiyaæ jhÃnaæ upasampajja viharati, sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbe 'va somanassadomanassÃnaæ atthaÇgamà adukkhamasukhaæ upekkhÃsatipÃrisuddhiæ catutthaæ jhÃnaæ upasampajja viharati. Idaæ vuccati bhikkhave samÃdhibalaæ. Katama¤ ca bhikkhave pa¤¤Ãbalaæ? 7. Idha bhikkhave ariyasÃvako pa¤¤avà hoti, udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ. Idaæ vuccati bhikkhave pa¤¤Ãbalaæ. ImÃni kho bhikkhave pa¤ca balÃnÅ ti. XV. 1. Pa¤c' imÃni bhikkhave balÃni. KatamÃni pa¤ca? 2. SaddhÃbalaæ, viriyabalaæ, satibalaæ, samÃdhibalaæ, pa¤¤Ãbalaæ. #<[page 012]># %<12 AÇguttara-NikÃya. XV. 3-XVII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ Kattha ca bhikkhave saddhÃbalaæ daÂÂhabbaæ? 3. CatÆsu sotÃpattiyaÇgesu. Ettha saddhÃbalaæ daÂÂhabbam. Kattha ca bhikkhave viriyabalaæ daÂÂhabbaæ? 4. CatÆsu sammappadhÃnesu. Ettha viriyabalaæ daÂÂhabbaæ. Kattha ca bhikkhave satibalaæ daÂÂhabbaæ? 5. CatÆsu satipaÂÂhÃnesu. Ettha satibalaæ daÂÂhabbaæ. Kattha ca bhikkhave samÃdhibalaæ daÂÂhabbaæ? 6. CatÆsu jhÃnesu. Ettha samÃdhibalaæ daÂÂhabbaæ. Kattha ca bhikkhave pa¤¤Ãbalaæ daÂÂhabbaæ? 7. CatÆsu ariyasaccesu. Ettha pa¤¤Ãbalaæ daÂÂhabbaæ. ImÃni kho bhikkhave pa¤ca balÃnÅ ti. XVI. 1. Pa¤c' imÃni bhikkhave balÃni. KatamÃni pa¤ca? 2. SaddhÃbalaæ, viriyabalaæ, satibalaæ, samÃdhibalaæ, pa¤¤Ãbalaæ. ImÃni kho bhikkhave pa¤ca balÃni. Imesaæ kho bhikkhave pa¤cannaæ balÃnaæ etaæ aggaæ etaæ saægÃhikaæ etaæ saæghÃtaniyaæ yad idaæ pa¤¤Ãbalaæ. 3. Seyyathà pi bhikkhave kÆÂÃgÃrassa etaæ aggaæ etaæ saægÃhikaæ etaæ saæghÃtaniyaæ yad idaæ kÆÂaæ, evam eva kho bhikkhave imesaæ pa¤cannaæ balÃnaæ etaæ aggaæ etaæ saægÃhikaæ etaæ saæghÃtaniyaæ yad idaæ pa¤¤Ãbalan ti. XVII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu attahitÃya paÂipanno hoti no parahitÃya. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu attanà sÅlasampanno hoti, no paraæ sÅlasampadÃya samÃdapeti, attanà samÃdhisampanno hoti, no paraæ samÃdhisampadÃya samÃdapeti, attanà pa¤¤Ãsampanno hoti, no paraæ pa¤¤ÃsampadÃya samÃdapeti, attanà vimuttisampanno hoti, no paraæ vimuttisampadÃya samÃdapeti, attanà vimutti¤Ãïadassanasampanno hoti, no paraæ vimutti¤ÃïadassanasampadÃya samÃdapeti. #<[page 013]># %% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu attahitÃya paÂipanno hoti no parahitÃyà ti. XVIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu parahitÃya paÂipanno hoti no attahitÃya. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu attanà na sÅlasampanno hoti, paraæ sÅlasampadÃya samÃdapeti, attanà na samÃdhisampanno hoti, paraæ samÃdhisampadÃya samÃdapeti, attanà na pa¤¤Ãsampanno hoti, paraæ pa¤¤ÃsampadÃya samÃdapeti, attanà na vimuttisampanno hoti, paraæ vimuttisampadÃya samÃdapeti, attanà na vimutti¤Ãïadassanasampanno hoti, paraæ vimutti¤ÃïadassanasampadÃya samÃdapeti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu parahitÃya paÂipanno hoti no attahitÃyà ti. XIX. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu neva attahitÃya paÂipanno hoti no parahitÃya. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu attanà na sÅlasampanno hoti, no paraæ sÅlasampadÃya samÃdapeti, attanà na samÃdhisampanno hoti, no paraæ samÃdhisampadÃya samÃdapeti, attanà na pa¤¤Ãsampanno hoti, no paraæ pa¤¤ÃsampadÃya samÃdapeti, attanà na vimuttisampanno hoti, no paraæ vimuttisampadÃya samÃdapeti, attanà na vimutti¤Ãïadassanasampanno hoti, no paraæ vimutti¤ÃïadassanasampadÃya samÃdapeti. #<[page 014]># %<14 AÇguttara-NikÃya. XX. 1-XXI. 1>% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu neva attahitÃya paÂipanno hoti no parahitÃyà ti. XX. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu attahitÃya ca paÂipanno hoti parahitÃya ca. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu attanà ca sÅlasampanno hoti para¤ ca sÅlasampadÃya samÃdapeti, attanà ca samÃdhisampanno hoti para¤ ca samÃdhisampadÃya samÃdapeti, attanà ca pa¤¤Ãsampanno hoti para¤ ca pa¤¤ÃsampadÃya samÃdapeti, attanà ca vimuttisampanno hoti para¤ ca vimuttisampadÃya samÃdapeti, attanà ca vimutti¤Ãïadassanasampanno hoti para¤ ca vimutti¤ÃïadassanasampadÃya samÃdapeti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu attahitÃya ca paÂipanno hoti parahitÃya cà ti. Balavaggo dutiyo. UddÃnaæ: AnanussutakÆÂa¤ ca saækhittaæ vitthatena ca DaÂÂhabba¤ ca puna kÆÂaæ cattÃro ca hitena cà ti. XXI. 1. So vata bhikkhave bhikkhu agÃravo appatisso asabhÃgavuttiko sabrahmacÃrÅsu abhisamÃcÃrikaæ dhammaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati, abhisamÃcÃrikaæ dhammaæ aparipÆretvà sekhaæ dhammaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati, #<[page 015]># %% \<[... content straddling page break has been moved to the page above ...]>/ sekhaæ dhammaæ aparipÆretvà sÅlÃni paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati, sÅlÃni aparipÆretvà sammÃdiÂÂhiæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati, sammÃdiÂÂhiæ aparipÆretvà sammÃsamÃdhiæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati. 2. So vata bhikkhave bhikkhu sagÃravo sappatisso sabhÃgavuttiko sabrahmacÃrÅsu abhisamÃcÃrikaæ dhammaæ paripÆressatÅ ti ÂhÃnam etaæ vijjati, abhisamÃcÃrikaæ dhammaæ paripÆretvà sekhaæ dhammaæ paripÆressatÅ ti ÂhÃnam etaæ vijjati, sekhaæ dhammaæ paripÆretvà sÅlÃni paripÆressatÅ ti ÂhÃnam etaæ vijjati, sÅlÃni paripÆretvà sammÃdiÂÂhiæ paripÆressatÅ ti ÂhÃnam etaæ vijjati, sammÃdiÂÂhiæ paripÆretvà sammÃsamÃdhiæ paripÆressatÅ ti ÂhÃnam etaæ vijjatÅ ti. XXII. 1. So vata bhikkhave bhikkhu agÃravo appatisso asabhÃgavuttiko sabrahmacÃrÅsu abhisamÃcÃrikaæ dhammaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati, abhisamÃcÃrikaæ dhammaæ aparipÆretvà sekhaæ dhammaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati, sekhaæ dhammaæ aparipÆretvà sÅlakkhandhaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati, sÅlakkhandhaæ aparipÆretvà samÃdhikkhandhaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati, samÃdhikkhandhaæ aparipÆretvà pa¤¤Ãkkhandhaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati. 2. So vata bhikkhave bhikkhu sagÃravo sappatisso sabhÃgavuttiko sabrahmacÃrÅsu abhisamÃcÃrikaæ dhammaæ paripÆressatÅ ti ÂhÃnam etaæ vijjati, abhisamÃcÃrikaæ dhammaæ paripÆretvà sekhaæ dhammaæ paripÆressatÅ ti ÂhÃnam etaæ vijjati, sekhaæ dhammaæ paripÆretvà sÅlakkhandhaæ paripÆressatÅ ti ÂhÃnam etaæ vijjati, sÅlakkhandhaæ paripÆretvà samÃdhikkhandhaæ paripÆressatÅ ti ÂhÃnam etaæ vijjati, #<[page 016]># %<16 AÇguttara-NikÃya. XXIII. 1-5>% \<[... content straddling page break has been moved to the page above ...]>/ samÃdhikkhandhaæ paripÆretvà pa¤¤Ãkkhandhaæ paripÆressatÅ ti ÂhÃnam etaæ vijjatÅ ti. XXIII. 1. Pa¤c'ime bhikkhave jÃtarÆpassa upakkilesà yehi upakkilesehi upakkiliÂÂhaæ jÃtarÆpaæ na c'eva mudu hoti na ca kammaniyaæ na ca pabhassaraæ pabhaÇgu ca na ca sammÃ-upeti kammÃya. Katame pa¤ca? 2. Ayo, lohaæ, tipu, sÅsaæ, sajjhaæ. Ime kho bhikkhave pa¤ca jÃtarÆpassa upakkilesà yehi upakkilesehi upakkiliÂÂhaæ jÃtarÆpaæ na c'eva mudu hoti na ca kammaniyaæ na ca pabhassaraæ pabhaÇgu ca na ca sammÃ-upeti kammÃya 3. Yato ca kho bhikkhave jÃtarÆpaæ imehi pa¤cahi upakkilesehi vimuttaæ hoti, taæ hoti jÃtarÆpaæ mudu ca kammaniyaæ ca pabhassaraæ ca na ca pabhaÇgu sammÃupeti kammÃya. Yassa kassaci pilandhanavikatiyà ÃkaÇkhati, yadi muddikÃya yadi kuï¬alÃya yadi gÅveyyakena yadi suvaïïamÃlÃya, ta¤ c'assa atthaæ anubhoti. Evam eva kho bhikkhave pa¤c'ime cittassa upakkilesà yehi upakkilesehi upakkiliÂÂhaæ cittaæ na c'eva mudu hoti na ca kammaniyaæ na ca pabhassaraæ pabhaÇgu ca na ca sammÃsamÃdhiyati ÃsavÃnaæ khayÃya. Katame pa¤ca? 4. KÃmacchando, vyÃpÃdo, thÅnamiddhaæ, uddhaccakukkuccaæ, vicikicchÃ. Ime kho bhikkhave pa¤ca cittassa upakkilesà yehi upakkilesehi upakkiliÂÂhaæ cittaæ na c'eva mudu hoti na ca kammaniyaæ na ca pabhassaraæ pabhaÇgu ca na ca sammÃsamÃdhiyati ÃsavÃnaæ khayÃya. 5. Yato ca kho bhikkhave cittaæ imehi pa¤cahi upakkilesehi vimuttaæ hoti, taæ hoti cittaæ mudu ca kammaniyaæ ca pabhassaraæ ca na ca pabhaÇgu sammÃsamÃdhiyati ÃsavÃnaæ khayÃya. #<[page 017]># %% \<[... content straddling page break has been moved to the page above ...]>/ Yassa yassa ca abhi¤¤ÃsacchikaraïÅyassa dhammassa cittaæ abhininnÃmeti abhi¤¤ÃsacchikiriyÃya, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 6. So sace ÃkaÇkhati `anekavihitaæ iddhividhaæ paccanubhaveyyaæ: eko pi hutvà bahudhà assaæ, bahudhà pi hutvà eko assaæ, ÃvibhÃvaæ tirobhÃvaæ tiroku¬¬aæ tiropÃkÃraæ tiropabbataæ asajjamÃno gaccheyyaæ seyyathà pi ÃkÃse, paÂhaviyà pi ummujjanimujjaæ kareyyaæ seyyathà pi udake, udake pi abhijjamÃne gaccheyyaæ seyyathà pi paÂhaviyÃ, ÃkÃse pi pallaÇkena kameyyaæ seyyathà pi pakkhÅ sakuïo, ime pi candimasuriye evaæmahiddhike evaæmahÃnubhÃve pÃïinà parÃmaseyyaæ parimajjeyyaæ, yÃva Brahmalokà pi kÃyena 'va saævatteyyan' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 7. So sace ÃkaÇkhati `dibbÃya sotadhÃtuyà visuddhÃya atikkantamÃnusikÃya ubho sadde suïeyyaæ dibbe ca mÃnuse ca ye dÆre santike cÃ' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 8. So sace ÃkaÇkhati `parasattÃnaæ parapuggalÃnaæ cetasà ceto paricca pajÃneyyaæ: sarÃgaæ và cittaæ sarÃgaæ cittan ti pajÃneyyaæ, vÅtarÃgaæ và cittaæ vÅtarÃgaæ cittan ti pajÃneyyaæ, #<[page 018]># %<18 AÇguttara-NikÃya. XXIII. 9>% \<[... content straddling page break has been moved to the page above ...]>/ sadosaæ và cittaæ sadosaæ cittan ti pajÃneyyaæ, vÅtadosaæ và cittaæ vÅtadosaæ cittan ti pajÃneyyaæ, samohaæ và cittaæ samohaæ cittan ti pajÃneyyaæ, vÅtamohaæ và cittaæ vÅtamohaæ cittan ti pajÃneyyaæ, saækhittaæ và cittaæ saækhittaæ cittan ti pajÃneyyaæ, vikkhittaæ và cittaæ vikkhittaæ cittan ti pajÃneyyaæ, mahaggataæ và cittaæ mahaggataæ cittan ti pajÃneyyaæ, amahaggataæ và cittaæ amahaggataæ cittan ti pajÃneyyaæ, sa-uttaraæ và cittaæ sa-uttaraæ cittan ti pajÃneyyaæ, anuttaraæ và cittaæ anuttaraæ cittan ti pajÃneyyaæ, samÃhitaæ và cittaæ samÃhitaæ cittan ti pajÃneyyaæ, asamÃhitaæ và cittaæ asamÃhitaæ cittan ti pajÃneyyaæ, vimuttaæ và cittaæ vimuttaæ cittan ti pajÃneyyaæ, avimuttaæ và cittaæ avimuttaæ cittan ti pajÃneyyan' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 9. So sace ÃkaÇkhati `anekavihitaæ pubbenivÃsaæ anussareyyaæ, seyyathÅdaæ ekaæ pi jÃtiæ dve pi jÃtiyo tisso pi jÃtiyo catusso pi jÃtiyo pa¤ca pi jÃtiyo dasa pi jÃtiyo vÅsaæ pi jÃtiyo tiæsaæ pi jÃtiyo cattÃÊÅsaæ pi jÃtiyo pa¤¤Ãsaæ pi jÃtiyo jÃtisataæ pi jÃtisahassaæ pi jÃtisatasahassaæ pi aneke pi saævaÂÂakappe aneke pi vivaÂÂakappe aneke pi saævaÂÂavivaÂÂakappe amutrÃsiæ evaænÃmo evaægotto evaævaïïo evamÃhÃro evaæsukhadukkhapaÂisaævedÅ evamÃyupariyanto, so tato cuto amutra udapÃdiæ, tatrÃpÃsiæ evaænÃmo evaægotto evaævaïïo evamÃhÃro evaæsukhadukkhapaÂisaævedÅ, evamÃyupariyanto, so tato cuto idhupapanno ti, iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussareyyan' ti, tatra tatr' eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. #<[page 019]># %% 10. So sace ÃkaÇkhati `dibbena cakkhunà visuddhena atikkantamÃnusakena satte passeyyaæ cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate yathÃkammupage satte pajÃneyyaæ: ime vata bhonto sattà kÃyaduccaritena samannÃgatà vacÅduccaritena samannÃgatà manoduccaritena samannÃgatà ariyÃnaæ upavÃdakà micchÃdiÂÂhikà micchÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ, ime và pana bhonto sattà kÃyasucaritena samannÃgatà vacÅsucaritena samannÃgatà manosucaritena samannÃgatà ariyÃnaæ anupavÃdakà sammÃdiÂÂhikà sammÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapannà ti, iti dibbena cakkhunà visuddhena atikkantamÃnusakena satte passeyyaæ cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate yathÃkammupage satte pajÃneyyan' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 11. So sace ÃkaÇkhati `ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihareyyan' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane ti. XXIV. 1. DussÅlassa bhikkhave sÅlavipannassa hatupaniso hoti sammÃsamÃdhi, sammÃsamÃdhimhi asati sammÃsamÃdhivipannassa hatupanisaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane asati yathÃbhÆta¤Ãïadassanavipannassa hatupaniso hoti nibbidÃvirÃgo, nibbidÃvirÃge asati nibbidÃvirÃgavipannassa hatupanisaæ hoti vimutti¤Ãïadassanaæ. 2. Seyyathà pi bhikkhave rukkho sÃkhÃpalÃsavipanno, tassa papaÂikà pi na pÃripÆriæ gacchati, taco pi na pÃripÆriæ gacchati, #<[page 020]># %<20 AÇguttara-NikÃya. XXIV. 3-XXV. 1>% \<[... content straddling page break has been moved to the page above ...]>/ pheggu pi na pÃripÆriæ gacchati, sÃro pi na pÃripÆriæ gacchati, evam eva kho bhikkhave dussÅlassa sÅlavipannassa hatupaniso hoti sammÃsamÃdhi, sammÃsamÃdhimhi asati sammÃsamÃdhivipannassa hatupanisaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane asati yathÃbhÆta¤Ãïadassanavipannassa hatupaniso hoti nibbidÃvirago, nibbidÃvirÃge asati nibbidÃvirÃgavipannassa hatupanisaæ hoti vimutti¤Ãïadassanaæ. 3. SÅlavato bhikkhave sÅlasampannassa upanisasampanno hoti sammÃsamÃdhi, sammÃsamÃdhimhi sati sammÃsamÃdhisampannassa upanisasampannaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane sati yathÃbhÆta¤Ãïadassanasampannassa upanisasampanno hoti nibbidÃvirÃgo, nibbidÃvirÃge sati nibbidÃvirÃgasampannassa upanisasampannaæ hoti vimutti¤Ãïadassanaæ. 4. Seyyathà pi bhikkhave rukkho sÃkhÃpalÃsasampanno, tassa papaÂikà pi pÃripÆriæ gacchati, taco pi pÃripÆriæ gacchati, pheggu pi pÃripÆriæ gacchati, sÃro pi pÃripÆriæ gacchati, evam eva kho bhikkhave sÅlavato sÅlasampannassa upanisasampanno hoti sammÃsamÃdhi, sammÃsamÃdhimhi sati sammÃsamÃdhisampannassa upanisasampannaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane sati yathÃbhÆta¤Ãïadassanasampannassa upanisasampanno hoti nibbidÃvirÃgo, nibbidÃvirÃge sati nibbidÃvirÃgasampannassa upanisasampannaæ hoti vimutti¤Ãïadassanan ti. XXV. 1. Pa¤cahi bhikkhave aÇgehi anuggahità sammÃdiÂÂhi cetovimuttiphalà ca hoti cetovimuttiphalÃnisaæsà ca, pa¤¤Ãvimuttiphalà ca hoti pa¤¤ÃvimuttiphalÃnisaæsà ca. Katamehi pa¤cahi? #<[page 021]># %% 2. Idha bhikkhave sammÃdiÂÂhi sÅlÃnuggahità ca hoti sutÃnuggahità ca hoti sÃkacchÃnuggahità ca hoti samathÃnuggahità ca hoti vipassanÃnuggahità ca hoti. Imehi kho bhikkhave pa¤cahi aÇgehi anuggahità sammÃdiÂÂhi cetovimuttiphalà ca hoti cetovimuttiphalÃnisaæsà ca pa¤¤Ãvimuttiphalà ca hoti pa¤¤ÃvimuttiphalÃnisaæsà cà ti. XXVI. 1. Pa¤c' imÃni bhikkhave vimuttÃyatanÃni, yattha bhikkhuno appamattassa ÃtÃpino pahitattassa viharato avimuttaæ và cittaæ vimuccati, aparikkhÅïà và Ãsavà parikkhayaæ gacchanti, ananuppattaæ và anuttaraæ yogakkhemaæ anupÃpuïÃti. KatamÃni pa¤ca? 2. Idha bhikkhave bhikkhuno Satthà dhammaæ deseti a¤¤ataro và garuÂÂhÃniyo sabrahmacÃrÅ. Yathà yathà bhikkhave tassa bhikkhuno Satthà dhammaæ deseti a¤¤ataro và garuÂÂhÃniyo sabrahmacÃrÅ, tathà tathà so tasmiæ dhamme atthapaÂisaævedÅ ca hoti dhammapaÂisaævedÅ ca. Tassa atthapaÂisaævedino dhammapaÂisaævedino pÃmujjaæ jÃyati, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vedeti, sukhino cittaæ samÃdhiyati: idaæ bhikkhave paÂhamaæ vimuttÃyatanaæ, yattha bhikkhuno appamattassa ÃtÃpino pahitattassa viharato avimuttaæ và cittaæ vimuccati, aparikkhÅïà và Ãsavà parikkhayaæ gacchanti, ananuppattaæ và anuttaraæ yogakkhemaæ anupÃpuïÃti. 3. Puna ca paraæ bhikkhave bhikkhuno na h'eva kho Satthà dhammaæ deseti a¤¤ataro và garuÂÂhÃniyo sabrahmacÃrÅ, api ca kho yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti. Yathà yathà bhikkhave bhikkhu yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti, #<[page 022]># %<22 AÇguttara-NikÃya. XXVI. 4-5>% \<[... content straddling page break has been moved to the page above ...]>/ tathà tathà so tasmiæ dhamme atthapaÂisaævedÅ ca hoti dhammapaÂisaævedÅ ca. Tassa atthapaÂisaævedino dhammapaÂisaævedino pÃmujjaæ jÃyati, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vedeti, sukhino cittaæ samÃdhiyati: idaæ bhikkhave dutiyaæ vimuttÃyatanaæ, yattha bhikkhuno appamattassa ÃtÃpino pahitattassa viharato avimuttaæ và cittaæ vimuccati, aparikkhÅïà và Ãsavà parikkhayaæ gacchanti, ananuppattaæ và anuttaraæ yogakkhemaæ anupÃpuïÃti. 4. Puna ca paraæ bhikkhave bhikkhuno na h'eva kho Satthà dhammaæ deseti a¤¤ataro và garuÂÂhÃniyo sabrahmacÃrÅ, na pi yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti, api ca kho yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karoti. Yathà yathà bhikkhave bhikkhu yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karoti, tathà tathà so tasmiæ dhamme atthapaÂisaævedÅ ca hoti dhammapaÂisaævedÅ ca. Tassa atthapaÂisaævedino dhammapaÂisaævedino pÃmujjaæ jÃyati, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vedeti, sukhino cittaæ samÃdhiyati: idaæ bhikkhave tatiyaæ vimuttÃyatanaæ, yattha bhikkhuno appamattassa ÃtÃpino . . . pe . . . yogakkhemaæ anupÃpuïÃti. 5. Puna ca paraæ bhikkhave bhikkhuno na h'eva kho Satthà dhammaæ deseti a¤¤ataro và garuÂÂhÃniyo sabrahmacÃrÅ, na pi yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti, na pi yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karoti, api ca kho yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvittaketi anuvicarati manasÃnupekkhati. #<[page 023]># %% \<[... content straddling page break has been moved to the page above ...]>/ Yathà yathà bhikkhave bhikkhu yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakketi anuvicarati manasÃnupekkhati, tathà tathà so tasmiæ dhamme atthapaÂisaævedÅ ca hoti dhammapaÂisaævedÅ ca. Tassa atthapaÂisaævedino dhammapaÂisaævedino pÃmujjaæ jÃyati, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vedeti, sukhino cittaæ samÃdhiyati: idaæ bhikkhave catutthaæ vimuttÃyatanaæ, yattha bhikkhuno appamattassa ÃtÃpino pahitattassa viharato avimuttaæ và cittaæ vimuccati, aparikkhÅïà và Ãsavà parikkhayaæ gacchanti, ananupattaæ và anuttaraæ yogakkhemaæ anupÃpuïÃti. 6. Puna ca paraæ bhikkhave bhikkhuno na h'eva kho Satthà dhammaæ deseti a¤¤ataro và garuÂÂhÃniyo sabrahmacÃrÅ, na pi yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti, na pi yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karoti, na pi yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakketi anuvicarati manasÃnupekkhati, api ca khvassa a¤¤ataraæ samÃdhinimittaæ suggahitaæ hoti sumanasikataæ sÆpadhÃritaæ suppaÂividdhaæ pa¤¤Ãya. Yathà yathà bhikkhave bhikkhuno a¤¤ataraæ samÃdhinimittaæ suggahitaæ hoti sumanasikataæ sÆpadhÃritaæ suppaÂividdhaæ pa¤¤Ãya, tathà tathà so tasmiæ dhamme atthapaÂisaævedÅ ca hoti dhammapaÂisaævedÅ ca. Tassa atthapaÂisaævedino dhammapaÂisaævedino pÃmujjaæ jÃyati, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vedeti, sukhino cittaæ samÃdhiyati: idaæ bhikkhave pa¤camaæ vimuttÃyatanaæ, yattha bhikkhuno appamattassa ÃtÃpino pahitattassa viharato avimuttaæ và cittaæ vimuccati, #<[page 024]># %<24 AÇguttara-NikÃya. XXVII. 1-2>% \<[... content straddling page break has been moved to the page above ...]>/ aparikkhÅïà và Ãsavà parikkhayaæ gacchanti, ananuppattaæ và anuttaraæ yogakkhemaæ anupÃpuïÃti. ImÃni kho bhikkhave pa¤ca vimuttÃyatanÃni, yattha bhikkhuno appamattassa ÃtÃpino pahitattassa viharato avimuttaæ và cittaæ vimuccati, aparikkhÅïà và Ãsavà parikkhayaæ gacchanti, ananuppattaæ và anuttaraæ yogakkhemaæ anupÃpuïÃtÅ ti. XXVII. 1. SamÃdhiæ bhikkhave bhÃvetha appamÃïaæ nipakà patissatÃ. SamÃdhiæ bhikkhave bhÃvayataæ appamÃïaæ nipakÃnaæ patissatÃnaæ pa¤ca ¤ÃïÃni paccattaæ yeva uppajjanti. KatamÃni pa¤ca? 2. `Ayaæ samÃdhi paccuppannasukho c'eva Ãyati¤ ca sukhavipÃko' ti paccattaæ yeva ¤Ãïaæ uppajjati, `ayaæ samÃdhi ariyo nirÃmiso 'ti paccattaæ yeva ¤Ãïaæ uppajjati, `ayaæ samÃdhi akÃpurisasevito' ti paccattaæ yeva ¤Ãïaæ uppajjati, `ayaæ samÃdhi santo païÅto paÂippassaddhiladdho ekodibhÃvÃdhigato na ca sasaÇkhÃraniggayhavÃritÃvaÂo' ti paccattaæ yeva ¤Ãïaæ uppajjati, `so kho panÃhaæ imaæ samÃdhiæ sato 'va samÃpajjÃmi sato 'va vuÂÂhahÃmÅ' ti paccattaæ yeva ¤Ãïaæ uppajjati. SamÃdhiæ bhikkhave bhÃvetha appamÃïaæ nipakà patissatÃ. SamÃdhiæ bhikkhave bhÃvayataæ appamÃïaæ nipakÃnaæ patissatÃnaæ imÃni pa¤ca ¤ÃïÃni paccattaæ yeva uppajjantÅ ti. #<[page 025]># %% XXVIII. 1. Ariyassa bhikkhave pa¤caÇgikassa sammÃsamÃdhissa bhÃvanaæ desessÃmi, taæ suïÃtha sÃdhukaæ manasikarotha, bhÃsissÃmÅ ti. Evaæ bhante ti kho te bhikkhÆ Bhagavato paccassosum. Bhagavà etad avoca:-- Katamà ca bhikkhave ariyassa pa¤caÇgikassa sammÃsamÃdhissa bhÃvanÃ? 2. Idha bhikkhave bhikkhu vivicc'eva kÃmehi . . . pe . . . paÂhamaæ jhÃnaæ upasampajja viharati. So imam eva kÃyaæ vivekajena pÅtisukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa vivekajena pÅtisukhena apphuÂaæ hoti. 3. Seyyathà pi bhikkhave dakkho nahÃpako và nahÃpakantevÃsÅ và kaæsathÃle nahÃniyacuïïÃni Ãkiritvà udakena paripphosakaæ paripphosakaæ sanneyya, sà 'ssa nahÃniyapiï¬i snehÃnugatà snehaparetà santarabÃhirà phuÂà snehena na ca paggharati, evam eva kho bhikkhave bhikkhu imam eva kÃyaæ vivekajena pÅtisukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa vivekajena pÅtisukhena apphuÂaæ hoti: ariyassa bhikkhave pa¤caÇgikassa sammÃsamÃdhissa ayaæ paÂhamà bhÃvanÃ. 4. Puna ca paraæ bhikkhave bhikkhu vitakkavicÃrÃnaæ vÆpasamà . . . pe . . . dutiyaæ jhÃnaæ upasampajja viharati. So imam eva kÃyaæ samÃdhijena pÅtisukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa samÃdhijena pÅtisukhena apphuÂaæ hoti. 5. Seyyathà pi bhikkhave udakarahado ubbhidodako, tassa nev'assa puratthimÃya disÃya udakassa Ãyamukhaæ na pacchimÃya disÃya udakassa Ãyamukhaæ na uttarÃya disÃya udakassa Ãyamukhaæ na dakkhiïÃya disÃya udakassa Ãyamukhaæ, #<[page 026]># %<26 AÇguttara-NikÃya. XXVIII. 6-8>% \<[... content straddling page break has been moved to the page above ...]>/ devo ca na kÃlena kÃlaæ sammÃdhÃraæ anuppaveccheyya, atha kho tamhà ca udakarahadà sÅtà vÃridhÃrà ubbhijjitvà tam eva udakarahadaæ sÅtena vÃrinà abhisandeyya parisandeyya paripÆreyya paripphareyya, nÃssa ki¤ci sabbÃvato udakarahadassa sÅtena vÃrinà apphuÂaæ assa, evam eva kho bhikkhave bhikkhu imam eva kÃyaæ samÃdhijena pÅtisukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa samÃdhijena pÅtisukhena apphuÂaæ hoti: ariyassa bhikkhave pa¤caÇgikassa sammÃsamÃdhissa ayaæ dutiyà bhÃvanÃ. 6. Puna ca paraæ bhikkhave bhikkhu pÅtiyà ca virÃgà . . . pe . . . tatiyaæ jhÃnaæ upasampajja viharati. So imam eva kÃyaæ nippÅtikena sukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa nippÅtikena sukhena apphuÂaæ hoti. 7. Seyyathà pi bhikkhave uppaliniyaæ và paduminiyaæ và puï¬arÅkiniyaæ và app ekaccÃni uppalÃni và padumÃni và puï¬arÅkÃni và udake jÃtÃni udake saæva¬¬hÃni udakÃnuggatÃni antonimuggaposÅni, tÃni yÃva c' aggà yÃva ca mÆlà sÅtena vÃrinà abhisannÃni parisannÃni paripÆrÃni paripphuÂÃni, nÃssa ki¤ci sabbÃvataæ uppalÃnaæ và padumÃnaæ và puï¬arÅkÃnaæ và sÅtena vÃrinà apphuÂaæ assa, evam eva kho bhikkhave bhikkhu imam eva kÃyaæ nippÅtikena sukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa nippÅtikena sukhena apphuÂaæ hoti: ariyassa bhikkhave pa¤caÇgikassa sammÃsamÃdhissa ayaæ tatiyà bhÃvanÃ. 8. Puna ca paraæ bhikkhave bhikkhu sukhassa ca pahÃnà . #<[page 027]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . pe . . . catutthaæ jhÃnaæ upasampajja viharati. So imam eva kÃyaæ parisuddhena cetasà pariyodÃtena pharitvà nisinno hoti, nÃssa ki¤ci sabbÃvato kÃyassa parisuddhena cetasà pariyodÃtena apphuÂaæ hoti. 9. Seyyathà pi bhikkhave puriso odÃtena vatthena sasÅsaæ pÃrupitvà nisinno assa, nÃssa ki¤ci sabbÃvato kÃyassa odÃtena vatthena apphuÂaæ assa, evam eva kho bhikkhave bhikkhu imam eva kÃyaæ parisuddhena cetasà pariyodÃtena pharitvà nisinno hoti, nÃssa ki¤ci sabbÃvato kÃyassa parisuddhena cetasà pariyodÃtena apphuÂaæ hoti: ariyassa bhikkhave pa¤caÇgikassa sammÃsamÃdhissa ayaæ catutthà bhÃvanÃ. 10. Puna ca paraæ bhikkhave bhikkhuno paccavekkhanÃnimittaæ suggahitaæ hoti sumanasikataæ sÆpadhÃritaæ suppaÂividdhaæ pa¤¤Ãya. 11. Seyyathà pi bhikkhave a¤¤o 'va a¤¤aæ paccavekkheyya, Âhito và nisinnaæ paccavekkheyya, nisinno và nipannaæ paccavekkheyya, evam eva kho bhikkhave bhikkhuno paccavekkhanÃnimittaæ suggahitaæ hoti sumanasikataæ sÆpadhÃritaæ suppaÂividdhaæ pa¤¤Ãya: ariyassa bhikkhave pa¤caÇgikassa sammÃsamÃdhissa ayaæ pa¤camà bhÃvanÃ. Evaæ bhÃvite kho bhikkhave bhikkhu ariye pa¤caÇgike sammÃsamÃdhimhi evaæ bahulÅkate yassa yassa abhi¤¤ÃsacchikaraïÅyassa dhammassa cittaæ abhininnÃmeti abhi¤¤ÃsacchikiriyÃya, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 12. Seyyathà pi bhikkhave udakamaïiko ÃdhÃre Âhapito pÆro udakassa samatittiko kÃkapeyyo, tam enaæ balavà puriso yato yato Ãvajjeyya, Ãgaccheyya udakan ti? `Evaæ bhante'. #<[page 028]># %<28 AÇguttara-NikÃya. XXVIII. 13-15>% \<[... content straddling page break has been moved to the page above ...]>/ Evam eva kho bhikkhave bhikkhu evaæ bhÃvite ariye pa¤caÇgike sammÃsamÃdhimhi evaæ bahulÅkate yassa yassa abhi¤¤ÃsacchikaraïÅyassa dhammassa cittaæ abhininnÃmeti abhi¤¤ÃsacchikiriyÃya, tatra tatr' eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 13. Seyyathà pi bhikkhave same bhÆmibhÃge pokkharaïÅ caturassà Ãlibaddhà pÆrà udakassa samatittikà kÃkapeyyÃ, tam enaæ balavà puriso yato yato Ãliæ mu¤ceyya, Ãgaccheyya udakan ti? `Evaæ bhante.' Evam eva kho bhikkhave bhikkhu evaæ bhÃvite ariye pa¤caÇgike sammÃsamÃdhimhi evaæ bahulÅkate yassa yassa abhi¤¤ÃsacchikaraïÅyassa dhammassa cittaæ abhininnÃmeti abhi¤¤ÃsacchikiriyÃya, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 14. Seyyathà pi bhikkhave subhÆmiyaæ cÃtummahÃpathe Ãja¤¤aratho yutto assa Âhito odhastapatodo, tam enaæ dakkho yoggÃcariyo assadammasÃrathi abhirÆhitvà vÃmena hatthena rasmiyo gahetvà dakkhiïena hatthena patodaæ gahetvà yen' icchakaæ yad icchakaæ sÃreyya pi paccÃsÃreyya pi, evam eva kho bhikkhave bhikkhu evaæ bhÃvite ariye pa¤caÇgike sammÃsamÃdhimhi evaæ bahulÅkate yassa yassa abhi¤¤ÃsacchikaraïÅyassa dhammassa cittaæ abhininnÃmeti abhi¤¤ÃsacchikiriyÃya, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 15. So sace ÃkaÇkhati `anekavihitaæ iddhividhaæ paccanubhaveyyaæ: #<[page 029]># %% \<[... content straddling page break has been moved to the page above ...]>/ eko pi hutvà bahudhà assaæ . . . pe . . . yÃva Brahmalokà pi kÃyena 'va saævatteyyan' ti, tatra tatr' eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 16. So sace ÃkaÇkhati `dibbÃya sotadhÃtuyà visuddhÃya . . . pe . . . ye dÆre santike cÃ' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 17. So sace ÃkaÇkhati `parasattÃnaæ parapuggalÃnaæ cetasà ceto paricca pajÃneyyaæ: sarÃgaæ và cittaæ sarÃgaæ cittan ti pajÃneyyaæ . . . pe . . . avimuttaæ và cittaæ avimuttaæ cittan ti pajÃneyyan 'ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 18. So sace ÃkaÇkhati `anekavihitaæ pubbenivÃsaæ anussareyya, seyyathÅdaæ ekaæ pi jÃtiæ dve pi jÃtiyo . . . pe . . . iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussareyyan' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 19. So sace ÃkaÇkhati `dibbena cakkhunà visuddhena atikkantamÃnusakena . . . pe . . . yathÃkammupage satte pajÃneyyan' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane. 20. So sace ÃkaÇkhati `ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihareyyan' ti, tatra tatr'eva sakkhibhabbataæ pÃpuïÃti sati sati Ãyatane ti. XXIX. 1. Pa¤c'ime bhikkhave caÇkame ÃnisaæsÃ. Katame pa¤ca? #<[page 030]># %<30 AÇguttara-NikÃya. XXIX. 2-XXX. 1>% 2. AddhÃnakkhamo hoti, padhÃnakkhamo hoti, appÃbÃdho hoti, asitapÅtakhÃyitasÃyitasammÃpariïÃmaæ gacchati, caÇkamÃdhigato samÃdhi ciraÂÂhitiko hoti. Ime kho bhikkhave pa¤ca caÇkame Ãnisaæsà ti. XXX. 1. Ekaæ samayaæ Bhagavà Kosalesu cÃrikaæ caramÃno mahatà bhikkhusaÇghena saddhiæ yena IcchÃnaÇgalaæ nÃma KosalÃnaæ brÃhmaïagÃmo tad avasari. Tatra sudaæ Bhagavà IcchÃnaÇgale viharati IcchÃnaÇgalavanasaï¬e. Assosuæ kho IcchÃnaÇgalakà brÃhmaïagahapatikà `samaïo khalu bho Gotamo Sakyaputto Sakyakulà pabbajito IcchÃnaÇgalaæ anuppatto IcchÃnaÇgale viharati IcchÃnaÇgalavanasaï¬e. Taæ kho pana bhavantaæ Gotamaæ evaæ kalyÃïo kittisaddo abbhuggato: iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi Satthà devamanussÃnaæ buddho BhagavÃ. So imaæ lokaæ sadevakaæ samÃrakaæ sabrahmakaæ sassamaïabrÃhmaïiæ pajaæ sadevamanussaæ sayaæ abhi¤¤Ã sacchikatvà pavedeti. So dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ pariyosÃnakalyÃïaæ sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃseti. SÃdhu kho pana tathÃrÆpÃnaæ arahataæ dassanaæ hotÅ' ti. Atha kho IcchÃnaÇgalakà brÃhmaïagahapatikà tassà rattiyà accayena pahÆtaæ khÃdaniyaæ bhojaniyaæ ÃdÃya yena IcchÃnaÇgalavanasaï¬o ten' upasaÇkamiæsu, upasaÇkamitvà bahidvÃrakoÂÂhake aÂÂhaæsu uccÃsaddà mahÃsaddÃ. #<[page 031]># %% 2. Tena kho pana samayena Ãyasmà NÃgito Bhagavato upaÂÂhÃko hoti. Atha kho Bhagavà Ãyasmantaæ NÃgitaæ Ãmantesi `ke pana te NÃgita uccÃsaddà mahÃsaddÃ, kevaÂÂà ma¤¤e macche vilopentÅ' ti? `Ete bhante IcchÃnaÇgalakà brÃhmaïagahapatikà pahÆtaæ khÃdaniyam bhojaniyam ÃdÃya bahidvÃrakoÂÂhake Âhità Bhagavantaæ yeva uddissa bhikkhusaÇgha¤ cÃ' ti. `MÃhaæ NÃgita yasena samÃgamaæ mà ca mayà yaso. Yo kho NÃgita na-yimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikÃmalÃbhÅ assa akicchalÃbhÅ akasiralÃbhÅ, yassÃhaæ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikÃmalÃbhÅ akicchalÃbhÅ akasiralÃbhÅ, so taæ mÅÊhasukhaæ middhasukhaæ lÃbhasakkÃrasilokasukhaæ sÃdiyeyyÃ' ti. `AdhivÃsetu dÃni bhante BhagavÃ, adhivÃsetu sugato, adhivÃsanakÃlo dÃni bhante Bhagavato, yena yen'eva dÃni bhante Bhagavà gamissati, tanninnà 'va bhavissanti brÃhmaïagahapatikà negamà c'eva jÃnapadà ca. Seyyathà pi bhante thullaphusitake deve vassante yathÃninnaæ udakÃni pavattanti, evam eva kho bhante yena yen'eva dÃni Bhagavà gamissati, tanninnà 'va bhavissanti brÃhmaïagahapatikà negamà c'eva jÃnapadà ca. Taæ kissa hetu? Tathà hi bhante Bhagavato sÅlapa¤¤Ãïan' ti. `MÃhaæ NÃgita yasena samÃgamaæ mà ca mayà yaso. Yo kho NÃgita na-y-imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikÃmalÃbhÅ assa akicchalÃbhÅ akasiralÃbhÅ, yassÃhaæ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikÃmalÃbhÅ akicchalÃbhÅ, akasiralÃbhÅ, so taæ mÅÊhasukhaæ middhasukhaæ lÃbhasakkÃrasilokasukhaæ sÃdiyeyya. #<[page 032]># %<32 AÇguttara-NikÃya. XXXI.1-2>% AsitapÅtakhÃyitasÃyitassa kho NÃgita uccÃrapassÃvo, eso tassa nissando. PiyÃnaæ kho NÃgita vipariïÃma¤¤athÃbhÃvà uppajjanti sokaparidevadukkhadomanassupÃyÃsÃ, eso tassa nissando. AsubhanimittÃnuyogaæ anuyuttassa kho NÃgita subhanimitte pÃÂikkÆlyatà saïÂhÃti, eso tassa nissando. Chasu kho NÃgita phassÃyatanesu aniccÃnupassino viharato phasse pÃÂikkÆlyatà saïÂhÃti, eso tassa nissando. Pa¤casu kho NÃgita upÃdÃnakkhandhesu udayabbayÃnupassino viharato upÃdÃne pÃÂikkÆlyatà saïÂhÃti, eso tassa nissando ti. Pa¤caÇgikavaggo tatiyo. UddÃnaæ: Dve 'gÃravÆpakkilesà dussÅlÃnuggahena ca Vimutti samÃdhaÇgikà caÇkamo NÃgitena cà ti. XXXI. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho Sumanà rÃjakumÃrÅ pa¤cahi rathasatehi pa¤cahi rÃjakumÃrisatehi parivutà yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnà kho Sumanà rÃjakumÃrÅ Bhagavantaæ etad avoca:-- 2. Idh' assu bhante Bhagavato dve sÃvakà samasaddhà samasÅlà samapa¤¤Ã eko dÃyako eko adÃyako, te kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjeyyuæ, #<[page 033]># %% \<[... content straddling page break has been moved to the page above ...]>/ devabhÆtÃnaæ pana nesaæ bhante siyà viseso siyà nÃnÃkaraïan ti? Siyà Sumane ti Bhagavà avoca:-- 3. Yo so Sumane dÃyako so amuæ adÃyakaæ devabhÆto samÃno pa¤cahi ÂhÃnehi adhigaïhÃti: dibbena ÃyunÃ, dibbena vaïïena, dibbena sukhena, dibbena yasena, dibbena adhipateyyena. Yo so Sumane dÃyako so amuæ adÃyakaæ devabhÆto samÃno imehi pa¤cahi ÂhÃnehi adhigaïhÃti. 4. Sace pana te bhante tato cutà itthattaæ Ãgacchanti, manussabhÆtÃnaæ pana nesaæ bhante siyà viseso siyà nÃnÃkaraïan ti? Siyà Sumane ti Bhagavà avoca:-- 5. Yo so Sumane dÃyako so amuæ adÃyakaæ manussabhÆto samÃno pa¤cahi ÂhÃnehi adhigaïhÃti: mÃnusakena ÃyunÃ, mÃnusakena vaïïena, mÃnusakena sukhena, mÃnusakena yasena, mÃnusakena adhipateyyena. Yo so Sumane dÃyako so amuæ adÃyakaæ manussabhÆto samÃno imehi pa¤cahi ÂhÃnehi adhigaïhÃti. 6. Sace pana te bhante ubho agÃrasmà anagÃriyaæ pabbajanti, pabbajitÃnaæ pana nesaæ bhante siyà viseso siyà nÃnÃkaraïan ti? Siyà Sumane ti Bhagavà avoca:-- 7. Yo so Sumane dÃyako so amuæ adÃyakaæ pabbajito samÃno pa¤cahi ÂhÃnehi adhigaïhÃti: yÃcito 'va bahulaæ cÅvaraæ paribhu¤jati appaæ ayÃcito, yÃcito 'va bahulaæ piï¬apÃtaæ paribhu¤jati appaæ ayÃcito, yÃcito 'va bahulaæ senÃsanaæ paribhu¤jati appaæ ayÃcito, yÃcito 'va bahulaæ gilÃnapaccayabhesajjaparikkhÃraæ paribhu¤jati appaæ ayÃcito. Yehi kho pana sabrahmacÃrÅhi saddhiæ viharati, tyassa manÃpen'eva bahulaæ kÃyakammena samudÃcaranti appaæ amanÃpena, manÃpen'eva bahulaæ vacÅkammena samudÃcaranti appaæ amanÃpena, manÃpen' eva bahulaæ manokammena samudÃcaranti appaæ amanÃpena, manÃpaæ yeva upahÃraæ upaharanti appaæ amanÃpaæ. #<[page 034]># %<34 AÇguttara-NikÃya. XXXI.8-10>% \<[... content straddling page break has been moved to the page above ...]>/ Yo so Sumane dÃyako so amuæ adÃyakaæ pabbajito samÃno imehi pa¤cahi ÂhÃnehi adhigaïhÃti. 8. Sace pana te bhante ubho arahattaæ pÃpuïanti, arahattappattÃnaæ pana nesaæ bhante siyà viseso siyà nÃnÃkaraïan ti? 9. Ettha kho pan' esÃhaæ Sumane na ki¤ci nÃnÃkaraïaæ vadÃmi yad idaæ vimuttiyà vimuttin ti. 10. Acchariyaæ bhante abbhutaæ bhante yÃva¤ c' idaæ bhante alam eva dÃnÃni dÃtuæ, alaæ pu¤¤Ãni kÃtuæ, yatra hi nÃma devabhÆtassa pi upakÃrÃni pu¤¤Ãni, manussabhÆtassa pi upakÃrÃni pu¤¤Ãni, pabbajitassa pi upakÃrÃni pu¤¤ÃnÅ ti. Evam etaæ Sumane, evam etaæ Sumane, alaæ hi Sumane dÃnÃni dÃtuæ, alaæ pu¤¤Ãni kÃtuæ, devabhÆtassa pi upakÃrÃni pu¤¤Ãni, manussabhÆtassa pi upakÃrÃni pu¤¤Ãni, pabbajitassa pi upakÃrÃni pu¤¤ÃnÅ ti. Idam avoca BhagavÃ, idaæ vatvà Sugato, athÃparaæ etad avoca SatthÃ: Yathà pi cando vimalo gacchaæ ÃkÃsadhÃtuyà sabbe tÃragaïe loke ÃbhÃya atirocati tath'eva sÅlasampanno saddho purisapuggalo sabbe maccharino loke cÃgena atirocati. Yathà pi megho thanayaæ vijjumÃlÅ satakkaku thalaæ ninna¤ ca pÆreti abhivassaæ vasundharaæ evaæ dassanasampanno sammÃsambuddhasÃvako macchariæ adhigaïhÃti pa¤ca ÂhÃnehi paï¬ito: Ãyunà yasasà c'eva vaïïena ca sukhena ca sa ve bhogaparibbÆÊho pecca sagge ca modatÅ ti. #<[page 035]># %% XXXII. 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe. Atha kho CundÅ rÃjakumÃrÅ pa¤cahi rathasatehi pa¤cahi kumÃrisatehi parivutà yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnà kho CundÅ rÃjakumÃrÅ Bhagavantaæ etad avoca:-- 2. AmhÃkaæ bhante bhÃtà Cundo nÃma rÃjakumÃro, so evam Ãha: `yad eva so hoti itthi và puriso và buddhaæ saraïaæ gato dhammaæ saraïaæ gato saÇghaæ saraïaæ gato, pÃïÃtipÃtà paÂivirato, adinnÃdÃnà paÂivirato, kÃmesu micchÃcÃrà paÂivirato, musÃvÃdà paÂivirato, surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato, so kÃyassa bhedà parammaraïà sugatiæ yeva upapajjati no duggatin' ti, sÃhaæ bhante Bhagavantaæ pucchÃmi: `kathaærÆpe nu kho bhante Satthari pasanno kÃyassa bhedà parammaraïà sugatiæ yeva upapajjati no duggatiæ, kathaærÆpe dhamme pasanno kÃyassa bhedà parammaraïà sugatiæ yeva upapajjati no duggatiæ, kathaærÆpe saÇghe pasanno kÃyassa bhedà parammaraïà sugatiæ yeva upapajjati no duggatiæ, kathaærÆpesu sÅlesu paripÆrakÃrÅ kÃyassa bhedà parammaraïà sugatiæ yeva upapajjati no duggatin' ti? 3. YÃvatà Cundi sattà apadà và dvipadà và catuppadà và bahuppadà vÃ, rÆpino và arÆpino vÃ, sa¤¤ino và asa¤¤ino và nevasa¤¤inÃsa¤¤ino vÃ, TathÃgato tesaæ aggam akkhÃyati arahaæ sammÃsambuddho. Ye kho Cundi buddhe pasannÃ, agge te pasannÃ, agge kho pana pasannÃnaæ aggo vipÃko hoti. YÃvatà Cundi dhammà saækhatà và asaækhatà vÃ, virÃgo tesaæ aggam akkhÃyati, yad idaæ madanimmadano pipÃsavinayo ÃlayasamugghÃto vaÂÂupacchedo taïhakkhayo virÃgo nirodho nibbÃnaæ. Ye kho Cundi virÃge dhamme pasannÃ, #<[page 036]># %<36 AÇguttara-NikÃya. XXXIII.1-2>% \<[... content straddling page break has been moved to the page above ...]>/ agge te pasannÃ, agge kho pana pasannÃnaæ aggo vipÃko hoti. YÃvatà Cundi saÇghà và gaïà vÃ, TathÃgatasÃvakasaÇgho tesaæ aggam akkhÃyati, yad idaæ cattÃri purisayugÃni aÂÂha purisapuggalÃ, esa Bhagavato sÃvakasaÇgho Ãhuneyyo pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akhettaæ lokassa. Ye kho Cundi saÇghe pasannÃ, agge te pasannÃ, agge kho pana pasannÃnaæ aggo vipÃko hoti. YÃvatà Cundi sÅlÃni, ariyakantÃni tesaæ aggam akkhÃyati, yad idaæ akhaï¬Ãni acchiddÃni asabalÃni akammÃsÃni bhujissÃni vi¤¤uppasatthÃni aparÃmaÂÂhÃni samÃdhisaævattanikÃni. Ye kho Cundi ariyakantesu sÅlesu paripÆrakÃrino, agge te paripÆrakÃrino, agge kho pana paripÆrakÃrÅnaæ aggo vipÃko hotÅ ti. Aggato ve pasannÃnaæ aggaæ dhammaæ vijÃnataæ agge buddhe pasannÃnaæ dakkhiïeyye anuttare agge dhamme pasannÃnaæ virÃgÆpasame sukhe agge saÇghe pasannÃnaæ pu¤¤akkhette anuttare. Aggasmiæ dÃnaæ dadataæ aggaæ pu¤¤aæ pava¬¬hati aggaæ Ãyu ca vaïïo ca yaso kitti sukhaæ balaæ aggassa dÃtà medhÃvÅ aggadhammasamÃhito devabhÆto manusso và aggappatto pamodatÅ ti. XXXIII. 1. Ekaæ samayaæ Bhagavà Bhaddiye viharati JÃtiyÃvane. Atha kho Uggaho Meï¬akanattà yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Uggaho Meï¬akanattà Bhagavantaæ etad avoca:-- 2. AdhivÃsesu me bhante Bhagavà svÃtanÃya attacatuttho bhattan ti. #<[page 037]># %% \<[... content straddling page break has been moved to the page above ...]>/ AdhivÃsesi Bhagavà tuïhÅbhÃvena. Atha kho Uggaho Meï¬akanattà Bhagavato adhivÃsanaæ viditvà uÂÂhÃyÃsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Atha kho Bhagavà tassà rattiyà accayena pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena Uggahassa Meï¬akanattuno nivesanaæ ten' upasaÇkami, upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. Atha kho Uggaho Meï¬akanattà Bhagavantaæ païÅtena khÃdaniyena bhojaniyena sahatthà santappesi sampavÃresi. Atha kho Uggaho Meï¬akanattà Bhagavantaæ bhuttÃviæ onÅtapattapÃïiæ ekamantaæ nisÅdi. Ekamantaæ nisinno kho Uggaho Meï¬akanattà Bhagavantaæ etad avoca `imà me bhante kumÃriyo patikulÃni gamissanti, ovadatu tÃsaæ bhante BhagavÃ, anusÃsatu tÃsaæ bhante BhagavÃ, yaæ tÃsaæ assa dÅgharattaæ hitÃya sukhÃyÃ' ti. Atha kho Bhagavà tà kumÃriyo etad avoca:-- 3. Tasmà ti ha kumÃriyo evaæ sikkhitabbaæ: `yassa mÃtÃpitaro bhattuno dassanti atthakÃmà hitesino anukampakà anukampaæ upÃdÃya, tassa bhavissÃma pubbuÂÂhÃyiniyo pacchÃnipÃtiniyo kiækÃrapaÂissÃviniyo manÃpacÃriniyo piyavÃdiniyo' ti. Evaæ hi vo kumÃriyo sikkhitabbaæ. Tasmà ti ha kumÃriyo evaæ sikkhitabbaæ: `ye te bhattu garuno bhavissanti mÃtà ti và pità ti và samaïabrÃhmaïà ti vÃ, te sakkarissÃma garukarissÃma mÃnissÃma pÆjissÃma abbhÃgate ca Ãsanodakena paÂipÆjissÃmÃ' ti. Evaæ hi vo kumÃriyo sikkhitabbaæ. Tasmà ti ha kumÃriyo evaæ sikkhitabbaæ: `ye te bhattu abbhantarà kammantà uïïà ti và kappÃsà ti vÃ, tattha dakkhà bhavissÃma analasÃ, tatrupÃyÃya vÅmaæsÃya samannÃgatà alaæ kÃtuæ alaæ saævidhÃtun' ti. Evaæ hi vo kumÃriyo sikkhitabbaæ. Tasmà ti ha kumÃriyo evaæ sikkhitabbaæ: `yo so bhattu abbhantaro antojano dÃsà ti và pessà ti và kammakarà ti vÃ, #<[page 038]># %<38 AÇguttara-NikÃya. XXXIV.1>% \<[... content straddling page break has been moved to the page above ...]>/ tesaæ kata¤ ca katato jÃnissÃma akata¤ ca akatato jÃnissÃma gilÃnakÃna¤ ca balÃbalaæ jÃnissÃma khÃdaniyaæ bhojaniya¤ ca paccaæsena vibhajissÃmÃ' ti. Evaæ hi vo kumÃriyo sikkhitabbaæ. Tasmà ti ha kumÃriyo evaæ sikkhitabbaæ: `yaæ bhattà Ãharissati dhanaæ và dha¤¤aæ và rajataæ và jÃtarÆpaæ vÃ, taæ Ãrakkhena guttiyà sampÃdessÃma tattha ca bhavissÃma adhuttÅ athenÅ asoï¬Å avinÃsikÃyo' ti. Evaæ hi vo kumÃriyo sikkhitabbaæ. Imehi kho kumÃriyo pa¤cahi dhammehi samannÃgato mÃtugÃmo kÃyassa bhedà parammaraïà manÃpakÃyikÃnaæ devÃnaæ sahavyataæ upapajjatÅ ti. Yo naæ bharati sabbadà niccaæ ÃtÃpi ussuko sabbakÃmarahaæ posaæ bhattÃraæ nÃtima¤¤ati na cÃpi sotthi bhattÃraæ issÃvÃdena rosaye bhattu ca garuno sabbe paÂipÆjeti paï¬itÃ. UÂÂhÃhikà analasà saægahÅtaparijjanà bhattu manÃpaæ carati sambhataæ anurakkhati yà evaæ vattati nÃrÅ bhattu chandavasÃnugà manÃpà nÃma te devà yattha sà upapajjatÅ ti. XXXIV. 1. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. Atha kho SÅho senÃpati yena Bhagavà ten' upasaÇkami, #<[page 039]># %% \<[... content straddling page break has been moved to the page above ...]>/ upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho SÅho senÃpati Bhagavantaæ etad avoca:-- 2. Sakkà nu kho bhante sandiÂÂhikaæ dÃnaphalaæ pa¤¤Ãpetun ti? Sakkà SÅhà ti Bhagavà avoca:-- DÃyako SÅha dÃnapati bahuno janassa piyo hoti manÃpo, yaæ pi SÅha dÃyako dÃnapati bahuno janassa piyo hoti manÃpo, idaæ pi sandiÂÂhikaæ dÃnaphalaæ. Puna ca paraæ SÅha dÃyakaæ dÃnapatiæ santo sappurisà bhajanti, yaæ pi SÅha dÃyakaæ dÃnapatiæ santo sappurisà bhajanti, idaæ pi sandiÂÂhikaæ dÃnaphalaæ. Puna ca paraæ SÅha dÃyakassa dÃnapatino kalyÃïo kittisaddo abbhuggacchati, yaæ pi SÅha dÃyakassa dÃnapatino kalyÃïo kittisaddo abbhuggacchati, idaæ pi sandiÂÂhikaæ dÃnaphalaæ. Puna ca paraæ SÅha dÃyako dÃnapati ya¤ ¤ad eva parisaæ upasaÇkamati yadi khattiyaparisaæ yadi brÃhmaïaparisaæ yadi gahapatiparisaæ yadi samaïaparisaæ, visÃrado upasaÇkamati amaÇkubhÆto, yaæ pi SÅha dÃyako dÃnapati ya¤ ¤ad eva parisaæ upasaÇkamati yadi khattiyaparisaæ yadi brÃhmaïaparisaæ yadi gahapatiparisaæ yadi samaïaparisaæ, visÃrado upasaÇkamati amaÇkubhÆto, idaæ pi sandiÂÂhikaæ dÃnaphalaæ. Puna ca paraæ SÅha dÃyako dÃnapati kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati, yaæ pi SÅha dÃyako dÃnapati kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati, idaæ pi samparÃyikaæ dÃnaphalan ti. 3. Evaæ vutte SÅho senÃpati Bhagavantaæ etad avoca:-- YÃnÅmÃni bhante Bhagavatà cattÃri sandiÂÂhikÃni dÃnaphalÃni akkhÃtÃni, nÃhaæ ettha Bhagavato saddhÃya gacchÃmi, ahaæ petÃni jÃnÃmi. Ahaæ bhante dÃyako dÃnapati bahuno janassa piyo manÃpo. Ahaæ bhante dÃyako dÃnapati, maæ santo sappurisà bhajanti. Ahaæ bhante dÃyako dÃnapati, mayhaæ kalyÃïo kittisaddo abbhuggato `SÅho senÃpati dÃyako kÃrako saÇghupaÂÂhÃko' ti. Ahaæ bhante dÃyako dÃnapati, #<[page 040]># %<40 AÇguttara-NikÃya. XXXIV.>% \<[... content straddling page break has been moved to the page above ...]>/ ya¤ ¤ad eva parisaæ upasaÇkamÃmi yadi khattiyaparisaæ yadi brÃhmaïaparisaæ yadi gahapatiparisaæ yadi samaïaparisaæ, visÃrado upasaÇkamÃmi amaÇkubhÆto. YÃnÅmÃni bhante Bhagavatà cattÃri sandiÂÂhikÃni dÃnaphalÃni akkhÃtÃni, nÃhaæ ettha Bhagavato saddhÃya gacchÃmi, ahaæ petÃni jÃnÃmi. Ya¤ ca kho maæ bhante Bhagavà evam Ãha: `dÃyako SÅha dÃnapati kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjatÅ' ti, etÃhaæ na jÃnÃmi, ettha ca panÃhaæ Bhagavato saddhÃya gacchÃmÅ' ti. `Evam etaæ SÅha, evam etaæ SÅha, dÃyako SÅha dÃnapati kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjatÅ' ti. Dadaæ piyo hoti, bhajanti naæ bahÆ, kitti¤ ca pappoti yaso ca va¬¬hati, amaÇkubhÆto parisaæ vigÃhati visÃrado, hoti naro amacchari. Tasmà hi dÃnani dadanti paï¬itÃ, vineyya maccheramalaæ sukhesino te dÅgharattaæ tidive patiÂÂhità devÃnaæ sahavyagatà ramanti te katÃvakÃsà katakusalà ito cutà sayaæpabhà anuvicaranti Nandanaæ. Te tattha nandanti ramanti modare samappità kÃmaguïehi pa¤cahi katvÃna vÃkyaæ asitassa tÃdino ramanti sagge sugatassa sÃvakà ti. #<[page 041]># %% XXXV. 1. Pa¤c'ime bhikkhave dÃne ÃnisaæsÃ. Katame pa¤ca? 2. Bahuno janassa piyo hoti manÃpo, santo sappurisà bhajanti, kalyÃïo kittisaddo abbhuggacchati, gihidhammà anapeto hoti, kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ime kho bhikkhave pa¤ca dÃne Ãnisaæsà ti. DadamÃno piyo hoti sataæ dhammaæ anukkamaæ santo naæ sadà bhajanti sa¤¤atà brahmacÃrayo. Te tassa dhammaæ desenti sabbadukkhÃpanÆdanaæ yaæ so dhammaæ idha¤¤Ãya parinibbÃti anÃsavo ti. XXXVI. 1. Pa¤c' imÃni bhikkhave kÃladÃnÃni. KatamÃni pa¤ca? 2. ùgantukassa dÃnaæ deti, gamikassa dÃnaæ deti, gilÃnassa dÃnaæ deti, dubbhikkhe dÃnaæ deti, yÃni tÃni navasassÃni navaphalÃni, tÃni paÂhamaæ sÅlavantesu patiÂÂhÃpeti. ImÃni kho bhikkhave pa¤ca kÃladÃnÃnÅ ti. KÃle dadanti sappa¤¤Ã vada¤¤Æ vÅtamaccharà kÃle dinnaæ ariyesu ujubhÆtesu tÃdisu vippasannamanà tassa vipulà hoti dakkhiïÃ. Ye tattha anumodanti veyyÃvaccaæ karonti và na tesaæ dakkhiïà ÆnÃ, te pi pu¤¤assa bhÃgino. Tasmà dade appaÂivÃïacitto yattha dinnaæ mahapphalaæ pu¤¤Ãni paralokasmiæ patiÂÂhà honti pÃïinan ti. #<[page 042]># %<42 AÇguttara-NikÃya. XXXVII.1-XXXVIII.3>% XXXVII. 1. Bhojanaæ bhikkhave dadamÃno dÃyako paÂiggÃhakÃnaæ pa¤ca ÂhÃnÃni deti. KatamÃni pa¤ca? 2. ùyuæ deti, vaïïaæ deti, sukhaæ deti, balaæ deti, paÂibhÃnaæ deti. ùyuæ kho pana datvà Ãyussa bhÃgÅ hoti dibbassa và mÃnusassa vÃ, vaïïaæ datvà vaïïassa bhÃgÅ hoti dibbassa và mÃnusassa vÃ, sukhaæ datvà sukhassa bhÃgÅ hoti dibbassa và mÃnusassa vÃ, balaæ datvà balassa bhÃgÅ hoti dibbassa và mÃnusassa vÃ, paÂibhÃnaæ datvà paÂibhÃnassa bhÃgÅ hoti dibbassa và mÃnusassa vÃ. Bhojanaæ bhikkhave dadamÃno dÃyako paÂiggÃhakÃnaæ imÃni pa¤ca ÂhÃnÃni detÅ ti. ùyudo balado dhÅro vaïïado paÂibhÃnado sukhassa dÃtà medhÃvÅ sukhaæ so adhigacchati. ùyuæ datvà balaæ vaïïaæ sukha¤ ca paÂibhÃnado dÅghÃyu yasavà hoti yattha yatthupapajjatÅ ti. XXXVIII. 1. Pa¤c'ime bhikkhave saddhe kulaputte ÃnisaæsÃ. Katame pa¤ca? 2. Ye te bhikkhave loke santo sappurisÃ, te saddhaæ yeva paÂhamaæ anukampantà anukampanti, no tathà assaddhaæ, saddhaæ yeva paÂhamaæ upasaÇkamantà upasaÇkamanti, no tathà assaddhaæ, saddhass'eva paÂhamaæ paÂiggaïhantà paÂiggaïhanti, no tathà assaddhassa, saddhass'eva paÂhamaæ dhammaæ desentà desenti, no tathà assaddhassa. Saddho kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ime kho bhikkhave pa¤ca saddhe kulaputte ÃnisaæsÃ. 3. Seyyathà pi bhikkhave subhÆmiyaæ cÃtummahÃpathe mahÃnigrodho samantà pakkhÅnaæ paÂisaraïaæ hoti, evam eva kho bhikkhave saddho kulaputto bahuno janassa paÂisaraïaæ hoti bhikkhÆnaæ bhikkhunÅnaæ upÃsakÃnaæ upÃsikÃnan ti. #<[page 043]># %% \<[... content straddling page break has been moved to the page above ...]>/ SÃkhÃpattaphalupeto khandhimà va mahÃdumo mÆlavà phalasampanno patiÂÂhà hoti pakkhinaæ. Manorame Ãyatane sevanti naæ vihaÇgamà chÃyaæ chÃyatthikà yanti phalatthaæ phalabhojino. Tath'eva sÅlasampannaæ saddhaæ purisapuggalaæ nivÃtavuttiæ atthaddhaæ sorataæ sakhilaæ muduæ vÅtarÃgà vÅtadosà vÅtamonà anÃsavà pu¤¤akkhettÃni lokasmiæ sevanti tÃdisaæ naraæ. Te tassa dhammaæ desenti sabbadukkhÃpanÆdanaæ yaæ so dhammaæ idha¤¤Ãya parinibbÃti anÃsavo ti. XXXIX. 1. Pa¤c' imÃni bhikkhave ÂhÃnÃni sampassantà mÃtÃpitaro puttaæ icchanti kule jÃyamÃnaæ. KatamÃni pa¤ca? 2. Bhato và no bharissati, kiccaæ và no karissati, kulavaæso ciraæ Âhassati, dÃyajjaæ paÂipajjissati, atha và pana petÃnaæ kÃlakatÃnaæ dakkhiïaæ anuppadassatÅ ti. ImÃni kho bhikkhave pa¤ca ÂhÃnÃni sampassantà mÃtÃpitaro puttaæ icchanti kule jÃyamÃnan ti. Pa¤caÂÂhÃnÃni sampassaæ puttaæ icchanti paï¬ità `bhato và no bharissati kiccaæ và no karissati kulavaæso ciraæ tiÂÂhe dÃyajjaæ paÂipajjati atha và pana petÃnaæ dakkhiïaæ anuppadassati': ÂhÃnÃn' etÃni sampassaæ puttaæ icchanti paï¬itÃ. Tasmà santo sappurisà kata¤¤Æ katavedino bharanti mÃtÃpitaro pubbe katam anussaraæ #<[page 044]># %<44 AÇguttara-NikÃya. XL.1-3>% karonti nesaæ kiccÃni yathà taæ pubbakÃrinaæ. OvÃdakÃrÅ bhataposÅ kulavaæsaæ ahÃpayaæ saddho sÅlena sampanno putto hoti pasaæsiyo ti. XL. 1. Himavantaæ bhikkhave pabbatarÃjaæ nissÃya mahÃsÃlà pa¤cahi va¬¬hÅhi va¬¬hanti. KatamÃhi pa¤cahi? 2. SÃkhÃpattapalÃsena va¬¬hanti, tacena va¬¬hanti, papaÂikÃya va¬¬anti, pheggunà va¬¬hanti, sÃrena va¬¬hanti. Himavantaæ bhikkhave pabbatarÃjaæ nissÃya mahÃsÃlà imÃhi pa¤cahi va¬¬hÅhi va¬¬hanti. Evam eva kho bhikkhave saddhaæ kulapatiæ nissÃya antojano pa¤cahi va¬¬hÅhi va¬¬hati. KatamÃhi pa¤cahi? 3. SaddhÃya va¬¬hati, sÅlena va¬¬hati, sutena va¬¬hati, cÃgena va¬¬hati, pa¤¤Ãya va¬¬hati. Saddhaæ bhikkhave kulapatiæ nissÃya antojano imÃhi pa¤cahi va¬¬hÅhi va¬¬hatÅ ti. Yathà hi pabbato selo ara¤¤asmiæ brahÃvane taæ rukkhà upanissÃya va¬¬hante te vanappatÅ, tath'eva sÅlasampannaæ saddhaæ kulapatim idha upanissÃya va¬¬hanti puttadÃrà ca bandhavà amaccà ¤ÃtisaÇghà ca ye c'assa anujÅvino, tyÃssa sÅlavato sÅlaæ cÃgaæ sucaritÃni ca passamÃnÃnukubbanti ye bhavanti vicakkhaïÃ; idha dhammaï caritvÃna maggaæ sugatigÃminaæ nandino devalokasmiæ modanti kÃmakÃmino ti. Sumanavaggo catuttho. UdÃnaæ: Sumanà Cundi Uggaho SÅho dÃnÃnisaæsayo KÃlabhojanasaddhà ca ÂhÃnaputtena te dasà ti. #<[page 045]># %% XLI. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho AnÃthapiï¬iko gahapati yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho AnÃthapiï¬ikaæ gahapatiæ Bhagavà etad avoca:-- 2. Pa¤c'ime gahapati bhogÃnaæ ÃdiyÃ. Katame pa¤ca? Idha gahapati ariyasÃvako uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi attÃnaæ sukheti pÅïeti sammà sukhaæ pariharati, mÃtÃpitaro sukheti pÅïeti sammà sukhaæ pariharati, puttadÃrÃdÃsakammakaraporise sukheti pÅïeti sammà sukhaæ pariharati. Ayaæ paÂhamo bhogÃnaæ Ãdiyo. 3. Puna ca paraæ gahapati ariyasÃvako uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi mittÃmacce sukheti pÅïeti sammà sukhaæ pariharati. Ayaæ dutiyo bhogÃnaæ Ãdiyo. 4. Puna ca paraæ gahapati ariyasÃvako uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi yà tà honti Ãpadà aggito và udakato và rÃjato và corato và appiyato và dÃyÃdato, tathÃrÆpÃsu ÃpadÃsu bhogehi pariyodhÃya vattati sotthiæ attÃnaæ karoti. Ayaæ tatiyo bhogÃnaæ Ãdiyo. 5. Puna ca paraæ gahapati ariyasÃvako uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi pa¤ca balÅ kattà hoti: ¤Ãtibalim atithibalim pubbapetabaliæ rÃjabaliæ devabaliæ. Ayaæ catuttho bhogÃnaæ Ãdiyo. 6. Puna ca paraæ gahapati ariyasÃvako uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi ye te samaïabrÃhmaïà madappamÃdà paÂiviratà khantisoracce niviÂÂhà ekam attÃnaæ damenti ekam attÃnaæ samenti ekam attÃnaæ parinibbÃpenti, #<[page 046]># %<46 AÇguttara-NikÃya. XLI. 7-XLII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ tathÃrÆpesu samaïabrÃhmaïesu uddhaggikaæ dakkhiïaæ patiÂÂhÃpeti sovaggikaæ sukhavipÃkaæ saggasaævattanikaæ. Ayaæ pa¤camo bhogÃnaæ Ãdiyo. Ime kho gahapati pa¤ca bhogÃnaæ ÃdiyÃ. 7. Tassa ce gahapati ariyasÃvakassa ime pa¤ca bhogÃnaæ Ãdiye Ãdiyato bhogà parikkhayaæ gacchanti, tassa evaæ hoti `ye vata bhogÃnaæ ÃdiyÃ, te cÃhaæ ÃdiyÃmi bhogà ca me parikkhayaæ gacchanti' ti: iti 'ssa hoti avippaÂisÃro. Tassa ce gahapati ariyasÃvakassa ime pa¤ca bhogÃnaæ Ãdiye Ãdiyato bhogà abhiva¬¬hanti, tassa evaæ hoti 'ye vata bhogÃnaæ ÃdiyÃ, te cÃhaæ ÃdiyÃmi bhogà ca me abhiva¬¬hantÅ' ti: iti 'ssa hoti ubhayen'eva avippaÂisÃro ti. Bhuttà bhogà bhatà bhaccà vitiïïà ÃpadÃsu me uddhaggà dakkhiïà dinnà atho pa¤ca balÅ katà upaÂÂhità sÅlavanto sa¤¤atà brahmacÃriyo yad atthaæ bhogaæ iccheyya paï¬ito gharam Ãvasaæ so me attho anuppatto kataæ ananutÃpiyaæ: etaæ anussaraæ macco ariyadhamme Âhito naro idh'eva naæ pasaæsanti pecca sagge ca modatÅ ti. XLII. 1. Sappuriso bhikkhave kule jÃyamÃno bahuno janassa atthÃya hitÃya sukhÃya hoti, mÃtÃpitunnaæ atthÃya hitÃya sukhÃya hoti, puttadÃrassa atthÃya hitÃya sukhÃya hoti, dÃsakammakaraporisassa atthÃya hitÃya sukhÃya hoti, mittÃmaccÃnaæ atthÃya hitÃya sukhÃya hoti, samaïabrÃhmaïÃnaæ atthÃya hitÃya sukhÃya hoti. 2. Seyyathà pi bhikkhave mahÃmegho sabbasassÃni sampÃdento bahuno janassa atthÃya hitÃya sukhÃya hoti, evam eva kho bhikkhave sappuriso kule jÃyamÃno bahuno janassa atthÃya hitÃya sukhÃya hoti, #<[page 047]># %% \<[... content straddling page break has been moved to the page above ...]>/ mÃtÃpitunnaæ atthÃya hitÃya sukhÃya hoti, puttadÃrassa atthÃya hitÃya sukhÃya hoti, dÃsakammakaraporisassa atthÃya hitÃya sukhÃya hoti, mittÃmaccÃnaæ atthÃya hitÃya sukhÃya hoti, samaïabrÃhmaïÃnaæ atthÃya hitÃya sukhÃya hotÅ ti. Hito bahunnaæ paÂipajja bhoge, taæ devatà rakkhati dhammaguttaæ bahussutaæ sÅlavatÆpapannaæ dhamme Âhitaæ na vijahÃti kitti. DhammaÂÂhaæ sÅlasampannaæ saccavÃdiæ hirimanaæ nekkhaæ jambonadass'eva ko taæ ninditum arahati? devà pi naæ {pasaæsanti}, Brahmunà pi pasaæsito ti. XLIII. 1. Atha kho AnÃthapiï¬iko gahapati yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho AnÃthapiï¬ikaæ gahapatiæ Bhagavà etad avoca:-- 2. Pa¤c'ime gahapati dhammà iÂÂhà kantà manÃpà dullabhà lokasmiæ. Katame pa¤ca? ùyu gahapati iÂÂho kanto manÃpo dullabho lokasmiæ, vaïïo iÂÂho kanto manÃpo dullabho lokasmiæ, sukhaæ iÂÂhaæ kantaæ manÃpaæ dullabhaæ lokasmiæ, yaso iÂÂho kanto manÃpo dullabho lokasmiæ, saggà iÂÂhà kantà manÃpa dullabhà lokasmiæ. Ime kho gahapati pa¤ca dhammà iÂÂhà kantà manÃpà dullabhà lokasmiæ. Imesaæ kho gahapati pa¤cannaæ dhammÃnaæ iÂÂhÃnaæ kantÃnaæ manÃpÃnaæ dullabhÃnaæ lokasmiæ na ÃyÃcanahetu và na patthanÃhetu và paÂilÃbhaæ vadÃmi. 3. Imesa¤ ce gahapati pa¤cannaæ dhammÃnaæ iÂÂhÃnaæ kantÃnaæ manÃpÃnaæ dullabhÃnaæ lokasmiæ ÃyÃcanahetu và patthanÃhetu và paÂilÃbho abhavissa, #<[page 048]># %<48 AÇguttara-NikÃya. XLIII. 4-7>% \<[... content straddling page break has been moved to the page above ...]>/ ko idha kena hÃyetha? Na kho gahapati arahati ariyasÃvako ÃyukÃmo Ãyuæ ÃyÃcituæ và abhinandituæ và Ãyussa và pi hetum. ùyukÃmena gahapati ariyasÃvakena Ãyusaævattanikà paÂipadà paÂipajjitabbÃ, Ãyusaævattanikà hi 'ssa paÂipadà paÂipannà ÃyupaÂilÃbhÃya saævattati. So lÃbhÅ hoti Ãyussa dibbassa và mÃnusassa vÃ. 4. Na kho gahapati arahati ariyasÃvako vaïïakÃmo vaïïaæ ÃyÃcituæ và abhinandituæ và vaïïassa và pi hetuæ. VaïïakÃmena gahapati ariyasÃvakena vaïïasaævattanikà paÂipadà paÂipajjitabbÃ, vaïïasaævattanikà hi 'ssa paÂipadà paÂipannà vaïïapaÂilÃbhÃya saævattati. So lÃbhÅ hoti vaïïassa dibbassa và mÃnusassa vÃ. 5. Na kho gahapati arahati ariyasÃvako sukhakÃmo sukhaæ ÃyÃcituæ và abhinandituæ và sukhassa và pi hetuæ. SukhakÃmena gahapati ariyasÃvakena sukhasaævattanikà paÂipadà paÂipajjitabbÃ, sukhasaævattanikà hi 'ssa paÂipadà paÂipannà sukhapaÂilÃbhÃya saævattati. So lÃbhÅ hoti sukhassa dibbassa và mÃnusassa vÃ. 6. Na kho gahapati arahati ariyasÃvako yasakÃmo yasaæ ÃyÃcituæ và abhinandituæ và yasassa và pi hetuæ. YasakÃmena gahapati ariyasÃvakena yasasaævattanikà paÂipadà paÂipajjitabbÃ, yasasaævattanikà hi 'ssa paÂipadà paÂipannà yasapaÂilÃbhÃya saævattati. So lÃbhÅ hoti yasassa dibbassa và mÃnusassa vÃ. 7. Na kho gahapati arahati ariyasÃvako saggakÃmo saggaæ ÃyÃcituæ và abhinandituæ và saggÃnaæ và pi hetuæ. SaggakÃmena gahapati ariyasÃvakena saggasaævattanikà paÂipadà paÂipajjitabbÃ, saggasaævattanikà hi 'ssa paÂipadà paÂipannà saggapaÂilÃbhÃya saævattati. So lÃbhÅ hoti saggÃnan ti. ùyuæ vaïïaæ yasaæ kittiæ saggaæ uccÃkulÅnataæ ratiyo patthayÃnena uÊÃrà aparÃparà appamÃdaæ pasaæsanti pu¤¤akiriyÃsu paï¬itÃ. #<[page 049]># %% Appamatto ubho atthe adhigaïhÃti paï¬ito diÂÂhe dhamme ca yo attho yo c' attho samparÃyiko, atthÃbhisamayà dhÅro paï¬ito ti pavuccatÅ ti. XLIV. 1. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena Uggassa gahapatino VesÃlikassa nivesanaæ ten' upasaÇkami, upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. Atha kho Uggo gahapati VesÃliko yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Uggo gahapati VesÃliko Bhagavantaæ etad avoca:-- 2. Sammukhà me taæ bhante Bhagavato sutaæ, sammukhà paÂiggahÅtaæ `manÃpadÃyÅ labhate manÃpan' ti. ManÃpaæ me bhante sÃlapupphakaæ khÃdaniyaæ, taæ me Bhagavà paÂiggaïhÃtu anukampaæ upÃdÃyà ti. PaÂiggahesi Bhagavà anukampaæ upÃdÃya. Sammukhà me taæ bhante Bhagavato sutaæ, sammukhà paÂiggahÅtaæ `manÃpadÃyÅ labhate manÃpan' ti. ManÃpaæ me bhante sampannakolakaæ sÆkaramaæsaæ, taæ me Bhagavà paÂiggaïhÃtu anukampaæ upÃdÃyà ti. PaÂiggahesi Bhagavà anukampaæ upÃdÃya. Sammukhà me taæ bhante Bhagavato sutaæ, sammukhà paÂiggahÅtaæ `manÃpadÃyi labhate manÃpan' ti. ManÃpaæ me bhante nibbaddhatelakaæ nÃliyÃsÃkaæ, taæ me Bhagavà paÂiggaïhÃtu anukampaæ upÃdÃyà ti. PaÂiggahesi Bhagavà anukampaæ upÃdÃya. Sammukhà me taæ bhante Bhagavato sutaæ, sammukhà paÂiggahÅtaæ `manÃpadÃyÅ labhate manÃpan' ti. ManÃpo me bhante sÃlÅnaæ odano vigatakÃÊako anekasÆpo anekavya¤jano, taæ me Bhagavà paÂiggaïhÃtu anukampaæ upÃdÃyà ti. PaÂiggahesi Bhagavà anukampaæ upÃdÃya. #<[page 050]># %<50 AÇguttara-NikÃya. XLIV.>% Sammukhà me taæ bhante Bhagavato sutaæ, sammukhà paÂiggahÅtaæ `manÃpadÃyÅ labhate manÃpan' ti. ManÃpÃni me bhante kÃsikÃni vatthÃni, tÃni me Bhagavà paÂiggaïhÃtu anukampaæ upÃdÃyà ti. PaÂiggahesi Bhagavà anukampaæ upÃdÃya. Sammukhà me taæ bhante Bhagavato sutaæ, sammukhà paÂiggahÅtaæ `manÃpadÃyÅ labhate manÃpan' ti. ManÃpo me bhante pallaÇko gonakatthato paÂikatthato paÂalikatthato kadalimigapavarapaccattharaïo sa-uttaracchado ubhato lohitakÆpadhÃno. Api ca bhante mayam p'etaæ jÃnÃma `n'etaæ Bhagavato kappatÅ' ti, idaæ me bhante candanaphalakaæ agghati adhikasatasahassaæ, taæ me Bhagavà paÂiggaïhÃtu anukampaæ upÃdÃyà ti. PaÂiggahesi Bhagavà anukampaæ upÃdÃya. Atha kho Bhagavà Uggaæ gahapatiæ VesÃlikaæ iminà anumodanÅyena anumodi. ManÃpadÃyÅ labhate manÃpaæ yo ujubhÆtesu dadÃti chandasà acchÃdanaæ sayanam ath' annapÃnaæ nÃnappakÃrÃni ca paccayÃni, catta¤ ca mutta¤ ca anuggahÅtaæ khettÆpame arahante viditvà so duccajaæ sappuriso cajitvà manÃpadÃyÅ labhate manÃpan ti. Atha kho Bhagavà Uggaæ gahapatiæ VesÃlikaæ iminà anumodanÅyena anumoditvà uÂÂhÃyÃsanà pakkÃmi. Atha kho Uggo gahapati VesÃliko aparena samayena kÃlam akÃsi, kÃlakato ca Uggo gahapati VesÃliko a¤¤ataraæ manomayaæ kÃyaæ upapajji. Tena kho pana samayena Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho Uggo devaputto abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ Jetavanaæ obhÃsetvà yena Bhagavà ten' upasaÇkami, #<[page 051]># %% \<[... content straddling page break has been moved to the page above ...]>/ upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhitaæ kho Uggaæ devaputtaæ Bhagavà etad avoca:-- Kacci te Ugga yathÃdhippÃyo ti? Taggha me Bhagavà yathÃdhippÃyo ti. Atha kho Bhagavà Uggaæ devaputtaæ gÃthÃhi ajjhabhÃsi: ManÃpadÃyÅ labhate manÃpaæ, aggassa dÃtà labhate pun' aggaæ, varassa dÃtà varalÃbhÅ hoti, seÂÂhaæ dado seÂÂham upeti ÂhÃnaæ. AggadÃyÅ varadÃyÅ seÂÂhadÃyÅ ca yo naro dÅghÃyu yasavà hoti yattha yatthupapajjatÅ ti. XLV. 1. Pa¤c'ime bhikkhave pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà sovaggikà sukhavipÃkà saggasaævattanikà iÂÂhÃya kantÃya manÃpÃya hitÃya sukhÃya saævattanti. Katame pa¤ca? 2. Yassa bhikkhave bhikkhu cÅvaraæ paribhu¤jamÃno appamÃïaæ cetosamÃdhiæ upasampajja viharati, appamÃïo tassa pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro sovaggiko sukhavipÃko saggasaævattaniko iÂÂhÃya kantÃya manÃpÃya hitÃya sukhÃya saævattati. Yassa bhikkhave bhikkhu piï¬apÃtaæ paribhu¤jamÃno . . . Yassa bhikkhave bhikkhu vihÃraæ paribhu¤jamÃno . . . Yassa bhikkhave bhikkhu ma¤capÅÂhaæ paribhu¤jamÃno . . . Yassa bhikkhave bhikkhu gilÃnapaccayabhesajjaparikkhÃraæ paribhu¤jamano appamÃïaæ cetosamÃdhiæ upasampajja viharati, #<[page 052]># %<52 AÇguttara-NikÃya. XLV. 3>% \<[... content straddling page break has been moved to the page above ...]>/ appamÃïo tassa pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro sovaggiko sukhavipÃko saggasaævattaniko iÂÂhÃya kantÃya manÃpÃya hitÃya sukhÃya saævattati. Ime kho bhikkhave pa¤ca pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà sovaggikà sukhavipÃkà saggasaævattanikà iÂÂhÃya kantÃya manÃpÃya hitÃya sukhÃya saævattanti. 3. Imehi ca pana bhikkhave pa¤cahi pu¤¤Ãbhisandehi kusalÃbhisandehi samannÃgatassa ariyasÃvakassa na sukaraæ pu¤¤assa pamÃïaæ gahetuæ `ettako pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro sovaggiko sukhavipÃko saggasaævattaniko iÂÂhÃya kantÃya manÃpÃya hitÃya sukhÃya saævattatÅ' ti, atha kho asaækheyyo appameyyo mahÃpu¤¤akkhandho tveva saækhaæ gacchati. Seyyathà pi bhikkhave mahÃsamudde na sukaraæ udakassa pamÃïaæ gahetuæ `ettakÃni udakÃÊhÃnÅ' ti và `ettakÃni udakÃÊhasatÃni' ti và `ettakÃni udakÃÊhasahassÃni' ti và `ettakÃni udakÃÊhasatasahassÃnÅ' ti vÃ, atha kho asaækheyyo appameyyo mahÃ-udakakkhandho tveva saækhaæ gacchati, evam eva kho bhikkhave imehi pa¤cahi pu¤¤Ãbhisandehi kusalÃbhisandehi samannÃgatassa ariyasÃvakassa na sukaraæ pu¤¤assa pamÃïaæ gahetuæ `ettako pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro sovaggiko sukhavipÃko saggasaævattaniko iÂÂhÃya kantÃya manÃpÃya hitÃya sukhÃya saævattatÅ' ti, atha kho asaækheyyo appameyyo mahÃpu¤¤akkhandho tveva saækhaæ gacchatÅ ti. Mahodadhiæ aparimitaæ mahÃsaraæ bahubheravaæ ratanagaïÃnam Ãlayaæ najjo yathà macchagaïasaÇghasevità puthÆ savanti upayanti sÃgaraæ #<[page 053]># %% evaæ naraæ annadapÃnavatthadaæ seyyÃnisajjattharaïassa dÃyakaæ pu¤¤assa dhÃrà upayanti paï¬itaæ najjo yathà vÃrivahà va sÃgaran ti. XLVI. 1. Pa¤c' imà bhikkhave sampadÃ. Katamà pa¤ca? SaddhÃsampadà sÅlasampadà sutasampadà cÃgasampadà pa¤¤ÃsampadÃ. Imà kho bhikkhave pa¤ca sampadà ti. XLVII. 1. Pa¤c' imÃni bhikkhave dhanÃni. KatamÃni pa¤ca? SaddhÃdhanaæ sÅladhanaæ sutadhanaæ cÃgadhanaæ pa¤¤Ãdhanaæ. Katama¤ ca bhikkhave saddhÃdhanaæ? 2. Idha bhikkhave ariyasÃvako saddho hoti, saddahati TathÃgatassa bodhiæ `iti pi so Bhagavà . . . pe . . . Satthà devamanussÃnaæ buddho BhagavÃ' ti. Idaæ vuccati bhikkhave saddhÃdhanaæ. Katama¤ ca bhikkhave sÅladhanaæ? 3. Idha bhikkhave ariyasÃvako pÃïÃtipÃtà paÂivirato hoti, . . . pe . . . surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti. Idaæ vuccati bhikkhave sÅladhanaæ. Katama¤ ca bhikkhave sutadhanaæ? 4. Idha bhikkhave ariyasÃvako bahussuto hoti, . . . pe . . . diÂÂhiyà suppaÂividdho. Idaæ vuccati bhikkhave sutadhanaæ. Katama¤ ca bhikkhave cÃgadhanaæ? 5. Idha bhikkhave ariyasÃvako vigatamalamaccherena cetasà agÃraæ ajjhÃvasati muttacÃgo payatapÃïÅ vossaggarato yÃcayogo dÃnasaævibhÃgarato. Idaæ vuccati bhikkhave cÃgadhanaæ. Katama¤ ca bhikkhave pa¤¤Ãdhanaæ? 6. Idha bhikkhave ariyasÃvako pa¤¤avà hoti udayatthagÃminiyà na¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ. Idaæ vuccati bhikkhave pa¤¤Ãdhanaæ. ImÃni kho bhikkhave pa¤ca dhanÃnÅ ti. #<[page 054]># %<54 AÇguttara-NikÃya. XLVIII. 1-4>% Yassa saddhà TathÃgate acalà suppatiÂÂhità sÅla¤ ca yassa kalyÃïaæ ariyakantaæ pasaæsitaæ saÇghe pasÃdo yass' atthi ujubhÆta¤ ca dassanaæ: adaliddo ti taæ Ãhu, amoghaæ tassa jÅvitaæ. Tasmà saddha¤ ca sÅla¤ ca pasÃdaæ dhammadassanaæ anuyu¤jetha medhÃvÅ saraæ buddhÃnasÃsanan ti. XLVIII. 1. Pa¤c' imÃni bhikkhave alabbhanÅyÃni ÂhÃnÃni samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ. KatamÃni pa¤ca? 2. JarÃdhammaæ mà jÅrÅ ti alabbhanÅyaæ ÂhÃnaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ, vyÃdhidhammaæ mà vyÃdhÅyÅ ti . . . maraïadhammaæ mà mÅyÅ ti . . . khayadhammaæ mà khÅyÅ ti . . . nassanadhammaæ mà nassÅ ti alabbhanÅyaæ ÂhÃnaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ. 3. Assutavato bhikkhave puthujjanassa jarÃdhammaæ jÅrati, so jarÃdhamme jiïïe na iti paÂisa¤cikkhati `na kho mayh' ev' ekassa jarÃdhammaæ jÅrati, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ jarÃdhammaæ jÅrati, aha¤ c'eva kho pana jarÃdhamme jiïïe soceyyaæ kilameyyaæ parideveyyaæ urattÃÊÅ kandeyyaæ sammohaæ Ãpajjeyyaæ, bhattam pi me na cchÃdeyya, kÃye pi dubbaïïiyaæ okkameyya, kammantà pi na ppavatteyyuæ, amittà pi attamanà assu, mittà pi dummanà assÆ' ti. So jarÃdhamme jiïïe socati kilamati paridevati urattÃÊÅ kandati sammohaæ Ãpajjati. Ayaæ vuccati bhikkhave assutavà puthujjano. Viddho savisena sokasallena attÃnaæ yeva paritÃpeti. 4. Puna ca paraæ bhikkhave assutavato puthujjanassa vyÃdhidhammaæ vyÃdhÅyati #<[page 055]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . . maraïadhammaæ mÅyati . . . khayadhammaæ khÅyati . . . nassanadhammaæ nassati, so nassanadhamme naÂÂhe na iti paÂisa¤cikkhati `na kho mayh' ev' ekassa nassanadhammaæ nassati, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ nassanadhammaæ nassati, aha¤ c'eva kho pana nassanadhamme naÂÂhe soceyyaæ kilameyyaæ parideveyyaæ urattÃÊÅ kandeyyaæ sammohaæ Ãpajjeyyaæ, bhattam pi me na cchÃdeyya, kÃye pi dubbaïïiyaæ okkameyya, kammantà pi na ppavatteyyuæ, amittà pi attamanà assu, mittà pi dummanà assÆ' ti. So nassanadhamme naÂÂhe socati kilamati paridevati urattÃÊÅ kandati sammohaæ Ãpajjati. Ayaæ vuccati bhikkhave assutavà puthujjano. Viddho savisena sokasallena attÃnaæ yeva paritÃpeti. 5. Sutavato ca kho bhikkhave ariyasÃvakassa jarÃdhammaæ jÅrati, so jarÃdhamme jiïïe iti paÂisa¤cikkhati `na kho mayh' ev' ekassa jarÃdhammaæ jÅrati, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ jarÃdhammaæ jÅrati, aha¤ c'eva kho pana jarÃdhamme jiïïe soceyyaæ kilameyyaæ parideveyyaæ urattÃÊÅ kandeyyaæ sammohaæ Ãpajjeyyaæ, bhattam pi me na cchÃdeyya, kÃye pi dubbaïïiyaæ okkameyya, kammantà pi na ppavatteyyuæ, amittà pi attamanà assu, mittà pi dummanà assÆ' ti. So jarÃdhamme jiïïe na socati na kilamati na paridevati na urattÃÊÅ kandati na sammohaæ Ãpajjati. Ayaæ vuccati bhikkhave sutavà ariyasÃvako. Abbuhi savisaæ sokasallaæ yena viddho assutavà puthujjano attÃnaæ yeva paritÃpeti. Asoko visallo ariyasÃvako attÃnaæ yeva parinibbÃpeti. 6. Puna ca paraæ bhikkhave sutavato ariyasÃvakassa vyÃdhidhammaæ vyÃdhÅyati . . . maraïadhammaæ mÅyati . . . khayadhammaæ khÅyati . . . nassanadhammaæ nassati, so nassanadhamme naÂÂhe iti paÂisa¤cikkhati `na kho may' ev' ekassa nassanadhammaæ nassati, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ nassanadhammaæ nassati, #<[page 056]># %<56 AÇguttara-NikÃya. XLVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ aha¤ c'eva kho pana nassanadhamme naÂÂhe soceyyaæ kilameyyaæ parideveyyaæ urattÃÊÅ kandeyyaæ sammohaæ Ãpajjeyyaæ, bhattam pi me na cchÃdeyya, kÃye pi dubbaïïiyaæ okkameyya, kammantà pi na ppavatteyyuæ, amittà pi attamanà assu, mittà pi dummanà assÆ' ti. So nassanadhamme naÂÂhe na socati na kilamati na paridevati na urattÃÊÅ kandati na sammohaæ Ãpajjati. Ayaæ vuccati bhikkhave sutavà ariyasÃvako. Abbuhi savisaæ sokasallaæ yena viddho assutavà puthujjano attÃnaæ yeva paritÃpeti. Asoko visallo ariyasÃvako attÃnaæ yeva parinibbÃpeti. ImÃni kho bhikkhave pa¤ca alabbhanÅyÃni ÂhÃnÃni samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmin ti. Na socanÃya na paridevanÃya attho idha labbhà api appako pi, socantam enaæ dukkhitaæ viditvà paccatthikà attamanà bhavanti, yato ca kho paï¬ito ÃpadÃsu na vedhati atthavinicchaya¤¤Æ, paccatthikà 'ssa dukkhità bhavanti disvà mukhaæ avikÃraæ purÃïaæ. Japena mantena subhÃsitena anuppadÃnena paveïiyà và yathà yathà yattha labhetha atthaæ, tathà tathà tattha parakkameyya, sac'eva jÃneyya `alabbhaneyyo mayà và a¤¤ena và esa attho', asocamÃno adhivÃsayeyya `kammaæ daÊhaæ kinti karomi dÃnÅ' ti? #<[page 057]># %% XLIX. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho rÃjà PasenadiKosala yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Tena kho pana samayena Mallikà devÅ kÃlakatà hoti. Atha kho a¤¤ataro puriso yena rÃjà Pasenadi-Kosalo ten' upasaÇkami, upasaÇkamitvà ra¤¤o Pasenadi-Kosalassa upakaïïake Ãrocesi `Mallikà deva devÅ kÃlakatÃ' ti. Evaæ vutte rÃjà PasenadiKosalo dukkhÅ dummano pattakkhandho adhomukho pajjhÃyanto appaÂibhÃno nisÅdi. Atha kho Bhagavà rÃjÃnaæ Pasenadi-Kosalaæ dukkhiæ dummanaæ pattakkhandhaæ adhomukhaæ pajjhÃyantaæ appaÂibhÃnaæ viditvà rÃjÃnaæ Pasenadi-Kosalaæ etad avoca:-- 2. Pa¤c' imÃni mahÃrÃja alabbhanÅyÃni ÂhÃnÃni samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ. KatamÃni pa¤ca? JarÃdhammaæ mà jirÅ ti alabbhanÅyaæ ÂhÃnam, . . . pe . . . Na socanÃya na paridevanÃya . . . pe . . . `kammaæ daÊhaæ kinti karomi dÃnÅ' ti? L. 1. Ekaæ samayaæ Ãyasmà NÃrado PÃÂaliputte viharati KukkuÂÃrÃme. Tena kho pana samayena Muï¬assa ra¤¤o Bhaddà devÅ kÃlakatà hoti piyà manÃpÃ. So BhaddÃya deviyà piyÃpÃyena neva nhÃyati na vilimpati na bhattaæ bhu¤jati na kammantaæ payojeti rattindivaæ BhaddÃya deviyà sarÅre ajjhomucchito. Atha kho Muï¬o rÃjà Piyakaæ kosÃrakkhaæ Ãmantesi `tena hi samma Piyaka BhaddÃya deviyà sarÅraæ ÃyasÃya teladoïiyà pakkhipitvà a¤¤issà ÃyasÃya doïiyà paÂikujjatha, #<[page 058]># %<58 AÇguttara-NikÃya. L.>% \<[... content straddling page break has been moved to the page above ...]>/ yathà mayaæ BhaddÃya deviyà sarÅraæ cirataraæ passeyyÃmÃ' ti. `Evaæ devÃ' ti kho Piyako kosÃrakkho Muï¬assa ra¤¤o paÂissutvà BhaddÃya deviyà sarÅraæ ÃyasÃya teladoïiyà pakkhipitvà a¤¤issà ÃyasÃya doïiyà paÂikujji. Atha kho Piyakassa kosÃrakkhassa etad ahosi `imassa kho Muï¬assa ra¤¤o Bhaddà devÅ kÃlakatà piyà manÃpÃ. So BhaddÃya deviyà piyÃpÃyena neva nhÃyati na vilimpati na bhattaæ bhu¤jati na kammantaæ payojeti rattindivaæ BhaddÃya deviyà sarÅre ajjhomucchito. Kin nu kho Muï¬o rÃjà samaïaæ và brÃhmaïaæ và payirupÃseyya, yassa dhammaæ sutvà sokasallaæ pajaheyyÃ' ti? Atha kho Piyakassa kosÃrakkhassa etad ahosi `ayaæ kho Ãyasmà NÃrado PÃÂaliputte viharati KukkuÂÃrÃme. Taæ kho pan' Ãyasmantaæ NÃradaæ evaæ kalyÃïo kittisaddo abbhuggato "paï¬ito vyatto medhÃvÅ bahussuto cittakathÅ kalyÃïapaÂibhÃno vuddho c'eva arahà ca." Yan nÆna Muï¬o rÃjà Ãyasmantaæ NÃradaæ payirupÃseyya, app'eva nÃma Muï¬o rÃjà Ãyasmato NÃradassa dhammaæ sutvà sokasallaæ pajaheyyÃ' ti. Atha kho Piyako kosÃrakkho yena Muï¬o rÃjà ten' upasaÇkami, upasaÇkamitvà Muï¬aæ rÃjÃnaæ etad avoca:-- `Ayaæ kho deva Ãyasmà NÃrado PÃÂaliputte viharati KukkuÂÃrÃme. Taæ kho pan' Ãyasmantaæ NÃradaæ evaæ kalyÃïo kittisaddo abbhuggato "paï¬ito vyatto medhÃvÅ bahussuto cittakathÅ kalyÃïapaÂibhÃno vuddho c'eva arahà ca." Yadi pana devo Ãyasmantaæ NÃradaæ payirupÃseyya, app'eva nÃma devo Ãyasmato NÃradassa dhammaæ sutvà sokasallaæ pajaheyyÃ' ti. `Tena hi samma Piyaka Ãyasmantaæ NÃradaæ paÂivedehi. #<[page 059]># %% \<[... content straddling page break has been moved to the page above ...]>/ Kathaæ hi nÃma mÃdiso samaïaæ và brÃhmaïaæ và vijite vasantaæ pubbe appaÂisaævidito upasaÇkamitabbaæ ma¤¤eyyÃ' ti? `Evaæ devÃ' ti kho Piyako kosÃrakkho Muï¬assa ra¤¤o paÂissutvà yen' Ãyasmà NÃrado ten' upasaÇkami, upasaÇkamitvà Ãyasmantaæ NÃradaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Piyako kosÃrakkho Ãyasmantaæ NÃradaæ etad avoca:-- `Imassa bhante Muï¬assa ra¤¤o Bhaddà devÅ kÃlakatà piyà manÃpÃ. So BhaddÃya deviyà piyÃpÃyena neva nhÃyati na vilimpati na bhattaæ bhu¤jati na kammantaæ payojeti rattindivaæ BhaddÃya deviyà sarÅre ajjhomucchito. SÃdhu bhante Ãyasmà NÃrado Muï¬assa ra¤¤o tathà dhammaæ desetu, yathà Muï¬o rÃjà Ãyasmato NÃradassa dhammaæ sutvà sokasallaæ pajaheyyÃ' ti. `Yassa dÃni Piyaka Muï¬o rÃjà kÃlaæ ma¤¤atÅ' ti. Atha kho Piyako kosÃrakkho uÂÂhÃyÃsanà Ãyasmantaæ NÃradaæ abhivÃdetvà padakkhiïaæ katvà yena Muï¬o rÃjà ten' upasaÇkami, upasaÇkamitvà Muï¬aæ rÃjÃnaæ etad avoca:-- `KatÃvakÃso kho deva Ãyasmatà NÃradena. Yassa dÃni devo kÃlaæ ma¤¤atÅ' ti. `Tena hi samma Piyaka bhaddÃni bhaddÃni yÃnÃni yojÃpehÅ' ti. `Evaæ devÃ' ti kho Piyako kosÃrakkho Muï¬assa ra¤¤o paÂissutvà bhaddÃni bhaddÃni yÃnÃni yojÃpetvà Muï¬aæ rÃjÃnaæ etad avoca: `yuttÃni kho te deva bhaddÃni bhaddÃni yÃnÃni. Yassa dÃni devo kÃlaæ ma¤¤atÅ' ti. 2. Atha kho Muï¬o rÃjà bhaddaæ yÃnaæ abhirÆhitvà bhaddehi bhaddehi yÃnehi yena KukkuÂÃrÃmo tena pÃyÃsi mahaccarÃjÃnubhÃvena Ãyasmantaæ NÃradaæ dassanÃya. YÃvatikà yÃnassa bhÆmi yÃnena gantvà yÃnà paccorohitvà pattiko 'va ÃrÃmaæ pÃvisi. Atha kho Muï¬o rÃjà yen' Ãyasmà NÃrado ten' upasaÇkami, upasaÇkamitvà Ãyasmantaæ NÃradaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Muï¬aæ rÃjÃnaæ Ãyasmà NÃrado etad avoca: #<[page 060]># %<60 AÇguttara-NikÃya. L.3-5>% \<[... content straddling page break has been moved to the page above ...]>/ -- Pa¤c' imÃni mahÃrÃja alabbhanÅyÃni ÂhÃnÃni samaïena và brÃhmaïena và devena và MÃrena và BrÃhmunà và kenaci và lokasmiæ. KatamÃni pa¤ca? 3. JarÃdhammaæ mà jÅrÅ ti alabbhanÅyaæ ÂhÃnaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ, vyÃdhidhammaæ mà vyÃdhÅyÅ ti . . . maraïadhammaæ mà mÅyÅ ti . . . khayadhammaæ mà khÅyÅ ti . . . nassanadhammaæ mà nassÅ ti alabbhanÅyaæ ÂhÃnaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ. 4. Assutavato mahÃrÃja puthujjanassa jarÃdhammaæ jÅrati, so jarÃdhamme jiïïe na iti paÂisa¤cikkhati `na kho mayh' ev' ekassa jarÃdhammaæ jÅrati, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ jarÃdhammaæ jÅrati, aha¤ c'eva kho pana jarÃdhamme jiïïe soceyyaæ kilameyyaæ parideveyyaæ urattÃÊÅ kandeyyaæ sammohaæ Ãpajjeyyaæ, bhattam pi me na cchÃdeyya, kÃye pi dubbaïïiyaæ okkameyya, kammantà pi na ppavatteyyuæ, amittà pi attamanà assu, mittà pi dummanà assÆ' ti. So jarÃdhamme jiïïe socati kilamati paridevati urattÃÊÅ kandati sammohaæ Ãpajjati. Ayaæ vuccati mahÃrÃja assutavà puthujjano. Viddho savisena sokasallena attÃnaæ yeva paritÃpeti. 5. Puna ca paraæ mahÃrÃja assutavato puthujjanassa vyÃdhidhammaæ vyÃdhÅyati . . . maraïadhammaæ mÅyati . . . khayadhammaæ khÅyati . . . nassanadhammaæ nassati, so nassanadhamme naÂÂhe na iti paÂisa¤cikkhati `na kho mayh' ev' ekassa nassanadhammaæ nassati, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ nassanadhammaæ nassati, aha¤ c'eva kho pana nassanadhamme naÂÂhe soceyyaæ kilameyyaæ parideveyyaæ urattÃÊÅ kandeyyaæ sammohaæ Ãpajjeyyaæ, bhattam pi me na cchÃdeyya, kÃye pi dubbaïïiyaæ okkameyya, kammantà pi na ppavatteyyuæ, amittà pi attamanà assu, mittà pi dummanà assÆ' ti. #<[page 061]># %% \<[... content straddling page break has been moved to the page above ...]>/ So nassanadhamme naÂÂhe socati kilamati paridevati urattÃÊÅ kandati sammohaæ Ãpajjati. Ayaæ vuccati mahÃrÃja assutavà puthujjano. Viddho savisena sokasallena attÃnaæ yeva paritÃpeti. 6. Sutavato ca kho mahÃrÃja ariyasÃvakassa jarÃdhammaæ jÅrati, so jarÃdhamme jiïïe iti paÂisa¤cikkhati `na kho mayh' ev' ekassa jarÃdhammaæ jÅrati, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ jarÃdhammaæ jÅrati, aha¤ c'eva kho pana jarÃdhamme jiïïe soceyyaæ kilameyyaæ parideveyyaæ urattÃÊÅ kandeyyaæ sammohaæ Ãpajjeyyaæ, bhattam pi me na cchÃdeyya, kÃye pi dubbaïïiyaæ okkameyya, kammantà pi na ppavatteyyuæ, amittà pi attamanà assu, mittà pi dummanà assÆ' ti. So jarÃdhamme jiïïe na socati na kilamati na paridevati na urattÃÊÅ kandati na sammohaæ Ãpajjati. Ayaæ vuccati mahÃrÃja sutavà ariyasÃvako. Abbuhi savisaæ sokasallaæ yena viddho assutavà puthujjano attÃnaæ yeva paritÃpeti. Asoko visallo ariyasÃvako attÃnaæ yeva parinibbÃpeti. 7. Puna ca paraæ mahÃrÃja sutavato ariyasÃvakassa vyÃdhidhammaæ vyÃdhÅyati . . . maraïadhammaæ mÅyati . . . khayadhammaæ khÅyati . . . nassanadhammaæ nassati, so nassanadhamme naÂÂhe iti paÂisa¤cikkhati `na kho mayh' ev' ekassa nassanadhammaæ nassati, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ nassanadhammaæ nassati, aha¤ c'eva kho pana nassanadhamme naÂÂhe soceyyaæ kilameyyaæ parideveyyaæ urattÃÊÅ kandeyyaæ sammohaæ Ãpajjeyyaæ, bhattam pi me na cchÃdeyya, kÃye pi dubbaïïiyaæ okkameyya, kammantà pi na ppavatteyyuæ, amittà pi attamanà assu, mittà pi dummanà assÆ' ti. So nassanadhamme naÂÂhe na socati na kilamati na paridevati na urattÃÊÅ kandati na sammohaæ Ãpajjati. Ayaæ vuccati mahÃrÃja sutavà ariyasÃvako. Abbuhi savisaæ sokasallaæ yena viddho assutavà puthujjano attÃnaæ yeva paritÃpeti. Asoko visallo ariyasÃvako attÃnaæ yeva parinibbÃpeti. #<[page 062]># %<62 AÇguttara-NikÃya. L. 8>% ImÃni kho mahÃrÃja pa¤ca alabbhanÅyÃni ÂhÃnÃni samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmin ti. Na socanÃya na paridevanÃya attho idha labbhà api appako pi, socantam enaæ dukkhitaæ viditvà paccatthikà attamanà bhavanti, yato ca kho paï¬ito ÃpadÃsu na vedhati atthavinicchaya¤¤Æ, paccatthikà 'ssa dukkhità bhavanti disvà mukhaæ avikÃraæ purÃïaæ. Japena mantena subhÃsitena anuppadÃnena paveïiyà và yathà yathà yattha labhatha atthaæ, tathà tathà tattha parakkameyya, sac'eva jÃneyya `alabbhaneyyo mayà và a¤¤ena và esa attho', asocamÃno adhivÃsayeyya `kammaæ daÊhaæ kinti karomi dÃnÅ' ti? 8. Evaæ vutte Muï¬o rÃjà Ãyasmantaæ NÃradaæ etad avoca `ko nu kho ayaæ bhante dhammapariyÃyo' ti? `Sokasallaharaïo nÃma ayaæ mahÃrÃja dhammapariyÃyo' ti. `Taggha bhante sokasallaharaïo, taggha bhante sokasallaharaïo, imaæ hi me bhante dhammapariyÃyaæ sutvà sokasallaæ pahÅnan' ti. Atha kho Muï¬o rÃjà Piyakaæ kosÃrakkhaæ Ãmantesi `tena hi samma Piyaka BhaddÃya deviyà sarÅraæ jhÃpetha thÆpa¤ c' assà karotha. Ajja-t-agge dÃni mayaæ nhÃyissÃma c'eva vilimpissÃma bhattaæ bhu¤jissÃma kammante ca payojessÃmÃ' ti. #<[page 063]># %% Muï¬arÃjavaggo pa¤camo. UddÃnaæ: ùdiyo sappuriso ca iÂÂhà manÃpadÃyÅ 'bhisandaæ Sampadà ca dhanaæ ÂhÃnaæ Kosalo NÃradena cà ti. DUTIYA-PA××ùSAKO. LI. 1. Evaæ me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tatra kho Bhagavà bhikkhÆ Ãmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca:-- 2. Pa¤c'ime bhikkhave Ãvaraïà nÅvaraïà cetaso ajjhÃrÆhà pa¤¤Ãya dubbalÅkaraïÃ. Katame pa¤ca? 3. KÃmacchando bhikkhave Ãvaraïo nÅvaraïo cetaso ajjhÃrÆho pa¤¤Ãya dubbalÅkaraïo, vyÃpÃdo bhikkhave Ãvaraïo nÅvaraïo cetaso ajjhÃrÆho pa¤¤Ãya dubbalÅkaraïo, thÅnamiddhaæ bhikkhave Ãvaraïaæ nÅvaraïaæ cetaso ajjhÃrÆhaæ pa¤¤Ãya dubbalÅkaraïaæ, uddhaccakukkuccaæ bhikkhave Ãvaraïaæ nÅvaraïaæ cetaso ajjhÃrÆhaæ pa¤¤Ãya dubbalÅkaraïaæ, vicikicchà bhikkhave Ãvaraïà nÅvaraïà cetaso ajjhÃrÆhà pa¤¤Ãya dubbalÅkaraïÃ. Ime kho bhikkhave pa¤ca Ãvaraïà nÅvaraïà cetaso ajjhÃrÆhà pa¤¤Ãya dubbalÅkaraïÃ. 4. So vata bhikkhave bhikkhu ime pa¤ca Ãvaraïe nÅvaraïe cetaso ajjhÃrÆhe pa¤¤Ãya dubbalÅkaraïe appahÃya abalÃya pa¤¤Ãya dubbalÃya attatthaæ và ¤assati paratthaæ và ¤assati ubhayatthaæ và ¤assati uttariæ và manussadhammà alamariya¤Ãïadassanavisesaæ sacchikarissatÅ ti n'etaæ ÂhÃnaæ vijjati. #<[page 064]># %<64 AÇguttara-NikÃya. LI. 5>% \<[... content straddling page break has been moved to the page above ...]>/ Seyyathà pi bhikkhave nadÅ pabbateyyà dÆraÇgamà sÅghasotà hÃrahÃrinÅ, tassà puriso ubhato naÇgalamukhÃni vivareyya, evaæ hi so bhikkhave majjhe nadiyà soto vikkhitto visaÂo vyÃdinno na c'eva dÆraÇgamo assa na sÅghasoto na hÃrahÃrÅ: evam eva kho bhikkhave so vata bhikkhu ime pa¤ca Ãvaraïe nÅvaraïe cetaso ajjhÃrÆhe pa¤¤Ãya dubbalÅkaraïe appahÃya abalÃya pa¤¤Ãya dubbalÃya attatthaæ và ¤assati paratthaæ và ¤assati ubhayatthaæ và ¤assati uttariæ và manussadhammà alamariya¤Ãïadassanavisesaæ sacchikarissatÅ ti netaæ ÂhÃnaæ vijjati. 5. So vata bhikkhave bhikkhu ime pa¤ca Ãvaraïe nÅvarÃïe cetaso ajjhÃrÆhe pa¤¤Ãya dubbalÅkaraïe pahÃya balavatiyà pa¤¤Ãya attatthaæ và ¤assati paratthaæ và ¤assati ubhayatthaæ và ¤assati uttariæ và manussadhammà alamariya¤Ãïadassanavisesaæ sacchikarissatÅ ti ÂhÃnam etaæ vijjati. Seyyathà pi bhikkhave nadÅ pabbateyyà dÆraÇgamà sÅghasotà hÃrahÃrinÅ, tassà puriso ubhato naÇgalamukhÃni pidaheyya, evaæ hi so bhikkhave majjhe nadiyà soto avikkhitto avisaÂo avyÃdinno dÆraÇgamo c'eva assa sÅghasoto ca hÃrahÃrÅ ca: evam eva kho bhikkhave so vata bhikkhu ime pa¤ca Ãvaraïe nÅvaraïe cetaso ajjhÃrÆhe pa¤¤Ãya dubbalÅkaraïe pahÃya balavatiyà pa¤¤Ãya atthatthaæ và ¤assati paratthaæ và ¤assati ubhayatthaæ và ¤assati uttariæ và manussadhammà alamariya¤Ãïadassanavisesaæ sacchikarissatÅ ti ÂhÃnam etaæ vijjatÅ ti. #<[page 065]># %% LII. 1. AkusalarÃsÅ ti bhikkhave vadamÃno pa¤ca nÅvaraïe sammà vadamÃno vadeyya. Kevalo h' ayaæ bhikkhave akusalarÃsi yad idaæ pa¤ca nÅvaraïÃ. Katame pa¤ca? 2. KÃmacchandanÅvaraïaæ, vyÃpÃdanÅvaraïaæ, thÅnamiddhanÅvaraïaæ, uddhaccakukkuccanÅvaraïaæ, vicikicchÃnÅvaraïaæ. AkusalarÃsÅ ti bhikkhave vadamÃno ime pa¤ca nÅvaraïe sammà vadamÃno vadeyya. Kevalo h' ayaæ bhikkhave akusalarÃsi yad idaæ ime pa¤ca nÅvaraïà ti. LIII. 1. Pa¤c' imÃni bhikkhave padhÃniyaÇgÃni. KatamÃni pa¤ca? 2. Idha bhikkhave bhikkhu saddho hoti, saddahati TathÃgatassa bodhiæ `iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi Satthà devamanussÃnaæ buddho BhagavÃ' ti, appÃbÃdho hoti appÃtaÇko samavepÃkiniyà gahaïiyà samannÃgato nÃtisÅtÃya nÃccuïhÃya majjhimÃya padhÃnakkhamÃya, asaÂho hoti amÃyÃvÅ yathÃbhÆtaæ attÃnaæ Ãvikattà Satthari và vi¤¤Æsu và sabrahmacÃrÅsu, Ãraddhaviriyo viharati akusalÃnaæ dhammÃnaæ pahÃnÃya, kusalÃnaæ dhammÃnaæ upasampadÃya thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu, pa¤¤avà hoti udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ. ImÃni kho bhikkhave pa¤ca padhÃniyaÇgÃnÅ ti. LIV. 1. Pa¤c'ime bhikkhave asamayà padhÃnÃya. Katame pa¤ca? #<[page 066]># %<66 AÇguttara-NikÃya. LIV. 2-10>% 2. Idha bhikkhave bhikkhu jiïïo hoti jarÃya abhibhÆto. Ayaæ bhikkhave paÂhamo asamayo padhÃnÃya. 3. Puna ca paraæ bhikkhave bhikkhu vyÃdhito hoti vyÃdhiyÃbhibhÆto. Ayaæ bhikkhave dutiyo asamayo padhÃnÃya. 4. Puna ca paraæ bhikkhave dubbhikkhaæ hoti dussassaæ dullabhapiï¬aæ, na sukaraæ u¤chena paggahena yÃpetuæ. Ayaæ bhikkhave tatiyo asamayo padhÃnÃya. 5. Puna ca paraæ bhikkhave bhayaæ hoti aÂavÅsaækhepo, cakkasamÃrÆÊhà jÃnapadà pariyÃyanti. Ayaæ bhikkhave catuttho asamayo padhÃnÃya. 6. Puna ca paraæ bhikkhave saÇgho bhinno hoti, saÇghe kho pana bhikkhave bhinne a¤¤ama¤¤aæ akkosà ca honti, a¤¤ama¤¤aæ paribhÃsà ca honti, a¤¤ama¤¤aæ parikkhepà ca honti, a¤¤ama¤¤aæ pariccajanà ca honti, tattha appasannà c'eva na ppasÅdanti pasannÃna¤ ca ekaccÃnaæ a¤¤athattaæ hoti. Ayaæ bhikkhave pa¤camo asamayo padhÃnÃya. Ime kho bhikkhave pa¤ca asamayà padhÃnÃya. 7. Pa¤c'ime bhikkhave samayo padhÃnÃya. Katame pa¤ca? 8. Idha bhikkhave bhikkhu daharo hoti yuvà susu kÃÊakeso bhadrena yobbanena samannÃgato paÂhamena vayasÃ. Ayaæ bhikkhave paÂhamo samayo padhÃnÃya. 9. Puna ca paraæ bhikkhave bhikkhu appÃbÃdho hoti appÃtaÇko samavepÃkiniyà gahaïiyà samannÃgato nÃtisÅtÃya nÃccuïhÃya majjhimÃya padhÃnakkhamÃya. Ayaæ bhikkhave dutiyo samayo padhÃnÃya. 10. Puna ca paraæ bhikkhave subhikkhaæ hoti susassaæ sulabhapiï¬aæ, #<[page 067]># %% \<[... content straddling page break has been moved to the page above ...]>/ sukaraæ u¤chena paggahena yÃpetuæ. Ayaæ bhikkhave tatiyo samayo padhÃnÃya. 11. Puna ca paraæ bhikkhave manussà samaggà sammodamÃnà avivadamÃnà khÅrodakÅbhÆtà a¤¤ama¤¤aæ piyacakkhÆhi sampassantà viharanti. Ayaæ bhikkhave catuttho samayo padhÃnÃya. 12. Puna ca paraæ bhikkhave saÇgho samaggo sammodamÃno avivadamÃno ekuddeso phÃsu viharati, saÇghe kho pana bhikkhave samagge na c'eva a¤¤ama¤¤aæ akkosà honti na ca a¤¤ama¤¤aæ paribhÃsà honti na ca a¤¤ama¤¤aæ parikkhepà honti na ca a¤¤ama¤¤aæ pariccajanà honti, tattha appasannà c'eva pasÅdanti pasannÃna¤ ca bhÅyobhÃvo hoti. Ayaæ bhikkhave pa¤camo samayo padhÃnÃya. Ime kho bhikkhave pa¤ca samayà padhÃnÃyà ti. LV. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena SÃvatthiyaæ ubho mÃtÃputtà vassÃvÃsaæ upagamiæsu, bhikkhu ca bhikkhunÅ ca. Te a¤¤ama¤¤assa abhiïhaæ dassanakÃmà ahesuæ, mÃtà pi puttassa abhiïhaæ dassanakÃmà ahosi, putto pi mÃtaraæ abhiïhaæ dassanakÃmo ahosi. Tesaæ abhiïhaæ dassanà saæsaggo ahosi, saæsagge sati vissÃso ahosi, vissÃse sati otÃro ahosi. Te otiïïacittà sikkhaæ apaccakkhÃya dubbalyaæ anÃvikatvà methunaæ dhammaæ paÂiseviæsu. 2. Atha kho sambahulà bhikkhÆ yena Bhagavà ten' upasaÇkamiæsu, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdiæsu. Ekamantaæ nisinnà kho te bhikkhÆ Bhagavantaæ etad avocuæ:-- Idha bhante SÃvatthiyaæ ubho mÃtÃputtà vassÃvÃsaæ upagamiæsu, bhikkhu ca bhikkhunÅ ca. Te a¤¤ama¤¤assa abhiïhaæ dassanakÃmà ahesuæ, #<[page 068]># %<68 AÇguttara-NikÃya. LV. 3>% \<[... content straddling page break has been moved to the page above ...]>/ mÃtà pi puttassa abhiïhaæ dassanakÃmà ahosi, putto pi mÃtaraæ abhiïhaæ dassanakÃmo ahosi. Tesaæ abhiïhaæ dassanà saæsaggo ahosi, saæsagge sati vissÃso ahosi, vissÃse sati otÃro ahosi. Te otiïïacittà sikkhaæ apaccakkhÃya dubbalyaæ anÃvikatvà methunaæ dhammaæ paÂiseviæsÆ ti. 3. Kin nu so bhikkhave moghapuriso ma¤¤ati `na mÃtà putte sÃrajjati, putto và pana mÃtarÅ' ti? NÃhaæ bhikkhave a¤¤aæ ekarÆpaæ pi samanupassÃmi evaæ rajanÅyaæ evaæ kamanÅyaæ evaæ madanÅyaæ evaæ bandhanÅyaæ evaæ mucchanÅyaæ evaæ antarÃyakaraæ anuttarassa yogakkhemassa adhigamÃya, yathayidaæ bhikkhave itthirÆpaæ. ItthirÆpe bhikkhave sattà rattà giddhà gadhità mucchità ajjhopannÃ, te dÅgharattaæ socanti itthirÆpavasÃnugÃ. NÃhaæ bhikkhave a¤¤aæ ekasaddaæ pi . . . ekagandhaæ pi . . . ekarasaæ pi . . . ekaphoÂÂhabbaæ pi samanupassÃmi evaæ rajanÅyaæ evaæ kamanÅyaæ evaæ madanÅyaæ evaæ bandhanÅyaæ evaæ mucchanÅyaæ evaæ antarÃyakaraæ anuttarassa yogakkhemassa adhigamÃya, yathayidaæ bhikkhave itthiphoÂÂhabbo. ItthiphoÂÂhabbe bhikkhave sattà rattà giddhà gadhità mucchità ajjhopannÃ, te dÅgharattaæ socanti itthiphoÂÂhabbavasÃnugÃ. Itthi bhikkhave gacchantÅ pi purisassa citaæ pariyÃdÃya tiÂÂhati, Âhità pi nisinnà pi sayÃnà pi hasantÅ pi bhaïantÅ pi gÃyantÅ pi rodantÅ pi ugghÃtità pi matà pi purisassa cittaæ pariyÃdÃya tiÂÂhati. Yaæ hi taæ bhikkhave sammà vadamÃno vadeyya `samantapÃso MÃrassÃ' ti mÃtugÃmaæ yeva sammà vadamÃno vadeyya `samantapÃso MÃrassÃ' ti. #<[page 069]># %% Sallape asihatthena pisÃcena pi sallape ÃsÅvisam pi ÃsÅde yena daÂÂho na jÅvati, na tveva eko ekÃya mÃtugÃmena sallape. MuÂÂhassatiæ tà bandhanti pekkhitena mhitena ca atho pi dunnivatthena ma¤junà bhaïitena ca n' eso jano svÃsisaddo api ugghÃtito mato. Pa¤ca kÃmaguïà ete itthirÆpasmiæ dissare rÆpà saddà rasà gandhà phoÂÂhabbà ca manoramÃ. Tesaæ kÃmoghavÆÊhÃnaæ kÃme aparijÃnataæ kÃlaæ gatiæ bhavÃbhavaæ saæsÃrasmiæ purakkhatÃ. Ye ca kÃme pari¤¤Ãya caranti akutobhayà te ve pÃragatà loke ye pattà Ãsavakkhayan ti. LVI. 1. Atha kho a¤¤ataro bhikkhu yena sako upajjhÃyo ten' upasaÇkami, upasaÇkamitvà sakaæ upajjhÃyaæ etad avoca:-- Etarahi me bhante madhurakajÃto c'eva kÃyo, disà ca me na pakkhÃyanti, dhammà ca maæ na ppaÂibhanti, thÅnamiddha¤ ca me cittaæ pariyÃdÃya tiÂÂhati, anabhirato ca brahmacariyaæ carÃmi, atthi ca me dhammesu vicikicchà ti. 2. Atha kho so bhikkhu taæ saddhivihÃrikaæ bhikkhuæ ÃdÃya yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so bhikkhu Bhagavantaæ etad avoca: Ayaæ bhante bhikkhu evam Ãha `etarahi me bhante madhurakajÃto c'eva kÃyo, disà ca me na pakkhÃyanti, dhammà ca maæ na ppaÂibhanti, thÅnamiddha¤ ca me cittaæ pariyÃdÃya tiÂÂhati, anabhirato ca brahmacariyaæ carÃmi, atthi ca me dhammesu vicikicchÃ' ti. #<[page 070]># %<70 AÇguttara-NikÃya. LVI. 3-6>% 3. Evaæ h'etaæ bhikkhu hoti. Indriyesu aguttadvÃrassa bhojane amatta¤¤uno jÃgariyaæ ananuyuttassa avipassakassa kusalÃnaæ dhammÃnaæ pubbarattÃpararattaæ bodhipakkhikÃnaæ dhammÃnaæ bhÃvanÃnuyogaæ ananuyuttassa viharato, yaæ madhurakajÃto c'eva kÃyo hoti, disà c'assa na pakkhÃyanti, dhammà ca taæ na ppaÂibhanti, thÅnamiddha¤ c'assa cittaæ pariyÃdÃya tiÂÂhati, anabhirato ca brahmacariyaæ carati, hoti c'assa dhammesu vicikicchÃ. Tasmà ti ha te bhikkhu evaæ sikkhitabbaæ:-- Indriyesu guttadvÃro bhÃvissÃmi, bhojane matta¤¤Æ jÃgariyaæ anuyutto vipassako kusalÃnaæ dhammÃnaæ pubbarattÃpararattaæ bodhipakkhikÃnaæ dhammÃnaæ bhÃvanÃnuyogaæ anuyutto viharissÃmÅ ti. Evaæ hi te bhikkhu sikkhitabban ti. 4. Atha kho so bhikkhu Bhagavato iminà ovÃdena ovadito uÂÂhÃyÃsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Atha kho so bhikkhu eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirass'eva yassatthÃya kulaputtà samma-d-eva agÃrasmà anagÃriyaæ pabbajanti tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihÃsi `khÅïà jÃti, vusitaæ brahmacariyaæ, kataæ karaïÅyaæ, nÃparaæ itthattÃyÃ' ti abbha¤¤Ãsi, a¤¤ataro ca pana so bhikkhu arahataæ ahosi. Atha kho so bhikkhu arahattappatto yena sako upajjhÃyo ten' upasaÇkami, upasaÇkamitvà sakaæ upajjhÃyaæ etad avoca:-- 5. Etarahi me bhante na c'eva madhurakajÃto kÃyo, disà ca me pakkhÃyanti, dhammà ca maæ paÂibhanti, thÅnamiddha¤ ca me cittaæ na pariyÃdÃya tiÂÂhati, abhirato ca brahmacariyaæ carÃmi, natthi ca me dhammesu vicikicchà ti. 6. Atha kho so bhikkhu taæ saddhivihÃrikaæ bhikkhuæ ÃdÃya yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. #<[page 071]># %% \<[... content straddling page break has been moved to the page above ...]>/ Ekamantaæ nisinno kho so bhikkhu Bhagavantaæ etad avoca: Ayaæ bhante bhikkhu evam Ãha `etarahi me bhante na c'eva madhurakajÃto kÃyo, disà ca me pakkhÃyanti, dhammà ca maæ paÂibhanti, thÅnamiddha¤ ca me cittaæ pariyÃdÃya tiÂÂhati, abhirato ca brahmacariyaæ carÃmi, natthi ca me dhammesu vicikicchÃ' ti. 7. Evaæ h'etaæ bhikkhu hoti. Indriyesu guttadvÃrassa bhojane matta¤¤uno jÃgariyaæ anuyuttassa vipassakassa kusalÃnaæ dhammÃnaæ pubbarattÃpararattaæ bodhipakkhikÃnaæ dhammÃnaæ bhÃvanÃnuyogaæ anuyuttassa viharato, yaæ na c'eva madhurakajÃto kÃyo hoti, disà c'assa pakkhÃyanti, dhammà ca taæ paÂibhanti, thÅnamiddha¤ c'assa cittaæ na pariyÃdÃya tiÂÂhati, abhirato ca brahmacariyaæ carati, na c'assa hoti dhammesu vicikicchÃ. Tasmà ti ha vo bhikkhave evaæ sikkhitabbaæ:-- Indriyesu guttadvÃrà bhavissÃma, bhojane matta¤¤uno jÃgariyaæ anuyuttà vipassakà kusalÃnaæ dhammÃnaæ pubbarattÃpararattaæ bodhipakkhikÃnaæ dhammÃnaæ bhÃvanÃnuyogaæ anuyuttà viharissÃmà ti. Evaæ hi vo bhikkhave sikkhitabban ti. LVII. 1. Pa¤c' imÃni bhikkhave ÂhÃnÃni abhiïhaæ paccavekkhitabbÃni itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. KatamÃni pa¤ca? 2. JarÃdhammo 'mhi jaraæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. VyÃdhidhammo 'mhi vyÃdhiæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. Maraïadhammo 'mhi maraïaæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. Sabbehi me piyehi manÃpehi nÃnÃbhÃvo vinÃbhÃvo ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. #<[page 072]># %<72 AÇguttara-NikÃya. LVII. 3-5>% \<[... content straddling page break has been moved to the page above ...]>/ Kammassako 'mhi kammadÃyÃdo kammayoni kammabandhu kammapaÂisaraïo, yaæ kammaæ karissÃmi kalyÃïaæ và pÃpakaæ vÃ, tassa dÃyÃdo bhavissÃmÅ ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. Katha¤ ca bhikkhave atthavasaæ paÂicca jarÃdhammo 'mhi jaraæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ? 3. Atthi bhikkhave sattÃnaæ yobbane yobbanamado, yena madena mattà kÃyena duccaritaæ caranti, vÃcÃya duccaritaæ caranti, manasà duccaritaæ caranti. Tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato, yo yobbane yobbanamado, so sabbaso và pahÅyati, tanu và pana hoti. Idaæ kho bhikkhave atthavasaæ paÂicca jarÃdhammo 'mhi jaraæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. Katha¤ ca bhikkhave atthavasaæ paÂicca vyÃdhidhammo 'mhi vyÃdhiæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ? 4. Atthi bhikkhave sattÃnaæ Ãrogye Ãrogyamado, yena madena mattà kÃyena duccaritaæ caranti, vÃcÃya duccaritaæ caranti, manasà duccaritaæ caranti. Tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato, yo Ãrogye Ãrogyamado, so sabbaso và pahÅyati, tanu và pana hoti. Idaæ kho bhikkhave atthavasaæ paÂicca vyÃdhidhammo 'mhi vyÃdhiæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. Katha¤ ca bhikkhave atthavasaæ paÂicca maraïadhammo 'mhi maraïaæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ? 5. Atthi bhikkhave sattÃnaæ jÅvite jÅvitamado, yena madena mattà kÃyena duccaritaæ caranti, vÃcÃya duccaritaæ caranti, #<[page 073]># %% \<[... content straddling page break has been moved to the page above ...]>/ manasà duccaritaæ caranti. Tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato, yo jÅvite jÅvitamado, so sabbaso và pahÅyati, tanu và pana hoti. Idaæ kho bhikkhave atthavasaæ paÂicca maraïadhammo 'mhi maraïaæ anatÅto ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. Katha¤ ca bhikkhave atthavasaæ paÂicca sabbehi me piyehi manÃpehi nÃnÃbhÃvo vinÃbhÃvo ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ? 6. Atthi bhikkhave sattÃnaæ piyesu chandarÃgo, yena rÃgena rattà kÃyena duccaritaæ caranti, vÃcÃya duccaritaæ caranti, manasà duccaritaæ caranti. Tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato, yo piyesu chandarÃgo, so sabbaso và pahÅyati, tanu và pana hoti. Idaæ kho bhikkhave atthavasaæ paÂicca sabbehi me piyehi manÃpehi nÃnÃbhÃvo vinÃbhÃvo ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. Katha¤ ca bhikkhave atthavasaæ paÂicca kammassako 'mhi kammadÃyÃdo kammayoni kammabandhu kammapaÂisaraïo, yaæ kammaæ karissÃmi kalyÃïaæ và pÃpakaæ vÃ, tassa dÃyÃdo bhavissÃmÅ ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ? 7. Atthi bhikkhave sattÃnaæ kÃyaduccaritaæ vacÅduccaritaæ manoduccaritaæ. Tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato sabbaso và duccaritaæ pahÅyati, tanu và pana hoti. Idaæ kho bhikkhave atthavasaæ paÂicca kammassako 'mhi kammadÃyÃdo kammayoni kammabandhu kammapaÂisaraïo, yaæ kammaæ karissÃmi kalyÃïaæ và pÃpakaæ vÃ, tassa dÃyÃdo bhavissÃmÅ ti abhiïhaæ paccavekkhitabbaæ itthiyà và purisena và gahaÂÂhena và pabbajitena vÃ. 8. Sace so bhikkhave ariyasÃvako iti paÂisa¤cikkhati `na kho aha¤ c' ev' eko jarÃdhammo jaraæ anatÅto, #<[page 074]># %<74 AÇguttara-NikÃya. LVII.>% \<[... content straddling page break has been moved to the page above ...]>/ atha kho yÃvatà sattanaæ Ãgati gati cuti upapatti, sabbe sattà jarÃdhammà jaraæ anatÅtÃ' ti, tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato maggo sa¤jÃyati. So taæ maggaæ Ãsevati bhÃveti bahulÅkaroti. Tassa taæ maggaæ Ãsevato bhÃvayato bahulÅkaroto saæyojanÃni pahÅyanti, anusayà vyantihonti. `Na kho aha¤ c' ev' eko vyÃdhidhammo vyÃdhiæ anatÅto, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbe sattà vyÃdhidhammà vyÃdhiæ anatÅtÃ' ti tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato maggo sa¤jÃyati. So taæ maggaæ Ãsevati bhÃveti bahulÅkaroti. Tassa taæ maggaæ Ãsevato bhÃvayato bahulÅkaroto saæyojanÃni pahÅyanti, anusayà vyantihonti. `Na kho aha¤ c' ev' eko maraïadhammo maraïaæ anatÅto, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbe sattà maraïadhammà maraïaæ anatÅta' ti, tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato maggo sa¤jÃyati. So taæ maggaæ Ãsevati bhÃveti bahulÅkaroti. Tassa taæ maggaæ Ãsevato bhÃvayato bahulÅkaroto saæyojanÃni pahÅyanti, anusayà vyantihonti. `Na kho mayh' ev' ekassa sabbehi piyehi manÃpehi nÃnÃbhÃvo vinÃbhÃvo, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbesaæ sattÃnaæ piyehi manÃpehi nÃnÃbhÃvo vinÃbhÃvo' ti, tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato maggo sa¤jÃyati. So taæ maggaæ Ãsevati bhÃveti bahulÅkaroti. Tassa taæ maggaæ Ãsevato bhÃvayato bahulÅkaroto saæyojanÃni pahÅyanti, anusayà vyantihonti. `Na kho aha¤ c' ev' eko kammassako 'mhi kammadÃyÃdo kammayoni kammabandhu kammapaÂisaraïo, yaæ kammaæ karissÃmi kalyÃïaæ và pÃpakaæ vÃ, tassa dÃyÃdo bhavissÃmi, atha kho yÃvatà sattÃnaæ Ãgati gati cuti upapatti, sabbe sattà kammassakà kammadÃyÃdà kammayonÅ kammabandhÆ kammapaÂisaraïÃ, yaæ kammaæ karissanti kalyÃïaæ và pÃpakaæ vÃ, tassa dÃyÃdà bhavissantÅ' ti, #<[page 075]># %% \<[... content straddling page break has been moved to the page above ...]>/ tassa taæ ÂhÃnaæ abhiïhaæ paccavekkhato maggo sa¤jÃyati. So taæ maggaæ Ãsevati bhÃveti bahulÅkaroti. Tassa taæ maggaæ Ãsevato bhÃvayato bahulÅkaroto saæyojanÃni pahÅyanti, anusayà vyantihontÅ ti. VyÃdhidhammà jarÃdhammà atho maraïadhammino yathà dhammà tathà sattÃ, jigucchanti puthujjanÃ. Ahaæ c'etaæ jiguccheyyaæ evaædhammesu pÃïisu tam etaæ paÂirÆpassa mama evaævihÃrino. So 'haæ evaæ viharanto ¤atvà dhammaæ nirÆpadhiæ Ãrogye ca yobbanasmiæ jÅvitasmi¤ ca yo mado sabbe made abhibhosmi nekkhammaæ daÂÂhu khemato. Tassa me ahu ussÃho nibbÃnaæ abhipassato, nÃhaæ bhabbo etarahi kÃmÃni paÂisevituæ anivatti bhavissÃmi brahmacariyaparÃyano ti. LVIII. 1. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya VesÃliæ piï¬Ãya pÃvisi. VesÃliyaæ piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃtapaÂikkanto MahÃvanaæ ajjhogÃhetvà a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisÅdi. Tena kho pana samayena sambahulà LicchavikumÃrakà sajjÃni dhanukÃni ÃdÃya kukkurasaÇghaparivutà MahÃvane anucaÇkamamÃnà anuvicaramÃnà addasaæsu Bhagavantaæ a¤¤atarasmiæ rukkhamÆle nisinnaæ, disvà sajjÃni dhanukÃni nikkhipitvà kukkurasaÇghaæ ekamantaæ uyyojetvà yena Bhagavà ten' upasaÇkamiæsu, upasaÇkamitvà Bhagavantaæ abhivÃdetvà tuïhÅbhÆtà tuïhÅbhÆtà pa¤jalikà Bhagavantaæ payirupÃsanti. #<[page 076]># %<76 AÇguttara-NikÃya. LVIII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ Tena kho pana samayena MahÃnÃmo Licchavi MahÃvane jaÇghavihÃraæ anucaÇkamamÃno anuvicaramÃno addasa te LicchavikumÃrake tuïhÅbhÆte tuïhÅbhÆte pa¤jalike Bhagavantaæ payirupÃsante, disvà yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho MahÃnÃmo Licchavi udÃnaæ udÃnesi:-- Bhavissanti VajjÅ bhavissanti VajjÅ ti. Kiæ pana tvaæ MahÃnÃma evaæ vadesi `bhavissanti VajjÅ bhavissanti VajjÅ' ti? Ime bhante LicchavikumÃrakà caï¬Ã pharusà apajahÃ, yÃni pi tÃni kulesu pahiïakÃni pahÅyanti ucchÆ ti và badarà ti và pÆvà ti và modakà ti và sakkhalakà ti vÃ, tÃni vilumpitvà vilumpitvà khÃdanti, kulitthÅnaæ pi kulakumÃrÅnaæ pi pacchÃliyaæ khipanti, te dÃn'ime tuïhÅbhÆtà tuïhÅbhÆtà pa¤jalikà Bhagavantaæ payirupÃsantÅ ti. Yassa kassaci MahÃnÃma kulaputtassa pa¤ca dhammà saævijjanti, yadi và ra¤¤o khattiyassa muddhÃbhisittassa yadi và raÂÂhikassa pettanikassa yadi và senÃya senÃpatikassa yadi và gÃmagÃmikassa yadi và pÆgagÃmaïikassa, ye và pana kulesu paccekÃdhipaccaæ kÃrenti, vuddhi yeva pÃÂikaÇkhÃ, no parihÃni. Katame pa¤ca? 2. Idha MahÃnÃma kulaputto uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi mÃtÃpitaro sakkaroti garukaroti mÃneti pÆjeti. #<[page 077]># %% \<[... content straddling page break has been moved to the page above ...]>/ Tam enaæ mÃtÃpitaro sakkatà garukatà mÃnità pÆjità kalyÃïena manasà anukampanti `ciraæ jÅva dÅgham Ãyuæ pÃlehÅ' ti. MÃtÃpitÃnukampitassa MahÃnÃma kulaputtassa vuddhi yeva pÃÂikaÇkhÃ, no parihÃni. 3. Puna ca paraæ MahÃnÃma kulaputto uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi puttadÃradÃsakammakaraporise sakkaroti garukaroti mÃneti pÆjeti. Tam enaæ puttadÃradÃsakammakaraporisà sakkatà garukatà mÃnità pÆjità kalyÃïena manasà anukampanti `ciraæ jÅva dÅgham Ãyuæ pÃlehÅ' ti. PuttadÃradÃsakammakaraporisÃnukampitassa MahÃnÃma kulaputtassa vuddhi yeva pÃÂikaÇkhÃ, no parihÃni. 4. Puna ca paraæ MahÃnÃma kulaputto uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi khettakammantasÃmantasaævohÃre sakkaroti garukaroti mÃneti pÆjeti. Tam enaæ khettakammantasÃmantasaævohÃrà sakkatà garukatà mÃnità pÆjità kalyÃïena manasà anukampanti `ciraæ jÅva dÅgham Ãyuæ pÃlehÅ' ti. KhettakammantasÃmantasaævohÃrÃnukampitassa MahÃnÃma kulaputtassa vuddhi yeva pÃÂikaÇkhÃ, no parihÃni. 5. Puna ca paraæ MahÃnÃma kulaputto uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi yà tà balipaÂiggÃhikà devatà taæ sakkaroti garukaroti mÃneti pÆjeti. Tam enaæ balipaÂiggÃhikà devatà sakkatà garukatà mÃnità pÆjità kalyÃïena manasà anukampanti `ciraæ jÅva dÅgham Ãyuæ pÃlehÅ' ti. DevatÃnukampitassa MahÃnÃma kulaputtassa vuddhi yeva pÃÂikaÇkhÃ, no parihÃni. 6. Puna ca paraæ MahÃnÃma kulaputto uÂÂhÃnaviriyÃdhigatehi bhogehi bÃhÃbalaparicitehi sedÃvakkhittehi dhammikehi dhammaladdhehi samaïabrÃhmaïe sakkaroti garukaroti mÃneti pÆjeti. Tam enaæ samaïabrÃhmaïà sakkatà garukatà mÃnità pÆjità kalyÃïena manasà anukampanti `ciraæ jÅva dÅgham Ãyuæ pÃlehÅ' ti. SamaïabrÃhmaïÃnukampitassa MahÃnÃma kulaputtassa vuddhi yeva pÃÂikaÇkhÃ, #<[page 078]># %<78 AÇguttara-NikÃya. LIX. 1-LX. 2>% \<[... content straddling page break has been moved to the page above ...]>/ no parihÃni. Yassa kassaci MahÃnÃma kulaputtassa ime pa¤ca dhammà saævijjanti, yadi và ra¤¤o khattiyassa muddhÃbhisittassa yadi và raÂÂhikassa pettanikassa yadi và senÃya senÃpatikassa yadi và gÃmagÃmikassa yadi và pÆgagÃmaïikassa, ye và pana kulesu paccekÃdhipaccaæ kÃrenti, vuddhi yeva pÃÂikaÇkhÃ, no parihÃnÅ ti. MÃtÃpitukiccakaro puttadÃrahito sadà antojanassa atthÃya ye c'assa anujÅvino ubhinnaæ yeva atthÃya vada¤¤Æ hoti sÅlavà ¤ÃtÅnaæ pubbapetÃnaæ diÂÂhe dhamme ca jÅvitaæ samaïÃnaæ brÃhmaïÃnaæ devatÃna¤ ca paï¬ito vittisa¤janano hoti dhammena gharam Ãvasaæ. So karitvÃna kalyÃïaæ pujjo hoti pasaæsiyo, idh'eva naæ pasaæsanti, pecca sagge pamodatÅ ti. LIX. 1. Pa¤cahi bhikkhave dhammehi samannÃgato dullabho vu¬¬hapabbajito. Katamehi pa¤cahi? 2. Dullabho bhikkhave vu¬¬hapabbajito nipuïo, dullabho Ãkappasampanno, dullabho bahussuto, dullabho dhammakathiko, dullabho vinayadharo. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato dullabho vu¬¬hapabbajito ti. LX. 1. Pa¤cahi bhikkhave dhammehi samannÃgato dullabho vu¬¬hapabbajito. Katamehi pa¤cahi? 2. Dullabho bhikkhave vu¬¬hapabbajito suvaco, dullabho suggahÅtaggÃhÅ, #<[page 079]># %% \<[... content straddling page break has been moved to the page above ...]>/ dullabho padakkhiïaggÃhÅ, dullabho dhammakathiko, dullabho vinayadharo. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato dullabho vu¬¬hapabbajito ti. NÅvaraïavaggo chaÂÂho UddÃnaæ: ùvaraïaæ rÃsi aÇgÃni samayaæ ca mÃtuputtikà UpajjhÃÂÂhÃnà kumÃrà LicchavÅ apare duve ti. LXI. 1. Pa¤c' imà bhikkhave sa¤¤Ã bhÃvità bahulÅkatà mahapphalà honti mahÃnisaæsà amatogadhà amatapariyosÃnÃ. Katamà pa¤ca? 2. Asubhasa¤¤Ã maraïasa¤¤Ã ÃdÅnavasa¤¤Ã ÃhÃre paÂikkÆlasa¤¤Ã sabbaloke anabhiratasa¤¤Ã. Imà kho bhikkhave pa¤ca sa¤¤Ã bhÃvità bahulÅkatà mahapphalà honti mahÃnisaæsà amatogadhà amatapariyosÃnà ti. LXII. 1. Pa¤c' imà bhikkhave sa¤¤Ã bhÃvità bahulÅkatà mahapphalà honti mahÃnisaæsà amatogadhà amatapariyosÃnÃ. Katamà pa¤ca? 2. Aniccasa¤¤Ã anattasa¤¤Ã maraïasa¤¤Ã ÃhÃre paÂikkÆlasa¤¤Ã sabbaloke anabhiratasa¤¤Ã. #<[page 080]># %<80 AÇguttara-NikÃya. LXIII. 1-LXIV. 2>% Imà kho bhikkhave pa¤ca sa¤¤Ã bhÃvità bahulÅkatà mahapphalà honti mahÃnisaæsà amatogadhà amatapariyosÃnà ti. LXIII. 1. Pa¤cahi bhikkhave va¬¬hÅhi va¬¬hamÃno ariyasÃvako ariyÃya va¬¬hiyà va¬¬hati sÃrÃdÃyÅ ca hoti varÃdÃyÅ ca kÃyassa. KatamÃhi pa¤cahi? 2. SaddhÃya va¬¬hati, sÅlena va¬¬hati, sutena va¬¬hati, cÃgena va¬¬hati, pa¤¤Ãya va¬¬hati. ImÃhi kho bhikkhave pa¤cahi va¬¬hÅhi va¬¬hamÃno ariyasÃvako ariyÃya va¬¬hiyà va¬¬hati sÃrÃdÃyÅ ca hoti varÃdÃyÅ ca kÃyassà ti. SaddhÃya sÅlena ca yo pava¬¬hati pa¤¤Ãya cÃgena sutena cÆbhayaæ so tÃdiso sappuriso vicakkhaïo ÃdÅyati sÃram idh'eva attano ti. LXIV. 1. Pa¤cahi bhikkhave va¬¬hÅhi va¬¬hamÃnà ariyasÃvikà ariyÃya va¬¬hiyà va¬¬hati sÃrÃdÃyinÅ ca hoti varÃdÃyinÅ ca kÃyassa. KatamÃhi pa¤cahi? 2. SaddhÃya va¬¬hati, sÅlena va¬¬hati, sutena va¬¬hati, cÃgena va¬¬hati, pa¤¤Ãya va¬¬hati. ImÃhi kho bhikkhave pa¤cahi va¬¬hÅhi va¬¬hamÃnà ariyasÃvikà ariyÃya va¬¬hiyà va¬¬hati sÃrÃdÃyinÅ ca hoti varÃdÃyinÅ ca kÃyassà ti. SaddhÃya sÅlena ca yà pava¬¬hati pa¤¤Ãya cÃgena sutena cÆbhayaæ sà tÃdisÅ sÅlavatÅ upÃsikà ÃdÅyati sÃram idh'eva attano ti. #<[page 081]># %% LXV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu alaæsÃkaccho sabrahmacÃrÅnaæ. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu attanà ca sÅlasampanno hoti sÅlasampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti, attanà ca samÃdhisampanno hoti samÃdhisampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti, attanà ca pa¤¤Ãsampanno hoti pa¤¤ÃsampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti, attanà ca vimuttisampanno hoti vimuttisampalÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti, attanà ca vimutti¤Ãïadassanasampanno hoti, vimutti¤ÃïadassanasampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu alaæsÃkaccho sabrahmacÃrÅnan ti. LXVI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu alaæsÃjivo sabrahmacÃrÅnaæ. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu attanà ca sÅlasampanno hoti sÅlasampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti, attanà ca samÃdhisampanno hoti samÃdhisampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti, attanà ca pa¤¤Ãsampanno hoti pa¤¤ÃsampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti, attanà ca vimuttisampanno hoti vimuttisampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti, attanà ca vimutti¤Ãïadassanasampanno hoti vimutti¤ÃïadassanasampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu alaæsÃjivo sabrahmacÃrÅnan ti. LXVII. 1. Yo hi koci bhikkhave bhikkhu và bhikkhunÅ và pa¤ca dhamme bhÃveti, pa¤ca dhamme bahulÅkaroti, tassa dvinnaæ phalÃnaæ a¤¤ataraæ phalaæ pÃÂikaÇkhaæ: diÂÂh' eva dhamme a¤¤Ã sati và upÃdisese anÃgÃmitÃ. #<[page 082]># %<82 AÇguttara-NikÃya. LXVII. 2-LXVIII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ Katame pa¤ca? 2. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgataæ iddhipÃdaæ bhÃveti, viriyasamÃdhi-cittasamÃdhi-vÅmaæsÃsamÃdhi-padhÃnasaÇkhÃrasamannÃgataæ iddhipÃdaæ bhÃveti, ussoÊhiæ yeva pa¤camiæ. Yo hi koci bhikkhave bhikkhu và bhikkhunÅ và ime pa¤ca dhamme bhÃveti, ime pa¤ca dhamme bahulÅkaroti, tassa dvinnaæ phalÃnaæ a¤¤ataraæ phalaæ pÃÂikaÇkhaæ: diÂÂh' eva dhamme a¤¤Ã sati và upÃdisese anÃgÃmità ti. LXVIII. 1. PubbÃhaæ bhikkhave sambodhà anabhisambuddho bodhisatto 'va samÃno pa¤ca dhamme bhÃvesiæ pa¤ca dhamme bahuli-m-akÃsiæ. Katame pa¤ca? 2. ChandasamÃdhipadhÃnasaÇkhÃrasamannÃgataæ iddhipÃdaæ bhÃvesiæ, viriyasamÃdhi-cittasamÃdhi-vÅmaæsÃsamÃdhi-padhÃnasaÇkhÃrasamannÃgataæ iddhipÃdaæ bhÃvesiæ, ussoÊhiæ yeva pa¤camiæ. So kho ahaæ bhikkhave imesaæ ussoÊhipa¤camÃnaæ dhammÃnaæ bhÃvitattà bahulÅkatattà yassa yassÃbhi¤¤ÃsacchikaraïÅyassa dhammassa cittaæ abhininnÃmesiæ abhi¤¤ÃsacchikiriyÃya, tatra tatr'eva sakkhibhabbataæ pÃpuïiæ sati sati Ãyatane. So sace ÃkaÇkhiæ: anekavihitaæ iddhividhaæ paccanubhaveyyaæ . . . pe . . . yÃva Brahmalokà pi kÃyena 'va saævatteyyan ti, tatra tatr'eva sakkhibhabbataæ pÃpuïiæ sati sati Ãyatane. So sace ÃkaÇkhiæ: . . . pe . . . ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihareyyan ti, #<[page 083]># %% \<[... content straddling page break has been moved to the page above ...]>/ tatra tatr'eva sakkhibhabbataæ pÃpuïiæ sati sati Ãyatane ti. LXIX. 1. Pa¤c'ime bhikkhave dhammà bhÃvità bahulÅkatà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattanti. Katame pa¤ca? 2. Idha bhikkhave bhikkhu asubhÃnupassÅ kÃye viharati, ÃhÃre paÂikkÆlasa¤¤Å, sabbaloke anabhiratasa¤¤Å, sabbasaÇkhÃresu aniccÃnupassÅ, maraïasa¤¤Ã kho pan'assa ajjhattaæ supaÂÂhità hoti. Ime kho bhikkhave pa¤ca dhammà bhÃvità bahulÅkatà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattantÅ ti. LXX. 1. Pa¤c'ime bhikkhave dhammà bhÃvità bahulÅkatà ÃsavÃnaæ khayÃya saævattanti. Katame pa¤ca? 2. Idha bhikkhave bhikkhu asubhÃnupassÅ kÃye viharati, ÃhÃre paÂikkÆlasa¤¤Å, sabbaloke anabhiratasa¤¤Å, sabbasaÇkhÃresu aniccÃnupassÅ, maraïasa¤¤Ã kho pan'assa ajjhattaæ supaÂÂhità hoti. Ime kho bhikkhave pa¤ca dhammà bhÃvità bahulÅkatà ÃsavÃnaæ khayÃya saævattantÅ ti. Sa¤¤Ãvaggo sattamo. UddÃnaæ: Dve ca sa¤¤Ã dve va¬¬hÅ ca sÃkacchena ca sÃjivaæ IddhipÃdà ca dve vuttà nibbidà cÃsavakkhayà ti. #<[page 084]># %<84 AÇguttara-NikÃya. LXXI. 1-5>% LXXI. 1. Pa¤c'ime bhikkhave dhammà bhÃvità bahulÅkatà cetovimuttiphalà ca honti cetovimuttiphalÃnisaæsà ca, pa¤¤Ãvimuttiphalà ca honti pa¤¤ÃvimuttiphalÃnisaæsà ca. Katame pa¤ca? 2. Idha bhikkhave bhikkhu asubhÃnupassÅ kÃye viharati, ÃhÃre paÂikkÆlasa¤¤i, sabbaloke anabhiratasa¤¤Å, sabbasaÇkhÃresu aniccÃnupassÅ, maraïasa¤¤Ã kho pan'assa ajjhattaæ supaÂÂhità hoti. Ime kho bhikkhave pa¤ca dhammà bhÃvità bahulÅkatà cetovimuttiphalà ca honti cetovimuttiphalÃnisaæsà ca, pa¤¤Ãvimuttiphalà ca honti pa¤¤ÃvimuttiphalÃnisaæsà ca. 3. Yato kho bhikkhave bhikkhu cetovimutto ca hoti pa¤¤Ãvimutto ca, ayaæ vuccati bhikkhave bhikkhu ukkhittapaligho iti pi, saækiïïaparikho iti pi, abbuÊhesiko iti pi, niraggalo iti pi, ariyo pannaddhajo pannabhÃro visaæyutto iti pi. Katha¤ ca bhikkhave bhikkhu ukkhittapaligho hoti? 4. Idha bhikkhave bhikkhuno avijjà pahÅnà hoti ucchinnamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatiæ anuppÃdadhammÃ: evaæ kho bhikkhave bhikkhu ukkhittapaligho hoti. Katha¤ ca bhikkhave bhikkhu saækiïïaparikho hoti? 5. Idha bhikkhave bhikkhuno ponobbhaviko jÃtisaæsÃro pahÅno hoti ucchinnamÆlo tÃlÃvatthukato anabhÃvakato Ãyatiæ anuppÃdadhammo: evaæ kho bhikkhave bhikkhu saækiïïaparikho hoti. Katha¤ ca bhikkhave bhikkhu abbuÊhesiko hoti? #<[page 085]># %% 6. Idha bhikkhave bhikkhuno taïhà pahÅnà hoti ucchinnamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatiæ anuppÃdadhammÃ: evaæ kho bhikkhave bhikkhu abbuÊhesiko hoti. Katha¤ ca bhikkhave bhikkhu niraggalo hoti? 7. Idha bhikkhave bhikkhuno pa¤c' orambhÃgiyÃni saæyojanÃni pahÅnÃni honti ucchinnamÆlÃni tÃlÃvatthukatÃni anabhÃvakatÃni Ãyatiæ anuppÃdadhammÃni: evaæ kho bhikkhave bhikkhu niraggalo hoti. Katha¤ ca bhikkhave bhikkhu ariyo pannaddhajo pannabhÃro visaæyutto hoti? 8. Idha bhikkhave bhikkhuno asmimÃno pahÅno hoti ucchinnamÆlo tÃlÃvatthukato anabhÃvakato Ãyatiæ anuppÃdadhammo: evaæ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhÃro visaæyutto hotÅ ti. LXXII. 1. Pa¤c'ime bhikkhave dhammà bhÃvità bahulÅkatà cetovimuttiphalà ca honti cetovimuttiphalÃnisaæsà ca, pa¤¤Ãvimuttiphalà ca honti pa¤¤ÃvimuttiphalÃnisaæsà ca. Katame pa¤ca? 2. Aniccasa¤¤Ã, anicce dukkhasa¤¤Ã, dukkhe anattasa¤¤Ã, pahÃnasa¤¤Ã, virÃgasa¤¤Ã. Ime kho bhikkhave pa¤ca dhammà bhÃvità bahulÅkatà cetovimuttiphalà ca honti cetovimuttiphalÃnisaæsà ca, pa¤¤Ãvimuttiphalà ca honti pa¤¤ÃvimuttiphalÃnisaæsà ca. 3. Yato kho bhikkhave bhikkhu cetovimutto ca hoti pa¤¤Ãvimutto ca, ayaæ vuccati bhikkhave bhikkhu ukkhittapaligho iti pi, saækiïïaparikho iti pi, abbuÊhesiko iti pi, niraggalo iti pi, ariyo pannaddhajo pannabhÃro visaæyutto iti pi. Katha¤ ca bhikkhave bhikkhu ukkhittapaligho hoti? 4. Idha bhikkhave bhikkhuno avijjà pahÅnà hoti ucchinnamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatiæ anuppÃdadhammÃ: evaæ kho bhikkhave bhikkhu ukkhittapaligho hoti. Katha¤ ca bhikkhave bhikkhu saækiïïaparikho hoti? #<[page 086]># %<86 AÇguttara-NikÃya. LXXII. 5-LXXIII. 2>% 5. Idha bhikkhave bhikkhuno ponobbhaviko jÃtisaæsÃro pahÅno hoti ucchinnamÆlo tÃlÃvatthukato anabhÃvakato Ãyatiæ anuppÃdadhammo: evaæ kho bhikkhave bhikkhu saækiïïaparikho hoti. Katha¤ ca bhikkhave bhikkhu abbuÊhesiko hoti? 6. Idha bhikkhave bhikkhuno taïhà pahÅnà hoti ucchinnamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatiæ anuppÃdadhammÃ: evaæ kho bhikkhave bhikkhu abbuÊhesiko hoti. Katha¤ ca bhikkhave bhikkhu niraggalo hoti? 7. Idha bhikkhave bhikkhuno pa¤c' orambhÃgiyÃni saæyojanÃni pahÅnÃni honti ucchinnamÆlÃni tÃlÃvatthukatÃni anabhÃvakatÃni Ãyatiæ anuppÃdadhammÃni: evaæ kho bhikkhave bhikkhu niraggalo hoti. Katha¤ ca bhikkhave bhikkhu ariyo pannaddhajo pannabhÃro visaæyutto hoti? 8. Idha bhikkhave bhikkhuno asmimÃno pahÅno hoti ucchinnamÆlo tÃlÃvatthukato anabhÃvakato Ãyatiæ anuppÃdadhammo: evaæ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhÃro visaæyutto hotÅ ti. LXXIII. 1. Atha kho a¤¤ataro bhikkhu yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so bhikkhu Bhagavantaæ etad avoca:-- DhammavihÃrÅ dhammaviharÅ ti bhante vuccati. KittÃvatà nu kho bhante bhikkhu dhammavihÃrÅ hotÅ ti? 2. Idha bhikkhu bhikkhu dhammaæ pariyÃpuïÃti: suttaæ geyyaæ veyyÃkaraïaæ gÃthaæ udÃnaæ itivuttakaæ jÃtakaæ abbhutadhammaæ vedallaæ. So tÃya dhammapariyattiyà divasaæ atinÃmeti, ri¤cati paÂisallÃnam, nÃnuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ vuccati bhikkhu bhikkhu pariyattibahulo, no dhammavihÃrÅ. #<[page 087]># %% 3. Puna ca paraæ bhikkhu bhikkhu yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti. So tÃya dhammapa¤¤attiyà divasaæ atinÃmeti, ri¤cati paÂisallÃnaæ, nÃnuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ vuccati bhikkhu bhikkhu pa¤¤attibahulo, no dhammavihÃrÅ. 4. Puna ca paraæ bhikkhu bhikkhu yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karoti. So tena sajjhÃyena divasaæ atinÃmeti, ri¤cati paÂisallÃnaæ, nÃnuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ vuccati bhikkhu bhikkhu sajjhÃyabahulo, no dhammavihÃrÅ. 5. Puna ca paraæ bhikkhu bhikkhu yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakketi anuvicÃreti manasÃnupekkhati. So tehi dhammavitakkehi divasaæ atinÃmeti, ri¤cati paÂisallÃnaæ, nÃnuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ vuccati bhikkhu bhikkhu vitakkabahulo, no dhammavihÃrÅ. 6. Idha bhikkhu bhikkhu dhammaæ pariyÃpuïÃti: suttaæ geyyaæ veyyÃkaraïaæ gÃthaæ udÃnaæ itivuttakaæ jÃtakaæ abbhutadhammaæ vedallaæ. So tÃya dhammapariyattiyà na divasaæ atinÃmeti, na ri¤cati paÂisallÃnaæ, anuyu¤jati ajjhattaæ cetosamathaæ. Evaæ kho bhikkhu bhikkhu dhammavihÃrÅ hoti. 7. Iti kho bhikkhu bhikkhu desito mayà pariyattibahulo, desito pa¤¤attibahulo, desito sajjhÃyabahulo, desito vitakkabahulo, desito dhammavihÃrÅ. Yaæ bhikkhu SatthÃrà karaïÅyaæ sÃvakÃnaæ hitesinà anukampakena anukampaæ upÃdÃya, kataæ vo taæ mayÃ. EtÃni bhikkhu rukkhamÆlÃni, etÃni su¤¤ÃgÃrÃni. JhÃyatha bhikkhu mà pamÃdattha, mà pacchà vippaÂisÃrino ahuvattha. Ayaæ vo amhÃkaæ anusÃsanÅ ti. #<[page 088]># %<88 AÇguttara-NikÃya. LXXIV. 1-7>% LXXIV. 1. Atha kho a¤¤ataro bhikkhu yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so bhikkhu Bhagavantaæ etad avoca:-- DhammavihÃrÅ dhammavihÃrÅ ti bhante vuccati. KittÃvatà nu kho bhante bhikkhu dhammavihÃrÅ hotÅ ti? 2. Idha bhikkhu bhikkhu dhammaæ pariyÃpuïÃti: suttaæ geyyaæ veyyÃkaraïaæ gÃthaæ udÃnaæ itivuttakaæ jÃtakaæ abbhutadhammaæ vedallaæ, uttari¤ c'assa pa¤¤Ãya atthaæ na ppajÃnÃti. Ayaæ vuccati bhikkhu bhikkhu pariyattibahulo, no dhammavihÃrÅ. 3. Puna ca paraæ bhikkhu bhikkhu yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti, uttari¤ c'assa pa¤¤Ãya atthaæ na ppajÃnÃti. Ayaæ vuccati bhikkhu bhikkhu pa¤¤attibahulo, no dhammavihÃrÅ. 4. Puna ca paraæ bhikkhu bhikkhu yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karoti, uttari¤ c'assa pa¤¤Ãya atthaæ na ppajÃnÃti. Ayaæ vuccati bhikkhu bhikkhu sajjhÃyabahulo, no dhammavihÃri. 5. Puna ca paraæ bhikkhu bhikkhu yathÃsutaæ yathapariyattaæ dhammaæ cetasà anuvitakketi anuvicÃreti manasÃnupekkhati, uttari¤ c'assa pa¤¤Ãya atthaæ na ppajÃnÃti. Ayaæ vuccati bhikkhu bhikkhu vitakkabahulo, no dhammavihÃrÅ. 6. Idha bhikkhu bhikkhu dhammaæ pariyÃpuïÃti: suttam geyyaæ veyyÃkaraïaæ gÃthaæ udÃnaæ itivuttakaæ jÃtakaæ abbhutadhammaæ vedallaæ, uttari¤ c'assa pa¤¤Ãya atthaæ pajÃnÃti. Evaæ kho bhikkhu bhikkhu dhammavihÃrÅ hoti. 7. Iti kho bhikkhu bhikkhu desito mayà pariyattibahulo, desito pa¤¤attibahulo, #<[page 089]># %% \<[... content straddling page break has been moved to the page above ...]>/ desito sajjhÃyabahulo, desito vitakkabahulo, desito dhammavihÃrÅ. Yaæ bhikkhu SatthÃrà karaïÅyaæ sÃvakÃnaæ hitesinà anukampakena anukampaæ upÃdÃya, kataæ vo taæ mayÃ. EtÃni bhikkhu rukkhamÆlÃni, etÃni su¤¤ÃgÃrÃni. JhÃyatha bhikkhu mà pamÃdattha, mà pacchà vippaÂisÃrino ahuvattha. Ayaæ vo amhÃkaæ anusÃsanÅ ti. LXXV. 1. Pa¤c'ime bhikkhave yodhÃjÅvà santo saævijjamÃnà lokasmiæ. Katame pa¤ca? 2. Idha bhikkhave ekacco yodhÃjÅvo rajaggaæ yeva disvà saæsÅdati visÅdati na santhambhati na sakkoti saægÃmaæ otarituæ. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave paÂhamo yodhÃjÅvo santo saævijjamÃno lokasmiæ. 3. Puna ca paraæ bhikkhave idh' ekacco yodhÃjÅvo sahati rajaggaæ, api ca kho dhajaggaæ yeva disvà saæsÅdati visÅdati na santhambhati na sakkoti saægÃmaæ otarituæ. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave dutiyo yodhÃjÅvo santo saævijjamÃno lokasmiæ. 4. Puna ca paraæ bhikkhave idh' ekacco yodhÃjÅvo sahati rajaggaæ sahati dhajaggaæ, api ca kho ussÃdanaæ yeva sutvà saæsÅdati visÅdati na santhambhati na sakkoti saægÃmaæ otarituæ. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave tatiyo yodhÃjÅvo santo saævijjamÃno lokasmiæ. 5. Puna ca paraæ bhikkhave idh' ekacco yodhÃjÅvo sahati rajaggaæ sahati dhajaggaæ sahati ussÃdanaæ, api ca kho sampahÃre ha¤¤ati vyÃpajjati. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave catuttho yodhÃjÅvo santo saævijjamÃno lokasmiæ. 6. Puna ca paraæ bhikkhave idh' ekacco yodhÃjÅvo sahati rajaggaæ sahati dhajaggaæ sahati ussÃdanaæ sahati sampahÃraæ. #<[page 090]># %<90 AÇguttara-NikÃya. LXXV. 7-9>% \<[... content straddling page break has been moved to the page above ...]>/ So taæ saægÃmaæ abhivijinitvà vijitasaægÃmo tam eva saægÃmasÅsaæ ajjhÃvasati. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave pa¤camo yodhÃjÅvo santo saævijamÃno lokasmiæ. Ime kho bhikkhave pa¤ca yodhÃjÅvà santo saævijjamÃnà lokasmiæ. 7. Evam eva kho bhikkhave pa¤c'ime yodhÃjÅvÆpamà puggalà santo saævijjamÃnà bhikkhÆsu. Katame pa¤ca? 8. Idha bhikkhave bhikkhu rajaggaæ yeva disvà saæsÅdati visÅdati na santhambhati na sakkoti brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattati. Kim assa rajaggasmiæ? Idha bhikkhave bhikkhu suïÃti `amukasmiæ nÃma gÃme và nigame và itthi và kumÃrÅ và abhirÆpà dassanÅyà pÃsÃdikà paramÃya vaïïapokkharatÃya samannÃgatÃ' ti. So taæ sutvà saæsÅdati visÅdati na santhambhati na sakkoti brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattati. Idam assa rajaggasmiæ. Seyyathà pi so bhikkhave yodhÃjÅvo rajaggaæ yeva disvà saæsÅdati visÅdati na santhambhati na sakkoti saægÃmaæ otarituæ, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave paÂhamo yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. 9. Puna ca paraæ bhikkhave bhikkhu sahati rajaggaæ, api ca kho dhajaggaæ yeva disvà saæsÅdati visÅdati na santhambhati na sakkoti brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattati. Kim assa dhajaggasmiæ? Idha bhikkhave bhikkhu na h'eva kho suïÃti `amukasmiæ nÃma gÃme và nigame và itthi và kumÃrÅ và abhirÆpà dassanÅyà pÃsÃdikà paramÃya vaïïapokkharatÃya samannÃgatÃ' ti, api ca kho samaæ passati itthiæ và kumÃriæ và abhirÆpaæ dassanÅyaæ pÃsÃdikaæ paramÃya vaïïapokkharatÃya samannÃgataæ. So taæ disvà saæsÅdati visÅdati na santhambhati na sakkoti brahmacariyaæ santÃnetuæ, #<[page 091]># %% \<[... content straddling page break has been moved to the page above ...]>/ sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattati. Idam assa dhajaggasmiæ. Seyyathà pi so bhikkhave yodhÃjÅvo sahati rajaggaæ, api ca kho dhajaggaæ yeva disvà saæsÅdati visÅdati na santhambhati na sakkoti saægÃmaæ otarituæ, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave dutiyo yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. 10. Puna ca paraæ bhikkhave bhikkhu sahati rajaggaæ sahati dhajaggaæ, api ca kho ussÃdanaæ yeva sutvà saæsÅdati visÅdati na santhambhati na sakkoti brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattati. Kim assa ussÃdanÃya? Idha bhikkhave bhikkhuæ ara¤¤agataæ và rukkhamÆlagataæ và su¤¤ÃgÃragataæ và mÃtugÃmo upasaÇkamitvà Æhasati ullapati ujjhaggeti uppaï¬eti. So mÃtugÃmena ÆhasiyamÃno ullapiyamÃno ujjhaggiyamÃno uppaï¬iyamÃno saæsÅdati visÅdati na santhambhati na sakkoti brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattati. Idam assa ussÃdanÃya. Seyyathà pi so bhikkhave yodhÃjÅvo sahati rajaggaæ sahati dhajaggaæ, api ca kho ussÃdanaæ yeva sutvà saæsÅdati visÅdati na santhambhati na sakkoti saægÃmaæ otarituæ, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave tatiyo yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. 11. Puna ca paraæ bhikkhave bhikkhu sahati rajaggaæ sahati dhajaggaæ sahati ussÃdanaæ, api ca kho sampahÃre ha¤¤ati vyÃpajjati. Kim assa sampahÃrasmiæ? Idha bhikkhave bhikkhuæ ara¤¤agataæ và rukkhamÆlagataæ và su¤¤ÃgÃragataæ và mÃtugÃmo upasaÇkamitvà abhinisÅdati abhinipajjati ajjhottharati. #<[page 092]># %<92 AÇguttara-NikÃya. LXXV. 12>% \<[... content straddling page break has been moved to the page above ...]>/ So mÃtugÃmena abhinisÅdiyamÃno abhinipajjiyamÃno ajjhotthariyamÃno sikkhaæ appaccakkhÃya dubbalyaæ anÃvikatvà methunaæ dhammaæ paÂisevati. Idam assa sampahÃrasmiæ. Seyyathà pi so bhikkhave yodhÃjÅvo sahati rajaggaæ sahati dhajaggaæ sahati ussÃdanaæ api ca kho sampahÃre ha¤¤ati vyÃpajjati, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave catuttho yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. 12. Puna ca paraæ bhikkhave bhikkhu sahati rajaggaæ sahati dhajaggaæ sahati ussÃdanaæ sahati sampahÃraæ. So taæ saægÃmaæ abhivijinitvà vijitasaægÃmo tam eva saægÃmasÅsaæ ajjhÃvasati. Kim assa saægÃmavijayasmiæ? Idha bhikkhave bhikkhuæ ara¤¤agataæ và rukkhamÆlagataæ và su¤¤ÃgÃragataæ và mÃtugÃmo upasaÇkamitvà abhinisÅdati abhinipajjati ajjhottharati. So mÃtugÃmena abhinisÅdiyamÃno abhinipajjiyamÃno ajjhotthariyamÃno viniveÂhetvà vinimocetvà yenakÃmaæ pakkamati. So vivittaæ senÃsanaæ bhajati ara¤¤aæ rukkhamÆlaæ pabbataæ kandaraæ girigÆhaæ susÃnaæ vanapatthaæ abbhokÃsaæ palÃlapu¤jaæ. So ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ. So abhijjhaæ loke pahÃya vigatÃbhijjhena cetasà viharati, abhijjhÃya cittaæ parisodheti, vyÃpÃdapadosaæ pahÃya avyÃpannacitto viharati sabbapÃïabhÆtahitÃnukampÅ vyÃpÃdapadosà cittaæ parisodheti, thÅnamiddhaæ pahÃya vigatathÅnamiddho viharati Ãlokasa¤¤Å sato sampajÃno thÅnamiddhà cittaæ parisodheti, uddhaccakukkuccaæ pahÃya anuddhato viharati ajjhattaæ vÆpasantacitto uddhaccakukkuccà cittaæ parisodheti, vicikicchaæ pahÃya tiïïavicikiccho viharati akathaækathÅ kusalesu dhammesu vicikicchÃya cittaæ parisodheti. #<[page 093]># %% \<[... content straddling page break has been moved to the page above ...]>/ So ime pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe vivicc'eva kÃmehi . . . pe . . . catutthaæ jhÃnaæ upasampajja viharati. So evaæ samÃhite citte parisuddhe pariyodÃte anaÇgaïe vigatÆpakkilese mudubhÆte kammaniye thite Ãnejjappatte ÃsavÃnaæ khaya¤ÃïÃya cittaæ abhininnÃmeti. So `idaæ dukkhan' ti yathÃbhÆtaæ pajÃnÃti, `ayaæ dukkhasamudayo' ti yathÃbhÆtaæ pajÃnÃti, `ayaæ dukkhanirodho' ti yathÃbhÆtaæ pajÃnÃti, `ayaæ dukkhanirodhagÃminÅ paÂipadÃ' ti yathÃbhÆtaæ pajÃnÃti, `ime ÃsavÃ' ti yathÃbhÆtaæ pajÃnÃti, `ayaæ Ãsavasamudayo' ti yathÃbhÆtaæ pajÃnÃti, `ayaæ Ãsavanirodho' ti yathÃbhÆtaæ pajÃnÃti, `ayaæ ÃsavanirodhagÃminÅ paÂipadÃ' ti yathÃbhÆtaæ pajÃnÃti. Tassa evaæ jÃnato evaæ passato kÃmÃsavà pi cittaæ vimuccati, bhavÃsavà pi cittaæ vimuccati, avijjÃsavà pi cittaæ vimuccati, vimuttasmiæ vimuttam iti ¤Ãïaæ hoti, `khÅïà jÃti, vusitaæ brahmacariyaæ, kataæ karaïÅyaæ, nÃparaæ itthattÃyÃ' ti pajÃnÃti. Idam assa saægÃmavijayasmim. Seyyathà pi so bhikkhave yodhÃjÅvo sahati rajaggaæ sahati dhajaggaæ sahati ussÃdanaæ sahati sampahÃraæ. So taæ saægÃmaæ abhivijinitvà vijitasaægÃmo tam eva saægÃmasisaæ ajjhÃvasati, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave pa¤camo yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. Ime kho bhikkhave pa¤ca yodhÃjÅvÆpamà puggalà santo saævijjamÃnà bhikkhÆsÆ ti. LXXVI. 1. Pa¤c'ime bhikkhave yodhÃjÅvà santo saævijjamÃnà lokasmiæ. Katame pa¤ca? 2. Idha bhikkhave ekacco yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati. #<[page 094]># %<94 AÇguttara-NikÃya. LXXVI. 3-6>% \<[... content straddling page break has been moved to the page above ...]>/ So tasmiæ saægÃme ussahati vÃyamati, tam enaæ ussahantaæ vÃyamantaæ pare hananti pariyÃpÃdenti. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave paÂhamo yodhÃjÅvo santo saævijjamÃno lokasmiæ. 3. Puna ca paraæ bhikkhave idh' ekacco yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati. So tasmiæ saægÃme ussahati vÃyamati, tam enaæ ussahantaæ vÃyamantaæ pare upalikkhanti, tam enaæ apanenti, apanetvà ¤ÃtakÃnaæ nenti. So ¤Ãtakehi nÅyamÃno appatvà 'va ¤Ãtake antarÃmagge kÃlaæ karoti. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave dutiyo yodhÃjÅvo santo saævijjamÃno lokasmiæ. 4. Puna ca paraæ bhikkhave idh' ekacco yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati. So tasmiæ saægÃme ussahati vÃyamati, tam enaæ ussahantaæ vÃyamantaæ pare upalikkhanti, tam enaæ apanenti, apanetvà ¤ÃtakÃnaæ nenti, tam enaæ ¤Ãtakà upaÂÂhahanti paricaranti. So ¤Ãtakehi upaÂÂhahiyamÃno paricariyamÃno ten'eva ÃbÃdhena kÃlaæ karoti. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave tatiyo yodhÃjÅvo santo saævijjamÃno lokasmiæ. 5. Puna ca paraæ bhikkhave idh' ekacco yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati. So tasmiæ saægÃme ussahati vÃyamati, tam enaæ ussahantaæ vÃyamantaæ pare upalikkhanti, tam enaæ apanenti, apanetvà ¤ÃtakÃnaæ nenti, tam enaæ nÃtakà upaÂÂhahanti paricaranti. So ¤Ãtakehi upaÂÂhahiyamÃno paricariyamÃno vuÂÂhÃti tamhà ÃbÃdhÃ. EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave catuttho yodhÃjÅvo santo saævijjamÃno lokasmiæ. 6. Puna ca paraæ bhikkhave idh' ekacco yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati. So taæ saægÃmaæ abhivijinitvà vijitasaægÃmo tam eva saægÃmasÅsaæ ajjhÃvasati. #<[page 095]># %% \<[... content straddling page break has been moved to the page above ...]>/ EvarÆpo pi bhikkhave idh' ekacco yodhÃjÅvo hoti. Ayaæ bhikkhave pa¤camo yodhÃjÅvo santo saævijjamÃno lokasmiæ. Ime kho bhikkhave pa¤ca yodhÃjÅvà santo saævijjamÃnà lokasmim. 7. Evam eva kho bhikkhave pa¤c'ime yodhÃjÅvÆpamà puggalà santo saævijjamÃnà bhikkhÆsu. Katame pa¤ca? 8. Idha bhikkhave bhikkhu a¤¤ataraæ gÃmaæ và nigamaæ và upanissÃya viharati. So pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya tam eva gÃmaæ và nigamaæ và piï¬Ãya pavisati arakkhiten'eva kÃyena arakkhitÃya vÃcÃya arakkhitena cittena anupaÂÂhitÃya satiyà asaævutehi indriyehi. So tattha passati mÃtugÃmaæ dunnivatthaæ và duppÃrutaæ vÃ, tassa mÃtugÃmaæ disvà dunnivatthaæ và duppÃrutaæ và rÃgo cittaæ anuddhaæseti. So rÃgÃnuddhaæsena cittena sikkhaæ appaccakkhÃya dubbalyaæ anÃvikatvà methunaæ dhammaæ paÂisevati. Seyyathà pi so bhikkhave yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati, so tasmiæ saægÃme ussahati vÃyamati, tam enaæ ussahantaæ vÃyamantaæ pare hananti pariyÃpÃdenti, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave paÂhamo yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. 9. Puna ca paraæ bhikkhave bhikkhu a¤¤ataraæ gÃmaæ và nigamaæ và upanissÃya viharati. So pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya tam eva gÃmaæ và nigamaæ và piï¬Ãya pavisati arakkhiten'eva kÃyena arakkhitÃya vÃcÃya arakkhitena cittena anupaÂÂhitÃya satiyà asaævutehi indriyehi. So tattha passati mÃtugÃmaæ dunnivatthaæ và duppÃrutaæ vÃ, tassa mÃtugÃmaæ disvà dunnivatthaæ và duppÃrutaæ và rÃgo cittaæ anuddhaæseti. So rÃgÃnuddhaæsena cittena pari¬ayhat'eva kÃyena pari¬ayhati cetasÃ. Tassa evaæ hoti: yan nÆnÃhaæ ÃrÃmaæ gantvà bhikkhÆnaæ Ãroceyyaæ `rÃgapariyuÂÂhito 'mhi Ãvuso rÃgapareto, #<[page 096]># %<96 AÇguttara-NikÃya. LXXVI. 10>% \<[... content straddling page break has been moved to the page above ...]>/ na sakkomi brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattissÃmÅ' ti. So ÃrÃmaæ gacchanto appatvà 'va ÃrÃmaæ antarÃmagge sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattati. Seyyathà pi so bhikkhave yodhÃjÅvo asicammaæ gahetva dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati, so tasmiæ saægÃme ussahati vÃyamati, tam enaæ ussahantaæ vÃyamantaæ pare upalikkhanti, tam enaæ apanenti, apanetvà ¤ÃtakÃnaæ nenti. So ¤Ãtakehi nÅyamÃno appatvà 'va ¤Ãtake antarÃmagge kÃlaæ karoti, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave dutiyo yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. 10. Puna ca paraæ bhikkhave bhikkhu a¤¤ataraæ gÃmaæ và nigamaæ và upanissÃya viharati. So pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya tam eva gÃmaæ và nigamaæ và piï¬Ãya pavisati arakkhiten'eva kÃyena arakkhità yavÃcÃya arakkhitena cittena anupaÂÂhitÃya satiyà asaævutehi indriyehi. So tattha passati mÃtugÃmaæ dunnivatthaæ và duppÃrutaæ vÃ, tassa mÃtugÃmaæ disvà dunnivatthaæ và duppÃrutaæ và rÃgo cittaæ anuddhaæseti. So rÃgÃnuddhaæsena cittena pari¬ayhat'eva kÃyena pari¬ayhati cetasÃ. Tassa evaæ hoti: yan nÆnÃhaæ ÃrÃmaæ gantvà bhikkhÆnaæ Ãroceyyaæ `rÃgapariyuÂÂhito 'mhi Ãvuso rÃgapareto, na sakkomi brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattissÃmÅ' ti. So ÃrÃmaæ gantvà bhikkhÆnaæ Ãroceti `rÃgapariyuÂÂhito 'mhi Ãvuso rÃgapareto, na sakkomi brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattissÃmÅ' ti. Tam enaæ sabrahmacÃrÅ ovadanti anusÃsanti:-- #<[page 097]># %% AppassÃdà Ãvuso kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. AÂÂhisaÇkhalÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. MaæsapesÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. TiïukkÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. AÇgÃrakÃsÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, adÅnavo ettha bhÅyo. SupinakÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. YÃcitakÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. RukkhaphalÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. AsisÆnÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. SattisÆlÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. SappasirÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. Abhiramatu Ãyasmà brahmacariye, mà Ãyasmà sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattÅ ti. So sabrahmacÃrÅhi evaæ ovadiyamÃno evaæ anusÃsiyamÃno evam Ãha `ki¤cà pi Ãvuso appassÃdà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo, atha kho nevÃhaæ sakkomi brahmacariyaæ santÃnetum, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattissÃmÅ' ti. So sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattati. Seyyathà pi so bhikkhave yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati, so tasmiæ saægÃme ussahati vÃyamati, tam enaæ ussahantaæ vÃyamantaæ pare upalikkhanti, tam enaæ apanenti, apanetvà ¤ÃtakÃnaæ nenti, #<[page 098]># %<98 AÇguttara-NikÃya. LXXVI. 11>% \<[... content straddling page break has been moved to the page above ...]>/ tam enaæ ¤Ãtakà upaÂÂhahanti paricaranti. So ¤Ãtakehi upaÂÂhahiyamÃno paricariyamÃno ten'eva ÃbÃdhena kÃlaæ karoti, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave tatiyo yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. 11. Puna ca paraæ bhikkhave bhikkhu a¤¤ataraæ gÃmaæ và nigamaæ và upanissÃya viharati. So pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya tam eva gÃmaæ và nigamaæ và piï¬Ãya pavisati arakkhiten'eva kÃyena arakkhitÃya vÃcÃya arakkhitena cittena anupaÂÂhitÃya satiyà asaævutehi indriyehi. So tattha passati mÃtugÃmaæ dunnivatthaæ và duppÃrutaæ vÃ, tassa mÃtugÃmaæ disvà dunnivatthaæ và duppÃrutaæ và rÃgo cittaæ anuddhaæseti. So rÃgÃnuddhaæsena cittena pari¬ayhat'eva kÃyena pari¬ayhati cetasÃ. Tassa evaæ hoti: yan nÆnÃhaæ ÃrÃmaæ gantvà bhikkhÆnaæ Ãroceyyaæ `rÃgapariyuÂÂhito' mhi Ãvuso rÃgapareto, na sakkomi brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattissÃmÅ' ti. So ÃrÃmaæ gantvà bhikkhÆnaæ Ãroceti `rÃgapariyuÂÂhito 'mhi Ãvuso rÃgapareto, na sakkomi brahmacariyaæ santÃnetuæ, sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattissÃmÅ' ti. Tam enaæ sabrahmacÃrÅ ovadanti anusÃsanti:-- AppassÃdà Ãvuso kÃmà vuttà BhagavatÃ, bahÃdukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. AÂÂhisaÇkhalÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. MaæsapesÆpamà kÃmà vuttà Bhagavatà . . . TiïukkÆpamà kÃmà vuttà Bhagavatà . . . AÇgÃrakÃsÆpamà kÃmà vuttà Bhagavatà . . . SupinakÆpamà kÃmà vuttà Bhagavatà . . . YÃcitakÆpamà kÃmà vuttà Bhagavatà . . . RukkhaphalÆpamà kÃmà vuttà Bhagavatà . . . AsisÆnÆpamà kÃmà vuttà Bhagavatà . #<[page 099]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . SattisÆlÆpamà kÃmà vuttà Bhagavatà . . . SappasirÆpamà kÃmà vuttà BhagavatÃ, bahudukkhà bahÆpÃyÃsÃ, ÃdÅnavo ettha bhÅyo. Abhiramatu Ãyasmà brahmacariye, mà Ãyasmà sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattÅ ti. So sabrahmacÃrÅhi evaæ ovadiyamÃno evaæ anusÃsiyamÃno evam Ãha `ussahissÃmi Ãvuso, vÃyamissÃmi Ãvuso, abhiramissÃmi Ãvuso, na dÃnÃhaæ Ãvuso sikkhÃdubbalyaæ Ãvikatvà sikkhaæ paccakkhÃya hÅnÃyÃvattissÃmÅ' ti. Seyyathà pi so bhikkhave yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊhaæ saægÃmaæ otarati, so tasmiæ saægÃme ussahati vÃyamati, tam enaæ ussahantaæ vÃyamantaæ pare upalikkhanti, tam enaæ apanenti, apanetvà ¤ÃtakÃnaæ nenti, tam enaæ ¤Ãtakà upaÂÂhahanti paricaranti. So ¤Ãtakehi upaÂÂhahiyamÃno paricariyamÃno vuÂÂhÃti tamhà ÃbÃdhÃ, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave catuttho yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. 12. Puna ca paraæ bhikkhave bhikkhu a¤¤ataraæ gÃmaæ và nigamaæ và upanissÃya viharati. So pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya tam eva gÃmaæ và nigamaæ và piï¬Ãya pavisati rakkhiten' eva kÃyena rakkhitÃya vÃcÃya rakkhitena cittena upaÂÂhitÃya satiyà saævutehi indriyehi. So cakkhunà rÆpaæ disvà na nimittaggÃhÅ hoti nÃnuvya¤janaggÃhÅ, yatvÃdhikaraïam enaæ cakkhundriyaæ asaævutaæ viharantaæ abhijjhà domanassà pÃpakà akusalà dhammà anvÃssaveyyuæ, tassa saævarÃya paÂipajjati, rakkhati cakkhundriyaæ, cakkhundriye saævaraæ Ãpajjati. Sotena saddaæ sutvà . . . ghÃnena gandhaæ ghÃyitvà . . . jivhÃya rasaæ sÃyitvà . . . kÃyena phoÂÂhabbaæ phusitvà . #<[page 100]># %<100 AÇguttara-NikÃya. LXXVII. 1>% \<[... content straddling page break has been moved to the page above ...]>/ . æanasà dhammaæ vi¤¤Ãya na nimittaggÃhÅ hoti nÃnuvya¤janaggÃhÅ, yatvÃdhikaraïam enaæ manindriyaæ asaævutaæ viharantaæ abhijjhà domanassà pÃpakà akusalà dhammà anvÃssaveyyuæ, tassa saævarÃya paÂipajjati, rakkhati manindriyaæ, manindriye saævaraæ Ãpajjati. So pacchÃbhattaæ piï¬apÃtapaÂikkanto vivittaæ senÃsanaæ bhajati, ara¤¤aæ rukkhamÆlaæ pabbataæ kandaraæ girigÆhaæ susÃnaæ vanapatthaæ abbhokÃsaæ palÃlapu¤jaæ. So ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ, so abhijjhaæ loke pahÃya . . . pe . . . so ime pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe vivicc'eva kÃmehi . . . pe . . . catutthaæ jhÃnaæ upasampajja viharati. So evaæ samÃhite citte parisuddhe pariyodÃte anaÇgaïe vigatÆpakkilese mudubhÆte kammaniye Âhite Ãnejjappatte ÃsavÃnaæ khaya¤ÃïÃya cittaæ abhininnÃmeti. So `idaæ dukkhan' ti yathÃbhÆtaæ pajÃnÃti . . . pe . . . nÃparaæ itthattÃyÃ' ti pajÃnÃti. Seyyathà pi so bhikkhave yodhÃjÅvo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà viyÆÊham saægÃmaæ otarati, so taæ saægÃmaæ abhivijinitvà vijitasaægÃmo tam eva saægÃmasÅsaæ ajjhÃvasati, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. EvarÆpo pi bhikkhave idh' ekacco puggalo hoti. Ayaæ bhikkhave pa¤camo yodhÃjÅvÆpamo puggalo santo saævijjamÃno bhikkhÆsu. Ime kho bhikkhave pa¤ca yodhÃjÅvÆpamà puggalà santo saævijjamÃnà bhikkhÆsÆ ti. LXXVII. 1. Pa¤c' imÃni bhikkhave anÃgatabhayÃni sampassamÃnena alam eva Ãra¤¤akena bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. #<[page 101]># %% \<[... content straddling page break has been moved to the page above ...]>/ KatamÃni pa¤ca? 2. Idha bhikkhave Ãra¤¤ako bhikkhu iti paÂisa¤cikkhati `ahaæ kho etarahi ekako ara¤¤e viharÃmi, ekakaæ kho pana maæ ara¤¤e viharantaæ ahi và maæ ¬aseyya, vicchiko và maæ ¬aseyya, satapadÅ và maæ ¬aseyya, tena me assa kÃlakiriyÃ, so mam'assa antarÃyo. HandÃhaæ viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya, asacchikatassa sacchikiriyÃyÃ' ti. Idaæ bhikkhave paÂhamaæ anÃgatabhayaæ sampassamÃnena alam eva Ãra¤¤akena bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. 3. Puna ca paraæ bhikkhave Ãra¤¤ako bhikkhu iti paÂisa¤cikkhati `ahaæ kho etarahi ekako ara¤¤e viharÃmi, ekako kho panÃhaæ ara¤¤e viharanto upakkhalitvà và papateyyaæ, bhattaæ và me bhuttaæ vyÃpajjeyya, pittaæ và me kuppeyya, semhaæ và me kuppeyya, satthakà và me vÃtà kuppeyyuæ, tena me assa kÃlakiriyÃ, so mam' assa antarÃyo. HandÃhaæ viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃyÃ' ti. Idaæ bhikkhave dutiyaæ anÃgatabhayaæ sampassamÃnena alam eva Ãra¤¤akena bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. 4. Puna ca paraæ bhikkhave Ãra¤¤ako bhikkhu iti paÂisa¤cikkhati `ahaæ kho etarahi ekako ara¤¤e viharÃmi, ekako kho panÃhaæ ara¤¤e viharanto vÃÊehi samÃgaccheyyaæ sÅhena và vyagghena và dÅpinà và acchena và taracchena vÃ, te maæ jÅvità voropeyyuæ, tena me assa kÃlakiriyÃ, #<[page 102]># %<102 AÇguttara-NikÃya. LXXVII. 5-6>% \<[... content straddling page break has been moved to the page above ...]>/ so mam'assa antarÃyo. HandÃhaæ viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃyÃ' ti. Idaæ bhikkhave tatiyaæ anÃgatabhayaæ sampassamÃnena alam eva Ãra¤¤akena bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. 5. Puna ca paraæ bhikkhave Ãra¤¤ako bhikkhu iti paÂisa¤cikkhati `ahaæ kho etarahi ekako ara¤¤e viharÃmi, ekako kho panÃhaæ ara¤¤e viharanto mÃïavehi samÃgaccheyyaæ katakammehi và akatakammehi vÃ, te maæ jÅvità voropeyyuæ, tena me assa kÃlakiriyÃ, so mam'assa antarÃyo. HandÃhaæ viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃyÃ' ti. Idaæ bhikkhave catutthaæ anÃgatabhayaæ sampassamÃnena alam eva Ãra¤¤akena bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. 6. Puna ca paraæ bhikkhave Ãra¤¤ako bhikkhu iti paÂisa¤cikkhati `ahaæ kho etarahi ekako ara¤¤e viharÃmi, santi kho panÃra¤¤e vÃÊà amanussÃ, te maæ jÅvità voropeyyuæ, tena me assa kÃlakiriyÃ, so mam'assa antarÃyo. HandÃhaæ viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃyÃ' ti. Idaæ bhikkhave pa¤camaæ anÃgatabhayaæ sampassamÃnena alam eva Ãra¤¤akena bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. ImÃni kho bhikkhave pa¤ca anÃgatabhayÃni sampassamÃnena alam eva Ãra¤¤akena bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃyà ti. #<[page 103]># %% LXXVIII. 1. Pa¤c' imÃni bhikkhave anÃgatabhayÃni sampassamÃnena alam eva bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. KatamÃni pa¤ca? 2. Idha bhikkhave bhikkhu iti paÂisa¤cikkhati `ahaæ kho etarahi daharo yuvà susu kÃÊakeso bhadrena yobbanena samannÃgato paÂhamena vayasÃ, hoti kho pana so samayo, yaæ imaæ kÃyaæ jarà phusati, jiïïena kho pana jarÃya abhibhÆtena na sukaraæ buddhÃnaæ sÃsanaæ manasikÃtuæ, na sukarÃni ara¤¤avanapatthÃni pantÃni senÃsanÃni paÂisevituæ, purà maæ so dhammo Ãgacchati aniÂÂho akanto amanÃpo. HandÃhaæ paÂikacc'eva viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya, yenÃhaæ dhammena samannÃgato jiïïako pi phÃsu viharissÃmÅ' ti. Idaæ bhikkhave paÂhamaæ anÃgatabhayaæ sampassamÃnena alam eva bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. 3. Puna ca paraæ bhikkhave bhikkhu iti paÂisa¤cikkhati `ahaæ kho etarahi appÃbÃdho appÃtaÇko samavepÃkiniyà gahaïiyà samannÃgato nÃtisÅtÃya nÃccuïhÃya majjhimÃya padhÃnakkhamÃya, hoti kho pana so samayo, yaæ imaæ kÃyaæ vyÃdhi phusati, vyÃdhitena kho pana vyÃdhÃbhibhÆtena na sukaraæ buddhÃnaæ sÃsanaæ manasikÃtuæ, na sukarÃni ara¤¤avanapatthÃni pantÃni senÃsanÃni paÂisevituæ, purà maæ so dhammo Ãgacchati aniÂÂho akanto amanÃpo. HandÃhaæ paÂikacc'eva viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya, #<[page 104]># %<104 AÇguttara-NikÃya. LXXVIII. 4-5>% \<[... content straddling page break has been moved to the page above ...]>/ yenÃhaæ dhammena samannÃgato vyÃdhito pi phÃsu viharissÃmÅ' ti. Idaæ bhikkhave dutiyaæ anÃgatabhayaæ sampassamÃnena alam eva bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. 4. Puna ca paraæ bhikkhave bhikkhu iti paÂisa¤cikkhati `etarahi kho subhikkhaæ susassaæ sulabhapiï¬aæ, sukaraæ u¤chena paggahena yÃpetuæ, hoti kho pana so samayo, yaæ dubbhikkhaæ hoti dussassaæ dullabhapiï¬aæ, na sukaraæ u¤chena paggahena yÃpetuæ, dubbhikkhe kho pana manussà yena subhikkhaæ tena saÇkamanti, tattha saÇgaïikavihÃro hoti ÃkiïïavihÃro, saÇgaïikavihÃre kho pana sati ÃkiïïavihÃre na sukaraæ buddhÃnaæ sÃsanaæ manasikÃtuæ, na sukarÃni ara¤¤avanapatthÃni pantÃni senÃsanÃni paÂisevituæ, purà maæ so dhammo Ãgacchati aniÂÂho akanto amanÃpo. HandÃhaæ paÂikacc'eva viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya, yenÃhaæ dhammena samannÃgato dubbhikkhe pi phÃsu viharissÃmÅ' ti. Idaæ bhikkhave tatiyaæ anÃgatabhayaæ sampassamÃnena alam eva bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. 5. Puna ca paraæ bhikkhave bhikkhu iti paÂisa¤cikkhati `etarahi kho manussà samaggà sammodamÃnà avivadamÃnà khÅrodakÅbhÆtà a¤¤ama¤¤aæ piyacakkhÆhi sampassantà viharanti, hoti kho pana so samayo, yaæ bhayaæ hoti aÂavisaækhepo, cakkasamÃrÆÊhà jÃnapadà pariyÃyanti, bhaye kho pana sati manussà yena khemaæ tena saÇkamanti, tattha saÇgaïikavihÃro hoti ÃkiïïavihÃro, saÇgaïikavihÃre kho pana sati ÃkiïïavihÃre na sukaraæ buddhÃnaæ sÃsanaæ manasikÃtuæ, #<[page 105]># %% \<[... content straddling page break has been moved to the page above ...]>/ na sukarÃni ara¤¤avanapatthÃni pantÃni senÃsanÃni paÂisevituæ, purà maæ so dhammo Ãgacchati aniÂÂho akanto amanÃpo. HandÃhaæ paÂikacc'eva viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya, yenÃhaæ dhammena samannÃgato bhaye pi phÃsu viharissÃmÅ' ti. Idaæ bhikkhave catutthaæ anÃgatabhayaæ sampassamÃnena alam eva bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. 6. Puna ca paraæ bhikkhave bhikkhu iti paÂisa¤cikkhati `etarahi kho saÇgho samaggo sammodamÃno avivadamÃno ekuddeso phÃsu viharati, hoti kho pana so samayo, yaæ saÇgho bhijjati, saÇghe kho pana bhinne na sukaraæ buddhÃnaæ sÃsanaæ manasikÃtuæ, na sukarÃni ara¤¤avanapatthÃni pantÃni senÃsanÃni paÂisevituæ, purà maæ so dhammo Ãgacchati aniÂÂho akanto amanÃpo. HandÃhaæ paÂikacc'eva viriyaæ ÃrabhÃmi appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya, yenÃhaæ dhammena samannÃgato bhinne pi saÇghe phÃsu viharissÃmÅ' ti. Idaæ bhikkhave pa¤camaæ anÃgatabhayaæ sampassamÃnena alam eva bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. ImÃni kho bhikkhave pa¤ca anÃgatabhayÃni sampassamÃnena alam eva bhikkhunà appamattena ÃtÃpinà pahitattena viharituæ appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃyà ti. LXXIX. 1. Pa¤c' imÃni bhikkhave anÃgatabhayÃni etarahi asamuppannÃni Ãyatiæ samuppajjissanti, tÃni vo paÂibujjhitabbÃni, #<[page 106]># %<106 AÇguttara-NikÃya. LXXIX. 2-3>% \<[... content straddling page break has been moved to the page above ...]>/ paÂibujjhitvà ca tesaæ pahÃnÃya vÃyamitabbaæ. KatamÃni pa¤ca? 2. Bhavissanti bhikkhave bhikkhÆ anÃgatamaddhÃnaæ abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, te abhÃvitakÃyà samÃnà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã a¤¤e upasampÃdessanti, te pi na sakkhissanti vinetuæ adhisÅle adhicitte adhipa¤¤Ãya, te pi bhavissanti abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, te abhÃvitakÃyà samÃnà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã a¤¤e upasampÃdessanti, te pi na sakkhissanti vinetuæ adhisÅle adhicitte adhipa¤¤Ãya, te pi bhavissanti abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã. Iti kho bhikkhave dhammasandosà vinayasandoso, vinayasandosà dhammasandoso. Idaæ bhikkhave paÂhamaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. 3. Puna ca paraæ bhikkhave bhavissanti bhikkhÆ anÃgatamaddhÃnaæ abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, te abhÃvitakÃyà samÃnà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã a¤¤esaæ nissayaæ dassanti, te pi na sakkhissanti vinetuæ adhisÅle adhicitte adhipa¤¤Ãya, te pi bhavissanti abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, te abhÃvitakÃyà samÃnà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã a¤¤esaæ nissayaæ dassanti, te pi na sakkhissanti vinetuæ adhisÅle adhicitte adhipa¤¤Ãya, te pi bhavissanti abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã. Iti kho bhikkhave dhammasandosà vinayasandoso, vinayasandosà dhammasandoso. Idaæ bhikkhave dutiyaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. #<[page 107]># %% 4. Puna ca paraæ bhikkhave bhavissanti bhikkhÆ anÃgatamaddhÃnaæ abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, te abhÃvitakÃyà samÃnà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã abhidhammakathaæ vedallakathaæ kathentà kaïhaæ dhammaæ okkamamÃnà na bujjhissanti. Iti kho bhikkhave dhammasandosà vinayasandoso, vinayasandosà dhammasandoso. Idaæ bhikkhave tatiyaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. 5. Puna ca paraæ bhikkhave bhavissanti bhikkhÆ anÃgatamaddhÃnaæ abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, te abhÃvitakÃyà samÃnà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, ye te suttantà TathÃgatabhÃsità gambhÅrà gambhÅratthà lokuttarà su¤¤atÃpaÂisaæyuttÃ, tesu bha¤¤amÃnesu na sussusissanti, na sotaæ odahissanti, na a¤¤Ãcittaæ upaÂÂhapessanti, na ca te dhamme uggahetabbaæ pariyÃpuïitabbaæ ma¤¤issanti, ye pana te suttantà kavikatà kÃveyyà cittakkharà cittavya¤janà bÃhirakà sÃvakabhÃsitÃ, tesu bha¤¤amÃnesu sussusissanti, sotaæ odahissanti, a¤¤Ãcittaæ upaÂÂhapessanti, te ca dhamme uggahetabbaæ pariyÃpuïitabbaæ ma¤¤issanti. Iti kho bhikkhave dhammasandosà vinayasandoso, vinayasandosà dhammasandoso. Idaæ bhikkhave catutthaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. 6. Puna ca paraæ bhikkhave bhavissanti bhikkhÆ anÃgatamaddhÃnaæ abhÃvitakÃyà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, #<[page 108]># %<108 AÇguttara-NikÃya. LXXX. 1-2>% \<[... content straddling page break has been moved to the page above ...]>/ te abhÃvitakÃyà samÃnà abhÃvitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã, therà bhikkhÆ bÃhulikà bhavissanti sÃthalikà okkamane pubbaÇgamà paviveke nikkhittadhurÃ, na viriyaæ Ãrabhissanti appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya, tesaæ pacchimà janatà diÂÂhÃnugatiæ Ãpajjissati, sà pi bhavissati bÃhulikà sÃthalikà okkamane pubbaÇgamà paviveke nikkhittadhurÃ, na viriyaæ Ãrabhissati appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. Iti kho bhikkhave dhammasandosà vinayasandoso, vinayasandosà dhammasandoso. Idaæ bhikkhave pa¤camaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. ImÃni kho bhikkhave pa¤ca anÃgatabhayÃni etarahi asamuppannÃni Ãyatiæ samuppajjissanti, tÃni vo paÂibujjhitabbÃni, paÂibujjhitvà ca tesaæ pahÃnÃya vÃyamitabban ti. LXXX. 1. Pa¤c' imÃni bhikkhave anÃgatabhayÃni etarahi asamuppannÃni Ãyatiæ samuppajjisanti, tÃni vo paÂibujjhitabbÃni, paÂibujjhitvà ca tesaæ pahÃnÃya vÃyamitabbaæ. KatamÃni pa¤ca? 2. Bhavissanti bhikkhave bhikkhÆ anÃgatamaddhÃnaæ cÅvare kalyÃïakÃmÃ, te cÅvare kalyÃïakÃmà samÃnà ri¤cissanti paæsukÆlikattaæ ri¤cissanti ara¤¤avanapatthÃni pantÃni senÃsanÃni gÃmanigamarÃjadhÃniæ osaritvà vÃsaæ kappessanti, cÅvarahetu ca anekavihitaæ anesanaæ appaÂirÆpaæ Ãpajjissanti. Idaæ bhikkhave paÂhamaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. #<[page 109]># %% 3. Puna ca paraæ bhikkhave bhavissanti bhikkhÆ anÃgatamaddhÃnaæ piï¬apÃte kalyÃïakÃmÃ, te piï¬apÃte kalyÃïakÃmà samÃnà ri¤cissanti piï¬apÃtikattaæ ri¤cissanti ara¤¤avanapatthÃni pantÃni senÃsanÃni gÃmanigamarÃjadhÃniæ osaritvà vÃsaæ kappessanti jivhaggena rasaggÃni pariyesamÃnÃ, piï¬apÃtahetu ca anekavihitaæ anesanaæ appaÂirÆpaæ Ãpajjissanti. Idaæ bhikkhave dutiyaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. 4. Puna ca paraæ bhikkhave bhavissanti bhikkhÆ anÃgatamaddhÃnaæ senÃsane kalyÃïakÃmÃ, te senÃsane kalyÃïakÃmà samÃnà ri¤cissanti rukkhamÆlikattaæ ri¤cissanti ara¤¤avanapatthÃni pantÃni senÃsanÃni gÃmanigamarÃjadhÃniæ osaritvà vÃsaæ kappessanti, senÃsanahetu ca anekavihitaæ anesanaæ appaÂirÆpaæ Ãpajjissanti. Idaæ bhikkhave tatiyaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. 5. Puna ca paraæ bhikkhave bhavissanti bhikkhÆ anÃgatamaddhÃnaæ bhikkhunÅsikkhamÃnÃsamaïuddesehi saæsaÂÂhà viharissanti, bhikkhunÅsikkhamÃnÃsamaïuddesehi saæsagge kho pana bhikkhave sati etaæ pÃÂikaÇkhaæ: anabhiratà và brahmacariyaæ carissanti, a¤¤ataraæ và saækiliÂÂhaæ Ãpattiæ Ãpajjissanti, sikkhaæ và paccakkhÃya hinÃyÃvattissanti. Idaæ bhikkhave catutthaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. 6. Puna ca paraæ bhikkhave bhavissanti bhikkhÆ anÃgatamaddhÃnaæ ÃrÃmikasamaïuddesehi saæsaÂÂhà viharissanti, ÃrÃmikasamaïuddesehi saæsagge kho pana bhikkhave sati etaæ pÃÂikaÇkhaæ: anekavihitaæ sannidhikarakaparibhogaæ anuyuttà viharissanti, #<[page 110]># %<110 AÇguttara-NikÃya. LXXXI. 1-3>% \<[... content straddling page break has been moved to the page above ...]>/ oÊÃrikaæ pi nimittaæ karissanti paÂhaviyà pi haritagge pi. Idaæ bhikkhave pa¤camaæ anÃgatabhayaæ etarahi asamuppannaæ Ãyatiæ samuppajjissati, taæ vo paÂibujjhitabbaæ, paÂibujjhitvà ca tassa pahÃnÃya vÃyamitabbaæ. ImÃni kho bhikkhave pa¤ca anÃgatabhayÃni etarahi asamuppannÃni Ãyatiæ samuppajjissanti, tÃni vo paÂibujjhitabbÃni, paÂibujjhitvà ca tesaæ pahÃnÃya vÃyamitabban ti. YodhÃjÅvavaggo aÂÂhamo UddÃnaæ: Dve cetovimuttiphalà dve ca dhammavihÃrino YodhÃjÅvà ca dve vuttà cattÃro ca anÃgatà ti. LXXXI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. Katamehi pa¤cahi? 2. RajanÅye rajjati, dusanÅye dussati, mohanÅye muyhati, kopanÅye kuppati, madanÅye majjati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. 3. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? #<[page 111]># %% 4. RajanÅye na rajjati, dusanÅye na dussati, mohanÅye na muyhati, kopanÅye na kuppati, madanÅye na majjati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. LXXXII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. Katamehi pa¤cahi? 2. AvÅtarÃgo hoti, avÅtadoso hoti, avÅtamoho hoti makkhÅ ca palÃsÅ ca. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. 3. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? 4. VÅtarÃgo hoti, vÅtadoso hoti,vÅtamoho hoti amakkhÅ ca apalÃsÅ ca. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. LXXXIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. Katamehi pa¤cahi? 2. Kuhako ca hoti lapako ca nemittako ca nippesiko ca lÃbhena ca lÃbhaæ nijigiæsitÃ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. #<[page 112]># %<112 AÇguttara-NikÃya. LXXXIII. 3-LXXXV. 2>% 3. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? 4. Na ca kuhako hoti na ca lapako na ca nemittako na ca nippesiko na ca lÃbhena lÃbhaæ nijigiæsitÃ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. LXXXIV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. Katamehi pa¤cahi? 2. Assaddho hoti, ahiriko hoti, anottÃpi hoti, kusÅto hoti, duppa¤¤o hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo cà ti. 3. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? 4. Saddho hoti, hirimà hoti, ottÃpi hoti, Ãraddhaviriyo hoti, pa¤¤avà hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. LXXXV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. Katamehi pa¤cahi? 2. Akkhamo hoti rÆpÃnaæ, akkhamo saddÃnaæ, akkhamo gandhÃnaæ, akkhamo rasÃnaæ, akkhamo phoÂÂhabbÃnaæ. #<[page 113]># %% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo cà ti. 3. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? 4. Khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. LXXXVI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? 2. AtthapaÂisambhidÃpatto hoti, dhammapaÂisambhidÃpatto hoti, niruttipaÂisambhidÃpatto hoti, paÂibhÃnapaÂisambhidÃpatto hoti, yÃni tÃni sabrahmacÃrÅnaæ uccÃvacÃni kiækaraïÅyÃni tattha dakkho hoti analaso tatrupÃyÃya vÅmaæsÃya samannÃgato alaæ kÃtuæ alaæ saævidhÃtuæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. LXXXVII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? 2. SÅlavà hoti, pÃtimokkhasaævarasaævuto viharati ÃcÃragocarasampanno, anumattesu vajjesu bhayadassÃvÅ, samÃdÃya sikkhati sikkhÃpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammà ÃdikalyÃïà majjhe kalyÃïà pariyosÃnakalyÃïà sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ abhivadanti, #<[page 114]># %<114 AÇguttara-NikÃya. LXXXVIII. 1-2>% \<[... content straddling page break has been moved to the page above ...]>/ tathÃrÆpÃssa dhammà bahussutà honti dhatà vacasà paricità manasÃnupekkhità diÂÂhiyà suppaÂividdhÃ; kalyÃïavÃco hoti kalyÃïavÃkkaraïo, poriyà vÃcÃya samannÃgato vissaÂÂhÃya anelagaÊÃya atthassa vi¤¤ÃpaniyÃ; catunnaæ jhÃnÃnaæ ÃbhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti, akicchalÃbhÅ hoti akasiralÃbhÅ; ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. LXXXVIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu bahujana-ahitÃya paÂipanno hoti bahujana-asukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnaæ. Katamehi pa¤cahi? 2. Thero hoti ratta¤¤Æ cirapabbajito; ¤Ãto hoti yasassÅ sagahaÂÂhapabbajitÃnam bahujanaparivÃro; lÃbhÅ hoti cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnaæ; bahussuto hoti sutadharo sutasannicayo, ye te dhammà ÃdikalyÃïà majjhe kalyÃïà pariyosÃnakalyÃïà sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ abhivadanti, tathÃrÆpÃssa dhammà bahussutà honti dhatà vacasà paricità manasÃnupekkhità diÂÂhiyà suppaÂividdhÃ; micchÃdiÂÂhiko hoti viparÅtadassano. So bahujanaæ saddhammà vuÂÂhÃpetvà asaddhamme patiÂÂhÃpeti: thero bhikkhu ratta¤¤Æ cirapabbajito iti pi'ssa diÂÂhÃnugatiæ Ãpajjanti; #<[page 115]># %% \<[... content straddling page break has been moved to the page above ...]>/ ¤Ãto thero bhikkhu yasassÅ sagahaÂÂhapabbajitÃnaæ bahujanaparivÃro iti pi'ssa diÂÂhÃnugatiæ Ãpajjanti; lÃbhÅ thero bhikkhu cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnaæ iti pi'ssa diÂÂhÃnugatiæ Ãpajjanti; bahussuto thero bhikkhu sutadharo sutasannicayo iti pi'ssa diÂÂhÃnugatiæ Ãpajjanti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu bahujana-ahitÃya paÂipanno hoti bahujanaasukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnaæ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato thero bhikkhu bahujanahitÃya paÂipanno hoti bahujanasukhÃya bahuno janassa atthÃya hitÃya sukhÃya devamanussÃnaæ. Katamehi pa¤cahi? 4. Thero hoti ratta¤¤Æ cirapabbajito; ¤Ãto hoti yasassÅ sagahaÂÂhapabbajitÃnaæ bahujanaparivÃro; lÃbhÅ hoti cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnaæ; bahussuto hoti sutadharo sutasannicayo, ye te dhammà ÃdikalyÃïà majjhe kalyÃnà pariyosÃnakalyÃïà sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ abhivadanti, tathÃrÆpÃssa dhammà bahussutà honti dhatà vacasà paricità manasÃnupekkhità diÂÂhiyà suppaÂividdhÃ; sammÃdiÂÂhiko hoti aviparÅtadassano. So bahujanaæ asaddhammà vuÂÂhÃpetvà saddhamme patiÂÂhÃpeti: thero bhikkhu ratta¤¤Æ cirapabbajito iti pi'ssa diÂÂhÃnugatiæ Ãpajjanti; ¤Ãto thero bhikkhu yasassÅ sagahaÂÂhapabbajitÃnaæ bahujanaparivÃro iti pi'ssa diÂÂhÃnugatiæ Ãpajjanti; lÃbhÅ thero bhikkhu cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnaæ iti pi'ssa diÂÂhÃnugatiæ Ãpajjanti; bahussuto thero bhikkhu sutadharo sutasannicayo iti pi'ssa diÂÂhÃnugatiæ Ãpajjanti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato thero bhikkhu bahujanahitÃya paÂipanno hoti bahujanasukhÃya bahuno janassa atthÃya hitÃya sukhÃya devamanussÃnan ti. #<[page 116]># %<116 AÇguttara-NikÃya. XXXIX. 1-XC. 4>% \<[... content straddling page break has been moved to the page above ...]>/ LXXXIX. 1. Pa¤c'ime bhikkhave dhammà sekhassa bhikkhuno parihÃnÃya saævattanti. Katame pa¤ca? 2. KammÃrÃmatÃ, bhassÃrÃmatÃ, niddÃrÃmatÃ, saÇgaïikÃrÃmatÃ, yathÃvimuttaæ cittaæ na paccavekkhati. Ime kho bhikkhave pa¤ca dhammà sekhassa bhikkhuno parihÃnÃya saævattanti. 3. Pa¤c'ime bhikkhave dhammà sekhassa bhikkhuno aparihÃnÃya saævattanti. Katame pa¤ca? 4. Na kammÃrÃmatÃ, na bhassÃrÃmatÃ, na niddÃrÃmatÃ, na saÇgaïikÃrÃmatÃ, yathÃvimuttaæ cittaæ paccavekkhati. Ime kho bhikkhave pa¤ca dhammà sekhassa bhikkhuno aparihÃnÃya saævattantÅ ti. XC. 1. Pa¤c'ime bhikkhave dhammà sekhassa bhikkhuno parihÃnÃya saævattanti. Katame pa¤ca? 2. Idha bhikkhave sekho bhikkhu bahukicco hoti bahukaraïÅyo vyatto kiækaraïÅyesu, ri¤cati paÂisallÃnaæ, nÃnuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ bhikkhave paÂhamo dhammo sekhassa bhikkhuno parihÃnÃya saævattati. 3. Puna ca paraæ bhikkhave sekho bhikkhu appamattakena kammena divasaæ atinÃmeti, ri¤cati paÂisallÃnaæ, nÃnuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ bhikkhave dutiyo dhammo sekhassa bhikkhuno parihÃnÃya saævattati. 4. Puna ca paraæ bhikkhave sekho bhikkhu saæsaÂÂho viharati sagahaÂÂhapabbajitehi ananulomikena gihisaæsaggena, ri¤cati paÂisallÃnaæ, nÃnuyu¤jati ajjhattaæ cetosamathaæ. #<[page 117]># %% \<[... content straddling page break has been moved to the page above ...]>/ Ayaæ bhikkhave tatiyo dhammo sekhassa bhikkhuno parihÃnÃya saævattati. 5. Puna ca paraæ bhikkhave sekho bhikkhu atikÃlena gÃmaæ pavisati atidivà paÂikkamati. ri¤cati paÂisallÃnaæ, nÃnuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ bhikkhave catuttho dhammo sekhassa bhikkhuno parihÃnÃya saævattati. 6. Puna ca paraæ bhikkhave sekho bhikkhu, yÃyaæ kathà abhisallekhikà cetovivaraïasappÃyÃ, seyyathÅdaæ appicchakathà santuÂÂhikathà pavivekakathà asaæsaggakathà viriyÃrambhakathà sÅlakathà samÃdhikathà pa¤¤Ãkathà vimuttikathà vimutti¤ÃïadassanakathÃ, evarÆpiyà kathÃya na nikÃmalÃbhÅ hoti kicchalÃbhÅ kasiralÃbhÅ, ri¤cati paÂisallÃnaæ, nÃnuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ bhikkhave pa¤camo dhammo sekhassa bhikkhuno parihÃnÃya saævattati. Ime kho bhikkhave pa¤ca dhammà sekhassa bhikkhuno parihÃnÃya saævattanti. 7. Pa¤c'ime bhikkhave dhammà sekhassa bhikkhuno aparihÃnÃya saævattanti. Katame pa¤ca? 8. Idha bhikkhave sekho bhikkhu na bahukicco hoti na bahukaraïÅyo vyatto kiækaraïÅyesu, na ri¤cati paÂisallÃnaæ, anuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ bhikkhave paÂhamo dhammo sekhassa bhikkhuno aparihÃnÃya saævattati. 9. Puna ca paraæ bhikkhave sekho bhikkhu na appamattakena kammena divasaæ atinÃmeti, na ri¤cati paÂisallÃnaæ, anuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ bhikkhave dutiyo dhammo sekhassa bhikkhuno aparihÃnÃya saævattati. 10. Puna ca paraæ bhikkhave sekho bhikkhu asaæsaÂÂho viharati sagahaÂÂhapabbajitehi ananulomikena gihisaæsaggena, na ri¤cati paÂisallÃnaæ, anuyu¤jati ajjhattaæ cetosamathaæ. #<[page 118]># %<118 AÇguttara-NikÃya. XC. 11-XCI. 2>% \<[... content straddling page break has been moved to the page above ...]>/ Ayaæ bhikkhave tatiyo dhammo sekhassa bhikkhuno aparihÃnÃya saævattati. 11. Puna ca paraæ bhikkhave sekho bhikkhu nÃtikÃlena gÃmaæ pavisati nÃtidivà paÂikkamati, na ri¤cati paÂisallÃnaæ, anuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ bhikkhave catuttho dhammo sekhassa bhikkhuno aparihÃnÃya saævattati. 12. Puna ca paraæ bhikkhave sekho bhikkhu, yÃyaæ kathà abhisallekhikà cetovivaraïasappÃyÃ, seyyathÅdaæ appicchakathà santuÂÂhikathà pavivekakathà asaæsaggakathà viriyÃrambhakathà sÅlakathà samÃdhikathà pa¤¤Ãkathà vimuttikathà vimutti¤ÃïadassanakathÃ, evarÆpiyà kathÃya nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ, na ri¤cati paÂisallÃnaæ, anuyu¤jati ajjhattaæ cetosamathaæ. Ayaæ bhikkhave pa¤camo dhammo sekhassa bhikkhuno aparihÃnÃya saævattati. Ime kho bhikkhave pa¤ca dhammà sekhassa bhikkhuno aparihÃnÃya saævattantÅ ti. Theravaggo navamo. UddÃnaæ: RajanÅyo vÅtarÃgo kuhako saddha-akkhamo PaÂisambhidà ca sÅlena thero sekhÃpare duve ti. XCI. 1. Pa¤c' imà bhikkhave sampadÃ. Katamà pa¤ca? 2. SaddhÃsampadà sÅlasampadà sutasampadà cÃgasampadà pa¤¤ÃsampadÃ. Imà kho bhikkhave pa¤ca sampadà ti. #<[page 119]># %% XCII. 1. Pa¤c' imà bhikkhave sampadÃ. Katamà pa¤ca? 2. SÅlasampadà samÃdhisampadà pa¤¤Ãsampadà vimuttisampadà vimutti¤ÃïadassanasampadÃ. Imà kho bhikkhave pa¤ca sampadà ti. XCIII. 1. Pa¤c' imÃni bhikkhave a¤¤ÃvyÃkaraïÃni. KatamÃni pa¤ca? 2. Mandattà momÆhattà a¤¤aæ vyÃkaroti, pÃpiccho icchÃpakato a¤¤aæ vyÃkaroti, ummÃdà cittakkhepà a¤¤aæ vyÃkaroti, adhimÃnena a¤¤aæ vyÃkaroti, samma-d-eva a¤¤aæ vyÃkaroti. ImÃni kho bhikkhave pa¤ca a¤¤ÃvyÃkaraïÃnÅ ti. XCIV. 1. Pa¤c'ime bhikkhave phÃsuvihÃrÃ. Katame pa¤ca? 2. Idha bhikkhave bhikkhu vivicc'eva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajaæ pÅtisukhaæ paÂhamaæ jhÃnaæ upasampajja viharati, vitakkavicÃrÃnaæ vÆpasamà . . . pe . . . dutiyaæ jhÃnaæ . . . tatiyaæ jhÃnaæ . . . catutthaæ jhÃnaæ upasampajja viharati, ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. Ime kho bhikkhave pa¤ca phÃsuvihÃrà ti. XCV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu na cirass'eva akuppaæ paÂivijjhati. Katamehi pa¤cahi? #<[page 120]># %<120 AÇguttara-NikÃya. XCV. 2-XCII. 2>% 2. Idha bhikkhave bhikkhu atthapaÂisambhidÃpatto hoti, dhammapaÂisambhidÃpatto hoti, niruttipaÂisambhidÃpatto hoti, paÂibhÃnapaÂisambhidÃpatto hoti, yathÃvimuttaæ cittaæ paccavekkhati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu na cirass'eva akuppaæ paÂivijjhatÅ ti. XCVI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu ÃnÃpÃnasatiæ Ãsevanto na cirass'eva akuppaæ paÂivijjhati. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu appaÂÂho hoti appakicco subharo susantoso jÅvitaparikkhÃresu, appÃhÃro hoti anodarikattaæ anuyutto, appamiddho hoti jÃgariyaæ anuyutto, bahussuto hoti sutadharo sutasannicayo, ye te dhammà ÃdikalyÃïà majjhe kalyÃïà pariyosÃnakalyÃïà sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ abhivadanti, tathÃrÆpÃssa dhammà bahussutà honti dhatà vacasà paricità manasÃnupekkhità diÂÂhiyà suppaÂividdhÃ, yathÃvimuttaæ cittaæ paccavekkhati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu ÃnÃpÃnasatiæ Ãsevanto na cirass'eva akuppaæ paÂivijjhatÅ ti. XCVII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu ÃnÃpÃnasatiæ bhÃvento na cirass'eva akuppaæ paÂivijjhati. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu appaÂÂho hoti appakicco subharo susantoso jÅvitaparikkhÃresu, appÃhÃro hoti anodarikattaæ anuyutto, appamiddho hoti jÃgariyaæ anuyutto, appamiddho hoti jÃgariyaæ anuyutto, #<[page 121]># %% \<[... content straddling page break has been moved to the page above ...]>/ yÃyaæ kathà abhisallekhikà cetovivaraïasappÃyÃ, seyyathÅdaæ appicchakathà . . . pe . . . evarÆpiyà kathÃya nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ, yathÃvimuttaæ cittaæ paccavekkhati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu ÃnÃpÃnasatiæ bhÃvento na cirass 'eva akuppaæ paÂivijjhatÅ ti. XCVIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu ÃnÃpÃnasatiæ bahulÅkaronto na cirass 'eva akuppaæ paÂivijjhati. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu appaÂÂho hoti, appakicco subharo susantoso jÅvitaparikkhÃresu, appÃhÃro hoti anodarikattaæ anuyutto, appamiddho hoti jÃgariyaæ anuyutto, Ãra¤¤ako hoti pantasenÃsano, yathÃvimuttaæ cittaæ paccavekkhati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu ÃnÃpÃnasatiæ bahulÅkaronto na cirass 'eva akuppaæ paÂivijjhatÅ ti. XCIX. 1. SÅho bhikkhave migarÃjà sÃyaïhasamayaæ Ãsayà nikkhamati, Ãsayà nikkhamitvà vijambhati, vijambhitvà samantà catuddisà anuviloketi, samantà catuddisà anuviloketvà tikkhattuæ sÅhanÃdaæ nadati, tikkhattuæ sÅhanÃdaæ naditvà gocarÃya pakkamati. So hatthissa ce pi pahÃraæ deti, sakkaccaæ yeva pahÃraæ deti no asakkaccaæ, mahÅsassa ce pi pahÃraæ deti, sakkaccaæ yeva pahÃraæ deti no asakkaccaæ, gavassa ce pi pahÃraæ deti, sakkaccaæ yeva pahÃraæ deti no asakkaccaæ, dÅpissa ce pi pahÃraæ deti, sakkaccaæ yeva pahÃraæ deti no asakkaccaæ, khuddakÃnaæ ce pi pÃïÃnaæ pahÃraæ deti antamaso sasaviÊÃrÃnaæ pi, #<[page 122]># %<122 AÇguttara-NikÃya. XCIX. 2-C. 1>% \<[... content straddling page break has been moved to the page above ...]>/ sakkaccaæ yeva pahÃraæ deti no asakkaccaæ. Taæ kissa hetu? Mà me yoggapatho nassà ti. 2. SÅho ti kho bhikkhave TathÃgatass'etaæ adhivacanaæ arahato sammÃsambuddhassa. Yaæ kho bhikkhave TathÃgato parisÃya dhammaæ deseti, idam assa hoti sÅhanÃdasmiæ, bhikkhÆnaæ ce pi bhikkhave TathÃgato dhammaæ deseti, sakkaccaæ yeva TathÃgato dhammaæ deseti no asakkaccaæ, bhikkhunÅnaæ ce pi bhikkhave TathÃgato dhammaæ deseti, sakkaccaæ yeva TathÃgato dhammaæ deseti no asakkaccam, upÃsakÃnaæ ce pi bhikkhave TathÃgato dhammaæ deseti, sakkaccaæ yeva TathÃgato dhammaæ deseti no asakkaccaæ, upÃsikÃnaæ ce pi bhikkhave TathÃgato dhammaæ deseti, sakkaccaæ yeva TathÃgato dhammaæ deseti no asakkaccaæ, puthujjanÃnaæ ce pi bhikkhave TathÃgato dhammaæ deseti antamaso annabhÃranesÃdÃnaæ pi, sakkaccaæ yeva TathÃgato dhammaæ deseti no asakkaccaæ. Taæ kissa hetu? Dhammagaru bhikkhave TathÃgato dhammagÃravo ti. C. 1. Ekaæ samayaæ Bhagavà Kosambiyaæ viharati GhositÃrÃme. Tena kho pana samayena Kakudho nÃma Koliyaputto Ãyasmato MahÃmoggallÃnassa upaÂÂhÃko adhunà kÃlakato a¤¤ataraæ manomayaæ kÃyaæ upapanno, tassa evarÆpo attabhÃvapaÂilÃbho hoti, seyyathà pi nÃma dve và tÅïi và MÃgadhikÃni gÃmakkhettÃni. So tena attabhÃvapaÂilÃbhena n'eva attÃnaæ no paraæ vyÃbÃdheti. Atha kho Kakudho devaputto yen'Ãyasmà MahÃmoggallÃno ten'upasaÇkami, upasaÇkamitvà Ãyasmantaæ MahÃmoggallÃnaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhito kho Kakudho devaputto Ãyasmantaæ MahÃmoggallÃnaæ etad avoca `Devadattassa bhante evarÆpaæ icchÃgataæ uppajji "ahaæ bhikkhusaÇghaæ pariharissÃmÅ" ti saha cittuppÃdà ca bhante Devadatto tassà iddhiyà parihÅno' ti. #<[page 123]># %% \<[... content straddling page break has been moved to the page above ...]>/ Idam avoca Kakudho devaputto, idaæ vatvà Ãyasmantaæ MahÃmoggallÃnaæ abhivÃdetvà padakkhiïaæ katvà tatth' ev'antaradhÃyi. Atha kho Ãyasmà MahÃmoggallÃno yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà MahÃmoggallÃno Bhagavantaæ etad avoca `Kakudho nÃma bhante Koliyaputto maæ upaÂÂhÃko adhunà kÃlakato a¤¤ataraæ manomayaæ kÃyaæ upapanno, tassa evarÆpo attabhÃvapaÂilÃbho, seyyathà pi nÃma dve và tÅïi và MÃgadhikÃni gÃmakkhettÃni. So tena attabhÃvapaÂilÃbhena n'eva attÃnaæ no paraæ vyÃbÃdheti. Atha kho bhante Kakudho devaputto yenÃhaæ ten' upasaÇkami, upasaÇkamitvà maæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhito kho bhante Kakudho devaputto maæ etad avoca "Devadattassa bhante evarÆpaæ icchÃgataæ uppajji "ahaæ bhikkhusaÇghaæ pariharissÃmÅ" ti saha cittuppÃdà ca bhante Devadatto tassà iddhiyà parihÅno" ti. Idam avoca bhante Kakudho devaputto, idaæ vatvà maæ abhivÃdetvà padakkhiïaæ katvà tatth' ev'antaradhÃyÅ' ti. `Kiæ pana te MoggallÃna Kakudho devaputto cetasà ceto paricca vidito "yaæ ki¤ci Kakudho devaputto bhÃsati, sabban taæ tath'eva hoti no a¤¤athÃ" ti'? `Cetasà ceto paricca vidito me bhante Kakudho devaputto "yaæ ki¤ci Kakudho devaputto bhÃsati, sabban taæ tath'eva hoti no a¤¤athÃ" ti'. Rakkhass'etaæ MoggallÃna vÃcaæ, rakkhass'etaæ MoggallÃna vÃcaæ. IdÃni so moghapuriso attanÃ'va attÃnaæ pÃtukarissati. Pa¤c'ime MoggallÃna satthÃro santo saævijjamÃnà lokasmiæ. Katame pa¤ca? #<[page 124]># %<124 AÇguttara-NikÃya. C. 2-4>% 2. Idha MoggallÃna ekacco satthà aparisuddhasÅlo samÃno `parisuddhasÅlo 'mhÅ' ti paÂijÃnÃti `parisuddhaæ me sÅlaæ pariyodÃtaæ asaækiliÂÂhan' ti. Tam enaæ sÃvakà evaæ jÃnanti `ayaæ kho bhavaæ satthà aparisuddhasÅlo samÃno "parisuddhasÅlo'mhÅ" ti paÂijÃnÃti "parisuddhaæ me sÅlaæ pariyodÃtaæ asaækiliÂÂhan" ti, mayaæ c'eva kho pana gihÅnaæ ÃroceyyÃma: nÃssassa manÃpaæ. Yaæ kho pan' assa amanÃpaæ, kathaæ nu mayaæ tena samudÃcareyyÃma? Sammannati kho pana cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena. Yaæ tumo karissati, tumo 'va tena pa¤¤ÃyissatÅ' ti. EvarÆpaæ kho MoggallÃna satthÃraæ sÃvakà sÅlato rakkhanti, evarÆpo ca pana satthà sÃvakehi sÅlato rakkhaæ paccÃsiæsati. 3. Puna ca paraæ MoggallÃna idh'ekacco satthà aparisuddhÃjÅvo samÃno `parisuddhÃjÅvo'mhÅ' ti paÂijÃnÃti `parisuddho me ÃjÅvo pariyodÃto asaækiliÂÂho' ti. Tam enaæ sÃvakà evaæ jÃnanti `ayaæ kho bhavaæ satthà aparisuddhÃjÅvo samÃno "parisuddhÃjÅvo 'mhÅ" ti paÂijÃnÃti "parisuddho me ÃjÅvo pariyodÃto asaækiliÂÂho" ti, mayaæ c'eva kho pana gihÅnaæ ÃroceyyÃma: nÃssassa manÃpaæ. Yaæ kho pan'assa amanÃpaæ, kathaæ nu mayaæ tena samudÃcareyyÃma? Sammannati kho pana cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena. Yaæ tumo karissati, tumo 'va tena pa¤¤ÃyissatÅ' ti. EvarÆpaæ kho MoggallÃna satthÃraæ sÃvakà ÃjÅvato rakkhanti, evarÆpo ca pana satthà sÃvakehi ÃjÅvato rakkhaæ paccÃsiæsati. 4. Puna ca paraæ MoggallÃna idh'ekacco satthà aparisuddhadhammadesano samÃno `parisuddhadhammadesano 'mhÅ' ti paÂijÃnÃti `parisuddhà me dhammadesanà pariyodÃtà asaækiliÂÂhÃ' ti. Tam enaæ sÃvakà evaæ jÃnanti `ayaæ kho bhavaæ satthà aparisuddhadhammadesano samÃno #<[page 125]># %% "parisuddhadhammadesano 'mhÅ" ti paÂijÃnÃti "parisuddhà me dhammadesanà pariyodÃtà asaækiliÂÂhÃ" ti, mayaæ c'eva kho pana gihÅnaæ ÃroceyyÃma: nÃssassa manÃpaæ. Yaæ kho pan'assa amanÃpaæ, kathaæ nu mayaæ tena samudÃcareyyÃma? Sammannati kho pana cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena. Yaæ tumo karissati, tumo 'va tena pa¤¤ÃyissatÅ' ti. EvarÆpaæ kho MoggallÃna satthÃraæ sÃvakà dhammadesanato rakkhanti, evarÆpo ca pana satthà sÃvakehi dhammadesanato rakkhaæ paccÃsiæsati. 5. Puna ca paraæ MoggallÃna idh'ekacco satthà aparisuddhaveyyÃkaraïo samÃno `parisuddhaveyyÃkaraïo 'mhÅ' ti paÂijÃnÃti `parisuddhaæ me veyyÃkaraïaæ pariyodÃtaæ asaækiliÂÂhan' ti. Tam enaæ sÃvakà evaæ jÃnanti `ayaæ kho bhavaæ satthà aparisuddhaveyyÃkaraïo samÃno "parisuddhaveyyÃkaraïo'mhÅ" ti paÂijÃnÃti "parisuddhaæ me veyyÃkaraïaæ pariyodÃtaæ asaækiliÂÂhan" ti, mayaæ c'eva kho pana gihÅnaæ ÃroceyyÃma: nÃssassa manÃpaæ. Yaæ kho pan'assa amanÃpaæ, kathaæ nu mayaæ tena samudÃcareyyÃma? Sammannati kho pana cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena. Yaæ tumo karissati, tumo 'va tena pa¤¤ÃyissatÅ' ti. EvarÆpam kho MoggallÃna satthÃraæ sÃvakà veyyÃkaraïato rakkhanti, evarÆpo ca pana satthà sÃvakehi veyyÃkaraïato rakkhaæ paccÃsiæsati. 6. Puna ca paraæ MoggallÃna idh'ekacco satthà aparisuddha¤Ãïadassano samÃno `parisuddha¤Ãïadassano 'mhÅ' ti paÂijÃnÃti `parisuddhaæ me ¤Ãïadassanaæ pariyodÃtaæ asaækiliÂÂhan' ti. Tam enaæ sÃvakà evaæ jÃnanti `ayaæ kho bhavaæ satthà aparisuddha¤Ãïadassano samÃno "parisuddha¤Ãïadassano 'mhÅ" ti paÂijÃnÃti "parisuddhaæ me ¤Ãïadassanaæ pariyodÃtaæ asaækiliÂÂhan" ti, mayaæ c'eva kho pana gihÅnaæ ÃroceyyÃma: nÃssassa manÃpaæ. Yaæ kho pan'assa amanÃpaæ, kathaæ nu mayaæ tena samudÃcareyyÃma? #<[page 126]># %<126 AÇguttara-NikÃya. C. 7>% \<[... content straddling page break has been moved to the page above ...]>/ Sammannati kho pana cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena. Yaæ tumo karissati, tumo 'va tena pa¤¤ÃyissatÅ' ti. EvarÆpaæ kho MoggallÃna satthÃraæ sÃvakà ¤Ãïadassanato rakkhanti, evarÆpo ca pana satthà sÃvakehi ¤Ãïadassanato rakkhaæ paccÃsiæsati. Ime kho MoggallÃna pa¤ca satthÃro santo saævijjamÃnà lokasmiæ. 7. `Ahaæ kho pana MoggallÃna parisuddhasÅlo samÃno "parisuddhasÅlo 'mhÅ" ti paÂijÃnÃmi "parisuddhaæ me sÅlaæ pariyodÃtaæ asaækiliÂÂhan" ti. Na ca maæ sÃvakà sÅlato rakkhanti, na cÃhaæ sÃvakehi sÅlato rakkhaæ paccÃsiæsÃmi. ParisuddhÃjÅvo samÃno "parisuddhÃjÅvo 'mhÅ" ti paÂijÃnÃmi "parisuddho me ÃjÅvo pariyodÃto asaækiliÂÂho" ti. Na ca maæ sÃvakà ÃjÅvato rakkhanti, na cÃhaæ sÃvakehi ÃjÅvato rakkhaæ paccÃsiæsÃmi. Parisuddhadhammadesano samÃno "parisuddhadhammadesano 'mhÅ"ti paÂijÃnÃmi "parisuddhà me dhammadesanà pariyodÃtà asaÇkiliÂÂhÃ" ti. Na ca maæ sÃvakà dhammadesanato rakkhanti, na cÃhaæ sÃvakehi dhammadesanato rakkhaæ paccÃsiæsÃmi. ParisuddhaveyyÃkaraïo samÃno "parisuddhaveyyÃkaraïo 'mhÅ" ti paÂijÃnÃmi "parisuddhaæ me veyyÃkaraïaæ pariyodÃtaæ asaækiliÂÂhan" ti. Na ca maæ sÃvakà veyyÃkaraïato rakkhanti, na cÃhaæ sÃvakehi veyyÃkaraïato rakkhaæ paccÃsiæsÃmi. Parisuddha¤Ãïadassano samÃno "parisuddha¤Ãïadassano 'mhÅ" ti paÂijÃnÃmi "parisuddhaæ me ¤Ãïadassanaæ pariyodÃtaæ asaækiliÂÂhan" ti. Na ca maæ sÃvakà ¤Ãïadassanato rakkhanti, na cÃhaæ sÃvakehi ¤Ãïadassanato rakkhaæ paccÃsiæsÃmÅ' ti. Kakudhavaggo dasamo. UddÃnaæ: #<[page 127]># %% Dve sampadà vyÃkaraïaæ phÃsukuppena pa¤camaæ Sutaæ katha¤ ca ara¤¤aæ sÅha-Kakudhena te dasà ti. TATIYA-PA××ùSAKO. CI. 1. Pa¤c'ime bhikkhave sekhavesÃrajjakaraïadhammÃ. Katame pa¤ca? 2. Idha bhikkhave bhikkhu saddho hoti, sÅlavà hoti, bahussuto hoti, Ãraddhaviriyo hoti, pa¤¤avà hoti. Yaæ bhikkhave assaddhassa sÃrajjaæ hoti, saddhassa taæ sÃrajjaæ na hoti. TasmÃyaæ dhammo sekhavesÃrajjakaraïo. Yaæ bhikkhave dussÅlassa sÃrajjaæ hoti, sÅlavato taæ sÃrajjaæ na hoti. TasmÃyaæ dhammo sekhavesÃrajjakaraïo. Yaæ bhikkhave appassutassa sÃrajjaæ hoti, bahussutassa taæ sÃrajjaæ na hoti. TasmÃyaæ dhammo sekhavesÃrajjakaraïo. Yaæ bhikkhave kusÅtassa sÃrajjaæ hoti, Ãraddhaviriyassa taæ sÃrajjaæ na hoti. TasmÃyaæ dhammo sekhavesÃrajjakaraïo. Yaæ bhikkhave duppa¤¤assa sÃrajjaæ hoti, pa¤¤avato taæ sÃrajjaæ na hoti. TasmÃyaæ dhammo sekhavesÃrajjakaraïo. Ime kho bhikkhave pa¤ca sekhavesÃrajjakaraïadhammà ti. #<[page 128]># %<128 AÇguttara-NikÃya. CII. 1-CIII. 5>% CII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu ussaÇkitaparisaÇkito hoti `pÃpabhikkhÆ' ti api kuppadhammo pi. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu vesiyagocaro và hoti vidhavÃgocaro và hoti thullakumÃrÅgocaro và hoti paï¬akagocaro và hoti bhikkhunÅgocaro và hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu ussaÇkitaparisaÇkito hoti `pÃpabhikkhÆ' ti api kuppadhammo pÅ ti. CIII. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato mahÃcoro sandhim pi chindati nillopam pi harati ekÃgÃrikam pi karoti paripanthe pi tiÂÂhati. Katamehi pa¤cahi? 2. Idha bhikkhave mahÃcoro visamanissito ca hoti gahananissito ca balavanissito ca bhogacÃgÅ ca ekacÃrÅ ca. Katha¤ ca bhikkhave mahÃcoro visamanissito hoti? 3. Idha bhikkhave mahÃcoro nadÅviduggaæ và nissito hoti pabbatavisamaæ vÃ. Evaæ kho bhikkhave mahÃcoro visamanissito hoti. Katha¤ ca bhikkhave mahÃcoro gahananissito hoti? 4. Idha bhikkhave mahÃcoro tiïagahanaæ và nissito hoti rukkhagahanaæ và rodhaæ và mahÃvanasaï¬aæ vÃ. Evaæ kho bhikkhave mahÃcoro gahananissito hoti. Katha¤ ca bhikkhave mahÃcoro balavanissito hoti? 5. Idha bhikkhave mahÃcoro rÃjÃnaæ và rÃjamahÃmattÃnaæ và nissito hoti. Tassa evaæ hoti `sace maæ koci ki¤ci vakkhati, #<[page 129]># %% \<[... content straddling page break has been moved to the page above ...]>/ ime rÃjÃno và rÃjamahÃmattà và pariyodhÃya atthaæ bhaïissantÅ' ti. Sace naæ koci ki¤ci Ãha, tyÃssa rÃjÃno và rÃjamahÃmattà và pariyodhÃya atthaæ bhaïanti. Evaæ kho bhikkhave mahÃcoro balavanissito hoti. Katha¤ ca bhikkhave mahÃcoro bhogacÃgÅ hoti? 6. Idha bhikkhave mahÃcoro a¬¬ho hoti mahaddhano mahÃbhogo. Tassa evaæ hoti `sace maæ koci ki¤ci vakkhati, ito bhogena paÂisantharissÃmÅ' ti. Sace naæ koci ki¤ci Ãha, tato bhogena paÂisantharati. Evaæ kho bhikkhave mahÃcoro bhogacÃgÅ hoti. Katha¤ ca bhikkhave mahÃcoro ekacÃrÅ hoti? 7. Idha bhikkhave mahÃcoro ekako niggahanÃni kattà hoti. Taæ kissa hetu? `Mà me guyhamantà bahiddhà sambhedaæ agamaæsÆ' ti. Evaæ kho bhikkhave mahÃcoro ekacÃrÅ hoti. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato mahÃcoro sandhim pi chindati nillopam pi harati ekÃgÃrikam pi karoti paripanthe pi tiÂÂhati. 8. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato pÃpabhikkhu khataæ upahataæ attÃnaæ pariharati sÃvajjo ca hoti sÃnuvajjo vi¤¤Ænaæ bahu¤ ca apu¤¤aæ pasavati. Katamehi pa¤cahi? 9. Idha bhikkhave pÃpabhikkhu visamanissito ca hoti gahananissito ca balavanissito ca bhogacÃgi ca ekacÃri ca. Katha¤ ca bhikkhave pÃpabhikkhu visamanissito hoti? 10. Idha bhikkhave pÃpabhikkhu visamena kÃyakammena samannÃgato hoti, visamena {vacÅkammena} samannÃgato hoti, visamena manokammena sammanÃgato hoti. Evaæ kho bhikkhave pÃpabhikkhu visamanissito hoti. Katha¤ ca bhikkhave pÃpabhikkhu gahananissito hoti? #<[page 130]># %<130 AÇguttara-NikÃya. CIII. 11-CIV. 2>% 11. Idha bhikkhave pÃpabhikkhu micchÃdiÂÂhiko hoti antagÃhikÃya diÂÂhiyà samannÃgato. Evaæ kho bhikkhave pÃpabhikkhu gahananissito hoti. Katha¤ ca bhikkhave pÃpabhikkhu balavanissito hoti? 12. Idha bhikkhave pÃpabhikkhu rÃjÃnaæ và rÃjamahÃmattÃnaæ và nissito hoti. Tassa evaæ hoti `sace maæ koci ki¤ci vakkhati, ime rÃjÃno và rÃjamahÃmattà và pariyodhÃya atthaæ bhaïissantÅ' ti. Sace naæ koci ki¤ci Ãha, tyÃssa rÃjÃno và rÃjamahÃmattà và pariyodhÃya atthaæ bhaïanti. Evaæ kho bhikkhave pÃpabhikkhu balavanissito hoti. Katha¤ ca bhikkhave pÃpabhikkhu bhogacÃgÅ hoti? 13. Idha bhikkhave pÃpabhikkhu lÃbhÅ hoti cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnaæ. Tassa evaæ hoti `sace maæ koci ki¤ci vakkhati, ito lÃbhena paÂisantharissÃmÅ' ti. Sace naæ koci ki¤ci Ãha, tato lÃbhena paÂisantharati. Evaæ kho bhikkhave pÃpabhikkhu bhogacÃgÅ hoti. Katha¤ ca bhikkhave pÃpabhikkhu ekacÃrÅ hoti? 14. Idha bhikkhave pÃpabhikkhu ekako paccantimesu janapadesu nivÃsaæ kappeti. So tattha kulÃni upasaÇkamanto lÃbhaæ labhati. Evaæ kho bhikkhave pÃpabhikkhu ekacÃrÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato pÃpabhikkhu khataæ upahataæ attÃnaæ pariharati sÃvajjo ca hoti sÃnuvajjo vi¤¤Ænaæ bahu¤ ca apu¤¤aæ pasavatÅ ti. CIV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu samaïesu samaïasukhumÃlo hoti. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu yÃcito 'va bahulaæ cÅvaraæ paribhu¤jati appaæ ayÃcito, yÃcito 'va bahulaæ piï¬apÃtaæ paribhu¤jati appaæ ayÃcito, yÃcito 'va bahulaæ senÃsanaæ paribhu¤jati appaæ ayÃcito, yÃcito 'va bahulaæ gilÃnapaccayabhesajjaparikkhÃraæ paribhu¤jati appaæ ayÃcito. Yehi kho pana sabrahmacÃrÅhi saddhiæ viharati, #<[page 131]># %% \<[... content straddling page break has been moved to the page above ...]>/ tyÃssa manÃpen'eva bahulaæ kÃyakammena samudÃcaranti appaæ amanÃpena, manÃpen'eva bahulaæ vacÅkammena samudÃcaranti appaæ amanÃpena, manÃpen'eva bahulaæ manokammena samudÃcaranti appaæ amanÃpena, manÃpaæ yeva upahÃraæ upaharanti appaæ amanÃpaæ. YÃni kho pana tÃni vedayitÃni pittasamuÂÂhÃnÃni và semhasamuÂÂhÃnÃni và vÃtasamuÂÂhÃnÃni và sannipÃtikÃni và utupariïÃmajÃni và visamaparihÃrajÃni và opakkamikÃni và kammavipÃkajÃni vÃ, tÃni'ssa na bahu-d-eva uppajjanti, appÃbÃdho hoti; catunnaæ jhÃnÃnaæ abhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ; ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu samaïesu samaïasukhumÃlo hoti. 3. Yaæ hi taæ bhikkhave sammà vadamÃno vadeyya `samaïesu samaïasukhumÃlo' ti, mam eva taæ bhikkhave sammà vadamÃno vadeyya `samaïesu samaïasukhumÃlo' ti. Ahaæ bhikkhave yÃcito 'va bahulaæ cÅvaraæ paribhu¤jÃmi appaæ ayÃcito, yÃcito 'va bahulaæ piï¬apÃtaæ paribhu¤jÃmi appaæ ayÃcito, yÃcito 'va bahulaæ senÃsanaæ paribhu¤jÃmi appaæ ayÃcito, yÃcito 'va bahulaæ gilÃnapaccayabhesajjaparikkhÃraæ paribhu¤jÃmi appaæ ayÃcito. Yehi kho pana bhikkhÆhi saddhiæ viharÃmi, te maæ manÃpen'eva bahulaæ kÃyakammena samudÃcaranti appaæ amanÃpena, manÃpen'eva bahulaæ vacÅkammena samudÃcaranti appaæ amanÃpena, manÃpen'eva bahulaæ manokammena samudÃcaranti appaæ amanÃpena, manÃpaæ yeva upahÃraæ upaharanti appaæ amanÃpaæ. YÃni kho pana tÃni vedayitÃni pittasamuÂÂhÃnÃni và semhasamuÂÂhÃnÃni và vÃtasamuÂÂhÃnÃni và sannipÃtikÃni và utupariïÃmajÃni và visamaparihÃrajÃni và opakkamikÃni và kammavipÃkajÃni vÃ, #<[page 132]># %<132 AÇguttara-NikÃya. CV. 1-CVI. 1>% \<[... content straddling page break has been moved to the page above ...]>/ tÃni me na bahu-d-eva uppajjanti, appÃbÃdho'ham asmi; catunnaæ jhÃnÃnaæ abhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ akicchalÃbhÅ akasiralÃbhÅ; ÃsavÃnaæ khayà . . . pe . . . sacchikatvà upasampajja viharÃmi. Yaæ hi taæ bhikkhave sammà vadamÃno vadeyya samaïesu samaïasukhumÃlo' ti, mam eva taæ bhikkhave sammà vadamÃno vadeyya `samaïesu samaïasukhumÃlo' ti. CV. 1. Pa¤c'ime bhikkhave phÃsuvihÃrÃ. Katame pa¤ca? 2. Idha bhikkhave bhikkhuno mettaæ kÃyakammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu Ãvi c'eva raho ca, mettaæ vacÅkammaæ . . . mettaæ manokammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu Ãvi c'eva raho ca. YÃni tÃni sÅlÃni akhaï¬Ãni acchiddÃni asabalÃni akammÃsÃni bhujissÃni vi¤¤uppasatthÃni aparÃmaÂÂhÃni samÃdhisaævattanikÃni, tathÃrÆpehi sÅlehi sÅlasÃma¤¤agato viharati sabrahmacÃrÅhi Ãvi c'eva raho ca. YÃyaæ diÂÂhi ariyà nÅyÃnikà nÅyÃti takkarassa sammÃdukkhakkhayÃya, tathÃrÆpÃya diÂÂhiyà diÂÂhisÃma¤¤agato viharati sabrahmacÃrÅhi Ãvi c'eva raho ca. Ime kho bhikkhave pa¤ca phÃsuvihÃrà ti. CVI. 1. Ekaæ samayaæ Bhagavà Kosambiyaæ viharati GhositÃrÃme. Atha kho Ãyasmà ùnando yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Bhagavantaæ etad avoca `kittÃvatà nu kho bhante bhikkhusaÇgho viharanto phÃsu vihareyyÃ' ti? `Yato kho ùnanda bhikkhu attanà ca sÅlasampanno hoti no paraæ adhisÅle sampavattà hoti. #<[page 133]># %% \<[... content straddling page break has been moved to the page above ...]>/ EttÃvatà pi kho ùnanda bhikkhusaÇgho viharanto phÃsu vihareyyà 'ti. `Siyà pana bhante a¤¤o pi pariyÃyo, yathà bhikkhusaÇgho viharanto phÃsu vihareyyÃ' ti? `Siyà ùnandÃ' ti Bhagavà avoca. `Yato kho ùnanda bhikkhu attanà ca sÅlasampanno hoti no paraæ adhisÅle sampavattà hoti, attÃnupekkhÅ ca hoti no parÃnupekkhÅ. EttÃvatà pi kho ùnanda bhikkhusaÇgho viharanto phÃsu vihareyyÃ' ti. `Siyà pana bhante a¤¤o pi pariyÃyo, yathà bhikkhusaÇgho viharanto phÃsu vihareyyÃ' ti? `Siyà ùnandÃ' ti Bhagavà avoca. `Yato kho ùnanda bhikkhu attanà ca sÅlasampanno hoti no paraæ adhisÅle sampavattà hoti, attÃnupekkhÅ ca hoti no parÃnupekkhÅ, appa¤¤Ãto ca hoti tena ca appa¤¤Ãtikena no paritassati. EttÃvatà pi kho ùnanda bhikkhusaÇgho viharanto phÃsu vihareyyÃ' ti. `Siyà pana bhante a¤¤o pi pariyÃyo, yathà bhikkhusaÇgho viharanto phÃsu vihareyyÃ' ti? `Siyà ùnandÃ' ti Bhagavà avoca. `Yato kho ùnanda bhikkhu attanà ca sÅlasampanno hoti no paraæ adhisÅle sampavattà hoti, attÃnupekkhÅ ca hoti no parÃnupekkhÅ, appa¤¤Ãto ca hoti tena ca appa¤¤Ãtikena no paritassati; catunnaæ jhÃnÃnaæ abhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ. EttÃvatà kho ùnanda bhikkhusaÇgho viharanto phÃsu vihareyyÃ' ti. `Siyà pana bhante a¤¤o pi pariyÃyo, yathà bhikkhusaÇgho viharanto phÃsu vihareyyÃ' ti? `Siyà ùnandÃ' ti Bhagavà avoca. `Yato kho ùnanda bhikkhu attanà ca sÅlasampanno hoti no paraæ adhisÅle sampavattà hoti, attÃnupekkhÅ ca hoti no parÃnupekkhÅ, appa¤¤Ãto ca hoti tena ca appa¤¤Ãtikena no paritassati; #<[page 134]># %<134 AÇguttara-NikÃya. CVII. 1-CVIII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ catunnaæ jhÃnÃnaæ abhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ; ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. EttÃvatà kho ùnanda bhikkhusaÇgho viharanto phÃsu vihareyya. Imamhà cÃhaæ ùnanda phÃsuvihÃrà a¤¤o phÃsuvihÃro uttaritaro và païÅtataro và natthÅ ti vadÃmÅ ti. CVII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu {sÅlasampanno} hoti, samÃdhisampanno hoti, pa¤¤Ãsampanno hoti, vimuttisampanno hoti, vimutti¤Ãïadassanasampanno hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassà ti. CVIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu asekhena sÅlakkhandhena samannÃgato hoti, asekhena samÃdhikkhandhena samannÃgato hoti, asekhena pa¤¤Ãkkhandhena samannÃgato hoti, asekhena vimuttikkhandhena samannÃgato hoti, asekhena vimutti¤Ãïadassanakkhandhena samannÃgato hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassà ti. #<[page 135]># %% CIX. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu cÃtuddiso hoti. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu sÅlavà hoti, pÃtimokkhasaævarasaævuto viharati ÃcÃragocarasampanno, anumattesu vajjesu bhayadassÃvÅ, samÃdÃya sikkhati sikkhÃpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammà ÃdikalyÃïà majjhe kalyÃïà pariyosÃnakalyÃïà sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ abhivadanti, tathÃrÆpÃssa dhammà bahussutà honti dhatà vacasà paricità manasÃnupekkhità diÂÂhiyà suppaÂividdhÃ; santuÂÂho hoti itarÅtaracivarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena; catunnaæ jhÃnÃnaæ abhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ; ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu cÃtuddiso hotÅ ti. CX. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu alaæ ara¤¤avanapatthÃni pantÃni senÃsanÃni paÂisevituæ. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu sÅlavà hoti . . . pe . . . samÃdÃya sikkhati sikkhÃpadesu; bahussuto hoti . . . pe . . . diÂÂhiyà suppaÂividdhÃ; Ãraddhaviriyo viharati . . . pe . . . thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu; catunnaæ jhÃnÃnaæ abhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ, ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. #<[page 136]# %<136 AÇguttara-NikÃya. CXI. 1-3>% \<[... content straddling page break has been moved to the page above ...]>/ Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu alaæ ara¤¤avanapatthÃni pantÃni senÃsanÃni paÂisevitun ti. PhÃsuvihÃravaggo ekÃdasamo. UddÃnaæ: SÃrajjaæ saÇkito coro sukhumÃlaphÃsupa¤camaæ ùnandasÅlasekhiyà cÃtuddiso ara¤¤ena cà ti. CXI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato kulupako bhikkhu kulesu appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. Katamehi pa¤cahi? 2. AsanthavavissÃsÅ ca hoti anissaravikappÅ ca vyattÆpasevÅ ca upakaïïakajappÅ ca atiyÃcanako ca. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato kulupako bhikkhu kulesu appiyo ca hoti amanÃpo ca agaru ca abhÃvanÅyo ca. 3. Pa¤cahi bhikkhave dhammehi samannÃgato kulupako bhikkhu kulesu piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? Na asanthavavissÃsÅ ca hoti na anissaravikappÅ ca na vyattÆpasevÅ ca na upakaïïakajappÅ ca na atiyÃcanako ca. #<[page 137]># %% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato kulupako bhikkhu kulesu piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. CXII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato pacchÃsamaïo na ÃdÃtabbo. Katamehi pa¤cahi? 2. AtidÆre và gacchati accÃsanne vÃ, pattapariyÃpannaæ na gaïhÃti, ÃpattisÃmantà bhaïamÃnaæ na nivÃreti, bhaïamÃnassa antarantarà kathaæ opÃteti, duppa¤¤o hoti jaÊo eÊamÆgo. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato pacchÃsamaïo na ÃdÃtabbo. 3. Pa¤cahi bhikkhave dhammehi samannÃgato pacchÃsamaïo ÃdÃtabbo. Katamehi pa¤cahi? 4. NÃtidÆre gacchati nÃccÃsanne, pattapariyÃpannaæ gaïhÃti, ÃpattisÃmantà bhaïamÃnaæ nivÃreti, bhaïamÃnassa na antarantarà kathaæ opÃteti, pa¤¤avà hoti ajaÊo aneÊamÆgo. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato pacchÃsamaïo ÃdÃtabbo ti. CXIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu abhabbo sammÃsamÃdhiæ upasampajja viharituæ. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu akkhamo hoti rÆpÃnaæ, akkhamo saddÃnaæ, akkhamo gandhÃnaæ, akkhamo rasÃnaæ, akkhamo phoÂÂhabbÃnaæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu abhabbo sammÃsamÃdhiæ upasampajja viharituæ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu bhabbo sammÃsamÃdhiæ upasampajja viharituæ. Katamehi pa¤cahi? #<[page 138]># %<138 AÇguttara-NikÃya. CXIII. 4-CXIV. 6>% 4. Idha bhikkhave bhikkhu khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu bhabbo sammÃsamÃdhiæ upasampajja viharitun ti. CXIV. 1. Ekaæ samayaæ Bhagavà Magadhesu viharati Andhakavinde. Atha kho Ãyasmà ùnando yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Ãyasmantaæ ùnandaæ Bhagavà etad avoca:-- Ye te ùnanda bhikkhÆ navà acirapabbajità adhunÃgatà imaæ dhammavinayaæ, te vo ùnanda bhikkhÆ pa¤casu dhammesu samÃdapetabbà nivesetabbà patiÂÂhÃpetabbÃ. Katamesu pa¤casu? 2. Etha tumhe Ãvuso sÅlavà hotha, pÃtimokkhasaævarasaævutà viharatha ÃcÃragocarasampannÃ, anumattesu vajjesu bhayadassÃvino, samÃdÃya sikkhatha sikkhÃpadesÆ ti. Iti pÃtimokkhasaævare samÃdapetabbà nivesetabbà patiÂÂhÃpetabbÃ. 3. Etha tumhe Ãvuso indriyesu guttadvÃrà viharatha Ãrakkhasatino nipakkasatino sÃrakkhitamÃnasà satÃrakkhena cetasà samannÃgatà ti. Iti indriyasaævare samÃdapetabbà nivesetabbà patiÂÂhÃpetabbÃ. 4. Etha tumhe Ãvuso appabhassà hotha bhassapariyantakÃrino ti. Iti bhassapariyante samÃdapetabbà nivesetabbà patiÂÂhÃpetabbÃ. 5. Etha tumhe Ãvuso Ãra¤¤akà hotha ara¤¤avanapatthÃni pantÃni senÃsanÃni paÂisevathà ti. Iti kÃyavÆpakaÂÂhe samÃdapetabbà nivesetabbà patiÂÂhÃpetabbÃ. 6. Etha tumhe Ãvuso sammÃdiÂÂhikà hotha sammÃdassanena samannÃgatà ti. Iti sammÃdassane samÃdapetabbà nivesetabbà patiÂÂhÃpetabbÃ. #<[page 139]># %% Ye te ùnanda bhikkhÆ navà acirapabbajità adhunÃgatà imaæ dhammavinayaæ, te vo ùnanda bhikkhÆ imesu pa¤casu dhammesu samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà ti. CXV. 1. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. Katamehi pa¤cahi? 2. ùvÃsamaccharinÅ hoti, kulamaccharinÅ hoti, lÃbhamaccharinÅ hoti, vaïïamaccharinÅ hoti, dhammamaccharinÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge. Katamehi pa¤cahi? 4. Na ÃvÃsamaccharinÅ hoti, na kulamaccharinÅ hoti, na lÃbhamaccharinÅ hoti, na vaïïamaccharinÅ hoti, na dhammamaccharinÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge ti. CXVI. 1. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. Katamehi pa¤cahi? 2. Ananuvicca apariyogÃhetvà avaïïÃrahassa vaïïaæ bhÃsati, ananuvicca apariyogÃhetvà vaïïÃrahassa avaïïaæ bhÃsati, ananuvicca apariyogÃhetvà appasÃdanÅye ÂhÃne pasÃdaæ upadaæseti, ananuvicca apariyogÃhetvà pasÃdanÅye ÂhÃne appasÃdaæ upadaæseti, saddhÃdeyyaæ vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge. Katamehi pa¤cahi? 4. Anuvicca pariyogÃhetvà avaïïÃrahassa avaïïaæ bhÃsati, anuvicca pariyogÃhetvà vaïïÃrahassa vaïïaæ bhÃsati, anuvicca pariyogÃhetvà appasÃdanÅye ÂhÃne appasÃdaæ upadaæseti, #<[page 140]># %<140 AÇguttara-NikÃya. CXVII. 1-CXVIII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ anuvicca pariyogÃhetvà pasÃdanÅye ÂhÃne pasÃdaæ upadaæseti, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge ti. CXVII. 1. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhuni yathÃbhataæ nikkhittà evaæ niraye. Katamehi pa¤cahi? 2. Ananuvicca apariyogÃhetvà avaïïÃrahassa vaïïaæ bhÃsati, ananuvicca apariyogÃhetvà vaïïÃrahassa avaïïaæ bhÃsati, issukinÅ ca hoti, maccharinÅ ca, saddhÃdeyyaæ vinipÃteti. Imehi kho pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge. Katamehi pa¤cahi? 4. Anuvicca pariyogÃhetvà avaïïÃrahassa avaïïaæ bhÃsati, anuvicca pariyogÃhetvà vaïïÃrahassa vaïïaæ bhÃsati, anissukinÅ ca hoti, amaccharinÅ ca, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge ti. CXVIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkittà evaæ niraye. Katamehi pa¤cahi? 2. Ananuvicca apariyogÃhetvà avaïïÃrahassa vaïïaæ bhÃsati, ananuvicca apariyogÃhetvà vaïïÃrahassa avaïïaæ bhÃsati, micchÃdiÂÂhikà ca hoti, micchÃsaÇkappà ca, saddhÃdeyyaæ vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. #<[page 141]># %% 3. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge. Katamehi pa¤cahi? 4. Anuvicca pariyogÃhetvà avaïïÃrahassa avaïïaæ bhÃsati, anuvicca pariyogÃhetvà vaïïÃrahassa vaïïaæ bhÃsati, sammÃdiÂÂhikà ca hoti, sammÃsaÇkappà ca, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge ti. CXIX. 1. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. Katamehi pa¤cahi? 2. Ananuvicca apariyogÃhetvà avaïïÃrahassa vaïïaæ bhÃsati, ananuvicca apariyogÃhetvà vaïïÃrahassa avaïïaæ bhÃsati, micchÃvÃcà ca hoti, micchÃkammantà ca, saddhÃdeyyaæ vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge. Katamehi pa¤cahi? 4. Anuvicca pariyogÃhetvà avaïïÃrahassa avaïïaæ bhÃsati, anuvicca pariyogÃhetvà vaïïÃrahassa vaïïaæ bhÃsati, sammÃvÃcà ca hoti, sammÃkammantà ca, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge ti. CXX. 1. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. Katamehi pa¤cahi? 2. Ananuvicca apariyogÃhetvà avaïïÃrahassa vaïïaæ bhÃsati, ananuvicca apariyogÃhetvà vaïïÃrahassa avaïïaæ bhÃsati, micchÃvÃyÃmà ca hoti, micchÃsatinÅ ca, saddhÃdeyyaæ vinipÃteti. #<[page 142]># %<142 AÇguttara-NikÃya. CXX. 3-CXXI. 2>% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgata bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge. Katamehi pa¤cahi? 4. Anuvicca pariyogÃhetvà avaïïÃrahassa avaïïaæ bhÃsati, anuvicca pariyogÃhetvà vaïïÃrahassa vaïïaæ bhÃsati, sammÃvÃyÃmà ca hoti, sammÃsatinÅ ca, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà bhikkhunÅ yathÃbhataæ nikkhittà evaæ sagge ti. Andhakavindavaggo dvÃdasamo. UddÃnaæ: Kulupako pacchÃsamaïo samÃdhi Andhakavindaæ MaccharÅ vaïïanà issà diÂÂhi vÃcÃya vÃyamà ti. CXXI. 1. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. Atha kho Bhagavà sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito yena gilÃnasÃlà ten' upasaÇkami. Addasà kho Bhagavà a¤¤ataraæ bhikkhuæ dubbalaæ gilÃnakaæ, disvà pa¤¤atte Ãsane nisÅdi. Nisajja kho Bhagavà bhikkhÆ Ãmantesi:-- Yaæ ki¤ci bhikkhave dubbalaæ gilÃnakaæ pa¤ca dhammà na vijahanti, tass'etaæ pÃÂikaÇkhaæ: na cirass' eva ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharissati. Katame pa¤ca? 2. Idha bhikkhave bhikkhu asubhÃnupassÅ kÃye viharati, ÃhÃre paÂikkÆlasa¤¤Å, sabbaloke anabhiratasa¤¤Å, sabbasaÇkhÃresu aniccÃnupassÅ, #<[page 143]># %% \<[... content straddling page break has been moved to the page above ...]>/ maraïasa¤¤Ã kho pan'assa ajjhattaæ supaÂÂhità hoti. Yaæ ki¤ci bhikkhave dubbalaæ gilÃnakaæ ime pa¤ca dhammà na vijahanti, tass'etaæ pÃÂikaÇkhaæ: na cirass' eva ÃsavÃnaæ khayà . . . pe . . . sacchikatvà upasampajja viharissatÅ ti. CXXII. 1. Yo hi koci bhikkhave bhikkhu và bhikkhunÅ và pa¤ca dhamme bhÃveti pa¤ca dhamme bahulÅkaroti, tassa dvinnaæ phalÃnaæ a¤¤ataraæ phalaæ pÃÂikaÇkhaæ: diÂÂh'eva dhamme a¤¤Ã sati và upÃdisese anÃgÃmitÃ. Katame pa¤ca? 2. Idha bhikkhave bhikkhuno ajjhattaæ yeva sati supaÂÂhità hoti dhammÃnaæ udayatthagÃminiyà pa¤¤Ãya, asubhÃnupassÅ kÃye viharati, ÃhÃre paÂikkÆlasa¤¤Å, sabbaloke anabhiratasa¤¤Å, sabbasaÇkhÃresu aniccÃnupassÅ. Yo hi koci bhikkhave bhikkhu và bhikkhunÅ và ime pa¤ca dhamme bhÃveti, ime pa¤ca dhamme bahulÅkaroti, tassa dvinnaæ phalÃnaæ a¤¤ataraæ phalaæ pÃÂikaÇkhaæ: diÂÂh'eva dhamme a¤¤Ã sati và upÃdisese anÃgÃmità ti. CXXIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato gilÃno dupaÂÂhÃko hoti. Katamehi pa¤cahi? 2. AsappÃyakÃrÅ hoti; sappÃye mattaæ na jÃnÃti; bhesajjaæ na paÂisevità hoti; atthakÃmassa gilÃnupaÂÂhÃkassa na yathÃbhÆtaæ ÃbÃdhaæ Ãvikattà hoti: abhikkamantaæ và abhikkamatÅ ti, paÂikkamantaæ và paÂikkamatÅ ti, Âhitaæ và Âhito ti; uppannÃnaæ sÃrÅrikÃnaæ vedanÃnaæ dukkhÃnaæ tibbÃnaæ kharÃnaæ kaÂukÃnaæ asÃtÃnaæ amanÃpÃnaæ pÃïaharÃnaæ anadhivÃsakajÃtiko hoti. #<[page 144]># %<144 AÇguttara-NikÃya. CXXIII. 3-CXXIV. 4>% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato gilÃno dupaÂÂhÃko hoti. 3. Pa¤cahi bhikkhave dhammehi samannÃgato gilÃno supaÂÂhÃko hoti. Katamehi pa¤cahi? 4. SappÃyakÃrÅ hoti; sappÃye mattaæ jÃnÃti; bhesajjaæ paÂisevità hoti; atthakÃmassa gilÃnupaÂÂhÃkassa yathÃbhÆtaæ ÃbÃdhaæ Ãvikattà hoti: abhikkamantaæ và abhikkamatÅ ti, paÂikkamantaæ và paÂikkamatÅ ti, Âhitaæ và Âhito ti; uppannÃnaæ sÃrÅrikÃnaæ vedanÃnaæ dukkhÃnaæ tibbÃnaæ kharÃnaæ kaÂukÃnaæ asÃtÃnaæ amanÃpÃnaæ pÃïaharÃnaæ adhivÃsakajÃtiko hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato gilÃno supaÂÂhÃko hotÅ ti. CXXIV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato gilÃnupaÂÂhÃko nÃlaæ gilÃnaæ uppaÂÂhÃtuæ. Katamehi pa¤cahi? 2. Na paÂibalo hoti bhesajjaæ saævidhÃtuæ; sappÃyÃsappÃyaæ na jÃnÃti, asappÃyaæ upanÃmeti, sappÃyaæ apanÃmeti; Ãmisantaro gilÃnaæ upaÂÂhÃti no mettacitto; jegucchÅ hoti uccÃraæ và passÃvaæ và vantaæ và kheÊaæ và nÅharituæ; na paÂibalo hoti gilÃnaæ kÃlena kÃlaæ dhammiyà kathÃya sandassetuæ samÃdapetuæ samuttejetuæ sampahaæsetuæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato gilÃnupaÂÂhÃko nÃlaæ gilÃnaæ upaÂÂhÃtuæ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato gilÃnupaÂÂhÃko alaæ gilÃnaæ upaÂÂhÃtuæ. Katamehi pa¤cahi? 4. PaÂibalo hoti bhesajjaæ saævidhÃtuæ; sappÃyÃsappÃyaæ jÃnÃti, asappÃyaæ apanÃmeti, sappÃyaæ upanÃmeti; mettacitto gilÃnaæ upaÂÂhÃti no Ãmisantaro; ajegucchÅ hoti uccÃraæ và passÃvaæ và vantaæ và kheÊaæ và nÅharituæ; paÂibalo hoti gilÃnaæ kÃlena kÃlaæ dhammiyà kathÃya sandassetuæ samÃdapetuæ samuttejetuæ sampahaæsetuæ. #<[page 145]># %% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato gilÃnupaÂÂhÃko alaæ gilÃnaæ upaÂÂhÃtun ti. CXXV. 1. Pa¤c'ime bhikkhave dhammà anÃyussÃ. Katame pa¤ca? 2. AsappÃyakÃrÅ hoti, sappÃye mattaæ na jÃnÃti, apariïatabhojÅ ca hoti akÃlacÃrÅ ca abrahmacÃrÅ ca. Ime kho bhikkhave pa¤ca dhammà anÃyussÃ. 3. Pa¤c'ime bhikkhave dhammà ÃyussÃ. Katame pa¤ca? 4. SappÃyakÃrÅ hoti, sappÃye mattaæ jÃnÃti, pariïatabhojÅ ca hoti kÃlacÃrÅ ca brahmacÃrÅ ca. Ime kho bhikkhave pa¤ca dhammà Ãyussà ti. CXXVI. 1. Pa¤c'ime bhikkhave dhammà anÃyussÃ. Katame pa¤ca? 2. AsappÃyakÃrÅ hoti, sappÃye mattaæ na jÃnÃti, apariïatabhojÅ ca hoti dussÅlo ca pÃpamitto ca. Ime kho bhikkhave pa¤ca dhammà anÃyussÃ. 3. Pa¤c'ime bhikkhave dhammà ÃyussÃ. Katame pa¤ca? 4. SappÃyakÃrÅ hoti, sappÃye mattaæ jÃnÃti, pariïatabhojÅ ca hoti sÅlavà ca kalyÃïamitto ca. Ime kho bhikkhave pa¤ca dhammà Ãyussà ti. CXXVII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu nÃlaæ saÇghamhÃvapakÃsituæ. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu asantuÂÂho hoti itarÅtarena cÅvarena, asantuÂÂho hoti itarÅtarena piï¬apÃtena, asantuÂÂho hoti itarÅtarena senÃsanena, asantuÂÂho hoti itarÅtarena gilÃnapaccayabhesajjaparikkhÃrena, kÃmasaÇkappabahulo ca viharati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu nÃlaæ saÇghamhÃvapakÃsituæ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu alaæ saÇghamhÃvapakÃsituæ. Katamehi pa¤cahi? #<[page 146]># %<146 AÇguttara-NikÃya. CXXVII. 4-CXXIX. 2>% 4. Idha bhikkhave bhikkhu santuÂÂho hoti itarÅtarena cÅvarena, santuÂÂho hoti itarÅtarena piï¬apÃtena, santuÂÂho hoti itarÅtarena senÃsanena, santuÂÂho hoti itarÅtarena gilÃnapaccayabhesajjaparikkhÃrena, nekkhammasaÇkappabahulo ca viharati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu alaæ saÇghamhÃvapakÃsitun ti. CXXVIII. 1. Pa¤c' imÃni bhikkhave samaïadukkhÃni. KatamÃni pa¤ca? 2. Idha bhikkhave bhikkhu asantuÂÂho hoti itarÅtarena cÅvarena, asantuÂÂho hoti itarÅtarena piï¬apÃtena, asantuÂÂho hoti itarÅtarena senÃsanena, asantuÂÂho hoti itarÅtarena gilÃnapaccayabhesajjaparikkhÃrena, anabhirato ca brahmacariyaæ carati. ImÃni kho bhikkhave pa¤ca samaïadukkhÃni. 3. Pa¤c' imÃni bhikkhave samaïasukhÃni. KatamÃni pa¤ca? 4. Idha bhikkhave bhikkhu santuÂÂho hoti itarÅtarena cÅvarena, santuÂÂho hoti itarÅtarena piï¬apÃtena, santuÂÂho hoti itarÅtarena senÃsanena, santuÂÂho hoti itarÅtarena gilÃnapaccayabhesajjaparikkhÃrena, abhirato ca brahmacariyaæ carati. ImÃni kho bhikkhave pa¤ca samaïasukhÃnÅ ti. CXXIX. 1. Pa¤c'ime bhikkhave ÃpÃyikà nerayikà parikuppà atekicchÃ. Katame pa¤ca? 2. MÃtà jÅvità voropità hoti, pità jÅvità voropito hoti, arahaæ jÅvità voropito hoti, TathÃgatassa duÂÂhena cittena lohitaæ uppÃditaæ hoti, saÇgho bhinno hoti. Ime kho bhikkhave pa¤ca ÃpÃyikà nerayikà parikuppà atekicchà ti. #<[page 147]># %% CXXX. 1. Pa¤c' imÃni bhikkhave vyasanÃni. KatamÃni pa¤ca? 2. ¥Ãtivyasanaæ bhogavyasanaæ rogavyasanaæ sÅlavyasanaæ diÂÂhivyasanaæ. Na bhikkhave sattà ¤Ãtivyasanahetu và bhogavyasanahetu và rogavyasanahetu và kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjanti. SÅlavyasanahetu và bhikkhave sattà diÂÂhivyasanahetu và kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjanti. ImÃni kho bhikkhave pa¤ca vyasanÃni. 3. Pa¤c' imà bhikkhave sampadÃ. Katamà pa¤ca? 4. ¥Ãtisampadà bhogasampadà Ãrogyasampadà sÅlasampadà diÂÂhisampadÃ. Na bhikkhave sattà ¤ÃtisampadÃhetu và bhogasampadÃhetu và ÃrogyasampadÃhetu và kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjanti. SÅlasampadÃhetu và bhikkhave sattà diÂÂhisampadÃhetu và kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjanti. Imà kho bhikkhave pa¤ca sampadà ti. GilÃnavaggo terasamo. UddÃnaæ: GilÃno satipaÂÂhÃnaæ dve paÂÂhÃnà duvÃyusà AvappakÃsadukkhÃni parikuppo ca sampadà ti. CXXXI. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato rÃjà cakkavattÅ dhammen'eva cakkaæ pavatteti, taæ hoÂi cakkaæ appaÂivattiyaæ kenaci manussabhÆtena paccatthikena pÃïinÃ. #<[page 148]># %<148 AÇguttara-NikÃya. CXXXI. 2-CXXXII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ Katamehi pa¤cahi? 2. Idha bhikkhave rÃjà cakkavattÅ attha¤¤Æ ca hoti dhamma¤¤Æ ca matta¤¤Æ ca kÃla¤¤Æ ca parisa¤¤Æ ca. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato rÃjà cakkavattÅ dhammen'eva cakkaæ pavatteti, taæ hoti cakkaæ appaÂivattiyaæ kenaci manussabhÆtena paccatthikena pÃïinÃ. 3. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato TathÃgato arahaæ sammÃsambuddho dhammen'eva anuttaraæ dhammacakkaæ pavatteti, taæ hoti cakkaæ appaÂivattiyaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ. Katamehi pa¤cahi? 4. Idha bhikkhave TathÃgato arahaæ sammÃsambuddho attha¤¤Æ dhamma¤¤Æ matta¤¤Æ kÃla¤¤Æ parisa¤¤Æ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato TathÃgato arahaæ sammÃsambuddho dhammen'eva anuttaraæ dhammacakkaæ pavatteti, taæ hoti cakkaæ appaÂivattiyaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmin ti. CXXXII. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato ra¤¤o cakkavattissa jeÂÂho putto pitarà pavattitaæ cakkaæ dhammen' eva anupavatteti, taæ hoti cakkaæ appaÂivattiyaæ kenaci manussabhÆtena paccatthikena pÃïinÃ. Katamehi pa¤cahi? 2. Idha bhikkhave ra¤¤o cakkavattissa jeÂÂho putto attha¤¤Æ ca hoti dhamma¤¤Æ ca matta¤¤Æ ca kÃla¤¤Æ ca parisa¤¤Æ ca. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato ra¤¤o cakkavattissa jeÂÂho putto pitarà pavattitaæ cakkaæ dhammen'eva anupavatteti, taæ hoti cakkaæ appaÂivattiyaæ kenaci manussabhÆtena paccatthikena pÃïinÃ. #<[page 149]># %% 3. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato SÃriputto TathÃgatena anuttaraæ dhammacakkaæ pavattitaæ samma-d-eva anupavatteti, taæ hoti cakkaæ appaÂivattiyaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ. Katamehi pa¤cahi? 4. Idha bhikkhave SÃriputto attha¤¤Æ dhamma¤¤Æ matta¤¤Æ kÃla¤¤Æ parisa¤¤Æ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato SÃriputto TathÃgatena anuttaraæ dhammacakkaæ pavattitaæ samma-d-eva anupavatteti, taæ hoti cakkaæ appaÂivattiyaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmin ti. CXXXIII. 1. Yo pi kho bhikkhave rÃjà cakkavattÅ dhammiko dhammarÃjÃ, so pi na arÃjakaæ cakkaæ pavattetÅ ti. Evaæ vutte a¤¤ataro bhikkhu Bhagavantaæ etad avoca `ko pana bhante ra¤¤o cakkavattissa dhammikassa dhammara¤¤o rÃjÃ' ti? `Dhammo bhikkhÆ' ti Bhagavà avoca. 2. Idha bhikkhu rÃjà cakkavattÅ dhammiko dhammarÃjà dhammaæ yeva nissÃya dhammaæ sakkaronto dhammaæ garukaronto dhammaæ apacÃyamÃno dhammaddhajo dhammaketu dhammÃdhipateyyo dhammikaæ rakkhÃvaraïaguttiæ saævidahati antojanasmiæ. 3. Puna ca paraæ bhikkhu rÃjà cakkavattÅ dhammiko dhammarÃjà dhammaæ yeva nissÃya dhammaæ sakkaronto dhammaæ garukaronto dhammaæ apacÃyamÃno dhammaddhajo dhammaketu dhammÃdhipateyyo dhammikaæ rakkhÃvaraïaguttiæ saævidahati khattiyesu anuyantesu balakÃyasmiæ brÃhmaïagahapatikesu negamajÃnapadesu samaïabrÃhmaïesu migapakkhÅsu. #<[page 150]># %<150 AÇguttara-NikÃya. CXXXIII. 4>% Sa kho so bhikkhu rÃjà cakkavattÅ dhammiko dhammarÃjà dhammaæ yeva nissÃya dhammaæ sakkaronto dhammaæ garukaronto dhammaæ apacÃyamÃno dhammaddhajo dhammaketu dhammÃdhipateyyo dhammikaæ rakkhÃvaraïaguttiæ saævidahitvà antojanasmiæ, dhammikaæ rakkhÃvaraïaguttiæ saævidahitvà khattiyesu anuyantesu balakÃyasmiæ brÃhmaïagahapatikesu negamajÃnapadesu samaïabrÃhmaïesu migapakkhÅsu dhammen'eva cakkaæ pavatteti, taæ hoti cakkaæ appaÂivattiyaæ kenaci manussabhÆtena paccatthikena pÃïinÃ. Evam eva kho bhikkhu TathÃgato arahaæ sammÃsambuddho dhammiko dhammarÃjà dhammaæ yeva nissÃya dhammaæ sakkaronto dhammaæ garukaronto dhammaæ apacÃyamÃno dhammaddhajo dhammaketu dhammÃdhipateyyo dhammikaæ rakkhÃvaraïaguttiæ saævidahati bhikkhÆsu `evarÆpaæ kÃyakammaæ sevitabbaæ, evarÆpaæ kÃyakammaæ na sevitabbaæ, evarÆpaæ vacÅkammaæ sevitabbaæ, evarÆpaæ vacÅkammaæ na sevitabbaæ, evarÆpaæ manokammaæ sevitabbaæ, evarÆpaæ manokammaæ na sevitabbaæ, evarÆpo ÃjÅvo sevitabbo, evarÆpo ÃjÅvo na sevitabbo, evarÆpo gÃmanigamo sevitabbo, evarÆpo gÃmanigamo na sevitabbo' ti. 4. Puna ca paraæ bhikkhu TathÃgato arahaæ sammÃsambuddho dhammiko dhammarÃjà dhammaæ yeva nissÃya dhammaæ sakkaronto dhammaæ garukaronto dhammaæ apacÃyamÃno dhammaddhajo dhammaketu dhammÃdhipateyyo dhammikaæ rakkhÃvaraïaguttiæ saævidahati bhikkhÆsu bhikkhunÅsu upÃsakesu upÃsikÃsu `evarÆpaæ kÃyakammaæ sevitabbaæ, evarÆpaæ kÃyakammaæ na sevitabbaæ, evarÆpaæ vacÅkammaæ sevitabbaæ, evarÆpaæ vacÅkammaæ na sevitabbaæ, evarÆpaæ manokammaæ sevitabbaæ, evarÆpaæ manokammaæ na sevitabbaæ, evarÆpo ÃjÅvo sevitabbo, evarÆpo ÃjÅvo na sevitabbo, evarÆpo gÃmanigamo sevitabbo, evarÆpo gÃmanigamo na sevitabbo' ti. Sa kho so bhikkhu TathÃgato arahaæ sammÃsambuddho dhammiko dhammarÃjà dhammaæ yeva nissÃya dhammaæ sakkaronto dhammaæ garukaronto dhammaæ apacÃyamÃno dhammaddhajo dhammaketu dhammÃdhipateyyo dhammikaæ rakkhÃvaraïaguttiæ saævidahitvà bhikkhÆsu, #<[page 151]># %% \<[... content straddling page break has been moved to the page above ...]>/ dhammikaæ rakkhÃvaraïaguttiæ saævidahitvà bhikkhunÅsu, dhammikaæ rakkhÃvaraïaguttiæ saævidahitvà upÃsakesu, dhammikaæ rakkhÃvaraïaguttiæ saævidahitvà upÃsikÃsu dhammen'eva anuttaraæ dhammacakkaæ pavatteti, taæ hoti cakkaæ appaÂivattiyaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmin ti. CXXXIV. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato rÃjà khattiyo muddhÃvasitto yassaæ yassaæ disÃyaæ viharati, sakasmiæ yeva vijite viharati. Katamehi pa¤cahi? 2. Idha bhikkhave rÃjà khattiyo muddhÃvasitto ubhato sujÃto hoti mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugÃ, akkhitto anupakuÂÂho jÃtivÃdena; a¬¬ho hoti mahaddhano mahÃbhogo paripuïïakosakoÂÂhÃgÃro; balavà kho pana hoti caturaÇginiyà senÃya samannÃgato assavÃya ovÃdapaÂikarÃya; parinÃyako kho pan'assa hoti paï¬ito vyatto medhÃvÅ paÂibalo atÅtÃnÃgatapaccuppanne atthe cintetuæ; tass'ime cattÃro dhammà yasaæ paripÃcenti. So iminà yasapa¤camena dhammena samannÃgato yassaæ yassaæ disÃyaæ viharati, sakasmiæ yeva vijite viharati. Taæ kissa hetu? Evaæ h'etaæ bhikkhave hoti vijitÃvÅnaæ. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu yassaæ yassaæ disÃyaæ viharati, vimuttacitto viharati. Katamehi pa¤cahi? 3. Idha bhikkhave bhikkhu sÅlavà hoti, pÃtimokkhasaævarasaævuto viharati ÃcÃragocarasampanno, anumattesu vajjesu bhayadassÃvÅ, samÃdÃya sikkhati sikkhÃpadesu, rÃjà 'va khattiyo muddhÃvasitto jÃtisampanno; #<[page 152]># %<152 AÇguttara-NikÃya. CXXXV. 1-2>% \<[... content straddling page break has been moved to the page above ...]>/ bahussuto hoti sutadharo sutasannicayo, ye te dhammà ÃdikalyÃïà majjhe kalyÃïà pariyosÃnakalyÃïà sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ abhivadanti, tathÃrÆpÃssa dhammà bahussutà honti dhatà vacasà paricità manasÃnupekkhità diÂÂhiyà suppaÂividdhÃ, rÃjà 'va khattiyo muddhÃvasitto a¬¬ho mahaddhano mahÃbhogo paripuïïakosakoÂÂhÃgÃro; Ãraddhaviriyo viharati akusalÃnaæ dhammÃnaæ pahÃnÃya kusalÃnaæ dhammÃnaæ upasampadÃya, thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu, rÃjà 'va khattiyo muddhÃvasitto balasampanno; pa¤¤avà hoti, udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ, rÃjà 'va khattiyo muddhÃvasitto parinÃyakasampanno; tass'ime cattÃro dhammà vimuttiæ paripÃcenti. So iminà vimuttipa¤camena dhammena samannÃgato yassaæ yassaæ disÃyaæ viharati, vimuttacitto viharati. Taæ kissa hetu? Evaæ h'etaæ bhikkhave hoti vimuttacittÃnan ti. CXXXV. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato ra¤¤o khattiyassa muddhÃvasittassa jeÂÂho putto rajjaæ pattheti. Katamehi pa¤cahi? 2. Idha bhikkhave ra¤¤o khattiyassa muddhÃvasittassa jeÂÂho putto ubhato sujÃto hoti mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugÃ, akkhitto anupakuÂÂho jÃtivÃdena; abhirÆpo hoti dassanÅyo pÃsÃdiko, paramÃya vaïïapokkharatÃya samannÃgato; mÃtÃpitÆnaæ piyo hoti manÃpo; negamajÃnapadassa piyo hoti manÃpo; yÃni tÃni ra¤¤aæ khattiyÃnaæ muddhÃvasittÃnaæ sippaÂÂhÃnÃni hatthismiæ và assasmiæ và rathasmiæ và dhanusmiæ và tharusmiæ và tattha sikkhito hoti anavayo. #<[page 153]># %% Tassa evaæ hoti `ahaæ kho 'mhi ubhato sujÃto mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugÃ, akkhitto anupakuÂÂho jÃtivÃdena, kasmÃhaæ rajjaæ na pattheyyaæ; ahaæ kho 'mhi abhirÆpo dassanÅyo pÃsÃdiko, paramÃya vaïïapokkharatÃya samannÃgato, kasmÃhaæ rajjaæ na pattheyyaæ; ahaæ kho 'mhi mÃtÃpitÆnaæ piyo manÃpo, kasmÃhaæ rajjaæ na pattheyyaæ; ahaæ kho 'mhi negamajÃnapadassa piyo manÃpo, kasmÃhaæ rajjaæ na pattheyyaæ; ahaæ kho 'mhi yÃni tÃni ra¤¤aæ khattiyÃnaæ muddhÃvasittÃnaæ sippaÂÂhÃnÃni hatthismiæ và assasmiæ và rathasmiæ và dhanusmiæ và tharusmiæ và tattha sikkhito anavayo, kasmÃhaæ rajjaæ na pattheyyan' ti? Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato ra¤¤o khattiyassa muddhÃvasittassa jeÂÂho putto rajjaæ pattheti. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu ÃsavÃnaæ khayaæ pattheti. Katamehi pa¤cahi? 3. Idha bhikkhave bhikkhu saddho hoti, saddahati TathÃgatassa bodhiæ `iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi Satthà devamanussÃnaæ buddho BhagavÃ' ti; appÃbÃdho hoti appÃtaÇko, samavepÃkiniyà gahaïiyà samannÃgato nÃtisÅtÃya nÃccuïhÃya majjhimÃya padhÃnakkhamÃya; asaÂho hoti amÃyÃvÅ, yathÃbhÆtaæ attÃnaæ Ãvikattà Satthari và vi¤¤Æsu và sabrahmacÃrÅsu; Ãraddhaviriyo viharati akusalÃnaæ dhammÃnaæ pahÃnÃya kusalÃnaæ dhammÃnaæ upasampadÃya, thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu; pa¤¤avà hoti, udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ. Tassa evaæ hoti `ahaæ kho 'mhi saddho saddahÃmi TathÃgatassa bodhiæ: iti pi so Bhagavà arahaæ sammÃsambuddho . . . pe . . . Satthà devamanussÃnaæ buddho Bhagavà ti, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyaæ; #<[page 154]># %<154 AÇguttara-NikÃya. CXXXVI. 1-2>% \<[... content straddling page break has been moved to the page above ...]>/ ahaæ kho 'mhi appÃbÃdho appÃtaÇko, samavepÃkiniyà gahaïiyà samannÃgato nÃtisÅtÃya nÃccuïhÃya majjhimÃya padhÃnakkhamÃya, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyaæ; ahaæ kho 'mhi asaÂho amÃyÃvÅ, yathÃbhÆtaæ attÃnaæ Ãvikattà Satthari và vi¤¤Æsu và sabrahmacÃrÅsu, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyaæ; ahaæ kho 'mhi Ãraddhaviriyo viharÃmi akusalÃnaæ dhammÃnaæ pahÃnÃya kusalÃnaæ dhammÃnaæ upasampadÃya, thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyaæ; ahaæ kho 'mhi pa¤¤avÃ, udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyan' ti? Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu ÃsavÃnaæ khayaæ patthetÅ ti. CXXXVI. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato ra¤¤o khattiyassa muddhÃvasittassa jeÂÂho putto uparajjaæ pattheti. Katamehi pa¤cahi? 2. Idha bhikkhave ra¤¤o khattiyassa muddhÃvasittassa jeÂÂho putto ubhato sujÃto hoti mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugÃ, akkhitto anupakuÂÂho jÃtivÃdena; abhirÆpo hoti dassanÅyo pÃsÃdiko, paramÃya vaïïapokkharatÃya samannÃgato; mÃtÃpitÆnaæ piyo hoti manÃpo; balakÃyassa piyo hoti manÃpo; paï¬ito hoti vyatto medhÃvÅ paÂibalo atÅtÃnÃgatapaccuppanne atthe cintetuæ. Tassa evaæ hoti `ahaæ kho 'mhi ubhato sujÃto mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugÃ, akkhitto anupakuÂÂho jÃtivÃdena, kasmÃhaæ uparajjaæ na pattheyyaæ; ahaæ kho 'mhi abhirÆpo dassanÅyo pÃsÃdiko, paramÃya vaïïapokkharatÃya samannÃgato, kasmÃhaæ uparajjaæ na pattheyyaæ; ahaæ kho 'mhi mÃtÃpitÆnaæ piyo manÃpo, kasmÃhaæ uparajjaæ na pattheyyaæ; ahaæ kho 'mhi balakÃyassa piyo manÃpo, #<[page 155]># %% \<[... content straddling page break has been moved to the page above ...]>/ kasmÃhaæ uparajjaæ na pattheyyaæ; ahaæ kho 'mhi paï¬ito vyatto medhÃvÅ paÂibalo atÅtÃnÃgatapaccuppanne atthe cintetum, kasmÃhaæ uparajjaæ na pattheyyan' ti? Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato ra¤¤o khattiyassa muddhÃvasittassa jeÂÂho putto uparajjaæ pattheti. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu ÃsavÃnaæ khayaæ pattheti. Katamehi pa¤cahi? 3. Idha bhikkhave bhikkhu sÅlavà hoti . . . pe . . . samÃdÃya sikkhati sikkhÃpadesu; bahussuto hoti . . . pe . . . diÂÂhiyà suppaÂividdhÃ; catÆsu satipaÂÂhÃnesu supatiÂÂhitacitto hoti; Ãraddhaviriyo viharati akusalÃnaæ dhammÃnaæ pahÃnÃya kusalÃnaæ dhammÃnaæ upasampadÃya, thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu; pa¤¤avà hoti, udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ. Tassa evaæ hoti `ahaæ kho 'mhi sÅlavÃ, pÃtimokkhasaævarasaævuto viharÃmi ÃcÃragocarasampanno, anumattesu vajjesu bhayadassÃvÅ, samÃdÃya sikkhÃmi sikkhÃpadesu, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyaæ; ahaæ kho 'mhi bahussuto sutadharo sutasannicayo, ye te dhammà ÃdikalyÃïà majjhe kalyÃïà pariyosÃnakalyÃïà sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ abhivadanti, tathÃrÆpà me dhammà bahussutà honti dhatà vacasà paricità manasÃnupekkhità . . . pe . . . diÂÂhiyà suppaÂividdhÃ, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyaæ; ahaæ kho 'mhi catÆsu satipaÂÂhÃnesu supaÂÂhitacitto, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyaæ; ahaæ kho 'mhi Ãraddhaviriyo viharÃmi akusalÃnaæ dhammÃnaæ pahÃnÃya kusalÃnaæ dhammÃnaæ upasampadÃya, thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu, kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyaæ; ahaæ kho 'mhi pa¤¤avÃ, udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ, #<[page 156]># %<156 AÇguttara-NikÃya. CXXXVII. 1-CXXXVIII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ kasmÃhaæ ÃsavÃnaæ khayaæ na pattheyyan' ti? Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu ÃsavÃnaæ khayaæ patthetÅ ti. CXXXVII. 1. Pa¤c'ime bhikkhave appaæ rattiyà supanti bahuæ jagganti. Katame pa¤ca? 2. Itthi bhikkhave purisÃdhippÃyà appaæ rattiyà supati bahuæ jaggati, puriso bhikkhave itthÃdhippÃyo appaæ rattiyà supati bahuæ jaggati, coro bhikkhave ÃdÃnÃdhippÃyo appaæ rattiyà supati bahuæ jaggati, rÃjayutto bhikkhave rÃjakaraïÅyesu yutto appaæ rattiyà supati bahuæ jaggati, bhikkhu bhikkhave visaæyogÃdhippÃyo appaæ rattiyà supati bahuæ jaggati. Ime kho bhikkhave pa¤ca appaæ rattiyà supanti bahuæ jaggantÅ ti. CXXXVIII. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato ra¤¤o nÃgo bhattÃdako ca hoti okÃsapharaïo ca laï¬asÃdhano ca salÃkagÃhÅ ca, ra¤¤o nÃgo tveva saækhaæ gacchati. Katamehi pa¤cahi? 2. Idha bhikkhave ra¤¤o nÃgo akkhamo hoti rÆpÃnaæ, akkhamo saddÃnaæ, akkhamo gandhÃnaæ, akkhamo rasÃnaæ, akkhamo phoÂÂhabbÃnaæ. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato ra¤¤o nÃgo bhattÃdako ca hoti okÃsapharaïo ca laï¬asÃdhano ca salÃkagÃhÅ ca, ra¤¤o nÃgo tveva saækhaæ gacchati. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu bhattÃdako ca hoti okÃsapharaïo ca pÅÂhamaddano ca salÃkagÃhÅ ca, bhikkhu tveva saækhaæ gacchati. Katamehi pa¤cahi? #<[page 157]># %% 3. Idha bhikkhave bhikkhu akkhamo hoti rÆpÃnaæ, akkhamo saddÃnaæ, akkhamo gandhÃnaæ, akkhamo rasÃnaæ, akkhamo phoÂÂhabbÃnaæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu bhattÃdako ca hoti okÃsapharaïo ca pÅÂhamaddano ca salÃkagÃhÅ ca, bhikkhu tveva saækhaæ gacchatÅ ti. CXXXIX. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato ra¤¤o nÃgo na rÃjÃraho hoti na rÃjabhoggo, na ra¤¤o aÇgan tveva saækhaæ gacchati. Katamehi pa¤cahi? 2. Idha bhikkhave ra¤¤o nÃgo akkhamo hoti rÆpÃnaæ, akkhamo saddÃnaæ, akkhamo gandhÃnaæ, akkhamo rasÃnaæ, akkhamo phoÂÂhabbÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo akkhamo hoti rÆpÃnaæ? 3. Idha bhikkhave ra¤¤o nÃgo saægÃmagato hatthikÃyaæ và disvà assakÃyaæ và disvà rathakÃyaæ và disvà pattikÃyaæ và disvà saæsÅdati visÅdati na santhambhati, na sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo akkhamo hoti rÆpÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo akkhamo hoti saddÃnaæ? 4. Idha bhikkhave ra¤¤o nÃgo saægÃmagato hatthisaddaæ và sutvà assasaddaæ và sutvà rathasaddaæ và sutvà pattisaddaæ và sutvà bheripaïavasaÇkhatiïavaninnÃdasaddaæ và sutvà saæsÅdati visÅdati na santhambhati, na sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo akkhamo hoti saddÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo akkhamo hoti gandhÃnaæ? #<[page 158]># %<158 AÇguttara-NikÃya. CXXXIX. 5-9>% 5. Idha bhikkhave ra¤¤o nÃgo saægÃmagato, ye te ra¤¤o nÃgà abhijÃtà saægÃmÃvacarÃ, tesaæ muttakarÅsassa gandhaæ ghÃyitvà saæsÅdati visÅdati na santhambati, na sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo akkhamo hoti gandhÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo akkhamo hoti rasÃnaæ? 6. Idha bhikkhave ra¤¤o nago saægÃmagato ekissà và tiïodakadattiyà vimÃnito dvÅhi và tÅhi và catÆhi và pa¤cahi và tiïodakadattÅhi vimÃnito saæsÅdati visÅdati na santhambhati, na sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo akkhamo hoti rasÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo akkhamo hoti phoÂÂhabbÃnaæ? 7. Idha bhikkhave ra¤¤o nÃgo saægÃmagato ekena và saravegena viddho dvÅhi và tÅhi và catÆhi và pa¤cahi và saravegehi viddho saæsÅdati visÅdati na santhambhati, na sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo akkhamo hoti phoÂÂhabbÃnaæ. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato ra¤¤o nÃgo na rÃjÃraho hoti na rÃjabhoggo, na ra¤¤o aÇgan tveva saækhaæ gacchati. Evaæ eva kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu na Ãhuneyyo hoti na pÃhuneyyo na dakkhiïeyyo na a¤jalikaraïÅyo na anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi pa¤cahi? 8. Idha bhikkhave bhikkhu akkhamo hoti rÆpÃnaæ, akkhamo saddÃnaæ, akkhamo gandhÃnaæ, akkhamo rasÃnaæ, akkhamo phoÂÂhabbÃnaæ. Katha¤ ca bhikkhave bhikkhu akkhamo hoti rÆpÃnaæ? 9. Idha bhikkhave bhikkhu cakkhunà rÆpaæ disvà rajanÅye rÆpe sÃrajjati, na sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu akkhamo hoti rÆpÃnaæ. Katha¤ ca bhikkhave bhikkhu akkhamo hoti saddÃnaæ? #<[page 159]># %% 10. Idha bhikkhave bhikkhu sotena saddaæ sutvà rajanÅye sadde sÃrajjati, na sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu akkhamo hoti saddÃnaæ. Katha¤ ca bhikkhave bhikkhu akkhamo hoti gandhÃnaæ? 11. Idha bhikkhave bhikkhu ghÃnena gandhaæ ghÃyitvà rajanÅye gandhe sÃrajjati, na sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu akkhamo hoti gandhÃnaæ. Katha¤ ca bhikkhave bhikkhu akkhamo hoti rasÃnam? 12. Idha bhikkhave bhikkhu jivhÃya rasaæ sÃyitvà rajanÅye rase sÃrajjati, na sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu akkhamo hoti rasÃnaæ. Katha¤ ca bhikkhave bhikkhu akkhamo hoti phoÂÂhabbÃnaæ? 13. Idha bhikkhave bhikkhu kÃyena phoÂÂhabbaæ phusitvà rajanÅye phoÂÂhabbe sÃrajjati, na sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu akkhamo hoti phoÂÂhabbÃnaæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu na Ãhuneyyo hoti na pÃhuneyyo na dakkhiïeyyo na a¤jalikaraïÅyo na anuttaraæ pu¤¤akkhettaæ lokassà ti. 14. Pa¤cahi bhikkhave aÇgehi samannÃgato ra¤¤o nÃgo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Katamehi pa¤cahi? 15. Idha bhikkhave ra¤¤o nÃgo khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo khamo hoti rÆpÃnaæ? 16. Idha bhikkhave ra¤¤o nÃgo saægÃmagato hatthikÃyaæ và disvà assakÃyaæ và disvà rathakÃyaæ và disvà pattikÃyaæ và disvà na saæsÅdati na visÅdati santhambhati, sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo khamo hoti rÆpÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo khamo hoti saddÃnaæ? #<[page 160]># %<160 AÇguttara-NikÃya. CXXXIX. 17-21>% 17. Idha bhikkhave ra¤¤o nÃgo saægÃmagato hatthisaddaæ và sutvà assasaddaæ và sutvà rathasaddaæ và sutvà pattisaddaæ và sutvà bheripaïavasaÇkhatiïavaninnÃdasaddaæ và sutvà na saæsÅdati na visÅdati santhambhati, sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo khamo hoti saddÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo khamo hoti gandhÃnaæ? 18. Idha bhikkhave ra¤¤o nÃgo saægÃmagato, ye te ra¤¤o nÃgà abhijÃtà saægÃmÃvacarÃ, tesaæ muttakarÅsassa gandhaæ ghÃyitvà na saæsÅdati na visÅdati santhambhati, sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo khamo hoti gandhÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo khamo hoti rasÃnaæ? 19. Idha bhikkhave ra¤¤o nÃgo saægÃmagato ekissà và tiïodakadattiyà vimÃnito dvÅhi và tÅhi và catÆhi và pa¤cahi và tiïodakadattÅhi vimÃnito na saæsÅdati na visÅdati santhambhati, sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo khamo hoti rasÃnaæ. Katha¤ ca bhikkhave ra¤¤o nÃgo khamo hoti phoÂÂhabbÃnaæ? 20. Idha bhikkhave ra¤¤o nÃgo saægÃmagato ekena và saravegena viddho dvÅhi và tÅhi và catÆhi và pa¤cahi và saravegehi viddho na saæsÅdati na visÅdati santhambhati, sakkoti saægÃmaæ otarituæ. Evaæ kho bhikkhave ra¤¤o nÃgo khamo hoti phoÂÂhabbÃnaæ. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato ra¤¤o nÃgo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi pa¤cahi? 21. Idha bhikkhave bhikkhu khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ. #<[page 161]># %% \<[... content straddling page break has been moved to the page above ...]>/ Katha¤ ca bhikkhave bhikkhu khamo hoti rÆpÃnaæ? 22. Idha bhikkhave bhikkhu cakkhunà rÆpaæ disvà rajanÅye rÆpe na sÃrajjati, sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu khamo hoti rÆpÃnaæ. Katha¤ ca bhikkhave bhikkhu khamo hoti saddÃnaæ? 23. Idha bhikkhave bhikkhu sotena saddaæ sutvà rajanÅye sadde na sÃrajjati, sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu khamo hoti saddÃnaæ. Katha¤ ca bhikkhave bhikkhu khamo hoti gandhÃnaæ? 24. Idha bhikkhave bhikkhu ghÃnena gandhaæ ghÃyitvà rajanÅye gandhe na sÃrajjati, sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu khamo hoti gandhÃnaæ. Katha¤ ca bhikkhave bhikkhu khamo hoti rasÃnaæ? 25. Idha bhikkhave bhikkhu jivhÃya rasaæ sÃyitvà rajanÅye rase na sÃrajjati, sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu khamo hoti rasÃnaæ. Katha¤ ca bhikkhave bhikkhu khamo hoti phoÂÂhabbÃnaæ? 26. Idha bhikkhave bhikkhu kÃyena phoÂÂhabbaæ phusitvà rajanÅye phoÂÂhabbe na sÃrajjati, sakkoti cittaæ samÃdahituæ. Evaæ kho bhikkhave bhikkhu khamo hoti {phoÂÂhabbÃnaæ}. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassà ti. CXL. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato ra¤¤o nÃgo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Katamehi pa¤cahi? 2. Idha bhikkhave ra¤¤o nÃgo sotà ca hoti hantà ca rakkhità ca khantà ca gantà ca. Katha¤ ca bhikkhave ra¤¤o nÃgo sotà hoti? 3. Idha bhikkhave ra¤¤o nÃgo yam enaæ hatthidammasÃrathi kÃraïaæ kÃreti yadi và katapubbaæ yadi và akatapubbaæ taæ aÂÂhikatvà manasikatvà sabbaæ cetasà samannÃharitvà ohitasoto suïÃti. #<[page 162]># %<162 AÇguttara-NikÃya. CXL. 4-8>% \<[... content straddling page break has been moved to the page above ...]>/ Evaæ kho bhikkhave ra¤¤o nÃgo sotà hoti. Katha¤ ca bhikkhave ra¤¤o nÃgo hantà hoti? 4. Idha bhikkhave ra¤¤o nÃgo saægÃmagato hatthim pi hanti hatthÃrÆham pi hanti, assam pi hanti assÃrÆham pi hanti, ratham pi hanti rathÃrÆham pi hanti, pattikam pi hanti. Evaæ kho bhikkhave ra¤¤o nÃgo hantà hoti. Katha¤ ca bhikkhave ra¤¤o nÃgo rakkhità hoti? 5. Idha bhikkhave ra¤¤o nÃgo saægÃmagato rakkhati purimaæ kÃyaæ, rakkhati pacchimaæ kÃyaæ, rakkhati purime pÃde, rakkhati pacchime pÃde, rakkhati sÅsaæ, rakkhati kaïïe, rakkhati dante, rakkhati soï¬aæ, rakkhati vÃladhiæ, rakkhati hatthÃrÆhaæ. Evaæ kho bhikkhave ra¤¤o nÃgo rakkhità hoti. Katha¤ ca bhikkhave ra¤¤o nÃgo khantà hoti? 6. Idha bhikkhave ra¤¤o nÃgo saægÃmagato khamo hoti sattippahÃrÃnaæ asippahÃrÃnaæ usuppahÃrÃnaæ pharasuppahÃrÃnaæ bheripaïavasaÇkhatiïavaninnÃdasaddÃnaæ. Evaæ kho bhikkhave ra¤¤o nÃgo khantà hoti. Katha¤ ca bhikkhave ra¤¤o nÃgo gantà hoti? 7. Idha bhikkhave ra¤¤o nÃgo yam enaæ hatthidammasÃrathi disaæ peseti yadi và gatapubbaæ yadi và agatapubbaæ taæ khippaæ yeva gantà hoti. Evaæ kho bhikkhave ra¤¤o nÃgo gantà hoti. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato ra¤¤o nÃgo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi pa¤cahi? 8. Idha bhikkhave bhikkhu sotà ca hoti hantà ca rakkhità ca khantà ca gantà ca. #<[page 163]># %% \<[... content straddling page break has been moved to the page above ...]>/ Katha¤ ca bhikkhave bhikkhu sotà hoti? 9. Idha bhikkhave bhikkhu TathÃgatappavedite dhammavinaye desiyamÃne aÂÂhikatvà manasikatvà sabbaæ cetasà samannÃharitvà ohitasoto dhammaæ suïÃti. Evaæ kho bhikkhave bhikkhu sotà hoti. Katha¤ ca bhikkhave bhikkhu hantà hoti? 10. Idha bhikkhave bhikkhu uppannaæ kÃmavitakkaæ nÃdhivÃseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti, uppannaæ vyÃpÃdavitakkaæ . . . uppannaæ vihiæsÃvitakkaæ . . . uppannuppanne pÃpake akusale dhamme nÃdhivÃseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti. Evaæ kho bhikkhave bhikkhu hantà hoti. Katha¤ ca bhikkhave bhikkhu rakkhità hoti? 11. Idha bhikkhave bhikkhu cakkhunà rÆpaæ disvà na nimittaggÃhÅ hoti nÃnuvya¤janaggÃhÅ, yatvÃdhikaraïam enaæ cakkhundriyaæ asaævutaæ viharantaæ abhijjhà domanassà pÃpakà akusalà dhammà anvÃssaveyyuæ, tassa saævarÃya paÂipajjati, rakkhati cakkhundriyaæ, cakkhundriye saævaraæ Ãpajjati; sotena saddaæ sutvà . . . ghÃnena gandhaæ ghÃyitvà . . . jivhÃya rasaæ sÃyitvà . . . kÃyena phoÂÂhabbaæ phusitvà . . . manasà dhammaæ vi¤¤Ãya na nimittaggÃhÅ hoti nÃnuvya¤janaggÃhÅ, yatvÃdhikaraïam enaæ manindriyaæ asaævutaæ viharantaæ abhijjhà domanassà pÃpakà akusalà dhammà anvÃssaveyyuæ, tassa saævarÃya paÂipajjati, rakkhati manindriyaæ, manindriye saævaraæ Ãpajjati. Evaæ kho bhikkhave bhikkhu rakkhità hoti. Katha¤ ca bhikkhave bhikkhu khantà hoti? 12. Idha bhikkhave bhikkhu khamo hoti sÅtassa uïhassa jighacchÃya pipÃsÃya ¬aæsamakasavÃtÃtapasiriæsapasamphassÃnaæ duruttÃnaæ durÃgatÃnaæ vacanapathÃnaæ, uppannÃnaæ sÃrÅrikÃnaæ vedanÃnaæ dukkhÃnaæ tibbÃnaæ kharÃnaæ kaÂukÃnaæ asÃtÃnaæ amanÃpÃnaæ pÃïaharÃnaæ adhivÃsakajÃtiko hoti. Evaæ kho bhikkhave bhikkhu khantà hoti. Katha¤ ca bhikkhave bhikkhu gantà hoti? #<[page 164]># %<164 AÇguttara-NikÃya. CXL. 13-CXLI. 3>% 13. Idha bhikkhave bhikkhu yà sà disà agatapubbà iminà dÅghena addhunÃ, yad idaæ sabbasaÇkhÃrasamatho sabbÆpadhipaÂinissaggo taïhakkhayo virÃgo nirodho nibbÃnaæ, taæ khippaæ yeva gantà hoti. Evaæ kho bhikkhave bhikkhu gantà hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassà ti. RÃjavaggo cuddasamo. UddÃnaæ: CakkÃnuvattanà rÃjà yassaæ disaæ dve ca patthanà Appaæ supati bhattÃdà akkhamo ca sotarà cà ti. CXLI. 1. Pa¤c'ime bhikkhave puggalà santo saævijjamÃnà lokasmiæ. Katame pa¤ca? 2. Datvà avajÃnÃti, saævÃsena avajÃnÃti, Ãdiyamukho hoti, lolo hoti, mando momÆho hoti. Katha¤ ca bhikkhave puggalo datvà avajÃnÃti? 3. Idha bhikkhave puggalo puggalassa deti cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃraæ. Tassa evaæ hoti `ahaæ demi, ayaæ paÂiggaïhÃtÅ' ti. Tam enaæ datvà avajÃnÃti. Evaæ kho bhikkhave puggalo datvà avajÃnÃti. Katha¤ ca bhikkhave puggalo saævÃsena avajÃnÃti? #<[page 165]># %% 4. Idha bhikkhave puggalo puggalena saddhiæ saævasati dve và tÅïi và vassÃni. Tam enaæ saævÃsena avajÃnÃti. Evaæ kho bhikkhave puggalo saævÃsena avajÃnÃti. Katha¤ ca bhikkhave puggalo Ãdiyamukho hoti? 5. Idha bhikkhave ekacco puggalo parassa vaïïe và avaïïe và bhÃsiyamÃne taæ khippaæ yeva adhimuccità hoti. Evaæ kho bhikkhave puggalo Ãdiyamukho hoti. Katha¤ ca bhikkhave puggalo lolo hoti? 6. Idha bhikkhave ekacco puggalo ittarasaddho hoti ittarabhattÅ ittarapemo ittarappasÃdo. Evaæ kho bhikkhave puggalo lolo hoti. Katha¤ ca bhikkhave puggalo mando momÆho hoti? 7. Idha bhikkhave ekacco puggalo kusalÃkusale dhamme na jÃnÃti, sÃvajjÃnavajje dhamme na jÃnÃti, hÅnappaïÅte dhamme na jÃnÃti, kaïhasukkasappaÂibhÃge dhamme na jÃnÃti. Evaæ kho bhikkhave puggalo mando momÆho hoti. Ime kho bhikkhave pa¤ca puggalà santo saævijjamÃnà lokasmin ti. CXLII. 1. Pa¤c'ime bhikkhave puggalà santo saævijjamÃnà lokasmiæ. Katame pa¤ca? 2. Idha bhikkhave ekacco puggalo Ãrabhati ca vippaÂisÃrÅ ca hoti, ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ na ppajÃnÃti, yatth'assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti; idha pana bhikkhave ekacco puggalo Ãrabhati na vippaÂisÃrÅ hoti, ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ na ppajÃnÃti. yatth' assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti; idha pana bhikkhave ekacco puggalo na Ãrabhati vippaÂisÃrÅ hoti, #<[page 166]># %<166 AÇguttara-NikÃya. CXLII. 3>% \<[... content straddling page break has been moved to the page above ...]>/ ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ na ppajÃnÃti, yatth'assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti; idha pana bhikkhave ekacco puggalo na Ãrabhati na vippaÂisÃrÅ hoti, ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ na ppajÃnÃti, yatth'assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti; idha pana bhikkhave ekacco puggalo na Ãrabhati na vippaÂisÃri hoti, ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ pajÃnÃti, yatth'assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti. 3. Tatra bhikkhave yvÃyaæ puggalo Ãrabhati ca vippaÂisÃrÅ ca hoti, ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ na ppajÃnÃti, yatth'assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti. So evam assa vacanÅyo: `Ãyasmato kho Ãrabbhajà Ãsavà saævijjanti, vippaÂisÃrajà Ãsavà pava¬¬hanti, sÃdhu vatÃyasmà Ãrabbhaje Ãsave pahÃya vippaÂisÃraje Ãsave paÂivinodetvà cittaæ pa¤¤a¤ ca bhÃvetuæ, evam Ãyasmà amunà pa¤camena puggalena samasamo bhavissatÅ' ti. Tatra bhikkhave yvÃyaæ puggalo Ãrabhati na vippaÂisÃrÅ hoti, ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ na ppajÃnÃti, yatth'assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti. So evam assa vacanÅyo: `Ãyasmato kho Ãrabbhajà Ãsavà saævijjanti, vippaÂisÃrajà Ãsavà na ppava¬¬hanti, sÃdhu vatÃyasmà Ãrabbhaje Ãsave pahÃya cittaæ pa¤¤a¤ ca bhÃvetuæ, evam Ãyasmà amunà pa¤camena puggalena samasamo bhavissatÅ' ti. Tatra bhikkhave yvÃyaæ puggalo na Ãrabhati vippaÂisÃrÅ hoti, ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ na ppajÃnÃti, yatth'assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti. So evam assa vacanÅyo: `Ãyasmato kho Ãrabbhajà Ãsavà na saævijjanti, #<[page 167]># %% \<[... content straddling page break has been moved to the page above ...]>/ vippaÂisÃrajà Ãsavà pava¬¬hanti, sÃdhu vatÃyasmà vippaÂisÃraje Ãsave paÂivinodetvà cittaæ pa¤¤a¤ ca bhÃvetuæ, evam Ãyasmà amunà pa¤camena puggalena samasamo bhavissatÅ' ti. Tatra bhikkhave yvÃyaæ puggalo na Ãrabhati na vippaÂisÃrÅ hoti, ta¤ ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtaæ na ppajÃnÃti, yatth'assa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti. So evam assa vacanÅyo `Ãyasmato kho Ãrabbhajà Ãsavà na saævijjanti, vippaÂisÃrajà Ãsavà na ppava¬¬hanti, sÃdhu vatÃyasmà cittaæ pa¤¤a¤ ca bhÃvetuæ, evam Ãyasmà amunà pa¤camena puggalena samasamo bhavissatÅ' ti. Iti kho bhikkhave ime cattÃro puggalà amunà pa¤camena puggalena evaæ ovadiyamÃnà evaæ anusÃsiyamÃnà anupubbena ÃsavÃnaæ khayaæ pÃpuïantÅ ti. CXLIII. 1. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya VesÃliæ piï¬Ãya pÃvisi. Tena kho pana samayena pa¤camattÃnaæ LicchavisatÃnaæ SÃrandade cetiye sannisinnÃnaæ sannipatitÃnaæ ayam antarÃkathà udapÃdi:-- 2. Pa¤cannaæ ratanÃnaæ pÃtubhÃvo dullabho lokasmiæ. Katamesaæ pa¤cannaæ? Hatthiratanassa pÃtubhÃvo dullabho lokasmiæ, assaratanassa pÃtubhÃvo dullabho lokasmiæ, maïiratanassa pÃtubhÃvo dullabho lokasmiæ, itthiratanassa pÃtubhÃvo dullabho lokasmiæ, gahapatiratanassa pÃtubhÃvo dullabho lokasmiæ. Imesaæ pa¤cannaæ ratanÃnaæ pÃtubhÃvo dullabho lokasmin ti. #<[page 168]># %<168 AÇguttara-NikÃya. CXLIII. 3-4>% 3. Atha kho te LicchavÅ magge purisaæ Âhapesuæ `yathà tvaæ ambho purisa passeyyÃsi Bhagavantaæ Ãgacchantaæ, atha amhÃkaæ ÃroceyyÃsÅ' ti. Addasà kho so puriso Bhagavantaæ dÆrato 'va Ãgacchantaæ, disvà yena te LicchavÅ ten' upasaÇkami, upasaÇkamitvà te LicchavÅ etad avoca `ayaæ so bhante Bhagavà Ãgacchati arahaæ sammÃsambuddho, yassa dÃni kÃlaæ ma¤¤athÃ' ti. Atha kho te LicchavÅ yena Bhagavà ten' upasaÇkamiæsu, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ aÂÂhaæsu. Ekamantaæ Âhità kho te LicchavÅ Bhagavantaæ etad avocuæ `sÃdhu bhante Bhagavà yena SÃrandadaæ cetiyaæ ten' upasaÇkamatu anukampaæ upÃdÃyÃ' ti. AdhivÃsesi Bhagavà tuïhÅbhÃvena. Atha kho Bhagavà yena SÃrandadaæ cetiyaæ ten' upasaÇkami, upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. Nisajja kho Bhagavà te LicchavÅ etad avoca `kÃya nu 'ttha LicchavÅ etarahi kathÃya sannisinnÃ, kà ca pana vo antarÃkathà vippakatÃ' ti? `Idha bhante amhÃkaæ sannisinnÃnaæ sannipatitÃnaæ ayam antarÃkathà udapÃdi "pa¤cannaæ ratanÃnaæ pÃtubhÃvo dullabho lokasmiæ. Katamesaæ pa¤cannaæ? Hatthiratanassa pÃtubhÃvo dullabho lokasmiæ, assaratanassa pÃtubhÃvo dullabho lokasmiæ, maïiratanassa pÃtubhÃvo dullabho lokasmiæ, itthiratanassa pÃtubhÃvo dullabho lokasmiæ, gahapatiratanassa pÃtubhÃvo dullabho lokasmiæ. Imesaæ pa¤cannaæ ratanÃnaæ pÃtubhÃvo dullabho lokasmin" ti. 4. KÃmÃdhimuttÃnaæ vata bho LicchavÅnaæ kÃmaæ yeva Ãrabbha antarÃkathà udapÃdi. Pa¤cannaæ LicchavÅ ratanÃnaæ pÃtubhÃvo dullabho lokasmiæ. Katamesaæ pa¤cannaæ? TathÃgatassa arahato sammÃsambuddhassa pÃtubhÃvo dullabho lokasmiæ, TathÃgatappaveditassa dhammavinayassa desetà puggalo dullabho lokasmiæ, #<[page 169]># %% \<[... content straddling page break has been moved to the page above ...]>/ TathÃgatappaveditassa dhammavinayassa desitassa vi¤¤Ãtà puggalo dullabho lokasmiæ; TathÃgatappaveditassa dhammavinayassa desitassa vi¤¤Ãtassa dhammÃnudhammapaÂipanno puggalo dullabho lokasmiæ, kata¤¤Æ katavedÅ puggalo dullabho lokasmiæ. Imesaæ kho LicchavÅ pa¤cannaæ ratanÃnaæ pÃtubhÃvo dullabho lokasmin ti. CXLIV. 1. Ekaæ samayaæ Bhagavà SÃkete viharati Tikaï¬akivane. Tatra kho Bhagavà bhikkhÆ Ãmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca:-- 2. SÃdhu bhikkhave bhikkhu kÃlena kÃlaæ appaÂikkÆle paÂikkÆlasa¤¤Å vihareyya, sÃdhu bhikkhave bhikkhu kÃlena kÃlaæ paÂikkÆle appaÂikkÆlasa¤¤Å vihareyya, sÃdhu bhikkhave bhikkhu kÃlena kÃlaæ appaÂikkÆle ca paÂikkÆle ca paÂikkÆlasa¤¤Å vihareyya, sÃdhu bhikkhave bhikkhu kÃlena kÃlaæ paÂikkÆle ca appaÂikkÆle ca appaÂikkÆlasa¤¤Å vihareyya, sÃdhu bhikkhave bhikkhu kÃlena kÃlaæ appaÂikkÆla¤ ca paÂikkÆla¤ ca tadubhayaæ abhinivajjetvà upekkhako vihareyya sato sampajÃno. Katha¤ ca bhikkhave bhikkhu atthavasaæ paÂicca appaÂikkÆle paÂikkÆlasa¤¤Å vihareyya? 3. Mà me rajanÅyesu dhammesu rÃgo udapÃdÅ ti: idaæ kho bhikkhave bhikkhu atthavasaæ paÂicca appaÂikkÆle paÂikkÆlasa¤¤Å vihareyya. Katha¤ ca bhikkhave bhikkhu atthavasaæ paÂicca paÂikkÆle appaÂikkÆlasa¤¤Å vihareyya? 4. Mà me dosanÅyesu dhammesu doso udapÃdÅ ti: idaæ kho bhikkhave bhikkhu atthavasaæ paÂicca paÂikkÆle appaÂikkÆlasa¤¤Å vihareyya. Katha¤ ca bhikkhave bhikkhu atthavasaæ paÂicca appaÂikkÆle ca paÂikkÆle ca paÂikkÆlasa¤¤Å vihareyya? #<[page 170]># %<170 AÇguttara-NikÃya. CXLIV.5-CXLV.2>% \<[... content straddling page break has been moved to the page above ...]>/ 5. Mà me rajanÅyesu dhammesu rÃgo udapÃdi, mà me dosanÅyesu dhammesu doso udapÃdÅ ti: idaæ kho bhikkhave bhikkhu atthavasaæ paÂicca appaÂikkÆle ca paÂikkÆle ca paÂikkÆlasa¤¤Å vihareyya. Katha¤ ca bhikkhave bhikkhu atthavasaæ paÂicca paÂikkÆle ca appaÂikkÆle ca appaÂikkÆlasa¤¤Å vihareyya? 6. Mà me dosanÅyesu dhammesu doso udapÃdi, mà me rajanÅyesu dhammesu rÃgo udapÃdÅ ti: idaæ kho bhikkhave bhikkhu atthavasaæ paÂicca paÂikkÆle ca appaÂikkÆle ca appaÂikkÆlasa¤¤Å vihareyya. Katha¤ ca bhikkhave bhikkhu atthavasaæ paÂicca appaÂikkÆla¤ ca paÂikkÆla¤ ca tadubhayaæ abhinivajjetvà upekkhako vihareyya sato sampajÃno? 7. Mà me kvacini katthaci ki¤cana rajanÅyesu dhammesu rÃgo udapÃdi, mà me kvacini katthaci ki¤cana dosanÅyesu dhammesu doso udapÃdi, mà me kvacini katthaci ki¤cana mohanÅyesu dhammesu moho udapÃdÅ ti: idaæ kho bhikkhave bhikkhu atthavasaæ paÂicca appaÂikkÆla¤ ca paÂikkÆla¤ ca tadubhayaæ abhinivajjetvà upekkhako vihareyya sato sampajÃno ti. CXLV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. PÃïÃtipÃtÅ hoti, adinnÃdÃyÅ hoti, kÃmesu micchÃcÃrÅ hoti, musÃvÃdÅ hoti, surÃmerayamajjapamÃdaÂÂhÃyÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ niraye. #<[page 171]># %% 3. Pa¤cahi bhikkhave dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 4. PÃïÃtipÃtà paÂivirato hoti, adinnÃdÃnà paÂivirato hoti, kÃmesu micchÃcÃrà paÂivirato hoti, musÃvÃdà paÂivirato hoti, surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ sagge ti. CXLVI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu mitto na sevitabbo. Katamehi pa¤cahi? 2. Kammantaæ kÃreti, adhikaraïaæ Ãdiyati, pÃmokkhesu bhikkhÆsu paÂiviruddho hoti, dÅghacÃrikaæ anavatthacÃrikaæ anuyutto viharati, na paÂibalo hoti kÃlena kÃlaæ dhammiyà kathÃya sandassetuæ samÃdapetuæ samuttejetuæ sampahaæsetuæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu mitto na sevitabbo. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu mitto sevitabbo. Katamehi pa¤cahi? 4. Na kammantaæ kÃreti, na adhikaraïaæ Ãdiyati, na pÃmokkhesu bhikkhÆsu paÂiviruddho hoti, na dÅghacÃrikaæ anavatthacÃrikaæ anuyutto viharati, paÂibalo hoti kÃlena kÃlaæ dhammiyà kathÃya sandassetuæ samÃdapetuæ samuttejetuæ sampahaæsetuæ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu mitto sevitabbo ti. CXLVII. 1. Pa¤c' imÃni bhikkhave asappurisadÃnÃni. KatamÃni pa¤ca? 2. Asakkaccaæ deti, acittikatvà deti, asahatthà deti, apaviddhaæ deti, anÃgamanadiÂÂhiko deti. ImÃni kho bhikkhave pa¤ca asappurisadÃnÃni. #<[page 172]># %<172 AÇguttara-NikÃya. CXLVII. 3-CXLVIII. 2>% 3. Pa¤c' imÃni bhikkhave sappurisadÃnÃni. KatamÃni pa¤ca? 4. Sakkaccaæ deti, cittikatvà deti, sahatthà deti, anapaviddhaæ deti, ÃgamanadiÂÂhiko deti. ImÃni kho bhikkhave pa¤ca sappurisadÃnÃnÅ ti. CXLVIII. 1. Pa¤c' imÃni bhikkhave sappurisadÃnÃni. KatamÃni pa¤ca? 2. SaddhÃya dÃnaæ deti, sakkaccaæ dÃnaæ deti, kÃlena dÃnaæ deti, anuggahitacitto dÃnaæ deti, attÃna¤ ca para¤ ca anupahacca dÃnaæ deti. SaddhÃya kho pana bhikkhave dÃnaæ datvÃ, yattha yattha tassa dÃnassa vipÃko nibbattati, a¬¬ho ca hoti mahaddhano mahÃbhogo, abhirÆpo ca hoti dassanÅyo pÃsÃdiko, paramÃya vaïïapokkharatÃya samannÃgato. Sakkaccaæ kho pana bhikkhave dÃnaæ datvÃ, yattha yattha tassa dÃnassa vipÃko nibbattati, a¬¬ho ca hoti mahaddhano mahÃbhogo, ye pi 'ssa te honti puttà ti và dÃrà ti và dÃsà ti và pessà ti và kammakarà ti vÃ, te pi sussÆsanti sotaæ odahanti a¤¤Ãcittaæ upaÂÂhapenti. KÃlena kho pana bhikkhave dÃnaæ datvÃ, yattha yattha tassa dÃnassa vipÃko nibbattati, a¬¬ho ca hoti mahaddhano mahÃbhogo, kÃlÃgatà c'assa atthà pacurà honti. Anuggahitacitto kho pana bhikkhave dÃnaæ datvÃ, yattha yattha tassa dÃnassa vipÃko nibbattati, a¬¬ho ca hoti mahaddhano mahÃbhogo. uÊÃresu ca pa¤casu kÃmaguïesu bhogÃya cittaæ namati. #<[page 173]># %% AttÃna¤ ca para¤ ca anupahacca kho pana bhikkhave dÃnaæ datvÃ, yattha yattha tassa dÃnassa vipÃko nibbattati, a¬¬ho ca hoti mahaddhano mahÃbhogo, na c'assa kutoci bhogÃnaæ upaghÃto Ãgacchati: aggito và udakato và rÃjato và corato và appiyato và dÃyÃdato vÃ. ImÃni kho bhikkhave pa¤ca sappurisadÃnÃnÅ ti. CXLIX. 1. Pa¤c'ime bhikkhave dhammà samayavimuttassa bhikkhuno parihÃnÃya saævattanti. Katame pa¤ca? 2. KammÃrÃmatÃ, bhassÃrÃmatÃ, niddÃrÃmatÃ, saÇgaïikÃrÃmatÃ, yathÃvimuttaæ cittaæ na paccavekkhati. Ime kho bhikkhave pa¤ca dhammà samayavimuttassa bhikkhuno parihÃnÃya saævattanti. 3. Pa¤c'ime bhikkhave dhammà samayavimuttassa bhikkhuno aparihÃnÃya saævattanti. Katame pa¤ca? 4. Na kammÃrÃmatÃ, na bhassÃrÃmatÃ, na niddÃrÃmatÃ, na saÇgaïikÃrÃmatÃ, yathÃvimuttaæ cittaæ paccavekkhati. Ime kho bhikkhave pa¤ca dhammà samayavimuttassa bhikkhuno aparihÃnÃya saævattantÅ ti. CL. 1. Pa¤c'ime bhikkhave dhammà samayavimuttassa bhikkhuno parihÃnÃya saævattanti. Katame pa¤ca? 2. KammÃrÃmatÃ, bhassÃrÃmatÃ, niddÃrÃmatÃ, indriyesu aguttadvÃratÃ, bhojane amatta¤¤utÃ. Ime kho bhikkhave pa¤ca dhammà samayavimuttassa bhikkhuno parihÃnÃya saævattanti. 3. Pa¤c'ime bhikkhave dhammà samayavimuttassa bhikkhuno aparihÃnÃya saævattanti. Katame pa¤ca? 4. Na kammÃrÃmatÃ, na bhassÃrÃmatÃ, na niddÃrÃmatÃ, indriyesu guttadvÃratÃ, bhojane matta¤¤utÃ. #<[page 174]># %<174 AÇguttara-NikÃya. CLI. 1-3>% Ime kho bhikkhave pa¤ca dhammà samayavimuttassa bhikkhuno aparihÃnÃya saævattantÅ ti. Tikaï¬akivaggo pannarasamo. UddÃnaæ: Datvà avajÃnÃti Ãrabhati ca SÃrandada-Tikaï¬aki nirayena ca Mitto asappurisa-sappurisena samayavimuttaæ apare dve ti. CATUTTHA-PA××ùSAKO. CLI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi pa¤cahi? 2. Kathaæ paribhoti, kathikaæ paribhoti, attÃnaæ paribhoti, vikkhittacitto dhammaæ suïÃti, anekaggacitto ayoniso ca manasikaroti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato suïanto saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. #<[page 175]># %% \<[... content straddling page break has been moved to the page above ...]>/ Katamehi pa¤cahi? 4. Na kathaæ paribhoti, na kathikaæ paribhoti, na attÃnaæ paribhoti, avikkhittacitto dhammaæ suïÃti, ekaggacitto yoniso ca manasikaroti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato suïanto saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattan ti. CLII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi pa¤cahi? 2. Kathaæ paribhoti, kathikaæ paribhoti, attÃnaæ paribhoti, duppa¤¤o hoti jaÊo eÊamÆgo, ana¤¤Ãte a¤¤ÃtamÃnÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato suïanto saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi pa¤cahi? 4. Na kathaæ paribhoti, na kathikaæ paribhoti, na attÃnaæ paribhoti, pa¤¤avà hoti ajaÊo aneÊamÆgo, na ana¤¤Ãte a¤¤ÃtamÃnÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato suïanto saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattan ti. CLIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi pa¤cahi? 2. MakkhÅ dhammaæ suïÃti makkhapariyuÂÂhito, upÃrambhacitto dhammaæ suïÃti randhagavesÅ, dhammadesake Ãhatacitto hoti khilajÃto, #<[page 176]># %<176 AÇguttara-NikÃya. CLIII. 3-CLIV. 4>% \<[... content straddling page break has been moved to the page above ...]>/ duppa¤¤o hoti jaÊo eÊamÆgo, ana¤¤Ãte a¤¤ÃtamÃnÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. 3. Pa¤cahi bhikkhave dhammehi samannÃgato suïanto saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi pa¤cahi? 4. AmakkhÅ dhammaæ suïÃti na makkhapariyuÂÂhito, anupÃrambhacitto dhammaæ suïÃti na randhagavesÅ, dhammadesake anÃhatacitto hoti akhilajÃto, pa¤¤avà hoti ajaÊo aneÊamÆgo, na ana¤¤Ãte a¤¤ÃtamÃnÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato suïanto saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattan ti. CLIV. 1. Pa¤c'ime bhikkhave dhammà saddhammassa sammosÃya antaradhÃnÃya saævattanti. Katame pa¤ca? 2. Idha bhikkhave bhikkhÆ na sakkaccaæ dhammaæ suïanti, na sakkaccaæ dhammaæ pariyÃpuïanti, na sakkaccaæ dhammaæ dhÃrenti, na sakkaccaæ dhatÃnaæ dhammÃnaæ atthaæ upaparikkhanti, na sakkaccaæ attham a¤¤Ãya dhammam a¤¤Ãya dhammÃnudhammaæ paÂipajjanti. Ime kho bhikkhave pa¤ca dhammà saddhammassa sammosÃya antaradhÃnÃya saævattanti. 3. Pa¤c'ime bhikkhave dhammà saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattanti. Katame pa¤ca? 4. Idha bhikkhave bhikkhÆ sakkaccaæ dhammaæ suïanti, sakkaccaæ dhammaæ pariyÃpuïanti, sakkaccaæ dhammaæ dhÃrenti, sakkaccaæ dhatÃnaæ dhammÃnaæ atthaæ upaparikkhanti, sakkaccaæ attham a¤¤Ãya dhammam a¤¤Ãya dhammÃnudhammaæ paÂipajjanti. #<[page 177]># %% Ime kho bhikkhave pa¤ca dhammà saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattantÅ ti. CLV. 1. Pa¤c'ime bhikkhave dhammà saddhammassa sammosÃya antaradhÃnÃya saævattanti. Katame pa¤ca? 2. Idha bhikkhave bhikkhÆ dhammaæ na pariyÃpuïanti suttaæ geyyaæ veyyÃkaraïaæ gÃthaæ udÃnaæ itivuttakaæ jÃtakaæ abbhutadhammaæ vedallaæ. Ayaæ bhikkhave paÂhamo dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. 3. Puna ca paraæ bhikkhave bhikkhÆ yathÃsutaæ yathÃpariyattaæ dhammaæ na vitthÃrena paresaæ desenti. Ayaæ bhikkhave dutiyo dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. 4. Puna ca paraæ bhikkhave bhikkhÆ yathÃsutaæ yathÃpariyattaæ dhammaæ na vitthÃrena paresaæ vÃcenti. Ayaæ bhikkhave tatiyo dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. 5. Puna ca paraæ bhikkhave bhikkhÆ yathÃsutaæ yathÃpariyattaæ dhammaæ na vitthÃrena sajjhÃyaæ karonti. Ayaæ bhikkhave catuttho dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. 6. Puna ca paraæ bhikkhave bhikkhÆ yathÃsutaæ yathÃpariyattaæ dhammaæ na cetasà anuvitakkenti anuvicÃrenti manasÃnupekkhanti. Ayaæ bhikkhave pa¤camo dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. Ime kho bhikkhave pa¤ca dhammà saddhammassa sammosÃya antaradhÃnÃya saævattanti. 7. Pa¤c'ime bhikkhave dhammà saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattanti. Katame pa¤ca? 8. Idha bhikkhave bhikkhÆ dhammaæ pariyÃpuïanti suttaæ geyyaæ veyyÃkaraïaæ gÃthaæ udÃnaæ itivuttakaæ jÃtakaæ abbhutadhammaæ vedallaæ. Ayaæ bhikkhave paÂhamo dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. #<[page 178]># %<178 AÇguttara-NikÃya. CLV. 9-CLVI. 3>% \<[... content straddling page break has been moved to the page above ...]>/ 9. Puna ca paraæ bhikkhave bhikkhÆ yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ desenti. Ayaæ bhikkhave dutiyo dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. 10. Puna ca paraæ bhikkhave bhikkhÆ yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ vÃcenti. Ayaæ bhikkhave tatiyo dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. 11. Puna ca paraæ bhikkhave bhikkhÆ yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karonti. Ayaæ bhikkhave catuttho dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. 12. Puna ca paraæ bhikkhave bhikkhÆ yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakkenti anuvicÃrenti manasÃnupekkhanti. Ayaæ bhikkhave pa¤camo dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. Ime kho bhikkhave pa¤ca dhammà saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattantÅ ti. CLVI. 1. Pa¤c'ime bhikkhave dhammà saddhammassa sammosÃya antaradhÃnÃya saævattanti. Katame pa¤ca? 2. Idha bhikkhave bhikkhÆ duggahitaæ suttantaæ pariyÃpuïanti dunnikkhittehi padavya¤janehi, dunnikkhittassa bhikkhave padavya¤janassa attho pi dunnayo hoti. Ayaæ bhikkhave paÂhamo dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. 3. Puna ca paraæ bhikkhave bhikkhÆ dubbacà honti dovacassakaraïehi dhammehi samannÃgatà akkhamà appadakkhiïaggÃhino anusÃsaniæ. Ayaæ bhikkhave dutiyo dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. #<[page 179]># %% 4. Puna ca paraæ bhikkhave ye te bhikkhÆ bahussutà ÃgatÃgamà dhammadharà vinayadharà mÃtikÃdharÃ, te na sakkaccaæ suttantaæ paraæ vÃcenti, tesaæ accayena chinnamÆlako suttanto hoti appaÂisaraïo. Ayaæ bhikkhave tatiyo dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. 5. Puna ca paraæ bhikkhave therà bhikkhÆ bÃhulikà honti sÃthalikà okkamane pubbaÇgamà paviveke nikkhittadhurà na viriyaæ Ãrabhanti appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya, tesaæ pacchimà janatà diÂÂhÃnugatiæ Ãpajjati, sà pi hoti bÃhulikà sÃthalikà okkamane pubbaÇgamà paviveke nikkhittadhurà na viriyaæ Ãrabhati appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. Ayaæ bhikkhave catuttho dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. 6. Puna ca paraæ bhikkhave saÇgho bhinno hoti, saÇghe kho pana bhikkhave bhinne a¤¤ama¤¤aæ akkosà ca honti, a¤¤ama¤¤aæ paribhÃsà ca honti a¤¤ama¤¤aæ parikkhepà ca honti a¤¤ama¤¤aæ pariccajanà ca honti. Tattha appasannà c'eva na ppasÅdanti pasannÃna¤ ca ekaccÃnaæ a¤¤athattaæ hoti. Ayaæ bhikkhave pa¤camo dhammo saddhammassa sammosÃya antaradhÃnÃya saævattati. Ime kho bhikkhave pa¤ca dhammà saddhammassa sammosÃya antaradhÃnÃya saævattanti. 7. Pa¤c'ime bhikkhave dhammà saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattanti. Katame pa¤ca? 8. Idha bhikkhave bhikkhÆ suggahitaæ suttantaæ pariyÃpuïanti sunikkhittehi padavya¤janehi, sunikkhittassa bhikkhave padavya¤janassa attho pi sunayo hoti. Ayaæ bhikkhave paÂhamo dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. #<[page 180]># %<180 AÇguttara-NikÃya. CLVI. 9-12>% 9. Puna ca paraæ bhikkhave bhikkhÆ subbacà honti sovacassakaraïehi dhammehi samannÃgatà khamà padakkhiïaggÃhino anusÃsaniæ. Ayaæ bhikkhave dutiyo dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. 10. Puna ca paraæ bhikkhave ye te bhikkhÆ bahussutà ÃgatÃgamà dhammadharà vinayadharà mÃtikÃdharÃ, te sakkaccaæ paraæ vÃcenti, tesaæ accayena na chinnamÆlako suttanto hoti sappaÂisaraïo. Ayaæ bhikkhave tatiyo dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. 11. Puna ca paraæ bhikkhave therà bhikkhÆ na bÃhulikà honti na sÃthalikà okkamane nikkhittadhurà paviveke pubbaÇgamà viriyaæ Ãrabhanti appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya, tesaæ pacchimà janatà diÂÂhÃnugatiæ Ãpajjati, sà pi hoti na bÃhulikà na sÃthalikà okkamane nikkhittadhurà paviveke pubbaÇgamà viriyaæ Ãrabhati appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃya. Ayaæ bhikkhave catuttho dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. 12. Puna ca paraæ bhikkhave saÇgho samaggo sammodamÃno avivadamÃno ekuddeso phÃsu viharati, saÇghe kho pana bhikkhave samagge na c'eva a¤¤ama¤¤aæ akkosà honti na ca a¤¤ama¤¤aæ paribhÃsà honti na ca a¤¤ama¤¤aæ parikkhepà honti na ca a¤¤ama¤¤aæ pariccajanà honti. Tattha appasannà c'eva pasÅdanti pasannÃna¤ ca bhÅyobhÃvo hoti. Ayaæ bhikkhave pa¤camo dhammo saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattati. Ime kho bhikkhave pa¤ca dhammà saddhammassa Âhitiyà asammosÃya anantaradhÃnÃya saævattantÅ ti. #<[page 181]># %% CLVII. 1. Pa¤cannaæ bhikkhave puggalÃnaæ kathà dukkathà puggalaæ puggalaæ upanidhÃya. Katamesaæ pa¤cannaæ? 2. Assaddhassa bhikkhave saddhÃkathà dukkathÃ, dussÅlassa sÅlakathà dukkathÃ, appassutassa bÃhusaccakathà dukkathÃ, macchariyassa cÃgakathà dukkathÃ, duppa¤¤assa pa¤¤Ãkathà dukkathÃ. Kasmà ca bhikkhave assaddhassa saddhÃkathà dukkathÃ? 3. Assaddho bhikkhave saddhÃkathÃya kacchamÃnÃya abhisajjati kuppati vyÃpajjati patitthÅyati kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave saddhÃsampadaæ attani na samanupassati na ca labhati tato nidÃnaæ pÅtipÃmujjaæ. Tasmà assaddhassa saddhÃkathà dukkathÃ. Kasmà ca bhikkhave dussÅlassa sÅlakathà dukkathÃ? 4. DussÅlo bhikkhave sÅlakathÃya kacchamÃnÃya abhisajjati kuppati vyÃpajjati patitthÅyati kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave sÅlasampadaæ attani na samanupassati na ca labhati tato nidÃnaæ pÅtipÃmujjaæ. Tasmà dussÅlassa sÅlakathà dukkathÃ. Kasmà ca bhikkhave appassutassa bÃhusaccakathà dukkathÃ? 5. Appassuto bhikkhave bÃhusaccakathÃya kacchamÃnÃya abhisajjati kuppati vyÃpajjati patitthÅyati kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave sutasampadaæ attani na samanupassati na ca labhati tato nidÃnaæ pÅtipÃmujjaæ. Tasmà appassutassa bÃhusaccakathà dukkathÃ. Kasmà ca bhikkhave macchariyassa cÃgakathà dukkathÃ? 6. MaccharÅ bhikkhave cÃgakathÃya kacchamÃnÃya abhisajjati kuppati vyÃpajjati patitthÅyati kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave cÃgasampadaæ attani na samanupassati na ca labhati tato nidÃnaæ pÅtipÃmujjaæ. #<[page 182]># %<182 AÇguttara-NikÃya. CLVII. 7-12>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmà macchariyassa cÃgakathà dukkathÃ. Kasmà ca bhikkhave duppa¤¤assa pa¤¤Ãkathà dukkathÃ? 7. Duppa¤¤o bhikkhave pa¤¤ÃkathÃya kacchamÃnÃya abhisajjati kuppati vyÃpajjati patitthÅyati kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave pa¤¤Ãsampadaæ attani na samanupassati na ca labhati tato nidÃnaæ pÅtipÃmujjaæ. Tasmà duppa¤¤assa pa¤¤Ãkathà dukkathÃ. Imesaæ kho bhikkhave pa¤cannaæ puggalÃnaæ kathà dukkathà puggalaæ puggalaæ upanidhÃya. 8. Pa¤cannaæ bhikkhave puggalÃnaæ kathà sukathà puggalaæ puggalaæ upanidhÃya. Katamesaæ pa¤cannaæ? 9. Saddhassa bhikkhave saddhÃkathà sukathÃ, sÅlavato sÅlakathà sukathÃ, bahussutassa bÃhusaccakathà sukathÃ, cÃgavato cÃgakathà sukathÃ, pa¤¤avato pa¤¤Ãkathà sukathÃ. Kasmà ca bhikkhave saddhassa saddhÃkathà sukathÃ? 10. Saddho bhikkhave saddhÃkathÃya kacchamÃnÃya nÃbhisajjati na kuppati na vyÃpajjati na patitthÅyati na kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave saddhÃsampadaæ attani samanupassati labhati ca tato nidÃnaæ pÅtipÃmujjaæ. Tasmà saddhassa saddhÃkathà sukathÃ. Kasmà ca bhikkhave sÅlavato sÅlakathà sukathÃ? 11. SÅlavà bhikkhave sÅlakathÃya kacchamÃnÃya nÃbhisajjati na kuppati na vyÃpajjati na patitthÅyati na kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave sÅlasampadaæ attani samanupassati labhati ca tato nidÃnaæ pÅtipÃmujjaæ. Tasmà sÅlavato sÅlakathà sukathÃ. Kasmà ca bhikkhave bahussutassa bÃhusaccakathà sukathÃ? 12. Bahussuto bhikkhave bÃhusaccakathÃya kacchamÃnÃya nÃbhisajjati na kuppati na vyÃpajjati na patitthÅyati na kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. #<[page 183]># %% \<[... content straddling page break has been moved to the page above ...]>/ Taæ kissa hetu? Taæ hi so bhikkhave sutasampadaæ attani samanupassati labhati ca tato nidÃnaæ pÅtipÃmujjaæ. Tasmà bahussutassa bÃhusaccakathà sukathÃ. Kasmà ca bhikkhave cÃgavato cÃgakathà sukathÃ? 13. CÃgavà bhikkhave cÃgakathÃya kacchamÃnÃya nÃbhisajjati na kuppati na vyÃpajjati na patitthÅyati na kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave cÃgasampadaæ attani samanupassati labhati ca tato nidÃnaæ pÅtipÃmujjaæ. Tasmà cÃgavato cÃgakathà sukathÃ. Kasmà ca bhikkhave pa¤¤avato pa¤¤Ãkathà sukathÃ? 14. Pa¤¤avà bhikkhave pa¤¤ÃkathÃya kacchamÃnÃya nÃbhisajjati na kuppati na vyÃpajjati na patitthÅyati na kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtukaroti. Taæ kissa hetu? Taæ hi so bhikkhave pa¤¤Ãsampadaæ attani samanupassati labhati ca tato nidÃnaæ pÅtipÃmujjaæ. Tasmà pa¤¤avato pa¤¤Ãkathà sukathÃ. Imesaæ kho bhikkhave pa¤cannaæ puggalÃnaæ kathà sukathà puggalaæ puggalaæ upanidhÃyà ti. CLVIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu sÃrajjaæ okkanto hoti. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu assaddho hoti, dussÅlo hoti, appassuto hoti, kusÅto hoti, duppa¤¤o hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu sÃrajjaæ okkanto hoti. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu visÃrado hoti. Katamehi pa¤cahi? 4. Idha bhikkhave bhikkhu saddho hoti, sÅlavà hoti, bahussuto hoti, Ãraddhaviriyo hoti, pa¤¤avà hoti. #<[page 184]># %<184 AÇguttara-NikÃya. CLIX. 1-CLX. 1>% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu visÃrado hotÅ ti. CLIX. 1. Ekaæ samayaæ Bhagavà Kosambiyaæ viharati GhositÃrÃme. Tena kho pana samayena Ãyasmà UdÃyi mahatiyà gihiparisÃya parivuto dhammaæ desento nisinno hoti. Addasà kho Ãyasmà ùnando Ãyasmantaæ UdÃyiæ mahatiyà gihiparisÃya parivutaæ dhammaæ desentaæ nisinnaæ, disvà yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Bhagavantaæ etad avoca `Ãyasmà bhante UdÃyi mahatiyà gihiparisÃya parivuto dhammaæ desetÅ' ti. Na kho ùnanda sukaraæ paresaæ dhammaæ desetuæ. Paresaæ ùnanda dhammaæ desentena pa¤ca dhamme ajjhattaæ upaÂÂhÃpetvà paresaæ dhammo desetabbo. Katame pa¤ca? 2. Anupubbikathaæ kathessÃmÅ ti paresaæ dhammo desetabbo, pariyÃyadassÃvÅ kathaæ kathessÃmÅ ti paresaæ dhammo desetabbo, anuddayataæ paÂicca kathaæ kathessÃmÅ ti paresaæ dhammo desetabbo, na Ãmisantaro kathaæ kathessÃmÅ ti paresaæ dhammo desetabbo, attÃna¤ ca para¤ ca anupahacca kathaæ kathessÃmÅ ti paresaæ dhammo desetabbo. Na kho ùnanda sukaraæ paresaæ dhammaæ desetuæ. Paresaæ ùnanda dhammaæ desentena ime pa¤ca dhamme ajjhattaæ upaÂÂhÃpetvà paresaæ dhammo desetabbo ti. CLX. 1. Pa¤c'ime bhikkhave uppannà duppaÂivinodayÃ. Katame pa¤ca? #<[page 185]># %% 2. Uppanno rÃgo duppaÂivinodayo, uppanno doso duppaÂivinodayo, uppanno moho duppaÂivinodayo, uppannaæ paÂibhÃnaæ duppaÂivinodayaæ, uppannaæ gamikacittaæ duppaÂivinodayaæ. Ime kho bhikkhave pa¤ca uppannà duppaÂivinodayà ti. Saddhammavaggo soÊasamo. Tass' uddÃnaæ: Tayo saddhammaniyÃmà tayo saddhammasammosà Dukkathà sÃrajjaæ c'eva UdÃyi dubbinodayà ti. CLXI. 1. Pa¤c'ime bhikkhave ÃghÃtapaÂivinayÃ, yattha bhikkhuno uppanno ÃghÃto sabbaso paÂivinetabbo. Katame pa¤ca? 2. Yasmiæ bhikkhave puggale ÃghÃto jÃyetha, mettà tasmiæ puggale bhÃvetabbÃ. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. 3. Yasmiæ bhikkhave puggale ÃghÃto jÃyetha, karuïà tasmiæ puggale bhÃvetabbÃ. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. 4. Yasmiæ bhikkhave puggale ÃghÃto jÃyetha, upekkhà tasmiæ puggale bhÃvetabbÃ. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. #<[page 186]># %<186 AÇguttara-NikÃya. CLXI. 5-CLXII. 6>% 5. Yasmiæ bhikkhave puggale ÃghÃto jÃyetha, asati amanasikÃro tasmiæ puggale Ãpajjitabbo. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. 6. Yasmiæ bhikkhave puggale ÃghÃto jÃyetha, kammassakatà tasmiæ puggale adhiÂÂhÃtabbà `kammassako ayam Ãyasmà kammadÃyÃdo kammayoni kammabandhu kammapaÂisaraïo, yaæ kammaæ karissati kalyÃïaæ và pÃpakaæ và tassa dÃyÃdo bhavissatÅ' ti. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. Ime kho bhikkhave pa¤ca ÃghÃtapaÂivinayÃ, yattha bhikkhuno uppanno ÃghÃto sabbaso paÂivinetabbo ti. CLXII. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi:-- ùvuso bhikkhavo ti. ùvuso ti kho te bhikkhÆ Ãyasmato SÃriputtassa paccassosuæ. ùyasmà SÃriputto etad avoca:-- 2. Pa¤c'ime Ãvuso ÃghÃtapaÂivinayÃ, yattha bhikkhuno uppanno ÃghÃto sabbaso paÂivinetabbo. Katame pa¤ca? 3. IdhÃvuso ekacco puggalo aparisuddhakÃyasamÃcÃro hoti parisuddhavacÅsamÃcÃro, evarÆpe pi Ãvuso puggale ÃghÃto paÂivinetabbo. 4. Idha panÃvuso ekacco puggalo aparisuddhavacÅsamÃcÃro hoti parisuddhakÃyasamÃcÃro, evarÆpe pi Ãvuso puggale ÃghÃto paÂivinetabbo. 5. Idha panÃvuso ekacco puggalo aparisuddhakÃyasamÃcÃro hoti aparisuddhavacÅsamÃcÃro labhati ca kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ, evarÆpe pi Ãvuso puggale ÃghÃto paÂivinetabbo. 6. Idha panÃvuso ekacco puggalo aparisuddhakÃyasamÃcÃro hoti aparisuddhavacÅsamÃcaro na ca labhati kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ, #<[page 187]># %% \<[... content straddling page break has been moved to the page above ...]>/ evarÆpe pi Ãvuso puggale ÃghÃto paÂivinetabbo. 7. Idha panÃvuso ekacco puggalo parisuddhakÃyasamÃcÃro hoti parisuddhavacÅsamÃcÃro labhati ca kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ, evarÆpe pi Ãvuso puggale ÃghÃto paÂivinetabbo. 8. TatrÃvuso yvÃyaæ puggalo aparisuddhakÃyasamÃcÃro parisuddhavacÅsamÃcÃro. Kathaæ tasmiæ puggale ÃghÃto paÂivinetabbo? 9. Seyyathà pi Ãvuso bhikkhu paæsukÆliko rathiyÃya nantakaæ disvà vÃmena pÃdena niggahetvà dakkhiïena pÃdena vitthÃretvÃ, yo tattha sÃro, taæ paripÃcetvà ÃdÃya pakkameyya, evam eva kho Ãvuso yvÃyaæ puggalo aparisuddhakÃyasamÃcÃro parisuddhavacÅsamÃcÃro, yÃssa aparisuddhakÃyasamÃcÃratÃ, na sÃssa tasmiæ samaye manasikÃtabbÃ, yà ca khvÃssa parisuddhavacÅsamÃcÃratÃ, sÃssa tasmiæ samaye manasikÃtabbÃ. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. 10. TatrÃvuso yvÃyaæ puggalo aparisuddhavacÅsamÃcÃro parisuddhakÃyasamÃcÃro. Kathaæ tasmiæ puggale ÃghÃto paÂivinetabbo? 11. Seyyathà pi Ãvuso pokkharaïÅ sevÃlapaïakapariyonaddhÃ, atha puriso Ãgaccheyya ghammÃbhitatto ghammapareto kilanto tasito pipÃsito, so taæ pokkharaïiæ ogÃhetvà ubhohi hatthehi iti c'iti ca sevÃlapaïakaæ apaviyÆhitvà a¤jalinà pivitvà pakkameyya, evam eva kho Ãvuso yvÃyaæ puggalo aparisuddhavacÅsamÃcÃro parisuddhakÃyasamÃcÃro, #<[page 188]># %<188 AÇguttara-NikÃya. CLXII. 12-13>% \<[... content straddling page break has been moved to the page above ...]>/ yÃssa aparisuddhavacÅsamÃcÃratÃ, na sÃssa tasmiæ samaye manasikÃtabbÃ, yà ca khvÃssa parisuddhakÃyasamÃcÃratÃ, sÃssa tasmiæ samaye manasikÃtabbÃ. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. 12. TatrÃvuso yvÃyaæ puggalo aparisuddhakÃyasamÃcÃro aparisuddhavacÅsamÃcÃro labhati ca kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ. Kathaæ tasmiæ puggale ÃghÃto paÂivinetabbo? 13. Seyyathà pi Ãvuso parittaæ gopade udakaæ, atha puriso Ãgaccheyya ghammÃbhitatto ghammapareto kilanto tasito pipÃsito, tassa evam assa `idaæ kho parittaæ gopade udakaæ, sacÃhaæ a¤jalinà và pivissÃmi bhÃjanena vÃ, khobhessÃmi taæ lolessÃmi pi taæ apeyyam pi taæ karissÃmi, yan nÆnÃhaæ catukuï¬iko nipatitvà gopÅtakaæ pivitvà pakkameyyan' ti, so catukuï¬iko nipatitvà gopÅtakaæ pivitvà pakkameyya, evam eva kho Ãvuso yvÃyaæ puggalo aparisuddhakÃyasamÃcÃro aparisuddhavacÅsamÃcÃro labhati ca kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ, yÃssa aparisuddhakÃyasamÃcÃratÃ, na sÃssa tasmiæ samaye manasikÃtabbÃ, yà pi 'ssa aparisuddhavacÅsamÃcÃratÃ, sà pi 'ssa tasmiæ samaye na manasikÃtabbÃ, ya¤ ca kho so labhati kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ, #<[page 189]># %% \<[... content straddling page break has been moved to the page above ...]>/ tad ev'assa tasmiæ samaye manasikÃtabbaæ. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. 14. TatrÃvuso yvÃyaæ puggalo aparisuddhakÃyasamÃcÃro aparisuddhavacÅsamÃcÃro na ca labhati kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ. Kathaæ tasmiæ puggale ÃghÃto paÂivinetabbo? 15. Seyyathà pi Ãvuso puriso ÃbÃdhiko dukkhito bÃÊhagilÃno addhÃnamaggapaÂipanno, tassa purato pi 'ssa dÆre gÃmo pacchato pi 'ssa dÆre gÃmo, so na labheyya sappÃyÃni bhojanÃni na labheyya sappÃyÃni bhesajjÃni na labheyya paÂirÆpaæ upaÂÂhÃkaæ na labheyya gÃmantanÃyakaæ, tam enaæ a¤¤ataro puriso passeyya addhÃnamaggapaÂipanno, so tasmiæ purise kÃru¤¤aæ yeva upaÂÂhÃpeyya anudayaæ yeva upaÂÂhÃpeyya anukampaæ yeva upaÂÂhÃpeyya `aho vatÃyaæ puriso labheyya sappÃyÃni bhojanÃni labheyya sappÃyÃni bhesajjÃni labheyya paÂirÆpaæ upaÂÂhÃkaæ labheyya gÃmantanÃyakaæ. Taæ kissa hetu? MÃyaæ puriso idh'eva anayavyasanaæ ÃpajjatÅ' ti. Evam eva kho Ãvuso yvÃyaæ puggalo aparisuddhakÃyasamÃcÃro aparisuddhavacÅsamÃcÃro na ca labhati kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ, evarÆpe Ãvuso puggale kÃru¤¤aæ yeva upaÂÂhÃpetabbaæ anudayà yeva upaÂÂhÃpetabbà anukampà yeva upaÂÂhÃpetabbà `aho vata ayam Ãyasmà kÃyaduccaritaæ pahÃya kÃyasucaritaæ bhÃveyya, vacÅduccaritaæ pahÃya vacÅsucaritaæ bhÃveyya, manoduccaritaæ pahÃya manosucaritaæ bhÃveyya. Taæ kissa hetu? MÃyam Ãyasmà kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjatÅ' ti. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. #<[page 190]># %<190 AÇguttara-NikÃya. CLXII. 16-CLXIII. 1>% 16. TatrÃvuso yvÃyaæ puggalo parisuddhakÃyasamÃcÃro parisuddhavacÅsamÃcÃro labhati ca kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ. Kathaæ tasmiæ puggale ÃghÃto paÂivinetabbo? 17. Seyyathà pi Ãvuso pokkharaïÅ acchodakà sÃtodakà sÅtodakà setodakà supatiÂÂhà ramaïÅyà nÃnÃrukkhehi sa¤channÃ, atha puriso Ãgaccheyya ghammÃbhitatto ghammapareto kilanto tasito pipÃsito, so taæ pokkharaïiæ ogÃhetvà nahÃtvà ca pivitvà ca paccuttaritvà tatth'eva rukkhachÃyÃya nisÅdeyya và nipajjeyya vÃ, evam eva kho Ãvuso yvÃyaæ puggalo parisuddhakÃyasamÃcÃro parisuddhavacÅsamÃcÃro labhati ca kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ, yà pi'ssa parisuddhakÃyasamÃcÃratÃ, sà pi 'ssa tasmiæ samaye manasikÃtabbÃ, yà pi 'ssa parisuddhavacÅsamÃcÃratÃ, sà pi 'ssa tasmiæ samaye manasikÃtabbÃ, yam pi so labhati kÃlena kÃlaæ cetaso vivaraæ cetaso pasÃdaæ, tam pi 'ssa tasmiæ samaye manasikÃtabbaæ. Evaæ tasmiæ puggale ÃghÃto paÂivinetabbo. SamantapÃsÃdikaæ Ãvuso puggalaæ Ãgamma cittaæ pasÅdati. Ime kho Ãvuso pa¤ca ÃghÃtapaÂivinayÃ, yattha bhikkhuno uppanno ÃghÃto sabbaso paÂivinetabbo ti. CLXIII. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi:-- ùvuso bhikkhavo ti. ùvuso ti kho te bhikkhÆ Ãyasmato SÃriputassa paccassosuæ. ùyasmà SÃriputto etad avoca:-- #<[page 191]># %% 2. Pa¤cah'Ãvuso dhammehi samannÃgato bhikkhu alaæsÃkaccho sabrahmacÃrÅnaæ. Katamehi pa¤cahi? 3. IdhÃvuso bhikkhu attanà ca sÅlasampanno hoti sÅlasampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti, attanà ca samÃdhisampanno hoti samÃdhisampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti, attanà ca pa¤¤Ãsampanno hoti pa¤¤ÃsampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti, attanà ca vimuttisampanno hoti vimuttisampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti, attanà ca vimutti¤Ãïadassanasampanno hoti vimutti¤ÃïadassanasampadÃkathÃya ca Ãgataæ pa¤haæ vyÃkattà hoti. Imehi kho Ãvuso pa¤cahi dhammehi samannÃgato bhikkhu alaæsÃkaccho sabrahmacÃrÅnan ti. CLXIV. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi . . . pe . . . 2. Pa¤cah'Ãvuso dhammehi samannÃgato bhikkhu alaæsÃjÅvo sabrahmacÃrÅnaæ. Katamehi pa¤cahi? 3. IdhÃvuso bhikkhu attanà ca sÅlasampanno hoti sÅlasampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti, attanà ca samÃdhisampanno hoti samÃdhisampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti, attanà ca pa¤¤Ãsampanno hoti pa¤¤ÃsampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti, attanà ca vimuttisampanno hoti vimuttisampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti, attanà ca vimutti¤Ãïadassanasampanno hoti vimutti¤ÃïadassanasampadÃkathÃya ca kataæ pa¤haæ vyÃkattà hoti. Imehi kho Ãvuso pa¤cahi dhammehi samannÃgato bhikkhu alaæsÃjÅvo sabrahmacÃrÅnan ti. CLXV. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi . . . pe . . . 2. Yo hi koci Ãvuso paraæ pa¤haæ pucchati, sabbo so pa¤cahi ÂhÃnehi etesaæ và a¤¤atarena. Katamehi pa¤cahi? 3. Mandattà momÆhattà paraæ pa¤haæ pucchati, pÃpiccho icchÃpakato paraæ pa¤haæ pucchati, paribhavaæ paraæ pa¤haæ pucchati, #<[page 192]># %<192 AÇguttara-NikÃya. CLXVI. 1-2>% \<[... content straddling page break has been moved to the page above ...]>/ a¤¤ÃtukÃmo paraæ pa¤haæ pucchati, atha và pakuppanto paraæ pa¤haæ pucchati `sace me pa¤haæ puÂÂho samma-d-eva vyÃkarissati, icc'etaæ kusalaæ, no ce me pa¤haæ puÂÂho samma-d-eva vyÃkarissati, aham assa samma-d-eva vyÃkarissÃmÅ' ti. Yo hi koci Ãvuso paraæ pa¤haæ pucchati, sabbo so imehi pa¤cahi ÂhÃnehi etesaæ và a¤¤atarena. Ahaæ kho panÃvuso evaæcitto paraæ pa¤haæ pucchÃmi `sace me pa¤haæ puÂÂho samma-d-eva vyÃkarissati, icc'etaæ kusalaæ, no ce me pa¤haæ puÂÂho samma-d-eva vyÃkarissati, aham assa samma-d-eva vyÃkarissÃmÅ ti. CLXVI. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi . . . pe . . . 2. IdhÃvuso bhikkhu sÅlasampanno samÃdhisampanno pa¤¤Ãsampanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, atth'etaæ ÂhÃnaæ, no ce diÂÂh'eva dhamme a¤¤aæ ÃrÃdheyya, atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, atth'etaæ ÂhÃnan ti. Evaæ vutte Ãyasmà UdÃyi Ãyasmantaæ SÃriputtaæ etad avoca `aÂÂhÃnaæ kho etaæ Ãvuso SÃriputta anavakÃso, yaæ so bhikkhu atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, natth' etaæ ÂhÃnan' ti. Dutiyam pi kho . . . tatiyam pi kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi `idhÃvuso bhikkhu sÅlasampanno samÃdhisampanno pa¤¤Ãsampanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, #<[page 193]># %% \<[... content straddling page break has been moved to the page above ...]>/ atth'etaæ ÂhÃnaæ, no ce diÂÂh'eva dhamme a¤¤aæ ÃrÃdheyya, atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, atth' etaæ ÂhÃnan' ti. Tatiyaæ pi kho Ãyasmà UdÃyi Ãyasmantaæ SÃriputtaæ etad avoca `aÂÂhÃnaæ kho etaæ Ãvuso SÃriputta anavakÃso, yaæ so bhikkhu atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, natth'etaæ ÂhÃnan' ti. 3. Atha kho Ãyasmato SÃriputtassa etad ahosi `yÃva tatiyam pi kho me Ãyasmà UdÃyi paÂikkosati, na ca me koci bhikkhu anumodati, yan nÆnÃhaæ yena Bhagavà ten' upasaÇkameyyan 'ti. Atha kho Ãyasmà SÃriputto yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi `idhÃvuso bhikkhu sÅlasampanno samÃdhisampanno pa¤¤Ãsampanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, atth'etaæ ÂhÃnaæ, no ce diÂÂh'eva dhamme a¤¤aæ ÃrÃdheyya, atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, atth'etaæ ÂhÃnan' ti. Evaæ vutte Ãyasmà UdÃyi Ãyasmantaæ SÃriputtaæ etad avoca `aÂÂhÃnaæ kho etaæ Ãvuso SÃriputta anavakÃso, yaæ so bhikkhu atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, natth'etaæ ÂhÃnan' ti. Dutiyam pi kho. . . . tatiyam pi kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi `idhÃvuso bhikkhu sÅlasampanno samÃdhisampanno pa¤¤Ãsampanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, #<[page 194]># %<194 AÇguttara-NikÃya. CLXVI. 4-5>% \<[... content straddling page break has been moved to the page above ...]>/ atth'etaæ ÂhÃnaæ, no ce diÂÂh'eva dhamme a¤¤aæ ÃrÃdheyya, atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, atth'etaæ ÂhÃnan' ti. Tatiyam pi kho Ãyasmà UdÃyi Ãyasmantaæ SÃriputtaæ etad avoca `aÂÂhÃnaæ kho etaæ Ãvuso SÃriputta anavakÃso, yaæ so bhikkhu atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, natth'etaæ ÂhÃnan' ti. 4. Atha kho Ãyasmato SÃriputtassa etad ahosi `Bhagavato pi kho me sammukhà Ãyasmà UdÃyi yÃva tatiyaæ paÂikkosati, na ca me koci bhikkhu anumodati, yan nÆnÃhaæ tuïhÅ assan' ti. Atha kho Ãyasmà SÃriputto tuïhÅ ahosi. Atha kho Bhagavà Ãyasmantaæ UdÃyiæ Ãmantesi `kaæ pana tvaæ UdÃyi manomayaæ kÃyaæ paccesÅ' ti? `Ye te bhante devà arÆpino sa¤¤ÃmayÃ' ti. `Kiæ nu kho tuyhaæ UdÃyi bÃlassa avyattassa bhaïitena tvam pi nÃma bhaïitabbaæ ma¤¤asÅ' ti? 5. Atha kho Bhagavà Ãyasmantaæ ùnandaæ Ãmantesi `atthi nÃma ùnanda theraæ bhikkhuæ vihesiyamÃnaæ ajjhupekkhissatha, na hi nÃma ùnanda kÃru¤¤aæ pi bhavissati theramhi bhikkhumhi vihesiyamÃnamhÅ' ti. Atha kho Bhagavà bhikkhÆ Ãmantesi `idha bhikkhave bhikkhu sÅlasampanno samÃdhisampanno pa¤¤Ãsampanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, atth'etaæ ÂhÃnaæ, no ce diÂÂh'eva dhamme a¤¤aæ ÃrÃdheyya, atikkamm'eva kabaliÇkÃrÃhÃrabhakkhÃnaæ devÃnaæ sahavyataæ a¤¤ataraæ manomayaæ kÃyaæ upapanno sa¤¤Ãvedayitanirodhaæ samÃpajjeyya pi vuÂÂhaheyya pi, atth'etaæ ÂhÃnan' ti. Idam avoca BhagavÃ, idaæ vatvà Sugato uÂÂhÃyÃsanà vihÃraæ pÃvisi. #<[page 195]># %% 6. Atha kho Ãyasmà ùnando acirapakkantassa Bhagavato yenÃyasmà UpavÃno ten' upasaÇkami, upasaÇkamitvà Ãyasmantaæ UpavÃnaæ etad avoca `idhÃvuso UpavÃna a¤¤e theraæ bhikkhuæ vihesenti, mayan te na pucchÃma. Anacchariyaæ kho pan'etaæ Ãvuso UpavÃna, yaæ Bhagavà sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito etad eva Ãrabbha udÃhareyya, yathà Ãyasmantaæ yev'ettha UpavÃnaæ paÂibhÃseyya. IdÃn'eva amhÃkaæ sÃrajjaæ okkantan' ti. 7. Atha kho Bhagavà sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito yen' upaÂÂhÃnasÃlà ten' upasaÇkami, upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. Nisajja kho Bhagavà Ãyasmantaæ UpavÃnaæ etad avoca `katÅhi nu kho UpavÃna dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cÃ' ti? Pa¤cahi bhante dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? 8. Idha bhante thero bhikkhu sÅlavà hoti . . . pe . . . samÃdÃya sikkhati sikkhÃpadesu, bahussuto hoti . . . pe . . . diÂÂhiyà suppaÂividdho, kalyÃïavÃco hoti kalyÃïavÃkkaraïo poriyà vÃcÃya samannÃgato vissaÂÂhÃya anelagalÃya atthassa vi¤¤ÃpaniyÃ, catunnaæ jhÃnÃnaæ ÃbhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ, ÃsavÃnaæ khayà . . . pe . . . sacchikatvà upasampajja viharati. Imehi kho bhante pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. #<[page 196]># %<196 AÇguttara-NikÃya. CLXVI. 9-CLXVII. 4>% 9. SÃdhu sÃdhu UpavÃna. Imehi kho UpavÃna pa¤cahi dhammehi samannÃgato thero bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Ime ce UpavÃna pa¤ca dhammà therassa bhikkhuno na saævijjeyyuæ, kena naæ sabrahmacÃrÅ sakkareyyuæ garukareyyuæ mÃneyyuæ pÆjeyyuæ khaï¬iccena pÃliccena valittacatÃya? Yasmà ca kho UpavÃna ime pa¤ca dhammà therassa bhikkhuno saævijjanti, tasmà taæ sabrahmacÃrÅ sakkaronti garukaronti mÃnenti pÆjentÅ ti. CLXVII. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi `codakena Ãvuso bhikkhunà paraæ codetukÃmena pa¤ca dhamme ajjhattaæ upaÂÂhapetvà paro codetabbo. Katame pa¤ca? 2. KÃlena vakkhÃmi no akÃlena, bhÆtena vakkhÃmi no abhÆtena, saïhena vakkhÃmi no pharusena, atthasaæhitena vakkhÃmi no anatthasaæhitena, mettacittena vakkhÃmi no dosantarena. Codakena Ãvuso bhikkhunà paraæ codetukÃmena ime pa¤ca dhamme ajjhattaæ upaÂÂhapetvà paro codetabbo. 3. IdhÃhaæ Ãvuso ekaccaæ puggalaæ passÃmi akÃlena codiyamÃnaæ no kÃlena kupitaæ, abhÆtena codiyamÃnaæ no bhÆtena kupitaæ, pharusena codiyamÃnaæ no saïhena kupitaæ, anatthasaæhitena codiyamÃnaæ no atthasaæhitena kupitaæ, dosantarena codiyamÃnaæ no mettacittena kupitaæ. 4. Adhammacuditassa Ãvuso bhikkhuno pa¤cah'ÃkÃrehi avippaÂisÃro upadahÃtabbo `akÃlenÃyasmà cudito no kÃlena, #<[page 197]># %% \<[... content straddling page break has been moved to the page above ...]>/ alan te avippaÂisÃrÃya, abhÆtenÃyasmà cudito no bhÆtena, alan te avippaÂisÃrÃya, pharusenÃyasmà cudito no saïhena, alan te avippaÂisÃrÃya, anatthasaæhitenÃyasmà cudito no atthasaæhitena, alan te avippaÂisÃrÃya, dosantarenÃyasmà cudito no mettacittena, alan te avippaÂisÃrÃyÃ' ti. Adhammacuditassa Ãvuso bhikkhuno imehi pa¤cah'ÃkÃrehi avippaÂisÃro upadahÃtabbo. 5. Adhammacodakassa Ãvuso bhikkhuno pa¤cah'ÃkÃrehi vippaÂisÃro upadahÃtabbo `akÃlena te Ãvuso cudito no kÃlena, alan te vippaÂisÃrÃya, abhÆtena te Ãvuso cudito no bhÆtena, alan te vippaÂisÃrÃya, pharusena te Ãvuso cudito no saïhena, alan te vippaÂisÃrÃya, anatthasaæhitena te Ãvuso cudito no atthasaæhitena, alan te vippaÂisÃrÃya, dosantarena te Ãvuso cudito no mettacittena, alan te vippaÂisÃrÃyÃ' ti. Adhammacodakassa Ãvuso bhikkhuno imehi pa¤cah'ÃkÃrehi vippaÂisÃro upadahÃtabbo. Taæ kissa hetu? Yathà na a¤¤o pi bhikkhu abhÆtena codetabbaæ ma¤¤eyyà ti. 6. Idha panÃhaæ Ãvuso ekaccaæ puggalaæ passÃmi kÃlena codiyamÃnaæ no akÃlena kupitaæ, bhÆtena codiyamÃnaæ no abhÆtena kupitaæ, saïhena codiyamÃnaæ no pharusena kupitaæ, atthasaæhitena codiyamÃnaæ no anatthasaæhitena kupitaæ, mettacittena codiyamÃnaæ no dosantarena kupitaæ. 7. Dhammacuditassa Ãvuso bhikkhuno pa¤cah'ÃkÃrehi vippaÂisÃro upadahÃtabbo `kÃlenÃyasmà cudito no akÃlena, alan te vippaÂisÃrÃya, bhÆtenÃyasmà cudito no abhÆtena, alan te vippaÂisÃrÃya, saïhenÃyasmà cudito no pharusena, alan te vippaÂisÃrÃya, atthasaæhitenÃyasmà cudito no anatthasaæhitena, alan te vippaÂisÃrÃya, mettacittenÃyasmà cudito no dosantarena, alan te vippaÂisÃrÃyÃ' ti. #<[page 198]># %<198 AÇguttara-NikÃya. CLXVII. 8-11>% Dhammacuditassa Ãvuso bhikkhuno imehi pa¤cah'ÃkÃrehi vippaÂisÃro upadahÃtabbo. 8. Dhammacodakassa Ãvuso bhikkhuno pa¤cah'ÃkÃrehi avippaÂisÃro upadahÃtabbo `kÃlena te Ãvuso cudito no akÃlena, alan te avippaÂisÃrÃya, bhÆtena te Ãvuso cudito no abhÆtena, alan te avippaÂisÃrÃya, saïhena te Ãvuso cudito no pharusena, alan te avippaÂisÃrÃya, atthasaæhitena te Ãvuso cudito no anatthasaæhitena, alan te avippaÂisÃrÃya, mettacittena te Ãvuso cudito no dosantarena, alan te avippaÂisÃrÃyÃ' ti. Dhammacodakassa Ãvuso bhikkhuno imehi pa¤cah'ÃkÃrehi avippaÂisÃro upadahÃtabbo. Taæ kissa hetu? Yathà a¤¤o pi bhikkhu bhÆtena codetabbaæ ma¤¤eyyà ti. 9. Cuditena Ãvuso puggalena dvÅsu dhammesu patiÂÂhÃtabbaæ: sacce ca akuppe ca. Maæ ce pi Ãvuso pare codeyyuæ: kÃlena và akÃlena vÃ, bhÆtena và abhÆtena vÃ, saïhena và pharusena vÃ, atthasaæhitena và anatthasaæhitena vÃ, mettacittena và dosantarena vÃ, ahaæ pi dvÅsu yeva dhammesu patiÂÂhaheyyaæ: sacce ca akuppe ca. Sace jÃneyyaæ `atth' eso mayi dhammo' ti, `atthÅ' ti naæ vadeyyaæ `saævijjat' eso mayi dhammo' ti. Sace jÃneyyaæ `natth' eso mayi dhammo' ti, `natthÅ' ti naæ vadeyyaæ `n'eso dhammo mayi saævijjatÅ' ti. 10. Evaæ pi kho te SÃriputta vuccamÃnà atha ca pan'idh'ekacce moghapurisà na padakkhiïaæ gaïhantÅ ti? 11. Ye te bhante puggalà assaddhà jÅvikatthà na saddhà agÃrasmà anagÃriyaæ pabbajità saÂhà mÃyÃvino keÂubhino uddhatà unnalà capalà mukharà vikiïïavÃcà indriyesu aguttadvÃrà bhojane amatta¤¤uno jÃgariyaæ ananuyuttà sÃma¤¤e anapekkhavanto sikkhÃya na tibbagÃravà bÃhulikà sÃthalikà okkamane pubbaÇgamà paviveke nikkhittadhurà kusÅtà hÅnaviriyà muÂÂhassatino asampajÃnà asamÃhità vibbhantacittà duppa¤¤Ã eÊamÆgÃ, #<[page 199]># %% \<[... content straddling page break has been moved to the page above ...]>/ te mayà evaæ vuccamÃnà na padakkhiïaæ gaïhanti. Ye pana te bhante kulaputtà saddhà agÃrasmà anagÃriyaæ pabbajità asaÂhà amÃyÃvino akeÂubhino anuddhatà anunnalà acapalà amukharà avikiïïavÃcà indriyesu guttadvÃrà bhojane matta¤¤uno jÃgariyaæ anuyuttà sÃma¤¤e apekkhavanto sikkhÃya tibbagÃravà na bÃhulikà na sÃthalikà okkamane nikkhittadhurà paviveke pubbaÇgamà Ãraddhaviriyà pahitattà upaÂÂhitassatino sampajÃnà samÃhità ekaggacittà pa¤¤avanto aneÊamÆgÃ, te mayà evaæ vuccamÃnà padakkhiïaæ gaïhantÅ ti. 12. Ye te SÃriputta puggalà assaddhà jÅvikatthà na saddhà agÃrasmà anagÃriyaæ pabbajità saÂhà mÃyÃvino keÂubino uddhatà unnalà capalà mukharà vikiïïavÃcà indriyesu aguttadvÃrà bhojane amatta¤¤uno jÃgariyaæ ananuyuttà sÃma¤¤e anapekkhavanto sikkhÃya na tibbagÃravà bÃhulikà sÃthalikà okkamane pubbaÇgamà paviveke nikkhittadhurà kusÅtà hÅnaviriyà muÂÂhassatino asampajÃnà asamÃhità vibbhantacittà duppa¤¤Ã eÊamÆgÃ, tiÂÂhantu te. Ye pana te SÃriputta kulaputtà saddhà agÃrasmà anagÃriyaæ pabbajità asaÂhà amÃyÃvino akeÂubhino anuddhatà anunnalà acapalà amukharà avikiïïavÃcà indriyesu guttadvÃrà bhojane matta¤¤uno jÃgariyam anuyuttà sÃma¤¤e apekkhavanto sikkhÃya tibbagÃravà na bÃhulikà na sÃthalikà okkamane nikkhittadhurà paviveke pubbaÇgamà Ãraddhaviriyà pahitattà upaÂÂhitassatino sampajÃnà samÃhità ekaggacittà pa¤¤avanto aneÊamÆgÃ, te tvaæ SÃriputta vadeyyÃsi. #<[page 200]># %<200 AÇguttara-NikÃya. CLXVIII. 1-5>% \<[... content straddling page break has been moved to the page above ...]>/ Ovada SÃriputta sabrahmacÃrÅ, anusÃsa SÃriputta sabrahmacÃrÅ `asaddhammà vuÂÂhÃpetvà saddhamme patiÂÂhÃpessÃmi sabrahmacÃrÅ' ti. Evaæ hi te SÃriputta sikkhitabban ti. CLXVIII. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi . . . 2. DussÅlassa Ãvuso sÅlavipannassa hatupaniso hoti sammÃsamÃdhi, sammÃsamÃdhimhi asati sammÃsamÃdhivipannassa hatupanisaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane asati yathÃbhÆta¤Ãïadassanavipannassa hatupaniso hoti nibbidÃvirÃgo, nibbidÃvirÃge asati nibbidÃvirÃgavipannassa hatupanisaæ hoti vimutti¤Ãïadassanaæ. 3. Seyyathà pi Ãvuso rukkho sÃkhÃpalÃsavipanno, tassa papaÂikà pi na pÃripÆriæ gacchati, taco pi pheggu pi sÃro pi na pÃripÆriæ gacchati, evam eva kho Ãvuso dussÅlassa sÅlavipannassa hatupaniso hoti sammÃsamÃdhi, sammÃsamÃdhimhi asati sammÃsamÃdhivipannassa hatupanisaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane asati yathÃbhÆta¤Ãïadassanavipannassa hatupaniso hoti nibbidÃvirÃgo, nibbidÃvirÃge asati nibbidÃvirÃgavipannassa hatupanisaæ hoti vimutti¤Ãïadassanaæ. 4. SÅlavato Ãvuso sÅlasampannassa upanisasampanno hoti sammÃsamÃdhi, sammÃsamÃdhimhi sati sammÃsamÃdhisampannassa upanisasampannaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane sati yathÃbhÆta¤Ãïadassanasampannassa upanisasampanno hoti nibbidÃvirÃgo, nibbidÃvirÃge sati nibbidÃvirÃgasampannassa upanisasampannaæ hoti vimutti¤Ãïadassanaæ. 5. Seyyathà pi Ãvuso rukkho sÃkhÃpalÃsasampanno, tassa papaÂikà pi pÃripÆriæ gacchati, taco pi pheggu pi sÃro pi pÃripÆriæ gacchati, #<[page 201]># %% \<[... content straddling page break has been moved to the page above ...]>/ evam eva kho Ãvuso sÅlavato sÅlasampannassa upanisasampanno hoti sammÃsamÃdhi, sammÃsamÃdhimhi sati sammÃsamÃdhisampannassa upanisasampannaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane sati yathÃbhÆta¤Ãïadassanasampannassa upanisasampanno hoti nibbidÃvirÃgo, nibbidÃvirÃge sati nibbidÃvirÃgasampannassa upanisasampannaæ hoti vimutti¤Ãïadassanan ti. CLXIX. 1. Atha kho Ãyasmà ùnando yenÃyasmà SÃriputto ten' upasaÇkami, upasaÇkamitvà Ãyasmatà SÃriputtena saddhiæ sammodi. SammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Ãyasmantaæ SÃriputtaæ etad avoca:-- 2. KittÃvatà nu kho Ãvuso SÃriputta bhikkhu khippanisanti ca hoti kusalesu dhammesu suggahitagÃhÅ ca bahu¤ ca gaïhÃti gahita¤ c'assa na pamussatÅ ti? `ùyasmà kho ùnando bahussuto, paÂibhÃtu Ãyasmantaæ yeva ùnandan' ti. Tena h' Ãvuso SÃriputta suïÃhi sÃdhukaæ manasikarohi, bhÃsissÃmÅ ti. `Evam Ãvuso' ti kho Ãyasmà SÃriputto Ãyasmato ùnandassa paccassosi. ùyasmà ùnando etad avoca:-- 3. IdhÃvuso SÃriputta bhikkhu atthakusalo ca hoti dhammakusalo ca vya¤janakusalo ca niruttikusalo ca pubbÃparakusalo ca. EttÃvatà kho Ãvuso SÃriputta bhikkhu khippanisanti ca hoti kusalesu dhammesu suggahitagÃhÅ ca bahu¤ ca gaïhÃti gahita¤ c'assa na pamussatÅ ti. Acchariyaæ Ãvuso abbhutaæ Ãvuso, yÃva subhÃsita¤ c' idaæ Ãyasmatà ùnandena, imehi ca mayaæ pa¤cahi dhammehi samannÃgataæ Ãyasmantaæ ùnandaæ dhÃrema `Ãyasmà ùnando atthakusalo dhammakusalo vya¤janakusalo niruttikusalo pubbÃparakusalo' ti. #<[page 202]># %<202 AÇguttara-NikÃya. CLXX. 1-3>% CLXX. 1. Ekaæ samayaæ Ãyasmà ùnando Kosambiyaæ viharati GhositÃrÃme. Atha kho Ãyasmà Bhaddaji yenÃyasmà ùnando ten' upasaÇkami, upasaÇkamitvà Ãyasmatà ùnandena saddhiæ sammodi. SammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Ãyasmantaæ Bhaddajiæ Ãyasmà ùnando etad avoca:-- Kin nu kho Ãvuso Bhaddaji dassanÃnaæ aggaæ, kiæ savanÃnaæ aggaæ, kiæ sukhÃnaæ aggaæ, kiæ sa¤¤Ãnaæ aggaæ, kiæ bhavÃnaæ aggan ti? `Atth' Ãvuso Brahmà abhibhÆ anabhibhÆto a¤¤adatthudaso vasavattÅ. Yo taæ BrahmÃnaæ passati, idaæ dassanÃnaæ aggaæ. Atth' Ãvuso Ãbhassarà nÃma deva sukhena abhisannà parisannÃ, te kadÃci karahaci udÃnaæ udÃnenti: aho sukhaæ aho sukhan ti. Yo taæ saddaæ suïÃti, idaæ savanÃnaæ aggaæ. Atth' Ãvuso subhakiïïakà nÃma devÃ, te santaæ yeva tusità sukhaæ paÂisaævedenti, idaæ sukhÃnaæ aggaæ. Atth'Ãvuso Ãki¤ca¤¤ÃyatanÆpagà devÃ, idaæ sa¤¤Ãnaæ aggaæ. Atth' Ãvuso nevasa¤¤ÃnÃsa¤¤ÃyatanÆpagà devÃ, idaæ bhavÃnaæ aggan' ti. 3. Sameti kho idaæ Ãyasmato Bhaddajissa, yad idaæ bahujanenà ti? `ùyasmà kho ùnando bahussuto, paÂibhÃtu Ãyasmantaæ yeva ùnandan' ti. Tena h' Ãvuso Bhaddaji suïÃhi sÃdhukaæ manasikarohi, bhÃsissÃmÅ ti. `Evam Ãvuso' ti kho Ãyasmà Bhaddaji Ãyasmato ùnandassa paccassosi. ùyasmà ùnando etad avoca:-- Yathà passato kho Ãvuso anantarà ÃsavÃnaæ khayo hoti, idaæ dassanÃnaæ aggaæ. Yathà suïato anantarà ÃsavÃnaæ khayo hoti, idaæ savanÃnaæ aggaæ. Yathà sukhitassa anantarà ÃsavÃnaæ khayo hoti, idaæ sukhÃnaæ aggaæ. Yathà sa¤¤issa anantarà ÃsavÃnaæ khayo hoti, idaæ sa¤¤Ãnaæ aggaæ. Yathà bhÆtassa anantarà ÃsavÃnaæ khayo hoti, idaæ bhavÃnaæ aggan ti. #<[page 203]># %% ùghÃtavaggo sattarasamo. Tass'uddÃnaæ: Dve ÃghÃtavinayà sÃkacchà sÃjÅvato pa¤haæ Pucchà nirodho codanà sÅlaæ nisanti BhaddajÅ ti. CLXXI. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tatra kho Bhagavà bhikkhÆ Ãmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca:-- 2. Pa¤cahi bhikkhave dhammehi samannÃgato upÃsako sÃrajjaæ okkanto hoti. Katamehi pa¤cahi? PÃïÃtipÃtÅ hoti, adinnÃdÃyÅ hoti, kÃmesu micchÃcÃrÅ hoti, musÃvÃdÅ hoti, surÃmerayamajjapamÃdaÂÂhÃyÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato upÃsako sÃrajjaæ okkanto hoti. 3. Pa¤cahi bhikkhave dhammehi samannÃgato upÃsako visÃrado hoti. Katamehi pa¤cahi? PÃïÃtipÃtà paÂivirato hoti, adinnÃdÃnà paÂivirato hoti, kÃmesu micchÃcÃrà paÂivirato hoti, musÃvÃdà paÂivirato hoti, surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato upÃsako visÃrado hotÅ ti. CLXXII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato upÃsako avisÃrado agÃraæ ajjhÃvasati. Katamehi pa¤cahi? #<[page 204]># %<204 AÇguttara-NikÃya. CLXXII. 2-CLXXIV. 2>% PÃïÃtipÃtÅ hoti . . . pe . . . surÃmerayamajjapamÃdaÂÂhÃyÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato upÃsako avisÃrado agÃraæ ajjhÃvasati. 2. Pa¤cahi bhikkhave dhammehi samannÃgato upÃsako visÃrado agÃraæ ajjhÃvasati. Katamehi pa¤cahi? PÃïÃtipÃtà paÂivirato hoti . . . pe . . . surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato upÃsako visÃrado agÃraæ ajjhÃvasatÅ ti. CLXXIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato upÃsako yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? PÃïÃtipÃtÅ hoti . . . pe . . . surÃmerayamajjapamÃdaÂÂhÃyÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato upÃsako yathÃbhataæ nikkhitto evaæ niraye. 2. Pa¤cahi bhikkhave dhammehi samannÃgato upÃsako yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? PÃïÃtipÃtà paÂivirato hoti . . . pe . . . surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato upÃsako yathÃbhataæ nikkhitto evaæ sagge ti. CLXXIV. 1. Atha kho AnÃthapiï¬iko gahapati yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho AnÃthapiï¬ikaæ gahapatiæ Bhagavà etad avoca:-- 2. Pa¤ca gahapati bhayÃni verÃni appahÃya dussÅlo iti vuccati niraya¤ ca upapajjati. KatamÃni pa¤ca? PÃïÃtipÃtaæ adinnÃdÃnaæ kÃmesu micchÃcÃraæ musÃvÃdaæ surÃmerayamajjapamÃdaÂÂhÃnaæ. #<[page 205]># %% ImÃni kho gahapati pa¤ca bhayÃni verÃni appahÃya dussÅlo iti vuccati niraya¤ ca upapajjati. 3. Pa¤ca gahapati bhayÃni verÃni pahÃya sÅlavà iti vuccati sugati¤ ca upapajjati. KatamÃni pa¤ca? PÃïÃtipÃtaæ adinnÃdÃnaæ kÃmesu micchÃcÃraæ musÃvÃdaæ surÃmerayamajjapamÃdaÂÂhÃnaæ. ImÃni kho gahapati pa¤ca bhayÃni verÃni pahÃya sÅlavà iti vuccati sugati¤ ca upapajjati. 4. Yaæ gahapati pÃïÃtipÃtapaccayà diÂÂhadhammikam pi bhayaæ veraæ pasavati, samparÃyikam pi bhayaæ veraæ pasavati, cetasikam pi dukkhaæ domanassaæ paÂisaævedeti; pÃïÃtipÃtà paÂivirato neva diÂÂhadhammikaæ bhayaæ veraæ pasavati na samparÃyikaæ bhayaæ veraæ pasavati na cetasikaæ dukkhaæ domanassaæ paÂisaævedeti; pÃïÃtipÃtà paÂiviratassa evaæ taæ bhayaæ veraæ vÆpasantaæ hoti. 5. Yaæ gahapati adinnÃdÃyÅ . . . yaæ gahapati kÃmesu micchÃcÃrÅ . . . yam gahapati musÃvÃdÅ . . . yaæ gahapati surÃmerayamajjapamÃdaÂÂhÃyÅ surÃmerayamajjapamÃdaÂÂhÃnapaccayà diÂÂhadhammikam pi bhayaæ veraæ pasavati, samparÃyikam pi bhayaæ veraæ pasavati, cetasikam pi dukkhaæ domanassaæ paÂisaævedeti; surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato neva diÂÂhadhammikaæ bhayaæ veraæ pasavati na samparÃyikaæ bhayaæ veraæ pasavati na cetasikaæ dukkhaæ domanassaæ paÂisaævedeti; surÃmerayamajjapamÃdaÂÂhÃnà paÂiviratassa evaæ taæ bhayaæ veraæ vÆpasantaæ hotÅ ti. Yo pÃïam atimÃteti musÃvÃda¤ ca bhÃsati loke adinnaæ Ãdiyati paradÃra¤ ca gacchati surÃmerayapÃna¤ ca yo naro anuyu¤jati appahÃya pa¤ca verÃni dussÅlo iti vuccati kÃyassa bhedà duppa¤¤o nirayaæ so upapajjati. Yo pÃïaæ nÃtimÃteti musÃvÃdaæ na bhÃsati loke adinnaæ nÃdiyati paradÃraæ na gacchati #<[page 206]># %<206 AÇguttara-NikÃya. CLXXV. 1-CLXXCI. 2>% surÃmerayapÃna¤ ca yo naro nÃnuyu¤jati pahÃya pa¤ca verÃni sÅlavà iti vuccati kÃyassa bhedà sappa¤¤o sugatiæ so upapajjatÅ ti. CLXXV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato upÃsako upÃsakacaï¬Ãlo ca hoti upÃsakamala¤ ca upÃsakapatikiÂÂho ca. Katamehi pa¤cahi? Assaddho hoti, dussÅlo hoti, kotuhalamaÇgaliko hoti, maÇgalaæ pacceti no kammaæ, ito ca bahiddhà dakkhiïeyyaæ gavesati tattha ca pubbakÃraæ karoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato upÃsako upÃsakacaï¬Ãlo ca hoti upÃsakamala¤ ca upÃsakapatikiÂÂho ca. 2. Pa¤cahi bhikkhave dhammehi samannÃgato upÃsako upÃsakaratana¤ ca hoti upÃsakapaduma¤ ca upÃsakapuï¬arÅko ca. Katamehi pa¤cahi? Saddho hoti, sÅlavà hoti, akotuhalamaÇgaliko hoti, kammaæ pacceti no maÇgalaæ, na ito bahiddhà dakkhiïeyyaæ gavesati idha ca pubbakÃraæ karoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato upÃsako upÃsakaratana¤ ca hoti upÃsakapaduma¤ ca upÃsakapuï¬arÅko cà ti. CLXXVI. 1. Atha kho AnÃthapiï¬iko gahapati pa¤camattehi upÃsakasatehi parivuto yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho AnÃthapiï¬ikaæ gahapatiæ Bhagavà etad avoca:-- 2. Tumhe kho gahapati bhikkhusaÇghaæ paccupaÂÂhità cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena. Na kho gahapati tÃvataken'eva tuÂÂhi karaïÅyà `mayaæ bhikkhusaÇghaæ paccupaÂÂhità cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrenÃ' ti. Tasmà ti ha gahapati evaæ sikkhitabbaæ:-- #<[page 207]># %% 3. Kinti mayaæ kÃlena kÃlaæ pavivekaæ pÅtiæ upasampajja vihÃreyyÃmà ti. Evaæ hi vo gahapati sikkhitabban ti. 4. Evaæ vutte Ãyasmà SÃriputto Bhagavantaæ etad avoca:-- Acchariyaæ bhante abbhutaæ bhante, yÃva subhÃsita¤ c' idaæ bhante Bhagavatà `tumhe kho gahapati bhikkhusaÇghaæ paccupaÂÂhità cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena. Na kho gahapati tÃvataken'eva tuÂÂhi karaïÅyà "mayaæ bhikkhusaÇghaæ paccupaÂÂhità cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrenÃ" ti. Tasmà ti ha gahapati evaæ sikkhitabbaæ "kinti mayaæ kÃlena kÃlaæ pavivekaæ pÅtiæ upasampajja vihareyyÃmÃ" ti. Evaæ hi vo gahapati sikkhitabban' ti. Yasmiæ bhante samaye ariyasÃvako pavivekaæ pÅtiæ upasampajja viharati, pa¤c'assa ÂhÃnÃni tasmiæ samaye na honti: yam pi 'ssa kÃmÆpasaæhitaæ dukkhaæ domanassaæ, tam pi 'ssa tasmiæ samaye na hoti; yam pi 'ssa kÃmÆpasaæhitaæ sukhaæ somanassaæ, tam pi 'ssa tasmiæ samaye na hoti; yam pi 'ssa akusalÆpasaæhitaæ dukkhaæ domanassaæ, tam pi 'ssa tasmiæ samaye na hoti; yam pi 'ssa akusalÆpasaæhitaæ sukhaæ somanassaæ, tam pi 'ssa tasmiæ samaye na hoti; yam pi 'ssa kusalÆpasaæhitaæ dukkhaæ domanassaæ, tam pi 'ssa tasmiæ samaye na hoti. Yasmiæ bhante samaye ariyasÃvako pavivekaæ pÅtiæ upasampajja viharati, imÃni 'ssa pa¤ca ÂhÃnÃni tasmiæ samaye na hontÅ ti. SÃdhu sÃdhu SÃriputta. Yasmiæ SÃriputta samaye ariyasÃvako pavivekaæ pÅtiæ upasampajja viharati, #<[page 208]># %<208 AÇguttara-NikÃya. CLXXVII. 1-CLXXVIII. 1>% \<[... content straddling page break has been moved to the page above ...]>/ pa¤c' assa ÂhÃnÃni tasmiæ samaye na honti: yam pi 'ssa kÃmÆpasaæhitaæ dukkhaæ domanassaæ, tam pi 'ssa tasmiæ samaye na hoti; yam pi 'ssa kÃmÆpasaæhitaæ sukhaæ somanassaæ, tam pi 'ssa tasmiæ samaye na hoti; yam pi 'ssa akusalÆpasaæhitaæ dukkhaæ domanassaæ, tam pi 'ssa tasmiæ samaye na hoti; yam pi 'ssa akusalÆpasaæhitaæ sukhaæ somanassaæ, tam pi 'ssa tasmiæ samaye na hoti; yam pi 'ssa kusalÆpasaæhitaæ dukkhaæ domanassaæ, tam pi 'ssa tasmiæ samaye na hoti. Yasmiæ SÃriputta samaye ariyasÃvako pavivekaæ pÅtiæ upasampajja viharati, imÃni 'ssa pa¤ca ÂhÃnÃni tasmiæ samaye na hontÅ ti. CLXXVII. 1. Pa¤c' imà bhikkhave vaïijjà upÃsakena akaraïÅyÃ. Katamà pa¤ca? SatthavaïijjÃ, sattavaïijjÃ, maæsavaïijjÃ, majjavaïijjÃ, visavaïijjÃ. Imà kho bhikkhave pa¤ca vaïijjà upÃsakena akaraïiyà ti. CLXXVIII. 1. Taæ kiæ ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ và `ayaæ puriso pÃïÃtipÃtaæ pahÃya pÃïÃtipÃtà paÂivirato hoti, tam enaæ rÃjÃno gahetvà pÃïÃtipÃtÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti? `No h'etaæ bhante' . SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ `ayaæ puriso pÃïÃtipÃtaæ pahÃya pÃïÃtipÃtà paÂivirato hoti, tam enaæ rÃjÃno gahetvà pÃïÃtipÃtÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti. Api ca khvÃssa tam eva pÃpakammaæ pavedenti `ayaæ puriso itthiæ và purisaæ và jÅvità voropesÅ' ti. #<[page 209]># %% \<[... content straddling page break has been moved to the page above ...]>/ Tam enaæ rÃjÃno gahetvà pÃïÃtipÃtahetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karonti. Api nu tumhehi evarÆpaæ diÂÂhaæ và sutaæ và ti? `DiÂÂha¤ ca no bhante suta¤ ca sÆyissati cÃ' ti. 2. Taæ kiæ ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ và `ayaæ puriso adinnÃdÃnaæ pahÃya adinnÃdÃnà paÂivirato hoti, tam enaæ rÃjÃno gahetvà adinnÃdÃnÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti? `No h'etaæ bhante' . SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ `ayaæ puriso adinnÃdÃnaæ pahÃya adinnÃdÃnà paÂivirato hoti, tam enaæ rÃjÃno gahetvà adinnÃdÃnÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti. Api ca khvÃssa tam eva pÃpakammaæ pavedenti `ayaæ puriso gÃmà và ara¤¤Ã và adinnaæ theyyasaækhÃtaæ ÃdiyÅ' ti. Tam enaæ rÃjÃno gahetvà adinnÃdÃnahetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karonti. Api nu tumhehi evarÆpaæ diÂÂhaæ và sutaæ và ti? `DiÂÂha¤ ca no bhante suta¤ ca sÆyissati cÃ' ti. 3. Taæ kiæ ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ và `ayaæ puriso kÃmesu micchÃcÃraæ pahÃya kÃmesu micchÃcÃrà paÂivirato hoti, tam enaæ rÃjÃno gahetvà kÃmesu micchÃcÃrÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti? `No h'etaæ bhante' . SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ `ayaæ puriso kÃmesu micchÃcÃraæ pahÃya kÃmesu micchÃcÃrà paÂivirato hoti, tam enaæ rÃjÃno gahetvà kÃmesu micchÃcÃrÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti. #<[page 210]># %<210 AÇguttara-NikÃya. CLXXVIII. 4-5>% \<[... content straddling page break has been moved to the page above ...]>/ Api ca khvÃssa tam eva pÃpakammaæ pavedenti `ayaæ puriso paritthÅsu parakumÃrÅsu cÃrittaæ ÃpajjÅ' ti. Tam enaæ rÃjÃno gahetvà kÃmesu micchÃcÃrahetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karonti. Api nu tumhehi evarÆpaæ diÂÂhaæ và sutaæ và ti? `DiÂÂha¤ ca no bhante suta¤ ca sÆyissati cÃ' ti. 4. Taæ kiæ ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ và `ayaæ puriso musÃvÃdaæ pahÃya musÃvÃdà paÂivirato hoti, tam enaæ rÃjÃno gahetvà musÃvÃdÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti? `No h'etaæ bhante' . SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ `ayaæ puriso musÃvÃdaæ pahÃya musÃvÃdà paÂivirato hoti, tam enaæ rÃjÃno gahetvà musÃvÃdÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti. Api ca khvÃssa tam eva pÃpakammaæ pavedenti `ayaæ puriso gahapatissa và gahapatiputtassa và musÃvÃdena atthaæ bha¤jÅ' ti. Tam enaæ rÃjÃno gahetvà musÃvÃdahetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karonti. Api nu tumhehi evarÆpaæ diÂÂhaæ và sutaæ và ti? `DiÂÂha¤ ca no bhante suta¤ ca sÆyissati cÃ' ti. 5. Taæ kiæ ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ và `ayaæ puriso surÃmerayamajjapamÃdaÂÂhÃnaæ pahÃya surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti, tam enaæ rÃjÃno gahetvà surÃmerayamajjapamÃdaÂÂhÃnÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti? `No h'etaæ bhante' . SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ `ayaæ puriso surÃmerayamajjapamÃdaÂÂhÃnaæ pahÃya surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti, #<[page 211]># %% \<[... content straddling page break has been moved to the page above ...]>/ tam enaæ rÃjÃno gahetvà surÃmerayamajjapamÃdaÂÂhÃnÃveramaïÅhetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karontÅ' ti. Api ca khvÃssa tam eva pÃpakammaæ pavedenti `ayaæ puriso surÃmerayamajjapamÃdaÂÂhÃnaæ anuyutto itthiæ và purisaæ và jÅvità voropesi, ayaæ puriso surÃmerayamajjapamÃdaÂÂhÃnaæ anuyutto gÃmà và ara¤¤Ã và adinnaæ theyyasaækhÃtaæ Ãdiyi, ayaæ puriso surÃmerayamajjapamÃdaÂÂhÃnaæ anuyutto paritthÅsu parakumÃrÅsu cÃrittaæ Ãpajji, ayaæ puriso surÃmerayamajjapamÃdaÂÂhÃnaæ anuyutto gahapatissa và gahapatiputtassa và musÃvÃdena atthaæ bha¤jÅ' ti. Tam enaæ rÃjÃno gahetvà surÃmerayamajjapamÃdaÂÂhÃnahetu hananti và bandhanti và pabbÃjenti và yathÃpaccayaæ và karonti. Api nu tumhehi evarÆpaæ diÂÂhaæ và sutaæ và ti? `DiÂÂha¤ ca no bhante suta¤ ca sÆyissati cÃ' ti. CLXXIX. 1. Atha kho AnÃthapiï¬iko gahapati pa¤camattehi upÃsakasatehi parivuto yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Atha kho Bhagavà Ãyasmantaæ SÃriputtaæ Ãmantesi:-- 2. Yaæ ka¤ci SÃriputta jÃneyyÃtha gihiæ odÃtavasanaæ pa¤casu sikkhÃpadesu saævutakammantaæ catunna¤ ca ÃbhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhiæ akicchalÃbhiæ akasiralÃbhiæ, so ÃkaÇkhamÃno attanà 'va attÃnaæ vyÃkareyya `khÅïanirayo 'mhi khÅïatiracchÃnayoniyo khÅïapittivisayo khÅïÃpÃyaduggativinipÃto, sotÃpanno'ham asmi avinipÃtadhammo niyato sambodhiparÃyano' ti. Katamesu pa¤casu sikkhÃpadesu saævutakammanto hoti? #<[page 212]># %<212 AÇguttara-NikÃya. CLXXIX. 3-6>% 3. Idha SÃriputta ariyasÃvako pÃïÃtipÃtà paÂivirato hoti, adinnÃdÃnà paÂivirato hoti, kÃmesu micchÃcÃrà paÂivirato hoti, musÃvÃdà paÂivirato hoti, surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti. Imesu pa¤casu sikkhÃpadesu saævutakammanto hoti. Katamesaæ catunnaæ ÃbhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ? 4. Idha SÃriputta ariyasÃvako buddhe aveccappasÃdena samannÃgato hoti `iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi Satthà devamanussÃnaæ buddho BhagavÃ' ti. Ayam assa paÂhamo Ãbhicetasiko diÂÂhadhammasukhavihÃro adhigato hoti avisuddhassa cittassa visuddhiyà apariyodÃtassa cittassa pariyodapanÃya. 5. Puna ca paraæ SÃriputta ariyasÃvako dhamme aveccappasÃdena samannÃgato hoti `svÃkkhÃto Bhagavatà dhammo sandiÂÂhiko akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅ' ti. Ayam assa dutiyo Ãbhicetasiko diÂÂhadhammasukhavihÃro adhigato hoti avisuddhassa cittassa visuddhiyà apariyodÃtassa cittassa pariyodapanÃya. 6. Puna ca paraæ SÃriputta ariyasÃvako saÇghe aveccappasÃdena samannÃgato hoti `supaÂipanno Bhagavato sÃvakasaÇgho, ujupaÂipanno Bhagavato sÃvakasaÇgho, ¤ÃyapaÂipanno Bhagavato sÃvakasaÇgho, sÃmÅcipaÂipanno Bhagavato sÃvakasaÇgho, yad idaæ cattÃri purisayugÃni aÂÂha purisapuggalÃ, esa Bhagavato sÃvakasaÇgho Ãhuneyyo pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassÃ' ti. Ayam assa tatiyo Ãbhicetasiko diÂÂhadhammasukhavihÃro adhigato hoti avisuddhassa cittassa visuddhiyà apariyodÃtassa cittassa pariyodapanÃya. #<[page 213]># %% \<[... content straddling page break has been moved to the page above ...]>/ 7. Puna ca paraæ SÃriputta ariyasÃvako ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi acchiddehi asabalehi akammÃsehi bhujissehi vi¤¤Æpasatthehi aparÃmaÂÂhehi samÃdhisaævattanikehi. Ayam assa catuttho Ãbhicetasiko diÂÂhadhammasukhavihÃro adhigato hoti avisuddhassa cittassa visuddhiyà apariyodÃtassa cittassa pariyodapanÃya. Imesaæ catunnaæ ÃbhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ. 8. Yaæ ka¤ci SÃriputta jÃneyyÃtha gihiæ odÃtavasanaæ imesu pa¤casu sikkhÃpadesu saævutakammantaæ imesa¤ ca catunnaæ ÃbhicetasikÃnaæ diÂÂhadhammasukkhavihÃrÃnaæ nikÃmalÃbhiæ akicchalÃbhiæ akasiralÃbhiæ, so ÃkaÇkhamÃno attanà 'va attÃnaæ vyÃkareyya `khÅïanirayo 'mhi khÅïatiracchÃnayoniyo khÅïapittivisayo khÅïÃpÃyaduggativinipÃto, sotÃpanno 'ham asmi avinipÃtadhammo niyato sambodhiparÃyano ti. Nirayesu bhayaæ disvà pÃpÃni parivajjaye ariyadhammaæ samÃdÃya paï¬ito parivajjaye. Na hiæse pÃïabhÆtÃni vijjamÃne parakkame musà ca na bhaïe jÃnaæ adinnaæ na parÃmase sehi dÃrehi santuÂÂho paradÃra¤ ca Ãrame merayaæ vÃruïiæ jantu na pive cittamohaniæ. Anussareyya sambuddhaæ dhamma¤ cÃnuvitakkaye avyÃpajjhaæ hitaæ cittaæ devalokÃya bhÃvaye. UpaÂÂhite deyyadhamme pu¤¤atthassa jigiæsato santesu paÂhamaæ dinnà vipulà hoti dakkhiïÃ. Santo have pavakkhÃmi, SÃriputta suïohi me: #<[page 214]># %<214 AÇguttara-NikÃya. CLXXX. 1>% `Iti kaïhÃsu setÃsu rohiïÅsu harÅsu và kammÃsÃsu sarÆpÃsu gosu pÃrÃpatÃsu và yÃsu kÃsu ca etÃsu danto jÃyati puÇgavo dhorayho balasampanno kalyÃïajavanikkamo tam eva bhÃre yu¤janti nÃssa vaïïaæ parikkhare, evam eva manussesu yasmiæ kasmi¤ ca jÃtiye khattiye brÃhmaïe vesse sudde caï¬Ãlapukkuse yÃsu kÃsu ca etÃsu danto jÃyati subbato dhammaÂÂho sÅlasampanno saccavÃdÅ hirÅmano pahÅnajÃtimaraïo brahmacariyassa kevalÅ pannabhÃro visaæyutto katakicco anÃsavo pÃragÆ sabbadhammÃnaæ anupÃdÃya nibbuto tasmi¤ ca viraje khette vipulà hoti dakkhiïÃ. BÃlà ca avijÃnantà dummedhà assutÃvino bahiddhà denti dÃnÃni, na hi sante upÃsare. Ye ca sante upÃsanti sappa¤¤e dhÅrasammate saddhà ca nesaæ Sugate mÆlajÃtà patiÂÂhitÃ, devaloka¤ ca te yanti kule và idha jÃyare anupubbena nibbÃnaæ adhigacchanti paï¬itÃ' ti. CLXXX. 1. Ekaæ samayaæ Bhagavà Kosalesu cÃrikaæ carati mahatà bhikkhusaÇghena saddhiæ. Addasà kho Bhagavà addhÃnamaggapaÂipanno a¤¤atarasmiæ padese mahantaæ sÃlavanaæ, disvà maggà okkamma yena taæ sÃlavanaæ ten' upasaÇkami, upasaÇkamitvà taæ sÃlavanaæ ajjhogÃhetvà a¤¤atarasmiæ padese sitaæ pÃtvÃkÃsi. Atha kho Ãyasmato ùnandassa etad ahosi `ko nu kho hetu ko paccayo Bhagavato sitassa pÃtukammÃya? Na akÃraïena TathÃgatà sitaæ pÃtukarontÅ' ti. Atha kho Ãyasmà ùnando Bhagavantaæ etad avoca: #<[page 215]># %% \<[... content straddling page break has been moved to the page above ...]>/ -- Ko nu kho bhante hetu ko paccayo Bhagavato sitassa pÃtukammÃya? Na akÃraïena TathÃgatà sitaæ pÃtukarontÅ ti. 2. BhÆtapubbaæ ùnanda imasmiæ padese nagaraæ ahosi iddha¤ c'eva phÅta¤ ca bahujanaæ Ãkiïïamanussaæ. Taæ kho pan' ùnanda nagaraæ Kassapo bhagavà arahaæ sammÃsambuddho upanissÃya vihÃsi. Kassapassa kho pan' ùnanda bhagavato arahato sammÃsambuddhassa GavesÅ nÃma upÃsako ahosi sÅlesu aparipÆrakÃrÅ. Gavesinà kho ùnanda upÃsakena pa¤camattÃni upÃsakasatÃni paÂidesitÃni samÃdapitÃni ahesuæ sÅlesu aparipÆrakÃrino. Atha kho ùnanda Gavesissa upÃsakassa etad ahosi `ahaæ kho imesaæ pa¤cannaæ upÃsakasatÃnaæ bahÆpakÃro pubbaÇgamo samÃdapetà aha¤ c' amhi sÅlesu aparipÆrakÃrÅ imÃni ca pa¤ca upÃsakasatÃni sÅlesu aparipÆrakÃrino. Icc'etaæ samasamaæ, natthi ki¤ci atirekaæ. HandÃhaæ atirekÃyÃ' ti. Atha kho ùnanda GavesÅ upÃsako yena tÃni pa¤ca upÃsakasatÃni ten' upasaÇkami, upasaÇkamitvà tÃni pa¤ca upÃsakasatÃni etad avoca:-- Ajjatagge maæ Ãyasmanto sÅlesu paripÆrakÃriæ dhÃrethà ti. Atha kho ùnanda tesaæ pa¤cannaæ upÃsakasatÃnaæ etad ahosi `ayyo kho GavesÅ amhÃkaæ bahÆpakÃro pubbaÇgamo samÃdapetÃ, ayyo hi nÃma GavesÅ sÅlesu paripÆrakÃrÅ bhavissati, kimaÇga pana mayan' ti. Atha kho ùnanda tÃni pa¤ca upÃsakasatÃni yena GavesÅ upÃsako ten' upasaÇkamiæsu, upasaÇkamitvà Gavesiæ upÃsakaæ etad avocuæ:-- Ajjatagge ayyo GavesÅ imÃni pa¤ca upÃsakasatÃni sÅlesu paripÆrakÃrino dhÃretÆ ti. Atha kho ùnanda Gavesissa upÃsakassa etad ahosi `ahaæ kho imesaæ pa¤cannaæ upÃsakasatÃnaæ bahÆpakÃro pubbaÇgamo samÃdapetà aha¤ c' amhi sÅlesu paripÆrakÃrÅ imÃm ca pa¤ca upÃsakasatÃni sÅlesu paripÆrakÃrino. #<[page 216]># %<216 AÇguttara-NikÃya. CLXXX.>% \<[... content straddling page break has been moved to the page above ...]>/ Icc'etaæ samasamaæ, natthi ki¤ci atirekaæ. HandÃhaæ atirekÃyÃ' ti. Atha kho ùnanda GavesÅ upÃsako yena tÃni pa¤ca upÃsakasatÃni ten' upasaÇkami, upasaÇkamitvà tÃni pa¤ca upÃsakasatÃni etad avoca:-- Ajjatagge maæ Ãyasmanto brahmacÃriæ dhÃretha ÃrÃcÃriæ virataæ methunà gÃmadhammà ti. Atha kho ùnanda tesaæ pa¤cannaæ upÃsakasatÃnaæ etad ahosi `ayyo kho GavesÅ amhÃkaæ bahÆpakÃro pubbaÇgamo samÃdapetÃ, ayyo hi nÃma GavesÅ brahmacÃrÅ bhavissati ÃrÃcÃrÅ virato methunà gÃmadhammÃ, {kimaÇga} pana mayan' ti. Atha kho ùnanda tÃni pa¤ca upÃsakasatÃni yena GavesÅ upÃsako ten' upasaÇkamiæsu, upasaÇkamitvà Gavesiæ upÃsakaæ etad avocuæ:-- Ajjatagge ayyo GavesÅ imÃni pi pa¤ca upÃsakasatÃni brahmacÃrino dhÃretu ÃrÃcÃrino virate methunà gÃmadhammà ti. Atha kho ùnanda Gavesissa upÃsakassa etad ahosi `ahaæ kho imesaæ pa¤cannaæ upÃsakasatÃnaæ bahÆpakÃro pubbaÇgamo samÃdapetà aha¤ c' amhi sÅlesu paripÆrakÃrÅ, imÃni pi pa¤ca upÃsakasatÃni sÅlesu paripÆrakÃrino, aha¤ c' amhi brahmacÃrÅ ÃrÃcÃrÅ virato methunà gÃmadhammÃ, imÃni pi pa¤ca upÃsakasatÃni brahmacÃrino ÃrÃcÃrino viratà methunà gÃmadhammÃ. Icc'etaæ samasamaæ, natthi ki¤ci atirekaæ. HandÃhaæ atirekÃyÃ' ti. Atha kho ùnanda GavesÅ upÃsako yena tÃni pa¤ca upÃsakasatÃni ten' upasaÇkami, upasaÇkamitvà tÃni pa¤ca upÃsakasatÃni etad avoca:-- Ajjatagge maæ Ãyasmanto ekabhattikaæ dhÃretha rattÆparataæ virataæ vikÃlabhojanà ti. Atha kho ùnanda tesaæ pa¤cannaæ upÃsakasatÃnaæ etad ahosi `ayyo kho GavesÅ amhÃkaæ bahÆpakÃro pubbaÇgamo samÃdapetÃ, ayyo hi nÃma GavesÅ ekabhattiko bhavissati rattÆparato virato vikÃlabhojanÃ, kimaÇga pana mayan' ti. Atha kho ùnanda tÃni pa¤ca upÃsakasatÃni yena GavesÅ upÃsako ten' upasaÇkamiæsu, upasaÇkamitvà Gavesiæ upÃsakaæ etad avocuæ: #<[page 217]># %% \<[... content straddling page break has been moved to the page above ...]>/ -- Ajjatagge ayyo GavesÅ imÃni pi pa¤ca upÃsakasatÃni ekabhattike dhÃretu rattÆparate virate vikÃlabhojanà ti. Atha kho ùnanda Gavesissa upÃsakassa etad ahosi `ahaæ kho imesaæ pa¤cannaæ upÃsakasatÃnaæ bahÆpakÃro pubbaÇgamo samÃdapetà aha¤ c' amhi sÅlesu paripÆrakÃrÅ, imÃni pi pa¤ca upÃsakasatÃni sÅlesu paripÆrakÃrino, aha¤ c' amhi brahmacÃrÅ ÃrÃcÃrÅ virato methunà gÃmadhammÃ, imÃni pi pa¤ca upÃsakasatÃni brahmacÃrino ÃrÃcÃrino viratà methunà gÃmadhammÃ, aha¤ c' amhi ekabhattiko rattÆparato virato vikÃlabhojanÃ, imÃni pi pa¤ca upÃsakasatÃni ekabhattikà rattÆparatà viratà vikÃlabhojanÃ. Icc'etaæ samasamaæ, natthi ki¤ci atirekaæ. HandÃhaæ atirekÃyÃ' ti. Atha kho ùnanda GavesÅ upÃsako yena Kassapo bhagavà arahaæ sammÃsambuddho ten' upasaÇkami, upasaÇkamitvà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ etad avoca:-- LabheyyÃhaæ bhante bhagavato santike pabbajjaæ, labheyyaæ upasampadan ti. Alattha kho ùnanda GavesÅ upÃsako Kassapassa bhagavato arahato sammÃsambuddhassa santike pabbajjaæ, alattha upasampadaæ. AcirÆpasampanno kho pan' ùnanda GavesÅ bhikkhu eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirass'eva yass' atthÃya kulaputtà samma-d-eva agÃrasmà anagÃriyaæ pabbajanti, tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihÃsi, `khÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparaæ itthattÃyÃ' ti abbha¤¤Ãsi, a¤¤ataro ca pan' ùnanda GavesÅ bhikkhu arahataæ ahosi. Atha kho ùnanda tesaæ pa¤cannaæ upÃsakasatÃnaæ etad ahosi `ayyo kho GavesÅ amhÃkaæ bahÆpakÃro pubbaÇgamo samÃdapetÃ. ayyo hi nÃma GavesÅ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajissati, kimaÇga pana mayan' ti. Atha kho ùnanda tÃni pa¤ca upÃsakasatÃni yena Kassapo bhagavà arahaæ sammÃsambuddho ten' upasaÇkamiæsu, #<[page 218]># %<218 AÇguttara-NikÃya. CLXXX. 3-4>% \<[... content straddling page break has been moved to the page above ...]>/ upasaÇkamitvà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ etad avocuæ:-- LabheyyÃma mayaæ bhante bhagavato santike pabbajjam, labheyyÃma upasampadan ti. Alabhiæsu kho ùnanda tÃni pa¤ca upÃsakasatÃni Kassapassa bhagavato arahato sammÃsambuddhassa santike pabbajjaæ, alabhiæsu upasampadaæ. Atha kho ùnanda Gavesissa bhikkhuno etad ahosi `ahaæ kho imassa anuttarassa vimuttisukhassa nikÃmalÃbhÅ akicchalÃbhÅ akasiralÃbhÅ, aho vat'imÃni pi pa¤ca bhikkhusatÃni imassa anuttarassa vimuttisukhassa nikÃmalÃbhino assu akicchalÃbhino akasiralÃbhino' ti. Atha kho ùnanda tÃni pa¤ca bhikkhusatÃni vÆpakaÂÂhà appamattà ÃtÃpino pahitattà viharantà na cirass'eva yass atthÃya kulaputtà samma-d-eva agÃrasmà anagÃriyaæ pabbajanti, tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihariæsu, `khÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparaæ itthattÃyÃ' ti abbha¤¤iæsu. 3. Iti kho ùnanda tÃni pa¤ca bhikkhusatÃni GavesipamukhÃni uttaruttariæ païÅtapaïÅtaæ vÃyamamÃnà anuttaraæ vimuttiæ sacchÃkaæsu. Tasmà ti ha ùnanda evaæ sikkhitabbaæ:-- 4. Uttaruttariæ païÅtapaïÅtaæ vÃyamamÃnà anuttaraæ vimuttiæ sacchikarissÃmà ti. Evaæ hi vo ùnanda sikkhitabban ti. UpÃsakavaggo aÂÂhÃrasamo. UddÃnaæ: #<[page 219]># %% SÃrajjaæ visÃrado nirayaæ veraæ caï¬Ãlapa¤camaæ PÅti vaïijjà rÃjÃno gihÅ c'eva Gavesinà ti. CLXXXI. 1. Pa¤c'ime bhikkhave Ãra¤¤akÃ. Katame pa¤ca? 2. Mandattà momÆhattà Ãra¤¤ako hoti, pÃpiccho icchÃpakato Ãra¤¤ako hoti, ummÃdà cittakkhepà Ãra¤¤ako hoti, `vaïïitaæ buddhehi buddhasÃvakehÅ' ti Ãra¤¤ako hoti, appicchataæ yeva nissÃya santuÂÂhiæ yeva nissÃya sallekhaæ yeva nissÃya pavivekaæ yeva nissÃya idam aÂÂhitaæ yeva nissÃya Ãra¤¤ako hoti. Ime kho bhikkhave pa¤ca Ãra¤¤akÃ. 3. Imesaæ kho bhikkhave pa¤cannaæ Ãra¤¤akÃnaæ yvÃyaæ Ãra¤¤ako appicchatam yeva nissÃya santuÂÂhiæ yeva nissÃya sallekhaæ yeva nissÃya pavivekaæ yeva nissÃya idam aÂÂhitaæ yeva nissÃya Ãra¤¤ako hoti, ayaæ imesaæ pa¤cannaæ Ãra¤¤akÃnaæ aggo ca seÂÂho ca mokkho ca uttamo ca pavaro ca. Seyyathà pi bhikkhave gavà khÅraæ, khÅramhà dadhi, dadhimhà navanÅtaæ, navanÅtamhà sappi, sappimhà sappimaï¬o tattha aggam akkhÃyati, evam eva kho bhikkhave imesaæ pa¤cannaæ Ãra¤¤akÃnaæ yvÃyaæ Ãra¤¤ako appicchataæ yeva nissÃya santuÂÂhiæ yeva nissÃya sallekhaæ yeva nissÃya pavivekaæ yeva nissÃya idam aÂÂhitaæ yeva nissÃya Ãra¤¤ako hoti, ayaæ imesaæ pa¤cannaæ Ãra¤¤akÃnaæ aggo ca seÂÂho ca mokkho ca uttamo ca pavaro cà ti. CLXXXII-CLXXXIX. 1. Pa¤c'ime bhikkhave paæsukÆlikà . . . 2. Pa¤c'ime bhikkhave rukkhamÆlikà . . . #<[page 220]># %<220 AÇguttara-NikÃya. CLXXXIV. -CXC. 3>% 3. Pa¤c'ime bhikkhave sosÃnikÃ. . . . 4. Pa¤c'ime bhikkhave abbhokÃsikÃ. . . . 5. Pa¤c'ime bhikkhave nesajjikÃ. . . . 6. Pa¤c'ime bhikkhave yathÃsanthatikÃ. . . . 7. Pa¤c'ime bhikkhave ekÃsanikÃ. . . . 8. Pa¤c'ime bhikkhave khalupacchÃbhattikÃ. . . . CXC. 1. Pa¤c'ime bhikkhave pattapiï¬ikÃ. Katame pa¤ca? 2. Mandattà momÆhattà pattapiï¬iko hoti, pÃpiccho icchÃpakato pattapiï¬iko hoti, ummÃdà cittakkhepà pattapiï¬iko hoti, `vaïïitaæ buddhehi buddhasÃvakehÅ' ti pattapiï¬iko hoti, appicchataæ yeva nissÃya santuÂÂhiæ yeva nissÃya sallekhaæ yeva nissÃya pavivekaæ yeva nissÃya idam aÂÂhitaæ yeva nissÃya pattapiï¬iko hoti. Ime kho bhikkhave pa¤ca pattapiï¬ikÃ. 3. Imesaæ kho bhikkhave pa¤cannaæ pattapiï¬ikÃnaæ yvÃyaæ pattapiï¬iko appicchataæ yeva nissÃya santuÂÂhiæ yeva nissÃya sallekhaæ yeva nissÃya pavivekam yeva nissÃya idam aÂÂhitaæ yeva nissÃya pattapiï¬iko hoti, ayaæ imesaæ pa¤cannaæ pattapiï¬ikÃnaæ aggo ca seÂÂho ca mokkho ca uttamo ca pavaro ca. Seyyathà pi bhikkhave gavà khÅraæ, khÅramhà dadhi, dadhimhà navanÅtaæ, navanÅtamhà sappi, sappimhà sappimaï¬o tattha aggam akkhÃyati, evam eva kho bhikkhave imesaæ pa¤cannaæ pattapiï¬ikÃnaæ yvÃyaæ pattapiï¬iko appicchataæ yeva nissÃya santuÂÂhiæ yeva nissÃya sallekhaæ yeva nissÃya pavivekaæ yeva nissÃya idam aÂÂhitaæ yeva nissÃya pattapiï¬iko hoti, #<[page 221]># %% \<[... content straddling page break has been moved to the page above ...]>/ ayaæ imesaæ pa¤cannaæ pattapiï¬ikÃnaæ aggo ca seÂÂho ca mokkho ca uttamo ca pavaro cà ti. Ara¤¤avaggo ekÆnavÅsatimo. UddÃnaæ: Ara¤¤aæ paæsu rukkhasusÃnena abbhokÃsakaæ Nesajjaæ santhataæ ekÃsanikà khalupacchà piï¬ikena cà ti. CXCI. 1. Pa¤c'ime bhikkhave porÃïà brÃhmaïadhammà etarahi sunakhesu sandissanti no brÃhmaïesu. Katame pa¤ca? 2. Pubbe sudaæ bhikkhave brÃhmaïà brÃhmaïiæ yeva gacchanti no abrÃhmaïiæ. Etarahi bhikkhave brÃhmaïà brÃhmaïim pi gacchanti abrÃhmaïim pi gacchanti. Etarahi bhikkhave sunakhà sunakhiæ yeva gacchanti no asunakhiæ. Ayaæ bhikkhave paÂhamo porÃïo brÃhmaïadhammo etarahi sunakhesu sandissati no brÃhmaïesu. 3. Pubbe sudaæ bhikkhave brÃhmaïà brÃhmaïiæ utuniæ yeva gacchanti no anutuniæ. Etarahi bhikkhave brÃhmaïà brÃhmaïiæ utunim pi gacchanti anutunim pi gacchanti. #<[page 222]># %<222 AÇguttara-NikÃya. CXCI. 4-6>% \<[... content straddling page break has been moved to the page above ...]>/ Etarahi bhikkhave sunakhà sunakhiæ utuniæ yeva gacchanti no anutuniæ. Ayaæ bhikkhave dutiyo porÃïo brÃhmaïadhammo etarahi sunakhesu sandissati no brÃhmaïesu. 4. Pubbe sudaæ bhikkhave brÃhmaïà brÃhmaïiæ neva kiïanti no vikkiïanti sampiyen'eva saævÃsaæ saæsaggatthÃya sampavattenti. Etarahi bhikkhave brÃhmaïà brÃhmaïiæ kiïanti pi vikkiïanti pi sampiyena pi saævÃsaæ saæsaggatthÃya sampavattenti. Etarahi bhikkhave sunakhà sunakhiæ neva kiïanti no vikkiïanti sampiyen' eva saævÃsaæ saæsaggatthÃya sampavattenti. Ayaæ bhikkhave tatiyo porÃïo brÃhmaïadhammo etarahi sunakhesu sandissati no brÃhmaïesu. 5. Pubbe sudaæ bhikkhave brÃhmaïà na sannidhiæ karonti dhanassa pi dha¤¤assa pi rajatassa pi jÃtarÆpassa pi. Etarahi bhikkhave brÃhmaïà sannidhiæ karonti dhanassa pi dha¤¤assa pi rajatassa pi jÃtarÆpassa pi. Etarahi bhikkhave sunakhà na sannidhiæ karonti dhanassa pi dha¤¤assa pi rajatassa pi jÃtarÆpassa pi. Ayaæ bhikkhave catuttho porÃïo brÃhmaïadhammo etarahi sunakhesu sandissati no brÃhmaïesu. 6. Pubbe sudaæ bhikkhave brÃhmaïà sÃyaæ sÃyamÃsÃya pÃto pÃtarÃsÃya bhikkhaæ pariyesanti. Etarahi bhikkhave brÃhmaïà yÃvadatthaæ udarÃvadehakaæ bhu¤jitvà avasesaæ ÃdÃya pakkamanti. Etarahi bhikkhave sunakhà sÃyaæ sÃyamÃsÃya pÃto pÃtarÃsÃya bhikkhaæ pariyesanti. Ayaæ bhikkhave pa¤camo porÃïo brÃhmaïadhammo etarahi sunakhesu sandissati no brÃhmaïesu. Ime kho bhikkhave pa¤ca porÃïà brÃhmaïadhammà etarahi sunakhesu sandissanti no brÃhmaïesÆ ti. #<[page 223]># %% CXCII. 1. Atha kho Doïo brÃhmaïo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Doïo brÃhmaïo Bhagavantaæ etad avoca:-- 2. Sutaæ me taæ bho Gotama `na samaïo Gotamo brÃhmaïe jiïïe vuddhe mahallake addhagate vayo-anuppatte abhivÃdeti và paccuÂÂheti và Ãsanena và nimantetÅ' ti. Tayidaæ bho Gotama tath'eva, na hi bhavaæ Gotamo brÃhmaïe jiïïe vuddhe mahallake addhagate vayo-anuppatte abhivÃdeti và paccuÂÂheti và Ãsanena và nimanteti. Tayidaæ bho Gotama na sampannam evà ti. `Tvaæ pi no Doïa brÃhmaïo paÂijÃnÃsÅ' ti? Yaæ hi taæ bho Gotama sammà vadamÃno vadeyya `brÃhmaïo ubhato sujÃto mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugà akkhitto anupakkuÂÂho jÃtivÃdena ajjhÃyako mantadharo tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ sÃkkharappabhedÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo' ti, mam'eva taæ bho Gotama sammà vadamÃno vadeyya. Ahaæ hi bho Gotama brÃhmaïo ubhato sujÃto mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugà akkhitto anupakkuÂÂho jÃtivÃdena ajjhÃyako mantadharo tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ sÃkkharappabhedÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo ti. `Ye kho te Doïa brÃhmaïÃnaæ pubbakà isayo mantÃnaæ kattÃro mantÃnaæ pavattÃro yesa¤ c' idaæ etarahi brÃhmaïà porÃïaæ mantapadaæ gÅtaæ pavuttaæ samihitaæ tad anugÃyanti tad anubhÃsanti bhÃsitam anubhÃsanti vÃcitam anuvÃcenti, #<[page 224]># %<224 AÇguttara-NikÃya. CXCII. 3>% \<[... content straddling page break has been moved to the page above ...]>/ seyyathÅdaæ AÂÂhako VÃmako VÃmadevo VessÃmitto Yamadaggi AÇgÅraso BhÃradvÃjo VÃseÂÂho Kassapo Bhagu, tyassu 'me pa¤ca brÃhmaïe pa¤¤Ãpenti: brahmasamaæ devasamaæ mariyÃdaæ sambhinnamariyÃdaæ brÃhmaïacaï¬Ãlaæ yeva pa¤camaæ. Tesaæ tvaæ Doïa katamo' ti? Na kho mayaæ bho Gotama ime pa¤ca brÃhmaïe jÃnÃma, atha kho mayaæ brÃhmaïà tveva jÃnÃma. SÃdhu me bhavaæ Gotamo tathà dhammaæ desetu, yathà ahaæ ime pa¤ca brÃhmaïe jÃneyyan ti. `Tena hi brÃhmaïa suïÃhi sÃdhukaæ manasikarohi, bhÃsissÃmÅ' ti. Evaæ bho ti kho Doïo brÃhmaïo Bhagavato paccassosi. Bhagavà etad avoca:-- 3. Katha¤ ca Doïa brÃhmaïo brahmasamo hoti? Idha Doïa brÃhmaïo ubhato sujÃto hoti mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugà akkhitto anupakkuÂÂho jÃtivÃdena. So aÂÂhacattÃlÅsavassÃni komÃrabrahmacariyaæ carati mante adhÅyamÃno, aÂÂhacattÃÊÅsavassÃni komÃrabrahmacariyaæ caritvà mante adhÅyitvà Ãcariyassa Ãcariyadhanaæ pariyesati dhammen'eva no adhammena. Tattha ca Doïa ko dhammo? #<[page 225]># %% Neva kasiyà na vaïijjÃya na gorakkhena na issatthena na rÃjaporisena na sippa¤¤atarena, kevalaæ bhikkhÃcariyÃya kapÃlaæ anatima¤¤amÃno. So Ãcariyassa Ãcariyadhanaæ nÅyÃdetvà kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajati. So evaæ pabbajito samÃno mettÃsahagatena cetasà ekaæ disaæ pharitvà viharati, tathà dutiyaæ tathà tatiyaæ tathà catutthaæ. Iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà viharati. KaruïÃ- . . . muditÃ- . . . upekkhÃsahagatena cetasà ekaæ disaæ pharitvà viharati, tathà dutiyaæ tathà tatiyaæ tathà catutthaæ. Iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ upekkhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà viharati. So ime cattÃro brahmavihÃre bhÃvetvà kÃyassa bhedà parammaraïà sugatiæ brahmalokaæ upapajjati. Evaæ kho Doïa brÃhmaïo brahmasamo hoti. 4. Katha¤ ca Doïa brÃhmaïo devasamo hoti? Idha Doïa brÃhmaïo ubhato sujÃto hoti mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugà akkhitto anupakkuÂÂho jÃtivÃdena. So aÂÂhacattÃÊÅsavassÃni komÃrabrahmacariyaæ carati mante adhÅyamÃno, aÂÂhacattÃÊÅsavassÃni komÃrabrahmacariyaæ caritvà mante adhÅyitvà Ãcariyassa Ãcariyadhanaæ pariyesati dhammen' eva no adhammena. Tattha ca Doïa ko dhammo? Neva kasiyà na vaïijjÃya na gorakkhena na issatthena na rÃjaporisena na sippa¤¤atarena, kevalaæ bhikkhÃcariyÃya kapÃlaæ anatima¤¤amÃno. #<[page 226]># %<226 AÇguttara-NikÃya. CXCII. 4>% \<[... content straddling page break has been moved to the page above ...]>/ So Ãcariyassa Ãcariyadhanaæ nÅyÃdetvà dÃraæ pariyesati dhammen'eva no adhammena. Tattha ca Doïa ko dhammo? Neva kayena na vikkayena, brÃhmaïiæ yeva udakÆpassaÂÂhaæ. So brÃhmaïiæ yeva gacchati, na khattiyiæ na vessiæ na suddiæ na caï¬Ãliæ na nesÃdiæ na veïiæ na rathakÃriæ na pukkusiæ gacchati, na gabbhiniæ gacchati, na pÃyamÃnaæ gacchati, na anutuniæ gacchati. Kasmà ca Doïa brÃhmaïo na gabbhiniæ gacchati? Sace Doïa brÃhmaïo gabbhiniæ gacchati, atimÅÊhajo nÃma so hoti mÃïavako và mÃïavikà vÃ, tasmà Doïa brÃhmaïo na gabbhiniæ gacchati. Kasmà ca Doïa brÃhmaïo na pÃyamÃnaæ gacchati? Sace Doïa brÃhmaïo pÃyamÃnaæ gacchati, asucipaÂipÅto nÃma so hoti mÃïavako và mÃïavikà vÃ, tasmà Doïa brÃhmaïo na pÃyamÃnaæ gacchati. Kasmà ca Doïa brÃhmaïo na anutuniæ gacchati? Sace Doïa brÃhmaïo anutuniæ gacchati, tassa sà hoti brÃhmaïÅ neva kÃmatthà na davatthà na ratatthÃ, pajatthà 'va brÃhmaïassa brÃhmaïÅ hoti. So methunaæ uppÃdetvà kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajati. So evaæ pabbajito samÃno vivicc'eva kÃmehi . . . pe . . . catutthaæ jhÃnaæ upasampajja viharati. So ime cattÃro jhÃne bhÃvetvà kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. #<[page 227]># %% \<[... content straddling page break has been moved to the page above ...]>/ Evaæ kho Doïa brÃhmaïo devasamo hoti. 5. Katha¤ ca Doïa brÃhmaïo mariyÃdo hoti? Idha Doïa brÃhmaïo ubhato sujÃto hoti mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugà akkhitto anupakkuÂÂho jÃtivÃdena. So aÂÂhacattÃÊÅsavassÃni komÃrabrahmacariyaæ carati mante adhÅyamÃno, aÂÂhacattÃÊÅsavassani komÃrabrahmacariyaæ caritvà mante adhÅyitvà Ãcariyassa Ãcariyadhanaæ pariyesati dhammen'eva no adhammena. Tattha ca Doïa ko dhammo? Neva kasiyà na vaïijjÃya na gorakkhena na issatthena na rÃjaporisena na sippa¤¤atarena, kevalaæ bhikkhÃcariyÃya kapÃlaæ anatima¤¤amÃno. So Ãcariyassa Ãcariyadhanaæ nÅyÃdetvà dÃraæ pariyesati dhammen'eva no adhammena. Tattha ca Doïa ko dhammo? Neva kayena na vikkayena, brÃhmaïiæ yeva udakÆpassaÂÂhaæ. So brÃhmaïiæ yeva gacchati, na khattiyiæ na vessiæ na suddiæ na caï¬Ãliæ na nesÃdiæ na veïiæ na rathakÃriæ na pukkusiæ gacchati, na gabbhiniæ gacchati, na pÃyamÃnaæ gacchati, na anutuniæ gacchati. Kasmà ca Doïa brÃhmaïo na gabbhiniæ gacchati? Sace Doïa brÃhmaïo gabbhiniæ gacchati . . . pe . . . pajatthÃ'va brÃhmaïassa brÃhmaïÅ hoti. So methunaæ uppÃdetvà tam eva puttassÃdaæ nikÃmayamÃno kuÂumbiæ ajjhÃvasati, na agÃrasmà anagÃriyaæ pabbajati. YÃva porÃïÃnaæ brÃhmaïÃnaæ mariyÃdÃ, tattha tiÂÂhati taæ na vÅtikkamati. YÃva porÃïÃnaæ brÃhmaïÃnaæ mariyÃdÃ, tattha brÃhmaïo Âhito taæ na vÅtikkamatÅ ti kho Doïa, tasmà brÃhmaïo mariyÃdo ti vuccati. Evaæ kho Doïa brÃhmaïo mariyÃdo hoti. 6. Katha¤ ca Doïa brÃhmaïo sambhinnamariyÃdo hoti? #<[page 228]># %<228 AÇguttara-NikÃya. CXCII. 7>% Idha Doïa brÃhmaïo ubhato sujÃto hoti . . . pe . . . anupakkuÂÂho jÃtivÃdena. So aÂÂhacattÃÊÅsavassÃni komÃrabrahmacariyaæ carati mante adhÅyamÃno, aÂÂhacattÃÊÅsavassÃni komÃrabrahmacariyaæ caritvà mante adhÅyitvà Ãcariyassa Ãcariyadhanaæ pariyesati dhammen'eva no adhammena. Tattha ca Doïa ko dhammo? Neva kasiyà na vaïijjÃya na gorakkhena na issatthena na rÃjaporisena na sippa¤¤atarena, kevalaæ bhikkhÃcariyÃya kapÃlaæ anatima¤¤amÃno. So Ãcariyassa Ãcariyadhanaæ nÅyÃdetvà dÃraæ pariyesati dhammena pi adhammena pi kayena pi vikkayena pi brÃhmaïim pi udakÆpassaÂÂhaæ. So brÃhmaïim pi gacchati, khattiyim pi gacchati, vessim pi gacchati, suddim pi gacchati, caï¬Ãlim pi gacchati, nesÃdim pi gacchati, veïim pi gacchati, rathakÃrim pi gacchati, pukkusim pi gacchati, gabbhinim pi gacchati, pÃyamÃnam pi gacchati, utunim pi gacchati, anutunim pi gacchati. Tassa sà hoti brÃhmaïÅ kÃmatthà pi davatthà pi ratatthà pi, pajatthà pi brÃhmaïassa brÃhmaïÅ hoti. YÃva porÃïÃnaæ brÃhmaïÃnaæ mariyÃdÃ, tattha na tiÂÂhati taæ vÅtikkamati. YÃva porÃïÃnaæ brÃhmaïÃnaæ mariyÃdÃ, tattha brÃhmaïo na Âhito taæ vÅtikkamatÅ ti kho Doïa, tasmà brÃhmaïo sambhinnamariyÃdo ti vuccati. Evaæ kho Doïa brÃhmaïo sambhinnamariyÃdo hoti. 7. Katha¤ ca Doïa brÃhmaïo brÃhmaïacaï¬Ãlo hoti? Idha Doïa brÃhmaïo ubhato sujÃto hoti mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugà akkhitto anupakkuÂÂho jÃtivÃdena. So aÂÂhacattÃÊÅsavassÃni komÃrabrahmacariyaæ carati mante adhÅyamÃno, #<[page 229]># %% \<[... content straddling page break has been moved to the page above ...]>/ aÂÂhacattÃÊÅsavassÃni komÃrabrahmacariyaæ caritvà mante adhÅyitvà Ãcariyassa Ãcariyadhanaæ pariyesati dhammena pi adhammena pi kasiyà pi vaïijjÃya pi gorakkhena pi issatthena pi rÃjaporisena pi sippa¤¤atarena pi kevalaæ pi bhikkhÃcariyÃya kapÃlaæ anatima¤¤amÃno. So Ãcariyassa Ãcariyadhanaæ nÅyÃdetvà dÃraæ pariyesati dhammena pi adhammena pi kayena pi vikkayena pi udakÆpassaÂÂhaæ. So brÃhmaïim pi gacchati, khattiyim pi gacchati, vessim pi gacchati, suddim pi gacchati, caï¬Ãlim pi gacchati, nesÃdim pi gacchati, veïim pi gacchati, rathakÃrim pi gacchati, pukkusim pi gacchati, gabbhinim pi gacchati, pÃyamÃnam pi gacchati, utunim pi gacchati, anutunim pi gacchati. Tassa sà hoti brÃhmaïÅ kÃmatthà pi davatthà pi ratatthà pi, pajatthà pi brÃhmaïassa brÃhmaïÅ hoti. So sabbakammehi jÅvitaæ kappeti. Tam enaæ brÃhmaïà evam Ãhaæsu `kasmà bhavaæ brÃhmaïo paÂijÃnamÃno sabbakammehi jÅvitaæ kappetÅ' ti? So evam Ãha `seyyathà pi bho aggi sucim pi dahati asucim pi dahati, na ca tena aggi upalippati, evam eva kho bho sabbakammehi ce pi brÃhmaïo jÅvitaæ kappeti, na ca tena brÃhmaïo upalippatÅ' ti. Sabbakammehi jÅvitaæ kappetÅ ti kho Doïa, tasmà brÃhmaïo brÃhmaïacaï¬Ãlo ti vuccati. Evaæ kho Doïa brÃhmaïo brÃhmaïacaï¬Ãlo hoti. 8. Ye kho te Doïa brÃhmaïÃnaæ pubbakà isayo mantÃnaæ kattÃro mantÃnaæ pavattÃro yesa¤ c' idaæ etarahi brÃhmaïà porÃïaæ mantapadaæ gÅtaæ pavuttaæ samihitaæ tad anugÃyanti tad anubhÃsanti bhÃsitam anubhÃsanti vÃcitam anuvÃcenti, seyyathÅdaæ AÂÂhako VÃmako VÃmadevo VessÃmitto Yamadaggi AÇgÅraso BhÃradvÃjo VÃseÂÂho Kassapo Bhagu, #<[page 230]># %<230 AÇguttara-NikÃya. CXCIII. 1-3>% \<[... content straddling page break has been moved to the page above ...]>/ tyassu 'me pa¤ca brÃhmaïe pa¤¤Ãpenti: brahmasamaæ devasamaæ mariyÃdaæ sambhinnamariyÃdaæ brÃhmaïacaï¬Ãlaæ yeva pa¤camam. Tesaæ tvaæ Doïa katamo ti? `Evaæ sante mayaæ bho Gotama brÃhmaïacaï¬Ãlam pi na pÆrema. Abhikkantaæ bho Gotama . . . pe . . . upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajja-t-agge pÃïupetaæ saraïaæ gatan' ti. CXCIII. 1. Atha kho SaÇgÃravo brÃhmaïo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho SaÇgÃravo brÃhmaïo Bhagavantaæ etad avoca:-- 2. Ko nu kho bho Gotama hetu ko paccayo, yen' ekadà dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ? Ko pana bho Gotama hetu ko paccayo, yen' ekadà dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatà ti? 3. Yasmiæ brÃhmaïa samaye kÃmarÃgapariyuÂÂhitena cetasà viharati kÃmarÃgaparetena, uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattham pi tasmiæ samaye yathÃbhÆtaæ na ppajjÃnÃti na passati, parattham pi tasmiæ samaye yathÃbhÆtaæ na ppajjÃnÃti na passati, ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajjÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto saæsaÂÂho lÃkhÃya và haliddiyà và nÅliyà và ma¤jiÂÂhÃya vÃ, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathà bhÆtaæ na ppajÃneyya na passeyya, #<[page 231]># %% \<[... content straddling page break has been moved to the page above ...]>/ evam eva kho brÃhmaïa yasmiæ samaye kÃmarÃgapariyuÂÂhitena cetasà viharati kÃmarÃgaparetena, uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattham pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. 4. Puna ca paraæ brÃhmaïa yasmiæ samaye vyÃpÃdapariyuÂÂhitena cetasà viharati vyÃpÃdaparetena, uppannassa ca vyÃpÃdassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattham pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto agginà santatto ukkaÂÂhito ussadakajÃto, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ na ppajÃneyya na passeyya, evam eva kho brÃhmaïa yasmiæ samaye vyÃpÃdapariyuÂÂhitena cetasà viharati vyÃpÃdaparetena, uppannassa ca vyÃpÃdassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attatthaæ pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. 5. Puna ca paraæ brÃhmaïa yasmiæ samaye thÅnamiddhapariyuÂÂhitena cetasà viharati thÅnamiddhaparetena, uppannassa ca thÅnamiddhassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattham pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, #<[page 232]># %<232 AÇguttara-NikÃya. CXCIII. 6>% \<[... content straddling page break has been moved to the page above ...]>/ dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto sevÃlapaïakapariyonaddho, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ na ppajÃneyya na passeyya, evam eva kho brÃhmaïa yasmiæ samaye thÅnamiddhapariyuÂÂhitena cetasà viharati thÅnamiddhaparetena, uppannassa ca thÅnamiddhassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattham pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. 6. Puna ca paraæ brÃhmaïa yasmiæ samaye uddhaccakukkuccapariyuÂÂhitena cetasà viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattham pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto vÃterito calito bhanto ÆmijÃto, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ na ppajÃneyya na passeyya, evam eva kho brÃhmaïa yasmiæ samaye uddhaccakukkuccapariyuÂÂhitena cetasà viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattham pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, #<[page 233]># %% \<[... content straddling page break has been moved to the page above ...]>/ pageva asajjhÃyakatÃ. 7. Puna ca paraæ brÃhmaïa yasmiæ samaye vicikicchÃpariyuÂÂhitena cetasà viharati vicikicchÃparetena, uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattam pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto Ãvilo luÊito kalalÅbhÆto andhakÃre nikkhitto, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ na ppajÃneyya na passeyya, evam eva kho brÃhmaïa yasmiæ samaye vicikicchÃpariyuÂÂhitena cetasà viharati vicikicchÃparetena, uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, attattham pi . . . pe . . . parattham pi . . . pe . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na ppajÃnÃti na passati, dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. 8. Yasmi¤ ca kho brÃhmaïa samaye na kÃmarÃgapariyuÂÂhitena cetasà viharati na kÃmarÃgaparetena, uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ pajÃnÃti, attattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, parattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto asaæsaÂÂho lÃkhÃya và haliddiyà và nÅliyà và ma¤jiÂÂhÃya vÃ, #<[page 234]># %<234 AÇguttara-NikÃya. CXCIII. 9-10>% \<[... content straddling page break has been moved to the page above ...]>/ tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ pajÃneyya passeyya, evam eva kho brÃhmaïa yasmiæ samaye na kÃmarÃgapariyuÂÂhitena cetasà viharati na kÃmarÃgaparetena, uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ pajÃnÃti, attattham pi . . . parattham . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. 9. Puna ca paraæ brÃhmaïa yasmiæ samaye na vyÃpÃdapariyuÂÂhitena cetasà viharati na vyÃpÃdaparetena, uppannassa ca vyÃpÃdassa nissaraïaæ yathÃbhÆtaæ pajÃnÃti, attattham pi . . . parattham pi . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto agginà asantatto anukkaÂÂhito anussadakajÃto, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ pajÃïeyya passeyya, evam eva kho brÃhmaïa yasmiæ samaye na vyÃpÃdapariyuÂÂhitena cetasà viharati na vyÃpÃdaparetena, uppannassa ca vyÃpÃdassa nissaraïaæ yathÃbhÆtaæ pajÃnÃti, attattham pi . . . parattham pi . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. 10. Puna ca paraæ brÃhmaïa yasmiæ samaye na thÅnamiddhapariyuÂÂhitena cetasà viharati na thÅnamiddhaparetena, uppannassa ca thÅnamiddhassa nissaraïaæ yathÃbhÆtaæ pajÃnÃti, attattham pi . . . parattham pi . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. #<[page 235]># %% \<[... content straddling page break has been moved to the page above ...]>/ Seyyathà pi brÃhmaïa udapatto na sevÃlapaïakapariyonaddho, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ pajÃneyya passeyya, evam eva kho brÃhmaïa yasmiæ samaye na thÅnamiddhapariyuÂÂhitena cetasà viharati na thÅnamiddhaparetena, uppannassa ca thÅnamiddhassa nissaraïaæ yathÃbhÆtaæ pajÃnÃti, attattham pi . . . parattham pi . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. 11. Puna ca paraæ brÃhmaïa yasmiæ samaye na uddhaccakukkuccapariyuÂÂhitena cetasà viharati na uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraïaæ yathÃbhÆtaæ pajÃnÃti, attattham pi . . . parattham pi . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto na vÃterito na calito na bhanto na ÆmijÃto, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ pajÃneyya passeyya, evam eva kho brÃhmaïa yasmiæ samaye na uddhaccakukkuccapariyuÂÂhitena cetasà viharati na uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraïaæ yathÃbhÆtaæ pajÃnÃti, attattham pi . . . parattham pi . . . ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. 12. Puna ca paraæ brÃhmaïa yasmiæ samaye na vicikicchÃpariyuÂÂhitena cetasà viharati na vicikicchÃparetena, uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtaæ pajÃnÃti, #<[page 236]># %<236 AÇguttara-NikÃya. CXCIII. 13-CXCIV. 1>% \<[... content straddling page break has been moved to the page above ...]>/ attattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, parattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. Seyyathà pi brÃhmaïa udapatto accho vippasanno anÃvilo Ãloke nikkhitto, tattha cakkhumà puriso sakaæ mukhanimittaæ paccavekkhamÃno yathÃbhÆtaæ pajÃneyya passeyya, evam eva kho brÃhmaïa yasmiæ samaye na vicikicchÃpariyuÂÂhitena cetasà viharati na vicikicchÃparetena, uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtaæ pajÃnÃti attattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, parattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, ubhayattham pi tasmiæ samaye yathÃbhÆtaæ pajÃnÃti passati, dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatÃ. Ayaæ kho brÃhmaïa hetu ayaæ paccayo, yen' ekadà dÅgharattaæ sajjhÃyakatà pi mantà na ppaÂibhanti, pageva asajjhÃyakatÃ. Ayaæ pana brÃhmaïa hetu ayaæ paccayo, yen' ekadà dÅgharattaæ asajjhÃyakatà pi mantà paÂibhanti, pageva sajjhÃyakatà ti. 13. Abhikkantaæ bho Gotama . . . pe . . . upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajja-t-agge pÃïupetaæ saraïaæ gatan ti. CXCIV. 1. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. Tena kho pana samayena KÃraïapÃlÅ brÃhmaïo LicchavÅnaæ kammantaæ kÃreti. Addasà kho KÃraïapÃlÅ brÃhmaïo PiÇgiyÃniæ brÃhmaïaæ dÆrato 'va Ãgacchantaæ, #<[page 237]># %% \<[... content straddling page break has been moved to the page above ...]>/ disvà PiÇgiyÃniæ brÃhmaïaæ etad avoca: `Handa kuto nu bhavaæ PiÇgiyÃnÅ Ãgacchati divÃdivassÃ' ti? `Ito 'haæ bho ÃgacchÃmi samaïassa Gotamassa santikÃ' ti. `Taæ kiæ ma¤¤ati bhavaæ PiÇgiyÃnÅ samaïassa Gotamassa pa¤¤Ãveyyattiyaæ, paï¬ito ma¤¤e' ti? `Ko cÃhaæ bho, ko ca samaïassa Gotamassa pa¤¤Ãveyyattiyaæ jÃnissÃmi? So pi nÆn'assa tÃdiso 'va, yo samaïassa Gotamassa pa¤¤Ãveyyattiyaæ jÃneyyÃ' ti. `UÊÃrÃya khalu bhavaæ PiÇgiyÃnÅ samaïaæ Gotamaæ pasaæsÃya pasaæsatÅ' ti. `Ko cÃhaæ bho, ko ca samaïaæ Gotamaæ pasaæsissÃmi? Pasatthapasattho 'va so bhavaæ Gotamo seÂÂho devamanussÃnan' ti. `Kiæ pana bhavaæ PiÇgiyÃnÅ atthavasaæ sampassamÃno samaïe Gotame evaæ abhippasanno' ti? `Seyyathà pi bho puriso aggarasaparititto na a¤¤esaæ hÅnÃnaæ rasÃnaæ piheti, evam eva kho bho yato yato tassa bhoto Gotamassa dhammaæ suïÃti yadi suttaso yadi geyyaso yadi veyyÃkaraïaso yadi abbhutadhammaso, tato tato na a¤¤esaæ puthusamaïabrÃhmaïappavÃdÃnaæ piheti. Seyyathà pi bho puriso jighacchÃdubbalyapareto madhupiï¬ikaæ adhigaccheyya, so yato yato sÃyetha, labhat'eva sÃdu rasaæ asecanakaæ, evam eva kho bho yato yato tassa bhoto Gotamassa dhammaæ suïÃti yadi suttaso yadi geyyaso yadi veyyÃkaraïaso yadi abbhutadhammaso, tato tato labhat'eva attamanataæ labhati cetaso pasÃdaæ. Seyyathà pi bho puriso candanaghaÂikaæ adhigaccheyya haricandanassa và lohitacandanassa vÃ, so yato yato ghÃyetha yadi mÆlato yadi majjhato yadi aggato, adhigacchat'eva surabhigandhaæ asecanakaæ, #<[page 238]># %<238 AÇguttara-NikÃya. CXCIV. 2>% \<[... content straddling page break has been moved to the page above ...]>/ evam eva kho bho yato yato tassa bhoto Gotamassa dhammaæ suïÃti yadi suttaso yadi geyyaso yadi veyyÃkaraïaso yadi abbhutadhammaso, tato tato adhigacchati pÃmujjaæ adhigacchati somanassaæ. Seyyathà pi bho puriso ÃbÃdhiko dukkhito bÃÊhagilÃno, tassa kusalo bhisakko ÂhÃnaso ÃbÃdhaæ nÅhareyya, evam eva kho bho yato yato tassa bhoto Gotamassa dhammaæ suïÃti yadi suttaso yadi geyyaso yadi veyyÃkaraïaso yadi abbhutadhammaso, tato tato sokaparidevadukkhadomanassupÃyÃsà abbhatthaæ gacchanti. Seyyathà pi bho pokkharaïÅ acchodakà sÃtodakà sÅtodakà setodakà supatiÂÂhà ramaïÅyÃ, atha puriso Ãgaccheyya ghammÃbhitatto ghammapareto kilanto tasito pipÃsito, so taæ pokkharaïiæ ogÃhetvà nhÃtvà ca pivitvà ca sabbadarathakilamathapariÊÃhaæ paÂippassambheyya, evam eva kho bho yato yato tassa bhoto Gotamassa dhammaæ suïÃti yadi suttaso yadi geyyaso yadi veyyÃkaraïaso yadi abbhutadhammaso, tato tato sabbadarathakilamathapariÊÃhà paÂippassambhantÅ' ti. 2. Evaæ vutte KaraïapÃlÅ brÃhmaïo uÂÂhÃyÃsanà ekaæsaæ uttarÃsaÇgaæ karitvà dakkhiïajÃnumaï¬alaæ paÂhaviyaæ nihantvà yena Bhagavà ten' a¤jaliæ païÃmetvà tikkhattuæ udÃnaæ udÃnesi: Namo tassa Bhagavato arahato sammÃsambuddhassa. Namo tassa Bhagavato arahato sammÃsambuddhassa. Namo tassa Bhagavato arahato sammÃsambuddhassa. `Abhikkantaæ bho PiÇgiyÃni, abhikkantaæ bho PiÇgiyÃni. Seyyathà pi bho PiÇgiyÃni nikkujjitaæ và ukkujjeyya, paÂicchannaæ và vivareyya, mÆÊhassa và maggaæ Ãcikkheyya, andhakÃre và telappajjotaæ dhÃreyya "cakkhumanto rÆpÃni dakkhantÅ" ti, #<[page 239]># %% \<[... content straddling page break has been moved to the page above ...]>/ evam eva bhotà PiÇgiyaninà anekapariyÃyena dhammo pakÃsito. EsÃhaæ bho PiÇgiyÃni taæ bhavantaæ Gotamaæ saraïaæ gacchÃmi dhamma¤ ca bhikkhusaÇgha¤ ca, upÃsakaæ maæ bhavaæ PiÇgiyÃnÅ dhÃretu ajja-t-agge pÃïupetaæ saraïaæ gatan' ti. CXCV. 1. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. Tena kho pana samayena pa¤camattÃni LicchavisatÃni Bhagavantaæ payirupÃsanti. App ekacce Licchavi nÅlà honti nÅlavaïïà nÅlavatthà nÅlÃlaækÃrÃ, app ekacce LicchavÅ pÅtà honti pÅtavaïïà pÅtavatthà pÅtÃlaækÃrÃ, app ekacce LicchavÅ lohitakà honti lohitakavaïïà lohitakavatthà lohitakÃlaækÃrÃ, app ekacce LicchavÅ odÃtà honti odÃtavaïïà odÃtavatthà odÃtÃlaækÃrÃ. Tyassu 'daæ Bhagavà atirocati vaïïena c'eva yasasà ca. Atha kho PiÇgiyÃnÅ brÃhmaïo uÂÂhÃyÃsanà ekaæsaæ uttarÃsaÇgaæ karitvà yena Bhagavà ten' a¤jaliæ païÃmetvà Bhagavantaæ etad avoca: `PaÂibhÃti maæ BhagavÃ, paÂibhÃti maæ SugatÃ' ti. `PaÂibhÃtu taæ PiÇgiyÃnÅ' ti Bhagavà avoca. Atha kho PiÇgiyÃnÅ brÃhmaïo Bhagavato sammukhà sÃruppÃya gÃthÃya abhitthavi: Padumaæ yathà kokanadaæ sugandhaæ pÃto siyà phullam avÅtagandhaæ AÇgÅrasaæ passa virocamÃnaæ tapantam Ãdiccam iv' antalikkhe ti. Atha kho te LicchavÅ pa¤cahi uttarÃsaÇgasatehi PiÇgiyÃniæ brÃhmaïaæ acchÃdesuæ. Atha kho PiÇgiyÃnÅ brÃhmaïo tehi pa¤cahi uttarÃsaÇgasatehi Bhagavantaæ acchÃdesi. #<[page 240]># %<240 AÇguttara-NikÃya. CXCV. 2-CXCVI. 3>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho Bhagavà te LicchavÅ etad avoca:-- 2. Pa¤cannaæ LicchavÅ ratanÃnaæ pÃtubhÃvo dullabho lokasmiæ. Katamesaæ pa¤cannaæ. 3. TathÃgatassa arahato sammÃsambuddhassa pÃtubhÃvo dullabho lokasmiæ. TathÃgatappaveditassa dhammavinayassa desetà puggalo dullabho lokasmiæ. TathÃgatappaveditassa dhammavinayassa desitassa vi¤¤Ãtà puggalo dullabho lokasmiæ. TathÃgatappaveditassa dhammavinayassa desitassa vi¤¤Ãtà dhammÃnudhammapaÂipanno puggalo dullabho lokasmiæ. Kata¤¤ukatavedÅ puggalo dullabho lokasmiæ. Imesaæ kho LicchavÅ pa¤cannaæ ratanÃnaæ pÃtubhÃvo dullabho lokasmin ti. CXCVI. 1. TathÃgatassa bhikkhave arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato pa¤ca mahÃsupinà pÃturahesuæ. Katame pa¤ca? 2. TathÃgatassa bhikkhave arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato ayaæ mahÃpaÂhavÅ mahÃsayanaæ ahosi, Himavà pabbatarÃjà bimbohanaæ ahosi, puratthime samudde vÃmo hattho ohito ahosi, pacchime samudde dakkhiïo hattho ohito ahosi, dakkhiïe samudde ubho pÃdà ohità ahesuæ. TathÃgatassa bhikkhave arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato ayaæ paÂhamo mahÃsupino pÃturahosi. 3. Puna ca paraæ bhikkhave TathÃgatassa arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato tiriyà nÃma tiïajÃti nÃbhiyà uggantvà nabhaæ Ãhacca Âhità ahosi. TathÃgatassa bhikkhave arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato ayaæ dutiyo mahÃsupino pÃturahosi. #<[page 241]># %% \<[... content straddling page break has been moved to the page above ...]>/ 4. Puna ca paraæ bhikkhave TathÃgatassa arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato setà kimÅ kaïhasÅsà pÃdehi ussakkitvà yÃva jÃnumaï¬alà paÂicchÃdesum. TathÃgatassa bhikkhave arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato ayaæ tatiyo mahÃsupino pÃturahosi. 5. Puna ca paraæ bhikkhave TathÃgatassa arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato cattÃro sakuïà nÃnÃvaïïà catÆhi disÃhi Ãgantvà pÃdamÆle nipatitvà sabbasetà sampajjiæsu. TathÃgatassa bhikkhave arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato ayaæ catuttho mahÃsupino pÃturahosi. 6. Puna ca paraæ bhikkhave TathÃgato arahaæ sammÃsambuddho pubb'eva sambodhà anabhisambuddho bodhisatto 'va samÃno mahato mÅÊhapabbatassa uparÆpari caÇkamati alippamÃno mÅÊhena. TathÃgatassa bhikkhave arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato ayaæ pa¤camo mahÃsupino pÃturahosi. 7. Yam pi bhikkhave TathÃgatassa arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato ayaæ mahÃpaÂhavÅ mahÃsayanaæ ahosi, Himavà pabbatarÃjà bimbohanaæ ahosi, puratthime samudde vÃmo hattho ohito ahosi, pacchime samudde dakkhiïo hattho ohito ahosi, dakkhiïe samudde ubho padà ohità ahesuæ, TathÃgatena bhikkhave arahatà sammÃsambuddhena anuttarà sammÃsambodhi abhisambuddhÃ. Tassa abhisambodhÃya ayaæ paÂhamo mahÃsupino pÃturahosi. #<[page 242]># %<242 AÇguttara-NikÃya. CXCVI. 8-11>% 8. Yam pi bhikkhave TathÃgatassa arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato tiriyà nÃma tiïajÃti nÃbhiyà uggantvà nabhaæ Ãhacca Âhità ahosi, TathÃgatena bhikkhave arahatà sammÃsambuddhena ariyo aÂÂhaÇgiko maggo abhisambujjhitvà yÃva devamanussehi suppakÃsito. Tassa abhisambodhÃya ayaæ dutiyo mahÃsupino pÃturahosi. 9. Yam pi bhikkhave TathÃgatassa arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato setà kimÅ kaïhasÅsà pÃdehi ussakkitvà yÃva jÃnumaï¬alà paÂicchÃdesuæ, bahÆ bhikkhave gihÅ odÃtavasanà TathÃgataæ pÃïupetaæ saraïaæ gatÃ. Tassa abhisambodhÃya ayaæ tatiyo mahÃsupino pÃturahosi. 10. Yam pi bhikkhave TathÃgatassa arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass'eva sato cattÃro sakuïà nÃnÃvaïïà catÆhi disÃhi Ãgantvà pÃdamÆle nipatitvà sabbasetà sampajjiæsu, cattÃro 'me bhikkhave vaïïà khattiyà brÃhmaïà vessà suddÃ, te TathÃgatappavedite dhammavinaye agÃrasmà anagÃriyaæ pabbajitvà anuttaraæ vimuttiæ sacchikaronti. Tassa abhisambodhÃya ayaæ catuttho mahÃsupino pÃturahosi. 11. Yam pi bhikkhave TathÃgato arahaæ sammÃsambuddho pubb'eva sambodhà anabhisambuddho bodhisatto 'va samÃno mahato mÅÊhapabbatassa uparÆpari caÇkamati alippamÃno mÅÊhena, lÃbhÅ bhikkhave TathÃgato cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnaæ, tattha ca TathÃgato agadhito amucchito anajjhopanno ÃdÅnavadassÃvÅ nissaraïapa¤¤o paribhu¤jati. Tassa abhisambodhÃya ayaæ pa¤camo mahasupino pÃturahosi. TathÃgatassa bhikkhave arahato sammÃsambuddhassa pubb'eva sambodhà anabhisambuddhassa bodhisattass' eva sato ime pa¤ca mahÃsupinà pÃturahesun ti. #<[page 243]># %% CXCVII. 1. Pa¤c'ime bhikkhave vassassa antarÃyÃ, yaæ nemittà na jÃnanti, yattha nemittÃnaæ cakkhu na kkhamati. Katame pa¤ca? 2. Upari bhikkhave ÃkÃse tejodhÃtu pakuppati, tena uppannà meghà paÂivigacchanti. Ayaæ bhikkhave paÂhamo vassassa antarÃyo, yaæ nemittà na jÃnanti, yattha nemittÃnaæ cakkhu na kkhamati. 3. Puna ca paraæ bhikkhave upari ÃkÃse vÃyodhÃtu pakuppati, tena uppannà meghà paÂivigacchanti. Ayaæ bhikkhave dutiyo vassassa antarÃyo, yaæ nemittà na jÃnanti, yattha nemittÃnaæ cakkhu na kkhamati. 4. Puna ca paraæ bhikkhave RÃhu asurindo pÃïinà udakaæ paÂicchitvà mahÃsamudde cha¬¬eti. Ayaæ bhikkhave tatiyo vassassa antarÃyo, yaæ nemittà na jÃnanti, yattha nemittÃnaæ cakkhu na kkhamati. 5. Puna ca paraæ bhikkhave vassavalÃhakà devà pamattà honti. Ayaæ bhikkhave catuttho vassassa antarÃyo, yaæ nemittà na jÃnanti, yattha nemittÃnaæ cakkhu na kkhamati. 6. Puna ca paraæ bhikkhave manussà adhammikà honti. Ayaæ bhikkhave pa¤camo vassassa antarÃyo, yaæ nemittà na jÃnanti, yattha nemittÃnaæ cakkhu na kkhamati. Ime kho bhikkhave pa¤ca vassassa antarÃyÃ, yaæ nemittà na jÃnanti, yattha nemittÃnaæ cakkhu na kkhamatÅ ti. CXCVIII. 1. Pa¤cahi bhikkhave aÇgehi samannÃgatà vÃcà subhÃsità hoti no dubbhÃsitÃ, anavajjà ca ananuvajjà ca vi¤¤Ænaæ. Katamehi pa¤cahi? #<[page 244]># %<244 AÇguttara-NikÃya. CXCVIII. 2-CXCIX. 6>% 2. KÃlena ca bhÃsità hoti, saccà ca bhÃsità hoti, saïhà ca bhÃsità hoti, atthasaæhità ca bhÃsità hoti, mettacittena ca bhÃsità hoti. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgatà vÃcà subhÃsità hoti no dubbhÃsitÃ, anavajjà ca ananuvajjà ca vi¤¤Ænan ti. CXCIX. 1. Yasmiæ bhikkhave samaye sÅlavanto pabbajità kulaæ upasaÇkamanti, tattha manussà pa¤cahi ÂhÃnehi bahuæ pu¤¤aæ pasavanti. Katamehi pa¤cahi? 2. Yasmiæ bhikkhave samaye sÅlavante pabbajite kulaæ upasaÇkamante manussà disvà cittÃni pasÃdenti, saggasaævattanikaæ bhikkhave taæ kulaæ tasmiæ samaye paÂipadaæ paÂipannaæ hoti. 3. Yasmiæ bhikkhave samaye sÅlavante pabbajite kulaæ upasaÇkamante manussà paccuÂÂhenti abhivÃdenti Ãsanaæ denti, uccÃkulÅnasaævattanikaæ bhikkhave taæ kulaæ tasmiæ samaye paÂipadaæ paÂipannaæ hoti. 4. Yasmiæ bhikkhave samaye sÅlavante pabbajite kulaæ upasaÇkamante manussà maccheramalaæ paÂivinodenti, mahesakkhasaævattanikaæ bhikkhave taæ kulaæ tasmiæ samaye paÂipadaæ paÂipannaæ hoti. 5. Yasmiæ bhikkhave samaye sÅlavante pabbajite kulaæ upasaÇkamante manussà yathÃsattiæ yathÃbalaæ saævibhajanti, mahÃbhogasaævattanikaæ bhikkhave taæ kulaæ tasmiæ samaye paÂipadaæ paÂipannaæ hoti. 6. Yasmiæ bhikkhave samaye sÅlavante pabbajite kulaæ upasaÇkamante manussà paripucchanti paripa¤hanti dhammaæ suïanti mahÃpa¤¤Ãsaævattanikaæ bhikkhave taæ kulaæ tasmiæ samaye paÂipadaæ paÂipannaæ hoti. #<[page 245]># %% Yasmiæ bhikkhave samaye sÅlavanto pabbajità kulaæ upasaÇkamanti, tattha manussà imehi pa¤cahi ÂhÃnehi bahuæ pu¤¤aæ pasavantÅ ti. CC. 1. Pa¤c' imà bhikkhave nissaraïÅyà dhÃtuyo. Katamà pa¤ca? 2. Idha bhikkhave bhikkhuno kÃmaæ manasikaroto kÃmesu cittaæ na pakkhandati na ppasÅdati na santiÂÂhati na vimuccati, nekkhammaæ kho pan'assa manasikaroto nekkhamme cittaæ pakkhandati pasÅdati santiÂÂhati vimuccati. Tassa taæ cittaæ sukataæ subhÃvitaæ suvuÂÂhitaæ suvimuttaæ suvisaæyuttaæ kÃmehi, ye ca kÃmapaccayà uppajjanti Ãsavà vighÃtapariÊÃhÃ, mutto so tehi, na so taæ vedanaæ vediyati. Idam akkhÃtaæ kÃmÃnaæ nissaraïaæ. 3. Puna ca paraæ bhikkhave bhikkhuno vyÃpÃdaæ manasikaroto vyÃpÃde cittaæ na pakkhandati na ppasÅdati na santiÂÂhati na vimuccati, avyÃpÃdaæ kho pan'assa manasikaroto avyÃpÃde cittaæ pakkhandati pasÅdati santiÂÂhati vimuccati. Tassa taæ cittaæ sukataæ subhÃvitaæ suvuÂÂhitaæ suvimuttaæ suvisaæyuttaæ vyÃpÃdena, ye ca vyÃpÃdapaccayà uppajjanti Ãsavà vighÃtapariÊÃhÃ, mutto so tehi, na so taæ vedanaæ vediyati. Idam akkhÃtaæ vyÃpÃdassa nissaraïaæ. 4. Puna ca paraæ bhikkhave bhikkhuno vihesaæ manasikaroto vihesÃya cittaæ na pakkhandati na ppasÅdati na santiÂÂhati na vimuccati, avihesaæ kho pan'assa manasikaroto avihesÃya cittaæ pakkhandati pasÅdati santiÂÂhati vimuccati. Tassa taæ cittaæ sukataæ subhÃvitaæ suvuÂÂhitaæ suvimuttaæ suvisaæyuttaæ vihesÃya, ye ca vihesÃpaccayà uppajjanti Ãsavà vighÃtapariÊÃhÃ, mutto so tehi, na so taæ vedanaæ vediyati. Idam akkhÃtaæ vihesÃya nissaraïaæ. #<[page 246]># %<246 AÇguttara-NikÃya. CC. 5-6>% 5. Puna ca paraæ bhikkhave bhikkhuno rÆpaæ manasikaroto rÆpe cittaæ na pakkhandati na ppasÅdati na santiÂÂhati na vimuccati, arÆpaæ kho pan'assa manasikaroto arÆpe cittaæ pakkhandati pasÅdati santiÂÂhati vimuccati. Tassa taæ cittaæ sukataæ subhÃvitaæ suvuÂÂhitaæ suvimuttaæ suvisaæyuttaæ rÆpehi, ye ca rÆpapaccayà uppajjanti Ãsavà vighÃtapariÊÃhÃ, mutto so tehi, na so taæ vedanaæ vediyati. Idam akkhÃtaæ rÆpÃnaæ nissaraïaæ. 6. Puna ca paraæ bhikkhave bhikkhuno sakkÃyaæ manasikaroto sakkÃye cittaæ na pakkhandati na ppasÅdati na santiÂÂhati na vimuccati, sakkÃyanirodhaæ kho pan'assa manasikaroto sakkÃyanirodhe cittaæ pakkhandati pasÅdati santiÂÂhati vimuccati. Tassa taæ cittaæ sukataæ subhÃvitaæ suvuÂÂhitaæ suvimuttaæ suvisaæyuttaæ sakkÃyena, ye ca sakkÃyapaccayà uppajjanti Ãsavà vighÃtapariÊÃhÃ, mutto so tehi, na so taæ vedanaæ vediyati. Idam akkhÃtaæ sakkÃyassa nissaraïaæ. Tassa kÃmanandi pi nÃnuseti, vyÃpÃdanandi pi nÃnuseti, vihesÃnandi pi nÃnuseti, rÆpanandi pi nÃnuseti, sakkÃyanandi pi nÃnuseti, so kÃmanandiyà pi ananusayà vyÃpÃdanandiyà pi ananusayà vihesÃnandiyà pi ananusayà rÆpanandiyà pi ananusayà sakkÃyanandiyà pi ananusayà ayaæ vuccati bhikkhave bhikkhu niranusayo, acchejji taïhaæ, vivaÂÂayi saæyojanaæ, sammÃmÃnÃbhisamayà antam akÃsi dukkhassa. Imà kho bhikkhave pa¤ca nissaraïÅyà dhÃtuyo ti. BrÃhmaïavaggo vÅsatimo. #<[page 247]># %% UddÃnaæ: Soïo Doïo SaÇgÃravo KÃraïapÃlÅ ca PiÇgiyÃnÅ Supinà ca vassà vÃcà kulaæ nissaraïiyena cà ti. PA¥CAMA-PA××ùSAKO. CCI. 1. Ekaæ samayaæ Bhagavà KimbilÃyaæ viharati VeÊuvane. Atha kho Ãyasmà Kimbilo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà Kimbilo Bhagavantaæ etad avoca:-- 2. Ko nu kho bhante hetu ko paccayo yena TathÃgate parinibbute saddhammo na ciraÂÂhitiko hotÅ ti? Idha Kimbila TathÃgate parinibbute bhikkhÆ bhikkhuniyo upÃsakà upÃsikÃyo Satthari agÃravà viharanti appatissÃ, dhamme agÃravà viharanti appatissÃ, saÇghe agÃravà viharanti appatissÃ, sikkhÃya agÃravà viharanti appatissÃ, a¤¤ama¤¤aæ agÃravà viharanti appatissÃ. Ayaæ kho Kimbila hetu ayaæ paccayo yena TathÃgate parinibbute saddhammo na ciraÂÂhitiko hotÅ ti. 3. Ko pana bhante hetu ko paccayo yena TathÃgate parinibbute saddhammo ciraÂÂhitiko hotÅ ti? Idha Kimbila TathÃgate parinibbute bhikkhÆ bhikkhuniyo upÃsakà upÃsikÃyo Satthari sagÃravà viharanti sappatissÃ, dhamme sagÃravà viharanti sappatissÃ, saÇghe sagÃravà viharanti sappatissÃ, sikkhÃya sagÃravà viharanti sappatissÃ, a¤¤ama¤¤aæ sagÃravà viharanti sappatissÃ. Ayaæ kho Kimbila hetu ayaæ paccayo yena TathÃgate parinibbute saddhammo ciraÂÂhitiko hotÅ ti. #<[page 248]># %<248 AÇguttara-NikÃya. CCII. 1-CCV. 2>% CCII. 1. Pa¤c'ime bhikkhave Ãnisaæsà dhammasavane. Katame pa¤ca? 2. Assutaæ suïÃti, sutaæ pariyodapeti, kaÇkhaæ vihanati, diÂÂhiæ ujuæ karoti, cittam assa pasÅdati. Ime kho bhikkhave pa¤ca Ãnisaæsà dhammasavane ti. CCIII. 1. Pa¤cahi bhikkhave aÇgehi samannÃgato ra¤¤o bhaddo assÃjÃniyo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Katamehi pa¤cahi? 2. Ajjavena, javena, maddavena, khantiyÃ, soraccena. Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato ra¤¤o bhaddo assÃjÃniyo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. 3. Evam eva kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi pa¤cahi? 4. Ajjavena, javena, maddavena, khantiyÃ, soraccena. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassà ti. CCIV. 1. Pa¤c' imÃni bhikkhave balÃni. KatamÃni pa¤ca? 2. SaddhÃbalaæ, hiribalaæ, ottappabalaæ, viriyabalaæ, pa¤¤Ãbalaæ. ImÃni kho bhikkhave pa¤ca balÃnÅ ti. CCV. 1. Pa¤c'ime bhikkhave cetokhilÃ. Katame pa¤ca? 2. Idha bhikkhave bhikkhu Satthari kaÇkhati vicikicchati nÃdhimuccati na sampasÅdati. #<[page 249]># %% \<[... content straddling page break has been moved to the page above ...]>/ Yo so bhikkhave bhikkhu Satthari kaÇkhati vicikicchati nÃdhimuccati na sampasÅdati, tassa cittaæ na namati ÃtappÃya anuyogÃya sÃtaccÃya padhÃnÃya. Yassa cittaæ na namati ÃtappÃya anuyogÃya sÃtaccÃya padhÃnÃya, ayaæ paÂhamo cetokhilo. 3. Puna ca paraæ bhikkhave bhikkhu dhamme kaÇkhati . . . saÇghe kaÇkhati . . . sikkhÃya kaÇkhati . . . sabrahmacÃrÅsu kupito hoti anattamano Ãhatacitto khilajÃto. Yo so bhikkhave bhikkhu sabrahmacÃrÅsu kupito hoti anattamano Ãhatacitto khilajÃto, tassa cittaæ na namati ÃtappÃya anuyogÃya sÃtaccÃya padhÃnÃya. Yassa cittaæ na namati ÃtappÃya anuyogÃya sÃtaccÃya padhÃnÃya, ayaæ pa¤camo cetokhilo. Ime kho bhikkhave pa¤ca cetokhilà ti. CCVI. 1. Pa¤c'ime bhikkhave cetaso vinibandhÃ. Katame pa¤ca? 2. Idha bhikkhave bhikkhu kÃmesu avÅtarÃgo hoti avigatacchando avigatapemo avigatapipÃso avigatapariÊÃho avigatataïho. Yo so bhikkhave bhikkhu kÃmesu avÅtarÃgo hoti avigatacchando avigatapemo avigatapipÃso avigatapariÊÃho avigatataïho, tassa cittaæ na manati ÃtappÃya anuyogÃya sÃtaccÃya padhÃnÃya. Yassa cittaæ na namati ÃtappÃya anuyogÃya sÃtaccÃya padhÃnÃya, ayaæ paÂhamo cetaso vinibandho. 3. Puna ca paraæ bhikkhave bhikkhu kÃye avÅtarÃgo hoti . . . rÆpe avÅtarÃgo hoti . . . yÃvadatthaæ udarÃvadehakaæ bhu¤jitvà seyyasukhaæ passasukhaæ middhasukhaæ anuyutto viharati . . . a¤¤ataraæ devanikÃyaæ païidhÃya brahmacariyaæ carati `iminÃhaæ sÅlena và vatena và tapena và brahmacariyena và devo và bhavissÃmi deva¤¤ataro vÃ' ti. #<[page 250]># %<250 AÇguttara-NikÃya. CCVII. 1-CCVIII. 4>% \<[... content straddling page break has been moved to the page above ...]>/ Yo so bhikkhave bhikkhu a¤¤ataraæ devanikÃyaæ païidhÃya brahmacariyaæ carati `iminÃhaæ sÅlena và vatena và tapena và brahmacariyena và devo và bhavissÃmi deva¤¤ataro vÃ' ti, tassa cittaæ na namati ÃtappÃya anuyogÃya sÃtaccÃya padhÃnÃya. Yassa cittaæ na namati ÃtappÃya anuyogÃya sÃtaccÃya padhÃnÃya, ayaæ pa¤camo cetaso vinibandho. Ime kho bhikkhave pa¤ca cetaso vinibandhà ti. CCVII. 1. Pa¤c'ime bhikkhave Ãnisaæsà yÃguyÃ. Katame pa¤ca? 2. Khudaæ paÂihanati, pipÃsaæ paÂivineti, vÃtaæ anulometi, vatthiæ sodheti, ÃmÃvasesaæ pÃceti. Ime kho bhikkhave pa¤ca Ãnisaæsà yÃguyà ti. CCVIII. 1. Pa¤c'ime bhikkhave ÃdÅnavà dantakaÂÂhassa akhÃdane. Katame pa¤ca? 2. Acakkhussaæ, mukhaæ duggandhaæ hoti, rasaharaïiyo na visujjhanti, pittaæ semhaæ bhattaæ pariyonaddhanti, bhattaæ assa na cchÃdeti. Ime kho bhikkhave pa¤ca ÃdÅnavà dantakaÂÂhassa akhÃdane. 3. Pa¤c'ime bhikkhave Ãnisaæsà dantakaÂÂhassa khÃdane. Katame pa¤ca? 4. Cakkhussaæ, mukhaæ na duggandhaæ hoti, rasaharaïiyo visujjhanti, pittaæ semhaæ bhattaæ na pariyonaddhanti, bhattaæ assa chÃdeti. Ime kho bhikkhave pa¤ca Ãnisaæsà dantakaÂÂhassa khÃdane ti. #<[page 251]># %% CCIX. 1. Pa¤c'ime bhikkhave ÃdÅnavà Ãyatakena gÅtassarena dhammaæ bhaïantassa. Katame pa¤ca? 2. Attanà pi tasmiæ sare sÃrajjati, pare pi tasmiæ sare sÃrajjanti, gahapatikà pi ujjhÃyanti `yath'eva mayaæ gÃyÃma, evam ev'ime samaïà Sakyaputtiyà gÃyantÅ' ti, sarakuttim pi nikÃmayamÃnassa samÃdhissa bhaÇgo hoti, pacchimà janatà diÂÂhÃnugatiæ Ãpajjati. Ime kho bhikkhave pa¤ca ÃdÅnavà Ãyatakena gÅtassarena dhammaæ bhaïantassà ti. CCX. 1. Pa¤c'ime bhikkhave ÃdÅnavà muÂÂhassatissa asampajÃnassa niddaæ okkamayato. Katame pa¤ca? 2. Dukkhaæ supati, dukkhaæ paÂibujjhati, pÃpakaæ supinaæ passati, devatà na rakkhanti, asuci muccati. Ime kho bhikkhave pa¤ca ÃdÅnavà muÂÂhassatissa asampajÃnassa niddaæ okkamayato. 3. Pa¤c'ime bhikkhave Ãnisaæsà upaÂÂhitasatissa sampajÃnassa niddaæ okkamayato. Katame pa¤ca? 4. Sukhaæ supati, sukhaæ paÂibujjhati, na pÃpakaæ supinaæ passati, devatà rakkhanti, asuci na muccati. Ime kho bhikkhave pa¤ca Ãnisaæsà upaÂÂhitasatissa sampajÃnassa niddaæ okkamayato ti. Kimbilavaggo ekavÅsatimo. UddÃnaæ: Kimbilo dhammasavanaæ ÃjÃnÅ ca balaæ khilaæ Vinibandhaæ yÃgu kaÂÂhaæ gÅtaæ muÂÂhassatinà cà ti. #<[page 252]># %<252 AÇguttara-NikÃya. CCXI. 1-CCXIII. 3>% CCXI. 1. Yo so bhikkhave bhikkhu akkosakaparibhÃsako ariyÆpavÃdÅ brahmacÃrÅnaæ, tassa pa¤ca ÃdÅnavà pÃÂikaÇkhÃ. Katame pa¤ca? 2. PÃrÃjiko và hoti chinnaparipantho, a¤¤ataraæ và saækiliÂÂhaæ Ãpattiæ Ãpajjati, bÃÊhaæ và rogÃtaÇkaæ phusati, sammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Yo so bhikkhave bhikkhu akkosakaparibhÃsako ariyÆpavÃdÅ sabrahmacÃrÅnaæ, tassa ime pa¤ca ÃdÅnavà pÃÂikaÇkhà ti. CCXII. 1. Yo so bhikkhave bhikkhu bhaï¬anakÃrako kalahakÃrako vivÃdakÃrako bhassakÃrako saÇghe adhikaraïakÃrako, tassa pa¤ca ÃdÅnavà pÃÂikaÇkhÃ. Katame pa¤ca? 2. Anadhigataæ nÃdhigacchati, adhigataæ parihÃyati, pÃpako kittisaddo abbhuggacchati, sammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Yo so bhikkhave bhikkhu bhaï¬anakÃrako kalahakÃrako vivÃdakÃrako bhassakÃrako saÇghe adhikaraïakÃrako, tassa ime pa¤ca ÃdÅnavà pÃÂikaÇkhà ti. CCXIII. 1. Pa¤c'ime bhikkhave ÃdÅnavà dussÅlassa sÅlavipattiyÃ. Katame pa¤ca? 2. Idha bhikkhave dussÅlo sÅlavipanno pamÃdÃdhikaraïaæ mahatiæ bhogajÃniæ nigacchati. Ayaæ bhikkhave paÂhamo ÃdÅnavo dussÅlassa sÅlavipattiyÃ. 3. Puna ca paraæ bhikkhave dussÅlassa sÅlavipannassa pÃpako kittisaddo abbhuggacchati. Ayaæ bhikkhave dutiyo ÃdÅnavo dussÅlassa sÅlavipattiyÃ. #<[page 253]># %% 4. Puna ca paraæ bhikkhave dussÅlo sÅlavipanno ya¤ ¤ad eva parisaæ upasaÇkamati yadi khattiyaparisaæ yadi brÃhmaïaparisaæ yadi gahapatiparisaæ yadi samaïaparisaæ, avisÃrado upasaÇkamati maÇkubhÆto. Ayaæ bhikkhave tatiyo ÃdÅnavo dussÅlassa sÅlavipattiyÃ. 5. Puna ca paraæ bhikkhave dussÅlo sÅlavipanno sammÆÊho kÃlaæ karoti. Ayaæ bhikkhave catuttho ÃdÅnavo dussÅlassa sÅlavipattiyÃ. 6. Puna ca paraæ bhikkhave dussÅlo sÅlavipanno kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Ayaæ bhikkhave pa¤camo ÃdÅnavo dussÅlassa sÅlavipattiyÃ. Ime kho bhikkhave pa¤ca ÃdÅnavà dussÅlassa sÅlavipattiyÃ. 7. Pa¤c'ime bhikkhave Ãnisaæsà sÅlavato sÅlasampadÃya. Katame pa¤ca? 8. Idha bhikkhave sÅlavà sÅlasampanno appamÃdÃdhikaraïaæ mahantaæ bhogakkhandhaæ adhigacchati. Ayaæ bhikkhave paÂhamo Ãnisaæso sÅlavato sÅlasampadÃya. 9. Puna ca paraæ bhikkhave sÅlavato sÅlasampannassa kalyÃïo kittisaddo abbhuggacchati. Ayaæ bhikkhave dutiyo Ãnisaæso sÅlavato sÅlasampadÃya. 10. Puna ca paraæ bhikkhave sÅlavà sÅlasampanno ya¤ ¤ad eva parisaæ upasaÇkamati yadi khattiyaparisaæ yadi brÃhmaïaparisaæ yadi gahapatiparisaæ yadi samaïaparisaæ, visÃrado upasaÇkamati amaÇkubhÆto. Ayaæ bhikkhave tatiyo Ãnisaæso sÅlavato sÅlasampadÃya. 11. Puna ca paraæ bhikkhave sÅlavà sÅlasampanno asammÆÊho kÃlaæ karoti. Ayaæ bhikkhave catuttho Ãnisaæso sÅlavato sÅlasampadÃya. 12. Puna ca paraæ bhikkhave sÅlavà sÅlasampanno kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ayaæ bhikkhave pa¤camo Ãnisaæso sÅlavato sÅlasampadÃya. #<[page 254]># %<254 AÇguttara-NikÃya. CCXIV. 1-CCXV. 4>% Ime kho bhikkhave pa¤ca Ãnisaæsà sÅlavato sÅlasampadÃyà ti. CCXIV. 1. Pa¤c'ime bhikkhave ÃdÅnavà bahubhÃïismiæ puggale. Katame pa¤ca? 2. Musà bhaïati, pisunaæ bhaïati, pharusaæ bhaïati, samphappalÃpaæ bhaïati, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Ime kho bhikkhave pa¤ca ÃdÅnavà bahubhÃïismiæ puggale. 3. Pa¤c'ime bhikkhave Ãnisaæsà mantabhÃïismiæ puggale. Katame pa¤ca? 4. Na musà bhaïati, na pisunaæ bhaïati, na pharusaæ bhaïati, na samphappalÃpaæ bhaïati, kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ime kho bhikkhave pa¤ca Ãnisaæsà mantabhÃïismiæ puggale ti. CCXV. 1. Pa¤c'ime bhikkhave ÃdÅnavà akkhantiyÃ. Katame pa¤ca? 2. Bahuno janassa appiyo hoti amanÃpo, verabahulo ca hoti, vajjabahulo ca, sammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Ime kho bhikkhave pa¤ca ÃdÅnavà akkhantiyÃ. 3. Pa¤c'ime bhikkhave Ãnisaæsà khantiyÃ. Katame pa¤ca? 4. Bahuno janassa piyo hoti manÃpo, na verabahulo hoti, na vajjabahulo, asammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ime kho bhikkhave pa¤ca Ãnisaæsà khantiyà ti. #<[page 255]># %% CCXVI. 1. Pa¤c'ime bhikkhave ÃdÅnavà akkhantiyÃ. Katame pa¤ca? 2. Bahuno janassa appiyo hoti amanÃpo, luddho ca hoti, vippaÂisÃrÅ ca, sammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Ime kho bhikkhave pa¤ca ÃdÅnavà akkhantiyÃ. 3. Pa¤c'ime bhikkhave Ãnisaæsà khantiyÃ. Katame pa¤ca? 4. Bahuno janassa piyo hoti manÃpo, aluddho ca hoti, avippaÂisÃrÅ ca, asammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ime kho bhikkhave pa¤ca Ãnisaæsà khantiyà ti. CCXVII. 1. Pa¤c'ime bhikkhave ÃdÅnavà apÃsÃdike. Katame pa¤ca? 2. Attà pi attÃnaæ upavadati, anuvicca vi¤¤Æ garahanti, pÃpako kittisaddo abbhuggacchati, sammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Ime kho bhikkhave pa¤ca ÃdÅnavà apÃsÃdike. 3. Pa¤c'ime bhikkhave Ãnisaæsà pÃsÃdike. Katame pa¤ca? 4. Attà pi attÃnaæ na upavadati, anuvicca vi¤¤Æ pasaæsanti, kalyÃïo kittisaddo abbhuggacchati, asammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ime kho bhikkhave pa¤ca Ãnisaæsà pÃsÃdike ti. CCXVIII. 1. Pa¤c'ime bhikkhave ÃdÅnavà apÃsÃdike. Katame pa¤ca? #<[page 256]># %<256 AÇguttara-NikÃya. CCXVIII. 2-CCXX. 2>% 2. Appasannà na ppasÅdanti, pasannÃna¤ ca ekaccÃnaæ a¤¤athattaæ hoti, Satthu sÃsanaæ akataæ hoti, pacchimà janatà diÂÂhÃnugatiæ Ãpajjati, cittam assa na ppasÅdati. Ime kho bhikkhave pa¤ca ÃdÅnavà apÃsÃdike. 3. Pa¤c'ime bhikkhave Ãnisaæsà pÃsÃdike. Katame pa¤ca? 4. Appasannà pasÅdanti, pasannÃna¤ ca bhÅyobhÃvo hoti, Satthu sÃsanaæ kataæ hoti, pacchimà janatà diÂÂhÃnugatiæ Ãpajjati, cittam assa pasÅdati. Ime kho bhikkhave pa¤ca Ãnisaæsà pÃsÃdike ti. CCIX. 1. Pa¤c'ime bhikkhave ÃdÅnavà aggismiæ. Katame pa¤ca? 2. Acakkhusso, dubbaïïakaraïo, dubbalakaraïo, saÇgaïikÃpava¬¬hano, tiracchÃnakathÃpavattaniko hoti. Ime kho bhikkhave pa¤ca ÃdÅnavà aggismin ti. CCXX. 1. Pa¤c'ime bhikkhave ÃdÅnavà MadhurÃyaæ. Katame pa¤ca? 2. VisamÃ, bahurajÃ, caï¬Ã sunakhÃ, vÃÊà yakkhÃ, dullabhapiï¬Ã. Ime kho bhikkhave pa¤ca ÃdÅnavà MadhurÃyan ti. Akkosakavaggo dvÃvÅsatimo. UddÃnaæ: #<[page 257]># %% Akkosabhaï¬anasÅlaæ bahubhÃïÅ dve akhantiyo ApÃsÃdikà dve vuttà aggismiæ Madhurenà cà ti. CCXXI. 1. Pa¤c'ime bhikkhave ÃdÅnavà dÅghacÃrikaæ anavatthacÃrikaæ anuyuttassa viharato. Katame pa¤ca? 2. Assutaæ na suïÃti, sutaæ na pariyodapeti, suten' ekaccena avisÃrado hoti, gÃÊhaæ rogÃtaÇkaæ phusati, na ca mittavà hoti. Ime kho bhikkhave pa¤ca ÃdÅnavà dÅghacÃrikaæ anavatthacÃrikaæ anuyuttassa viharato. 3. Pa¤c'ime bhikkhave Ãnisaæsà samavatthacÃre. Katame pa¤ca? 4. Assutaæ suïÃti, sutaæ pariyodapeti, suten' ekaccena visÃrado hoti, na gÃÊhaæ rogÃtaÇkaæ phusati, mittavà ca hoti. Ime kho bhikkhave pa¤ca Ãnisaæsà samavatthacÃre ti. CCXXII. 1. Pa¤c'ime bhikkhave ÃdÅnavà dÅghacÃrikaæ anavatthacÃrikaæ anuyuttassa viharato. Katame pa¤ca? 2. Anadhigataæ nÃdhigacchati, adhigatà parihÃyati, adhigaten' ekaccena avisÃrado hoti, gÃÊhaæ rogÃtaÇkaæ phusati, na ca mittavà hoti. Ime kho bhikkhave pa¤ca ÃdÅnavà dÅghacÃrikaæ anavatthacÃrikaæ anuyuttassa viharato. 3. Pa¤c'ime bhikkhave Ãnisaæsà samavatthacÃre. Katame pa¤ca? 4. Anadhigataæ adhigacchati, adhigatà na parihÃyati, adhigaten' ekaccena visÃrado hoti, na gÃÊhaæ rogÃtaÇkaæ phusati, mittavà ca hoti. Ime kho bhikkhave pa¤ca Ãnisaæsà samavatthacÃre ti. #<[page 258]># %<258 AÇguttara-NikÃya. CCXXIII. 1-CCXXV. 1>% CCXXIII. 1. Pa¤c'ime bhikkhave ÃdÅnavà atinivÃse. Katame pa¤ca? 2. Bahubhaï¬o hoti bahubhaï¬asannicayo, bahubhesajjo hoti bahubhesajjasannicayo, bahukicco hoti bahukaraïÅyo avyatto kiækaraïÅyesu, saæsaÂÂho viharati sagahaÂÂhapabbajitehi anulomikena gihisaæsaggena, tamhà ca ÃvÃsà pakkamanto sÃpekkho pakkamati. Ime kho bhikkhave pa¤ca ÃdÅnavà atinivÃse. 3. Pa¤c'ime bhikkhave Ãnisaæsà samavatthavÃse. Katame pa¤ca? 4. Na bahubhaï¬o hoti na bahubhaï¬asannicayo, na bahubhesajjo hoti na bahubhesajjasannicayo, na bahukicco hoti na bahukaraïÅyo vyatto kiækaraïÅyesu, asaæsaÂÂho viharati sagahaÂÂhapabbajitehi ananulomikena gihisaæsaggena, tamhà ca ÃvÃsà pakkamanto anapekkho pakkamati. Ime kho bhikkhave pa¤ca Ãnisaæsà samavatthavÃse ti. CCXXIV. 1. Pa¤c'ime bhikkhave ÃdÅnavà atinivÃse. Katame pa¤ca? 2. ùvÃsamaccharÅ hoti, kulamaccharÅ hoti, lÃbhamaccharÅ hoti, vaïïamaccharÅ hoti, dhammamaccharÅ hoti. Ime kho bhikkhave pa¤ca ÃdÅnavà atinivÃse. 3. Pa¤c'ime bhikkhave Ãnisaæsà samavatthanivÃse. Katame pa¤ca? 4. Na ÃvÃsamaccharÅ hoti, na kulamaccharÅ hoti, na lÃbhamaccharÅ hoti, na vaïïamaccharÅ hoti, na dhammamaccharÅ hoti. Ime kho bhikkhave pa¤ca Ãnisaæsà samavatthanivÃse ti. CCXXV. 1. Pa¤c'ime bhikkhave ÃdÅnavà kulupake. Katame pa¤ca? #<[page 259]># %% 2. AnÃmantacÃre Ãpajjati, rahonisajjÃya Ãpajjati, paÂicchanne Ãsane Ãpajjati, mÃtugÃmassa uttariæ chappa¤ca vÃcÃhi dhammaæ desento Ãpajjati, kÃmasaÇkappabahulo viharati. Ime kho bhikkhave pa¤ca ÃdÅnavà kulupake ti. CCXXVI. 1. Pa¤c'ime bhikkhave ÃdÅnavà kulupakassa bhikkhuno ativelaæ kulesu saæsaÂÂhassa viharato. Katame pa¤ca? 2. MÃtugÃmassa abhiïhadassanaæ, dassane sati saæsaggo, saæsagge sati vissÃso, vissÃse sati otÃro, otiïïacittass'etaæ pÃÂikaÇkhaæ: anabhirato và brahmacariyaæ carissati a¤¤ataraæ và saækiliÂÂhaæ Ãpattiæ Ãpajjissati sikkhaæ và paccakkhÃya hÅnÃyÃvattissati. Ime kho bhikkhave pa¤ca ÃdÅnavà kulupakassa bhikkhuno ativelaæ kulesu saæsaÂÂhassa viharato ti. CCXXVII. 1. Pa¤c'ime bhikkhave ÃdÅnavà bhogesu. Katame pa¤ca? 2. AggisÃdhÃraïà bhogÃ, udakasÃdhÃraïà bhogÃ, rÃjasÃdhÃraïà bhogÃ, corasÃdhÃraïà bhogÃ, appiyehi dÃyÃdehi sÃdhÃraïà bhogÃ. Ime kho bhikkhave pa¤ca ÃdÅnavà bhogesu. 3. Pa¤c'ime bhikkhave Ãnisaæsà bhogesu. Katame pa¤ca? 4. Bhoge nissÃya attÃnaæ sukheti pÅïeti sammà sukhaæ pariharati, mÃtÃpitaro sukheti pÅïeti sammà sukhaæ pariharati, puttadÃradÃsakammakaraporise sukheti pÅïeti sammà sukhaæ pariharati, mittÃmacce sukheti pÅïeti sammà sukhaæ pariharati, samaïabrÃhmaïesu uddhaggikaæ dakkhiïaæ patiÂÂhÃpeti sovaggikaæ sukhavipÃkaæ saggasaævattanikaæ. Ime kho bhikkhave pa¤ca Ãnisaæsà bhogesÆ ti. #<[page 260]># %<260 AÇguttara-NikÃya. CCXXVIII. 1-CCXXX. 2>% CCXXVIII. 1. Pa¤c'ime bhikkhave ÃdÅnavà ussÆrabhatte kule. Katame pa¤ca? 2. Ye te atithÅ pÃhunÃ, te na kÃlena paÂipÆjenti. Yà tà balipaÂiggÃhikà devatÃ, tà na kÃlena paÂipÆjenti. Ye te samaïabrÃhmaïà ekabhattikà rattÆparatà viratà vikÃlabhojanÃ, te na kÃlena paÂipÆjenti. DÃsakammakaraporisà vimukhà kammaæ karonti. TÃvatakam yeva asamayena bhuttaæ anojavantaæ hoti. Ime kho bhikkhave pa¤ca ÃdÅnavà ussÆrabhatte kule. 3. Pa¤c'ime bhikkhave Ãnisaæsà samayabhatte kule. Katame pa¤ca? 4. Ye te atithÅ pÃhunÃ, te kÃlena paÂipujenti. Yà tà balipaÂiggÃhikà devatÃ, tà kÃlena paÂipÆjenti. Ye te samaïabrÃhmaïà ekabhattikà rattÆparatà viratà vikÃlabhojanÃ, te kÃlena paÂipÆjenti. DÃsakammakaraporisà avimukhà kammaæ karonti. TÃvatakaæ yeva samayena bhuttaæ ojavantaæ hoti. Ime kho bhikkhave pa¤ca Ãnisaæsà samayabhatte kule ti. CCXXIX. 1. Pa¤c'ime bhikkhave ÃdÅnavà kaïhasappe. Katame pa¤ca? 2. Asuci, duggandho, sabhÅru, sappaÂibhayo, mittadubbhÅ. Ime kho bhikkhave pa¤ca ÃdÅnavà kaïhasappe. 3. Evam eva kho bhikkhave pa¤c'ime ÃdÅnavà mÃtugÃme. Katame pa¤ca? 4. Asuci, duggandho, sabhÅru, sappaÂibhayo, mittadubbhÅ. Ime kho bhikkhave pa¤ca ÃdÅnavà mÃtugÃme ti. CCXXX. 1. Pa¤c'ime bhikkhave ÃdÅnavà kaïhasappe. Katame pa¤ca? 2. Kodhano, upanÃhÅ, ghoraviso, dujjivho, mittadubbhÅ. #<[page 261]># %% Ime kho bhikkhave pa¤ca ÃdÅnavà kaïhasappe. 3. Evam eva kho bhikkhave pa¤c'ime ÃdÅnavà mÃtugÃme Katame pa¤ca? 4. Kodhano, upanÃhÅ, ghoraviso, dujjivho, mittadubbhÅ. 5. Tatr' idaæ bhikkhave mÃtugÃmassa ghoravisatÃ: yebhuyyena bhikkhave mÃtugÃmo tibbarÃgo. Tatr' idaæ bhikkhave mÃtugÃmassa dujjivhatÃ: yebhuyyena bhikkhave mÃtugÃmo pisunavÃco. Tatr' idaæ bhikkhave mÃtugÃmassa mittadubbhitÃ: yebhuyyena bhikkhave mÃtugÃmo aticÃrinÅ. Ime kho bhikkhave pa¤ca ÃdÅnavà mÃtugÃme ti. DÅghacÃrikavaggo tevÅsatimo. UddÃnaæ: DÅghacÃrikà dve vuttà atinivÃsamacchare Dve ca kulupakà bhogo bhattaæ sappÃpare duve ti. CCXXXI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu abhÃvanÅyo hoti. Katamehi pa¤cahi? 2. Na Ãkappasampanno hoti na vattasampanno, na bahussuto hoti na sutadharo, na paÂisallekhità hoti na paÂisallÃnÃrÃmo, na kalyÃïavÃco hoti na kalyÃïavÃkkaraïo, duppa¤¤o hoti jaÊo eÊamÆgo. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu abhÃvanÅyo hoti. 3. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu bhÃvanÅyo hoti. Katamehi pa¤cahi? #<[page 262]># %<262 AÇguttara-NikÃya. CCXXXI. 4-CCXXXIII. 1>% 4. ùkappasampanno hoti vattasampanno, bahussuto hoti sutadharo, paÂisallekhità hoti paÂisallÃnÃrÃmo, kalyÃïavÃco hoti kalyÃïavÃkkaraïo, pa¤¤avà hoti ajaÊo aneÊamÆgo. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu bhÃvanÅyo hotÅ ti. CCXXXII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo ca. Katamehi pa¤cahi? 2. SÅlavà hoti, pÃtimokkhasaævarasaævuto viharati ÃcÃragocarasampanno, anumattesu vajjesu bhayadassÃvÅ, samÃdÃya sikkhati sikkhÃpadesu. Bahussuto hoti sutadharo sutasannicayo, ye te dhammà ÃdikalyÃïà majjhe kalyÃïà pariyosÃnakalyÃïà sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ abhivadanti, tathÃrÆpÃssa dhammà bahussutà honti dhatà vacasà paricità manasÃnupekkhità diÂÂhiyà suppaÂividdhÃ. KalyÃïavÃco hoti kalyÃïavÃkkaraïo, poriyà vÃcÃya samannÃgato vissaÂÂhÃya anelagaÊÃya atthassa vi¤¤ÃpaniyÃ. Catunnaæ jhÃnÃnaæ ÃbhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ. ùsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu sabrahmacÃrÅnaæ piyo ca hoti manÃpo ca garu ca bhÃvanÅyo cà ti. CCXXXIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu ÃvÃsaæ sobheti. Katamehi pa¤cahi? #<[page 263]># %% 2. SÅlavà hoti . . . samÃdÃya sikkhati sikkhÃpadesu. Bahussuto hoti . . . diÂÂhiyà suppaÂividdhÃ. KalyÃïavÃco hoti kalyÃïavÃkkaraïo, poriyà vÃcÃya samannÃgato vissaÂÂhÃya anelagaÊÃya atthassa vi¤¤ÃpaniyÃ. PaÂibalo hoti upasaÇkamante dhammiyà kathÃya sandassetuæ samÃdapetuæ samuttejetuæ sampahaæsetuæ. Catunnaæ jhÃnÃnaæ ÃbhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu ÃvÃsaæ sobhetÅ ti. CCXXXIV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu ÃvÃsassa bahÆpakÃro hoti. Katamehi pa¤cahi? 2. SÅlavà hoti . . . pe . . . samÃdÃya sikkhati sikkhÃpadesu. Bahussuto hoti . . . pe . . . diÂÂhiyà suppaÂividdhÃ. Khaï¬aphullaæ paÂisaÇkharoti. Mahà kho pana bhikkhusaÇgho abhikkanto nÃnÃverajjakà bhikkhÆ gihÅnaæ upasaÇkamitvà Ãroceti `mahà kho Ãvuso bhikkhusaÇgho abhikkanto nÃnÃverajjakà bhikkhÆ, karotha pu¤¤Ãni, samayo pu¤¤Ãni kÃtun' ti. Catunnaæ jhÃnÃnaæ ÃbhicetasikÃnaæ diÂÂhadhammasukhavihÃrÃnaæ nikÃmalÃbhÅ hoti akicchalÃbhÅ akasiralÃbhÅ. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu ÃvÃsassa bahÆpakÃro hotÅ ti. CCXXXV. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu gihÅnaæ anukampati. Katamehi pa¤cahi? 2. AdhisÅle samÃdapeti. Dhammadassane niveseti. GilÃïake upasaÇkamitvà satiæ uppÃdeti `arahaggataæ Ãyasmanto satiæ upaÂÂhÃpethÃ' ti. #<[page 264]># %<264 AÇguttara-NikÃya. CCXXXVI. 1-4>% \<[... content straddling page break has been moved to the page above ...]>/ Mahà kho pana bhikkhusaÇgho abhikkanto nÃnÃverajjakà bhikkhÆ gihÅnaæ upasaÇkamitvà Ãroceti `mahà kho Ãvuso bhikkhusaÇgho abhikkanto nÃnÃverajjakà bhikkhÆ, karotha pu¤¤Ãni, samayo pu¤¤Ãni kÃtun' ti. Yaæ kho pan'assa bhojanaæ denti lÆkhaæ và païÅtaæ vÃ, taæ attanà paribhu¤jati, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu gihÅnaæ anukampatÅ ti. CCXXXVI. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. Ananuvicca apariyogÃhetvà avaïïÃrahassa vaïïaæ bhÃsati, ananuvicca apariyogÃhetvà vaïïÃrahassa avaïïaæ bhÃsati, ananuvicca apariyogÃhetvà appasÃdanÅye ÂhÃne pasÃdaæ upadaæseti, ananuvicca apariyogÃhetvà pasÃdanÅye ÂhÃne appasÃdaæ upadaæseti, saddhÃdeyyaæ vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 4. Anuvicca pariyogÃhetvà avaïïÃrahassa avaïïaæ bhÃsati, anuvicca pariyogÃhetvà vaïïÃrahassa vaïïaæ bhÃsati, anuvicca pariyogÃhetvà appasÃdanÅye ÂhÃne appasÃdaæ upadaæseti, anuvicca pariyogÃhetvà pasÃdanÅye ÂhÃne pasÃdaæ upadaæseti, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge ti. #<[page 265]># %% CCXXXVII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. Ananuvicca apariyogÃhetvà avaïïÃrahassa vaïïaæ bhÃsati, ananuvicca apariyogÃhetvà vaïïÃrahassa avaïïaæ bhÃsati, ÃvÃsamaccharÅ hoti ÃvÃsapaligedhÅ, kulamaccharÅ hoti kulapaligedhÅ, saddhÃdeyyaæ vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 4. Anuvicca pariyogÃhetvà avaïïÃrahassa avaïïaæ bhÃsati, anuvicca pariyogÃhetvà vaïïÃrahassa vaïïaæ bhÃsati, na ÃvÃsamaccharÅ hoti na ÃvÃsapaligedhÅ, na kulamaccharÅ hoti na kulapaligedhÅ, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge ti. CCXXXVIII. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. Ananuvicca apariyogÃhetvà avaïïÃrahassa vaïïaæ bhÃsati, ananuvicca apariyogÃhetvà vaïïÃrahassa avaïïaæ bhÃsati, ÃvÃsamaccharÅ hoti, kulamaccharÅ hoti, lÃbhamaccharÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 4. Anuvicca pariyogÃhetvà avaïïÃrahassa avaïïaæ bhÃsati, anuvicca pariyogÃhetvà vaïïÃrahassa vaïïaæ bhÃsati, #<[page 266]># %<266 AÇguttara-NikÃya. CCXXXIX. 1-CCXL. 4>% \<[... content straddling page break has been moved to the page above ...]>/ na ÃvÃsamaccharÅ hoti, na kulamaccharÅ hoti, na lÃbhamaccharÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge ti. CCXXXIX. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. ùvÃsamaccharÅ hoti, kulamaccharÅ hoti, lÃbhamaccharÅ hoti, vaïïamaccharÅ hoti, saddhÃdeyyaæ vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 4. Na ÃvÃsamaccharÅ hoti, na kulamaccharÅ hoti, na lÃbhamaccharÅ hoti, na vaïïamaccharÅ hoti, saddhÃdeyyaæ na vinipÃteti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge ti. CCXL. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. ùvÃsamaccharÅ hoti, kulamaccharÅ hoti, lÃbhamaccharÅ hoti, vaïïamaccharÅ hoti, dhammamaccharÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 4. Na ÃvÃsamaccharÅ hoti, na kulamaccharÅ hoti, na lÃbhamaccharÅ hoti, #<[page 267]># %% \<[... content straddling page break has been moved to the page above ...]>/ na vaïïamaccharÅ hoti, na dhammamaccharÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃvÃsiko bhikkhu yathÃbhataæ nikkhitto evaæ sagge ti. ùvÃsikavaggo catuvÅsatimo. UddÃnaæ: ùvÃsiko piyo ca sobhanà bahÆpakÃro anukampako ca YathÃbhataæ avaïïaæ ca catukkamacchariyena cà ti. CCXLI. 1. Pa¤c'ime bhikkhave ÃdÅnavà duccarite. Katame pa¤ca? 2. Attà pi attÃnaæ upavadati, anuvicca vi¤¤Æ garahanti, pÃpako kittisaddo abbhuggacchati, sammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Ime kho bhikkhave pa¤ca ÃdÅnavà duccarite. 3. Pa¤c'ime bhikkhave Ãnisaæsà sucarite. Katame pa¤ca? 4. Attà pi attÃnaæ na upavadati, anuvicca vi¤¤Æ pasaæsanti, kalyÃïo kittisaddo abbhuggacchati, asammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ime kho bhikkhave pa¤ca Ãnisaæsà sucarite ti. CCXLII-CCXLIV. 1. Pa¤c'ime bhikkhave ÃdÅnavà kÃyaduccarite . . . kÃyasucarite . . . vacÅduccarite . . . vacÅsucarite . . . manoduccarite . . . manosucarite. Katame pa¤ca? #<[page 268]># %<268 AÇguttara-NikÃya. CCXLIV. 2-CCXLIX. 3>% 2. Attà pi attÃnaæ na upavadati, anuvicca vi¤¤Æ pasaæsanti, kalyÃïo kittisaddo abbhuggacchati, asammÆÊho kÃlaæ karoti, kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Ime kho bhikkhave pa¤ca Ãnisaæsà manosucarite ti. CCXLV. 1. Pa¤c'ime bhikkhave ÃdÅnavà duccarite. Katame pa¤ca? 2. Attà pi attÃnaæ upavadati, anuvicca vi¤¤Æ garahanti, pÃpako kittisaddo abbhuggacchati, saddhammà vuÂÂhÃti, asaddhamme patiÂÂhÃti. Ime kho bhikkhave pa¤ca ÃdÅnavà duccarite. 3. Pa¤c'ime bhikkhave Ãnisaæsà sucarite. Katame pa¤ca? 4. Attà pi attÃnaæ na upavadati, anuvicca vi¤¤Æ pasaæsanti, kalyÃïo kittisaddo abbhuggacchati, asaddhammà vuÂÂhÃti, saddhamme patiÂÂhÃti. Ime kho bhikkhave pa¤ca Ãnisaæsà sucarite ti. CCXLVI-CCXLVIII. 1. Pa¤c'ime bhikkhave ÃdÅnavà kÃyaduccarite . . . kÃyasucarite . . . vacÅduccarite . . . vacÅsucarite . . . manoduccarite . . . manosucarite. Katame pa¤ca? 2. Attà pi attÃnaæ na upavadati, anuvicca vi¤¤Æ pasaæsanti, kalyÃïo kittisaddo abbhuggacchati, asaddhammà vuÂÂhÃti, saddhamme patiÂÂhÃti. Ime kho bhikkhave pa¤ca Ãnisaæsà manosucarite ti. CCXLIX. 1. Pa¤c'ime bhikkhave ÃdÅnavà sÅvathikÃya. Katame pa¤ca? 2. Asuci, duggandhÃ, sappaÂibhayÃ, vÃÊÃnaæ amanussÃnaæ ÃvÃso, bahuno janassa ÃrodanÃ. Ime kho bhikkhave pa¤ca ÃdÅnavà sÅvathikÃya. 3. Evam eva kho bhikkhave pa¤c'ime ÃdÅnavà sÅvathikÆpame puggale. Katame pa¤ca? #<[page 269]># %% 4. Idha bhikkhave ekacco puggalo asucinà kÃyakammena samannÃgato hoti, asucinà vacÅkammena samannÃgato hoti, asucinà manokammena samannÃgato hoti: idam assa asucitÃya vadÃmi. Seyyathà pi sà bhikkhave sÅvathikà asuci, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. 5. Tassa asucinà kÃyakammena samannÃgatassa asucinà vacÅkammena samannÃgatassa asucinà manokammena samannÃgatassa pÃpako kittisaddo abbhuggacchati: idam assa duggandhatÃya vadÃmi. Seyyathà pi sà bhikkhave sÅvathikà duggandhÃ, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. 6. Tam enaæ asucinà kÃyakammena samannÃgataæ asucinà vacÅkammena samannÃgataæ asucinà manokammena samannÃgataæ pesalà sabrahmacÃrÅ Ãrakà parivajjenti: idam assa sappaÂibhayasmiæ vadÃmi. Seyyathà pi sà bhikkhave sÅvathikà sappaÂibhayÃ, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. 7. So asucinà kÃyakammena samannÃgato asucinà vacÅkammena samannÃgato asucinà manokammena samannÃgato sabhÃgehi puggalehi saddhiæ saævasati: idam assa vÃÊÃvasathasmiæ vadÃmi. Seyyathà pi sà bhikkhave sÅvathikà vÃÊÃnaæ amanussÃnaæ ÃvÃso, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. 8. Tam enaæ asucinà kÃyakammena samannÃgataæ asucinà vacÅkammena samannÃgataæ asucinà manokammena samannÃgataæ pesalà sabrahmacÃrÅ disvà khÅyadhammaæ Ãpajjanti `aho vata no dukkhaæ, ye mayaæ evarÆpehi puggalehi saddhiæ saævasÃmÃ' ti: idam assa ÃrodanÃya vadÃmi. Seyyathà pi sà bhikkhave sÅvathikà bahuno janassa ÃrodanÃ, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi. Ime kho bhikkhave pa¤ca ÃdÅnavà sÅvathikÆpame puggale ti. #<[page 270]># %<270 AÇguttara-NikÃya. CCL. 1-4>% CCL. 1. Pa¤c'ime bhikkhave ÃdÅnavà puggalappasÃde. Katame pa¤ca? 2. Yasmiæ bhikkhave puggale puggalo abhippasanno hoti, so tathÃrÆpaæ Ãpattiæ Ãpanno hoti, yathÃrÆpÃya Ãpattiyà saÇgho ukkhipati. Tassa evaæ hoti `yo kho myÃyaæ puggalo piyo manÃpo, so saÇghena ukkhitto' ti, bhikkhÆsu appasÃdabahulo hoti, bhikkhÆsu appasÃdabahulo samÃno a¤¤e bhikkhÆ na bhajati, a¤¤e bhikkhÆ abhajanto saddhammaæ na suïÃti, saddhammaæ asuïanto saddhammà parihÃyati. Ayaæ bhikkhave paÂhamo ÃdÅnavo puggalappasÃde. 3. Puna ca paraæ bhikkhave yasmiæ puggale puggalo abhippasanno hoti, so tathÃrÆpaæ Ãpattiæ Ãpanno hoti, yathÃrÆpÃya Ãpattiyà saÇgho ante nisÅdÃpeti. Tassa evaæ hoti `yo kho myÃyaæ puggalo piyo manÃpo, so saÇghena ante nisÅdÃpito' ti, bhikkhÆsu appasÃdabahulo hoti, bhikkhÆsu appasÃdabahulo samÃno a¤¤e bhikkhÆ na bhajati, a¤¤e bhikkhÆ abhajanto saddhammaæ na suïÃti, saddhammaæ asuïanto saddhammà parihÃyati. Ayaæ bhikkhave dutiyo ÃdÅnavo puggalappasÃde. 4. Puna ca paraæ bhikkhave yasmiæ puggale puggalo abhippasanno hoti, so disÃpakkanto hoti . . . pe . . . so vibbhanto hoti . . . pe . . . so kÃlakato hoti. Tassa evaæ hoti `yo kho myÃyaæ puggalo piyo manÃpo, so kÃlakato' ti, a¤¤e bhikkhÆ na bhajati, a¤¤e bhikkhÆ abhajanto saddhammaæ na suïÃti, saddhammaæ asuïanto saddhammà parihÃyati. Ayaæ bhikkhave pa¤camo ÃdÅnavo puggalappasÃde. Ime kho bhikkhave pa¤ca ÃdÅnavà puggalappasÃde ti. Duccaritavaggo pa¤cavÅsatimo. #<[page 271]># %< [UpasampadÃ-Vagga.] 271>% UddÃnaæ: Duccaritaæ kÃyaduccaritaæ vacÅduccaritaæ manoduccaritaæ. CatÆhi pare dve sÅvathikà puggalappasÃdena cà ti. [CHAèèHA-PA××ùSAKO.] 1. Pa¤cahi bhikkhave dhammehi samannÃgatena bhikkhunà upasampÃdetabbaæ. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu asekhena sÅlakkhandhena samannÃgato hoti, asekhena samÃdhikkhandhena samannÃgato hoti, asekhena pa¤¤Ãkkhandhena samannÃgato hoti, asekhena vimuttikkhandhena samannÃgato hoti, asekhena vimutti¤Ãïadassanakkhandhena samannÃgato hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatena bhikkhunà upasampÃdetabban ti. 1. Pa¤cahi bhikkhave dhammehi samannÃgatena bhikkhunà nissayo dÃtabbo . . . pe . . . sÃmaïero upaÂÂhÃpetabbo. Katamehi pa¤cahi? 2. Idha bhikkhave bhikkhu asekhena sÅlakkhandhena samannÃgato hoti, asekhena samÃdhikkhandhena . . . asekhena pa¤¤Ãkkhandhena . . . asekhena vimuttikkhandena . . . asekhena vimutti¤Ãïadassanakkhandhena samannÃgato hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatena bhikkhunà sÃmaïero upaÂÂhÃpetabbo ti. #<[page 272]># %<272 AÇguttara-NikÃya.>% 1. Pa¤c' imÃni bhikkhave macchariyÃni. KatamÃni pa¤ca? 2. ùvÃsamacchariyaæ, kulamacchariyaæ, lÃbhamacchariyaæ, vaïïamacchariyaæ, dhammamacchariyaæ. ImÃni kho bhikkhave pa¤ca macchariyÃni. Imesaæ kho bhikkhave pa¤cannaæ macchariyÃnaæ etaæ patikiÂÂhaæ, yad idaæ dhammamacchariyan ti. 1. Pa¤cannaæ bhikkhave macchariyÃnaæ pahÃnÃya samucchedÃya brahmacariyaæ vussati. Katamesaæ pa¤cannaæ? 2. ùvÃsamacchariyassa pahÃnÃya samucchedÃya brahmacariyaæ vussati. Kulamacchariyassa . . . lÃbhamacchariyassa . . . vaïïamacchariyassa . . . dhammamacchariyassa pahÃnÃya samucchedÃya brahmacariyaæ vussati. Imesaæ kho bhikkhave pa¤cannaæ macchariyÃnaæ pahÃnÃya samucchedÃya brahmacariyaæ vussatÅ ti. 1. Pa¤c'ime bhikkhave dhamme appahÃya abhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. Katame pa¤ca? 2. ùvÃsamacchariyaæ, kulamacchariyaæ, lÃbhamacchariyaæ, vaïïamacchariyaæ, dhammamacchariyaæ. Ime kho bhikkhave pa¤ca dhamme appahÃya abhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. 3. Pa¤c'ime bhikkhave dhamme pahÃya bhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. Katame pa¤ca? 4. ùvÃsamacchariyaæ, kulamacchariyaæ, lÃbhamacchariyaæ, vaïïamacchariyaæ, dhammamacchariyaæ. Ime kho bhikkhave pa¤ca dhamme pahÃya bhabbo paÂhamaæ jhÃnaæ upasampajja viharitun ti. 1. Pa¤c'ime bhikkhave dhamme appahÃya abhabbo dutiyaæ jhÃnaæ . . . tatiyaæ jhÃnaæ . . . catutthaæ jhÃnaæ . . . sotÃpattiphalaæ . . . sakadÃgÃmiphalaæ . . . anÃgÃmiphalaæ . . . arahattaphalam sacchikÃtuæ. Katame pa¤ca? #<[page 273]># %< [UpasampadÃ-Vagga.] 273>% 2. ùvÃsamacchariyaæ, kulamacchariyaæ, lÃbhamacchariyaæ, vaïïamacchariyaæ, dhammamacchariyaæ. Ime kho bhikkhave pa¤ca dhamme appahÃya abhabbo arahattaphalaæ sacchikÃtuæ. 3. Pa¤c'ime bhikkhave dhamme pahÃya bhabbo dutiyaæ jhÃnaæ . . . tatiyaæ jhÃnaæ . . . pe . . . arahattaphalaæ sacchikÃtun ti. 1. Pa¤c'ime bhikkhave dhamme appahÃya abhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. Katame pa¤ca? 2. ùvÃsamacchariyaæ, kulamacchariyaæ, lÃbhamacchariyaæ, vaïïamacchariyaæ, akata¤¤utaæ akataveditaæ. Ime kho bhikkhave pa¤ca dhamme appahÃya abhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. 3. Pa¤c'ime bhikkhave dhamme pahÃya bhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. Katame pa¤ca? 4. ùvÃsamacchariyaæ, kulamacchariyaæ, lÃbhamacchariyaæ, vaïïamacchariyaæ, akata¤¤utaæ akataveditaæ. Ime kho bhikkhave pa¤ca dhamme pahÃya bhabbo paÂhamaæ jhÃnaæ upasampajja viharitun ti. 1. Pa¤c'ime bhikkhave dhamme appahÃya abhabbo dutiyaæ jhÃnaæ . . . pe . . . tatiyaæ jhÃnaæ . . . pe . . . catutthaæ jhÃnaæ . . . pe . . . sotÃpattiphalaæ . . . pe . . . sakadÃgÃmiphalaæ . . . pe . . . anÃgÃmiphalaæ . . . pe . . . arahattaæ sacchikÃtuæ. Katame pa¤ca? . ùvÃsamacchariyaæ, kulamacchariyaæ, lÃbhamacchariyaæ, vaïïamacchariyaæ, akata¤¤utaæ akataveditaæ . . . Ime kho bhikkhave pa¤ca dhamme pahÃya bhabbo arahattaæ sacchikÃtun ti. #<[page 274]># %<274 AÇguttara-NikÃya.>% 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhattuddesako na sammannitabbo. Katamehi pa¤cahi? 2. ChandÃgatiæ gacchati, dosÃgatiæ gacchati, mohÃgatiæ gacchati, bhayÃgatiæ gacchati, uddiÂÂhÃnuddiÂÂhaæ na jÃnÃti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhattuddesako na sammannitabbo. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhattuddesako sammannitabbo. Katamehi pa¤cahi? 4. Na chandÃgatiæ gacchati, na dosÃgatiæ gacchati, na mohÃgatiæ gacchati, na bhayÃgatiæ gacchati, uddiÂÂhÃnuddiÂÂhaæ jÃnÃti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhattuddesako sammannitabbo ti. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhattuddesako sammato na pesetabbo . . . pe . . . sammato pesetabbo . . . bÃlo veditabbo . . . pe . . . paï¬ito veditabbo . . . pe . . . khataæ upahataæ attÃnaæ pariharati . . . pe . . . akkhataæ anupahataæ attÃnaæ pariharati . . . pe . . . yathÃbhataæ nikkhitto evaæ niraye . . . pe . . . yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? . Na chandÃgatiæ gacchati, na dosÃgatiæ gacchati, na mohÃgatiæ gacchati, na bhayÃgatiæ gacchati, uddiÂÂhÃnuddiÂÂhaæ jÃnÃti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhattuddesako yathabhataæ nikkhitto evaæ sagge ti. 1. Pa¤cahi bhikkhave dhammehi samannÃgato senÃsanapa¤¤Ãpako na sammannitabbo . . . senÃsanapa¤¤Ãpako sammannitabbo . . . pa¤¤attÃpa¤¤attaæ na jÃnÃti . . . pa¤¤attÃpa¤¤attaæ jÃnÃti . . . Bhaï¬ÃgÃriko na sammannitabbo . . . bhaï¬ÃgÃriko sammannitabbo . . . guttÃguttaæ na jÃnÃti . . . guttÃguttaæ jÃnÃti . . . CÅvarapaÂiggÃhako na sammanitabbo . . . cÅvarapaÂiggÃhako sammannitabbo . #<[page 275]># %< [UpasampadÃ-Vagga.] 275>% \<[... content straddling page break has been moved to the page above ...]>/ . . gahitÃgahitaæ na jÃnÃti . . . gahitÃgahitaæ jÃnÃti . . . pe . . . CÅvarabhÃjako na sammannitabbo . . . cÅvarabhÃjako sammannitabbo . . . pe . . . YÃgubhÃjako na sammannitabbo . . . yÃgubhÃjako sammannitabbo . . . pe . . . PhalabhÃjako na sammannitabbo . . . phalabhÃjako sammannitabbo . . . pe . . . KhajjakabhÃjako na sammannitabbo . . . khajjakabhÃjako sammannitabbo . . . bhÃjitÃbhÃjitaæ na jÃnÃti . . . bhÃjitÃbhÃjitaæ jÃnÃti . . . Appamattakavissajjako na sammannitabbo . . . appamattakavissajjako sammannitabbo . . . vissajjitÃvissajjitaæ na jÃnÃti . . . vissajjitÃvissajjitam jÃnÃti . . . pe . . . SÃÂiyagÃhÃpako na sammannitabbo . . . sÃÂiyagÃhÃpako sammannitabbo . . . PattaggÃhÃpako na sammannitabbo . . . pattaggÃhÃpako sammannitabbo . . . gahitÃgahitaæ na jÃnÃti . . . gahitÃgahitaæ jÃnÃti . . . ùrÃmikapesako na sammannitabbo . . . ÃrÃmikapesako sammannitabbo . . . SÃmaïerapesako na sammannitabbo . . . sÃmaïerapesako sammannitabbo . . . pe . . . sammato na pesetabbo . . . sammato pesetabbo . . . bÃlo veditabbo . . . paï¬ito veditabbo . . . khataæ upahataæ attÃnaæ pariharati . . . akkhataæ anupahataæ attÃnaæ pariharati . . . yathÃbhataæ nikkhitto evaæ niraye . . . pesitÃpesitaæ na jÃnÃti . . . yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 2. Na chandÃgatiæ gacchati, na dosÃgatiæ gacchati, na mohÃgatiæ gacchati, na bhayÃgatiæ gacchati, pesitÃpesitaæ jÃnÃti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato sÃmaïerapesako yathÃbhataæ nikkhitto evaæ sagge ti. 1. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. PÃïÃtipÃtÅ hoti, adinnÃdÃyÅ hoti, abrahmacÃrÅ hoti, musÃvÃdÅ hoti, surÃmerayamajjapamÃdaÂÂhÃyÅ hoti. #<[page 276]># %<276 AÇguttara-NikÃya.>% Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu yathÃbhataæ nikkhitto evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgato bhikkhu yathÃbhataæ nikkhitto evaæ sagge. Katamehi pa¤cahi? 4. PÃïÃtipÃtà paÂivirato hoti, adinnÃdÃnà paÂivirato hoti, abrahmacariyà paÂivirato hoti, musÃvÃdà paÂivirato hoti, surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato bhikkhu yathÃbhataæ nikkhitto evaæ sagge ti. 1. Pa¤cahi bhikkhave dhammehi samannÃgatà bhikkhunÅ . . . sikkhamÃnà . . . sÃmaïerà . . . upÃsikà yathÃbhataæ nikkhittà evaæ niraye. Katamehi pa¤cahi? 2. PÃïÃtipÃtinÅ hoti adinnÃdÃyinÅ hoti, kÃmesu micchÃcÃrinÅ hoti, musÃvÃdinÅ hoti, surÃmerayamajjapamÃdaÂÂhÃyinÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà upÃsikà yathÃbhataæ nikkhittà evaæ niraye. 3. Pa¤cahi bhikkhave dhammehi samannÃgatà upÃsikà yathÃbhataæ nikkhittà evaæ sagge. Katamehi pa¤cahi? 4. PÃïÃtipÃtà paÂiviratà hoti, adinnÃdÃnà paÂiviratà hoti, kÃmesu micchÃcÃrà paÂiviratà hoti, musÃvÃdà paÂiviratà hoti, surÃmerayamajjapamÃdaÂÂhÃnà paÂiviratà hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgatà upÃsikà yathÃbhataæ nikkhittà evaæ sagge ti. 1. Pa¤cahi bhikkhave dhammehi samannÃgato ÃjÅvako yathÃbhataæ nikkhitto evaæ niraye. Katamehi pa¤cahi? 2. PÃïÃtipÃtÅ hoti, adinnÃdÃyÅ hoti, abrahmacÃrÅ hoti, musÃvÃdÅ hoti, surÃmerayamajjapamÃdaÂÂhÃyÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato ÃjÅvako yathÃbhataæ nikkhitto evaæ niraye ti. 1. Pa¤cahi bhikkhave dhammehi samannÃgato nigaïÂho . . . muï¬asÃvako . . . jaÂilako . . . paribbÃjako . . . mÃgaï¬iko . . . tedaï¬iko . . . aviruddhako . . . gotamako . . . devadhammiko yathÃbhataæ nikkhitto evaæ niraye. #<[page 277]># %< [UpasampadÃ-Vagga.] 277>% \<[... content straddling page break has been moved to the page above ...]>/ Katamehi pa¤cahi? 2. PÃïÃtipÃtÅ hoti, adinnÃdÃyÅ hoti, abrahmacÃrÅ hoti, musÃvÃdÅ hoti, surÃmerayamajjapamÃdaÂÂhÃyÅ hoti. Imehi kho bhikkhave pa¤cahi dhammehi samannÃgato devadhammiko yathÃbhataæ nikkhitto evaæ niraye ti. 1. RÃgassa bhikkhave abhi¤¤Ãya pa¤ca dhammà bhÃvetabbÃ. Katame pa¤ca? 2. Asubhasa¤¤Ã, maraïasa¤¤Ã, ÃdÅnavasa¤¤Ã, ÃhÃre paÂikkÆlasa¤¤Ã, sabbaloke anabhiratasa¤¤Ã. RÃgassa bhikkhave abhi¤¤Ãya ime pa¤ca dhammà bhÃvetabbà ti. 1. RÃgassa bhikkhave abhi¤¤Ãya pa¤ca dhammà bhÃvetabbÃ. Katame pa¤ca? 2. Aniccasa¤¤Ã, anattasa¤¤Ã, maraïasa¤¤Ã, ÃhÃre paÂikkÆlasa¤¤Ã, sabbaloke anabhiratasa¤¤Ã. RÃgassa bhikkhave abhi¤¤Ãya ime pa¤ca dhammà bhÃvetabbà ti. 1. RÃgassa bhikkhave abhi¤¤Ãya pa¤ca dhammà bhÃvetabbÃ. Katame pa¤ca? 2. Aniccasa¤¤Ã, anicce dukkhasa¤¤Ã, dukkhe anattasa¤¤Ã, pahÃnasa¤¤Ã, virÃgasa¤¤Ã. RÃgassa bhikkhave abhi¤¤Ãya ime pa¤ca dhammà bhÃvetabbà ti. 1. RÃgassa bhikkhave abhi¤¤Ãya pa¤ca dhammà bhÃvetabbÃ. Katame pa¤ca? 2. Saddhindriyaæ, viriyindriyaæ, satindriyaæ, samÃdhindriyaæ, pa¤¤indriyaæ. RÃgassa bhikkhave abhi¤¤Ãya ime pa¤ca dhammà bhÃvetabbÃ. #<[page 278]># %<278 AÇguttara-NikÃya.>% 1. RÃgassa bhikkhave abhi¤¤Ãya pa¤ca dhammà bhÃvetabbÃ. Katame pa¤ca? 2. SaddhÃbalaæ, viriyabalaæ, satibalaæ, samÃdhibalaæ, pa¤¤Ãbalaæ. RÃgassa bhikkhave abhi¤¤Ãya ime pa¤ca dhammà bhÃvetabbÃ. 1. RÃgassa bhikkhave pari¤¤Ãya parikkhayÃya pahÃnÃya khayÃya vayÃya virÃgÃya nirodhÃya cÃgÃya paÂinissaggÃya ime pa¤ca dhammà bhÃvetabbà . . . Dosassa . . . mohassa . . . kodhassa . . . upanÃhassa . . . makkhassa . . . paÊÃsassa . . . issÃya . . . macchariyassa . . . mÃyÃya . . . sÃtheyyassa . . . thambhassa . . . sÃrambhassa . . . mÃnassa . . . atimÃnassa . . . madassa . . . pamÃdassa abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya khayÃya vayÃya virÃgÃya nirodhÃya cÃgÃya paÂinissaggÃya ime pa¤ca dhammà bhÃvetabbà ti. UpasampadÃvaggo niÂÂhito chavÅsatimo. Chatto PaïïÃsako. UddÃnaæ: Abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya khayÃya vayena ca VirÃganirodhà cÃga¤ ca paÂinissaggo ime dasà ti. Tatr' idaæ vaggass' uddÃnaæ: Sekhabalaæ Bala¤ c'eva Pa¤caÇgika¤ ca Sumanaæ Muï¬a-NÅvaraïa-Sa¤¤a¤ ca YodhÃjÅva¤ ca aÂÂhamaæ Theraæ Kakudha-PhÃsu¤ ca Andhakavinda-dvÃdasaæ GilÃna-RÃja-Tikaï¬aæ SaddhammÃghÃtupÃsakaæ Ara¤¤a-BrÃhmaïa¤ c'eva Kimbilakkosakaæ tathà DÅghacÃrÃvÃsika¤ ca DuccaritÆpasampadan ti. Pa¤cakanipÃto niÂÂhito. #<[page 279]># %< 279>% CHAKKA-NIPùTA. Namo Tassa Bhagavato Arahato SammÃsam- buddhassa. PAèHAMA-PA××ùSAKO. I. 1. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tatra kho Bhagavà bhikkhÆ Ãmantesi:-- Bhikkhavo ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca:-- 2. Chahi bhikkhave dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi chahi? 3. Idha bhikkhave bhikkhu cakkhunà rÆpaæ disvà neva sumano hoti na dummano, upekkhako viharati sato sampajÃno. Sotena saddaæ sutvà . . . ghÃnena gandhaæ ghÃyitvà . . . jivhÃya rasaæ sÃyitvà . . . kÃyena phoÂÂhabbaæ phusitvà . . . manasà dhammaæ vi¤¤Ãya neva sumano hoti na dummano, upekkhako viharati sato sampajÃno. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassà ti. Idam avoca BhagavÃ. Attamanà te bhikkhÆ Bhagavato bhÃsitaæ abhinandun ti. #<[page 280]># %<280 AÇguttara-NikÃya. II. 1-4>% II. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi chahi? 2. Idha bhikkhave bhikkhu anekavihitaæ iddhividhaæ paccanubhoti, eko pi hutvà bahudhà hoti, bahudhà pi hutvà eko hoti, ÃvibhÃvaæ tirobhÃvaæ tiroku¬¬aæ tiropÃkÃraæ tiropabbataæ asajjamÃno gacchati seyyathà pi ÃkÃse, paÂhaviyà pi ummujjanimujjaæ karoti seyyathà pi udake, udake pi abhijjamÃne gacchati seyyathà pi paÂhaviyaæ, ÃkÃse pi pallaÇkena kamati seyyathà pi pakkhÅ sakuïo, ime pi candimasuriye evaæmahiddhike evaæmahÃnubhÃve pÃïinà parÃmasati parimajjati, yÃva Brahmalokà pi kÃyena 'va saævatteti. 3. DibbÃya sotadhÃtuyà visuddhÃya atikkantamÃnusikÃya ubho sadde suïÃti dibbe ca mÃnuse ca ye dÆre santike ca. 4. ParasattÃnaæ parapuggallÃnaæ cetasà ceto paricca pajÃnÃti: sarÃgaæ và cittaæ sarÃgaæ cittan ti pajÃnÃti, vÅtarÃgaæ và cittaæ . . . sadosaæ và cittaæ . . . vÅtadosaæ và cittaæ . . . samohaæ và cittaæ . . . vÅtamohaæ và cittam . . . saækhittaæ và cittaæ . . . vikkhittaæ và cittaæ . . . mahaggataæ và cittaæ . . . amahaggataæ và cittaæ . . . sa-uttaraæ và cittaæ . . . anuttaraæ và cittaæ . . . samÃhitaæ và cittaæ . . . asamÃhitaæ và cittaæ . . . vimuttaæ và cittaæ . . . avimuttaæ và cittaæ avimuttaæ cittan ti pajÃnÃti. 5. Anekavihitaæ pubbenivÃsaæ anussarati, seyyathÅdaæ ekam pi jÃtiæ dve pi jÃtiyo tisso pi jÃtiyo catasso pi jÃtiyo pa¤ca pi jÃtiyo dasa pi jÃtiyo vÅsatim pi jÃtiyo tiæsatim pi jÃtiyo cattÃÊÅsam pi jÃtiyo pa¤¤Ãsam pi jÃtiyo jÃtisatam pi jÃtisahassam pi jÃtisatasahassam pi aneke pi saævaÂÂakappe aneke pi vivaÂÂakappe aneke pi saævaÂÂavivaÂÂakappe amutrÃsiæ evaænÃmo evaægotto evaævaïïo evamÃhÃro evaæsukhadukkhappaÂisaævedÅ evamÃyupariyanto, #<[page 281]># %% \<[... content straddling page break has been moved to the page above ...]>/ so tato cuto idhÆpapanno ti. Iti sÃkÃraæ sa-uddesam anekavihitaæ pubbenivÃsaæ anussarati. 6. Dibbena cakkhunà visuddhena atikkantamÃnusakena satte passati cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate, yathÃkammÆpage satte pajÃnÃti `ime vata bhonto sattà kÃyaduccaritena samannÃgatà vacÅduccaritena samannÃgatà manoduccaritena samannÃgatà ariyÃnaæ upavÃdakà micchÃdiÂÂhikà micchÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ, ime và pana bhonto sattà kÃyasucaritena samannÃgatà vacÅsucaritena samannÃgatà manosucaritena samannÃgatà ariyÃnaæ anupavÃdakà sammÃdiÂÂhikà sammÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapannÃ' ti. Iti dibbena cakkhunà visuddhena atikkantamÃnusakena satte passati cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate, yathÃkammÆpage satte pajÃnÃti. ùsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassà ti. III. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi chahi? #<[page 282]># %<282 AÇguttara-NikÃya. III. 2-V. 2>% 2. Saddhindriyena viriyindriyena satindriyena samÃdhindriyena pa¤¤indriyena ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassà ti. IV. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi chahi? 2. SaddhÃbalena viriyabalena satibalena samÃdhibalena pa¤¤Ãbalena ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassà ti. V. 1. Chahi bhikkhave aÇgehi samannÃgato ra¤¤o bhadro assÃjÃniyo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Katamehi chahi? 2. Idha bhikkhave ra¤¤o bhadro assÃjÃniyo khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ, vaïïasampanno ca hoti. Imehi kho bhikkhave chahi aÇgehi samannÃgato ra¤¤o bhadro assÃjÃniyo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Evam eva kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi chahi? #<[page 283]># %% 3. Idha bhikkhave bhikkhu khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ, khamo dhammÃnaæ. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassà ti. VI. 1. Chahi bhikkhave aÇgehi samannÃgato ra¤¤o bhadro assÃjÃniyo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Katamehi chahi? 2. Idha bhikkhave ra¤¤o bhadro assÃjÃniyo khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ, balasampanno ca hoti. Imehi kho bhikkhave chahi aÇgehi samannÃgato ra¤¤o bhadro assÃjÃniyo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Evam eva kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi chahi? 3. Idha bhikkhave bhikkhu khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ, khamo dhammÃnaæ. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettam lokassà ti. VII. 1. Chahi bhikkhave aÇgehi samannÃgato ra¤¤o bhadro assÃjÃniyo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Katamehi chahi? 2. Idha bhikkhave ra¤¤o bhadro assÃjÃniyo khamo hoti rÆpÃnaæ, khamo saddÃnaæ, khamo gandhÃnaæ, khamo rasÃnaæ, khamo phoÂÂhabbÃnaæ, javasampanno ca hoti. #<[page 284]># %<284 AÇguttara-NikÃya. VII. 3-X. 1>% Imehi kho bhikkhave chahi aÇgehi samannÃgato ra¤¤o bhadro assÃjÃniyo rÃjÃraho hoti rÃjabhoggo, ra¤¤o aÇgan tveva saækhaæ gacchati. Evam eva kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi chahi? 3. Idha bhikkhave bhikkhu khamo hoti rÆpÃnaæ . . . pe . . . khamo dhammÃnaæ. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassa. VIII. 1. Cha yimÃni bhikkhave anuttariyÃni. KatamÃni cha? 2. DassanÃnuttariyaæ, savanÃnuttariyaæ, lÃbhÃnuttariyaæ, sikkhÃnuttariyaæ, pÃricariyÃnuttariyaæ, anussatÃnuttariyaæ. ImÃni kho bhikkhave cha anuttariyÃnÅ ti. IX. 1. Cha yimÃni bhikkhave anussatiÂÂhÃnÃni. KatamÃni cha? 2. BuddhÃnussati, dhammÃnussati, saÇghÃnussati, sÅlÃnussati, cÃgÃnussati, devatÃnussati. ImÃni kho bhikkhave cha anussatiÂÂhÃnÃnÅ ti. X. 1. Ekaæ samayaæ Bhagavà Sakkesu viharati Kapilavatthusmiæ NigrodhÃrÃme. Atha kho MahÃnÃmo Sakko yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho MahÃnÃmo Sakko Bhagavantaæ etad avoca: Yo so bhante ariyasÃvako Ãgataphalo vi¤¤ÃtasÃsano, so katamena vihÃrena bahulaæ viharatÅ ti? Yo so MahÃnÃma ariyasÃvako Ãgataphalo vi¤¤ÃtasÃsano, #<[page 285]># %% \<[... content straddling page break has been moved to the page above ...]>/ so iminà vihÃrena bahulaæ viharati:-- 2. Idha MahÃnÃma ariyasÃvako TathÃgataæ anussarati `iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi Satthà devamanussÃnaæ buddho BhagavÃ' ti. Yasmiæ MahÃnÃma samaye ariyasÃvako TathÃgataæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti TathÃgataæ Ãrabbha. Ujugatacitto kho pana MahÃnÃma ariyasÃvako labhati atthavedaæ, labhati dhammavedaæ, labhati dhammÆpasaæhitaæ pÃmujjaæ, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vediyati, sukhino cittaæ samÃdhiyati. Ayaæ vuccati MahÃnÃma ariyasÃvako: visamagatÃya pajÃya sampanno viharati, savyÃpajjhÃya pajÃya avyÃpajjho viharati, dhammasotaæ samÃpanno buddhÃnussatiæ bhÃveti. 3. Puna ca paraæ MahÃnÃma ariyasÃvako dhammaæ anussarati `svÃkkhÃto Bhagavatà dhammo sandiÂÂhiko akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅ' ti. Yasmiæ MahÃnÃma samaye ariyasÃvako dhammaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti dhammaæ Ãrabbha. Ujugatacitto kho pana MahÃnÃma ariyasÃvako labhati atthavedaæ, labhati dhammavedaæ, labhati dhammÆpasaæhitaæ pÃmujjaæ, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vediyati, sukhino cittaæ samÃdhiyati. Ayaæ vuccati MahÃnÃma ariyasÃvako: visamagatÃya pajÃya sampanno viharati, savyÃpajjhÃya pajÃya avyÃpajjho viharati, #<[page 286]># %<286 AÇguttara-NikÃya. X. 4-5>% \<[... content straddling page break has been moved to the page above ...]>/ dhammasotaæ samÃpanno dhammÃnussatiæ bhÃveti. 4. Puna ca paraæ MahÃnÃma ariyasÃvako saÇghaæ anussarati `supaÂipanno Bhagavato sÃvakasaÇgho, ujupaÂipanno Bhagavato sÃvakasaÇgho, ¤ÃyapaÂipanno Bhagavato sÃvakasaÇgho, samÅcipaÂipanno Bhagavato sÃvakasaÇgho, yad idaæ cattÃri purisayugÃni aÂÂha purisapuggalÃ, esa Bhagavato sÃvakasaÇgho Ãhuneyyo pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassÃ' ti. Yasmiæ MahÃnÃma samaye ariyasÃvako saÇghaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti saÇghaæ Ãrabbha. Ujugatacitto kho pana MahÃnÃma ariyasÃvako labhati atthavedaæ, labhati dhammavedaæ, labhati dhammÆpasaæhitaæ pÃmujjaæ, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vediyati, sukhino cittaæ samÃdhiyati. Ayaæ vuccati MahÃnÃma ariyasÃvako: visamagatÃya pajÃya sampanno viharati, savyÃpajjhÃya pajÃya avyÃpajjho viharati, dhammasotaæ samÃpanno saÇghÃnussatiæ bhÃveti. 5. Puna ca paraæ MahÃnÃma ariyasÃvako attano sÅlÃni anussarati akhaï¬Ãni acchiddÃni asabalÃni akammÃsÃni bhujissÃni vi¤¤ÆpasaÂÂhÃni aparÃmaÂÂhÃni samÃdhisaævattanikÃni. Yasmiæ MahÃnÃma samaye ariyasÃvako attano sÅlaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti sÅlaæ Ãrabbha. Ujugatacitto kho pana MahÃnÃma ariyasÃvako labhati atthavedaæ, labhati dhammavedaæ, labhati dhammÆpasaæhitaæ pÃmujjaæ, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vediyati, sukhino cittaæ samÃdhiyati. #<[page 287]># %% Ayaæ vuccati MahÃnÃma ariyasÃvako: visamagatÃya pajÃya sampanno viharati, savyÃpajjhÃya pajÃya avyÃpajjho viharati, dhammasotaæ samÃpanno sÅlÃnussatiæ bhÃveti. 6. Puna ca paraæ MahÃnÃma ariyasÃvako attano cÃgaæ anussarati `lÃbhà vata me suladdhaæ vata me, yo 'haæ maccheramalapariyuÂÂhitÃya pajÃya vigatamalamaccherena cetasà agÃraæ ajjhÃvasÃmi muttacÃgo payatapÃïi vossaggarato yÃcayogo dÃnasaævibhÃgarato' ti. Yasmiæ MahÃnÃma samaye ariyasÃvako cÃgaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti cÃgaæ Ãrabbha. Ujugatacitto kho pana MahÃnÃma ariyasÃvako labhati atthavedaæ, labhati dhammavedaæ, labhati dhammÆpasaæhitaæ pÃmujjaæ, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vediyati, sukhino cittaæ samÃdhiyati. Ayaæ vuccati MahÃnÃma ariyasÃvako: visamagatÃya pajÃya sampanno viharati, savyÃpajjhÃya pajÃya avyÃpajjho viharati, dhammasotaæ samÃpanno cÃgÃnussatiæ bhÃveti. 7. Puna ca paraæ MahÃnÃma ariyasÃvako devatÃnussatiæ bhÃveti `santi devà CatummahÃrÃjikÃ, santi devà TÃvatiæsÃ, santi devà YÃmÃ, santi devà TusitÃ, santi devà NimmÃnaratino, santi devà Paranimmitavasavattino, santi devà BrahmakÃyikÃ, santi devà Taduttari; yathÃrÆpÃya saddhÃya samannÃgatà tà devatà ito cutà tattha upapannÃ, mayham pi tathÃrÆpà saddhà saævijjati; yathÃrÆpena sÅlena samannÃgatà tà devatà ito cutà tattha upapannÃ, mayham pi tathÃrÆpaæ sÅlaæ saævijjati; yathÃrÆpena sutena samannÃgatà tà devatà tato cutà tattha upapannÃ, mayham pi tathÃrÆpaæ sutaæ saævijjati; yathÃrÆpena cÃgena samannÃgatà tà devatà ito cutà tattha upapannÃ, mayham pi tathÃrÆpo cÃgo saævijjati; yathÃrÆpÃya pa¤¤Ãya samannÃgatà tà devatà ito cutà tattha upapannÃ, mayham pi tathÃrÆpà pa¤¤Ã saævijjatÅ' ti. Yasmiæ MahÃnÃma samaye ariyasÃvako attano ca tÃsa¤ ca devatÃnaæ saddha¤ ca sÅla¤ ca suta¤ ca cÃga¤ ca pa¤¤a¤ ca anussarati, #<[page 288]># %<288 AÇguttara-NikÃya. XI. 1-4>% \<[... content straddling page break has been moved to the page above ...]>/ nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti devatà Ãrabbha. Ujugatacitto kho pana MahÃnÃma ariyasÃvako labhati atthavedaæ, labhati dhammavedam, labhati dhammÆpasaæhitaæ pÃmujjaæ, pamuditassa pÅti jÃyati, pÅtimanassa kÃyo passambhati, passaddhakÃyo sukhaæ vediyati, sukhino cittaæ samÃdhiyati. Ayaæ vuccati MahÃnÃma ariyasÃvako: visamagatÃya pajÃya sampanno viharati, savyÃpajjhÃya pajÃya avyÃpajjho viharati, dhammasotaæ samÃpanno devatÃnussatiæ bhÃveti. Yo so MahÃnÃma ariyasÃvako Ãgataphalo vi¤¤ÃtasÃsano, so iminà vihÃrena bahulaæ viharatÅ ti. ùhuneyyavaggo paÂhamo. Tass' uddÃnaæ: Dve Ãhuneyyà indriya-balÃni tayo ÃjÃniyà Anuttariya-anussatà MahÃnÃmena te dasà ti. XI. 1. Cha yime bhikkhave dhammà sÃrÃïÅyÃ. Katame cha? 2. Idha bhikkhave bhikkhuno mettaæ kÃyakammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu Ãvi c'eva raho ca: ayaæ pi dhammo sÃrÃïÅyo. 3. Puna ca paraæ bhikkhave bhikkhuno mettaæ vacÅkammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu Ãvi c'eva raho ca: ayam pi dhammo sÃrÃïÅyo. 4. Puna ca paraæ bhikkhave bhikkhuno mettaæ manokammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu Ãvi c'eva raho ca: ayam pi dhammo sÃrÃïÅyo. #<[page 289]># %% 5. Puna ca paraæ bhikkhave bhikkhu, ye te lÃbhà dhammikà dhammaladdhà antamaso pattapariyÃpannamattam pi, tathÃrÆpehi lÃbhehi appaÂivibhattabhogÅ hoti, sÅlavantehi sabrahmacÃrÅhi sÃdhÃraïabhogÅ: ayam pi dhammo sÃrÃïÅyo. 6. Puna ca paraæ bhikkhave bhikkhu, yÃni tÃni sÅlÃni akhaï¬Ãni acchiddÃni asabalÃni akammÃsÃni bhujissÃni vi¤¤ÆpasaÂÂhÃni aparÃmaÂÂhÃni samÃdhisaævattanikÃni, tathÃrÆpehi sÅlehi sÅlasÃma¤¤agato viharati sabrahmacÃrÅhi Ãvi c'eva raho ca: ayam pi dhammo sÃrÃïÅyo. 7. Puna ca paraæ bhikkhave bhikkhu, yÃyaæ diÂÂhi ariyà nÅyÃnikà nÅyÃti takkarassa sammÃdukkhakkhayÃya, tathÃrÆpÃya diÂÂhiyà diÂÂhisÃma¤¤agato viharati sabrahmacÃrÅhi Ãvi c'eva raho ca: ayam pi dhammo sÃrÃïÅyo. Ime kho bhikkhave cha dhammà sÃrÃïÅyà ti. XII. 1. Cha yime bhikkhave dhammà sÃrÃïÅyà piyakaraïà garukaraïà saÇgahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattanti. Katame cha? 2. Idha bhikkhave bhikkhuno mettaæ kÃyakammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu Ãvi c'eva raho ca. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saÇgahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. 3. Puna ca paraæ bhikkhave bhikkhuno mettaæ vacÅkammaæ paccupaÂÂhitaæ hoti . . .pe . . . mettaæ manokammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu Ãvi c'eva raho ca. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saÇgahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. 4. Puna ca paraæ bhikkhave bhikkhu, ye te lÃbhà dhammikà dhammaladdhà antamaso pattapariyÃpannamattam pi, tathÃrÆpehi lÃbhehi appaÂivibhattabhogÅ hoti sÅlavantehi sabrahmacÃrÅhi sÃdhÃraïabhogÅ. #<[page 290]># %<290 AÇguttara-NikÃya. XII. 5-XIII. 2>% \<[... content straddling page break has been moved to the page above ...]>/ Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saÇgahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. 5. Puna ca paraæ bhikkhave bhikkhu, yÃni tÃni sÅlÃni akhaï¬Ãni acchiddÃni asabalÃni akammÃsÃni bhujissÃni vi¤¤ÆpasaÂÂhÃni aparÃmaÂÂhÃni samÃdhisaævattanikÃni, tathÃrÆpehi sÅlehi sÅlasÃma¤¤agato viharati sabrahmacÃrÅhi Ãvi c'eva raho ca. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saÇgahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. 6. Puna ca paraæ bhikkhave bhikkhu, yÃyaæ diÂÂhi ariyà nÅyÃnikà nÅyÃti takkarassa sammÃdukkhakkhayÃya, tathÃrÆpÃya diÂÂhiyà diÂÂhisÃma¤¤agato viharati sabrahmacÃrÅhi Ãvi c'eva raho ca. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saÇgahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. Ime kho bhikkhave cha dhammà sÃrÃïÅyà piyakaraïà garukaraïà saÇgahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattantÅ ti. XIII. 1. Cha yimà bhikkhave nissÃraïÅyà dhÃtuyo. Katamà cha? 2. Idha bhikkhave bhikkhu evaæ vadeyya `mettà hi kho me cetovimutti bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhÃ, atha ca pana me vyÃpÃdo cittaæ pariyÃdÃya tiÂÂhatÅ' ti. So "mà h'evan" ti 'ssa vacanÅyo: `mÃyasmà evaæ avaca, mà Bhagavantaæ abbhÃcikkhi, na hi sÃdhu Bhagavato abbhakkhÃnaæ, na hi Bhagavà evaæ vadeyya, aÂÂhÃnam etaæ Ãvuso anavakÃso, yaæ mettÃya cetovimuttiyà bhÃvitÃya bahulÅkatÃya yÃnikatÃya vatthukatÃya anuÂÂhitÃya paricitÃya susamÃraddhÃya, atha ca pan'assa vyÃpÃdo cittaæ pariyÃdÃya ÂhassatÅ' ti n'etaæ ÂhÃnaæ vijjati. #<[page 291]># %% \<[... content straddling page break has been moved to the page above ...]>/ Nissaraïaæ h'etaæ Ãvuso vyÃpÃdassa, yad idaæ mettà cetovimutti. 3. Idha pana bhikkhave bhikkhu evaæ vadeyya `karuïà hi kho me cetovimutti bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhÃ, atha ca pana me vihesà cittaæ pariyÃdÃya tiÂÂhatÅ' ti. So "mà h'evan" ti 'ssa vacanÅyo: `mÃyasmà evaæ avaca, mà Bhagavantaæ abbhÃcikkhi, na hi sÃdhu Bhagavato abbhakkhÃnaæ, na hi Bhagavà evaæ vadeyya, aÂÂhÃnam etaæ Ãvuso anavakÃso, yaæ karuïÃya cetovimuttiyà bhÃvitÃya bahulÅkatÃya yÃnikatÃya vatthukatÃya anuÂÂhitÃya paricitÃya susamÃraddhÃya, atha ca pan'assa vihesà cittaæ pariyÃdÃya ÂhassatÅ' ti n'etaæ ÂhÃnaæ vijjati. Nissaraïam h'etaæ Ãvuso vihesÃya, yad idaæ karuïà cetovimutti. 4. Idha pana bhikkhave bhikkhu evaæ vadeyya `mudità hi kho me cetovimutti bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhÃ, atha ca pana me arati cittaæ pariyÃdÃya tiÂÂhatÅ' ti. So "mà h'evan" ti 'ssa vacanÅyo: `mÃyasmà evaæ avaca, mà Bhagavantaæ abbhÃcikkhi, na hi sÃdhu Bhagavato abbhakkhÃnaæ, na hi Bhagavà evaæ vadeyya, atthÃnam etaæ Ãvuso anavakÃso, yaæ muditÃya cetovimuttiyà bhÃvitÃya bahulÅkatÃya yÃnikatÃya vatthukatÃya anuÂÂhitÃya paricitÃya susamÃraddhÃya, atha ca pan'assa arati cittaæ pariyÃdÃya ÂhassatÅ' ti n'etaæ ÂhÃnaæ vijjati. Nissaraïaæ h'etaæ Ãvuso aratiyÃ, yad idaæ mudità cetovimutti. 5. Idha pana bhikkhave bhikkhu evaæ vaddeyya `upekkhà hi kho me cetovimutti bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhÃ, atha ca pana me rÃgo cittaæ pariyÃdÃya tiÂÂhatÅ' ti. So "mà h'evan" ti 'ssa vacanÅyo: `mÃyasmà evaæ avaca, mà Bhagavantaæ abbhÃcikkhi, na hi sÃdhu Bhagavato abbhakkhÃnaæ, na hi Bhagavà evaæ vadeyya, aÂÂhÃnam etaæ Ãvuso anavakÃso, yaæ upekkhÃya cetovimuttiyà bhÃvitÃya bahulÅkatÃya yÃnikatÃya vatthukatÃya anuÂÂhitÃya paricitÃya susamÃraddhÃya, #<[page 292]># %<292 AÇguttara-NikÃya. XIII. 6-XIV. 1>% \<[... content straddling page break has been moved to the page above ...]>/ atha ca pan'assa rÃgo cittaæ pariyÃdÃya ÂhassatÅ' ti n'etaæ ÂhÃnaæ vijjati. Nissaraïaæ h'etaæ Ãvuso rÃgassa, yad idaæ upekkhà cetovimutti. 6. Idha pana bhikkhave bhikkhu evaæ vadeyya `animittà hi kho me cetovimutti bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhÃ, atha ca pana me nimittÃnusÃri vi¤¤Ãïaæ hotÅ' ti. So "mà h'evan" ti 'ssa vacanÅyo: `mÃyasmà evaæ avaca, mà Bhagavantaæ abbhÃcikkhi, na hi sÃdhu Bhagavato abbhakkhÃnaæ, na hi Bhagavà evaæ vadeyya, aÂÂhÃnam etaæ Ãvuso anavakÃso, yaæ animittÃya cetovimuttiyà bhÃvitÃya bahulÅkatÃya yÃnikatÃya vatthukatÃya anuÂÂhitÃya paricitÃya susamÃraddhÃya, atha ca pan'assa nimittÃnusÃri vi¤¤Ãïaæ bhavissatÅ' ti n'etaæ ÂhÃnaæ vijjati. Nissaraïaæ h'etaæ Ãvuso sabbanimittÃnaæ, yad idaæ animittà cetovimutti. 7. Idha pana bhikkhave bhikkhu evaæ vadeyya `asmÅ ti kho me vigataæ, ayam aham asmÅ ti ca na samanupassÃmi, atha ca pana me vicikicchÃkathaækathÃsallaæ cittaæ pariyÃdÃya tiÂÂhatÅ' ti. So "mà h'evan" ti 'ssa vacanÅyo: `mÃyasmà evaæ avaca, mà Bhagavantaæ abbhÃcikkhi, na hi sÃdhu Bhagavato abbhakkhÃnaæ, na hi Bhagavà evaæ vadeyya, aÂÂhÃnam etaæ Ãvuso anavakÃso, yaæ asmÅ ti vigate, ayam aham asmÅ ti ca na samanupassato, atha ca pan'assa vicikicchÃkathaækathÃsallaæ cittaæ pariyÃdÃya ÂhassatÅ' ti n'etaæ ÂhÃnaæ vijjati. Nissaraïaæ h'etaæ Ãvuso vicikicchÃkathaækathÃsallassa, yad idaæ asmÅ ti mÃnasamugghÃto. Imà kho bhikkhave cha nissÃraïÅyà dhÃtuyo ti. XIV. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi:-- ùvuso bhikkhavo ti. ùvuso ti kho te bhikkhÆ Ãyasmato SÃriputtassa paccassosuæ. #<[page 293]># %% \<[... content straddling page break has been moved to the page above ...]>/ ùyasmà SÃriputto etad avoca:-- 2. Tathà tathà Ãvuso bhikkhu vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato na bhaddakaæ maraïaæ hoti, na bhaddikà kÃlakiriyÃ. Katha¤ cÃvuso bhikkhu tathà tathà vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato na bhaddakaæ maraïaæ hoti, na bhaddikà kÃlakiriyÃ? 3. IdhÃvuso bhikkhu kammÃrÃmo hoti kammarato kammÃrÃmataæ anuyutto, bhassÃrÃmo hoti bhassarato bhassÃrÃmataæ anuyutto, niddÃrÃmo hoti niddÃrato niddÃrÃmataæ anuyutto, saÇgaïikÃrÃmo hoti saÇgaïikÃrato saÇgaïikÃrÃmataæ anuyutto, saæsaggÃrÃmo hoti saæsaggarato saæsaggÃrÃmataæ anuyutto, papa¤cÃrÃmo hoti papa¤carato papa¤cÃrÃmataæ anuyutto. Evaæ kho Ãvuso bhikkhu tathà tathà vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato na bhaddakaæ maraïaæ hoti, na bhaddikà kÃlakiriyÃ. Ayaæ vuccat' Ãvuso bhikkhu sakkÃyÃbhirato, na pahÃsi sakkÃyaæ sammà dukkhassa antakiriyÃya. 4. Tathà tathà Ãvuso bhikkhu vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato bhaddakaæ maraïaæ hoti, bhaddikà kÃlakiriyÃ. Katha¤ cÃvuso bhikkhu tathà tathà vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato bhaddakaæ maraïaæ hoti, bhaddikà kÃlakiriyÃ? 5. IdhÃvuso bhikkhu na kammÃrÃmo hoti na kammarato na kammÃrÃmataæ anuyutto, na bhassÃrÃmo hoti na bhassarato na bhassÃrÃmataæ anuyutto, na niddÃrÃmo hoti na niddÃrato na niddÃrÃmataæ anuyutto, na saÇgaïikÃrÃmo hoti na saÇgaïikÃrato na saÇgaïikÃrÃmataæ anuyutto, na saæsaggÃrÃmo hoti na saæsaggarato na saæsaggÃrÃmataæ anuyutto, na papa¤cÃrÃmo hoti na papa¤carato na papa¤cÃrÃmataæ anuyutto. Evaæ kho Ãvuso bhikkhu tathà tathà vihÃraæ kappeti, #<[page 294]># %<294 AÇguttara-NikÃya. XV. 1-4>% \<[... content straddling page break has been moved to the page above ...]>/ yathà yathà 'ssa vihÃraæ kappayato bhaddakaæ maraïaæ hoti, bhaddikà kÃlakiriyÃ. Ayaæ vuccat' Ãvuso bhikkhu nibbÃnÃbhirato, pahÃsi sakkÃyaæ sammà dukkhassa antakiriyÃyà ti. Yo papa¤caæ anuyutto papa¤cÃbhirato mago virÃdhayi so nibbÃnaæ yogakkhemaæ anuttaraæ yo ca papa¤caæ hitvÃna nippapa¤capade rato ÃrÃdhayi so nibbÃnaæ yogakkhemaæ anuttaran ti. XV. 1. Tatra kho Ãyasmà SÃriputto bhikkhÆ Ãmantesi:-- Tathà tathÃvuso bhikkhu vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato kÃlakiriyà anutappà hoti. Katha¤ cÃvuso bhikkhu tathà tathà vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato kÃlakiriyà anutappà hoti? 2. IdhÃvuso bhikkhu kammÃrÃmo hoti kammarato kammÃrÃmataæ anuyutto, bhassÃrÃmo hoti . . . niddÃrÃmo hoti . . . saÇgaïikÃrÃmo hoti . . . saæsaggÃrÃmo hoti . . . papa¤cÃrÃmo hoti papa¤carato papa¤cÃrÃmataæ anuyutto. Evaæ kho Ãvuso bhikkhu tathà tathà vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato kÃlakiriyà anutappà hoti. Ayaæ vuccat' Ãvuso bhikkhu sakkÃyÃbhirato, na pahÃsi sakkÃyaæ sammà dukkhassa antakiriyÃya. 3. Tathà tathà Ãvuso bhikkhu vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato kÃlakiriyà ananutappà hoti. Katha¤ cÃvuso bhikkhu tathà tathà vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato kÃlakiriyà ananutappà hoti? 4. IdhÃvuso bhikkhu na kammÃrÃmo hoti na kammÃrato na kammarÃmataæ anuyutto, na bhassÃrÃmo hoti . . . na niddÃrÃmo hoti . #<[page 295]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . na saÇgaïikÃrÃmo hoti . . . na saæsaggÃrÃmo hoti . . . na papa¤cÃrÃmo hoti na papa¤carato na papa¤cÃrÃmataæ anuyutto. Evaæ kho Ãvuso bhikkhu tathà tathà vihÃraæ kappeti, yathà yathà 'ssa vihÃraæ kappayato kÃlakiriyà ananutappà hoti. Ayaæ vuccat' Ãvuso bhikkhu nibbÃnÃbhirato, pahÃsi sakkÃyaæ sammà dukkhassa antakiriyÃyà ti. Yo papa¤caæ anuyutto papa¤cÃbhirato mago virÃdhayi so nibbÃnaæ yogakkhemaæ anuttaraæ yo ca papa¤caæ hitvÃna nippapa¤capade rato ÃrÃdhayi so nibbÃnaæ yogakkhemaæ anuttaran ti. XVI. 1. Ekam samayaæ Bhagavà Bhaggesu viharati SuæsumÃragire BhesakaÊÃvane MigadÃye. Tena kho pana samayena Nakulapità gahapati ÃbÃdhiko hoti dukkhito bÃÊhagilÃno. Atha kho NakulamÃtà gahapatÃnÅ Nakulapitaraæ gahapatiæ etad avoca:-- 2. Mà kho tvaæ gahapati sÃpekho kÃlam akÃsi. Dukkhà gahapati sÃpekhassa kÃlakiriyÃ, garahità ca Bhagavatà sÃpekhassa kÃlakiriyÃ. Siyà kho pana te gahapati evam assa `NakulamÃtà gahapatÃnÅ mam' accayena na sakkoti dÃrake posetuæ gharÃvÃsaæ santharitun' ti. Na kho pan'etaæ gahapati evaæ daÂÂhabbaæ. Kusalà 'haæ gahapati kappÃsaæ kantituæ veïiæ olikhituæ, sakkom' ahaæ gahapati tav' accayena dÃrake posetuæ gharÃvÃsaæ santharituæ. #<[page 296]># %<296 AÇguttara-NikÃya. XVI.>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmà ti ha tvaæ gahapati mà sÃpekho kÃlam akÃsi. Dukkhà gahapati sÃpekhassa kÃlakiriyÃ, garahità ca Bhagavatà sÃpekhassa kÃlakiriyÃ. Siyà kho pana te gahapati evam assa `NakulamÃtà gahapatÃnÅ mam' accayena a¤¤aæ gharaæ gamissatÅ' ti. Na kho pan'etaæ gahapati evaæ daÂÂhabbaæ. Tva¤ c'eva kho gahapati jÃnÃsi, aha¤ ca, yathà no soÊasavassÃni gahaÂÂhakaæ brahmacariyaæ samÃciïïaæ. Tasmà ti ha tvaæ gahapati mà sÃpekho kÃlam akÃsi. Dukkhà gahapati sÃpekhassa kÃlakiriyÃ, garahità ca Bhagavatà sÃpekhassa kÃlakiriyÃ. Siyà kho pana te gahapati evam assa `NakulamÃtà gahapatÃnÅ mam' accayena na dassanakÃmà bhavissati Bhagavato, na dassanakÃmà bhikkhusaÇghassÃ' ti. Na kho pan'etaæ gahapati evaæ daÂÂhabbaæ. Ahaæ hi gahapati tav' accayena dassanakÃmatarà c'eva bhavissÃmi Bhagavato dassanakÃmatarà ca bhikkhusaÇghassa. Tasmà ti ha tvaæ gahapati mà sÃpekho kÃlam akÃsi. Dukkhà gahapati sÃpekhassa kÃlakiriyÃ, garahità ca Bhagavatà sÃpekhassa kÃlakiriyÃ. Siyà kho pana te gahapati evam assa `NakulamÃtà gahapatÃnÅ mam' accayena na sÅlesu paripÆrakÃrinÅ' ti. Na kho pan'etaæ gahapati evaæ daÂÂhabbaæ. YÃvatà kho gahapati tassa Bhagavato sÃvikà gihÅ odÃtavasanà sÅlesu paripÆrakÃriniyo, ahan tÃsaæ a¤¤atarÃ. Yassa kho pan'assa kaÇkhà và vimati vÃ, ayaæ so Bhagavà arahaæ sammÃsambuddho Bhaggesu viharati SuæsumÃragire BhesakaÊÃvane MigadÃye, taæ Bhagavantaæ upasaÇkamitvà pucchatu. Tasmà ti ha tvaæ gahapati mà sÃpekho kÃlam akÃsi. #<[page 297]># %% \<[... content straddling page break has been moved to the page above ...]>/ Dukkhà gahapati sÃpekhassa kÃlakiriyÃ, garahità ca Bhagavatà sÃpekhassa kÃlakiriyÃ. Siyà kho pana te gahapati evam assa `NakulamÃtà gahapatÃnÅ na lÃbhinÅ ajjhattaæ cetosamathassÃ' ti. Na kho pan'etaæ gahapati evaæ daÂÂhabbaæ. YÃvatà kho gahapati tassa Bhagavato sÃvikà gihÅ odÃtavasanà lÃbhiniyo ajjhattaæ cetosamathassa, ahan tÃsaæ a¤¤atarÃ. Yassa kho pan'assa kaÇkhà và vimati vÃ, ayaæ so Bhagavà arahaæ sammÃsambuddho Bhaggesu viharati SuæsumÃragire BhesakaÊÃvane MigadÃye, taæ Bhagavantaæ upasaÇkamitvà pucchatu. Tasmà ti ha tvaæ gahapati mà sÃpekho kÃlam akÃsi. Dukkhà gahapati sÃpekhassa kÃlakiriyÃ, garahità ca Bhagavatà sÃpekhassa kÃlakiriyÃ. Siyà kho pana te gahapati evam assa `NakulamÃtà gahapatÃnÅ na imasmiæ dhammavinaye ogÃdhappattà paÂigÃdhappattà assÃsappattà tiïïavicikicchà vigatakathaækathà vesÃrajjappattà aparappaccayà Satthu sÃsane viharatÅ' ti. Na kho pan'etaæ gahapati evaæ daÂÂhabbaæ. YÃvatà kho gahapati tassa Bhagavato sÃvikà gihÅ odÃtavasanà imasmiæ dhammavinaye ogÃdhappattà paÂigÃdhappattà assÃsappattà tiïïavicikicchà vigatakathaækathà vesÃrajjappattà aparappaccayà Satthu sÃsane viharantiyo, ahan tÃsaæ a¤¤atarÃ. Yassa kho pan'assa kaÇkhà và vimati vÃ, ayaæ so Bhagavà arahaæ sammÃsambuddho Bhaggesu viharati SuæsumÃragire BhesakaÊÃvane MigadÃye, taæ Bhagavantaæ upasaÇkamitvà pucchatu. Tasmà ti ha tvaæ gahapati mà sÃpekho kÃlam akÃsi. Dukkhà gahapati sÃpekhassa kÃlakiriyÃ, garahità ca Bhagavatà sÃpekhassa kÃlakiriyà ti. 3. Atha kho Nakulapituno gahapatissa NakulamÃtarà gahapatÃniyà iminà ovÃdena ovadiyamÃnassa so ÃbÃdho ÂhÃnaso paÂippassambhi, #<[page 298]># %<298 AÇguttara-NikÃya. XVI. 4-XVII. 1>% \<[... content straddling page break has been moved to the page above ...]>/ vuÂÂhahi ca Nakulapità gahapati tamhà ÃbÃdhÃ. Tathà pahÅno ca pana Nakulapituno gahapatissa so ÃbÃdho ahosi. Atha kho Nakulapità gahapati gilÃnà vuÂÂhito aciravuÂÂhito gela¤¤Ã daï¬am olubbha yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Nakulapitaraæ gahapatiæ Bhagavà etad avoca:-- 4. LÃbhà te gahapati suladdhan te gahapati, yassa te NakulamÃtà gahapatÃnÅ anukampikà atthakÃmà ovÃdikà anusÃsikÃ; yÃvatà kho gahapati mama sÃvikà gihÅ odÃtavasanà sÅlesu paripÆrakÃriniyo, NakulamÃtà gahapatÃnÅ tÃsaæ a¤¤atarÃ; yÃvatà kho gahapati mama sÃvikà gihÅ odÃtavasanà labhiniyo ajjhattaæ cetosamathassa, NakulamÃtà gahapatÃnÅ tÃsaæ a¤¤atarÃ; yÃvatà kho gahapati mama sÃvikà gihÅ odÃtavasanà imasmiæ dhammavinaye ogÃdhappattà paÂigÃdhappattà assÃsappattà tiïïavicikicchà vigatakathaækathà vesÃrajjappattà aparappaccayà Satthu sÃsane viharantiyo, NakulamÃtà gahapatÃnÅ tÃsaæ a¤¤atarÃ. LÃbhà te gahapati suladdhan te gahapati, yassa te NakulamÃtà gahapatÃnÅ anukampikà atthakÃmà ovÃdikà anusÃsikà ti. XVII. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho Bhagavà sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito yen' upaÂÂhÃnasÃlà ten' upasaÇkami, upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. ùyasmà pi kho SÃriputto sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito yen' upaÂÂhÃnasÃlà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. #<[page 299]># %% \<[... content straddling page break has been moved to the page above ...]>/ ùyasmà pi kho MahÃmoggallÃno, Ãyasmà pi kho MahÃkassapo, Ãyasmà pi kho MahÃkaccÃno, Ãyasmà pi kho MahÃkoÂÂhito, Ãyasmà pi kho MahÃcundo, Ãyasmà pi kho MahÃkappino, Ãyasmà pi kho Anuruddho, Ãyasmà pi kho Revato, Ãyasmà pi kho ùnando sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito yen' upaÂÂhÃnasÃlà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Atha kho Bhagavà bahu-deva rattiæ nisajjÃya vÅtinÃmetvà uÂÂhÃyÃsanà vihÃraæ pÃvisi. Te pi kho Ãyasmanto acirapakkantassa Bhagavato uÂÂhÃyÃsanà yathÃvihÃraæ agamaæsu. Ye pana tattha bhikkhÆ navà acirapabbajità adhunÃgatà imaæ dhammavinayaæ, te yÃva suriyass' uggamanà kÃkacchamÃnà supiæsu. Addasà kho Bhagavà dibbena cakkhunà visuddhena atikkantamÃnusakena te bhikkhÆ yÃva suriyass' uggamanà kÃkacchamÃne supante, disvà yen' upaÂÂhÃnasÃlà ten' upasaÇkami, upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. Nisajja kho Bhagavà te bhikkhÆ Ãmantesi:-- 2. Kahan nu kho bhikkhave SÃriputto, kahaæ MahÃmoggallÃno, kahaæ MahÃkassapo, kahaæ MahÃkaccÃno, kahaæ MahÃkoÂÂhito, kahaæ MahÃcundo, kahaæ MahÃkappino, kahaæ Anuruddho, kahaæ Revato, kahaæ ùnando, kahan nu kho te bhikkhave therà sÃvakà gatà ti? `Te pi kho bhante Ãyasmanto acirapakkantassa Bhagavato uÂÂhÃyÃsanà yathÃvihÃraæ agamaæsÆ' ti. Tena no tumhe bhikkhave therÃ, bhikkhÆ navà yÃva suriyass' uggamanà kÃkacchamÃnà supatha. Taæ kim ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ vÃ: rÃjà khattiyo muddhÃvasitto yÃvadatthaæ seyyasukhaæ passasukhaæ middhasukhaæ anuyutto viharanto yÃvajÅvaæ rajjaæ kÃrento janapadassa và piyo manÃpo ti? #<[page 300]># %<300 AÇguttara-NikÃya. XVII.>% \<[... content straddling page break has been moved to the page above ...]>/ `No h'etaæ bhante.' SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ: rÃjà khattiyo muddhÃvasitto yÃvadatthaæ seyyasukhaæ passasukhaæ middhasukhaæ anuyutto viharanto yÃvajÅvaæ rajjaæ kÃrento janapadassa và piyo manÃpo ti. Taæ kim ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ vÃ: raÂÂhiko pettaniko senÃya senÃpatiko gÃmagÃmiko pÆgagÃmaïiko yÃvadaÂÂhaæ seyyasukhaæ passasukhaæ middhasukhaæ anuyutto viharanto yÃvajÅvaæ pÆgagÃmaïikattaæ kÃrento pÆgassa và piyo manÃpo ti? `No h'etaæ bhante.' SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ: pÆgagÃmaïiko yÃvadattham seyyasukhaæ passasukhaæ middhasukhaæ anuyutto viharanto yÃvajÅvaæ pÆgagÃmaïikattaæ kÃrento pÆgassa và piyo manÃpo' ti. Taæ kim ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ vÃ: samaïo và brÃhmaïo và yÃvadatthaæ seyyasukhaæ passasukhaæ middhasukhaæ anuyutto indriyesu aguttadvÃro bhojane amatta¤¤Æ jÃgariyaæ ananuyutto avipassako kusalÃnaæ dhammÃnaæ pubbarattÃpararattaæ bodhapakkhikÃnaæ dhammÃnaæ bhÃvanÃnuyogaæ ananuyutto ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharanto ti? `No h'etaæ bhante' . SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ: #<[page 301]># %% \<[... content straddling page break has been moved to the page above ...]>/ samaïo và brÃhmaïo và yÃvadatthaæ seyyasukhaæ passasukhaæ middhasukhaæ anuyutto indriyesu aguttadvÃro bhojane amatta¤¤Æ jÃgariyaæ ananuyutto avipassako kusalÃnaæ dhammÃnaæ pubbarattÃpararattaæ bodhapakkhikÃnaæ dhammÃnaæ bhÃvanÃnuyogaæ ananuyutto ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharanto ti. Tasmà ti ha bhikkhave evaæ sikkhitabbaæ:-- 3. Indriyesu guttadvÃrà bhavissÃma bhojane matta¤¤uno jÃgariyaæ anuyuttà vipassakà kusalÃnaæ dhammÃnaæ pubbarattÃpararattaæ bodhapakkhikÃnaæ dhammÃnaæ bhÃvanÃnuyogam anuyuttà viharissÃmà ti. Evaæ hi vo bhikkhave sikkhitabban ti. XVIII. 1. Ekaæ samayaæ Bhagavà Kosalesu cÃrikaæ carati mahatà bhikkhusaÇghena saddhiæ. Addasà kho Bhagavà addhÃnamaggapaÂipanno a¤¤atarasmiæ padese macchikaæ macchabandhaæ macche vadhitvà vadhitvà vikkiïamÃïaæ, disvà maggà ukkamma a¤¤atarasmiæ rukkhamÆle pa¤¤atte Ãsane nisÅdi. Nisajja kho Bhagavà bhikkhÆ Ãmantesi:-- 2. Passatha no tumhe bhikkhave amuæ macchikaæ macchabandhaæ macche vadhitvà vadhitvà vikkiïamÃnan ti? `Evaæ bhante.' Taæ kim ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ vÃ: macchiko macchabandho macche vadhitvà vadhitvà vikkiïamÃno tena kammena tena ÃjÅvena hatthiyÃyÅ và assayÃyÅ và rathayÃyÅ và yÃnayÃyÅ và bhogabhogÅ và mahantaæ và bhogakkhandhaæ ajjhÃvasanto ti? #<[page 302]># %<302 AÇguttara-NikÃya. XVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ `No h'etaæ bhante.' SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ: macchiko macchabandho macche vadhitvà vadhitvà vikkiïamÃno tena kammena tena ÃjÅvena hatthiyÃyÅ và assayÃyÅ va rathayÃyÅ và yÃnayÃyÅ và bhogabhogÅ và mahantaæ và bhogakkhandhaæ ajjhÃvasanto ti. Taæ kissa hetu? Te hi so bhikkhave macche vajjhe vadhÃy' upanÅte pÃpakena manasÃnupekkhati, tasmà so neva hatthiyÃyÅ hoti na assayÃyÅ na rathayÃyÅ na yÃnayÃyÅ na bhogabhogÅ, na mahantaæ bhogakkhandhaæ ajjhÃvasati. Taæ kim ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ vÃ: goghÃtako gÃvo vadhitvà vadhitvà vikkiïamÃno tena kammena tena ÃjÅvena hatthiyÃyÅ và assayÃyÅ và rathayÃyÅ và yÃnayÃyÅ và bhogabhogÅ và mahantaæ và bhogakkhandhaæ ajjhÃvasanto ti? `No h'etaæ bhante.' SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ: goghÃtako gÃvo vadhitvà vadhitvà vikkiïamÃno tena kammena tena ÃjÅvena hatthiyÃyÅ và assayÃyÅ và rathayÃyÅ và yÃnayÃyÅ và bhogabhogÅ và mahantaæ và bhogakkhandhaæ ajjhÃvasanto ti. Taæ kissa hetu? Te hi so bhikkhave gÃvo vajjhe vadhÃy' upanÅte pÃpakena manasÃnupekkhati, tasmà so neva hatthiyÃyÅ hoti na assayÃyÅ na rathayÃyÅ na yÃnayÃyÅ na bhogabhogÅ, na mahantaæ bhogakkhandhaæ ajjhÃvasati. Tam kim ma¤¤atha bhikkhave, api nu tumhehi diÂÂhaæ và sutaæ vÃ: #<[page 303]># %% \<[... content straddling page break has been moved to the page above ...]>/ orabbhiko . . . pe . . . sÆkariko . . . sÃkuïiko . . . mÃgaviko mige vadhitvà vadhitvà vikkiïamÃno tena kammena tena ÃjÅvena hatthiyÃyÅ và assayÃyÅ và rathayÃyÅ và yÃnayÃyÅ và bhogabhogÅ và mahantaæ và bhogakkhandhaæ ajjhÃvasanto ti? `No h'etaæ bhante.' SÃdhu bhikkhave, mayà pi kho etaæ bhikkhave neva diÂÂhaæ na sutaæ: mÃgaviko mige vadhitvà vadhitvà vikkiïamÃno tena kammena tena ÃjÅvena hatthiyÃyÅ và assayÃyÅ và rathayÃyÅ và yÃnayÃyÅ và bhogabhogÅ và mahantaæ và bhogakkhandhaæ ajjhÃvasanto ti. Taæ kissa hetu? Te hi so bhikkhave mige vajjhe vadhÃy' upanÅte pÃpakena manasÃnupekkhati, tasmà so neva hatthiyÃyÅ hoti na assayÃyÅ na rathayÃyÅ na yÃnayÃyÅ na bhogabhogÅ, na mahantaæ bhogakkhandhaæ ajjhÃvasati. Te hi so bhikkhave tiracchÃnagate pÃïe vajjhe vadhÃy' upanÅte pÃpakena manasÃnupekkhamÃno neva hatthiyÃyÅ bhavissati na assayÃyÅ na rathayÃyÅ na yÃnayÃyÅ na bhogabhogÅ, na mahantaæ bhogakkhandhaæ ajjhÃvasissati. Ko pana vÃdo yaæ manussabhÆtaæ vajjhaæ vadhÃy' upanÅtaæ pÃpakena manasÃnupekkhati, taæ hi 'ssa bhikkhave hoti dÅgharattaæ ahitÃya dukkhÃya, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjatÅ ti. XIX. 1. Ekaæ samayaæ Bhagavà NÃdike viharati Gi¤jakÃvasathe. Tatra kho Bhagavà bhikkhÆ Ãmantesi:-- Bhikkhavo ti. #<[page 304]># %<304 AÇguttara-NikÃya. XIX. 2-6>% \<[... content straddling page break has been moved to the page above ...]>/ Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca:-- 2. Maraïasati bhikkhave bhÃvità bahulÅkatà mahapphalà hoti mahÃnisaæsà amatogadhà amatapariyosÃnÃ. BhÃvetha no tumhe bhikkhave maraïasatin ti. 3. Evaæ vutte a¤¤ataro bhikkhu Bhagavantaæ etad avoca `ahaæ kho bhante bhÃvemi maraïasatin' ti. Yathà kathaæ pana tvaæ bhikkhu bhÃvesi maraïasatin ti? `Idha mayhaæ bhante evaæ hoti "aho vatÃhaæ rattindivaæ jÅveyyaæ, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ" ti, evaæ kho ahaæ bhante bhÃvemi maraïasatin' ti. 4. A¤¤ataro pi kho bhikkhu Bhagavantaæ etad avoca `aham pi kho bhante bhÃvemi maraïasatin' ti. Yathà kathaæ pana tvaæ bhikkhu bhÃvesi maraïasatin ti? `Idha mayhaæ bhante evaæ hoti "aho vatÃhaæ divasaæ jÅveyyaæ, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ" ti, evaæ kho ahaæ bhante bhÃvemi maraïasatin' ti. 5. A¤¤ataro pi kho bhikkhu Bhagavantaæ etad avoca `aham pi kho bhante bhÃvemi maraïasatin' ti. Yathà kathaæ pana tvaæ bhikkhu bhÃvesi maraïasatin ti? `Idha mayhaæ bhante evaæ hoti "aho vatÃhaæ tadantaraæ jÅveyyaæ yadantaraæ ekaæ piï¬apÃtaæ bhu¤jÃmi, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ" ti, evaæ kho ahaæ bhante bhÃvemi maraïasatin' ti. 6. A¤¤ataro pi kho bhikkhu Bhagavantaæ etad avoca `aham pi kho bhante bhÃvemi maraïasatin' ti. Yathà kathaæ pana tvaæ bhikkhu bhÃvesi maraïasatin ti? `Idha mayhaæ bhante evaæ hoti "aho vatÃhaæ tadantaraæ jÅveyyaæ yadantaraæ cattÃro pa¤ca Ãlope saækhÃditvà ajjhoharÃmi, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ" ti, #<[page 305]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaæ kho ahaæ bhante bhÃvemi maraïasatin' ti. 7. A¤¤ataro pi kho bhikkhu Bhagavantaæ etad avoca `aham pi kho bhante bhÃvemi maraïasatin' ti. Yathà kathaæ pana tvaæ bhikkhu bhÃvesi maraïasatin ti? `Idha mayhaæ bhante evaæ hoti "aho vatÃhaæ tadantaraæ jÅveyyaæ yadantaraæ ekaæ Ãlopaæ saækhÃditvà ajjhoharÃmi, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ" ti, evaæ kho ahaæ bhante bhÃvemi maraïasatin' ti. 8. A¤¤ataro pi kho bhikkhu Bhagavantaæ etad avoca `aham pi kho bhante bhÃvemi maraïasatin' ti. Yathà kathaæ pana tvaæ bhikkhu bhÃvesi maraïasatin ti? `Idha mayhaæ bhante evaæ hoti "aho vatÃhaæ tadantaraæ jÅveyyaæ yadantaraæ assasitvà và passasÃmi passasitvà và assasÃmi, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ" ti, evaæ kho ahaæ bhante bhÃvemi maraïasatin' ti. 9. Evaæ vutte Bhagavà te bhikkhÆ etad avoca:-- YvÃyaæ bhikkhave bhikkhu evaæ maraïasatiæ bhÃveti `aho vatÃhaæ rattindivaæ jÅveyyaæ, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ' ti, yo cÃyaæ bhikkhave bhikkhu evaæ maraïasatiæ bhÃveti `aho vatÃhaæ divasaæ jÅveyyaæ, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ' ti, yo cÃyaæ bhikkhave bhikkhu evaæ maraïasatiæ bhÃveti `aho vatÃhaæ tadantaraæ jÅveyyaæ yadantaraæ ekaæ piï¬apÃtaæ bhu¤jÃmi, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ' ti, yo cÃyaæ bhikkhave bhikkhu evaæ maraïasatiæ bhÃveti `aho vatÃhaæ tadantaraæ jÅveyyaæ yadantaraæ cattÃro pa¤ca Ãlope saækhÃditvà ajjhoharÃmi, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ' ti; ime vuccanti bhikkhave bhikkhÆ: #<[page 306]># %<306 AÇguttara-NikÃya. XIX. 10-XX. 3>% \<[... content straddling page break has been moved to the page above ...]>/ pamattà viharanti, dandhaæ maraïasatiæ bhÃventi ÃsavÃnaæ khayÃya. Yo ca khvÃyaæ bhikkhave bhikkhu evaæ maraïasatiæ bhÃveti `aho vatÃhaæ tadantaraæ jÅveyyaæ yadantaraæ ekaæ Ãlopaæ saækhÃditvà ajjhoharÃmi, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ' ti, yo cÃyaæ bhikkhave bhikkhu evaæ maraïasatiæ bhÃveti `aho vatÃhaæ tadantaraæ jÅveyyaæ yadantaraæ assasitvà và passasÃmi passasitvà và assasÃmi, Bhagavato sÃsanaæ manasikareyyaæ, bahu vata me kataæ assÃ' ti; ime vuccanti bhikkhave bhikkhÆ: appamattà viharanti, tikkhaæ maraïasatiæ bhÃventi ÃsavÃnaæ khayÃya. Tasmà ti ha bhikkhave evaæ sikkhitabbaæ:-- 10. Appamattà viharissÃma, tikkhaæ maraïasatiæ bhÃvessÃma ÃsavÃnaæ khayÃyà ti. Evaæ hi vo bhikkhave sikkhitabban ti. XX. 1. Ekaæ samayaæ Bhagavà NÃdike viharati Gi¤jakÃvasathe. Tatra kho Bhagavà bhikkhÆ Ãmantesi:-- 2. Maraïasati bhikkhave bhÃvità bahulÅkatà mahapphalà hoti mahÃnisaæsà amatogadhà amatapariyosÃnÃ. Kathaæ bhÃvità ca bhikkhave maraïasati, kathaæ bahulÅkatà mahapphalà hoti mahÃnisaæsà amatogadhà amatapariyosÃnÃ? 3. Idha bhikkhave bhikkhu divase nikkhante rattiyà paÂihitÃya iti paÂisa¤cikkhati `bahukà kho me paccayà maraïassa: ahi và maæ ¬aæseyya, vicchiko và maæ ¬aæseyya, satapadÅ và maæ ¬aæseyya, tena me assa kÃlakiriyÃ, so mam'assa antarÃyo; upakkhalitvà và papateyyaæ, bhattaæ và me bhuttaæ vyÃpajjeyya, pittaæ và me kuppeyya, #<[page 307]># %% \<[... content straddling page break has been moved to the page above ...]>/ semhaæ và me kuppeyya, satthakà và me vÃtà kuppeyyuæ, tena me assa kÃlakiriyÃ, so mam' assa antarÃyo' ti. Tena bhikkhave bhikkhunà iti paÂisa¤cikkhitabbaæ `atthi nu kho me pÃpakà akusalà dhammà appahÅnÃ, ye me assu rattiæ kÃlaæ karontassa antarÃyÃyÃ' ti. Sace bhikkhave bhikkhu paccavekkhamÃno evaæ jÃnÃti `atthi me pÃpakà akusalà dhammà appahÅnÃ, ye me assu rattiæ kÃlaæ karontassa antarÃyÃyÃ' ti, tena bhikkhave bhikkhunà tesaæ yeva pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya adhimatto chando ca vÃyÃmo ca ussÃho ca ussoÊhÅ ca appaÂivÃnÅ ca sati ca sampaja¤¤a¤ ca karaïÅyaæ. Seyyathà pi bhikkhave Ãdittacelo và ÃdittasÅso và tass'eva celassa và sÅsassa và nibbÃpanÃya adhimattaæ chanda¤ ca vÃyÃma¤ ca ussÃha¤ ca ussoÊhi¤ ca appaÂivÃni¤ ca sati¤ ca sampaja¤¤a¤ ca kareyya, evam eva kho bhikkhave tena bhikkhunà tesaæ yeva pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya adhimatto chando ca vÃyÃmo ca ussÃho ca ussoÊhÅ ca appaÂivÃnÅ ca sati ca sampaja¤¤a¤ ca karaïÅyaæ. Sace pana bhikkhave bhikkhu paccavekkhamÃno evaæ jÃnÃti `natthi me pÃpakà akusalà dhammà appahÅnÃ, ye me assu rattiæ kÃlaæ karontassa antarÃyÃyÃ' ti, tena bhikkhave bhikkhunà ten'eva pÅtipÃmujjena vihÃtabbaæ ahorattÃnusikkhinà kusalesu dhammesu. 4. Idha pana bhikkhave bhikkhu rattiyà nikkhantÃya divase paÂihite iti paÂisa¤cikkhati `bahukà kho me paccayà maraïassa: ahi và maæ ¬aæseyya, vicchiko và maæ ¬aæseyya, satapadÅ và maæ ¬aæseyya, tena me assa kÃlakiriyÃ, so mam'assa antarÃyo; upakkhalitvà và papateyyaæ, bhattaæ và me bhuttaæ vyÃpajjeyya, pittaæ và me kuppeyya, semhaæ và me kuppeyya, satthakà và me kuppeyyuæ, tena me assa kÃlakiriyÃ, so mam'assa antarÃyo' ti. Tena bhikkhave bhikkhunà iti paÂisa¤cikkhitabbaæ `atthi nu kho me pÃpakà akusalà dhammà appahÅnÃ, #<[page 308]># %<308 AÇguttara-NikÃya. XX.>% \<[... content straddling page break has been moved to the page above ...]>/ ye me assu divà kÃlaæ karontassa antarÃyÃyÃ' ti. Sace bhikkhave bhikkhu paccavekkhamÃno evaæ jÃnÃti `atthi me pÃpakà akusalà dhammà appahÅnÃ, ye me assu divà kÃlaæ karontassa antarÃyÃyÃ' ti, tena bhikkhave bhikkhunà tesaæ yeva pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya adhimatto chando ca vÃyÃmo ca ussÃho ca ussoÊhÅ ca appaÂivÃnÅ ca sati ca sampaja¤¤a¤ ca karaïÅyaæ. Seyyathà pi bhikkhave Ãdittacelo và ÃdittasÅso và tass'eva celassa và sÅsassa và nibbÃpanÃya adhimattaæ chanda¤ ca vÃyÃma¤ ca ussÃha¤ ca ussoÊhi¤ ca appaÂivÃni¤ ca sati¤ ca sampaja¤¤a¤ ca kareyya, evam eva kho bhikkhave tena bhikkhunà tesaæ yeva pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya adhimatto chando ca vÃyÃmo ca ussÃho ca ussoÊhÅ ca appaÂivÃnÅ ca sati ca sampaja¤¤a¤ ca karaïÅyaæ. Sace pana bhikkhave bhikkhu paccavekkhamÃno evaæ jÃnÃti `natthi me pÃpakà akusalà dhammà appahÅnÃ, ye me assu divà kÃlaæ karontassa antarÃyÃyÃ' ti, tena bhikkhave bhikkhunà ten'eva pÅtipÃmujjena vihÃtabbaæ ahorattÃnusikkhinà kusalesu dhammesu. Evaæ bhÃvità kho bhikkhave maraïasati, evaæ bahulÅkatà mahapphalà hoti mahÃnisaæsà amatogadhà amatapariyosÃnà ti. SÃrÃïÅyavaggo dutiyo. Tass' uddÃnaæ: Dve sÃrÃnÅyà mettaæ bhaddakaæ ananutappiyaæ Nakula maccha dve ca honti maraïasatinà cà ti. #<[page 309]># %% XXI. 1. Ekaæ samayaæ Bhagavà Sakkesu viharati SÃmagÃmake pokkharaïiyÃyaæ. Atha kho a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ pokkharaïiyaæ obhÃsetvà yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhità kho sà devatà Bhagavantaæ etad avoca `tayo 'me bhante dhammà bhikkhuno parihÃnÃya saævattanti. Katame tayo? KammÃrÃmatÃ, bhassÃrÃmatÃ, niddÃrÃmatÃ. Ime kho bhante tayo dhammà bhikkhuno parihÃnÃya saævattantÅ' ti. Idam avoca sà devatÃ. Samanu¤¤o Satthà ahosi. Atha kho sà devatà `samanu¤¤o me SatthÃ' ti Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà tatth' ev' antaradhÃyi. 2. Atha kho Bhagavà tassà rattiyà accayena bhikkhÆ Ãmantesi:-- Imaæ bhikkhave rattiæ a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ pokkharaïiyaæ obhÃsetvà yenÃhaæ ten' upasaÇkami, upasaÇkamitvà maæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhità kho bhikkhave sà devatà maæ etad avoca `tayo 'me bhante dhammà bhikkhuno parihÃnÃya saævattanti. Katame tayo? KammÃrÃmatÃ, bhassÃrÃmatÃ,niddÃrÃmatÃ. Ime kho bhante tayo dhammà bhikkhuno parihÃnÃya saævattantÅ' ti. Idam avoca bhikkhave sà devatÃ, idaæ vatvà maæ abhivÃdetvà padakkhiïaæ katvà tatth' ev' antaradhÃyi. Tesaæ vo bhikkhave alÃbhà tesaæ dulladdhaæ, ye vo devatà pi jÃnanti kusalehi dhammehi parihÃnÃya saævattamÃne. Apare pi bhikkhave tayo parihÃniye dhamme desessÃmi, taæ suïÃtha, sÃdhukaæ manasikarotha, bhÃsissÃmÅ ti. `Evaæ bhante' ti kho te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca:-- #<[page 310]># %<310 AÇguttara-NikÃya. XXI. 3-XXIII. 1>% 3. Katame ca bhikkhave tayo parihÃniyà dhammÃ? SaÇgaïikÃrÃmatÃ, dovacassatÃ, pÃpamittatÃ. Ime kho bhikkhave tayo parihÃniyà dhammÃ. 4. Ye hi keci bhikkhave atÅtam addhÃnaæ parihÃyiæsu kusalehi dhammehi, sabbe te ime heva chahi dhammehi parihÃyiæsu kusalehi dhammehi. Ye hi keci bhikkhave anÃgatam addhÃnaæ parihÃyissanti kusalehi dhammehi, sabbe te ime heva chahi dhammehi parihÃyissanti kusalehi dhammehi. Ye hi pi keci bhikkhave etarahi parihÃyanti kusalehi dhammehi, sabbe te ime heva chahi dhammehi parihÃyanti kusalehi dhammehÅ ti. XXII. 1. Cha yime bhikkhave aparihÃniye dhamme desessÃmi, taæ suïÃtha . . . 2. Katame ca bhikkhave cha aparihÃniyà dhammÃ? Na kammÃrÃmatÃ, na bhassÃrÃmatÃ, na niddÃrÃmatÃ, na saÇgaïikÃrÃmatÃ, sovacassatÃ, kalyÃïamittatÃ. Ime kho bhikkhave cha aparihÃniyà dhammÃ. 3. Ye hi keci bhikkhave atÅtam addhÃnaæ na parihÃyiæsu kusalehi dhammehi, sabbe te ime heva chahi dhammehi na parihÃyiæsu kusalehi dhammehi. Ye hi keci bhikkhave anÃgatam addhÃnaæ na parihÃyissanti kusalehi dhammehi, sabbe te ime heva chahi dhammehi na parihÃyissanti kusalehi dhammehi. Ye pi hi keci bhikkhave etarahi na parihÃyanti kusalehi dhammehi, sabbe te ime heva chahi dhammehi na parihÃyanti kusalehi dhammehÅ ti. XXIII. 1. Bhayan ti bhikkhave kÃmÃnam etaæ adhivacanaæ, dukkhan ti bhikkhave kÃmÃnam etaæ adhivacanaæ, rogo ti bhikkhave kÃmÃnam etaæ adhivacanaæ, gaï¬o ti bhikkhave kÃmÃnam etaæ adhivacanaæ, #<[page 311]># %% \<[... content straddling page break has been moved to the page above ...]>/ saÇgo ti bhikkhave kÃmÃnam etaæ adhivacanaæ, paÇko ti bhikkhave kÃmÃnam etaæ adhivacanaæ. 2. Kasmà ca bhikkhave bhayan ti kÃmÃnam etaæ adhivacanaæ? KÃmarÃgarattÃyaæ bhikkhave chandarÃgavinibbaddho diÂÂhadhammikà pi bhayà na parimuccati, samparÃyikà pi bhayà na parimuccati. Tasmà bhayan ti kÃmÃnam etaæ adhivacanaæ. 3. Kasmà ca bhikkhave dukkhan ti . . . rogo ti . . . gaï¬o ti . . . saÇgo ti . . . paÇko ti kÃmÃnam etaæ adhivacanaæ? KÃmarÃgarattÃyaæ bhikkhave chandarÃgavinibaddho diÂÂhadhammikà pi paÇkà na parimuccati, samparÃyikà pi paÇkà na parimuccati. Tasmà paÇko ti kÃmÃnam etaæ adhivacanan ti. Bhayaæ dukkhaæ rogo gaï¬aæ saÇgo paÇko ca ubhayaæ: ete kÃmà pavuccanti, yattha satto puthujjano. UpÃdÃne bhayaæ disvà jÃtimaraïasambhave anupÃdà vimuccanti jÃtimaraïasaækhaye. Te khemappattà sukhino diÂÂhadhammÃbhinibbutà sabbaverabhayÃtÅtà sabbadukkhaæ upaccagun ti. XXIV. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu Himavantaæ pabbatarÃjaæ padÃleyya, ko pana vÃdo chavÃya avijjÃya. Katamehi chahi? 2. Idha bhikkhave bhikkhu samÃdhissa samÃpattikusalo hoti, samÃdhissa Âhitikusalo hoti, samÃdhissa vuÂÂhÃnakusalo hoti, samÃdhissa kallitÃkusalo hoti, samÃdhissa gocarakusalo hoti, samÃdhissa abhinÅhÃrakusalo hoti. #<[page 312]># %<312 AÇguttara-NikÃya XXV.1-4>% Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Himavantaæ pabbatarÃjaæ padÃleyya, ko pana vÃdo chavÃya avijjÃyà ti. XXV. 1. Cha yimani bhikkhave anussatiÂÂhÃnÃni. KatamÃni cha? 2. Idha bhikkhave ariyasÃvako TathÃgataæ anussarati `iti pi so Bhagavà . . . pe . . . Sattà devamanussÃnaæ buddho BhagavÃ' ti. Yasmiæ bhikkhave samayena ariyasÃvako ThathÃgataæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapuriyuÂÂhitaæ cittaæ hoti, ujagatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho bhikkhave pa¤cann' etam kÃmaguïÃnaæ adhivacanaæ. Idam pi kho bhikkhave Ãrammaïaæ karitvà evam idh' ekacce sattà visujjhanti. 3. Puna ca paraæ bhikkhave ariyasÃvako dhammaæ anussarati `svÃkkhÃto Bhagavatà dhammo . . . pe . . . paccattaæ veditabbo vi¤¤ÆhÅ' ti. Yasmiæ bhikkhave samaye ariyasÃvako dhammaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapuriyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho bhikkhave pa¤cann' etam kÃmaguïÃnaæ adhivacanaæ. Idam pi kho bhikkhave Ãrammaïaæ karitvà evam idh' ekacce sattà visujjhanti. 4. Puna ca paraæ bhikkhave ariyasÃvako saÇghaæ anussarati supaÂipanno Bhagavato sÃvakasaÇgho . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassÃ' ti. Yasmiæ bhikkhave samaye ariyasÃvako saÇghaæ anussarati, #<[page 313]># %% \<[... content straddling page break has been moved to the page above ...]>/ nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho bhikkhave pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Idam pi kho bhikkhave Ãrammaïaæ karitvà evam idh' ekacce sattà visujjhanti. 5. Puna ca paraæ bhikkhave ariyasÃvako attano sÅlÃni anussarati akhaï¬Ãni . . . pe . . . samÃdhisaævattanikÃni. Yasmiæ bhikkhave samaye ariyasÃvako sÅlaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho bhikkhave pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Idam pi kho bhikkhave Ãrammaïaæ karitvà evam idh' ekacce sattà visujjhanti. 6. Puna ca paraæ bhikkhave ariyasÃvako attano cÃgaæ anussarati `lÃbhà vata me suladdhaæ vata me . . . pe . . . yÃcayogo dÃnasaævibhÃgarato' ti. Yasmiæ bhikkhave samaye ariyasÃvako cÃgaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho bhikkhave pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Idam pi kho bhikkhave Ãrammaïaæ karitvà evam idh' ekacce sattà visujjhanti. 7. Puna ca paraæ bhikkhave ariyasÃvako devatà anussarati `santi devà CÃtummahÃrÃjikÃ, santi devà TÃvatiæsÃ, santi devà YÃmÃ, santi devà TusitÃ, santi devà NimmÃnaratino, santi devà Paranimmitavasavattino, santi devà BrahmakÃyikÃ, #<[page 314]># %<314 AÇguttara-NikÃya. XXVI. 1-3>% \<[... content straddling page break has been moved to the page above ...]>/ santi devà Tatuttari; yathÃrÆpÃya saddhÃya samannÃgatà tà devatà ito cutà tattha upapannÃ, mayham pi tathÃrÆpà saddhà saævijjati; yathÃrÆpena sÅlena sutena cÃgena pa¤¤Ãya samannÃgatà tà devatà ito cutà tattha upapannÃ, mayham pi tathÃrÆpà pa¤¤Ã saævijjatÅ' ti. Yasmiæ bhikkhave samaye ariyasÃvako attano ca tÃsa¤ ca devatÃnaæ saddha¤ ca sÅla¤ ca suta¤ ca cÃga¤ ca pa¤¤a¤ ca anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho bhikkhave pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Idam pi kho bhikkhave Ãrammaïaæ karitvà evam idh' ekacce sattà visujjhanti. ImÃni kho bhikkhave cha anussatiÂÂhÃnÃnÅ ti. XXVI. 1. Tatra kho Ãyasmà MahÃkaccÃno bhikkhÆ Ãmantesi:-- ùvuso bhikkhavo ti. ùvuso ti kho te bhikkhÆ Ãyasmato MahÃkaccÃnassa paccassosuæ. ùyasmà MahÃkaccÃno etad avoca:-- 2. Acchariyaæ Ãvuso abbhutaæ Ãvuso, yÃva¤ c' idaæ tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sambÃdhe okÃsÃdhigamo anubuddho sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthaÇgamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya, yad idaæ cha anussatiÂÂhÃnÃni. KatamÃni cha? 3. IdhÃvuso ariyasÃvako TathÃgataæ anussarati `iti pi so Bhagavà . . . pe . . . Satthà devamanussÃnaæ buddho BhagavÃ' ti. Yasmiæ Ãvuso samaye ariyasÃvako TathÃgataæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, #<[page 315]># %% \<[... content straddling page break has been moved to the page above ...]>/ ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho Ãvuso pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Sa kho so Ãvuso ariyasÃvako sabbaso ÃkÃsasamena cetasà viharati vipulena mahaggatena appamÃïena averena avyÃpajjhena. Idam pi kho Ãvuso Ãrammaïaæ karitvà evam idh' ekacce sattà visuddhidhammà bhavanti. 4. Puna ca paraæ Ãvuso ariyasÃvako dhammaæ anussarati `svÃkkhÃto Bhagavatà dhammo . . . pe . . . paccattaæ veditabbo vi¤¤ÆhÅ' ti. Yasmiæ Ãvuso samaye ariyasÃvako dhammaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho Ãvuso pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Sa kho so Ãvuso ariyasÃvako sabbaso ÃkÃsasamena cetasà viharati vipulena mahaggatena appamÃïena averena avyÃpajjhena. Idam pi kho Ãvuso Ãrammaïaæ karitvà evam idh' ekacce sattà visuddhidhammà bhavanti. 5. Puna ca paraæ Ãvuso ariyasÃvako saÇghaæ anussarati `supaÂipanno Bhagavato sÃvakasaÇgho . . . pe . . . anuttaraæ pu¤¤akkhettaæ lokassÃ' ti. Yasmiæ samaye ariyasÃvako saÇghaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho Ãvuso pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Sa kho so Ãvuso ariyasÃvako sabbaso ÃkÃsasamena cetasà viharati vipulena mahaggatena appamÃïena averena avyÃpajjhena. Idam pi kho Ãvuso Ãrammaïaæ karitvà evam idh' ekacce sattà visuddhidhammà bhavanti. #<[page 316]># %<316 AÇguttara-NikÃya. XXVI. 6-8>% \<[... content straddling page break has been moved to the page above ...]>/ 6. Puna ca paraæ Ãvuso ariyasÃvako attano sÅlÃni anussarati akhaï¬Ãni . . . pe . . . samÃdhisaævattanikÃni. Yasmiæ Ãvuso samaye ariyasÃvako sÅlaæ anussarati, nev' assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho Ãvuso pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Sa kho so Ãvuso ariyasÃvako sabbaso ÃkÃsasamena cetasà viharati vipulena mahaggatena appamÃïena averena avyÃpajjhena. Idam pi kho Ãvuso Ãrammaïaæ karitvà evam idh' ekacce sattà visuddhidhammà bhavanti. 7. Puna ca paraæ Ãvuso ariyasÃvako attano cÃgaæ anussarati `lÃbhà vata me suladdhaæ vata me . . . pe . . . yÃcayogo dÃnasaævibhÃgarato' ti. Yasmiæ Ãvuso samaye ariyasÃvako cÃgaæ anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho Ãvuso pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Sa kho so Ãvuso ariyasÃvako sabbaso ÃkÃsasamena cetasà viharati vipulena mahaggatena appamÃïena averena avyÃpajjhena. Idam pi kho Ãvuso Ãrammaïaæ karitvà evam idh' ekacce sattà visuddhidhammà bhavanti. 8. Puna ca paraæ Ãvuso ariyasÃvako devatà anussarati `santi devà CÃtummahÃrÃjika, santi devà . . . pe . . . Tatuttari; yathÃrÆpÃya saddhÃya samannÃgatà tà devatà ito cutà tattha upapannÃ, mayham pi tathÃrÆpà saddhà saævijjati; #<[page 317]># %% \<[... content straddling page break has been moved to the page above ...]>/ yathÃrÆpena sÅlena . . . pe . . . sutena cÃgena pa¤¤Ãya samannÃgatà tà devatà ito cutà tattha upapannÃ, mayham pi tathÃrÆpà pa¤¤Ã saævijjati' ti. Yasmiæ Ãvuso samaye ariyasÃvako attano ca tÃsa¤ ca devatÃnaæ saddha¤ ca sÅla¤ ca suta¤ ca cÃga¤ ca pa¤¤a¤ ca anussarati, nev'assa tasmiæ samaye rÃgapariyuÂÂhitaæ cittaæ hoti, na dosapariyuÂÂhitaæ cittaæ hoti, na mohapariyuÂÂhitaæ cittaæ hoti, ujugatam ev'assa tasmiæ samaye cittaæ hoti, nikkhantaæ muttaæ vuÂÂhitaæ gedhamhÃ, gedho ti kho Ãvuso pa¤cann'etaæ kÃmaguïÃnaæ adhivacanaæ. Sa kho so Ãvuso ariyasÃvako sabbaso ÃkÃsasamena cetasà viharati vipulena mahaggatena appamÃïena averena avyÃpajjhena. Idam pi kho Ãvuso Ãrammaïaæ karitvà evam idh' ekacce sattà visuddhidhammà bhavanti. Acchariyaæ Ãvuso abbhutaæ Ãvuso, yÃva¤ c' idaæ tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sambÃdhe okÃsÃdhigamo anubuddho sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthaÇgamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya, yad idaæ imÃni cha anussatiÂÂhÃnÃnÅ ti. XXVII. 1. Atha kho a¤¤ataro bhikkhu yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so bhikkhu Bhagavantaæ etad avoca `kati nu kho bhante samayà manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamitun' ti? 2. Cha yime bhikkhu samayà manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Katame cha? 3. Idha bhikkhu yasmiæ samaye bhikkhu kÃmarÃgapariyuÂÂhitena cetasà viharati kÃmarÃgaparetena, uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, tasmiæ samaye manobhÃvanÅyo bhikkhu upasaÇkamitvà evam assa vacanÅyo `ahaæ kho Ãvuso kÃmarÃgapariyuÂÂhitena cetasà viharÃmi kÃmarÃgaparetena, uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃmi, #<[page 318]># %<318 AÇguttara-NikÃya. XXVII. 4-6>% \<[... content straddling page break has been moved to the page above ...]>/ sÃdhu vata me Ãyasmà kÃmarÃgassa pahÃnÃya dhammaæ desetÆ' ti, tassa manobhÃvanÅyo bhikkhu kÃmarÃgassa pahÃnÃya dhammaæ deseti. Ayaæ bhikkhu paÂhamo samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. 4. Puna ca paraæ bhikkhu yasmiæ samaye bhikkhu vyÃpÃdapariyuÂÂhitena cetasà viharati vyÃpÃdaparetena, uppannassa ca vyÃpÃdassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, tasmiæ samaye manobhÃvanÅyo bhikkhu upasaÇkamitvà evam assa vacanÅyo `ahaæ kho Ãvuso vyÃpÃdapariyuÂÂhitena cetasà viharÃmi vyÃpÃdaparetena, uppannassa ca vyÃpÃdassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃmi, sÃdhu vata me Ãyasmà vyÃpÃdassa pahÃnÃya dhammaæ desetÆ' ti, tassa manobhÃvanÅyo bhikkhu vyÃpÃdassa pahÃnÃya dhammaæ deseti. Ayaæ bhikkhu dutiyo samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. 5. Puna ca paraæ bhikkhu yasmiæ samaye bhikkhu thÅnamiddhapariyuÂÂhitena cetasà viharati thÅnamiddhaparetena, uppannassa ca thÅnamiddhassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, tasmiæ samaye manobhÃvanÅyo bhikkhu upasaÇkamitvà evam assa vacanÅyo `ahaæ kho Ãvuso thÅnamiddhapariyuÂÂhitena cetasà viharÃmi thÅnamiddhaparetena, uppannassa ca thÅnamiddhassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃmi, sÃdhu vata me Ãyasmà thÅnamiddhassa pahÃnÃya dhammaæ desetÆ' ti, tassa manobhÃvanÅyo bhikkhu thÅnamiddhassa pahÃnÃya dhammaæ deseti. Ayaæ bhikkhu tatiyo samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. 6. Puna ca paraæ bhikkhu yasmiæ samaye bhikkhu uddhaccakukkuccapariyuÂÂhitena cetasà viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, tasmiæ samaye manobhÃvanÅyo bhikkhu upasaÇkamitvà evam assa vacanÅyo `ahaæ kho Ãvuso uddhaccakukkuccapariyuÂÂhitena cetasà viharÃmi uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃmi, #<[page 319]># %% \<[... content straddling page break has been moved to the page above ...]>/ sÃdhu vata me Ãyasmà uddhaccakukkuccassa pahÃnÃya dhammaæ desetÆ' ti, tassa manobhÃvanÅyo bhikkhu uddhaccakukkuccassa pahÃnÃya dhammaæ deseti. Ayaæ bhikkhu catuttho samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. 7. Puna ca paraæ bhikkhu yasmiæ samaye bhikkhu vicikicchÃpariyuÂÂhitena cetasà viharati vicikicchÃparetena, uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, tasmiæ samaye manobhÃvanÅyo bhikkhu upasaÇkamitvà evam assa vacanÅyo `ahaæ kho Ãvuso vicikicchÃpariyuÂÂhitena cetasà viharÃmi vicikicchÃparetena, uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtaæ na ppajÃnÃmi, sÃdhu vata me Ãyasmà vicikicchÃya pahÃnÃya dhammaæ desetÆ' ti, tassa manobhÃvanÅyo bhikkhu vicikicchÃya pahÃnÃya dhammaæ deseti. Ayaæ bhikkhu pa¤camo samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. 8. Puna ca paraæ bhikkhu yasmiæ samaye bhikkhu yaæ nimittaæ Ãgamma yaæ nimittaæ manasikaroto anantarà ÃsavÃnaæ khayo hoti, taæ nimittaæ na jÃnÃti na passati, tasmiæ samaye manobhÃvanÅyo bhikkhu upasaÇkamitvà evam assa vacanÅyo `ahaæ kho Ãvuso yaæ nimittaæ Ãgamma yaæ nimittaæ manasikaroto anantarà ÃsavÃnaæ khayo hoti, taæ nimittaæ na jÃnÃmi na passÃmi, sÃdhu vata me Ãyasmà ÃsavÃnaæ khayÃya dhammaæ desetÆ' ti, tassa manobhÃvanÅyo bhikkhu ÃsavÃnaæ khayÃya dhammaæ deseti. Ayaæ bhikkhu chaÂÂho samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Ime kho bhikkhu cha samayà manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamitun ti. #<[page 320]># %<320 AÇguttara-NikÃya. XXVIII. 1-4>% XXVIII. 1. Ekaæ samayaæ sambahulà therà bhikkhÆ BÃrÃïasiyaæ viharanti Isipatane MigadÃye. Atha kho tesaæ therÃnaæ bhikkhÆnaæ pacchÃbhattaæ piï¬apÃtapaÂikkantÃnaæ maï¬alamÃle sannisinnÃnaæ sannipatitÃnaæ ayam antarÃkathà udapÃdi `ko no kho Ãvuso samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamitun' ti? 2. Evaæ vutte a¤¤ataro bhikkhu there bhikkhÆ etad avoca `yasmiæ Ãvuso samaye manobhÃvanÅyo bhikkhu pacchÃbhattaæ piï¬apÃtapaÂikkanto pÃde pakkhÃletvà nisinno hoti pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ, so samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamitun' ti. 3. Evaæ vutte a¤¤ataro bhikkhu taæ bhikkhuæ etad avoca `na kho Ãvuso so samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Yasmiæ Ãvuso samaye manobhÃvanÅyo bhikkhu pacchÃbhattaæ piï¬apÃtapaÂikkanto pÃde pakkhÃletvà nisinno hoti pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ, cÃrittakilamatho pi 'ssa, tasmiæ samaye appaÂippassaddho hoti, bhattakilamatho pi 'ssa, tasmiæ samaye appaÂippassaddho hoti. Tasmà so asamayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Yasmiæ Ãvuso samaye manobhÃvanÅyo bhikkhu sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito vihÃrapacchÃyÃyaæ nisinno hoti pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ, so samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamitun' ti. 4. Evaæ vutte a¤¤ataro bhikkhu taæ bhikkhuæ etad avoca `na kho Ãvuso so samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Yasmiæ Ãvuso samaye manobhÃvanÅyo bhikkhu sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito vihÃrapacchÃyÃyaæ nisinno hoti pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ, #<[page 321]># %% \<[... content straddling page break has been moved to the page above ...]>/ yad ev'assa divà samÃdhinimittaæ manasikataæ hoti, tad ev'assa tasmiæ samaye samudÃcarati. Tasmà so asamayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Yasmiæ Ãvuso samaye manobhÃvanÅyo bhikkhu rattiyà paccÆsasamayaæ paccuÂÂhÃya nisinno hoti pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ, so samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamitun' ti. 5. Evaæ vutte a¤¤ataro bhikkhu taæ bhikkhuæ etad avoca `na kho Ãvuso so samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Yasmiæ Ãvuso samaye manobhÃvanÅyo bhikkhu rattiyà paccÆsasamayaæ paccuÂÂhÃya nisinno hoti pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ, ojaÂÂhÃyi 'ssa tasmiæ samaye kÃyo hoti, phÃsu 'ssa hoti buddhÃnaæ sÃsanaæ manasikÃtuæ. Tasmà so asamayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamitun' ti. 6. Evaæ vutte Ãyasmà MahÃkaccÃno there bhikkhÆ etad avoca:-- Sammukhà me taæ Ãvuso Bhagavato sutaæ sammukhà paÂiggahÅtaæ: cha yime bhikkhu samayà manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Katame cha? 7. Idha bhikkhu yasmiæ samaye bhikkhu kÃmarÃgapariyuÂÂhitena cetasà viharati kÃmarÃgaparetena, uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃti, tasmiæ samaye manobhÃvanÅyo bhikkhu upasaÇkamitvà evam assa vacanÅyo `ahaæ kho Ãvuso kÃmarÃgapariyuÂÂhitena cetasà viharÃmi kÃmarÃgaparetena, uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ na ppajÃnÃmi, sÃdhu vata me Ãyasmà kÃmarÃgassa pahÃnÃya dhammaæ desetÆ' ti, #<[page 322]># %<322 AÇguttara-NikÃya. XXVIII.8-XXIX. 1>% \<[... content straddling page break has been moved to the page above ...]>/ tassa manobhÃvanÅyo bhikkhu kÃmarÃgassa pahÃnÃya dhammaæ deseti. Ayaæ bhikkhu paÂhamo samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. 8. Puna ca paraæ bhikkhu yasmiæ samaye bhikkhu vyÃpÃdapariyuÂÂhitena cetasà viharati . . . pe . . . thÅnamiddhapariyuÂÂhitena cetasà viharati . . . uddhaccakukkuccapariyuÂÂhitena cetasà viharati . . . vicikicchÃpariyuÂÂhitena cetasà viharati . . . yaæ nimittaæ Ãgamma yaæ nimittaæ manasikaroto anantarà ÃsavÃnaæ khayo hoti, taæ nimittaæ na jÃnÃti na passati, tasmiæ samaye manobhÃvanÅyo bhikkhu upasaÇkamitvà evam assa vacanÅyo `ahaæ kho Ãvuso yaæ nimittaæ Ãgamma yaæ nimittaæ manasikaroto anantarà ÃsavÃnaæ khayo hoti, taæ nimittaæ na jÃnÃmi na passÃmi, sÃdhu vata me Ãyasmà ÃsavÃnaæ khayÃya dhammaæ desetÆ' ti, tassa manobhÃvanÅyo bhikkhu ÃsavÃnaæ khayÃya dhammaæ deseti. Ayaæ bhikkhu chaÂÂho samayo manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamituæ. Sammukhà me taæ Ãvuso Bhagavato sutaæ, sammukhà paÂiggahÅtaæ: ime kho bhikkhu cha samayà manobhÃvanÅyassa bhikkhuno dassanÃya upasaÇkamitun ti. XXIX. 1. Atha kho Bhagavà Ãyasmantaæ UdÃyiæ Ãmantesi `kati nu kho UdÃyi anussatiÂÂhÃnÃnÅ' ti? Evaæ vutte Ãyasmà UdÃyi tuïhÅ ahosi. Dutiyam pi kho Bhagavà Ãyasmantaæ UdÃyiæ Ãmantesi `kati nu kho UdÃyi anussatiÂÂhÃnÃnÅ' ti? Dutiyam pi Ãyasmà UdÃyi tuïhÅ ahosi. Tatiyam pi kho Bhagavà Ãyasmantaæ UdÃyiæ Ãmantesi `kati nu kho UdÃyi anussatiÂÂhÃnÃnÅ' ti? Tatiyam pi kho Ãyasmà UdÃyi tuïhÅ ahosi. Atha kho Ãyasmà ùnando Ãyasmantaæ UdÃyiæ etad avoca `Satthà taæ Ãvuso UdÃyi ÃmantetÅ' ti. `SuïÃm' ahaæ Ãvuso ùnanda Bhagavato. #<[page 323]># %% Idha bhante bhikkhu anekavihitaæ pubbenivÃsaæ anussarati, seyyathÅdaæ ekam pi jÃtiæ dve pi jÃtiyo . . . pe . . . iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussarati. Idaæ bhante anussatiÂÂhÃnan' ti. Atha kho Bhagavà Ãyasmantaæ ùnandaæ Ãmantesi `a¤¤Ãsiæ kho ahaæ ùnanda "nevÃyaæ UdÃyi moghapuriso adhicittam anuyutto viharatÅ" ti. Kati nu kho ùnanda anussatiÂÂhÃnÃnÃnÅ' ti? Pa¤ca bhante anussatiÂÂhÃnÃni. -- KatamÃni pa¤ca? 2. Idha bhante bhikkhu vivicc'eva kÃmehi . . . pe . . . tatiyaæ jhÃnaæ upasampajja viharati. Idaæ bhante anussatiÂÂhÃnaæ evaæ bhÃvitaæ evaæ bahulÅkataæ diÂÂhadhammasukhavihÃrÃya saævattati. 3. Puna ca paraæ bhante bhikkhu Ãlokasa¤¤aæ manasikaroti, divÃsa¤¤aæ adhiÂÂhÃti: yathà divà tathà rattiæ, yathà rattiæ tathà divÃ. Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittaæ bhÃveti. Idaæ bhante anussatiÂÂhÃnaæ evaæ bhÃvitaæ evaæ bahulÅkataæ ¤ÃïadassanapaÂilÃbhÃya saævattati. 4. Puna ca paraæ bhante bhikkhu imam eva kÃyaæ uddhaæ pÃdatalà adhokesamatthakà tacapariyantaæ pÆraæ nÃnappakÃrassa asucino paccavekkhati `atthi imasmiæ kÃye kesà lomà nakhà dantà taco maæsaæ nahÃrÆ aÂÂhÅ aÂÂhimi¤jaæ vakkaæ hadayaæ yakanaæ kilomakaæ pihakaæ papphÃsaæ antaæ antaguïaæ udariyaæ karÅsaæ pittaæ semhaæ pubbo lohitaæ sedo medo assu vasà khelo siÇghÃïikà lasikà muttan' ti. Idaæ bhante anussatiÂÂhÃnaæ evaæ bhÃvitaæ evaæ bahulÅkataæ kÃmarÃgassa pahÃnÃya saævattati. 5. Puna ca paraæ bhante bhikkhu seyyathà pi passeyya sarÅraæ sÅvathikÃya cha¬¬itaæ ekÃhamataæ và dvÅhamataæ và tÅhamataæ và uddhumÃtakaæ vinÅlakaæ vipubbakajÃtaæ, #<[page 324]># %<324 AÇguttara-NikÃya. XXIX.>% \<[... content straddling page break has been moved to the page above ...]>/ so imam eva kÃyaæ evaæ upasaæharati `ayam pi kho kÃyo evaædhammo evaæbhÃvÅ evaæ-anatÅto' ti; seyyathà pi và pana passeyya sarÅraæ sÅvathikÃya cha¬¬itaæ kÃkehi và khajjamÃnaæ kulalehi và khajjamÃnaæ gijjhehi và khajjamÃnaæ suvÃnehi và khajjamÃnaæ sigÃlehi và khajjamÃnaæ vividhehi và pÃïakajÃtehi khajjamÃnaæ, so imam eva kÃyaæ evaæ upasaæharati `ayam pi kho kÃyo evaædhammo evaæbhÃvÅ evaæ-anatÅto' ti; seyyathà pi và pana passeyya sarÅraæ sÅvathikÃya cha¬¬itaæ aÂÂhikasaÇkhalikaæ samaæsalohitaæ nahÃrusambandhaæ, aÂÂhikasaÇkhalikaæ nimmaæsalohitamakkhitaæ nahÃrusambandhaæ, aÂÂhikasaÇkhalikaæ apagatamaæsalohitaæ nahÃrusambandhaæ, aÂÂhikÃni apagatasambandhÃni disà vidisà vikkhittÃni a¤¤ena hatthaÂÂhikaæ a¤¤ena pÃdaÂÂhikaæ a¤¤ena jaÇghaÂÂhikaæ a¤¤ena ÆruÂÂhikaæ a¤¤ena kaÂiÂÂhikaæ a¤¤ena piÂÂhikaïÂakaæ a¤¤ena sÅsakaÂÃhaæ, so imam eva kÃyaæ evaæ upasaæharati `ayam pi kho kÃyo evaædhammo evaæbhÃvÅ evaæanatÅto' ti; seyyathà pi và pana passeyya sarÅraæ sÅvathikÃya cha¬¬itaæ aÂÂhikÃni setÃni saÇkhavaïïÆpanibhÃni, aÂÂhikÃni pu¤jakatÃni, aÂÂhikÃni terovassikÃni pÆtÅni cuïïakajÃtÃni, so imam eva kÃyaæ evaæ upasaæharati `ayam pi kho kÃyo evaædhammo evaæbhÃvÅ evaæ-anatÅto' ti. #<[page 325]># %% \<[... content straddling page break has been moved to the page above ...]>/ Idaæ bhante anussatiÂÂhÃnaæ evaæ bhÃvitaæ evaæ bahulÅkataæ asmimÃnasamugghÃtÃya saævattati. 6. Puna ca paraæ bhante bhikkhu sukhassa ca pahÃnà . . . pe . . . catutthaæ jhÃnaæ upasampajja viharati. Idaæ bhante anussatiÂÂhÃnaæ evaæ bhÃvitaæ evaæ bahulÅkataæ anekadhÃtupaÂivedhÃya saævattati. ImÃni kho bhante pa¤ca anussatiÂÂhÃnÃnÅ ti. 7. SÃdhu sÃdhu ùnanda, tena hi tvaæ ùnanda idam pi chaÂÂhaæ anussatiÂÂhÃnaæ dhÃrehi: idh' ùnanda bhikkhu sato 'va abhikkamati, sato 'va paÂikkamati, sato 'va tiÂÂhati, sato 'va nisÅdati, sato 'va seyyaæ kappeti, sato 'va kammaæ adhiÂÂhÃti. Idaæ ùnanda anussatiÂÂhÃnaæ evaæ bhÃvitaæ evaæ bahulÅkataæ satisampaja¤¤Ãya saævattatÅ ti. XXX. 1. Cha yimÃni bhikkhave anuttariyÃni. KatamÃni cha? 2. DassanÃnuttariyaæ, savanÃnuttariyaæ, lÃbhÃnuttariyaæ, sikkhÃnuttariyaæ, pÃricariyÃnuttariyaæ, anussatÃnuttariyaæ. Katama¤ ca bhikkhave dassanÃnuttariyaæ? 3. Idha bhikkhave ekacco hatthiratanam pi dassanÃya gacchati, assaratanam pi dassanÃya gacchati, maïiratanam pi dassanÃya gacchati, uccÃvacaæ và pana dassanÃya gacchati, samaïaæ và brÃhmaïaæ và micchÃdiÂÂhikaæ micchÃpaÂipannaæ dassanÃya gacchati. Atth'etaæ bhikkhave dassanaæ? N'etaæ natthÅ ti vadÃmi, ta¤ ca kho etaæ bhikkhave dassanaæ hÅnaæ gammaæ pothujjanikaæ anariyaæ anatthasaæhitaæ na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati. #<[page 326]># %<326 AÇguttara-NikÃya. XXX. 4-5>% \<[... content straddling page break has been moved to the page above ...]>/ Yo ca kho bhikkhave TathÃgataæ và TathÃgatasÃvakaæ và dassanÃya gacchati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno: etad Ãnuttariyaæ bhikkhave dassanÃnaæ sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthaÇgamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya, yad idaæ TathÃgataæ và TathÃgatasÃvakaæ và dassanÃya gacchati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno. Idaæ vuccati bhikkhave dassanÃnuttariyaæ. Iti dassanÃnuttariyaæ. SavanÃnuttariya¤ ca kathaæ hoti? 4. Idha bhikkhave ekacco bherisaddam pi savanÃya gacchati, vÅnÃsaddam pi savanÃya gacchati, gÅtasaddam pi savanÃya gacchati, uccÃvacaæ và pana savanÃya gacchati, samaïassa và brÃhmaïassa và micchÃdiÂÂhikassa micchÃpaÂipannassa dhammasavanÃya gacchati. Atth'etaæ bhikkhave savanaæ? N'etaæ natthÅ ti vadÃmi, ta¤ ca kho etaæ bhikkhave savanaæ hÅnaæ gammaæ pothujjanikaæ anariyaæ anatthasaæhitaæ na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati. Yo ca kho bhikkhave TathÃgatassa và TathÃgatasÃvakassa và dhammasavanÃya gacchati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno: etad Ãnuttariyaæ bhikkhave savanÃnaæ sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthaÇgamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya, yad idaæ TathÃgatassa và TathÃgatasÃvakassa và dhammasavanÃya gacchati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno. Idaæ vuccati bhikkhave savanÃnuttariyaæ. Iti dassanÃnuttariyaæ {savanÃnuttariyaæ}. LÃbhÃnuttariya¤ ca kathaæ hoti? 5. Idha bhikkhave ekacco puttalÃbham pi labhati, dÃralÃbham pi labhati, dhanalÃbham pi labhati, uccÃvacaæ và pana lÃbhaæ labhati, #<[page 327]># %% \<[... content straddling page break has been moved to the page above ...]>/ samaïe và brÃhmaïe và micchÃdiÂÂhike micchÃpaÂipanne saddhaæ paÂilabhati. Atth' eso bhikkhave lÃbho? N'eso natthÅ ti vadÃmi, so ca kho eso bhikkhave lÃbho hÅno gammo pothujjaniko anariyo anatthasaæhito na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati. Yo ca kho bhikkhave TathÃgate và TathÃgatasÃvake và saddhaæ paÂilabhati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno: etad Ãnuttariyaæ bhikkhave lÃbhÃnaæ sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthaÇgamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya, yad idaæ TathÃgate và TathÃgatasÃvake và saddhaæ paÂilabhati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno. Idaæ vuccati bhikkhave lÃbhÃnuttariyaæ. Iti dassanÃnuttatiyaæ savanÃnuttariyaæ lÃbhÃnuttariyaæ. SikkhÃnuttariya¤ ca kathaæ hoti? 6. Idha bhikkhave ekacco hatthismim pi sikkhati, assasmim pi sikkhati, rathasmim pi sikkhati, dhanusmiæ pi sikkhati, tharusmim pi sikkhati, uccÃvacaæ và pana sikkhati, samaïassa và brÃhmaïassa và micchÃdiÂÂhikassa micchÃpaÂipannassa sikkhati. Atth' esà bhikkhave sikkhÃ? N' esà natthÅ ti vadÃmi, sà ca kho esà bhikkhave sikkhà hÅnà gammà pothujjanikà anariyà anatthasaæhità na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati. Yo ca kho bhikkhave TathÃgatappavedite dhammavinaye adhisÅlam pi sikkhati adhicittam pi sikkhati adhipa¤¤am pi sikkhati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno: etad Ãnuttariyaæ bhikkhave sikkhÃnaæ sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthaÇgamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya, #<[page 328]># %<328 AÇguttara-NikÃya. XXX. 7-8>% \<[... content straddling page break has been moved to the page above ...]>/ yad idaæ TathÃgatappavedite dhammavinaye adhisÅlam pi sikkhati adhicittam pi sikkhati adhipa¤¤am pi sikkhati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno. Idaæ vuccati bhikkhave sikkhÃnuttariyaæ. Iti dassanÃnuttariyaæ savanÃnuttariyaæ lÃbhÃnuttariyaæ sikkhÃnuttariyaæ. PÃricariyÃnuttariya¤ ca kathaæ hoti? 7. Idha bhikkhave ekacco khattiyam pi paricarati, brÃhmaïam pi paricarati, gahapatim pi paricarati, uccÃvacaæ và pana paricarati, samaïaæ và brÃhmaïaæ và micchÃdiÂÂhikaæ micchÃpaÂipannaæ paricarati. Atth' esà bhikkhave pÃricariyÃ? N' esà natthÅ ti vadÃmi, sà ca kho esà bhikkhave pÃricariyà hÅnà gammà pothujjanikà anariyà anatthasaæhitÃ, na nibbidÃya . . . pe . . . na nibbÃnÃya saævattati. Yo ca kho bhikkhave TathÃgataæ và TathÃgatasÃvakaæ và paricarati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno: etad Ãnuttariyaæ bhikkhave pÃricariyÃnaæ sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthaÇgamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya, yad idaæ TathÃgataæ và TathÃgatasÃvakaæ và paricarati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno. Idaæ vuccati bhikkhave pÃricariyÃnuttariyaæ. Iti dassanÃnuttariyaæ savanÃnuttariyaæ lÃbhÃnuttariyaæ sikkhÃnuttariyaæ pÃricariyÃnuttariyaæ. AnussatÃnuttariya¤ ca kathaæ hoti? 8. Idha bhikkhave ekacco puttalÃbham pi anussarati, dÃralÃbham pi anussarati, dhanalÃbham pi anussarati, uccÃvacaæ và pana lÃbhaæ anussarati, samaïaæ và brÃhmaïaæ và micchÃdiÂÂhikaæ micchÃpaÂipannaæ anussarati. Atth' esà bhikkhave anussati? N' esà natthÅ ti vadÃmi, sà ca kho esà bhikkhave anussati hÅnà gammà pothujjanikà anariyà anatthasaæhità na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbanÃya saævattati, yo ca kho bhikkhave TathÃgataæ và TathÃgatasÃvakaæ và anussarati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno: #<[page 329]># %% \<[... content straddling page break has been moved to the page above ...]>/ etad Ãnuttariyaæ bhikkhave anussatÅnaæ sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthaÇgamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya, yad idaæ TathÃgataæ và TathÃgatasÃvakaæ và anussarati niviÂÂhasaddho niviÂÂhapemo ekantagato abhippasanno. Idaæ vuccati bhikkhave anussatÃnuttariyaæ. ImÃni kho bhikkhave cha anuttariyÃnÅ ti. Ye dassanavaraæ laddhà savana¤ ca anuttaraæ, lÃbhÃnuttariyaæ laddhÃ, sikkhÃnuttariye ratÃ, upaÂÂhità pÃricariye, bhÃvayanti anussatiæ vivekapaÂisaæyuttaæ khemaæ amatagÃminiæ, appamÃde pamudità nipakà sÅlasaævutÃ: te ve kÃlena paccenti, yattha dukkhaæ nirujjhatÅ ti. Anuttariyavaggo tatiyo. Tass' uddÃnaæ: SÃmako aparihÃniyo bhayaæ HimavÃnussati KaccÃno dve ca samayà UdÃyi anuttariyenà ti. XXXI. 1. Cha yime bhikkhave dhammà sekhassa bhikkhuno parihÃnÃya saævattanti. Katame cha? #<[page 330]># %<330 AÇguttara-NikÃya. XXXI. 2-XXXII. 2>% 2. KammÃrÃmatÃ, bhassÃrÃmatÃ, niddÃrÃmatÃ, saÇgaïikÃrÃmatÃ, indriyesu aguttadvÃratÃ, bhojane amatta¤¤utÃ. Ime kho bhikkhave cha dhammà sekhassa bhikkhuno parihÃnÃya saævattanti. 3. Cha yime bhikkhave dhammà sekhassa bhikkhuno aparihÃnÃya saævattanti. Katame cha? 4. Na kammÃrÃmatÃ, na bhassÃrÃmatÃ, na niddÃrÃmatÃ, na saÇgaïikÃrÃmatÃ, indriyesu guttadvÃratÃ, bhojane matta¤¤utÃ. Ime kho bhikkhave cha dhammà sekhassa bhikkhuno aparihÃnÃya saævattantÅ ti. XXXII. 1. Atha kho a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanaæ obhÃsetvà yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhità kho sà devatà Bhagavantaæ etad avoca `cha yime bhante dhammà bhikkhuno aparihÃnÃya saævattanti. Katame cha? SatthugÃravatÃ, dhammagÃravatÃ, saÇghagÃravatÃ, sikkhÃgÃravatÃ, appamÃdagÃravatÃ, paÂisanthÃragÃravatÃ. Ime kho bhante cha dhammà bhikkhuno aparihÃnÃya saævattantÅ' ti. Idam avoca sà devatÃ. Samanu¤¤o Satthà ahosi. Atha kho sà devatà `samanu¤¤o me SatthÃ' ti Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà tatth' ev' antaradhÃyi. 2. Atha kho Bhagavà tassà rattiyà accayena bhikkhÆ Ãmantesi `imaæ bhikkhave rattiæ a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanaæ obhÃsetvà yenÃhaæ ten' upasaÇkami, upasaÇkamitvà maæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhità kho bhikkhave sà devatà maæ etad avoca "cha yime bhante dhammà bhikkhuno aparihÃnÃya saævattanti. Katame cha? SatthugÃravatÃ, dhammagÃravatÃ, saÇghagÃravatÃ, sikkhÃgÃravatÃ, appamÃdagÃravatÃ, paÂisanthÃragÃravatÃ. #<[page 331]># %% Ime kho bhante cha dhammà bhikkhuno aparihÃnÃya saævattantÅ" ti. Idam avoca bhikkhave sà devatÃ, idaæ vatvà maæ abhivÃdetvà padakkhinaæ katvà tatth' ev' antaradhÃyÅ' ti. Satthugaru dhammagaru saÇghe ca tibbagÃravo appamÃdagaru bhikkhu paÂisanthÃragÃravo abhabbo parihÃnÃya nibbÃnass'eva santike ti. XXXIII. 1. Imaæ bhikkhave rattiæ a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanaæ obhÃsetvà yenÃhaæ ten' upasaÇkami, upasaÇkamitvà maæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhità kho bhikkhave sà devatà maæ etad avoca `cha yime bhante dhammà bhikkhuno aparihÃnÃya saævattanti. Katame cha? SatthugÃravatÃ, dhammagÃravatÃ, saÇghagÃravatÃ, sikkhÃgÃravatÃ, hirigÃravatÃ, ottappagÃravatÃ. Ime kho bhante cha dhammà bhikkhuno aparihÃnÃya saævattantÅ' ti. Idam avoca bhikkhave sà devatÃ, idaæ vatvà maæ abhivÃdetvà padakkhiïaæ katvà tatth' ev' antaradhÃyÅ ti. Satthugaru dhammagaru saÇghe ca tibbagÃravo hiri-ottappasampanno sappatisso sagÃravo abhabbo parihÃnÃya nibbÃnass'eva santike ti. XXXIV. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho Ãyasmato MahÃmoggallÃnassa rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi `katamesÃnaæ devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhipÃrÃyanÃ' ti? #<[page 332]># %<332 AÇguttara-NikÃya. XXXIV. 2>% \<[... content straddling page break has been moved to the page above ...]>/ Tena kho pana samayena Tisso nÃma bhikkhu adhunà kÃlakato a¤¤ataraæ Brahmalokaæ upapanno hoti. Tatra pi naæ evaæ jÃnanti `Tisso Brahmà mahiddhiko mahÃnubhÃvo' ti. 2. Atha kho Ãyasmà MahÃmoggallÃno, seyyathà pi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya, pasÃritaæ và bÃhaæ sammi¤jeyya, evam eva Jetavane antarahito tasmiæ Brahmaloke pÃturahosi. Addasà kho Tisso Brahmà Ãyasmantaæ MahÃmoggallÃnaæ dÆrato 'va Ãgacchantaæ, disvà Ãyasmantaæ MahÃmoggallÃnaæ etad avoca `ehi kho mÃrisa MoggallÃna, svÃgataæ mÃrisa MoggallÃna, cirassaæ kho mÃrisa MoggallÃna imaæ pariyÃyam akÃsi, yad idaæ idhÃgamanÃya, nisÅda mÃrisa MoggallÃna, idam Ãsanaæ pa¤¤attan' ti. NisÅdi kho Ãyasmà MahÃmoggallÃno pa¤¤atte Ãsane. Tisso pi Brahmà Ãyasmantaæ MahÃmoggallÃnaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Tissaæ BrahmÃnaæ Ãyasmà MahÃmoggallÃno etad avoca `katamesÃnaæ kho Tissa devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanÃ' ti? `CÃtummahÃrÃjikÃnaæ kho marisa MoggallÃna devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanÃ' ti. `Sabbesa¤ ¤eva nu kho Tissa CÃtummahÃrÃjikÃnaæ devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanÃ' ti? `Na kho mÃrisa MoggallÃna sabbesaæ CÃtummahÃrÃjikÃnaæ devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannà 'mha avinipÃtadhammà niyatà sambodhiparÃyanà ti. Ye kho te mÃrisa MoggallÃna CÃtummahÃrÃjikà devà buddhe aveccappasÃdena asamannÃgatà dhamme aveccappasÃdena asamannÃgatà saÇghe aveccappasÃdena asamannÃgatà ariyakantehi sÅlehi asamannÃgatÃ, tesaæ na evaæ ¤Ãïaæ hoti: #<[page 333]># %% \<[... content straddling page break has been moved to the page above ...]>/ sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanà ti. Ye ca kho te mÃrisa MoggallÃna CÃtummahÃrÃjikà devà buddhe aveccappasÃdena samannÃgatà dhamme aveccappasÃdena samannÃgatà saÇghe aveccappasÃdena samannÃgatà ariyakantehi sÅlehi samannÃgatÃ, tesaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanÃ' ti. `CÃtummahÃrÃjikÃna¤ ¤eva nu kho Tissa devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannà 'mha avinipÃtadhammà niyatà sambodhiparÃyanà ti, udÃhu TÃvatiæsÃnam pi devÃnaæ . . . YÃmÃnam pi devÃnaæ . . . TusitÃnam pi devÃnaæ . . . NimmÃnaratÅnam pi devÃnaæ . . . ParanimmitavasavattÅnam pi devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanÃ' ti? `ParanimmitavasavattÅnam pi kho mÃrisa MoggallÃna devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannà 'mha avinipÃtadhammà niyatà sambodhiparÃyanÃ' ti. Sabbesa¤ ¤eva nu kho Tissa ParanimmitavasavattÅnaæ devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanÃ' ti? `Na kho mÃrisa MoggallÃna sabbesaæ ParanimmitavasavattÅnaæ devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanà ti. Ye kho te mÃrisa MoggallÃna ParanimmitavasavattÅ devà buddhe aveccappasÃdena asamannÃgatà dhamme aveccappasÃdena asamannÃgatà saÇghe aveccappasÃdena asamannÃgatà ariyakantehi sÅlehi asamannÃgatÃ, tesaæ na devÃnaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanà ti. Ye ca kho te mÃrisa MoggallÃna ParanimmitavasavattÅ devà buddhe aveccappasÃdena samannÃgatà dhamme aveccappasÃdena samannÃgatà saÇghe aveccappasÃdena samannÃgatà ariyakantehi sÅlehi samannÃgatÃ, tesaæ evaæ ¤Ãïaæ hoti: sotÃpannÃ'mha avinipÃtadhammà niyatà sambodhiparÃyanÃ' ti. 3. Atha kho Ãyasmà MahÃmoggallÃno Tissassa Brahmuno bhÃsitaæ abhinanditvà anumoditvÃ, seyyathà pi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya, #<[page 334]># %<334 AÇguttara-NikÃya. XXXV. 1-XXXVI.2>% \<[... content straddling page break has been moved to the page above ...]>/ pasÃritaæ và bÃhaæ sammi¤jeyya, evam eva Brahmaloke antarahito Jetavane pÃturahosÅ ti. XXXV. 1. Cha yime bhikkhave dhammà vijjÃbhÃgiyÃ. Katame cha? 2. Aniccasa¤¤Ã, anicce dukkhasa¤¤Ã, dukkhe anattasa¤¤Ã, pahÃnasa¤¤Ã, virÃgasa¤¤Ã, nirodhasa¤¤Ã. Ime kho bhikkhave cha dhammà vijjÃbhÃgiyà ti. XXXVI. 1. Cha yimÃni bhikkhave vivÃdamÆlÃni. KatamÃni cha? 2. Idha bhikkhave bhikkhu kodhano hoti upanÃhÅ. Yo so bhikkhave bhikkhu kodhano hoti upanÃhÅ, so Satthari pi agÃravo viharati appatisso, dhamme pi agÃravo viharati appatisso, saÇghe pi agÃravo viharati appatisso, sikkhÃya pi na paripÆrakÃrÅ hoti. Yo so bhikkhave bhikkhu Satthari agÃravo viharati appatisso, dhamme agÃravo viharati appatisso, saÇghe agÃravo viharati appatisso, sikkhÃya na paripÆrakÃrÅ, so saÇghe vivÃdaæ janeti, so hoti vivÃdo bahujanÃhitÃya bahujanÃsukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnaæ. EvarÆpa¤ ce tumhe bhikkhave vivÃdamÆlaæ ajjhattaæ và bahiddhà và samanupasseyyÃtha, tatra tumhe bhikkhave tass'eva pÃpakassa vivÃdamÆlassa pahÃnÃya vÃyameyyÃtha. EvarÆpa¤ ce tumhe bhikkhave vivÃdamÆlaæ ajjhattaæ và bahiddhà và na samanupasseyyÃtha, tatra tumhe bhikkhave tass'eva pÃpakassa vivÃdamÆlassa Ãyatiæ anavassavÃya paÂipajjeyyÃtha. #<[page 335]># %% \<[... content straddling page break has been moved to the page above ...]>/ Evam etassa pÃpakassa vivÃdamÆlassa pahÃnaæ hoti. Evam etassa pÃpakassa vivÃdamÆlassa Ãyatiæ anavassavo hoti. 3. Puna ca paraæ bhikkhave bhikkhu makkhÅ hoti paÊÃsÅ . . . issukÅ hoti maccharÅ . . . saÂho hoti mÃyÃvÅ . . . pÃpiccho hoti micchÃdiÂÂhi . . . sandiÂÂhiparÃmÃsÅ hoti ÃdhÃnagÃhÅ duppaÂinissaggÅ. Yo so bhikkhave bhikkhu sandiÂÂhiparÃmÃsÅ hoti ÃdhÃnagÃhÅ duppaÂinissaggÅ, so Satthari pi agÃravo viharati appatisso, dhamme pi agÃravo viharati appatisso, saÇghe pi agÃravo viharati appatisso, sikkhÃya pi na paripÆrakÃrÅ hoti. Yo so bhikkhave bhikkhu Satthari agÃravo viharati appatisso, dhamme . . . pe . . . saÇghe agÃravo viharati appatisso, sikkhÃya na paripÆrakÃrÅ, so saÇghe vivÃdaæ janeti, so hoti vivÃdo bahujanÃhitÃya bahujanÃsukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnaæ. EvarÆpa¤ ce tumhe bhikkhave vivÃdamÆlaæ ajjhattaæ và bahiddhà và samanupasseyyÃtha, tatra tumhe bhikkhave tass'eva pÃpakassa vivÃdamÆlassa pahÃnÃya vÃyameyyÃtha. EvarÆpa¤ ce tumhe bhikkhave vivÃdamÆlaæ ajjhattaæ và bahiddhà và na samanupasseyyÃtha, tatra tumhe bhikkhave tass'eva pÃpakassa vivÃdamÆlassa Ãyatiæ anavassavÃya paÂipajjeyyÃtha. Evam etassa pÃpakassa vivÃdamÆlassa pahÃnaæ hoti. Evam etassa pÃpakassa vivÃdamÆlassa Ãyatiæ anavassavo hoti. ImÃni kho bhikkhave cha vivÃdamÆlÃnÅ ti. #<[page 336]># %<336 AÇguttara-NikÃya. XXXVII. 1-3>% XXXVII. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena VeÊukaï¬akÅ NandamÃtà upÃsikà SÃriputta-MoggallÃnapamukhe bhikkhusaÇghe chaÊaÇgasamannÃgataæ dakkhiïaæ patiÂÂhÃpeti. Addasà kho Bhagavà dibbena cakkhunà visuddhena atikkantamÃnusakena VeÊukaï¬akiæ NandamÃtaraæ upÃsikaæ SÃriputta-MoggallÃnapamukhe bhikkhusaÇghe chaÊaÇgasamannÃgataæ dakkhiïaæ patiÂÂhÃpentiæ, disvà bhikkhÆ Ãmantesi:-- Esà bhikkhave VeÊukaï¬akÅ NandamÃtà upÃsikà SÃriputta-MoggallÃnapamukhe bhikkhusaÇghe chaÊaÇgasamannÃgataæ dakkhiïaæ patiÂÂhÃpeti. Katha¤ ca bhikkhave chaÊaÇgasamannÃgatà dakkhiïà hoti? 2. Idha bhikkhave dÃyakassa tÅï' aÇgÃni honti, paÂiggÃhakÃnaæ tÅï' aÇgÃni. KatamÃni dÃyakassa tÅï' aÇgÃni? Idha bhikkhave dÃyako pubb'eva dÃnà sumano hoti, dadaæ cittaæ pasÃdeti, datvà attamano hoti. ImÃni dÃyakassa tÅï' aÇgÃni. KatamÃni paÂiggÃhakÃnaæ tÅï' aÇgÃni? Idha bhikkhave paÂiggÃhakà vÅtarÃgà và honti rÃgavinayÃya và paÂipannÃ, vÅtadosà và honti dosavinayÃya và paÂipannÃ, vÅtamohà và honti mohavinayÃya và paÂipannÃ. ImÃni paÂiggÃhakÃnaæ tÅï' aÇgÃni. Iti dÃyakassa tÅï' aÇgÃni, paÂiggÃhakÃnaæ tÅï' aÇgÃni. Evaæ kho bhikkhave chaÊaÇgasamannÃgatà dakkhiïà hoti. 3. Evaæ chaÊaÇgasamannÃgatÃya bhikkhave dakkhiïÃya na sukaraæ pu¤¤assa pamÃïaæ gahetuæ `ettako pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro sovaggiko sukhavipÃko saggasaævattaniko iÂÂhÃya kantÃya manÃpÃya hitÃya sukhÃya saævattatÅ' ti. Atha kho asaækheyyo appameyyo, mahÃpu¤¤akkhandho tveva saækhaæ gacchati. Seyyathà pi bhikkhave mahÃsamudde na sukaraæ udakassa pamÃïaæ gahetuæ `ettakÃni udakÃÊhakÃnÅ' ti và `ettakÃni udakÃÊhakasatÃnÅ' ti và `ettakÃni udakÃÊhakasahassÃnÅ' ti và `ettakÃni udakÃÊhakasatasahassÃnÅ' ti vÃ. #<[page 337]># %% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho asaækheyyo appameyyo, mahÃ-udakakkhandho tveva saækhaæ gacchati. Evam eva kho bhikkhave evaæ chaÊaÇgasamannÃgatÃya dakkhiïÃya na sukaraæ pu¤¤assa pamÃïaæ gahetuæ `ettako pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro sovaggiko sukhavipÃko saggasaævattaniko iÂÂhÃya kantÃya manÃpÃya hitÃya sukhÃya saævattatÅ' ti. Atha kho asaækheyyo appameyyo, mahÃpu¤¤akkhandho tveva saækhaæ gacchatÅ ti. Pubb'eva dÃnà sumano, dadaæ cittaæ pasÃdaye, datvà attamano hoti: esà ya¤¤assa sampadÃ. VÅtarÃgà vÅtadosà vÅtamohà anÃsavÃ: khettaæ ya¤¤assa sampannaæ sa¤¤atà brahmacÃrayo. Sayaæ ÃcamayitvÃna datvà sakehi pÃïibhi attano parato c' eso ya¤¤o hoti mahapphalo. Evaæ yajitvà medhÃvÅ saddho muttena cetasà avyÃpajjhaæ sukhaæ lokaæ paï¬ito upapajjatÅ ti. XXXVIII. 1. Atha kho a¤¤ataro brÃhmaïo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so brÃhmaïo Bhagavantaæ etad avoca:-- 2. Ahaæ hi bho Gotama evaævÃdÅ evaædiÂÂhi: Natthi attakÃro, natthi parakÃro ti. `MÃhaæ brÃhmaïa evaævÃdiæ evaædiÂÂhiæ addasaæ và assosiæ vÃ, kathaæ hi nÃma sayaæ abhikkamanto sayaæ paÂikkamanto evaæ vakkhati: #<[page 338]># %<338 AÇguttara-NikÃya. XXXIX. 1-2>% \<[... content straddling page break has been moved to the page above ...]>/ Natthi attakÃro, natthi parakÃro ti? Taæ kiæ ma¤¤asi brÃhmaïa, atthi ÃrabbhadhÃtÆ' ti? Evaæ bho. `ùrabbhadhÃtuyà sati Ãrabbhavanto sattà pa¤¤ÃyantÅ' ti? Evaæ bho. `Yaæ kho brÃhmaïa ÃrabbhadhÃtuyà sati Ãrabbhavanto sattà pa¤¤Ãyanti, ayaæ sattÃnaæ attakÃro, ayaæ parakÃro. Taæ kiæ ma¤¤asi brÃhmaïa, atthi nikkamadhÃtu . . . pe . . . atthi parakkamadhÃtu . . . atthi thÃmadhÃtu . . .atthi ÂhitidhÃtu . . . atthi upakkamadhÃtÆ' ti? Evaæ bho. `UpakkamadhÃtuyà sati upakkamavanto sattà pa¤¤ÃyantÅ' ti? Evaæ bho. `Yaæ kho brÃhmaïa upakkamadhÃtuyà sati upakkamavanto sattà pa¤¤Ãyanti, ayaæ sattÃnaæ attakÃro, ayaæ parakÃro. MÃhaæ brÃhmaïa evaævÃdiæ evaæditthiæ addasaæ và assosiæ vÃ, kathaæ hi nÃma sayaæ abhikkamanto sayaæ paÂikkamanto evaæ vakkhati: Natthi attakÃro, natthi parakÃro' ti? Abhikkantaæ bho Gotama . . .pe . . . ajjat-agge pÃïupetaæ saraïaæ gatan ti. XXXIX. 1. TÅï 'imÃni bhikkhave nidÃnÃni kammÃnaæ samudayÃya. KatamÃni tÅïi? 2. Lobho nidÃnaæ kammÃnaæ samudayÃya, doso nidÃnaæ kammÃnaæ samudayÃya, moho nidÃnaæ kammÃnaæ samudayÃya. Na bhikkhave lobhà alobho samudeti, atha kho bhikkhave lobhà lobho 'va samudeti. Na bhikkhave dosà adoso samudeti, atha kho bhikkhave dosà doso 'va samudeti. Na bhikkhave mohà amoho samudeti, atha kho bhikkhave mohà moho 'va samudeti. Na bhikkhave lobhajena kammena dosajena kammena mohajena kammena devà pa¤¤Ãyanti, #<[page 339]># %% \<[... content straddling page break has been moved to the page above ...]>/ manussà pa¤¤Ãyanti, yà và pan' a¤¤Ã pi kÃci sugatiyo, atha kho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo pa¤¤Ãyati, tiracchÃnayoni pa¤¤Ãyati, pettivisayo pa¤¤Ãyati, yà và pan' a¤¤Ã pi kÃci duggatiyo. ImÃni kho bhikkhave tÅïi nidÃnÃni kammÃnaæ samudayÃya. 3. TÅï'imÃni bhikkhave nidÃnÃni kammÃnaæ samudayÃya. KatamÃni tÅïi? 4. Alobho nidÃnaæ kammÃnaæ samudayÃya, adoso nidÃnaæ kammÃnaæ samudayÃya, amoho nidÃnaæ kammÃnaæ samudayÃya. Na bhikkhave alobhà lobho samudeti, atha kho bhikkhave alobhà alobho 'va samudeti. Na bhikkhave adosà doso samudeti, atha kho bhikkhave adosà adoso 'va samudeti. Na bhikkhave amohà moho samudeti, atha kho bhikkhave amohà amoho 'va samudeti. Na bhikkhave alobhajena kammena adosajena kammena amohajena kammena nirayo pa¤¤Ãyati, tiracchÃnayoni pa¤¤Ãyati, pettivisayo pa¤¤Ãyati, yà và pan' a¤¤Ã pi kÃci duggatiyo, atha kho bhikkhave alobhajena kammena adosajena kammena amohajena kammena devà pa¤¤Ãyanti, manussà pa¤¤Ãyanti, yà và pan' a¤¤Ã pi kÃci sugatiyo. ImÃni kho bhikkhave tÅïi nidÃnÃni kammÃnaæ samudayÃyà ti. XL. 1. Evam me sutaæ. Ekaæ samayaæ Bhagavà KimbilÃyaæ viharati VeÊuvane. Atha kho Ãyasmà Kimbilo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà Kimbilo Bhagavantaæ etad avoca:-- #<[page 340]># %<340 AÇguttara-NikÃya. XL.2-XLI. 2>% 2. Ko nu kho bhante hetu, ko paccayo yena TathÃgate parinibbute saddhammo na ciraÂÂhitiko hotÅ ti? 3. Idha Kimbila TathÃgate parinibbute bhikkhÆ bhikkhuniyo upÃsakà upÃsikÃyo Satthari agÃravà viharanti appatissÃ, dhamme agÃravà viharanti appatissÃ, saÇghe agÃravà viharanti appatissÃ, sikkhÃya agÃravà viharanti appatissÃ, appamÃde agÃravà viharanti appatissÃ, paÂisanthÃre agÃravà viharanti appatissÃ. Ayaæ kho Kimbila hetu, ayaæ paccayo yena TathÃgate parinibbute saddhammo na ciraÂÂhitiko hotÅ ti. 4. Ko pana bhante hetu, ko panayo yena TathÃgate parinibbute saddhammo ciraÂÂhitiko hotÅ ti? 5. Idha Kimbila TathÃgate parinibbute bhikkhÆ bhikkhuniyo upÃsakà upÃsikÃyo Satthari sagÃravà viharanti sappatissÃ, dhamme sagÃravà viharanti sappatissÃ, saÇghe sagÃravà viharanti sappatissÃ, sikkhÃya sagÃravà viharanti sappatissÃ, appamÃde sagÃravà viharanti sappatissà paÂisanthÃre sagÃravà viharanti sappatissÃ. Ayaæ kho Kimbila hetu, ayaæ paccayo yena TathÃgate parinibbute saddhammo ciraÂÂhitiko hotÅ ti. XLI. 1. Evam me sutaæ. Ekaæ samayaæ Ãyasmà SÃriputto RÃjagahe viharati GijjhakÆÂe pabbate. Atha kho Ãyasmà SÃriputto pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya sambahulehi bhikkhÆhi saddhiæ GijjhakÆÂà pabbatà orohanto addasa a¤¤atarasmiæ padese mahantaæ dÃrukkhandhaæ, disvà bhikkhÆ Ãmantesi:-- Passatha no tumhe Ãvuso amuæ mahantaæ dÃrukkhandhan ti? Evam Ãvuso ti. 2. ùkaÇkhamÃno Ãvuso bhikkhu iddhimà cetovasippatto amuæ dÃrukkhandhaæ paÂhavÅ tveva adhimucceyya. Taæ kissa hetu? #<[page 341]># %% \<[... content straddling page break has been moved to the page above ...]>/ Atthi Ãvuso amusmiæ dÃrukkhandhe paÂhavidhÃtu, yaæ nissÃya bhikkhu iddhimà cetovasippatto amuæ dÃrukkhandhaæ paÂhavÅ tveva adhimucceyya. 3. ùkaÇkhamÃno Ãvuso bhikkhu iddhimà cetovasippatto amuæ dÃrukkhandhaæ Ãpo tveva adhimucceyya . . .pe . . . tejo tveva adhimucceyya . . . vÃyo tveva adhimucceyya . . . subhan tveva adhimucceyya . . .asubhan tveva adhimucceyya. Taæ kissa hetu? Atthi Ãvuso amusmiæ dÃrukkhandhe asubhadhÃtu, yaæ nissÃya bhikkhu iddhimà cetovasippatto amuæ dÃrukkhandhaæ asubhan tveva adhimucceyyà ti. XLII. 1. Evam me sutaæ. Ekaæ samayaæ Bhagavà Kosalesu cÃrikaæ caramÃno mahatà bhikkhusaÇghena saddhiæ yena IcchÃnaÇgalaæ nÃma KosalÃnaæ brÃhmaïagÃmo tad avasari. Tatra sudaæ Bhagavà IcchÃnaÇgale viharati IcchÃnaÇgalavanasaï¬e. Assosuæ kho IcchÃnaÇgalakà brÃhmaïagahapatikà `samaïo khalu bho Gotamo Sakyaputto Sakyakulà pabbajito IcchÃnaÇgalaæ anuppatto IcchÃnaÇgale viharati IcchÃnaÇgalavanasaï¬e. Taæ kho pana bhavantaæ Gotamaæ evaæ kalyÃïo kittisaddo abbhuggato: iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno . . .pe . . . buddho Bhagavà ti. So imaæ lokaæ sadevakaæ samÃrakaæ . . .pe . . . arahataæ dassanaæ hotÅ' ti. Atha kho IcchÃnaÇgalakà brÃhmaïagahapatikà tassà rattiyà accayena pahÆtaæ khÃdaniyaæ bhojaniyaæ ÃdÃya yena IcchÃnaÇgalavanasaï¬o ten' upasaÇkamiæsu, upasaÇkamitvà bahidvÃrakoÂÂhake aÂÂhaæsu uccÃsaddà mahÃsaddÃ. 2. Tena kho pana samayena Ãyasmà NÃgito Bhagavato upaÂÂhÃko hoti. Atha kho Bhagavà Ãyasmantaæ NÃgitaæ Ãmantesi `ke pana te NÃgita uccÃsaddà mahÃsaddÃ, #<[page 342]># %<342 AÇguttara-NikÃya. XLII. 3>% \<[... content straddling page break has been moved to the page above ...]>/ kevaÂÂà ma¤¤e macche vilopentÅ' ti? `Ete bhante IcchÃnaÇgalakà brÃhmaïagahapatikà pahÆtaæ khÃdaniyaæ bhojaniyaæ ÃdÃya bahidvÃrakoÂÂhake Âhità Bhagavantaæ yeva uddissa bhikkhusaÇgha¤ cÃ' ti. `MÃhaæ NÃgita yasena samÃgamaæ mà ca mayà yaso. Yo kho NÃgita na-yimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikÃmalÃbhÅ assa akicchalÃbhÅ akasiralÃbhÅ, yassÃhaæ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikÃmalÃbhÅ assaæ akicchalÃbhÅ akasiralÃbhÅ, so taæ mÅÊhasukhaæ middhasukhaæ lÃbhasakkÃrasilokasukhaæ sÃdiyeyyÃ' ti `AdhivÃsetu dÃni bhante BhagavÃ, adhivÃsetu sugato, adhivÃsanakÃlo dÃni bhante Bhagavato. Yena yen'eva dÃni bhante Bhagavà gamissati, tanninnà 'va bhavissanti brÃhmaïagahapatikà negamà c'eva jÃnapadà ca. Seyyathà pi bhante thullaphusitake deve vassante yathÃninnaæ udakÃni pavattanti, evam eva kho bhante yena yen'eva dÃni Bhagavà gamissati, tanninnà 'va bhavissanti brÃhmaïagahapatikà negamà c'eva jÃnapadà ca. Taæ kissa hetu? Tathà hi bhante Bhagavato sÅlapa¤¤Ãïan' ti. `MÃhaæ NÃgita yasena samÃgamaæ mà ca mayà yaso. Yo kho NÃgita na-y-imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikÃmalÃbhÅ assa akicchalÃbhÅ akasiralÃbhÅ, yassÃhaæ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikÃmalÃbhÅ akicchalÃbhÅ akasiralÃbhÅ, so taæ mÅÊhasukhaæ middhasukhaæ lÃbhasakkÃrasilokasukhaæ sÃdiyeyyÃ' ti. 3. IdhÃhaæ NÃgita bhikkhuæ passÃmi gÃmantavihÃraæ samÃhitaæ nisinnaæ, #<[page 343]># %% \<[... content straddling page break has been moved to the page above ...]>/ tassa mayhaæ NÃgita evaæ hoti `idÃn' imaæ Ãyasmantaæ ÃrÃmiko và ghaÂÂessati samaïuddeso và taæ tamhà samÃdhimhà cÃvessatÅ' ti. TenÃhaæ NÃgita tassa bhikkhuno na attamano homi gÃmantavihÃrena. 4. Idha panÃhaæ NÃgita bhikkhuæ passÃmi ara¤¤akaæ ara¤¤e pacalÃyamÃnaæ nisinnaæ, tassa mayhaæ NÃgita evaæ hoti `idÃni ayam Ãyasmà imaæ niddÃkilamathaæ paÂivinodetvà ara¤¤asa¤¤aæ yeva manasikarissati ekattan' ti. TenÃhaæ NÃgita tassa bhikkhuno attamano homi ara¤¤avihÃrena. 5. Idha panÃhaæ NÃgita bhikkhuæ passÃmi ara¤¤akaæ ara¤¤e asamÃhitaæ nisinnaæ, tassa mayhaæ NÃgita evaæ hoti `idÃni ayam Ãyasmà asamÃhitaæ và cittaæ samÃdahissati, samÃhitaæ và cittaæ anurakkhissatÅ' ti. TenÃhaæ NÃgita tassa bhikkhuno attamano homi ara¤¤avihÃrena. 6. Idha panÃhaæ NÃgita bhikkhuæ passÃmi ara¤¤akaæ ara¤¤e samÃhitaæ nisinnaæ, tassa mayhaæ NÃgita evaæ hoti `idÃni ayam Ãyasmà avimuttaæ và cittaæ vimocessati, vimuttaæ và cittaæ anurakkhissatÅ' ti. TenÃhaæ NÃgita tassa bhikkhuno attamano homi ara¤¤avihÃrena. 7. Idha panÃhaæ NÃgita bhikkhuæ passÃmi gÃmantavihÃraæ lÃbhiæ cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnaæ, so taæ lÃbhasakkÃrasilokaæ nikÃmayamÃno ri¤cati paÂisallÃnaæ, ri¤cati ara¤¤avanapatthÃni pantÃni senÃsanÃni, #<[page 344]># %<344 AÇguttara-NikÃya. XLII.8-XLIII. 1>% \<[... content straddling page break has been moved to the page above ...]>/ gÃmanigamarÃjadhÃniæ osaritvà vÃsaæ kappeti. TenÃhaæ NÃgita tassa bhikkhuno na attamano homi gÃmantavihÃrena. 8. Idha panÃhaæ NÃgita bhikkhuæ passÃmi ara¤¤akaæ lÃbhiæ cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnaæ, so taæ lÃbhasakkÃrasilokaæ paÂipaïÃmetvà na ri¤cati paÂisallÃnaæ, na ri¤cati ara¤¤avanapatthÃni pantÃni senÃsanÃni. TenÃhaæ NÃgita tassa bhikkhuno attamano homi ara¤¤avihÃrena. YasmÃhaæ NÃgita samaye addhÃnamaggapaÂipanno na ki¤ci passÃmi purato và pacchato vÃ, phÃsu me NÃgita tasmiæ samaye hoti, antamaso uccÃrapassÃvakammÃyà ti. DevatÃvaggo catuttho. Tass' uddÃnaæ: Sekhà dve aparihÃni MoggallÃnavijjÃbhÃgiyà VivÃdadÃnattakÃrÅ nidÃnaæ Kimbila dÃrukkhandhena NÃgito ti. XLIII. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthiyaæ piï¬Ãya pÃvisi. SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃtapaÂikkanto Ãyasmantaæ ùnandaæ Ãmantesi:-- ùyÃm' ùnanda yena pubbÃrÃmo MigÃramÃtu pÃsÃdo ten' upasaÇkamissÃma divÃvihÃrÃyà ti. #<[page 345]># %% \<[... content straddling page break has been moved to the page above ...]>/ Evaæ bhante ti kho Ãyasmà ùnando Bhagavato paccassosi. Atha kho Bhagavà Ãyasmatà ùnandena saddhiæ yena pubbÃrÃmo MigÃramÃtu pÃsÃdo ten' upasaÇkami. Atha kho Bhagavà sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito Ãyasmantaæ ùnandaæ Ãmantesi:-- ùyÃm' ùnanda yena pubbakoÂÂhako ten' upasaÇkamissÃma gattÃni parisi¤citun ti. Evaæ bhante ti kho Ãyasmà ùnando Bhagavato paccassosi. Atha kho Bhagavà Ãyasmatà ùnandena saddhiæ yena pubbakoÂÂhako ten' upasaÇkami gattÃni parisi¤cituæ. PubbakoÂÂhake gattÃni parisi¤citvà paccuttaritvà ekacÅvaro aÂÂhÃsi gattÃni pubbÃpayamÃno. 2. Tena kho pana samayena ra¤¤o Pasenadi-Kosalassa Seto nÃma nÃgo mahÃturiyatÃÊitavÃditena pubbakoÂÂhakà paccuttarati. Api 'ssu taæ jano disvà evam Ãha `abhirÆpo vata bho ra¤¤o nÃgo, dassanÅyo vata bho ra¤¤o nÃgo, pÃsÃdiko vata bho ra¤¤o nÃgo, kÃyupapanno vata bho ra¤¤o nÃgo, nÃgo vata bho nÃgo' ti. Evaæ vutte Ãyasmà UdÃyi Bhagavantaæ etad avoca `hatthim eva nu kho bhante mahantaæ brahantaæ kÃyupapannaæ jano disvà evam Ãha: nÃgo vata bho nÃgo ti udÃhu a¤¤am pi ka¤ci mahantaæ brahantaæ kÃyupapannaæ jano disvà evam Ãha: nÃgo vata bho nÃgo' ti? `Hatthim pi kho UdÃyi mahantaæ brahantaæ kÃyupapannaæ jano disvà evam Ãha: nÃgo vata bho nÃgo ti. Assam pi kho UdÃyi . . . pe . . . goïam pi kho UdÃyi . . . pe . . . uragam pi kho UdÃyi . . . pe . . . rukkham pi kho UdÃyi . #<[page 346]># %<346 AÇguttara-NikÃya. XLIII.>% \<[... content straddling page break has been moved to the page above ...]>/ . . pe . . . manussam pi kho UdÃyi mahantaæ brahantaæ kÃyupapannaæ jano disvà evam Ãha: nÃgo vata bho nÃgo ti. Api c' UdÃyi yo sadevake loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya Ãguæ na karoti kÃyena vÃcÃya manasÃ, tam ahaæ nÃgo ti brÆmÅ' ti. `Acchariyaæ bhante abbhutaæ bhante, yÃva subhÃsita¤ c' idaæ bhante Bhagavatà "api c' UdÃyi yo sadevake loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya Ãguæ na karoti kÃyena vÃcÃya manasÃ, tam ahaæ nÃgo ti brÆmÅ" ti. Ida¤ ca panÃhaæ bhante Bhagavatà subhÃsitaæ imÃhi gÃthÃhi anumodÃmi: ManussabhÆtaæ sambuddhaæ attadantaæ samÃhitaæ iriyamÃnaæ brahmapathe cittassÆpasame rataæ, yaæ manussà namassanti sabbadhammÃnapÃraguæ, devà pi naæ namassanti: iti me arahato sutaæ. Sabbasa¤¤ojanÃtÅtaæ vanà nibbÃnam Ãgataæ kÃmehi nekkhammarataæ muttaæ selà va ka¤canaæ sabbe accarucÅ nÃgo Himavà '¤¤e siluccaye sabbesaæ nÃganÃmÃnaæ saccanÃmo anuttaro. NÃgaæ vo kittayissÃmi, na hi Ãguæ karoti so: soraccaæ avihiæsà ca pÃdà nÃgassa te duve, tapo ca brahmacariyaæ caraïà nÃgassa tyÃpare, saddhÃhattho mahÃnÃgo upekkhÃsetadantavÃ, sati gÅvÃ, siro pa¤¤Ã, vimaæsà dhammacintanÃ, dhammakucchi samÃtapo, viveko tassa vÃladhi. So jhÃyÅ assÃsarato ajjhattaæ susamÃhito, gacchaæ samÃhito nÃgo, Âhito nÃgo samÃhito, sayaæ samÃhito nÃgo, nisinno pi samÃhito, #<[page 347]># %% sabbattha saævuto nÃgo, esà nÃgassa sampadÃ. Bhu¤jati anavajjÃni, sÃvajjÃni na bhu¤jati, ghÃsam acchÃdanaæ laddhÃ, sannidhiæ parivajjayaæ, sa¤¤ojanaæ anuæ thÆlaæ sabbaæ chetvÃna bandhanaæ, yena yen'eva gacchati, anapekkho 'va gacchati. Yathà pi udake jÃtaæ puï¬arÅkaæ pava¬¬hati, na upalippati toyena sucigandhaæ manoramaæ, tath'eva loke sujÃto buddho loke virajjati, na upalippati lokena toyena padumaæ yathÃ. MahÃgini pajjalito anÃhÃrÆpasammati saÇkhÃresÆpasantesu nibbuto ti pavuccati. Atth' assÃyaæ vi¤¤ÃpanÅ upamà vi¤¤Æhi desitÃ, vi¤¤issanti mahÃnÃgà nÃgaæ nÃgena desitaæ. VÅtarÃgo vÅtadoso vÅtamoho anÃsavo, sarÅraæ vijahaæ nÃgo parinibbÃti 'nÃsavo ti. XLIV. 1. Atha kho Ãyasmà ùnando pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena MigasÃlÃya upÃsikÃya nivesanaæ ten' upasaÇkami, upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. Atha kho MigasÃlà upÃsikà yenÃyasmà ùnando ten' upasaÇkami, upasaÇkamitvà Ãyasmantaæ ùnandaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnà kho MigasÃlà upÃsikà Ãyasmantaæ ùnandaæ etad avoca:-- 2. Kathaæ kathaæ nÃmÃyaæ bhante ùnanda Bhagavatà dhammo desito a¤¤eyyo, yatra hi nÃma brahmacÃrÅ ca abrahmacÃrÅ ca ubho samasamagatikà bhavissanti abhisamparÃyaæ? #<[page 348]># %<348 AÇguttara-NikÃya. XLIV. 3>% \<[... content straddling page break has been moved to the page above ...]>/ Pità me bhante PurÃïo brahmacÃrÅ ahosi ÃrÃcÃrÅ virato methunà gÃmadhammÃ, so kÃlakato Bhagavatà vyÃkato `sakadÃgÃmÅ satto Tusitaæ kÃyaæ upapanno' ti; petteyyo piyo me bhante Isidatto abrahmacÃrÅ ahosi sadÃrasantuÂÂho, so pi kÃlakato Bhagavatà vyÃkato `sakadÃgÃmÅ satto Tusitaæ kÃyaæ upapanno' ti. Kathaæ kathaæ nÃmÃyaæ bhante ùnanda Bhagavatà dhammo desito a¤¤eyyo, yatra hi nÃma brahmacÃrÅ ca abrahmacÃrÅ ca ubho samasamagatikà bhavissanti abhisamparÃyan ti? `Evaæ kho pan'etaæ bhagini Bhagavatà vyÃkatan' ti. 3. Atha kho Ãyasmà ùnando MigasÃlÃya upÃsikÃya nivesane piï¬apÃtaæ gahetvà uÂÂhÃyÃsanà pakkÃmi. Atha kho Ãyasmà ùnando paccÃbhattaæ piï¬apÃtapaÂikkanto yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Bhagavantaæ etad avoca: IdhÃhaæ bhante pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena MigasÃlÃya upÃsikÃya nivesanaæ ten' upasaÇkami, upasaÇkamitvà pa¤¤atte Ãsane nisÅdi. Atha kho bhante MigasÃlà upÃsikà yenÃhaæ ten' upasaÇkami, upasaÇkamitvà maæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnà kho bhante MigasÃlà upÃsikà maæ etad avoca `kathaæ kathaæ nÃmÃyaæ bhante ùnanda Bhagavatà dhammo desito a¤¤eyyo, yatra hi nÃma brahmacÃrÅ ca abrahmacÃrÅ ca ubho samasamagatikà bhavissanti abhisamparÃyaæ? Pità me bhante PurÃïo brahmacÃrÅ ahosi ÃrÃcÃrÅ virato methunà gÃmadhammÃ, so kÃlakato Bhagavatà vyÃkato "sakadÃgÃmÅ satto Tusitaæ kÃyaæ upapanno" ti; petteyyo piyo me bhante Isidatto abrahmacÃrÅ ahosi sadÃrasantuÂÂho, so pi kÃlakato Bhagavatà vyÃkato "sakadÃgÃmÅ satto Tusitaæ kÃyaæ upapanno" ti. #<[page 349]># %% \<[... content straddling page break has been moved to the page above ...]>/ Kathaæ kathaæ nÃmÃyaæ bhante ùnanda Bhagavatà dhammo desito a¤¤eyyo, yatra hi nÃma brahmacÃrÅ ca abrahmacÃrÅ ca ubho samasamagatikà bhavissanti abhisamparÃyan' ti? Evaæ vutte ahaæ bhante MigasÃlaæ upÃsikaæ etad avocaæ `evaæ kho pan'etaæ bhagini Bhagavatà vyÃkatan' ti. Kà c' ùnanda MigasÃlà upÃsikà bÃlà avyattà ambakà ambakasa¤¤Ã ke ca purisapuggalaparopariya¤Ãïe! Cha yime ùnanda puggalà santo saævijjamÃnà lokasmiæ. Katame cha? 4. Idh' ùnanda ekacco puggalo sorato hoti sukhasaævÃso, abhinandanti sabrahmacÃrÅ ekattavÃsena. Tassa savanena pi akataæ hoti, bÃhusaccena pi akataæ hoti, diÂÂhiyà pi appaÂividdhaæ hoti, sÃmÃyikam pi vimuttiæ na labhati. So kÃyassa bhedà parammaraïà hÃnÃya pareti no visesÃya, hÃnagÃmÅ yeva hoti no visesagÃmÅ. 5. Idha pan' ùnanda ekacco puggalo sorato hoti sukhasaævÃso, abhinandanti sabrahmacÃrÅ ekattavÃsena. Tassa savanena pi kataæ hoti, bÃhusaccena pi kataæ hoti, diÂÂhiyà pi paÂividdhaæ hoti, sÃmÃyikam pi vimuttiæ labhati. So kÃyassa bhedà parammaraïà visesÃya pareti no hÃnÃya, visesagÃmÅ yeva hoti no hÃnagÃmÅ. Tatr' ùnanda pamÃïikà pamiïanti `imassa pi te 'va dhammà aparassa pi te 'va dhammÃ, kasmà tesaæ eko hÅno eko païÅto' ti? Taæ hi tesaæ ùnanda hoti dÅgharattaæ ahitÃya dukkhÃya. Tatr' ùnanda yvÃyaæ puggalo sorato hoti sukhasaævÃso, abhinandanti sabrahmacÃrÅ ekattavÃsena. Tassa savanena pi kataæ hoti, bÃhusaccena pi kataæ hoti, diÂÂhiyà pi paÂividdhaæ hoti, sÃmÃyikam pi vimuttiæ labhati. Ayaæ ùnanda puggalo amunà purimena puggalena abhikkantataro ca païÅtataro ca. #<[page 350]># %<350 AÇguttara-NikÃya. XLIV. 6-9>% \<[... content straddling page break has been moved to the page above ...]>/ Taæ kissa hetu? Imaæ ùnanda puggalaæ dhammasoto nibbahati. Tadanantaraæ ko jÃneyya a¤¤atra TÃthÃgatena? Tasmà ti h' ùnanda mà puggalesu pamÃïikà ahuvattha, mà puggalesu pamÃïaæ gaïhittha. Kha¤¤ati h' ùnanda puggalesu pamÃïaæ gaïhanto. Ahaæ và ùnanda puggalesu pamÃïaæ gaïheyyaæ, yo và pan'assa mÃdiso. 6. Idha pan' ùnanda ekaccassa puggalassa kodhamÃno adhigato hoti, samayena samaya¤ c'assa lobhadhammà uppajjanti, tassa savanena pi akataæ hoti, bÃhusaccena pi akataæ hoti, diÂÂhiyà pi appaÂividdhaæ hoti, sÃmÃyikam pi vimuttiæ na labhati. So kÃyassa bhedà parammaraïà hÃnÃya pareti no visesÃya, hÃnagÃmÅ yeva hoti no visesagÃmÅ. 7. Idha pan' ùnanda ekaccassa puggalassa kodhamÃno adhigato hoti, samayena samaya¤ c'assa lobhadhammà uppajjanti. Tassa savanena pi kataæ hoti . . . pe . . . 8. Idha pan' ùnanda ekaccassa puggalassa kodhamÃno adhigato hoti, samayena samaya¤ c'assa vacÅsaÇkhÃrà uppajjanti. Tassa savanena pi akataæ hoti, bÃhusaccena pi akataæ hoti, diÂÂhiyà pi appaÂividdhaæ hoti, sÃmÃyikam pi vimuttiæ na labhati. So kÃyassa bhedà parammaraïà hÃnÃya pareti no visesÃya, hÃnÃgÃmÅ yeva hoti no visesagÃmÅ. 9. Idha pan' ùnanda ekaccassa puggalassa kodhamÃno adhigato hoti, samayena samaya¤ c'assa vacÅsaÇkhÃrà uppajjanti. Tassa savanena pi kataæ hoti, bÃhusaccena pi kataæ hoti, diÂÂhiyà pi paÂividdhaæ hoti, sÃmÃyikam pi vimuttiæ labhati. So kÃyassa bhedà parammaraïà visesÃya pareti no hÃnÃya, #<[page 351]># %% \<[... content straddling page break has been moved to the page above ...]>/ visesagÃmÅ yeva hoti no hÃnagÃmÅ. Tatr' ùnanda pamÃïikà pamiïanti `imassa pi te 'va dhammà aparassa pi te 'va dhammÃ, kasmà tesaæ eko hÅno eko païÅto' ti? Taæ hi tesaæ ùnanda hoti dÅgharattaæ ahitÃya dukkhÃya. Tatr' ùnanda yassa puggalassa kodhamÃno adhigato hoti, samayena samaya¤ c'assa vacÅsaÇkhÃrà uppajjanti. Tassa savanena pi kataæ hoti, bÃhusaccena pi kataæ hoti, diÂÂhiyà pi paÂividdhaæ hoti, sÃmÃyikam pi vimuttiæ labhati. Ayaæ ùnanda puggalo amunà purimena puggalena abhikantataro ca païÅtataro ca. Taæ kissa hetu? Imaæ h' ùnanda puggalaæ dhammasoto nibbahati. Tadanantaraæ ko jÃneyya a¤¤atra TathÃgatena? Tasmà ti h' ùnanda mà puggalesu pamÃïikà ahuvattha, mà puggalesu pamÃïaæ gaïhittha. Kha¤¤ati h' ùnanda puggalesu pamÃïaæ gaïhanto. Ahaæ và ùnanda puggalesu pamÃïaæ gaïheyyaæ, yo và pan'assa mÃdiso. Kà c' ùnanda MigasÃlà upÃsikà bÃlà avyattà ambakà ambakapa¤¤Ã ke ca purisapuggalaparopariya¤Ãïe! Ime kho ùnanda cha puggalà santo saævijjamÃnà lokasmiæ. YathÃrÆpena ùnanda sÅlena PurÃïo samannÃgato ahosi, tathÃrÆpena sÅlena Isidatto samannÃgato abhavissa. NÃy-idha PurÃïo Isidattassa gatim pi a¤¤assa. YathÃrÆpÃya ca ùnanda pa¤¤Ãya Isidatto samannÃgato ahosi, tathÃrÆpÃya pa¤¤Ãya PurÃïo samannÃgato abhavissa. Nay-idha Isidatto PurÃïassa gatim pi a¤¤assa. Iti kho ùnanda ime puggalà ubho ekaÇgahÅnà ti. XLV. 1. DÃliddiyaæ bhikkhave dukkhaæ lokasmiæ kÃmabhogino ti? `Evaæ bhante.' Yam pi bhikkhave daliddo assako anÃÊiko iïaæ Ãdiyati, #<[page 352]># %<352 AÇguttara-NikÃya. XLV. 2>% \<[... content straddling page break has been moved to the page above ...]>/ iïÃdÃnam pi bhikkhave dukkhaæ lokasmiæ kÃmabhogino ti? `Evaæ bhante.' Yam pi bhikkhave daliddo assako anÃÊiko iïaæ Ãdiyitvà va¬¬hiæ paÂisuïÃti, va¬¬hi pi bhikkhave dukkhà lokasmiæ kÃmabhogino ti? `Evaæ bhante.' Yam pi bhikkhave daliddo assako anÃÊiko va¬¬hiæ paÂisuïitvà kÃlÃbhataæ va¬¬hiæ na deti, codenti pi naæ, codanà pi bhikkhave dukkhà lokasmiæ kÃmabhogino ti? `Evaæ bhante.' Yaæ pi bhikkhave daliddo assako anÃÊiko codiyamÃno na deti, anucaranti pi naæ, anucariyà pi bhikkhave dukkhà lokasmiæ kÃmabhogino ti? `Evaæ bhante.' Yam pi bhikkhave daliddo assako anÃÊiko anucariyamÃno na deti, bandhanti pi naæ, bandhanam pi bhikkhave dukkhaæ lokasmiæ kÃmabhogino ti? `Evaæ bhante.' Iti kho bhikkhave dÃliddiyam pi dukkhaæ lokasmiæ kÃmabhogino, iïÃdÃnaæ pi dukkhaæ lokasmiæ kÃmabhogino, va¬¬hi pi dukkhà lokasmiæ kÃmabhogino, codanà pi dukkhà lokasmiæ kÃmabhogino, anucariyà pi dukkhà lokasmiæ kÃmabhogino, bandhanam pi dukkhaæ lokasmiæ kÃmabhogino. Evam eva kho bhikkhave yassa kassaci saddhà natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaæ natthi kusalesu dhammesu, viriyaæ natthi kusalesu dhammesu, pa¤¤Ã natthi kusalesu dhammesu. Ayaæ vuccati bhikkhave ariyassa vinaye daliddo assako anÃÊiko. 2. Sa kho so bhikkhave daliddo assako anÃÊiko saddhÃya asati kusalesu dhammesu, hiriyà asati kusalesu dhammesu, ottappe asati kusalesu dhammesu, viriye asati kusalesu dhammesu, pa¤¤Ãya asati kusalesu dhammesu kÃyena duccaritaæ carati, vÃcÃya duccaritaæ carati, manasà duccaritaæ carati. Idam assa iïÃdÃnasmiæ vadÃmi. So tassa kÃyaduccaritassa paÂicchÃdanahetu pÃpikaæ icchaæ païidahati, `mà maæ ja¤¤Æ' ti icchati, `mà maæ ja¤¤Æ' ti saÇkappeti, #<[page 353]># %% \<[... content straddling page break has been moved to the page above ...]>/ `mà maæ ja¤¤Æ' ti vÃcaæ bhÃsati, `mà maæ ja¤¤Æ' ti kÃyena parakkamati. So tassa vacÅduccaritassa paÂicchÃdanahetu . . . pe . . . So tassa manoduccaritassa paÂicchÃdanahetu pÃpikaæ icchaæ païidahati, `mà maæ ja¤¤Æ' ti icchati, `mà maæ ja¤¤Æ' ti saÇkappeti, `mà maæ ja¤¤Æ' ti vÃcaæ bhÃsati, `mà maæ ja¤¤Æ' ti kÃyena parakkamati. Idam assa va¬¬hiyà vadÃmi. Tam enaæ pesalà sabrahmacÃrÅ evam Ãhaæsu: Aya¤ ca so Ãyasmà evaækÃrÅ evaæsamÃcÃro ti. Idam assa codanÃya vadÃmi. Tam enaæ ara¤¤agataæ và rukkhamÆlagataæ và su¤¤ÃgÃragataæ và vippaÂisÃrasahagatà pÃpakà akusalavitakkà samudÃcaranti. Idam assa anucariyÃya vadÃmi. 3. Sa kho so bhikkhave daliddo assako anÃÊiko kÃyena duccaritaæ caritvà vÃcÃya duccaritaæ caritvà manasà duccaritaæ caritvà kÃyassa bhedà parammaraïà nirayabandhane và bajjhati tiracchÃnayonibandhane vÃ. NÃhaæ bhikkhave a¤¤aæ ekabandhanaæ pi samanupassÃmi evaædÃruïaæ evaækaÂukaæ evaæ-antarÃyakaraæ anuttarassa yogakkhemassa adhigamÃya, yathayidaæ bhikkhave nirayabandhanaæ và tiracchÃnayonibandhanaæ và ti. DÃliddiyaæ dukkhaæ loke iïÃdÃna¤ ca vuccati, daliddo iïam ÃdÃya bhu¤jamÃno viha¤¤ati, tato anucaranti naæ, bandhanam pi nigacchati, etaæ hi bandhanaæ dukkhaæ kÃmalÃbhÃbhijappinaæ. Tath'eva ariyavinaye saddhà yassa na vijjati, #<[page 354]># %<354 AÇguttara-NikÃya. XLV.>% ahiriko anottÃpi pÃpakammavinicchayo kÃyaduccaritaæ katvà vacÅduccaritÃni ca manoduccaritaæ katvà `mà maæ ja¤¤Æ' ti icchati. So saæsappati kÃyena vÃcÃya uda cetasà pÃpakammaæ pava¬¬hento tattha tattha punappunaæ, so pÃpakammo dummedho jÃnaæ dukkaÂam attano daliddo iïam ÃdÃya bhu¤jamÃno viha¤¤ati. Tato anucaranti naæ saÇkappà mÃnasà dukkhà gÃme và yadi vÃra¤¤e yassa vippaÂisÃrajÃ, so pÃpakammo dummedho jÃnaæ dukkaÂam attano yonim a¤¤ataraæ gantvà niraye và pi bajjhati, etaæ hi bandhanaæ dukkhaæ yamhà dhÅro pamuccati. Dhammaladdhehi bhogehi dadaæ cittaæ pasÃdayaæ ubhayattha kaÂaggÃho saddhassa gharam esino diÂÂhadhammahitatthÃya samparÃyasukhÃya ca: evam etaæ gahaÂÂhÃnaæ cÃgo pu¤¤aæ pava¬¬hati. Tath'eva ariyavinaye saddhà yassa patiÂÂhità hirimano ca ottÃpi pa¤¤avà sÅlasaævuto, eso kho ariyavinaye `sukhajÅvÅ' ti vuccati nirÃmisaæ sukhaæ laddhà upekhaæ adhitiÂÂhati. Pa¤ca nÅvaraïe hitvà niccaæ Ãraddhaviriyo jhÃnÃni upasampajja ekodi nipako sato: evaæ ¤atvà yathÃbhÆtaæ sabbasa¤¤ojanakkhaye sabbaso anupÃdÃya sammà cittaæ vimuccati. Tassa sammÃvimuttassa ¤Ãïaæ ce hoti tÃdino `akuppà me vimuttÅ' ti bhavasa¤¤ojanakkhaye: etaæ kho paramaæ ¤Ãïaæ, etaæ sukham anuttaraæ, asokaæ virajaæ khemaæ, etaæ Ãïaïyam uttaman ti. #<[page 355]># %% XLVI. 1. Evaæ me sutaæ. Ekaæ samayaæ Ãyasmà MahÃcundo CetÅsu viharati SahajÃtiyaæ. Tatra kho Ãyasmà MahÃcundo bhikkhÆ Ãmantesi:-- ùvuso bhikkhavo ti. ùvuso ti kho te bhikkhÆ Ãyasmato MahÃcundassa paccassosuæ. ùyasmà MahÃcundo etad avoca:-- 2. Idha Ãvuso dhammayogà bhikkhÆ jhÃyÅ bhikkhÆ apasÃdenti `ime pana "jhÃyino 'mhà jhÃyino 'mhÃ" ti jhÃyanti pajjhÃyanti, kiæ h'ime jhÃyanti, kint'ime jhÃyanti, kathaæ h'ime jhÃyantÅ' ti? Tattha dhammayogà ca bhikkhÆ na ppasÅdanti, jhÃyÅ ca bhikkhÆ na ppasÅdanti, na ca bahujanahitÃya paÂipannà honti bahujanasukhÃya bahuno janassa atthÃya hitÃya sukhÃya devamanussÃnaæ. 3. Idha panÃvuso jhÃyÅ bhikkhÆ dhammayoge bhikkhÆ apasÃdenti `ime pana "dhammayog' amhà dhammayog' amhÃ" ti uddhatà unnaÊà capalà mukharà vikiïïavÃcà muÂÂhassatÅ asampajÃnà asamÃhità vibbhantacittà pÃkaÂindriyÃ, kiæ h'ime dhammayogÃ, kint'ime dhammayogÃ, kathaæ h'ime dhammayogÃ' ti? Tattha jhÃyÅ ca bhikkhÆ na ppasÅdanti, dhammayogà ca bhikkhÆ na ppasÅdanti, na ca bahujanahitÃya paÂipannà honti bahujanasukhÃya bahuno janassa atthÃya hitÃya sukhÃya devamanussÃnaæ. 4. Idha panÃvuso dhammayogà bhikkhÆ dhammayogÃnaæ yeva bhikkhÆnaæ vaïïaæ bhÃsanti, no jhÃyÅnaæ bhikkhÆnaæ vaïïaæ bhÃsanti. Tattha dhammayogà ca bhikkhÆ na ppasÅdanti, #<[page 356]># %<356 AÇguttara-NikÃya. XLVI. 5-XLVII. 1>% \<[... content straddling page break has been moved to the page above ...]>/ jhÃyÅ ca bhikkhÆ na ppasÅdanti, na ca bahujanahitÃya paÂipannà honti bahujanasukhÃya bahuno janassa atthÃya hitÃya sukhÃya devamanussÃnaæ. 5. Idha panÃvuso jhÃyÅ bhikkhÆ jhÃyÅnaæ yeva bhikkhÆnaæ vaïïaæ bhÃsanti, no dhammayogÃnaæ bhikkhÆnaæ vaïïaæ bhÃsanti. Tattha jhÃyÅ ca bhikkhÆ na ppasÅdanti, dhammayogà ca bhikkhÆ na ppasÅdanti, na ca bahujanahitÃya paÂipannà honti bahujanasukhÃya bahuno janassa atthÃya hitÃya sukhÃya devamanussÃnaæ. Tasmà ti hÃvuso evaæ sikkhitabbaæ:-- 6. Dhammayogà samÃnà jhÃyÅnaæ bhikkhÆnaæ vaïïaæ bhÃsissÃmà ti. Evaæ hi vo Ãvuso sikkhitabbaæ. Taæ kissa hetu? Acchariyà h' ete Ãvuso puggalà dullabhà lokasmiæ, ye amataæ dhÃtuæ kÃyena phusitvà viharanti. Tasmà ti hÃvuso evaæ sikkhitabbaæ:-- 7. JhÃyÅ samÃnà dhammayogÃnaæ bhikkhÆnaæ vaïïaæ bhÃsissÃmà ti. Evaæ hi vo {Ãvuso} sikkhitabbaæ. Taæ kissa hetu? Acchariyà h' ete Ãvuso puggalà dullabhà lokasmiæ, ye gambhÅraæ atthapadaæ pa¤¤Ãya ativijjha passantÅ ti. XLVII. 1. Atha kho MoliyasÅvako paribbÃjako yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho MoliyasÅvako paribbÃjako Bhagavantaæ etad avoca `sandiÂÂhiko dhammo sandiÂÂhiko dhammo ti bhante vuccati. KittÃvatà nu kho bhante sandiÂÂhiko dhammo hoti akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅ' ti? #<[page 357]># %% 2. Tena hi SÅvaka ta¤ ¤ev' ettha paÂipucchissÃmi. Yathà te khameyya, tathà naæ vyÃkareyyÃsi. Taæ kiæ ma¤¤asi SÅvaka, santaæ và ajjhattaæ lobhaæ `atthi me ajjhattaæ lobho' ti pajÃnÃsi, asantaæ và ajjhattaæ lobhaæ `natthi me ajjhattaæ lobho' ti pajÃnÃsÅ ti? `Evaæ bhante.' Yaæ kho tvaæ SÅvaka santaæ và ajjhattaæ lobhaæ `atthi me ajjhattaæ lobho' ti pajÃnÃsi, asantaæ và ajjhattaæ lobhaæ `natthi me ajjhattaæ lobho' ti pajÃnÃsi: evaæ kho SÅvaka sandiÂÂhiko dhammo hoti . . . Taæ kiæ ma¤¤asi SÅvaka, santaæ và ajjhattaæ dosaæ . . . pe . . . santaæ và ajjhattaæ mohaæ, santaæ và ajjhattaæ lobhadhammaæ, santaæ và ajjhattaæ dosadhammaæ, santaæ và ajjhattaæ mohadhammaæ `atthi me ajjhattaæ mohadhammo' ti pajÃnÃsi, asantaæ và ajjhattaæ mohadhammaæ `natthi me ajjhattaæ mohadhammo' ti pajÃnÃsÅ ti? `Evaæ bhante.' Yaæ kho tvaæ SÅvaka santaæ và ajjhattaæ mohadhammaæ `atthi me ajjhattaæ mohadhammo' ti pajÃnÃsi, asantaæ và ajjhattaæ mohadhammaæ `natthi me ajjhattaæ mohadhammo' ti pajÃnÃsi: evaæ kho SÅvaka sandiÂÂhiko dhammo hoti akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅ ti. `Abhikkantaæ . . . pe . . . upÃsakaæ maæ bhante Bhagavà dhÃretu ajja-t-agge pÃïupetaæ saraïaæ gatan' ti. XLVIII. 1. Atha kho a¤¤ataro brÃhmaïo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïiyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so brÃhmaïo Bhagavantaæ etad avoca 'sandiÂÂhiko dhammo sandiÂÂhiko dhammo ti bho Gotama vuccati. KittÃvatà nu kho bho Gotama sandiÂÂhiko dhammo hoti akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅ' ti? #<[page 358]># %<358 AÇguttara-NikÃya. XLVIII. 2-XLIX. 1>% \<[... content straddling page break has been moved to the page above ...]>/ 2. Tena hi brÃhmaïa ta¤ ¤ev' ettha paÂipucchissÃmi. Yathà te khameyya, tathà naæ vyÃkareyyÃsi. Taæ kiæ ma¤¤asi brÃhmaïa, santaæ và ajjhattaæ rÃgaæ `atthi me ajjhattaæ rÃgo' ti pajÃnÃsi, asantaæ và ajjhattaæ rÃgaæ `natthi me ajjhattaæ rÃgo' ti pajÃnÃsÅ ti? `Evaæ bho.' Yaæ kho tvaæ brÃhmaïa santaæ và ajjhattaæ rÃgaæ `atthi me ajjhattaæ rÃgo' ti pajÃnÃsi, asantaæ và ajjhattaæ rÃgaæ `natthi me ajjhattaæ rÃgo' ti pajÃnÃsi: evaæ kho brÃhmaïa sandiÂÂhiko dhammo hoti . . . Taæ kiæ ma¤¤asi brÃhmaïa, santaæ và ajjhattaæ dosaæ, santaæ và ajjhattaæ mohaæ, santaæ và ajjhattaæ kÃyasandosaæ, santaæ và ajjhattaæ vacÅsandosaæ, santaæ và ajjhattaæ manosandosaæ `atthi me ajjhattaæ manosandoso' ti pajÃnÃsi, asantaæ và ajjhattaæ manosandosaæ `natthi me ajjhattaæ manosandoso' ti pajÃnÃsÅ ti? `Evaæ bho'. Yaæ kho tvaæ brÃhmaïa santaæ và ajjhattaæ manosandosaæ `atthi me ajjhattaæ manosandoso' ti pajÃnÃsi, asantaæ và ajjhattaæ manosandosaæ `natthi me ajjhattaæ manosandoso' ti pajÃnÃsi: evaæ kho brÃhmaïa sandiÂÂhiko dhammo hoti akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅ ti. `Abhikkantaæ bho Gotama, abhikkantaæ bho Gotama . . . upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjat-agge pÃïupetaæ saraïaæ gatan' ti. XLIX. 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena Ãyasmà ca Khemo Ãyasmà ca Sumano SÃvatthiyaæ viharanti Andhavanasmiæ. #<[page 359]># %% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho Ãyasmà ca Khemo Ãyasmà ca Sumano yena Bhagavà ten' upasaÇkamiæsu, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdiæsu. Ekamantaæ nisinno kho Ãyasmà Khemo Bhagavantaæ etad avoca: `yo so bhante bhikkhu arahaæ khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho parikkhÅïabhavasa¤¤ojano samma-d-a¤¤Ã vimutto, tassa na evaæ hoti "atthi me seyyo" ti và "atthi me sadiso" ti và "atthi me hÅno" ti vÃ' ti. Idam avoca Ãyasmà Khemo. Samanu¤¤o Satthà ahosi. Atha kho Ãyasmà Khemo `samanu¤¤o me SatthÃ' ti uÂÂhÃyÃsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Atha kho Ãyasmà Sumano acirapakkante Ãyasmante Kheme Bhagavantaæ etad avoca `yo so bhante bhikkhu arahaæ khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho parikkhÅïabhavasa¤¤ojano samma-d-a¤¤Ã vimutto, tassa na evaæ hoti "natthi me seyyo" ti và "natthi me sadiso" ti và "natthi me hÅno" ti vÃ' ti. Idam avoca Ãyasmà Sumano. Samanu¤¤o Satthà ahosi. Atha kho Ãyasmà Sumano `samanu¤¤o me SatthÃ' ti uÂÂhÃyÃsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. 2. Atha kho Bhagavà acirapakkante Ãyasmante ca Kheme Ãyasmante ca Sumane bhikkhÆ Ãmantesi:-- Evaæ kho bhikkhave kulaputtà a¤¤aæ vyÃkaronti. Attho ca vutto attà ca anupanÅto. Atha ca pana idh' ekacce moghapurisà hasamÃnakà ma¤¤e a¤¤aæ vyÃkaronti, te pacchà vighÃtaæ ÃpajjantÅ ti. Na ussesu na omesu samatte nopanÅyare KhÅïà sa¤jÃti vusitaæ brahmacariyaæ caranti Sa¤¤ojanavippamuttà ti. #<[page 360]># %<360 AÇguttara-NikÃya. L. 1-4>% L. 1. Indriyasaævare bhikkhave asati indriyasaævaravipannassa hatupanisaæ hoti sÅlaæ, sÅle asati sÅlavipannassa hatupaniso hoti sammÃsamÃdhi, sammÃsamÃdhimhi asati sammÃsamÃdhivipannassa hatupanisaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane asati yathÃbhÆta¤Ãïadassanavipannassa hatupaniso hoti nibbidÃvirÃgo, nibbidÃvirÃge asati nibbidÃvirÃgavipannassa hatupanisaæ hoti vimutti¤Ãïadassanaæ. 2. Seyyathà pi bhikkhave rukkho sÃkhÃpalÃsavipanno, tassa papaÂikà pi na pÃripÆriæ gacchati, taco pi na pÃripÆriæ gacchati, pheggu pi na pÃripÆriæ gacchati, sÃro pi na pÃripÆriæ gacchati, evam eva kho bhikkhave indriyasaævare asati indriyasaævaravipannassa hatupanisaæ hoti . . . pe . . . vimutti¤Ãïadassanaæ. 3. Indriyasaævare bhikkhave sati indriyasaævarasampannassa upanisasampannaæ hoti sÅlaæ, sÅle sati sÅlasampannassa upanisasampanno hoti sammÃsamÃdhi, sammÃsamÃdhimhi sati sammÃsamÃdhisampannassa upanisasampannaæ hoti yathÃbhÆta¤Ãïadassanaæ, yathÃbhÆta¤Ãïadassane sati yathÃbhÆta¤Ãïadassanasampannassa upanisasampanno hoti nibbidÃvirÃgo, nibbidÃvirÃge sati nibbidÃvirÃgasampannassa upanisasampannaæ hoti vimutti¤Ãïadassanaæ. 4. Seyyathà pi bhikkhave rukkho {sÃkhÃpalÃsasampanno}, tassa papaÂikà pi pÃripÆriæ gacchati, taco pi pÃripÆriæ gacchati, pheggu pi pÃripÆriæ gacchati, sÃro pi pÃripÆriæ gacchati, evam eva kho bhikkhave indriyasaævare sati indriyasaævarasampannassa upanisasampannaæ hoti . . . pe . . . vimutti¤Ãïadassanan ti. #<[page 361]># %% LI. 1. Atha kho Ãyasmà ùnando yenÃyasmà SÃriputto ten' upasaÇkami, upasaÇkamitvà Ãyasmatà SÃriputtena saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Ãyasmantaæ SÃriputtaæ etad avoca:-- 2. KittÃvatà nu kho Ãvuso SÃriputta bhikkhu assuta¤ c'eva dhammaæ suïÃti, sutà c'assa dhammà na sammosaæ gacchanti, ye c'assa dhammà pubbe cetasà samphuÂÂhapubbÃ, te ca samudÃcaranti, avi¤¤Ãta¤ ca vijÃnÃtÅ ti? `ùyasmà kho ùnando bahussuto, paÂibhÃtu Ãyasmantaæ yeva ùnandan' ti. Tena h' Ãvuso SÃriputta suïÃhi, sÃdhukaæ manasikarohi, bhÃsissÃmÅ ti. `Evaæ Ãvuso' ti kho Ãyasmà SÃriputto Ãyasmato ùnandassa paccassosi. ùyasmà ùnando etad avoca:-- 3. IdhÃvuso SÃriputta bhikkhu dhammaæ pariyÃpuïÃti suttaæ geyyaæ veyyÃkaraïaæ gÃthaæ udÃnaæ itivuttakaæ jÃtakaæ abbhutadhammaæ vedallaæ; yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti; yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ vÃceti; yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karoti; yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakketi anuvicÃreti manasÃnupekkhati; yasmiæ ÃvÃse therà bhikkhÆ viharanti bahussutà ÃgatÃgamà dhammadharà vinayadharà mÃtikÃdharÃ, tasmiæ ÃvÃse vassaæ upeti, te kÃlena kÃlaæ upasaÇkamitvà paripucchati paripa¤hati `idaæ bhante kathaæ, imassa kvattho' ti? Tassa te Ãyasmanto avivaÂa¤ c'eva vivaranti, anuttÃnÅkata¤ ca uttÃnÅkaronti, anekavihitesu ca kaÇkhÃÂÂhÃniyesu dhammesu kaÇkhaæ paÂivinodenti. EttÃvatà kho Ãvuso SÃriputta bhikkhu assuta¤ c'eva dhammaæ suïÃti, #<[page 362]># %<362 AÇguttara-NikÃya. LI. 4-LII. 1>% \<[... content straddling page break has been moved to the page above ...]>/ sutà c'assa dhammà na sammosaæ gacchanti, ye c'assa dhammà pubbe cetasà samphuÂÂhapubbÃ, te ca samudÃcaranti, avi¤¤Ãta¤ ca vijÃnÃtÅ ti. 4. Acchariyaæ Ãvuso abbhutaæ Ãvuso, yÃva subhÃsita¤ c' idaæ Ãyasmatà ùnandena. Imehi ca mayaæ chahi dhammehi samannÃgataæ Ãyasmantaæ ùnandaæ dhÃrema. 5. ùyasmà hi ùnando dhammaæ pariyÃpuïÃti suttaæ geyyaæ veyyÃkaraïaæ gÃthaæ udÃnaæ itivuttakaæ jÃtakaæ abbhutadhammaæ vedallaæ; Ãyasmà ùnando yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena paresaæ deseti; Ãyasmà ùnando yathÃsutaæ pathÃpariyattaæ dhammaæ vitthÃrena paresaæ vÃceti; Ãyasmà ùnando yathÃsutaæ yathÃpariyattaæ dhammaæ vitthÃrena sajjhÃyaæ karoti; Ãyasmà ùnando yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakketi anuvicÃreti manasÃnupekkhati; Ãyasmà ùnando yasmiæ ÃvÃse therà bhikkhÆ viharanti bahussutà ÃgatÃgamà dhammadharà vinayadharà mÃtikÃdharÃ, tasmiæ ÃvÃse vassaæ upeti, te Ãyasmà ùnando kÃlena kÃlaæ upasaÇkamitvà paripucchati paripa¤hati `idaæ bhante kathaæ, imassa kvattho' ti? Te Ãyasmato ùnandassa avivaÂa¤ c'eva {vivaranti}, anuttÃnÅkata¤ ca uttÃnÅkaronti, anekavihitesu ca kaÇkhÃÂÂhÃniyesu dhammesu kaÇkhaæ paÂivinodentÅ ti. LII. 1. Atha kho JÃïussoïi brÃhmaïo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho JÃïussoïi brÃhmaïo Bhagavantaæ etad avoca:-- #<[page 363]># %% 2. Khattiyà bho Gotama kim adhippÃyà kiæ upavicÃrà kiæ adhiÂÂhÃnà kiæ abhinivesà kiæ pariyosÃnà ti? `Khattiyà kho brÃhmaïa bhogÃdhippÃyà pa¤¤ÆpavicÃrà balÃdhiÂÂhÃnà paÂhavÅbhinivesà issariyapariyosÃnÃ' ti. BrÃhmaïà pana bho Gotama kim adhippÃyà kiæ upavicÃrà kiæ adhiÂÂhÃnà kiæ abhinivesà kiæ pariyosÃnà ti? `BrÃhmaïà kho brÃhmaïa bhogÃdhippÃyà pa¤¤ÆpavicÃrà mantÃdhiÂÂhÃnà ya¤¤Ãbhinivesà brahmalokapariyosÃnÃ' ti. Gahapatikà pana bho Gotama kim adhippÃyà kiæ upavicÃrà kiæ adhiÂÂhÃnà kiæ abhinivesà kiæ pariyosÃnà ti? `Gahapatikà kho brÃhmaïa bhogÃdhippÃyà pa¤¤ÆpavicÃrà sippÃdhiÂÂhÃnà kammantÃbhinivesà niÂÂhitakammantapariyosÃnÃ' ti. ItthÅ pana bho Gotama kim adhippÃyà kiæ upavicÃrà kiæ adhiÂÂhÃnà kiæ abhinivesà kiæ pariyosÃnà ti? `ItthÅ kho brÃhmaïa purisÃdhippÃyà alaÇkÃrÆpavicÃrà puttÃdhiÂÂhÃnà asapatibhinivesà issariyapariyosÃnÃ' ti. Corà pana bho Gotama kim adhippÃyà kiæ upavicÃrà kiæ adhiÂÂhÃnà kiæ abhinivesà kiæ pariyosÃnà ti? `Corà kho brÃhmaïa ÃdÃnÃdhippÃyà gahaïÆpavicÃrà satthÃdhiÂÂhÃnà andhakÃrÃbhinivesà adassanapariyosÃnÃ' ti. Samaïà pana bho Gotama kim adhippÃyà kiæ upavicÃrà kiæ adhiÂÂhÃnà kiæ abhinivesà kiæ pariyosÃnà ti? `Samaïà kho brÃhmaïa khantisoraccÃdhippÃyà pa¤¤ÆpavicÃrà sÅlÃdhiÂÂhÃnà Ãki¤ca¤¤Ãbhinivesà nibbÃnapariyosÃnÃ' ti. 3. Acchariyaæ bho Gotama abbhutaæ bho Gotama, khattiyÃnam pi bhavaæ Gotamo jÃnÃti adhippÃya¤ ca upavicÃra¤ ca adhiÂÂhÃna¤ ca abhinivesa¤ ca pariyosÃna¤ ca, brÃhmaïÃnam pi bhavaæ Gotamo jÃnÃti . . . pe . . . gahapatikÃnam pi bhavaæ Gotamo jÃnÃti . . . itthÅnam pi bhavaæ Gotamo jÃnÃti . . . corÃnam pi bhavaæ Gotamo jÃnÃti . #<[page 364]># %<364 AÇguttara-NikÃya. LIII. 1-3>% \<[... content straddling page break has been moved to the page above ...]>/ . . samaïÃnam pi bhavaæ Gotamo jÃnÃti adhippÃya¤ ca upavicÃra¤ ca adhiÂÂhÃna¤ ca abhinivesa¤ ca pariyosÃna¤ ca. Abhikkantaæ bho Gotama . . . pe . . . upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajja-t-agge pÃïupetaæ saraïaæ gatan ti. LIII. 1. Atha kho a¤¤ataro brÃhmaïo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so brÃhmaïo Bhagavantaæ etad avoca:-- 2. Atthi nu kho bho Gotama eko dhammo bhÃvito bahulÅkato, yo ubho atthe samadhiggayha tiÂÂhati: diÂÂhadhammika¤ c'eva atthaæ yo ca attho samparÃyiko ti? `Atthi kho brÃhmaïa eko dhammo bhÃvito bahulÅkato, yo ubho atthe samadhiggayha tiÂÂhati: diÂÂhadhammika¤ c'eva atthaæ yo ca attho samparÃyiko' ti. Katamo pana bho Gotama eko dhammo bhÃvito bahulÅkato, yo ubho atthe samadhiggayha tiÂÂhati: diÂÂhadhammika¤ c'eva atthaæ yo ca attho samparÃyiko ti? 3. `AppamÃdo kho brÃhmaïa eko dhammo bhÃvito bahulÅkato ubho atthe samadhiggayha tiÂÂhati: diÂÂhadhammika¤ c'eva atthaæ yo ca attho samparÃyiko. Seyyathà pi brÃhmaïa yÃni kÃnici jaÇgamÃnaæ pÃïÃnaæ padajÃtÃni, sabbÃni tÃni hatthipade samodhÃnaæ gacchanti, hatthipadaæ tesaæ aggam akkhÃyati, evam eva kho brÃhmaïa appamÃdo eko dhammo bhÃvito bahulÅkato ubho atthe samadhiggayha tiÂÂhati: diÂÂhadhammika¤ c'eva atthaæ yo ca attho samparÃyiko. Seyyathà pi brÃhmaïa kÆÂÃgÃrassa yà kÃci gopÃnasiyo, sabbà tà kÆÂaÇgamà kÆÂaninnà kÆÂasamosaraïÃ, kÆÂaæ tÃsaæ aggam akkhÃyati, evam eva kho brÃhmaïa . #<[page 365]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . pe . . . Seyyathà pi brÃhmaïa babbajalÃyako babbajaæ lÃyitvà agge gahetvà odhunÃti nidhunÃti nicchedeti, evam eva kho brÃhmaïa . . . pe . . . Seyyathà pi brÃhmaïa ambapiï¬iyà vaïÂacchinnÃya yÃni kÃnici ambÃni vaïÂÆpanibandhanÃni, sabbÃni tÃni tadanvayÃni bhavanti, evam eva kho brÃhmaïa . . . pe . . . Seyyathà pi brÃhmaïa ye keci khuddarÃjÃno, sabbe te ra¤¤o cakkavattissa anuyuttà bhavanti, rÃjà tesaæ cakkavatti aggam akkhÃyati, evam eva kho brÃhmaïa . . . pe . . . Seyyathà pi brÃhmaïa yà kÃci tÃrakarÆpÃnaæ pabhÃ, sabbà tà candassa pabhÃya kalaæ nÃgghanti soÊasiæ, candappabhà tÃsaæ aggam akkhÃyati, evam eva kho brÃhmaïa appamÃdo eko dhammo bhÃvito bahulÅkato ubho atthe samadhiggayha tiÂÂhati: diÂÂhadhammika¤ c'eva atthaæ yo ca attho samparÃyiko. Ayaæ kho brÃhmaïa eko dhammo bhÃvito bahulÅkato ubho atthe samadhiggayha tiÂÂhati: diÂÂhadhammika¤ c'eva atthaæ yo ca attho samparÃyiko' ti. Abhikkantaæ bho Gotama, abhikkantaæ bho Gotama . . . pe . . . upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajja-t-agge pÃïupetaæ saraïaæ gatan ti. #<[page 366]># %<366 AÇguttara-NikÃya. LIV. 1-2>% LIV. 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati GijjhakÆÂe pabbate. Tena kho pana samayena Ãyasmà Dhammiko jÃtibhÆmiyaæ ÃvÃsiko hoti sabbaso jÃtibhÆmiyaæ sattasu ÃvÃsesu. Tatra sudaæ Ãyasmà Dhammiko Ãgantuke bhikkhÆ akkosati paribhÃsati vihiæsati vitudati roseti vÃcÃya, te ca Ãgantukà bhikkhÆ Ãyasmatà Dhammikena akkosiyamÃnà paribhÃsiyamÃnà vihesiyamÃnà vitudiyamÃnà rosiyamÃnà vÃcÃya pakkamanti, na saïÂhanti, ri¤canti ÃvÃsaæ. Atha kho jÃtibhÆmikÃnaæ upÃsakÃnaæ etad ahosi `mayaæ kho bhikkhusaÇghaæ paccupaÂÂhità cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena, atha kho pana Ãgantukà bhikkhÆ pakkamanti na saïÂhanti, ri¤canti ÃvÃsaæ; ko nu kho hetu, ko paccayo yena Ãgantukà bhikkhÆ pakkamanti na saïÂhanti, ri¤canti ÃvÃsan' ti? Atha kho jÃtibhÆmikÃnaæ upÃsakÃnaæ etad ahosi `ayaæ kho Ãyasmà Dhammiko Ãgantuke bhikkhÆ akkosati paribhÃsati vihiæsati vitudati roseti vÃcÃya, te ca Ãgantukà bhikkhÆ Ãyasmatà Dhammikena akkosiyamÃnà paribhÃsiyamÃnà vihesiyamÃnà vitudiyamÃnà rosiyamÃnà vÃcÃya pakkamanti na saïÂhanti, ri¤canti ÃvÃsaæ; yan nÆna mayaæ Ãyasmantaæ Dhammikaæ pabbÃjeyyÃmÃ' ti. Atha kho jÃtibhÆmikà upÃsakà yena Ãyasmà Dhammiko ten' upasaÇkamiæsu, upasaÇkamitvà Ãyasmantaæ Dhammikaæ etad avocuæ `pakkamatu bhante Ãyasmà Dhammiko imamhà ÃvÃsÃ, alan te idha vÃsenÃ' ti. 2. Atha kho Ãyasmà Dhammiko tamhà ÃvÃsà a¤¤aæ ÃvÃsaæ agamÃsi. Tatra pi sudaæ Ãyasmà Dhammiko Ãgantuke bhikkhÆ akkosati paribhÃsati vihiæsati vitudati roseti vÃcÃya, te ca Ãgantukà bhikkhÆ Ãyasmatà Dhammikena akkosiyamÃnà paribhÃsiyamÃnà vihesiyamÃnà vitudiyamÃnà rosiyamÃnà vÃcÃya pakkamanti na saïÂhanti, ri¤canti ÃvÃsaæ. #<[page 367]># %% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho jÃtibhÆmikÃnaæ upÃsakÃnaæ etad ahosi `mayaæ kho bhikkhusaÇghaæ paccupaÂÂhità cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena, atha ca pana Ãgantukà bhikkhÆ pakkamanti na saïÂhanti, ri¤canti ÃvÃsaæ; ko nu kho hetu, ko paccayo yena Ãgantukà bhikkhÆ pakkamanti na saïÂhanti, ri¤canti ÃvÃsan' ti? Atha kho jÃtibhÆmikÃnaæ upÃsakÃnaæ etad ahosi `ayaæ kho Ãyasmà Dhammiko Ãgantuke bhikkhÆ akkosati paribhÃsati vihiæsati vitudati roseti vÃcÃya, te ca Ãgantukà bhikkhÆ Ãyasmatà Dhammikena akkosiyamÃnà paribhÃsiyamÃnà vihesiyamÃnà vitudiyamÃnà rosiyamÃnà vÃcÃya pakkamanti na saïÂhanti, ri¤canti ÃvÃsaæ; yan nÆna mayaæ Ãyasmantaæ Dhammikaæ pabbÃjeyyÃmÃ' ti. Atha kho jÃtibhÆmikà upÃsakà yena Ãyasmà Dhammiko ten' upasaÇkamiæsu, upasaÇkamitvà Ãyasmantaæ Dhammikaæ etad avocuæ `pakkamatu bhante Ãyasmà Dhammiko imamhà pi ÃvÃsÃ, alan te idha vÃsenÃ' ti. 3. Atha kho Ãyasmà Dhammiko tamhà pi ÃvÃsà a¤¤aæ ÃvÃsaæ agamÃsi. Tatra pi sudaæ Ãyasmà Dhammiko Ãgantuke bhikkhÆ akkosati paribhÃsati vihiæsati vitudati roseti vÃcÃya, te ca Ãgantukà bhikkhÆ Ãyasmatà Dhammikena akkosiyamÃnà paribhÃsiyamÃnà vihesiyamÃnà vitudiyamÃnà rosiyamÃnà vÃcÃya pakkamanti na saïÂhanti, ri¤canti ÃvÃsaæ. Atha kho jÃtibhÆmikÃnaæ upÃsakÃnaæ etad ahosi `mayaæ kho bhikkhusaÇghaæ paccupaÂÂhità cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena, atha ca pana Ãgantukà bhikkhÆ pakkamanti na saïÂhanti, ri¤canti ÃvÃsaæ; ko nu kho hetu, ko paccayo yena Ãgantukà bhikkhÆ pakkamanti na saïÂhanti, ri¤canti ÃvÃsan' ti? Atha kho jÃtibhÆmikÃnaæ upÃsakÃnaæ etad ahosi `ayaæ kho Ãyasmà Dhammiko Ãgantuke bhikkhÆ akkosati . . . pe . . . roseti vÃcÃya, te ca Ãgantukà bhikkhÆ Ãyasmatà Dhammikena akkosiyamÃnà paribhÃsiyamÃnà vihesiyamÃnà vitudiyamÃnà rosiyamÃnà vÃcÃya pakkamanti na saïÂhanti, ri¤canti ÃvÃsaæ; #<[page 368]># %<368 AÇguttara-NikÃya. LIV. 4-5>% \<[... content straddling page break has been moved to the page above ...]>/ yan nÆna mayaæ Ãyasmantaæ Dhammikaæ pabbÃjeyyÃma sabbaso jÃtibhÆmiyaæ sattahi ÃvÃsehÅ' ti. Atha kho jÃtibhÆmikà upÃsakà yena Ãyasmà Dhammiko ten' upasaÇkamiæsu, upasaÇkamitvà Ãyasmantaæ Dhammikaæ etad avocuæ `pakkamatu bhante Ãyasmà Dhammiko sabbaso jÃtibhÆmiyaæ sattahi ÃvÃsehÅ' ti. 4. Atha kho Ãyasmato Dhammikassa etad ahosi `pabbÃjito kho 'mhi jÃtibhÆmikehi upÃsakehi sabbaso jÃtibhÆmiyaæ sattahi ÃvÃsehi, kahan nu kho dÃni gacchÃmÅ' ti? Atha kho Ãyasmato Dhammikassa etad ahosi `yan nÆnÃhaæ yena Bhagavà ten' upasaÇkammeyyan' ti. Atha kho Ãyasmà Dhammiko pattacÅvaram ÃdÃya yena RÃjagahaæ tena pakkÃmi, anupubbena yena RÃjagahaæ GijjhakÆÂo pabbato, yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Ãyasmantaæ Dhammikaæ Bhagavà etad avoca `handa kuto nu tvaæ brÃhmaïa Dhammika ÃgacchasÅ' ti? `PabbÃjito ahaæ bhante jÃtibhÆmikehi upÃsakehi sabbaso jÃtibhÆmiyaæ sattahi ÃvÃsehÅ' ti. Alaæ brÃhmaïa Dhammika, kin te iminÃ? Yan taæ tato tato pabbÃjenti, so tvaæ tato tato pabbÃjito mam eva santike Ãgacchasi. 5. BhÆtapubbaæ brÃhmaïa Dhammika sÃmuddikà vÃïijà tÅradassiæ sakuïaæ gahetvà nÃvÃya samuddaæ ajjhogÃhanti. Te atÅradakkhiïiyà nÃvÃya tÅradassiæ sakuïaæ mu¤canti. So gacchat'eva puratthimaæ disaæ, gacchati pacchimaæ disaæ, gacchati uttaraæ disaæ, gacchati dakkhiïaæ disaæ, gacchati uddhaæ, gacchati anudisaæ. Sace so samantà tÅraæ passati, tathà gatako 'va hoti. Sace pana so samantà tÅraæ na passati, tam eva nÃvaæ paccÃgacchati. Evam eva kho brÃhmaïa Dhammika, yan taæ tato tato pabbÃjenti, so tvaæ tato tato pabbÃjito mam'eva santike Ãgacchasi. #<[page 369]># %% 6. BhÆtapubbaæ brÃhmaïa Dhammika ra¤¤o Koravyassa SuppatiÂÂho nÃma nigrodharÃjà ahosi pa¤casÃkho sÅtacchÃyo manoramo. SuppatiÂÂhassa kho pana brÃhmaïa Dhammika nigrodharÃjassa dvÃdasa yojanÃni abhiniveso ahosi, pa¤ca yojanÃni mÆlasantÃnakÃnaæ. SuppatiÂÂhassa kho pana brÃhmaïa Dhammika nigrodharÃjassa tÃva mahantÃni phalÃni ahesuæ. Seyyathà pi nÃma ÃÊhakathÃlikÃ, evam assa sÃdÆni phalÃni ahesuæ, seyyathà pi nÃma khuddaæ madhuæ anÅlakaæ. SuppatiÂÂhassa kho pana brÃhmaïa Dhammika nigrodharÃjassa ekaæ khandhaæ rÃjà paribhu¤jati saddhiæ itthÃgÃrena, ekaæ khandhaæ balakÃyo paribhu¤jati, ekaæ khandhaæ negamajÃnapadà paribhu¤janti, ekaæ khandhaæ samaïabrÃhmaïà paribhu¤janti, ekaæ khandhaæ migapakkhiyo paribhu¤janti. SuppatiÂÂhassa kho pana brÃhmaïa Dhammika nigrodharÃjassa na koci phalÃni rakkhati. Na ca sudam a¤¤ama¤¤assa phalÃni hiæsanti. Atha kho brÃhmaïa Dhammika a¤¤ataro puriso SuppatiÂÂhassa nigrodharÃjassa yÃvadatthaæ phalÃni bhakkhitvà sÃkhaæ bha¤jitvà pakkÃmi. Atha kho brÃhmaïa Dhammika SuppatiÂÂhe nigrodharÃje adhivatthÃya devatÃya etad ahosi `acchariyaæ vata bho abbhutaæ vata bho, yÃva pÃpo manusso yatra hi nÃma SuppatiÂÂhassa nigrodharÃjassa yÃvadatthaæ phalÃni bhakkhitvà sÃkhaæ bha¤jitvà pakkamissati, yan nÆna SuppatiÂÂho nigrodharÃjà Ãyatiæ phalaæ na dadeyyÃ' ti. Atha kho brÃhmaïa Dhammika SuppatiÂÂho nigrodharÃjà Ãyatiæ phalaæ nÃdÃsi. Atha kho brÃhmaïa Dhammika rÃjà Koravyo yena Sakko devÃnam indo ten' upasaÇkami, #<[page 370]># %<370 AÇguttara-NikÃya. LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ upasaÇkamitvà Sakkaæ devÃnam indaæ etad avoca `yagghe mÃrisa jÃneyyÃsi, SuppatiÂÂho nigrodharÃjà phalaæ na detÅ' ti? Atha kho brÃhmaïa Dhammika Sakko devÃnam indo tathÃrÆpaæ iddhÃbhisaÇkhÃraæ abhisaÇkhÃsi, yathà bhusà vÃtavuÂÂhi Ãgantvà SuppatiÂÂhaæ nigrodharÃjaæ pÃtesi ummÆlam akÃsi. Atha kho brÃhmaïa Dhammika SuppatiÂÂhe nigrodharÃje adhivatthà devatà dukkhÅ dummanà assumukhÅ rudamÃnà ekamantaæ aÂÂhÃsi. Atha kho brÃhmaïa Dhammika Sakko devÃnam indo yena SuppatiÂÂhe nigrodharÃje adhivatthà devatà ten' upasaÇkami, upasaÇkamitvà SuppatiÂÂhe nigrodharÃje adhivatthaæ devataæ etad avoca `kin nu tvaæ devate dukkhÅ dummanà assumukhÅ rudamÃnà ekamantaæ ÂhitÃ' ti? `Tathà hi pana me mÃrisa bhusà vÃtavuÂÂhi Ãgantvà bhavanaæ pÃtesi ummÆlam akÃsÅ' ti. `Api nu tvaæ devate rukkhadhamme ÂhitÃya bhusà vÃtavuÂÂhi Ãgantvà bhavanaæ pÃtesi ummÆlam akÃsÅ' ti? `Kathaæ pana mÃrisa rukkho rukkhadhamme Âhito hotÅ' ti? `Idh'eva devate rukkhassa mÆlaæ mÆlatthikà haranti, tacaæ tacatthikà haranti, pattaæ pattatthikà haranti, pupphaæ pupphatthikà haranti, phalaæ phalatthika haranti, na ca tena devatÃya anattamanatà và anabhinandi và karaïÅyÃ: evaæ kho devate rukkho rukkhadhamme Âhito hotÅ' ti. `AÂÂhitÃy' eva kho me mÃrisa rukkhadhamme bhusà vÃtavuÂÂhi Ãgantvà bhavanaæ pÃtesi ummÆlam akÃsÅ' ti. `Sace kho tvaæ devate rukkhadhamme tiÂÂheyyÃsi, siyà pi te bhavanaæ yathÃpure' ti. ThassÃm' ahaæ mÃrisa rukkhadhamme, #<[page 371]># %% \<[... content straddling page break has been moved to the page above ...]>/ hotu me bhavanaæ yathÃpure' ti. `Atha kho brÃhmaïa Dhammika Sakko devÃnam indo tathÃrÆpaæ iddhÃbhisaÇkhÃraæ abhisaÇkhÃsi, yathà bhusà vÃtavuÂÂhi Ãgantvà SuppatiÂÂham nigrodharÃjaæ ussÃpesi, sacchavÅni mÆlÃni ahesuæ. Evam eva kho brÃhmaïa Dhammika api nu taæ samaïadhamme Âhitaæ jÃtibhÆmikà upÃsakà pabbÃjeyyuæ sabbaso jÃtibhÆmiyaæ sattahi ÃvÃsehÅ' ti? `Kathaæ pana bhante samaïo samaïadhamme Âhito hotÅ' ti? `Idha brÃhmaïa Dhammika samaïo akkosantaæ na paccakkosati, rosantaæ na paÂirosati, bhaï¬antaæ na paÂibhaï¬ati: evaæ kho brÃhmaïa Dhammika samaïo samaïadhamme Âhito hotÅ' ti. `AÂÂhitaæ yeva kho maæ bhante samaïadhamme jÃtibhÆmikà upÃsakà pabbÃjesuæ sabbaso jÃtibhÆmiyaæ sattahi ÃvÃsehÅ' ti. 7. BhÆtapubbaæ brÃhmaïa Dhammika Sunetto nÃma satthà ahosi titthakaro kÃmesu vÅtarÃgo. Sunettassa kho pana brÃhmaïa Dhammika satthuno anekÃni sÃvakasatÃni ahesuæ. Sunetto satthà sÃvakÃnaæ brahmalokasahavyatÃya dhammaæ desesi. Ye kho pana brÃhmaïa Dhammika Sunettassa satthuno brahmalokasahavyatÃya dhammaæ desentassa cittÃni na pasÃdesuæ, te kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjiæsu. Ye kho pana brÃhmaïa Dhammika Sunettassa satthuno brahmalokasahavyatÃya dhammaæ desentassa cittÃni pasÃdesuæ, te kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjiæsu. BhÆtapubbaæ brÃhmaïa Dhammika Mugapakkho nÃma satthà ahosi . . . pe . . . Aranemi nÃma satthà ahosi . . . KuddÃlako nÃma satthà ahosi . . . HatthipÃlo nÃma satthà ahosi . . . JotipÃlo nÃma satthà ahosi titthakaro kÃmesu vÅtarÃgo. #<[page 372]># %<372 AÇguttara-NikÃya. LIV. 8-9>% \<[... content straddling page break has been moved to the page above ...]>/ JotipÃlassa kho pana brÃhmaïa Dhammika satthuno anekÃni sÃvakasatÃni ahesuæ. JotipÃlo satthà sÃvakÃnaæ brahmalokasahavyatÃya dhammaæ desesi. Ye kho pana brÃhmaïa Dhammika JotipÃlassa satthuno brahmalokasahavyatÃya dhammaæ desentassa cittÃni na pasÃdesuæ, te kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjiæsu. Ye kho pana brÃhmaïa Dhammika JotipÃlassa satthuno brahmalokasahavyatÃya dhammaæ desentassa cittÃni pasÃdesuæ, te kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjiæsu. Taæ kiæ ma¤¤asi brÃhmaïa Dhammika, yo ime cha satthÃre titthakare kÃmesu vÅtarÃge anekasataparivÃre sasÃvakasaÇghe paduÂÂhacitto akkoseyya paribhÃseyya, bahuæ so apu¤¤aæ pasaveyyà ti? `Evaæ bhante'. 8. Yo kho brÃhmaïa Dhammika ime cha satthÃre titthakare kÃmesu vÅtarÃge anekasataparivÃre sasÃvakasaÇghe paduÂÂhacitto akkoseyya paribhÃseyya, bahuæ so apu¤¤aæ pasaveyya. Yo ekaæ diÂÂhisampannaæ puggalaæ paduÂÂhacitto akkosati paribhÃsati, ayaæ tato bahutaraæ apu¤¤aæ pasavati. Taæ kissa hetu? NÃhaæ brÃhmaïa Dhammika ito bahiddhà evarÆpiæ khantiæ vadÃmi yathà 'maæ sabrahmacÃrÅsu. Tasmà ti ha brÃhmaïa Dhammika evaæ sikkhitabbaæ:-- 9. Na no sabrahmacÃrÅsu cittÃni paduÂÂhÃni bhavissantÅ ti. Evaæ hi te brÃhmaïa Dhammika sikkhitabban ti. #<[page 373]># %% Sunetto Mugapakkho ca Aranemi ca brÃhmaïo KuddÃlako ahu satthà HatthipÃlo ca mÃïavo JotipÃlo ca Govindo ahu sattapurohito. Ahiæsakà atÅtaæse cha satthÃro yasassino nirÃmagandhà karuïe vimuttà kÃmasa¤¤ojanÃtigà kÃmarÃgaæ virÃjetvà brahmalokÆpagà ahu. Ahesuæ sÃvakà tesaæ anekÃni satÃni pi nirÃmagandhà karuïe vimuttà kÃmasa¤¤ojanÃtigà kÃmarÃgaæ virÃjetvà brahmalokÆpagà ahu. Ye te isÅ bÃhirake vÅtarÃge samÃhite paduÂÂhamanasaÇkappo yo naro paribhÃsati, bahu¤ ca so pasavati apu¤¤aæ tÃdiso naro. Yo c' ekaæ diÂÂhisampannaæ bhikkhuæ buddhassa sÃvakaæ paduÂÂhamanasaÇkappo yo naro paribhÃsati, ayaæ tato bahutaraæ apu¤¤aæ pasave naro. Na sÃdhurÆpaæ ÃsÅde diÂÂhiÂÂhÃnappahÃyinaæ sattamo puggalo eso ariyasaÇghassa vuccati. AvÅtarÃgo kÃmesu yassa pa¤c' indriyà mudÆ: saddhà sati viriya¤ ca samatho ca vipassanÃ, tÃdisaæ bhikkhuæ Ãsajja pubb'eva upaha¤¤ati, attÃnaæ upahantvÃna pacchà a¤¤aæ vihiæsati. Yo ca rakkhati attÃnaæ, rakkhito tassa bÃhiro; tasmà rakkheyya attÃnaæ, akkhato paï¬ito sadà ti. #<[page 374]># %<374 AÇguttara-NikÃya. LV.1>% Dhammikavaggo pa¤camo. Tass' uddÃnaæ: NÃgamigasÃlà iïaæ Cunda dve 'va sandiÂÂhikaæ Khema indriya ùnanda khattiya appamÃdena Dhammiko ti. DUTIYA-PA××ùSAKO. LV. 1. Evam me sutaæ. Ekaæ samayaæ Bhagavà RÃjagahe viharati GijjhakÆÂe pabbate. Tena kho pana samayena Ãyasmà Soïo RÃjagahe viharati SÅtavanasmiæ. Atha kho Ãyasmato Soïassa rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi `ye kho keci Bhagavato sÃvakà Ãraddhaviriyà viharanti, ahaæ tesaæ a¤¤ataro, atha ca pana me na anupÃdÃya Ãsavehi cittaæ vimuccati, saævijjanti kho pana me kule bhogÃ, sakkà bhogà ca bhu¤jituæ pu¤¤Ãni ca kÃtuæ; yan nÆnÃhaæ sikkhaæ paccakkhÃya hÅnÃyÃvattitvà bhoge ca bhu¤jeyyaæ pu¤¤Ãni ca kareyyan' ti. Atha kho Bhagavà Ãyasmato Soïassa cetasà cetoparivitakkam a¤¤Ãya, seyyathà pi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya, evam eva kho GijjhakÆÂe pabbate antarahito SÅtavane Ãyasmato Soïassa sammukhe pÃturahosi. NisÅdi Bhagavà pa¤¤atte Ãsane, Ãyasmà pi kho Soïo Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Ãyasmantaæ Soïaæ Bhagavà etad avoca `nanu te Soïa rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi: #<[page 375]># %% \<[... content straddling page break has been moved to the page above ...]>/ ye kho keci Bhagavato sÃvakà Ãraddhaviriyà viharanti, ahaæ tesaæ a¤¤ataro, atha ca pana me na anupÃdÃya Ãsavehi cittaæ vimuccati, saævijjanti kho pana me kule bhogÃ, sakkà bhogà ca bhu¤jituæ pu¤¤Ãni ca kÃtuæ; yan nÆnÃhaæ sikkhaæ paccakkhÃya hÅnÃyÃvattitvà bhoge ca bhu¤jeyyaæ pu¤¤Ãni ca kareyyan' ti? `Evaæ bhante.' `Taæ kiæ ma¤¤asi Soïa, kusalo tvaæ pubbe ÃgÃrikabhÆto vÅïÃya tantissare' ti? `Evaæ bhante.' `Taæ kiæ ma¤¤asi Soïa, yadà te vÅïÃya tantiyo accÃyatà honti, api nu te vÅïà tasmiæ samaye saravatÅ và hoti kamma¤¤Ã vÃ' ti? `No h'etaæ bhante.' `Taæ kiæ ma¤¤asi Sona, yadà te vÅïÃya tantiyo atisithilà honti, api nu te vÅïà tasmiæ samaye saravatÅ và hoti kamma¤¤Ã vÃ' ti? `No h'etaæ bhante.' `Yadà pana te Soïa vÅïÃya tantiyo na accÃyatà honti na atisithilà same guïe patiÂÂhitÃ, api nu te vÅïà tasmiæ samaye saravatÅ và hoti kamma¤¤Ã vÃ' ti? `Evaæ bhante.' `Evam eva kho Soïa accÃraddhaviriyaæ uddhaccÃya saævattati, atilÅnaviriyaæ kosajjÃya saævattati. Tasmà ti ha tvaæ Soïa viriyasamataæ adhiÂÂhaha indriyÃna¤ ca samataæ paÂivijjha tattha ca nimittaæ gaïhÃhÅ' ti. `Evaæ bhante' ti kho Ãyasmà Soïo Bhagavato paccassosi. Atha kho Bhagavà Ãyasmantaæ Soïaæ iminà ovÃdena ovaditvÃ, seyyathà pi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya, evam eva kho SÅtavane antarahito GijjhakÆÂe pabbate pÃturahosi. #<[page 376]># %<376 AÇguttara-NikÃya. LV. 2-4>% 2. Atha kho Ãyasmà Soïo aparena samayena viriyasamataæ adhiÂÂhahi indriyÃna¤ ca samataæ paÂivijjhi tattha ca nimittaæ aggahesi. Atha kho Ãyasmà Soïo eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirass' eva yass' atthÃya kulaputtà samma-d-eva agÃrasmà anagÃriyaæ pabbajanti, tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihÃsi, `khÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparaæ itthattÃyÃ' ti abbha¤¤Ãsi. A¤¤ataro ca panÃyasmà Soïo arahataæ ahosi. Atha kho Ãyasmato Soïassa arahattappattassa etad ahosi `yan nÆnÃhaæ yena Bhagavà ten' upasaÇkameyyaæ, upasaÇkamitvà Bhagavato santike a¤¤aæ vyÃkareyyan' ti. Atha kho Ãyasmà Soïo yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà Soïo Bhagavantaæ etad avoca: 3. Yo so bhante bhikkhu arahaæ khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho parikkhÅïabhavasa¤¤ojano sammada¤¤Ã vimutto, so cha ÂÂhÃnÃni adhimutto hoti: nekkhammÃdhimutto hoti, pavivekÃdhimutto hoti, avyÃpajjhÃdhimutto hoti, taïhakkhayÃdhimutto hoti, upÃdÃnakkhayÃdhimutto hoti, asammohÃdhimutto hoti. 4. Siyà kho pana bhante idh' ekaccassa Ãyasmato evam assa `kevalaæ saddhÃmattakaæ nÆna ayam Ãyasmà nissÃya nekkhammÃdhimutto' ti. Na kho pan'etaæ bhante evaæ daÂÂhabbaæ. KhÅïÃsavo bhante bhikkhu vusitavà katakaraïÅyo karaïÅyaæ attano asamanupassanto katassa và paticayaæ khayà rÃgassa vÅtarÃgattà nekkhammÃdhimutto hoti, khayà dosassa vÅtadosattà nekkhammÃdhimutto hoti, khayà mohassa vÅtamohattà nekkhammÃdhimutto hoti. #<[page 377]># %% 5. Siyà kho pana bhante idh' ekaccassa Ãyasmato evam assa `lÃbhasakkÃrasilokaæ nÆna ayam Ãyasmà nikÃmayamÃno pavivekÃdhimutto' ti. Na kho pan'etaæ bhante evaæ daÂÂhabbaæ. KhÅïÃsavo bhante bhikkhu vusitavà katakaraïÅyo karaïÅyaæ attano asamanupassanto katassa và paticayaæ khayà rÃgassa vÅtarÃgattà pavivekÃdhimutto hoti, khayà dosassa vÅtadosattà pavivekÃdhimutto hoti, khayà mohassa vÅtamohattà pavivekÃdhimutto hoti. 6-9. Siyà kho pana bhante idh' ekaccassa Ãyasmato evam assa `sÅlabbataparÃmÃsaæ nÆna ayam Ãyasmà sÃrato paccÃgacchanto avyÃpajjhÃdhimutto' ti. Na kho pan'etaæ bhante evaæ daÂÂhabbaæ. KhÅïÃsavo bhante bhikkhu vusitavà katakaraïÅyo karaïÅyaæ attano asamanupassanto katassa và paticayaæ khayà rÃgassa vÅtarÃgattà avyÃpajjhÃdhimutto hoti, khayà dosassa vÅtadosattà avyÃpajjhÃdhimutto hoti, khayà mohassa vÅtamohattà avyÃpajjhÃdhimutto hoti . . . khayà rÃgassa vÅtarÃgattà taïhakkhayÃdhimutto hoti, khayà dosassa vÅtadosattà taïhakkhayÃdhimutto hoti, khayà mohassa vÅtamohattà taïhakkhayÃdhimutto hoti . . . khayà rÃgassa vÅtarÃgattà upÃdÃnakkhayÃdhimutto hoti, khayà dosassa vÅtadosattà upÃdÃnakkhayÃdhimutto hoti, khayà mohassa vÅtamohattà upÃdÃnakkhayÃdhimutto hoti . . . khayà rÃgassa vÅtarÃgattà asammohÃdhimutto hoti, khayà dosassa vÅtadosattà asammohÃdhimutto hoti, khayà mohassa vÅtamohattà asammohÃdhimutto hoti. 10. Evaæ sammÃvimuttacittassa bhante bhikkhuno bhusà ce pi cakkhuvi¤¤eyyà rÆpà cakkhussa ÃpÃthaæ Ãgacchanti, nev'assa cittaæ pariyÃdiyanti, amissÅkatam ev'assa cittaæ hoti, Âhitaæ Ãnejjappattaæ, vaya¤ c' assÃnupassati. #<[page 378]># %<378 AÇguttara-NikÃya. LV. 11>% \<[... content straddling page break has been moved to the page above ...]>/ Bhusà ce pi sotavi¤¤eyyà saddà . . . pe . . . ghÃnavi¤¤eyyà gandhà . . . jivhÃvi¤¤eyyà rasà . . . kÃyavi¤¤eyyà phoÂÂhabbà . . . manovi¤¤eyyà dhammà manassa ÃpÃthaæ Ãgacchanti, nev'assa cittaæ pariyÃdiyanti, amissÅkatam ev'assa cittaæ hoti, Âhitaæ Ãnejjappattaæ, vaya¤ c' assÃnupassati. 11. Seyyathà pi bhante selo pabbato acchiddo asusiro ekaghano, atha puratthimÃya ce pi disÃya Ãgaccheyya bhusà vÃtavuÂÂhi, neva naæ saækampeyya na sampakampeyya na sampavedheyya, atha pacchimÃya ce pi disÃya Ãgaccheyya bhusà vÃtavuÂÂhi . . . pe . . . atha uttarÃya ce pi disÃya Ãgaccheyya bhusà vÃtavuÂÂhi . . . atha dakkhiïÃya ce pi disÃya Ãgaccheyya bhusà vÃtavuÂÂhi, neva naæ saækampeyya na sampakampeyya na sampavedheyya: evam eva kho bhante evaæ sammÃvimuttacittassa bhikkhuno bhusà ce pi cakkhuvi¤¤eyyà rÆpà cakkhussa ÃpÃthaæ Ãgacchanti, nev'assa cittaæ pariyÃdiyanti, amissÅkatam ev'assa cittaæ hoti, Âhitaæ Ãnejjappattaæ, vaya¤ c' assÃnupassati, bhusà ce pi sotavi¤¤eyyà saddà . . . pe . . . ghÃnavi¤¤eyyà gandhà . . . jivhÃvi¤¤eyyà rasà . . . kÃyavi¤¤eyyà phoÂÂhabbà . . . manovi¤¤eyyà dhammà manassa ÃpÃthaæ. Ãgacchanti, nev'assa cittaæ pariyÃdiyanti, amissÅkatam ev'assa cittaæ hoti, Âhitaæ Ãnejjappattaæ, vaya¤ c' assÃnupassatÅ ti. Nekkhammam adhimuttassa paviveka¤ ca cetaso avyÃpajjhÃdhimuttassa upÃdÃnakkhayassa ca taïhakkhayÃdhimuttassa asammoha¤ ca cetaso disvà ÃyatanuppÃdaæ sammà cittaæ vimuccati. Tassa sammÃvimuttassa santacittassa bhikkhuno katassa paticayo natthi karaïÅyaæ na vijjati. #<[page 379]># %% Selo yathà ekaghano vÃtena na samÅrati, evaæ rÆpà rasà saddà gandhà phassà ca kevalà iÂÂhà dhammà aniÂÂhà ca na ppavedhenti tÃdino, Âhitaæ cittaæ vippamuttaæ, vaya¤ c' assÃnupassatÅ ti. LVI. 1. Tena kho pana samayena Ãyasmà Phagguno ÃbÃdhiko hoti dukkhito bÃÊhagilÃno. Atha kho Ãyasmà ùnando yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Bhagavantaæ etad avoca `Ãyasmà bhante Phagguno ÃbÃdhiko dukkhito bÃÊhagilÃno, sÃdhu bhante Bhagavà yen' Ãyasmà Phagguno ten' upasaÇkamatu anukampaæ upÃdÃyÃ' ti. AdhivÃsesi Bhagavà tuïhÅbhÃvena. Atha kho Bhagavà sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito yen' Ãyasmà Phagguno ten' upasaÇkami. Addasà kho Ãyasmà Phagguno Bhagavantaæ dÆrato 'va Ãgacchantaæ, disvà ma¤cake sama¤co pi. Atha kho Bhagavà Ãyasmantaæ Phaggunaæ etad avoca `alaæ Phagguna, mà tvaæ ma¤cake sama¤co pi. Sant'imÃni ÃsanÃni pure pa¤¤attÃni, tatthÃhaæ nisÅdissÃmÅ' ti. NisÅdi Bhagavà pa¤¤atte Ãsane. Nisajja kho Bhagavà Ãyasmantaæ Phaggunaæ etad avoca `kacci te Phagguna khamanÅyaæ, kacci yÃpanÅyaæ, kacci dukkhà vedanà paÂikkamanti no abhikkamanti, paÂikkamosÃnaæ pa¤¤Ãyati no abhikkamo' ti? `Na me bhante khamanÅyaæ, na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti, abhikkamosÃnaæ pa¤¤Ãyati no paÂikkamo. Seyyathà pi bhante balavà puriso tiïhena sikharena muddhÃnaæ abhimattheyya, evam eva kho me bhante adhimattà vÃtà muddhÃnaæ hananti; #<[page 380]># %<380 AÇguttara-NikÃya. LVI. 2>% \<[... content straddling page break has been moved to the page above ...]>/ na me bhante khamanÅyaæ, na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti, abhikkamosÃnaæ pa¤¤Ãyati no paÂikkamo. Seyyathà pi bhante balavà puriso daÊhena varattakkhaï¬ena sÅse sÅsaveÂhanaæ dadeyya, evam eva kho me bhante adhimattà sÅse sÅsavedanÃ; na me bhante khamanÅyaæ, na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti, abhikkamosÃnaæ pa¤¤Ãyati no paÂikkamo. Seyyathà pi bhante dakkho goghÃtako và goghÃtakantevÃsÅ và tiïhena govikantanena kucchiæ parikanteyya, evam eva kho me bhante adhimattà vÃtà kucchiæ parikantanti; na me bhante khamanÅyaæ, na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti, abhikkamosÃnaæ pa¤¤Ãyati no paÂikkamo. Seyyathà pi bhante dve balavanto purisà dubbalataraæ purisaæ nÃnÃbÃhÃsu gahetvà aÇgÃrakÃsuyà santÃpeyyuæ paritÃpeyyuæ, evam eva kho bhante adhimatto kÃyasmiæ ¬Ãho; na me bhante khamanÅyaæ, na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkhamanti no paÂikkamanti, abhikkamosÃnaæ pa¤¤Ãyati no paÂikkamo' ti. Atha kho Bhagavà Ãyasmantaæ Phaggunaæ dhammiyà kathÃya sandassetvà samÃdapetvà samuttejetvà sampahaæsetvà uÂÂhÃyÃsanà pakkÃmi. 2. Atha kho Ãyasmà Phagguno acirapakkantassa Bhagavato kÃlam akÃsi. Tamhi c'assa samaye maraïakÃle indriyÃni vippasÅdiæsu. Atha kho Ãyasmà ùnando yena Bhagavà ten' upasaÇkami, #<[page 381]># %% \<[... content straddling page break has been moved to the page above ...]>/ upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Bhagavantaæ etad avoca `Ãyasmà bhante Phagguno acirapakkantassa Bhagavato kÃlam akÃsi; tamhi c'assa samaye maraïakÃle indriyÃni vippasÅdiæsÆ' ti. Kiæ h' ùnanda Phaggunassa bhikkhuno indriyÃni na vippasÅdissanti? Phaggunassa ùnanda bhikkhuno pa¤cahi orambhÃgiyehi saæyojanehi cittaæ avimuttaæ ahosi. Tassa taæ dhammadesanaæ sutvà pa¤cahi orambhÃgiyehi saæyojanehi cittaæ vimuttaæ. Cha yime ùnanda Ãnisaæsà kÃlena dhammasavane kÃlena atthupaparikkhÃya. Katame cha? 3. Idh' ùnanda bhikkhuno pa¤cahi orambhÃgiyehi saæyojanehi cittaæ avimuttaæ hoti. So tamhi samaye maraïakÃle labhati TathÃgataæ dassanÃya. Tassa TathÃgato dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ pariyosÃnakalyÃïaæ sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃseti. Tassa taæ dhammadesanaæ sutvà pa¤cahi orambhÃgiyehi saæyojanehi cittaæ vimuccati. Ayaæ ùnanda paÂhamo Ãnisaæso kÃlena dhammasavane. 4. Puna ca paraæ ùnanda bhikkhuno pa¤cahi orambhÃgiyehi saæyojanehi cittaæ avimuttaæ hoti. So tamhi samaye maraïakÃle na h'eva kho labhati TathÃgataæ dassanÃya, api ca kho TathÃgatasÃvakaæ labhati dassanÃya. Tassa TathÃgatasÃvako dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ pariyosÃnakalyÃïaæ sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃseti. Tassa taæ dhammadesanaæ sutvà pa¤cahi orambhÃgiyehi saæyojanehi cittaæ vimuccati. Ayaæ ùnanda dutiyo Ãnisaæso kÃlena dhammasavane. 5. Puna ca paraæ ùnanda bhikkhuno pa¤cahi orambhÃgiyehi saæyojanehi cittaæ avimuttaæ hoti. #<[page 382]># %<382 AÇguttara-NikÃya. LVI. 6-8>% \<[... content straddling page break has been moved to the page above ...]>/ So tamhi samaye maraïakÃle na h'eva kho labhati TathÃgataæ dassanÃya, na pi TathÃgatasÃvakaæ labhati dassanÃya, api ca kho yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakketi anuvicÃreti manasÃnupekkhati. Tassa yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakkayato anuvicÃrayato manasÃnupekkhato pa¤cahi orambhÃgiyehi saæyojanehi cittaæ vimuccati. Ayaæ ùnanda tatiyo Ãnisaæso kÃlena atthupaparikkhÃya. 6. Idh' ùnanda bhikkhuno pa¤cahi orambhÃgiyehi saæyojanehi cittaæ vimuttaæ hoti, anuttare ca kho upadhisaækhaye cittaæ avimuttaæ hoti. So tamhi samaye maraïakÃle labhati TathÃgataæ dassanÃya. Tassa TathÃgato dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ . . . pe . . . brahmacariyaæ pakÃseti. Tassa taæ dhammadesanaæ sutvà anuttare upadhisaækhaye cittaæ vimuccati. Ayaæ ùnanda catuttho Ãnisaæso kÃlena dhammasavane. 7. Puna ca paraæ ùnanda bhikkhuno pa¤cahi orambhÃgiyehi saæyojanehi cittaæ vimuttaæ hoti, anuttare ca kho upadhisaækhaye cittaæ avimuttaæ hoti. So tamhi samaye maraïakÃle na h'eva kho labhati TathÃgataæ dassanÃya, api ca kho TathÃgatasÃvakaæ labhati dassanÃya. Tassa TathÃgatasÃvako dhammaæ deseti ÃdikalyÃïaæ . . . pe . . . parisuddhaæ brahmacariyaæ pakÃseti. Tassa taæ dhammadesanaæ sutvà anuttare upadhisaækhaye cittaæ vimuccati. Ayaæ ùnanda pa¤camo Ãnisaæso kÃlena dhammasavane. 8. Puna ca paraæ ùnanda bhikkhuno pa¤cahi orambhÃgiyehi saæyojanehi cittaæ vimuttaæ hoti, anuttare ca kho upadhisaækhaye cittaæ avimuttaæ hoti. #<[page 383]># %% \<[... content straddling page break has been moved to the page above ...]>/ So tamhi samaye maraïakÃle na h'eva kho labhati TathÃgataæ dassanÃya, na pi TathÃgatasÃvakaæ labhati dassanÃya, api ca kho yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakketi anuvicÃreti manasÃnupekkhati. Tassa yathÃsutaæ yathÃpariyattaæ dhammaæ cetasà anuvitakkayato anuvicÃrayato manasÃnupekkhato anuttare upadhisaækhaye cittaæ vimuccati. Ayaæ ùnanda chaÂÂho Ãnisaæso kÃlena atthupaparikkhÃya. Ime kho ùnanda cha Ãnisaæsà kÃlena dhammasavane kÃlena atthupaparikkhÃyà ti. LVII. 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati GijjhakÆÂe pabbate. Atha kho Ãyasmà ùnando yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Bhagavantaæ etad avoca:-- 2. PÆraïena bhante Kassapena chaÊÃbhijÃtiyo pa¤¤attÃ: kaïhÃbhijÃti pa¤¤attÃ, nÅlÃbhijÃti pa¤¤attÃ, lohitÃbhijÃti pa¤¤attÃ, haliddÃbhijÃti pa¤¤attÃ, sukkÃbhijÃti pa¤¤attÃ, paramasukkÃbhijÃti pa¤¤attÃ. Tatr' idaæ bhante PÆraïena Kassapena kaïhÃbhijÃti pa¤¤attÃ: orabbhikà sÆkarikà sÃkuïikà mÃgavikà luddà macchaghÃtakà corà coraghÃtakà bandhanÃgÃrikà ye và pan' a¤¤e pi keci kurÆrakammantÃ. Tatr' idaæ bhante PÆraïena Kassapena nÅlÃbhijÃti pa¤¤attÃ: bhikkhÆ kaï¬akavuttikà ye và pan' a¤¤e pi keci kammavÃdà kiriyavÃdÃ. Tatr' idaæ bhante PÆraïena Kassapena lohitÃbhijÃti pa¤¤attÃ: nigaïÂhà ekasÃÂakÃ. #<[page 384]># %<384 AÇguttara-NikÃya. LVII. 3-4>% \<[... content straddling page break has been moved to the page above ...]>/ Tatr' idaæ bhante PÆraïena Kassapena haliddÃbhijÃti pa¤¤attÃ: gihÅ odÃtavasanà acelakasÃvakÃ. Tatr' idaæ bhante PÆraïena Kassapena sukkÃbhijÃti pa¤¤attÃ: ÃjÅvakà ÃjÅvakiniyo. Tatr' idaæ bhante PÆraïena Kassapena paramasukkÃbhijÃti pa¤¤attÃ: Nando Vaccho, Kiso SaÇkicco, Makkhali GosÃlo. PÆraïena bhante Kassapena imà chaÊÃbhijÃtiyo pa¤¤attà ti. 3. Kiæ pan' ùnanda PÆraïassa Kassapassa sabbo loko etad abbhanujÃnÃti imà chaÊÃbhijÃtiyo pa¤¤Ãpetun ti? `No h'etaæ bhante.' SeyyaÂhà pi ùnanda puriso daliddo assako anÃÊiko, tassa akÃmakassa bilaæ olaggeyyuæ `idaæ te ambho purisa maæsa¤ ca khÃditabbaæ mÆla¤ ca anuppadÃtabban' ti, evam eva kho ùnanda PÆraïena Kassapena appaÂi¤¤Ãya etesaæ samaïabrÃhmaïÃnaæ imà chaÊÃbhijÃtiyo pa¤¤attà yathà taæ bÃlena avyattena akhetta¤¤unà akusalena. Ahaæ kho pan' ùnanda chaÊÃbhijÃtiyo pa¤¤Ãpemi, taæ suïÃhi sÃdhukaæ manasikarohi, bhÃsissÃmÅ ti. `Evaæ bhante' ti kho Ãyasmà ùnando Bhagavato paccassosi. Bhagavà etad avoca:-- Katamà c'ùnanda chaÊÃbhijÃtiyo? 4. Idh' ùnanda ekacco kaïhÃbhijÃtiyo samÃno kaïhaæ dhammaæ abhijÃyati, idha pan' ùnanda ekacco kaïhÃbhijÃtiyo samÃno sukkaæ dhammaæ abhijÃyati, idha pan' ùnanda ekacco kaïhÃbhijÃtiyo samÃno akaïhaæ asukkaæ nibbÃnaæ abhijÃyati, idha pan' ùnanda ekacco sukkÃbhijÃtiyo samÃno kaïhaæ dhammaæ abhijÃyati, #<[page 385]># %% \<[... content straddling page break has been moved to the page above ...]>/ idha pan' ùnanda ekacco sukkÃbhijÃtiyo samÃno sukkaæ dhammaæ abhijÃyati, idha pan' ùnanda ekacco sukkÃbhijÃtiyo samÃno akaïhaæ asukkaæ nibbÃnaæ abhijÃyati. Katha¤ c'ùnanda kaïhÃbhijÃtiyo samÃno kaïhaæ dhammaæ abhijÃyati? 5. Idh' ùnanda ekacco nÅce kule paccÃjÃto hoti caï¬Ãlakule và nesÃdakule và veïakule và rathakÃrakule và pukkusakule và dalidde appannapÃnabhojane kasiravuttike, yattha kasirena ghÃsacchÃdo labbhati, so ca hoti dubbaïïo duddasiko okoÂimako bahvÃbÃdho kÃïo và kuïi và kha¤jo và pakkhahato vÃ, na lÃbhÅ annassa pÃnassa vatthassa yÃnassa mÃlÃgandhavilepanassa seyyÃvasathapadÅpeyyassa. So kÃyena duccaritaæ carati, vÃcÃya duccaritaæ carati, manasà duccaritaæ carati. So kÃyena duccaritaæ caritvÃ, vÃcÃya duccaritaæ caritvÃ, manasà duccaritaæ caritvà kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Evaæ kho ùnanda kaïhÃbhijÃtiyo samÃno kaïhaæ dhammaæ abhijÃyati. Katha¤ c'ùnanda kaïhÃbhijÃtiyo samÃno sukkaæ dhammaæ abhijÃyati? 6. Idh' ùnanda ekacco nÅce kule paccÃjÃto hoti caï¬Ãlakule và . . . pe . . . seyyÃvasathapadÅpeyyassa. So kÃyena sucaritaæ carati, vÃcÃya sucaritaæ carati, manasà sucaritaæ carati. So kÃyena sucaritaæ caritvÃ, vÃcÃya sucaritaæ caritvÃ, manasà sucaritaæ caritvà kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Evaæ kho ùnanda kaïhÃbhijÃtiyo samÃno sukkaæ dhammaæ abhijÃyati. Katha¤ c'ùnanda kaïhÃbhijÃtiyo samÃno akaïhaæ asukkaæ nibbÃnaæ abhijÃyati? 7. Idh' ùnanda ekacco nÅce kule paccÃjÃto hoti caï¬Ãlakule và . . . pe . . . so ca hoti dubbaïïo duddasiko okoÂimako. #<[page 386]># %<386 AÇguttara-NikÃya. LVII. 8-9>% \<[... content straddling page break has been moved to the page above ...]>/ So kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajati. So evaæ pabbajito samÃno pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe catÆsu satipaÂÂhÃnesu supaÂÂhitacitto satta bojjhaÇge yathÃbhÆtaæ bhÃvetvà akaïhaæ asukkaæ nibbÃnaæ abhijÃyati. Evaæ kho ùnanda kaïhÃbhijÃtiyo samÃno akaïhaæ asukkaæ nibbÃnaæ abhijÃyati. Katha¤ c'ùnanda sukkÃbhijÃtiyo samÃno kaïhaæ dhammaæ abhijÃyati? 8. Idh' ùnanda ekacco ucce kule paccÃjÃto hoti khattiyamahÃsÃlakule và brÃhmaïamahÃsÃlakule và gahapatimahÃsÃlakule và a¬¬he mahaddhane mahÃbhoge pahÆtajÃtarÆparajate pahÆtavittÆpakaraïe pahÆtadhanadha¤¤e. So ca hoti abhirÆpo dassanÅyo pÃsÃdiko paramÃya vaïïapokkharatÃya samannÃgato, lÃbhÅ annassa pÃnassa vatthassa yÃnassa mÃlÃgandhavilepanassa seyyÃvasathapadÅpeyyassa. So kÃyena duccaritaæ carati, vÃcÃya duccaritaæ carati, manasà duccaritaæ carati. So kÃyena duccaritaæ caritvÃ, vÃcÃya duccaritaæ caritvÃ, manasà duccaritaæ caritvà kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjati. Evaæ kho ùnanda sukkÃbhijÃtiyo samÃno kaïhaæ dhammaæ abhijÃyati. Katha¤ c'ùnanda sukkÃbhijÃtiyo samÃno sukkaæ dhammaæ abhijÃyati? 9. Idh' ùnanda ekacco ucce kule paccÃjÃto hoti khattiyamahÃsÃlakule và . . . pe . . . seyyÃvasathapadÅpeyyassa. So kÃyena sucaritaæ carati, vÃcÃya sucaritaæ carati, manasà sucaritaæ carati. So kÃyena sucaritaæ caritvÃ, vÃcÃya sucaritaæ caritvÃ, manasà sucaritaæ caritvà kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjati. Evaæ kho ùnanda sukkÃbhijÃtiyo samÃno sukkaæ dhammaæ abhijÃyati. Katha¤ c'ùnanda sukkÃbhijÃtiyo samÃno akaïhaæ asukkaæ nibbÃnaæ abhijÃyati? #<[page 387]># %% 10. Idh' ùnanda ekacco ucce kule paccÃjÃto hoti khattiyamahÃsÃlakule và brÃhmaïamahÃsÃlakule và gahapatimahÃsÃlakule và a¬¬he mahaddhane mahÃbhoge pahÆtajÃtarÆparajate pahÆtavittÆpakaraïe pahÆtadhanadha¤¤e. So ca hoti abhirÆpo dassanÅyo pÃsÃdiko paramÃya vaïïapokkharatÃya samannÃgato, lÃbhÅ annassa pÃnassa vatthassa yÃnassa mÃlÃgandhavilepanassa seyyÃvasathapadÅpeyyassa. So kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajati. So evaæ pabbajito samÃno pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe catÆsu satipaÂÂhÃnesu supaÂÂhitacitto satta bojjhaÇge yathÃbhÆtaæ bhÃvetvà akaïhaæ asukkaæ nibbÃnaæ abhijÃyati. Evaæ kho ùnanda sukkÃbhijÃtiyo samÃno akaïhaæ asukkaæ nibbÃnaæ abhijÃyati. Imà kho ùnanda chaÊÃbhijÃtiyo ti. LVIII. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassa. Katamehi chahi? 2. Idha bhikkhave bhikkhuno ye Ãsavà saævarà pahÃtabbÃ, te saævarena pahÅnà honti, ye Ãsavà paÂisevanà pahÃtabbÃ, te paÂisevanÃya pahÅnà honti, ye Ãsavà adhivÃsanà pahÃtabbÃ, te adhivÃsanÃya pahÅnà honti, ye Ãsavà parivajjanà pahÃtabbÃ, te parivajjanÃya pahÅnà honti, ye Ãsavà vinodanà pahÃtabbÃ, te vinodanÃya pahÅnà honti, ye Ãsavà bhÃvanà pahÃtabbÃ, te bhÃvanÃya pahÅnà honti. Katame ca bhikkhave Ãsavà saævarà pahÃtabbÃ, ye saævarena pahÅnà honti? 3. Idha bhikkhave bhikkhu paÂisaÇkhà yoniso cakkhundriyasaævarasaævuto viharati. Yaæ hi 'ssa bhikkhave cakkhundriyasaævara-asaævutassa viharato uppajjeyyuæ Ãsavà vighÃtapariÊÃhÃ, #<[page 388]># %<388 AÇguttara-NikÃya. LVIII. 4>% \<[... content straddling page break has been moved to the page above ...]>/ cakkhundriyasaævarasaævutassa viharato evaæsa te Ãsavà vighÃtapariÊÃhà na honti. PaÂisaÇkhà yoniso sotindriya- . . . ghÃnindriya- . . . jivhindriya- . . . kÃyindriya- . . . manindriyasaævarasaævuto viharati. Yaæ hi 'ssa bhikkhave manindriyasaævara-asaævutassa viharato uppajjeyyuæ Ãsavà vighÃtapariÊÃhÃ, manindriyasaævarasaævutassa viharato evaæsa te Ãsavà vighÃtapariÊÃhà na honti. Yaæ hi 'ssa bhikkhave saævaraasaævutassa viharato uppajjeyyuæ Ãsavà vighÃtapariÊÃhÃ, saævarasaævutassa viharato evaæsa te Ãsavà vighÃtapariÊÃhà na honti. Ime vuccanti bhikkhave Ãsavà saævarà pahÃtabbÃ, ye saævarena pahÅnà honti. Katame ca bhikkhave Ãsavà paÂisevanà pahÃtabbÃ, ye paÂisevanÃya pahÅnà honti? 4. Idha bhikkhave bhikkhu paÂisaÇkhà yoniso cÅvaraæ paÂisevati yÃva-d-eva sÅtassa paÂighÃtÃya uïhassa paÂighÃtÃya ¬aæsamakasavÃtÃtapasiriæsapasamphassÃnaæ paÂighÃtÃya yÃva-d-eva hirikopÅnapaÂicchÃdanatthaæ. PaÂisaÇkhà yoniso piï¬apÃtaæ paÂisevati neva davÃya na madÃya na maï¬anÃya na vibhÆsanÃya yÃva-d-eva imassa kÃyassa Âhitiyà yÃpanÃya vihiæsÆparatiyà brahmacariyÃnuggahÃya `iti purÃïa¤ ca vedanaæ paÂihaÇkhÃmi nava¤ ca vedanaæ na uppÃdessÃmi yÃtrà ca me bhavissati anavajjatà ca phÃsuvihÃro cà 'ti. PaÂisaÇkhà yoniso senÃsanaæ paÂisevati yÃva-d-eva sÅtassa paÂighÃtÃya uïhassa paÂighÃtÃya ¬aæsamakasavÃtÃtapasiriæsapasamphassÃnaæ paÂighÃtÃya yÃva-d-eva utuparissayavinodanaæ paÂisallÃnÃrÃmatthaæ. PaÂisaÇkhà yoniso gilÃnapaccayabhesajjaparikkhÃraæ paÂisevati yÃva-d-eva uppannÃnaæ veyyÃbÃdhikÃnaæ vedanÃnaæ paÂighÃtÃya avyÃpajjhaparamatÃya. #<[page 389]># %% Yaæ hi 'ssa bhikkhave appaÂisevato uppajjeyyuæ Ãsavà vighÃtapariÊÃhÃ, paÂisevato evaæsa te Ãsavà vighÃtapariÊÃhà na honti. Ime vuccanti bhikkhave Ãsavà paÂisevanà pahÃtabbÃ, ye paÂisevanÃya pahÅnà honti. Katame ca bhikkhave Ãsavà adhivÃsanà pahÃtabbÃ, ye adhivÃsanÃya pahÅnà honti? 5. Idha bhikkhave bhikkhu paÂisaÇkhà yoniso khamo hoti sÅtassa uïhassa jighacchÃya pipÃsÃya ¬aæsamakasavÃtÃtapasiriæsapasamphassÃnaæ duruttÃnaæ durÃgatÃnaæ vacanapathÃnaæ, uppannÃnaæ sÃrÅrikÃnaæ vedanÃnaæ dukkhÃnaæ tibbÃnaæ kharÃnaæ kaÂukÃnaæ asÃtÃnaæ amanÃpÃnaæ pÃïaharÃnaæ adhivÃsakajÃtiko hoti. Yaæ hi 'ssa bhikkhave anadhivÃsayato uppajjeyyuæ Ãsavà vighÃtapariÊÃhÃ, adhivÃsayato evaæsa te Ãsavà vighÃtapariÊÃhà na honti. Ime vuccanti bhikkhave Ãsavà adhivÃsanà pahÃtabbÃ, ye adhivÃsanÃya pahÅnà honti. Katame ca bhikkhave Ãsavà parivajjanà pahÃtabbÃ, ye parivajjanÃya pahÅnà honti? 6. Idha bhikkhave bhikkhu paÂisaÇkhà yoniso caï¬aæ hatthiæ parivajjeti, caï¬aæ assaæ parivajjeti, caï¬aæ goïaæ parivajjeti, caï¬aæ kukkuraæ parivajjeti, ahiæ khÃïuæ kaïÂakaÂÂhÃnaæ sobbhaæ papÃtaæ candanikaæ oligallaæ, yathÃrÆpe anÃsane nisinnaæ yathÃrÆpe agocare carantaæ yathÃrÆpe pÃpake mitte bhajantaæ vi¤¤Æ sabrahmacÃrÅ pÃpakesu ÂhÃnesu okappeyyuæ, so ta¤ c'eva anÃsanaæ ta¤ ca agocaraæ te ca pÃpake mitte paÂisaÇkhà yoniso parivajjeti. Yaæ hi 'ssa bhikkhave aparivajjayato uppajjeyyuæ Ãsavà vighÃtapariÊÃhÃ, parivajjayato evaæsa te Ãsavà vighÃtapariÊÃhà na honti. #<[page 390]># %<390 AÇguttara-NikÃya. LVIII. 7-8>% Ime vuccanti bhikkhave Ãsavà parivajjanà pahÃtabbÃ, ye parivajjanÃya pahÅnà honti. Katame ca bhikkhave Ãsavà vinodanà pahÃtabbÃ, ye vinodanÃya pahÅnà honti? 7. Idha bhikkhave bhikkhu paÂisaÇkhà yoniso uppannaæ kÃmavitakkaæ nÃdhivÃseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti, paÂisaÇkhà yoniso uppannaæ vyÃpÃdavitakkaæ . . . pe . . . uppannaæ vihiæsÃvitakkaæ . . . pe . . . uppannuppanne pÃpake akusale dhamme nÃdhivÃseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti. Yaæ hi 'ssa bhikkhave avinodayato uppajjeyyuæ Ãsavà vighÃtapariÊÃhÃ, vinodayato evaæsa te Ãsavà vighÃtapariÊÃhà na honti. Ime vuccanti bhikkhave Ãsavà vinodanà pahÃtabbÃ, ye vinodanÃya pahÅnà honti. Katame ca bhikkhave Ãsavà bhÃvanà pahÃtabbÃ, ye bhÃvanÃya pahÅnà honti? 8. Idha bhikkhave bhikkhu paÂisaÇkhà yoniso satisambojjhaÇgaæ bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ, paÂisaÇkhà yoniso dhammavicayasambojjhaÇgaæ bhÃveti, viriyasambojjhaÇgaæ bhÃveti, pÅtisambojjhaÇgaæ bhÃveti, passaddhisambojjhaÇghaæ bhÃveti, samÃdhisambojjhaÇgaæ bhÃveti, upekkhÃsambojjhaÇgaæ bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ. Yaæ hi 'ssa bhikkhave abhÃvayato uppajjeyyuæ Ãsavà vighÃtapariÊÃhÃ, bhÃvayato evaæsa te Ãsavà vighÃtapariÊÃhà na honti. Ime vuccanti bhikkhave Ãsavà bhÃvanà pahÃtabbÃ, ye bhÃvanÃya pahÅnà honti. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu Ãhuneyyo hoti pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassà ti. #<[page 391]># %% LIX. 1. Evam me sutaæ. Ekaæ samayaæ Bhagavà NÃdike viharati Gi¤jakÃvasathe. Atha kho dÃrukammiko gahapati yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho dÃrukammikaæ gahapatiæ Bhagavà etad avoca:-- 2. Api nu te gahapati kule dÃnaæ dÅyatÅ ti? `DÅyati me bhante kule dÃnaæ ta¤ ca kho, ye te bhikkhÆ Ãra¤¤akà piï¬apÃtikà paæsukulikà arahanto và arahattamaggaæ và samÃpannÃ, tathÃrÆpesu bhante bhikkhÆsu dÃnaæ dÅyatÅ' ti. 3. DujjÃnaæ kho etaæ gahapati tayà gihinà kÃmabhoginà puttasambÃdhasayanaæ ajjhÃvasantena KÃsikacandanaæ paccanubhontena mÃlÃgandhavilepanaæ dhÃrayantena jÃtarÆparajataæ sÃdiyantena `ime và arahanto ime và arahattamaggaæ samÃpannÃ' ti. ùra¤¤ako ce pi gahapati bhikkhu hoti uddhato unnaÊo capalo mukharo vikiïïavÃco muÂÂhassati asampajÃno asamÃhito vibbhantacitto pÃkaÂindriyo, evaæ so ten' aÇgena gÃrayho. ùra¤¤ako ce pi gahapati bhikkhu hoti anuddhato anunnaÊo acapalo amukharo avikiïïavÃco upaÂÂhitasati sampajÃno samÃhito ekaggacitto saævutindriyo, evaæ so ten' aÇgena pÃsaæso. GÃmantavihÃrÅ ce pi gahapati bhikkhu hoti uddhato . . . pe . . . evaæ so ten' aÇgena gÃrayho. GÃmantavihÃrÅ ce pi gahapati bhikkhu hoti anuddhato . . . pe . . . evaæ so ten' aÇgena pÃsaæso. Piï¬apÃtiko ce pi gahapati bhikkhu hoti uddhato . . . pe . . . evaæ so ten' aÇgena gÃrayho. Piï¬apÃtiko ce pi gahapati bhikkhu hoti anuddhato #<[page 392]># %<392 AÇguttara-NikÃya. LX. 1>% . . . pe . . . evaæ so ten' aÇgena pÃsaæso. Nemantaniko ce pi gahapati bhikkhu hoti uddhato . . . pe . . . evaæ so ten' aÇgena gÃrayho. Nemantaniko ce pi gahapati bhikkhu hoti anuddhato . . . pe . . . evaæ so ten' aÇgena pÃsaæso. Paæsukuliko ce pi gahapati bhikkhu hoti uddhato . . . pe . . . evaæ so ten' aÇgena gÃrayho. Paæsukuliko ce pi gahapati bhikkhu hoti anuddhato . . . pe . . . evaæ so ten' aÇgena pÃsaæso. GahapaticÅvaradharo ce pi gahapati bhikkhu hoti uddhato unnaÊo capalo mukharo vikiïïavÃco muÂÂhassati asampajÃno asamÃhito vibbhantacitto pÃkaÂindriyo, evaæ so ten' aÇgena gÃrayho. GahapaticÅvaradharo ce pi gahapati bhikkhu hoti anuddhato anunnaÊo acapalo amukharo avikiïïavÃco upaÂÂhitasati sampajÃno samÃhito ekaggacitto saævutindriyo, evaæ so ten' aÇgena pÃsaæso. IÇgha tvaæ gahapati saÇghe dÃnaæ dehi. SaÇghe te dÃnaæ dadato cittaæ pasÅdissati, so tvaæ pasannacitto kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjissatÅ ti `EsÃhaæ bhante ajja-t-agge saÇghe dÃnaæ dassÃmÅ' ti. LX. Evam me sutaæ. Ekaæ samayaæ Bhagavà BÃrÃïasiyaæ viharati Isipatane MigadÃye. Tena kho pana samayena sambahulà therà bhikkhÆ pacchÃbhattaæ piï¬apÃtapaÂikkantà maï¬alamÃÊe sannisinnà sannipatità abhidhammakathaæ kathenti. Tatra sudaæ Ãyasmà Citto HatthisÃriputto therÃnaæ bhikkhÆnaæ abhidhammakathaæ kathentÃnaæ antarantarà kathaæ opÃteti. Atha kho Ãyasmà MahÃkoÂÂhito Ãyasmantaæ Cittaæ HatthisÃriputtaæ etad avoca `mà Ãyasmà Citto HatthisÃriputto therÃnaæ bhikkhÆnaæ abhidhammakathaæ kathentÃnaæ antarantarà kathaæ opÃtesi, #<[page 393]># %% \<[... content straddling page break has been moved to the page above ...]>/ kathÃpariyosÃnaæ Ãyasmà Citto ÃgametÆ' ti. Evaæ vutte Ãyasmato Cittassa HatthisÃriputtassa sahÃyakà bhikkhÆ Ãyasmantaæ MahÃkoÂÂhitaæ etad avocuæ `mà Ãyasmà KoÂÂhito Ãyasmantaæ Cittaæ HatthisÃriputtaæ apasÃdesi. Paï¬ito Ãyasmà Citto HatthisÃriputto pahoti c' Ãyasmà Citto HatthisÃriputto therÃnaæ bhikkhÆnaæ abhidhammakathaæ kathetun' ti. DujjÃnaæ kho etaæ Ãvuso parassa cetopariyÃyaæ ajÃnantehi. 2. IdhÃvuso ekacco puggalo tÃva-d-eva soratasorato hoti nivÃtanivÃto hoti upasantupasanto hoti, yÃva SatthÃraæ upanissÃya viharati a¤¤ataraæ và garuÂÂhÃniyaæ sabrahmacÃriæ. Yato ca kho so vapakassat'eva SatthÃrÃ, vapakassati garuÂÂhÃniyehi sabrahmacÃrÅhi, so saæsaÂÂho viharati bhikkhÆhi bhikkhunÅhi upÃsakehi upÃsikÃhi ra¤¤Ã rÃjamahÃmattehi titthiyehi titthiyasÃvakehi, tassa saæsaÂÂhassa vissaÂÂhassa pÃkaÂassa bhassam anuyuttassa viharato rÃgo cittaæ anuddhaæseti, so rÃgÃnuddhaæsena cittena sikkhaæ paccakkhÃya hÅnÃyÃvattati. Seyyathà pi Ãvuso goïo kiÂÂhÃdo dÃmena và baddho vaje và oruddho, yo nu kho Ãvuso evaæ vadeyya "na dÃnÃyaæ goïo kiÂÂhÃdo puna-d-eva kiÂÂhaæ otarissatÅ" ti, sammà nu kho so Ãvuso vadamÃno vadeyyà ti? `No h' idaæ Ãvuso, ÂhÃnaæ h'etaæ Ãvuso vijjati, yaæ so goïo kiÂÂhÃdo dÃmaæ và chetvà vajaæ và bhinditvà puna-d-eva kiÂÂhaæ otareyyÃ' ti. Evam eva kho Ãvuso idh' ekacco puggalo tÃva-d-eva soratasorato hoti nivÃtanivÃto hoti upasantupasanto hoti, #<[page 394]># %<394 AÇguttara-NikÃya. LX. 3>% \<[... content straddling page break has been moved to the page above ...]>/ yÃva SatthÃraæ upanissÃya viharati a¤¤ataraæ và garuÂÂhÃniyaæ sabrahmacÃriæ. Yato ca kho so vapakassat'eva SatthÃrÃ, vapakassati garuÂÂhÃniyehi sabrahmacÃrÅhi, so saæsaÂÂho viharati bhikkhÆhi bhikkhunÅhi upÃsakehi upÃsikÃhi ra¤¤Ã rÃjamahÃmattehi titthiyehi titthiyasÃvakehi, tassa saæsaÂÂhassa vissaÂÂhassa pÃkaÂassa bhassam anuyuttassa viharato rÃgo cittaæ anuddhaæseti, so rÃgÃnuddhaæsena cittena sikkhaæ paccakkhÃya hÅnÃyÃvattati. 3. Idha panÃvuso ekacco puggalo vivicc'eva kÃmehi . . . pe . . . paÂhamaæ jhÃnaæ upasampajja viharati, so `lÃbhÅ 'mhi paÂhamassa jhÃnassÃ' ti saæsaÂÂho viharati bhikkhÆhi . . . pe . . . sikkhaæ paccakkhÃya hÅnÃyÃvattati. Seyyathà pi Ãvuso cÃtummahÃpathe thullaphusitako devo vassanto rajaæ antaradhÃpeyya cikkhallaæ pÃtukareyya, yo nu kho Ãvuso evaæ vadeyya "na dÃni amusmiæ cÃtummahÃpathe puna-d-eva rajo pÃtubhavissatÅ" ti, sammà nu kho so Ãvuso vadamÃno vadeyyà ti? `No h' idaæ Ãvuso, ÂhÃnaæ h'etaæ Ãvuso vijjati, yaæ amusmiæ cÃtummahÃpathe manussà và atikkameyyuæ. gopasÆ và atikkameyyuæ vÃtÃtapo và snehagataæ pariyÃdiyeyya, atha puna-d-eva rajo pÃtubhaveyyÃ' ti. Evam eva kho Ãvuso idh' ekacco puggalo vivicc'eva kÃmehi . . . pe . . . paÂhamaæ jhÃnaæ upasampajja viharati, so `lÃbhÅ 'mhi paÂhamassa jhÃnassÃ' ti saæsaÂÂho viharati bhikkhÆhi . . . pe . . . sikkhaæ paccakkhÃya hÅnÃyÃvattati. #<[page 395]># %% 4. Idha panÃvuso ekacco puggalo vitakkavicÃrÃnaæ vÆpasamà . . . pe . . . dutiyaæ jhÃnaæ upasampajja viharati, so `lÃbhÅ 'mhi dutiyassa jhÃnassÃ' ti saæsaÂÂho viharati bhikkhÆhi . . . pe . . . sikkhaæ paccakkhÃya hÅnÃyÃvattati. Seyyathà pi Ãvuso gÃmassa và nigamassa và avidÆre mahantaæ taÊÃkaæ, tattha thullaphusitako devo vuÂÂho sippisambukam pi sakkharakaÂhalam pi antaradhÃpeyya, yo nu kho Ãvuso evaæ vadeyya "na dÃni amusmiæ taÊÃke puna-d-eva sippisambukà và sakkharakaÂhalà và pÃtubhavissantÅ" ti, sammà nu kho so Ãvuso vadamÃno vadeyyà ti? `No h' idaæ Ãvuso, ÂhÃnaæ h'etaæ Ãvuso vijjati, yaæ amusmiæ taÊÃke manussà và piveyyuæ gopasÆ và piveyyuæ vÃtÃtapo và snehagataæ pariyÃdiyeyya, atha puna-d-eva sippisambukà pi sakkharakaÂhalà pi pÃtubhaveyyun' ti. Evam eva kho Ãvuso idh' ekacco puggalo vitakkavicÃrÃnaæ vÆpasamà . . . pe . . . dutiyaæ jhÃnaæ upasampajja viharati, so `lÃbhÅ 'mhi dutiyassa jhÃnassÃ' ti saæsaÂÂho viharati bhikkhÆhi . . . pe . . . sikkhaæ paccakkhÃya hÅnÃyÃvattati. 5. Idha panÃvuso ekacco puggalo pÅtiyà ca virÃgà . . . pe . . . tatiyaæ jhÃnaæ upasampajja viharati, so `lÃbhÅ 'mhi tatiyassa jhÃnassÃ' ti saæsaÂÂho viharati bhikkhÆhi . . . pe . . . sikkhaæ paccakkhÃya hÅnÃyÃvattati. Seyyathà pi Ãvuso purisaæ païÅtabhojanaæ bhuttÃviæ abhidosikaæ bhojanaæ na cchÃdeyya, #<[page 396]># %<396 AÇguttara-NikÃya. LX. 6>% \<[... content straddling page break has been moved to the page above ...]>/ yo nu kho Ãvuso evaæ vadeyya "na dÃni amuæ purisaæ puna-d-eva bhojanaæ chÃdessatÅ" ti, sammà nu kho so Ãvuso vadamÃno vadeyyà ti? `No h' idaæ Ãvuso, ÂhÃnaæ h'etaæ Ãvuso vijjati, amuæ h' Ãvuso purisaæ païÅtabhojanaæ bhuttÃviæ yÃv' assa sà ojà kÃye Âhassati, tÃva na a¤¤aæ bhojanaæ chÃdessati, yato ca khvassa sà ojà antaradhÃyissati, atha puna-d-eva taæ bhojanaæ chÃdeyyÃ' ti. Evam eva kho Ãvuso idh' ekacco puggalo pÅtiyà ca virÃgà . . . pe . . . tatiyaæ jhÃnaæ upasampajja viharati, so `lÃbhÅ 'mhi tatiyassa jhÃnassÃ' ti saæsaÂÂho viharati bhikkhÆhi . . . pe . . . sikkhaæ paccakkhÃya hÅnÃyÃvattati. 6. Idha panÃvuso ekacco puggalo sukhassa ca pahÃnà dukkhassa ca pahÃnà . . . pe . . . catutthaæ jhÃnaæ upasampajja viharati, so `lÃbhÅ 'mhi catutthassa jhÃnassÃ' ti saæsaÂÂho viharati bhikkhÆhi . . . pe . . . sikkhaæ paccakkhÃya hÅnÃyÃvattati. Seyyathà pi Ãvuso pabbatasaækhepe udakarahado nivÃto vigata-Æmiko, yo nu kho Ãvuso evaæ vadeyya "na dÃni amusmiæ udakarahade puna-d-eva Æmi pÃtubhavissatÅ" ti, sammà nu kho so Ãvuso vadamÃno vadeyyà ti? `No h' idaæ Ãvuso, thÃnaæ h'etaæ Ãvuso vijjati, yà puratthimÃya disÃya Ãgaccheyya bhusà vÃtavuÂÂhi, #<[page 397]># %% \<[... content straddling page break has been moved to the page above ...]>/ sà tasmiæ udakarahade Æmiæ janeyya, yà pacchimÃya disÃya Ãgaccheyya . . . pe . . . yà uttarÃya disÃya Ãgaccheyya . . . pe . . . yà dakkhiïÃya disÃya Ãgaccheyya bhusà vÃtavuÂÂhi, sà tasmiæ udakarahade Æmiæ janeyyÃ' ti. Evam eva kho Ãvuso idh' ekacco puggalo sukhassa ca pahÃnà dukkhassa ca pahÃnà . . . pe . . . catutthaæ jhÃnaæ upasampajja viharati, so `lÃbhÅ 'mhi catutthassa jhÃnassÃ' ti saæsaÂÂho viharati bhikkhÆhi . . . pe . . . sikkhaæ paccakkhÃya hÅnÃyÃvattati. 7. Idha panÃvuso ekacco puggalo sabbanimittÃnaæ amanasikÃrà animittaæ cetosamÃdhiæ upasampajja viharati, so `lÃbhÅ 'mhi animittassa cetosamÃdhissÃ' ti saæsaÂÂho viharati bhikkhÆhi bhikkhunÅhi upÃsakehi upÃsikÃhi ra¤¤Ã rÃjamahÃmattehi titthiyehi titthiyasÃvakehi, tassa saæsaÂÂhassa vissaÂÂhassa pÃkaÂassa bhassam anuyuttassa viharato rÃgo cittaæ anuddhaæseti, so rÃgÃnuddhaæsena cittena sikkhaæ paccakkhÃya hÅnÃyÃvattati. Seyyathà pi Ãvuso rÃjà và rÃjamahÃmatto và caturaÇginiyà senÃya addhÃnamaggapaÂipanno a¤¤atarasmiæ vanasaï¬e ekarattiæ vÃsaæ upagaccheyya, tattha hatthisaddena assasaddena rathasaddena pattisaddena bheripaïavasaÇkhatiïavaninnÃdasaddena cÅriÊikÃsaddo antaradhÃpeyya, yo nu kho Ãvuso evaæ vadeyya "na dÃni amusmiæ vanasaï¬e puna-d-eva cÅriÊikÃsaddo pÃtubhavissatÅ" ti, sammà nu kho so Ãvuso vadamÃno vadeyyà ti? #<[page 398]># %<398 AÇguttara-NikÃya. LX. 8>% \<[... content straddling page break has been moved to the page above ...]>/ `No h' idaæ Ãvuso, ÂhÃnaæ h'etaæ Ãvuso vijjati, yaæ so rÃjà và rÃjamahÃmatto và tamhà vanasaï¬Ã pakkameyya, atha puna-d-eva cÅriÊikÃsaddo pÃtubhaveyyÃ' ti. Evam eva kho Ãvuso idh' ekacco puggalo sabbanimittÃnaæ amanasikÃrà animittaæ cetosamÃdhiæ upasampajja viharati, so `lÃbhÅ 'mhi animittassa cetosamÃdhissÃ' ti saæsaÂÂho viharati bhikkhÆhi bhikkhunÅhi upÃsakehi upÃsikÃhi ra¤¤Ã rÃjamahÃmattehi titthiyehi titthiyasÃvakehi, tassa saæsaÂÂhassa vissaÂÂhassa pÃkaÂassa bhassam anuyuttassa viharato rÃgo cittaæ anuddhaæseti, so rÃgÃnuddhaæsena cittena sikkhaæ paccakkhÃya hÅnÃyÃvattatÅ ti. 8. Atha kho Ãyasmà Citto HatthisÃriputto aparena samayena sikkhaæ paccakkhÃya hÅnÃyÃvattati. Atha kho Cittassa HatthisÃriputtassa sahÃyakà bhikkhÆ yen' Ãyasmà MahÃkoÂÂhito ten' upasaÇkamiæsu, upasaÇkamitvà Ãyasmantaæ MohÃkoÂÂhitaæ etad avocuæ `kiæ nu kho Ãyasmatà MahÃkoÂÂhitena Citto HatthisÃriputto cetasà ceto paricca vidito: imÃsa¤ ca imÃsa¤ ca vihÃrasamÃpattÅnaæ Citto HatthisÃriputto lÃbhÅ, atha ca pana sikkhaæ paccakkhÃya hÅnÃyÃvattissatÅ ti, udÃhu devatà etam atthaæ Ãrocesuæ: Citto bhante HatthisÃriputto imÃsa¤ ca imÃsa¤ ca vihÃrasamÃpattÅnaæ lÃbhÅ, atha ca pana sikkhaæ paccakkhÃya hÅnÃyÃvattissatÅ' ti? `Cetaso ceto paricca vidito me Ãvuso Citto HatthisÃriputto: imÃsa¤ ca imÃsa¤ ca vihÃrasamÃpattÅnaæ lÃbhÅ, atha ca pana sikkhaæ paccakkhÃya hÅnÃyÃvattissatÅ ti, devatà pi me etam atthaæ Ãrocesuæ: Citto bhante HatthisÃriputto imÃsa¤ ca imÃsa¤ ca vihÃrasamÃpattÅnaæ lÃbhÅ, atha ca pana sikkhaæ paccakkhÃya hÅnÃyÃvattissatÅ' ti. Atha kho Cittassa HatthisÃriputtassa sahÃyakà bhikkhÆ yena Bhagavà ten' upasaÇkamiæsu, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdiæsu. #<[page 399]># %% \<[... content straddling page break has been moved to the page above ...]>/ Ekamantaæ nisinnà kho te bhikkhÆ Bhagavantaæ etad avocuæ `Citto bhante HatthisÃriputto imÃsa¤ ca imÃsa¤ ca vihÃrasamÃpattÅnaæ lÃbhÅ, atha ca pana sikkhaæ paccakkhÃya hÅnÃyÃvatto' ti. `Na bhikkhave Citto ciraæ sarissati nekkhammassÃ' ti. 9. Atha kho Citto HatthisÃriputto na cirass'eva kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbaji. Atha kho Ãyasmà Citto HatthisÃriputto eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirass'eva yass' atthÃya kulaputtà samma-d-eva agÃrasmà anagÃriyaæ pabbajanti, tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂh'eva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihÃsi, `khÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparaæ itthattÃyÃ' ti abbha¤¤Ãsi, a¤¤ataro ca panÃyasmà Citto HatthisÃriputto arahataæ ahosÅ ti. LXI. 1. Evam me sutaæ. Ekaæ samayaæ Bhagavà BÃrÃïasiyaæ viharati Isipatane MigadÃye. Tena kho pana samayena sambahulÃnaæ therÃnaæ bhikkhÆnaæ pacchÃbhattaæ piï¬apÃtapaÂikkantÃnaæ maï¬alamÃle sannisinnÃnaæ sannipatitÃnaæ ayam antarÃkathà udapÃdi `vuttam idaæ Ãvuso Bhagavatà pÃrÃyane Metteyyapa¤he: Yo ubh' ante viditvÃna majjhe mantà na limpati taæ brÆmi mahÃpuriso ti, so 'dha sibbanim accagà ti. Katamo nu kho Ãvuso eko anto, katamo dutiyo anto, kiæ majjhe, kà sibbanÅ' ti? 2. Evaæ vutte a¤¤ataro bhikkhu there bhikkhÆ etad avoca `phasso kho Ãvuso eko anto, phassasamudayo dutiyo anto, #<[page 400]># %<400 AÇguttara-NikÃya. LXI. 3-6>% \<[... content straddling page break has been moved to the page above ...]>/ phassanirodho majjhe, taïhà sibbanÅ; taïhà hi naæ sibbati tassa tass'eva bhavassa abhinibbattiyÃ. EttÃvatà kho Ãvuso bhikkhu abhi¤¤eyyaæ abhijÃnÃti, pari¤¤eyyaæ parijÃnÃti, abhi¤¤eyyaæ abhijÃnanto pari¤¤eyyaæ parijÃnanto diÂÂh'eva dhamme dukkhass' antakaro hotÅ' ti. 3. Evaæ vutte a¤¤ataro bhikkhu there bhikkhÆ etad avoca `atÅtaæ kho Ãvuso eko anto, anÃgataæ dutiyo anto, paccuppannaæ majjhe, taïhà sibbanÅ; taïhà hi naæ sibbati tassa tass'eva bhavassa abhinibbattiyÃ. EttÃvatà kho Ãvuso bhikkhu abhi¤¤eyyaæ abhijÃnÃti, pari¤¤eyyaæ parijÃnÃti, abhi¤¤eyyaæ abhijÃnanto pari¤¤eyyaæ parijÃnanto diÂÂh'eva dhamme dukkhass' antakaro hotÅ' ti. 4. Evaæ vutte a¤¤ataro bhikkhu there bhikkhÆ etad avoca `sukhà Ãvuso vedanà eko anto, dukkhà vedanà dutiyo anto, adukkhamasukhà vedanà majjhe, taïhà sibbanÅ; taïhà hi naæ sibbati tassa tass'eva bhavassa abhinibbattiyÃ. EttÃvatà kho Ãvuso bhikkhu abhi¤¤eyyaæ abhijÃnÃti . . . pe . . . diÂÂh'eva dhamme dukkhass' antakaro hotÅ' ti. 5. Evaæ vutte a¤¤ataro bhikkhu there bhikkhÆ etad avoca `nÃmaæ kho Ãvuso eko anto, rÆpaæ dutiyo anto, vi¤¤Ãïaæ majjhe, taïhà sibbanÅ; taïhà hi naæ sibbati . . . pe . . . diÂÂh'eva dhamme dukkhass' antakaro hotÅ' ti. 6. Evaæ vutte a¤¤ataro bhikkhu there bhikkhÆ etad avoca `cha kho Ãvuso ajjhattikÃni ÃyatanÃni eko anto, cha bÃhirÃni ÃyatanÃni dutiyo anto, vi¤¤Ãïaæ majjhe, taïhà sibbanÅ; taïhà hi naæ sibbati tassa tass'eva bhavassa abhinibbattiyÃ. EttÃvatà kho Ãvuso bhikkhu abhi¤¤eyyaæ abhijÃnÃti . #<[page 401]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . pe . . . diÂÂh'eva dhamme dukkhass' antakaro hotÅ' ti. 7. Evaæ vutte a¤¤ataro bhikkhu there bhikkhÆ etad avoca `sakkÃyo kho Ãvuso eko anto, sakkÃyasamudayo dutiyo anto, sakkÃyanirodho majjhe, taïhà sibbanÅ; taïhà hi naæ sibbati tassa tass'eva bhavassa abhinibbattiyÃ. EttÃvatà kho Ãvuso bhikkhu abhi¤¤eyyaæ abhijÃnÃti, pari¤¤eyyaæ parijÃnÃti, abhi¤¤eyyaæ abhijÃnanto pari¤¤eyyaæ parijÃnanto diÂÂh'eva dhamme dukkhass' antakaro hotÅ' ti. 8. Evaæ vutte a¤¤ataro bhikkhu there bhikkhÆ etad avoca `vyÃkataæ kho Ãvuso amhehi sabbeh'eva yathÃsakaæ paÂibhÃnaæ. ùyÃmÃvuso yena Bhagavà ten' upasaÇkamissÃma, upasaÇkamitvà Bhagavato etam atthaæ ÃrocessÃma. Yathà no Bhagavà vyÃkarissati, tathà naæ dhÃressÃmÃ' ti. `Evam Ãvuso' ti kho therà bhikkhÆ tassa bhikkhuno paccassosuæ. Atha kho therà bhikkhÆ yena Bhagavà ten' upasaÇkamiæsu, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdiæsu. Ekamantaæ nisinnà kho therà bhikkhÆ yÃvatako ahosi sabbeh'eva saddhiæ kathÃsallÃpo taæ sabbaæ Bhagavato Ãrocesuæ. `Kassa nu kho bhante subhÃsitan' ti? `Sabbesaæ vo bhikkhave subhÃsitaæ pariyÃyena, api ca yaæ mayà sandhÃya bhÃsitaæ pÃrÃyane Metteyyapa¤he: Yo ubh' ante viditvÃna majjhe mantà na limpati taæ brÆmi mahÃpuriso ti, so 'dha sibbanim accagà ti taæ suïÃtha sÃdhukaæ manasikarotha, bhÃsissÃmÅ' ti. `Evaæ bhante' ti kho therà bhikkhÆ Bhagavato paccasosuæ. Bhagavà etad avoca `phasso kho bhikkhave eko anto, #<[page 402]># %<402 AÇguttara-NikÃya. LXII.1-3>% \<[... content straddling page break has been moved to the page above ...]>/ phassasamudayo dutiyo anto, phassanirodho majjhe, taïhà sibbanÅ; taïhà hi naæ sibbati tassa tass'eva bhavassa abhinibbattiyÃ. EttÃvatà kho bhikkhave bhikkhu abhi¤¤eyyaæ abhijÃnÃti, pari¤¤eyyaæ parijÃnÃti, abhi¤¤eyyaæ abhijÃnanto pari¤¤eyyaæ parijÃnanto diÂÂh'eva dhamme dukkhass' antakaro hotÅ' ti. LXII. 1. Evam me sutaæ. Ekaæ samayaæ Bhagavà Kosalesu cÃrikaæ caramÃno mahatà bhikkhusaÇghena saddhiæ yena Daï¬akappakaæ nÃma KosalÃnaæ nigamo tad avasari. Atha kho Bhagavà maggà okkamma a¤¤atarasmiæ rukkhamÆle pa¤¤atte Ãsane nisÅdi, te ca bhikkhÆ Daï¬akappakaæ pavisiæsu Ãvasathaæ pariyesituæ. Atha kho Ãyasmà ùnando sambahulehi bhikkhÆhi saddhiæ yena AciravatÅ nadÅ ten' upasaÇkami gattÃni parisi¤cituæ. Aciravatiyà nadiyà gattÃni parisi¤citvà paccuttaritvà ekacÅvaro aÂÂhÃsi gattÃni pubbÃpayamÃno. 2. Atha kho a¤¤ataro bhikkhu yenÃyasmà ùnando ten' upasaÇkami, upasaÇkamitvà Ãyasmantaæ ùnandaæ etad avoca `kin nu kho Ãvuso ùnanda sabbaæ cetaso samannÃharitvà nu kho Devadatto Bhagavatà vyÃkato "ÃpÃyiko Devadatto nerayiko kappaÂÂho atekiccho" ti, udÃhu kenaci devapariyÃyenÃ' ti? `Evaæ kho pan'etaæ Ãvuso Bhagavatà vyÃkatan' ti. 3. Atha kho Ãyasmà ùnando yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà ùnando Bhagavantaæ etad avoca `idhÃhaæ bhante sambahulehi bhikkhÆhi saddhiæ yena AciravatÅ nadÅ ten' upasaÇkamiæ gattÃni parisi¤cituæ. Aciravatiyà nadiyà gattÃni parisi¤citvà paccuttaritvà ekacÅvaro aÂÂhÃsi gattÃni pubbÃpayamÃno. #<[page 403]># %% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho bhante a¤¤ataro bhikkhu yenÃhaæ ten' upasaÇkami, upasaÇkamitvà maæ etad avoca: Kin nu kho Ãvuso ùnanda sabbaæ cetaso samannÃharitvà nu kho Devadatto Bhagavatà vyÃkato "ÃpÃyiko Devadatto nerayiko kappaÂÂho atekiccho" ti, udÃhu kenaci devapariyÃyenà ti? Evaæ vutte ahaæ bhante taæ bhikkhuæ etad avoca: Evaæ kho pan'etaæ Ãvuso Bhagavatà vyÃkatan' ti. `So và kho ùnanda bhikkhu navo bhavissati acirapabbajito, thero và pana bÃlo avyatto. Kathaæ hi nÃma yaæ mayà ekaæsena vyÃkataæ tattha dvejjhaæ Ãpajjissati? NÃhaæ ùnanda a¤¤aæ ekapuggalam pi samanupassÃmi, yo evaæ mayà sabbaæ cetaso samannÃharitvà vyÃkato, yathayidaæ Devadatto. YÃvakÅva¤ cÃhaæ ùnanda Devadattassa vÃlaggakoÂinittuddanamattam pi sukkaæ dhammaæ addasaæ, neva tÃvÃhaæ Devadattaæ vyÃkÃsiæ "ÃpÃyiko Devadatto nerayiko kappaÂÂho atekiccho" ti. Yato ca kho ahaæ ùnanda Devadattassa vÃlaggakoÂinittuddanamattam pi sukkaæ dhammaæ na addasaæ, athÃhaæ Devadattaæ vyÃkÃsiæ "ÃpÃyiko Devadatto nerayiko kappaÂÂho atekiccho" ti. Seyyathà pi ùnanda gÆthakÆpo sÃdhikaporiso pÆro gÆthassa samatittiko, tatra puriso sasÅsako nimuggo assa. Tassa koci-d-eva puriso uppajjeyya atthakÃmo hitakÃmo yogakkhemakÃmo tamhà gÆthakÆpà uddharitukÃmo, so taæ gÆthakÆpaæ samantÃnuparigacchanto na passeyya tassa purisassa vÃlaggakoÂinittuddanamattam pi gÆthena amakkhitaæ, yattha taæ gahetvà uddhareyya: #<[page 404]># %<404 AÇguttara-NikÃya. LXII. 3>% \<[... content straddling page break has been moved to the page above ...]>/ evam eva kho ahaæ ùnanda yato Devadattassa vÃlaggakoÂinittuddanamattam pi sukkaæ dhammaæ na addasaæ, athÃhaæ Devadattaæ vyÃkÃsiæ "ÃpÃyiko Devadatto nerayiko kappaÂÂho atekiccho" ti. Sace tumhe ùnanda suïeyyÃtha TathÃgatassa purisindriya¤ÃïÃni vibhajantassÃ' ti? `Etassa Bhagavà kÃlo, etassa Sugata kÃlo, yaæ Bhagavà purisindriya¤ÃïÃni vibhajeyya, Bhagavato sutvà bhikkhÆ dhÃressantÅ' ti. `Tenah' ùnanda suïÃhi sÃdhukaæ manasikarohi, bhÃsissÃmÅ' ti. `Evaæ bhante' ti kho Ãyasmà ùnando Bhagavato paccassosi. Bhagavà etad avoca:-- 3. IdhÃhaæ ùnanda ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa kusalà dhammà antarahitÃ, akusalà dhammà sammukhÅbhÆtÃ, atthi ca khvÃssa kusalamÆlaæ asamucchinnaæ, tamhà tassa kusalà kusalaæ pÃtubhavissati. Evam ayaæ puggalo Ãyatiæ aparihÃnadhammo bhavissatÅ' ti. Seyyathà pi ùnanda bÅjÃni akhaï¬Ãïi apÆtÅni avÃtÃtapahatÃni sÃradÃni sukhasayitÃni sukhette suparikammakatÃya bhÆmiyà nikkhittÃni; jÃneyyÃsi tvaæ ùnanda `imÃni bÅjÃni vuddhiæ virÆÊhiæ vepullaæ ÃpajjissantÅ' ti? `Evaæ bhante' . Evam eva kho ahaæ ùnanda idh' ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. #<[page 405]># %% \<[... content straddling page break has been moved to the page above ...]>/ Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa kusalà dhammà antarahitÃ, akusalà dhammà sammukhÅbhÆtÃ, atthi ca khvÃssa kusalamÆlaæ asamucchinnaæ, tamhà tassa kusalà kusalaæ pÃtubhavissati. Evam ayaæ puggalo Ãyatiæ aparihÃnadhammo bhavissatÅ' ti. Evam pi kho ùnanda TathÃgatassa purisapuggalo cetasà ceto paricca vidito hoti. Evam pi kho ùnanda TathÃgatassa purisindriya¤Ãïaæ cetasà ceto paricca viditaæ hoti. Evam pi kho ùnanda TathÃgatassa Ãyatiæ dhammasamuppÃdo cetasà ceto paricca vidito hoti. 4. Idha panÃhaæ ùnanda ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa akusalà dhammà antarahitÃ, kusalà dhammà sammukhÅbhÆtÃ, atthi ca kvÃssa akusalamÆlaæ asamucchinnaæ, tamhà tassa akusalà akusalaæ pÃtubhavissati. Evam ayaæ puggalo Ãyatiæ parihÃnadhammo bhavissatÅ' ti. Seyyathà pi ùnanda bÅjÃni akhaï¬Ãni apÆtÅni avÃtÃtapahatÃni sÃradÃni sukhasayitÃni puthusilÃya nikkhittÃni; jÃneyyÃsi tvaæ ùnanda `na yimÃni bÅjÃni vuddhiæ virÆÊhiæ vepullaæ ÃpajjissantÅ' ti? `Evaæ bhante' . Evam eva kho ahaæ ùnanda idh' ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa akusalà dhammà antarahitÃ, kusalà dhammà sammukhÅbhÆtÃ, atthi ca khvÃssa akusalamÆlaæ asamucchinnaæ, tamhà tassa akusalà akusalaæ pÃtubhavissati. Evam ayaæ puggalo Ãyatiæ parihÃnadhammo bhavissatÅ' ti. #<[page 406]># %<406 AÇguttara-NikÃya. LXII. 5>% \<[... content straddling page break has been moved to the page above ...]>/ Evam pi kho ùnanda TathÃgatassa purisapuggalo cetasà ceto paricca vidito hoti. Evam pi kho ùnanda TathÃgatassa purisindriya¤Ãïaæ cetasà ceto paricca viditaæ hoti. Evam pi kho ùnanda TathÃgatassa Ãyatiæ dhammasamuppÃdo cetasà ceto paricca vidito hoti. 5. Idha panÃhaæ ùnanda ekaccaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `natthi imassa puggalassa vÃlaggakoÂinittuddanamatto pi sukko dhammo, samannÃgato 'yaæ puggalo ekantakÃÊakehi akusalehi dhammehi, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjissatÅ' ti. Seyyathà pi ùnanda bÅjÃni khaï¬Ãni pÆtÅni vÃtÃtapahatÃni sukhette suparikammakatÃya bhÆmiyà nikkhittÃni; jÃneyyÃsi tvaæ ùnanda `na yimÃni bÅjÃni vuddhiæ virÆÊhiæ vepullaæ ÃpajjissantÅ' ti? `Evaæ bhante' . Evam eva kho aham ùnanda idh' ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `natthi imassa puggalassa vÃlaggakoÂinittuddanamatto pi sukko dhammo, samannÃgato 'yaæ puggalo ekantakÃÊakehi akusalehi dhammehi, kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjissatÅ' ti. Evam pi kho ùnanda TathÃgatassa purisapuggalo cetasà ceto paricca vidito hoti. Evam pi kho ùnanda TathÃgatassa purisindriya¤Ãïaæ cetasà ceto paricca viditaæ hoti. Evam pi kho ùnanda TathÃgatassa Ãyatiæ dhammasamuppÃdo cetasà ceto paricca vidito hotÅ ti. Evaæ vutte Ãyasmà ùnando Bhagavantaæ etad avoca `sakkà nu kho bhante imesaæ tiïïaæ puggalÃnaæ apare pi tayo puggalà sappaÂibhÃgà pa¤¤Ãpetun' ti? #<[page 407]># %% \<[... content straddling page break has been moved to the page above ...]>/ `Sakk' ùnandÃ' ti. Bhagavà avoca:-- 6. IdhÃhaæ ùnanda ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa kusalà dhammà antarahitÃ, akusalà dhammà sammukhÅbhÆtÃ, atthi ca khvÃssa kusalamÆlaæ asamucchinnaæ, tam pi sabbena sabbaæ samugghÃtaæ gacchati. Evam ayaæ puggalo Ãyatiæ parihÃnadhammo bhavissatÅ' ti. Seyyathà pi ùnanda aÇgÃrÃni ÃdittÃni sampajjalitÃni sajotibhÆtÃni puthusilÃya nikkhittÃni; jÃneyyÃsi tvaæ ùnanda `na yimÃni aÇgÃrÃni vuddhiæ virÆÊhiæ vepullaæ ÃpajjissantÅ' ti. `Evam bhante'. Seyyathà pi và pan' ùnanda sÃyaïhasamayaæ suriye ogacchante; jÃneyyÃsi tvaæ ùnanda `Ãloko antaradhÃyissati, andhakÃro pÃtubhavissatÅ' ti? `Evaæ bhante' . Seyyathà pi và pan' ùnanda abhidose a¬¬harattaæ bhattakÃlasamaye; jÃneyyÃsi tvaæ ùnanda `Ãloko antarahito andhakÃro pÃtubhÆto' ti? `Evaæ bhante' . Evam eva kho ahaæ ùnanda idh' ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa kusalà dhammà antarahitÃ, akusalà dhammà sammukhÅbhÆtÃ, atthi ca khvÃssa kusalamÆlaæ asamucchinnaæ, tam pi sabbena sabbaæ samugghÃtaæ gacchati. Evam ayaæ puggalo Ãyatiæ parihÃnadhammo bhavissatÅ' ti. Evam pi kho ùnanda TathÃgatassa purisapuggalo cetasà ceto paricca vidito hoti. Evam pi kho ùnanda TathÃgatassa purisindriya¤Ãïaæ cetasà ceto paricca viditaæ hoti. #<[page 408]># %<408 AÇguttara-NikÃya. LXII. 7>% \<[... content straddling page break has been moved to the page above ...]>/ Evam pi kho ùnanda TathÃgatassa Ãyatiæ dhammasamuppÃdo cetasà ceto paricca vidito hoti. 7. Idha panÃhaæ ùnanda ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa akusalà dhammà antarahitÃ, kusalà dhammà sammukhÅbhÆtÃ, atthi ca khvÃssa akusalamÆlaæ asamucchinnaæ, tam pi sabbena sabbaæ samugghÃtaæ gacchati. Evam ayaæ puggalo Ãyatiæ aparihÃnadhammo bhavissatÅ' ti. Seyyathà pi ùnanda aÇgÃrÃni ÃdittÃni sampajjalitÃni sajotibhÆtÃni sukkhe tiïapu¤je và kaÂÂhapu¤je và nikkhittÃni; jÃneyyÃsi tvaæ ùnanda `imÃni aÇgÃrÃni vuddhiæ virÆÊhiæ vepullaæ ÃpajjissantÅ' ti? `Evaæ bhante' . Seyyathà pi và pan' ùnanda rattiyà paccÆsasamayaæ suriye uggacchante; jÃneyyÃsi tvaæ ùnanda `andhakÃro antaradhÃyissati, Ãloko pÃtubhavissatÅ' ti? `Evaæ bhante' . Seyyathà pi và pan' ùnanda abhidose majjhantike bhattakÃlasamaye; jÃneyyÃsi tvaæ ùnanda `andhakÃro antarahito, Ãloko pÃtubhÆto' ti? `Evaæ bhante' . Evam eva kho ahaæ ùnanda idh' ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa akusalà dhammà antarahitÃ, kusalà dhammà sammukhÅbhÆtÃ, atthi ca khvÃssa akusalamÆlaæ asamucchinnaæ, tam pi sabbena sabbaæ samugghÃtaæ gacchati. Evam ayaæ puggalo Ãyatiæ aparihÃnadhammo bhavissatÅ' ti. Evam pi kho ùnanda TathÃgatassa purisapuggalo cetasà ceto paricca vidito hoti. Evam pi kho ùnanda TathÃgatassa purisindriya¤Ãïaæ cetasà ceto paricca viditaæ hoti. #<[page 409]># %% \<[... content straddling page break has been moved to the page above ...]>/ Evam pi kho ùnanda TathÃgatassa Ãyatiæ dhammasamuppÃdo cetasà ceto paricca vidito hoti. 8. Idha panÃhaæ ùnanda ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `natthi imassa puggalassa vÃlaggakoÂinittuddanamatto pi akusalo dhammo, samannÃgato 'yaæ puggalo ekantasukkehi anavajjehi dhammehi, diÂÂh'eva dhamme parinibbÃyissatÅ' ti. Seyyathà pi ùnanda aÇgÃrÃni sÅtÃni nibbutÃni sukkhe tiïapu¤je và kaÂÂhapu¤je và nikkhittÃni; jÃneyyÃsi tvaæ ùnanda `na yimÃni aÇgÃrÃni vuddhiæ virÆÊhiæ vepullaæ ÃpajjissantÅ' ti. `Evaæ bhante' . Evaæ eva kho ahaæ ùnanda idh' ekaccaæ puggalaæ evaæ cetasà ceto paricca pajÃnÃmi `imassa kho puggalassa vijjamÃnà kusalà pi dhammà akusalà pi dhammÃ' ti. Tam enaæ aparena samayena evaæ cetasà ceto paricca pajÃnÃmi `natthi imassa puggalassa vÃlaggakoÂinittuddanamatto pi akusalo dhammo, samannÃgato 'yaæ puggalo ekantasukkehi anavajjehi dhammehi, diÂÂh'eva dhamme parinibbÃyissatÅ' ti. Evam pi kho ùnanda TathÃgatassa purisapuggalo cetasà ceto paricca vidito hoti. Evam pi kho ùnanda TathÃgatassa purisindriya¤Ãïaæ cetasà ceto paricca viditaæ hoti. Evam pi kho ùnanda TathÃgatassa Ãyatiæ dhammasamuppÃdo cetasà ceto paricca vidito hoti. Tatr' ùnanda ye te purimà tayo puggalÃ, tesaæ tiïïaæ puggalÃnaæ eko aparihÃnadhammo, eko parihÃnadhammo, eko ÃpÃyiko nerayiko. Tatr' ùnanda ye 'me pacchimà tayo puggalÃ, imesaæ tiïïaæ puggalÃnaæ eko aparihÃnadhammo, eko parihÃnadhammo, eko parinibbÃnadhammo ti. #<[page 410]># %<410 AÇguttara-NikÃya. LXIII. 1-3>% LXIII. 1. NibbedhikapariyÃyaæ vo bhikkhave dhammapariyÃyaæ desessÃmi, taæ suïÃtha sÃdhukaæ manasikarotha, bhÃsissÃmÅ ti. `Evaæ bhante' ti kho te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca:-- 2. Katamo ca so bhikkhave nibbedhikapariyÃyo dhammapariyÃyo? KÃmà bhikkhave veditabbÃ, kÃmÃnaæ nidÃnasambhavo veditabbo, kÃmÃnaæ vemattatà veditabbÃ, kÃmÃnaæ vipÃko veditabbo, kÃmanirodho veditabbo, kÃmanirodhagÃminipaÂipadà veditabbÃ. Vedanà bhikkhave veditabbÃ, vedanÃnaæ nidÃnasambhavo veditabbo, vedanÃnaæ vemattatà veditabbÃ, vedanÃnaæ vipÃko veditabbo, vedanÃnirodho veditabbo, vedanÃnirodhagÃminipaÂipadà veditabbÃ. Sa¤¤Ã bhikkhave veditabbÃ, sa¤¤Ãnaæ nidÃnasambhavo veditabbo, sa¤¤Ãnaæ vemattatà veditabbÃ, sa¤¤Ãnaæ vipÃko veditabbo, sa¤¤Ãnirodho veditabbo, sa¤¤ÃnirodhagÃminipaÂipadà veditabbÃ. ùsavà bhikkhave veditabbÃ, ÃsavÃnaæ nidÃnasambhavo veditabbo, ÃsavÃnaæ vemattatà veditabbÃ, ÃsavÃnaæ vipÃko veditabbo, Ãsavanirodho veditabbo, ÃsavanirodhagÃminipaÂipadà veditabbÃ. Kammaæ bhikkhave veditabbaæ, kammÃnaæ nidÃnasambhavo veditabbo, kammÃnaæ vemattatà veditabbÃ, kammÃnaæ vipÃko veditabbo, kammanirodho veditabbo, kammanirodhagÃminipaÂipadà veditabbÃ. Dukkhaæ bhikkhave veditabbaæ, dukkhassa nidÃnasambhavo veditabbo, dukkhassa vemattatà veditabbÃ, dukkhassa vipÃko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagÃminipaÂipadà veditabbÃ. 3. KÃmà bhikkhave veditabbÃ, kÃmÃnaæ nidÃnasambhavo veditabbo, kÃmÃnaæ vemattatà veditabbÃ, kÃmÃnaæ vipÃko veditabbo, #<[page 411]># %% \<[... content straddling page break has been moved to the page above ...]>/ kÃmanirodho veditabbo, kÃmanirodhagÃminipaÂipadà veditabbà ti: iti kho pan'etaæ vuttaæ, ki¤ c'etaæ paÂicca vuttaæ? Pa¤c'ime bhikkhave kÃmaguïÃ: cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyÃ; sotavi¤¤eyyà saddà . . . ghÃnavi¤¤eyyà gandhà . . . jivhÃvi¤¤eyyà rasà . . . kÃyavi¤¤eyyà phoÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyÃ. Api ca kho bhikkhave n' ete kÃmÃ, kÃmaguïà nÃm' ete ariyassa vinaye vuccanti. SaÇkapparÃgo purisassa kÃmo. N' ete kÃmà yÃni citrÃni loke. SaÇkapparÃgo purisassa kÃmo. TiÂÂhanti citrÃni tath'eva loke. Ath' ettha dhÅrà vinayanti chandan ti. 4. Katamo ca bhikkhave kÃmÃnaæ nidÃnasambhavo? Phasso bhikkhave kÃmÃnaæ nidÃnasambhavo. Katamà ca bhikkhave kÃmÃnaæ vemattatÃ? A¤¤o bhikkhave kÃmo rÆpesu, a¤¤o kÃmo saddesu, a¤¤o kÃmo gandhesu, a¤¤o kÃmo rasesu, a¤¤o kÃmo phoÂÂhabbesu. Ayaæ vuccati bhikkhave kÃmÃnaæ vemattatÃ. Katamo ca bhikkhave kÃmÃnaæ vipÃko? Yaæ kho bhikkhave kÃmayamÃno tajjaæ tajjaæ attabhÃvaæ abhinibbatteti pu¤¤abhÃgiyaæ và apu¤¤abhÃgiyaæ vÃ. Ayaæ vuccati bhikkhave kÃmÃnaæ vipÃko. Katamo ca bhikkhave kÃmanirodho? Phassanirodho bhikkhave kÃmanirodho. {Ayam} eva ariyo aÂÂhaÇgiko maggo kÃmanirodhagÃminipaÂipadÃ, seyyathÅdaæ sammÃdiÂÂhi sammÃsaÇkappo sammÃvÃcà sammÃkammanto sammÃ-ÃjÅvo sammÃvÃyÃmo sammÃsati sammÃsamÃdhi. #<[page 412]># %<412 AÇguttara-NikÃya. LXIII. 5-6>% \<[... content straddling page break has been moved to the page above ...]>/ Yato ca kho bhikkhave ariyasÃvako evaæ kÃme pajÃnÃti, evaæ kÃmÃnaæ nidÃnasambhavaæ pajÃnÃti, evaæ kÃmÃnaæ vemattataæ pajÃnÃti, evaæ kÃmÃnaæ vipÃkaæ pajÃnÃti, evaæ kÃmanirodhaæ pajÃnÃti, evaæ kÃmanirodhagÃminipaÂipadaæ pajÃnÃti, so imaæ nibbedhikaæ brahmacariyaæ pajÃnÃti kÃmanirodhaæ. KÃmà bhikkhave veditabbà . . . pe . . . kÃmanirodhagÃminipaÂipadà veditabbà ti: iti yan taæ vuttaæ, idam etaæ paÂicca vuttaæ. 5. Vedanà bhikkhave veditabbà . . . pe . . . vedanÃnirodhagÃminipaÂipadà veditabbà ti: iti kho pan'etaæ vuttaæ, ki¤ c'etaæ paÂicca vuttaæ? Tisso imà bhikkhave vedanÃ: sukhà vedanÃ, dukkhà vedanÃ, adukkhamasukhà vedanÃ. 6. Katamo ca bhikkhave vedanÃnaæ nidÃnasambhavo? Phasso bhikkhave vedanÃnaæ nidÃnasambhavo. Katamà ca bhikkhave vedanÃnaæ vemattatÃ? Atthi bhikkhave sÃmisà sukhà vedanÃ, atthi nirÃmisà sukhà vedanÃ; atthi sÃmisà dukkhà vedanÃ, atthi nirÃmisà dukkhà vedanÃ; atthi sÃmisà adukkhamasukhà vedanÃ, atthi nirÃmisà adukkhamasukhà vedanÃ. Ayaæ vuccati bhikkhave vedanÃnaæ vemattatÃ. Katamo ca bhikkhave vedanÃnaæ vipÃko? Yaæ kho bhikkhave vediyamÃno tajjaæ tajjaæ attabhÃvaæ abhinibbatteti pu¤¤abhÃgiyaæ và apu¤¤abhÃgiyaæ vÃ. Ayaæ vuccati bhikkhave vedanÃnaæ vipÃko. Katamo ca bhikkhave vedanÃnirodho? Phassanirodho bhikkhave vedanÃnirodho. Ayam eva ariyo aÂÂhaÇgiko maggo vedanÃnirodhagÃminipaÂipadÃ, seyyathÅdaæ sammÃdiÂÂhi . . . pe . . . sammÃsamÃdhi. Yato ca kho bhikkhave ariyasÃvako evaæ vedanà pajÃnÃti, evaæ vedanÃnaæ nidÃnasambhavam pajÃnÃti, evaæ vedanÃnaæ vemattataæ pajÃnÃti, #<[page 413]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaæ vedanÃnaæ vipÃkaæ pajÃnÃti, evaæ vedanÃnirodhaæ pajÃnÃti, evaæ vedanÃnirodhagÃminipaÂipadaæ pajÃnÃti, so imaæ nibbedhikaæ brahmacariyaæ pajÃnÃti vedanÃnirodhaæ. Vedanà bhikkhave veditabbà . . . pe . . . vedanÃnirodhagÃminipaÂipadà veditabbà ti: iti yan taæ vuttaæ, idam etaæ paÂicca vuttaæ. 7. Sa¤¤Ã bhikkhave veditabbà . . . pe . . . sa¤¤ÃnirodhagÃminipaÂipadà veditabbà ti: iti kho pan'etaæ vuttaæ, ki¤ c'etaæ paÂicca vuttaæ? Cha yimà bhikkhave sa¤¤Ã: rÆpasa¤¤Ã, saddasa¤¤Ã, gandhasa¤¤Ã, rasasa¤¤Ã, phoÂÂhabbasa¤¤Ã, dhammasa¤¤Ã. 8. Katamo ca bhikkhave sa¤¤Ãnaæ nidÃnasambhavo? Phasso bhikkhave sa¤¤Ãnaæ nidÃnasambhavo. Katamà ca bhikkhave sa¤¤Ãnaæ vemattatÃ? A¤¤Ã bhikkhave sa¤¤Ã rÆpesu, a¤¤Ã sa¤¤Ã saddesu, a¤¤Ã sa¤¤Ã gandhesu, a¤¤Ã sa¤¤Ã rasesu, a¤¤Ã sa¤¤Ã phoÂÂhabbesu, a¤¤Ã sa¤¤Ã dhammesu. Ayaæ vuccati bhikkhave sa¤¤Ãnaæ vemattatÃ. Katamo ca bhikkhave sa¤¤Ãnaæ vipÃko? VohÃravepakkÃhaæ bhikkhave sa¤¤Ã vadÃmi; yathà yathà naæ sa¤jÃnÃti, tathà tathà voharati `evaæ sa¤¤Å ahosin' ti. Ayaæ vuccati bhikkhave sa¤¤Ãnaæ vipÃko. Katamo ca bhikkhave sa¤¤Ãnirodho? Phassanirodho bhikkhave sa¤¤Ãnirodho. Ayam eva ariyo aÂÂhaÇgiko maggo sa¤¤ÃnirodhagÃminipaÂipadÃ, seyyathÅdaæ sammÃdiÂÂhi . . . pe . . . sammÃsamÃdhi. Yato ca kho bhikkhave ariyasÃvako evaæ sa¤¤Ã pajÃnÃti, evaæ sa¤¤Ãnaæ nidÃnasambhavaæ pajÃnÃti, evaæ sa¤¤Ãnaæ vemattataæ pajÃnÃti, #<[page 414]># %<414 AÇguttara-NikÃya. LXIII. 9-10>% \<[... content straddling page break has been moved to the page above ...]>/ evaæ sa¤¤Ãnaæ vipÃkaæ pajÃnÃti, evaæ sa¤¤Ãnirodhaæ pajÃnÃti, evaæ sa¤¤ÃnirodhagÃminipaÂipadaæ pajÃnÃti, so imaæ nibbedhikaæ brahmacariyaæ pajÃnÃti sa¤¤Ãnirodhaæ. Sa¤¤Ã bhikkhave veditabbà . . . pe . . . sa¤¤ÃnirodhagÃminipaÂipadà veditabbà ti: iti yan taæ vuttaæ, idam etaæ paÂicca vuttaæ. 9. ùsavà bhikkhave veditabbà . . . pe . . . ÃsavanirodhagÃminipaÂipadà veditabbà ti: iti kho pan'etaæ vuttaæ, ki¤ c'etaæ paÂicca vuttaæ? Tayo 'me bhikkhave ÃsavÃ: kÃmÃsavo, bhavÃsavo, avijjÃsavo. 10. Katamo ca bhikkhave ÃsavÃnaæ nidÃnasambhavo? Avijjà bhikkhave ÃsavÃnaæ nidÃnasambhavo. Katamà ca bhikkhave ÃsavÃnaæ vemattatÃ? Atthi bhikkhave Ãsavà nirayagamaniyÃ, atthi Ãsavà tiracchÃnayonigamaniyÃ, atthi Ãsavà pittivisayagamaniyÃ, atthi Ãsavà manussalokagamaniyÃ, atthi Ãsavà devalokagamaniyÃ. Ayaæ vuccati bhikkhave ÃsavÃnaæ vemattatÃ. Katamo ca bhikkhave ÃsavÃnaæ vipÃko? Yaæ kho bhikkhave avijjÃgato tajjaæ tajjaæ attabhÃvaæ abhinibbatteti pu¤¤abhÃgiyaæ và apu¤¤abhÃgiyaæ vÃ. Ayaæ vuccati bhikkhave ÃsavÃnaæ vipÃko. Katamo ca bhikkhave Ãsavanirodho? AvijjÃnirodho bhikkhave Ãsavanirodho. Ayam eva ariyo aÂÂhaÇgiko maggo ÃsavanirodhagÃminipaÂipadÃ, seyyathÅdaæ sammÃdiÂÂhi . . . pe . . . sammÃsamÃdhi. Yato ca kho bhikkhave ariyasÃvako evaæ Ãsave pajÃnÃti, evaæ ÃsavÃnaæ nidÃnasambhavaæ pajÃnÃti, evaæ ÃsavÃnaæ vemattataæ pajÃnÃti, evaæ ÃsavÃnaæ vipÃkaæ pajÃnÃti, evaæ Ãsavanirodhaæ pajÃnÃti, evaæ ÃsavanirodhagÃminipaÂipadaæ pajÃnÃti, so imaæ nibbedhikaæ brahmacariyaæ pajÃnÃti Ãsavanirodhaæ. #<[page 415]># %% ùsavà bhikkhave veditabbà . . . pe . . . ÃsavanirodhagÃminipaÂipadà veditabbà ti: iti yan taæ vuttaæ, idam etaæ paÂicca vuttaæ. 11. Kammaæ bhikkhave veditabbaæ . . . pe . . . kammanirodhagÃminipaÂipadà veditabbà ti: iti kho pan'etaæ vuttaæ, ki¤ c'etaæ paÂicca vuttaæ? CetanÃhaæ bhikkhave kammaæ vadÃmi; cetayitvà kammaæ karoti kÃyena vÃcÃya manasÃ. 12. Katamo ca bhikkhave kammÃnaæ nidÃnasambhavo? Phasso bhikkhave kammÃnaæ nidÃnasambhavo. Katamo ca bhikkhave kammÃnaæ vemattatÃ? Atthi bhikkhave kammaæ nirayavedaniyaæ, atthi kammaæ tiracchÃnayonivedaniyaæ, atthi kammaæ pittivisayavedaniyaæ, atthi kammaæ manussalokavedaniyaæ, atthi kammaæ devalokavedaniyaæ. Ayaæ vuccati bhikkhave kammÃnaæ vemattatÃ. Katamo ca bhikkhave kammÃnaæ vipÃko? TividhÃhaæ bhikkhave kammÃnaæ vipÃkaæ vadÃmi: diÂÂh'eva dhamme upapajje và apare và pariyÃye. Ayaæ vuccati bhikkhave kammÃnaæ vipÃko. Katamo ca bhikkhave kammanirodho? Phassanirodho bhikkhave kammanirodho. {Ayam} eva ariyo aÂÂhaÇgiko maggo kammanirodhagÃminipaÂipadÃ, seyyathÅdaæ sammÃdiÂÂhi . . . pe . . . sammÃsamÃdhi. Yato ca kho bhikkhave ariyasÃvako evaæ kammaæ pajÃnÃti, evaæ kammÃnaæ nidÃnasambhavaæ pajÃnÃti, evaæ kammÃnaæ vemattataæ pajÃnÃti, evaæ kammÃnaæ vipÃkaæ pajÃnÃti, evaæ kammanirodhaæ pajÃnÃti, evaæ kammanirodhagÃminipaÂipadaæ pajÃnÃti, so imaæ nibbedhikaæ brahmacariyaæ pajÃnÃti kammanirodhaæ. Kammaæ bhikkhave veditabbaæ . . . pe . . . kammanirodhagÃminipaÂipadà veditabbà ti: #<[page 416]># %<416 AÇguttara-NikÃya. LXIII. 13-14>% \<[... content straddling page break has been moved to the page above ...]>/ iti yan taæ vuttaæ, idam etaæ paÂicca vuttaæ. 13. Dukkhaæ bhikkhave veditabbaæ, dukkhassa {nidÃnasambhavo} veditabbo, dukkhassa vemattatà veditabbÃ, dukkhassa vipÃko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagÃminipaÂipadà veditabbà ti: iti kho pan'etaæ vuttaæ, ki¤ c'etaæ paÂicca vuttaæ? JÃti pi dukkhÃ, jarà pi dukkhÃ, vyÃdhi pi dukkhÃ, maraïam pi dukkhaæ, sokaparidevadukkhadomanassupÃyÃsà pi dukkhÃ, yam p' icchaæ na labhati tam pi dukkhaæ, saækhittena pa¤cupÃdÃnakkhandhà dukkhÃ. 14. Katamo ca bhikkhave dukkhassa nidÃnasambhavo? Taïhà bhikkhave dukkhassa nidÃnasambhavo. Katamà ca bhikkhave dukkhassa vemattatÃ? Atthi bhikkhave dukkhaæ adhimattaæ, atthi parittaæ, atthi dandhavirÃgi, atthi khippavirÃgi. Ayaæ vuccati bhikkhave dukkhassa vemattatÃ. Katamo ca bhikkhave dukkhassa vipÃko? Idha bhikkhave ekacco yena dukkhena abhibhÆto pariyÃdinnacitto socati kilamati paridevati urattÃÊÅ kandati sammohaæ Ãpajjati, yena và pana dukkhena abhibhÆto pariyÃdinnacitto bahiddhà pariyeÂÂhiæ Ãpajjati `ko ekapadaæ dvipadaæ jÃnÃti imassa dukkhassa nirodhÃyÃ' ti? Sammohavepakkaæ vÃhaæ bhikkhave dukkhaæ vadÃmi pariyeÂÂhivepakkaæ vÃ. Ayaæ vuccati bhikkhave dukkhassa vipÃko. Katamo ca bhikkhave dukkhanirodho? TaïhÃnirodho bhikkhave dukkhanirodho. Ayam eva ariyo aÂÂhaÇgiko maggo dukkhanirodhagÃminipaÂipadÃ, seyyathÅdaæ sammÃdiÂÂhi . . . pe . . . sammÃsamÃdhi. Yato ca kho bhikkhave ariyasÃvako evaæ dukkhaæ pajÃnÃti, evaæ dukkhassa nidÃnasambhavaæ pajÃnÃti, #<[page 417]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaæ dukkhassa vemattataæ pajÃnÃti, evaæ dukkhavipÃkaæ pajÃnÃti, evaæ dukkhanirodhaæ pajÃnÃti, evaæ dukkhanirodhagÃminipaÂipadaæ pajÃnÃti, so imaæ nibbedhikaæ brahmacariyaæ pajÃnÃti dukkhanirodhaæ. Dukkhaæ bhikkhave veditabbaæ, dukkhassa nidÃnasambhavo veditabbo, dukkhassa vemattatà veditabbÃ, dukkhassa vipÃko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagÃminipaÂipadà veditabbà ti: iti yan taæ vuttaæ, idam etaæ paÂicca vuttaæ. Ayaæ kho so bhikkhave nibbedhikapariyÃyo dhammapariyÃyo ti. LXIV. 1. Cha yimÃni bhikkhave TathÃgatassa TathÃgatabalÃni, yehi balehi samannÃgato TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. KatamÃni cha? 2. Idha bhikkhave TathÃgato ÂhÃna¤ ca ÂhÃnato aÂÂhÃna¤ ca aÂÂhÃnato yathÃbhÆtaæ pajÃnÃti, yam pi bhikkhave TathÃgato ÂhÃna¤ ca ÂhÃnato aÂÂhÃna¤ ca aÂÂhÃnato yathÃbhÆtaæ pajÃnÃti, idam pi bhikkhave TathÃgatassa TathÃgatabalaæ hoti, yaæ balaæ Ãgamma TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. 3. Puna ca paraæ bhikkhave TathÃgato atÅtÃnÃgatapaccuppannÃnaæ kammasamÃdÃnÃnaæ ÂhÃnaso hetuso vipÃkaæ yathÃbhÆtaæ pajÃnÃti, yam pi bhikkhave TathÃgato atÅtÃnÃgatapaccuppannÃnaæ kammasamÃdÃnÃnaæ ÂhÃnaso hetuso vipÃkaæ yathÃbhÆtaæ pajÃnÃti, idam pi bhikkhave TathÃgatassa TathÃgatabalaæ hoti, yaæ balaæ Ãgamma TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. 4. Puna ca paraæ bhikkhave TathÃgato jhÃnavimokkhasamÃdhisamÃpattÅnaæ saækilesaæ vodÃnaæ vuÂÂhÃnaæ yathÃbhÆtaæ pajÃnÃti, #<[page 418]># %<418 AÇguttara-NikÃya. LXIV. 5-7>% \<[... content straddling page break has been moved to the page above ...]>/ yam pi bhikkhave TathÃgato . . . pe . . . idam pi bhikkhave TathÃgatassa TathÃgatabalaæ hoti, yaæ balaæ Ãgamma TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. 5. Puna ca paraæ bhikkhave TathÃgato anekavihitaæ pubbenivÃsaæ anussarati, seyyathÅdaæ ekam pi jÃtiæ dve pi jÃtiyo . . . pe . . . iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussarati, yam pi bhikkhave TathÃgato anekavihitaæ pubbenivÃsaæ anussarati, seyyathÅdaæ ekam pi jÃtiæ dve pi jÃtiyo . . . pe . . . iti sÃkÃram sauddesaæ anekavihitaæ pubbenivÃsaæ anussarati, idam pi bhikkhave TathÃgatassa TathÃgatabalaæ hoti, yaæ balaæ Ãgamma TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. 6. Puna ca paraæ bhikkhave TathÃgato dibbena cakkhunà visuddhena atikkantamÃnusakena . . . pe . . . yathÃkammÆpage satte pajÃnÃti, yam pi bhikkhave TathÃgato dibbena cakkhunà visuddhena atikkantamÃnusakena . . . pe . . . yathÃkammÆpage satte pajÃnÃti, idam pi bhikkhave TathÃgatassa TathÃgatabalaæ hoti, yaæ balaæ Ãgamma TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. 7. Puna ca paraæ bhikkhave TathÃgato ÃsavÃnaæ khayà . . . pe . . . abhi¤¤Ã sacchikatvà upasampajja viharati, yam pi bhikkhave TathÃgato ÃsavÃnaæ khayà . . . pe . . . sacchikatvà upasampajja viharati, idam pi bhikkhave TathÃgatassa TathÃgatabalaæ hoti, yaæ balaæ Ãgamma TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. #<[page 419]># %% ImÃni kho bhikkhave cha TathÃgatassa TathÃgatabalÃni, yehi balehi samannÃgato TathÃgato ÃsabhaïÂhÃnaæ paÂijÃnÃti parisÃsu sÅhanÃdaæ nadati brahmacakkaæ pavatteti. 8. Tatra ce bhikkhave pare TathÃgataæ ÂhÃna¤ ca ÂhÃnato aÂÂhÃna¤ ca aÂÂhÃnato yathÃbhÆtaæ ¤Ãïena upasaÇkamitvà pa¤haæ pucchanti, yathà yathà bhikkhave TathÃgatassa ÂhÃna¤ ca ÂhÃnato aÂÂhÃna¤ ca aÂÂhÃnato yathÃbhÆtaæ ¤Ãïaæ viditaæ, tathà tathà tesaæ TathÃgato ÂhÃna¤ ca ÂhÃnato aÂÂhÃna¤ ca aÂÂhÃnato yathÃbhÆtaæ ¤Ãïena pa¤haæ puÂÂho vyÃkaroti. 9. Tatra ce bhikkhave pare TathÃgataæ atÅtÃnÃgatapaccuppannÃnaæ kammasamÃdÃnÃnaæ ÂhÃnaso hetuso vipÃkaæ yathÃbhÆtaæ ¤Ãïena upasaÇkamitvà pa¤haæ pucchanti, yathà yathà bhikkhave TathÃgatassa atÅtÃnÃgatapaccuppannÃnaæ kammasamÃdÃnÃnaæ ÂhÃnaso hetuso vipÃkaæ yathÃbhÆtaæ ¤Ãïaæ viditaæ, tathà tathà tesaæ TathÃgato atÅtÃnÃgatapaccuppannÃnaæ kammasamÃdÃnÃnaæ ÂhÃnaso hetuso vipÃkaæ yathÃbhÆtaæ ¤Ãïena pa¤haæ puÂÂho vyÃkaroti. 10. Tatra ce bhikkhave pare TathÃgataæ jhÃnavimokkhasamÃdhisamÃpattÅnaæ saækilesaæ vodÃnaæ vuÂÂhÃnaæ yathÃbhÆtaæ ¤Ãïena upasaÇkamitvà pa¤haæ pucchanti, yathà yathà bhikkhave TathÃgatassa jhÃnavimokkhasamÃdhisamÃpattÅnaæ saækilesaæ vodÃnaæ vuÂÂhÃnaæ yathÃbhÆtaæ ¤Ãïaæ viditaæ, tathà tathà tesaæ TathÃgato jhÃnavimokkhasamÃdhisamÃpattÅnaæ saækilesaæ vodÃnaæ vuÂÂhÃnaæ yathÃbhÆtaæ ¤Ãïena pa¤haæ puÂÂho vyÃkaroti. 11. Tatra ce bhikkhave pare TathÃgataæ pubbenivÃsÃnussatiæ yathÃbhÆtaæ ¤Ãïena upasaÇkamitvà pa¤haæ pucchanti, yathà yathà bhikkhave TathÃgatassa pubbenivÃsÃnussatiæ yathÃbhÆtaæ ¤Ãïaæ viditaæ, tathà tathà tesaæ TathÃgato pubbenivÃsÃnussatiæ yathÃbhÆtaæ ¤Ãïena pa¤haæ puÂÂho vyÃkaroti. #<[page 420]># %<420 AÇguttara-NikÃya. LXIV. 12-14>% \<[... content straddling page break has been moved to the page above ...]>/ 12. Tatra ce bhikkhave pare TathÃgataæ sattÃnaæ cutÆpapÃtaæ yathÃbhÆtaæ ¤Ãïena upasaÇkamitvà pa¤haæ pucchanti, yathà yathà bhikkhave TathÃgatassa sattÃnaæ cutÆpapÃtaæ yathÃbhÆtaæ ¤Ãïaæ viditaæ, tathà tathà tesaæ TathÃgato sattÃnaæ cutÆpapÃtaæ yathÃbhÆtaæ ¤Ãïena pa¤haæ puÂÂho vyÃkaroti. 13. Tatra ce bhikkhave pare TathÃgataæ ÃsavÃnaæ khayà . . . yathÃbhÆtaæ ¤Ãïena upasaÇkamitvà pa¤haæ pucchanti, yathà yathà bhikkhave TathÃgatassa ÃsavÃnaæ khayà . . . yathÃbhÆtuæ ¤Ãïaæ viditaæ, tathà tathà tesaæ TathÃgato ÃsavÃnaæ khayà . . . yathÃbhÆtaæ ¤Ãïena pa¤haæ puÂÂho vyÃkaroti. 14. Tatra bhikkhave yam idaæ ÂhÃna¤ ca ÂhÃnato aÂÂhÃna¤ ca aÂÂhÃnato yathÃbhÆtaæ ¤Ãïaæ, tam pi samÃhitassa vadÃmi, no asamÃhitassa. Yam p' idaæ atÅtÃnÃgatapaccuppannÃnaæ kammasamÃdÃnÃnaæ ÂhÃnaso hetuso vipÃkaæ yathÃbhÆtaæ ¤Ãïaæ, tam pi samÃhitassa vadÃmi, no asamÃhitassa. Yam p' idaæ jhÃnavimokkhasamÃdhisamÃpattÅnaæ saækilesaæ vodÃnaæ vuÂÂhÃnaæ yathÃbhÆtaæ ¤Ãïaæ, tam pi samÃhitassa vadÃmi, no asamÃhitassa. Yam p' idaæ pubbenivÃsÃnussatiæ yathÃbhÆtaæ ¤Ãïaæ, tam pi samÃhitassa vadÃmi, no asamÃhitassa. Yam p' idaæ sattÃnaæ cutÆpapÃtaæ yathÃbhÆtaæ ¤Ãïaæ, tam pi samÃhitassa vadÃmi, no asamÃhitassa. Yam p' idaæ ÃsavÃnaæ khayà . . . yathÃbhÆtaæ ¤Ãïaæ, tam pi samÃhitassa vadÃmi, no asamÃhitassa. Iti kho bhikkhave samÃdhi maggo, asamÃdhi kummaggo ti. MahÃvaggo chaÂÂho. #<[page 421]># %% Tass' uddÃnaæ: Soïo Phagguïo chaÊÃbhijÃtiyo Ãsavà dÃrukammahatthimajjhaæ Passa-Citta pÃrÃyanaæ udakaæ nibbedhika-sÅhanÃdena vaggo ti. LXV. 1. Cha bhikkhave dhamme appahÃya abhabbo anÃgÃmiphalaæ sacchikÃtuæ. Katame cha? 2. Assaddhiyaæ, ahirikaæ, anottappaæ, kosajjaæ, muÂÂhasaccaæ, duppa¤¤ataæ. Ime kho bhikkhave cha dhamme appahÃya abhabbo anÃgÃmiphalaæ sacchikÃtuæ. 3. Cha bhikkhave dhamme pahÃya bhabbo anÃgÃmiphalaæ sacchikÃtuæ. Katame cha? 4. Assaddhiyaæ, ahirikaæ, anottappaæ, kosajjaæ, muÂÂhasaccaæ, duppa¤¤ataæ. Ime kho bhikkhave cha dhamme pahÃya bhabbo anÃgÃmiphalaæ sacchikÃtun ti. LXVI. 1. Cha bhikkhave dhamme appahÃya abhabbo arahattaæ sacchikÃtuæ. Katame cha? 2. ThÅnaæ, middhaæ, uddhaccaæ, kukkuccaæ, assaddhiyaæ, pamÃdaæ. Ime kho bhikkhave cha dhamme appahÃya abhabbo arahattaæ sacchikÃtuæ. #<[page 422]># %<422 AÇguttara-NikÃya. LXVI. 3-LXVIII. 1>% 3. Cha bhikkhave dhamme pahÃya bhabbo arahattaæ sacchikÃtuæ. Katame cha? 4. ThÅnaæ, middhaæ, uddhaccaæ, kukkuccaæ, assaddhiyaæ, pamÃdaæ. Ime kho bhikkhave cha dhamme pahÃya bhabbo arahattaæ sacchikÃtun ti. LXVII. 1. So vata bhikkhave bhikkhu pÃpamitto pÃpasahÃyo pÃpasampavaÇko pÃpamitte sevamÃno bhajamÃno payirupÃsamÃno tesa¤ ca diÂÂhÃnugatiæ ÃpajjamÃno abhisamÃcÃrikaæ dhammaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati. AbhisamÃcÃrikaæ dhammaæ aparipÆretvà sekhaæ dhammaæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati. Sekhaæ dhammaæ aparipÆretvà sÅlÃni paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati. SÅlÃni aparipÆretvà kÃmarÃgaæ và rÆparÃgaæ và arÆparÃgaæ và pajahissatÅ ti n'etaæ thÃnaæ vijjati. 2. So vata bhikkhave bhikkhu kalyÃïamitto kalyÃïasahÃyo kalyÃïasampavaÇko kalyÃïamitte sevamÃno bhajamÃno payirupÃsamÃno tesa¤ ca diÂÂhÃnugatiæ ÃpajjamÃno abhisamÃcÃrikaæ dhammaæ paripÆressatÅ ti ÂhÃnam etaæ vijjati. AbhisamÃcÃrikaæ dhammaæ paripÆretvà sekhaæ dhammaæ paripÆressatÅ ti ÂhÃnam etaæ vijjati. Sekhaæ dhammaæ paripÆretvà sÅlÃni paripÆressatÅ ti ÂhÃnam etaæ vijjati. SÅlÃni paripÆretvà kÃmarÃgaæ và rÆparÃgaæ và arÆparÃgaæ và pajahissatÅ ti ÂhÃnaæ etaæ vijjatÅ ti. LXVIII. 1. So vata bhikkhave bhikkhu saægaïikÃrÃmo saægaïikÃrato saægaïikÃrÃmataæ anuyutto gaïÃrÃmo gaïarato gaïÃrÃmataæ anuyutto eko paviveke abhiramissatÅ ti n'etaæ ÂhÃnaæ vijjati. Eko paviveke anabhiramanto cittassa nimittaæ gahessatÅ ti n'etaæ ÂhÃnaæ vijjati. #<[page 423]># %% \<[... content straddling page break has been moved to the page above ...]>/ Cittassa nimittaæ agaïhanto sammÃdiÂÂhiæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati. SammÃdiÂÂhiæ aparipÆretvà sammÃsamÃdhiæ paripÆressatÅ ti n'etaæ ÂhÃnaæ vijjati. SammÃsamÃdhiæ aparipÆretvà saæyojanÃni pajahissatÅ ti n'etaæ ÂhÃnaæ vijjati. SaæyojanÃni appahÃya nibbÃnaæ sacchikarissatÅ ti n'etaæ ÂhÃnaæ vijjati. 2. So vata bhikkhave bhikkhu na saægaïikÃrÃmo na saægaïikÃrato na saægaïikÃrÃmataæ anuyutto na gaïÃrÃmo na gaïarato na gaïÃrÃmataæ anuyutto eko paviveke abhiramissatÅ ti ÂhÃnam etaæ vijjati. Eko paviveke abhiramanto cittassa nimittaæ gahessatÅ ti ÂhÃnam etaæ vijjati. Cittassa nimittaæ gaïhanto sammÃdiÂÂhiæ paripÆressatÅ ti ÂhÃnam etaæ vijjati. SammÃdiÂÂhiæ paripÆretvà sammÃsamÃdhiæ paripÆressatÅ ti ÂhÃnam etaæ vijjati. SammÃsamÃdhiæ paripÆretvà saæyojanÃni pajahissatÅ ti ÂhÃnam etaæ vijjati. SaæyojanÃni pahÃya nibbÃnaæ sacchikarissatÅ ti ÂhÃnam etaæ vijjatÅ ti. LXIX. 1. Atha kho a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanaæ obhÃsetvà yena Bhagavà ten' upasaÇkami, upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhità kho sà devatà Bhagavantaæ etad avoca `cha yime bhante dhammà bhikkhuno aparihÃnÃya saævattanti. Katame cha? SatthugÃravatÃ, dhammagÃravatÃ, saÇghagÃravatÃ, sikkhÃgÃravatÃ, sovacassatÃ, kalyÃïamittatÃ. Ime kho bhante cha dhammà bhikkhuno aparihÃnÃya saævattantÅ' ti. Idam avoca sà devatÃ. Samanu¤¤o Satthà ahosi. Atha kho sà devatà `samanu¤¤o me SatthÃ' ti Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà tatth' ev' antaradhÃyi. #<[page 424]># %<424 AÇguttara-NikÃya. LXIX. 2-3>% 2. Atha kho Bhagavà tassà rattiyà accayena bhikkhÆ Ãmantesi `imaæ bhikkhave rattiæ a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanaæ obhÃsetvà yenÃhaæ ten' upasaÇkami, upasaÇkamitvà maæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhità kho bhikkhave sà devatà maæ etad avoca: Cha yime bhante dhammà bhikkhuno aparihÃnÃya saævattanti. Katame cha? SatthugÃravatÃ, dhammagÃravatÃ, saÇghagÃravatÃ, sikkhÃgÃravatÃ, sovacassatÃ, kalyÃïamittatÃ. Ime kho bhante cha dhammà bhikkhuno aparihÃnÃya saævattantÅ ti. Idam avoca bhikkhave sà devatÃ, idaæ vatvà maæ abhivÃdetvà padakkhiïaæ katvà tatth' ev' antaradhÃyÅ' ti. 3. Evaæ vutte Ãyasmà SÃriputto Bhagavantaæ abhivÃdetvà etad avoca:-- Imassa kho ahaæ bhante Bhagavatà saækhittena bhÃsitassa evaæ vitthÃrena atthaæ ÃjÃnÃmi. Idha bhante bhikkhu attanà ca satthugÃravo hoti satthugÃravatÃya ca vaïïavÃdÅ, ye c' a¤¤e bhikkhÆ na satthugÃravÃ, te ca satthugÃravatÃya samÃdapeti, ye c' a¤¤e bhikkhÆ satthugÃravÃ, tesa¤ ca vaïïaæ bhaïati bhÆtaæ tacchaæ kÃlena. Attanà ca dhammagÃravo hoti . . . pe . . . saÇghagÃravo hoti . . . sikkhÃgÃravo hoti . . . suvaco hoti . . . kalyÃïamitto hoti kalyÃïamittatÃya ca vaïïavÃdÅ, ye c' a¤¤e bhikkhÆ na kalyÃïamittÃ, te ca kalyÃïamittatÃya samÃdapeti, ye c' a¤¤e bhikkhÆ kalyÃïamittÃ, tesa¤ ca va¤¤aæ bhaïati bhÆtaæ tacchaæ kÃlena. Imassa kho ahaæ bhante Bhagavatà saækhittena bhÃsitassa evaæ vitthÃrena atthaæ ÃjÃnÃmÅ ti. `SÃdhu sÃdhu SÃriputta, sÃdhu kho tvaæ SÃriputta imassa mayà saækhittena bhÃsitassa evaæ vitthÃrena atthaæ ÃjÃnÃsi. Idha SÃriputta bhikkhu attanà ca satthugÃravo hoti satthugÃravatÃya ca vaïïavÃdÅ, #<[page 425]># %% \<[... content straddling page break has been moved to the page above ...]>/ ye c' a¤¤e bhikkhÆ na satthugÃravÃ, te ca satthugÃravatÃya samÃdapeti, ye c' a¤¤e bhikkhÆ satthugÃravÃ, tesa¤ ca vaïïaæ bhaïati bhÆtaæ tacchaæ kÃlena. Attanà ca dhammagÃravo hoti . . . pe . . . saÇghagÃravo hoti . . . sikkhÃgÃravo hoti . . . suvaco hoti . . . kalyÃïamitto hoti kalyÃïamittatÃya ca vaïïavÃdÅ, ye c' a¤¤e bhikkhÆ na kalyÃïamittÃ, te ca kalyÃïamittatÃya samÃdapeti, ye c' a¤¤e bhikkhÆ kalyÃïamittÃ, tesa¤ ca vaïïaæ bhaïati bhÆtaæ tacchaæ kÃlena. Imassa kho SÃriputta mayà saækhittena bhÃsitassa evaæ vitthÃrena attho daÂÂhabbo' ti. LXX. 1. So vata bhikkhave bhikkhu na santena samÃdhinà na païÅtena na paÂippassaddhiladdhena na ekodibhÃvÃdhigatena anekavihitaæ iddhividhaæ paccanubhavissati: eko pi hutvà bahudhà bhavissati, bahudhà pi hutvà eko bhavissati . . . pe . . . yÃva brahmalokà pi kÃyena 'va saævattissatÅ ti n'etaæ ÂhÃnaæ vijjati; dibbÃya sotadhÃtuyà visuddhÃya atikkantamÃnusikÃya ubho sadde suïissati dibbe ca mÃnuse ca ye dÆre santike cà ti n'etaæ ÂhÃnaæ vijjati; parasattÃnaæ parapuggalÃnaæ cetasà ceto paricca pajÃnissati: sarÃgaæ và cittaæ sarÃgaæ cittan ti pajÃnissati . . . pe . . . avimuttaæ và cittaæ avimuttaæ cittan ti pajÃnissatÅ ti n'etaæ ÂhÃnaæ vijjati; anekavihitaæ pubbenivÃsaæ anussarissati, seyyathÅdaæ ekam pi jÃtiæ dve pi jÃtiyo . . . pe . . . iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussarissatÅ ti n'etaæ ÂhÃnaæ vijjati; #<[page 426]># %<426 AÇguttara-NikÃya. LXX. 2.-LXXI. 1>% \<[... content straddling page break has been moved to the page above ...]>/ dibbena cakkhunà visuddhena atikkantamÃnusakena satte passissati . . . pe . . . yathÃkammÆpage satte pajÃnissatÅ ti n'etaæ ÂhÃnaæ vijjati; ÃsavÃnaæ khayà . . . pe . . . sacchikatvà upasampajja viharissatÅ ti n'etaæ ÂhÃnaæ vijjati. 2. So vata bhikkhave bhikkhu santena samÃdhinà païÅtena paÂippassaddhiladdhena ekodibhÃvÃdhigatena anekavihitaæ iddhividhaæ paccanubhavissati . . . pe . . . yÃva brahmalokà pi kÃyena 'va {saævattissatÅ} ti ÂhÃnam etaæ vijjati; dibbÃya sotadhÃtuyà visuddhÃya atikkantamÃnusikÃya ubho sadde suïissati dibbe ca mÃnuse ca ye dÆre santike cà ti ÂhÃnam etaæ vijjati; parasattÃnaæ parapuggalÃnaæ cetasà ceto paricca pajÃnissati: sarÃgaæ và cittaæ sarÃgaæ cittan ti pajÃnissati . . . pe . . . avimuttaæ và cittaæ avimuttaæ cittan ti pajÃnissatÅ ti ÂhÃnam etaæ vijjati; anekavihitaæ pubbenivÃsaæ anussarissati, seyyathÅdaæ ekam pi jÃtiæ dve pi jÃtiyo . . . pe . . . iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussarissatÅ ti ÂhÃnam etaæ vijjati; dibbena cakkhunà visuddhena atikkantamÃnusakena satte passissati cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate yathÃkammÆpage satte pajÃnissatÅ ti ÂhÃnam etaæ vijjati; ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ . . . pe . . . sacchikatvà upasampajja viharissatÅ ti ÂhÃnam etaæ vijjatÅ ti. LXXI. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu abhabbo tatra tatr'eva sakkhibhabbataæ pÃpuïituæ sati sati Ãyatane. Katamehi chahi? #<[page 427]># %% 2. Idha bhikkhave bhikkhu `ime hÃnabhÃgiyà dhammÃ' ti yathÃbhÆtaæ na ppajÃnÃti, `ime ÂhitibhÃgiyà dhammÃ' ti yathÃbhÆtaæ na ppajÃnÃti, `ime visesabhÃgiyà dhammÃ' ti yathÃbhÆtaæ na ppajÃnÃti, `ime nibbedhabhÃgiyà dhammÃ' ti yathÃbhÆtaæ na ppajÃnÃti asakkaccakÃrÅ ca hoti asappÃyakÃrÅ ca. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu abhabbo tatra tatr'eva sakkhibhabbataæ pÃpuïituæ sati sati Ãyatane. 3. Chahi bhikkhave dhammehi samannÃgato bhikkhu bhabbo tatra tatr'eva sakkhibhabbataæ pÃpuïituæ sati sati Ãyatane. Katamehi chahi? 4. Idha bhikkhave bhikkhu `ime hÃnabhÃgiyà dhammÃ' ti yathÃbhÆtaæ pajÃnÃti, `ime ÂhitibhÃgiyà dhammÃ' ti yathÃbhÆtaæ pajÃnÃti, `ime visesabhÃgiyà dhammÃ' ti yathÃbhÆtaæ pajÃnÃti, `ime nibbedhabhÃgiyà dhammÃ' ti yathÃbhÆtaæ pajÃnÃti sakkaccakÃrÅ ca hoti sappÃyakÃrÅ ca. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu tatra tatr'eva sakkhibhabbataæ pÃpuïituæ sati sati Ãyatane ti. LXXII. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu abhabbo samÃdhismiæ balataæ pÃpuïituæ. Katamehi chahi? 2. Idha bhikkhave bhikkhu na samÃdhissa samÃpattikusalo hoti, na samÃdhissa Âhitikusalo hoti, na samÃdhissa vuÂÂhÃnakusalo hoti asakkaccakÃrÅ ca hoti asÃtaccakÃrÅ ca asappÃyakÃrÅ ca. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu abhabbo samÃdhismiæ balataæ pÃpuïituæ. 3. Chahi bhikkhave dhammehi samannÃgato bhikkhu bhabbo samÃdhismiæ balataæ pÃpuïituæ. Katamehi chahi? #<[page 428]># %<428 AÇguttara-NikÃya. LXXII. 4-LXXIV. 4>% 4. Idha bhikkhave bhikkhu samÃdhissa samÃpattikusalo hoti, samÃdhissa Âhitikusalo hoti, samÃdhissa vuÂÂhÃnakusalo hoti sakkaccakÃrÅ ca hoti sÃtaccakÃrÅ ca sappÃyakÃrÅ ca. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu bhabbo samÃdhismiæ balataæ pÃpuïitun ti. LXXIII. 1. Cha bhikkhave dhamme appahÃya abhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. Katame cha? 2. KÃmacchandaæ, vyÃpÃdaæ, thÅnamiddhaæ, uddhaccakukkuccaæ, vicikicchaæ, kÃmesu kho pan'assa ÃdÅnavo na yathÃbhÆtaæ sammappa¤¤Ãya sudiÂÂho hoti. Ime kho bhikkhave cha dhamme appahÃya abhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. 3. Cha bhikkhave dhamme pahÃya bhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. Katame cha? 4. KÃmacchandaæ, vyÃpÃdaæ, thÅnamiddhaæ, uddhaccakukkuccaæ, vicikicchaæ, kÃmesu kho pan'assa ÃdÅnavo yathÃbhÆtaæ sammappa¤¤Ãya sudiÂÂho hoti. Ime kho bhikkhave cha dhamme pahÃya bhabbo paÂhamaæ jhÃnaæ upasampajja viharitun ti. LXXIV. 1. Cha bhikkhave dhamme appahÃya abhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. Katame cha? 2. KÃmavitakkaæ, vyÃpÃdavitakkaæ, vihiæsÃvitakkaæ, kÃmasa¤¤aæ, vyÃpÃdasa¤¤aæ, vihiæsÃsa¤¤aæ. Ime kho bhikkhave cha dhamme appahÃya abhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. 3. Cha bhikkhave dhamme pahÃya bhabbo paÂhamaæ jhÃnaæ upasampajja viharituæ. Katame cha? 4. KÃmavitakkaæ, vyÃpÃdavitakkaæ, vihiæsÃvitakkaæ, kÃmasa¤¤aæ, vyÃpÃdasa¤¤aæ, vihiæsÃsa¤¤aæ. #<[page 429]># %% Ime kho bhikkhave cha dhamme pahÃya bhabbo paÂhamaæ jhÃnaæ upasampajja viharitun ti. DevatÃvaggo sattamo. Tass' uddÃnaæ: AnÃgÃmi arahaæ ca mittà devatà so vata Sakkhi balataæ jhÃnaæ ca apare duve pi cà ti. LXXV. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme dukkhaæ viharati savighÃtaæ sa-upÃyÃsaæ sapariÊÃhaæ, kÃyassa bhedà parammaraïà duggati pÃÂikaÇkhÃ. Katamehi chahi? 2. KÃmavitakkena, vyÃpÃdavitakkena, vihiæsÃvitakkena, kÃmasa¤¤Ãya, vyÃpÃdasa¤¤Ãya, vihiæsÃsa¤¤Ãya. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme dukkhaæ viharati savighÃtaæ sa-upÃyÃsaæ sapariÊÃhaæ, kÃyassa bhedà parammaraïà duggati pÃÂikaÇkhÃ. 3. Chahi bhikkhave dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme sukhaæ viharati avighÃtaæ anupÃyÃsaæ apariÊÃhaæ, kÃyassa bhedà parammaraïà sugati pÃÂikaÇkhÃ. 4. Nekkhammavitakkena, avyÃpÃdavitakkena, avihiæsÃvitakkena, nekkhammasa¤¤Ãya, avyÃpÃdasa¤¤Ãya, avihiæsÃsa¤¤Ãya. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme sukhaæ viharati avighÃtaæ anupÃyÃsaæ apariÊÃhaæ, kÃyassa bhedà parammaraïà sugati pÃÂikaÇkhà ti. #<[page 430]># %<430 AÇguttara-NikÃya. LXXVI. 1-LXXVII. 4>% LXXVI. 1. Cha bhikkhave dhamme appahÃya abhabbo arahattaæ sacchikÃtuæ. Katame cha? 2. MÃnaæ, omÃnaæ, atimÃnaæ, adhimÃnaæ, thambhaæ, atinipÃtaæ. Ime kho bhikkhave cha dhamme appahÃya abhabbo arahattaæ sacchikÃtuæ. 3. Cha bhikkhave dhamme pahÃya bhabbo arahattaæ sacchikÃtuæ. Katame cha? 4. MÃnaæ, omÃnaæ, atimÃnaæ, adhimÃnaæ, thambhaæ, atinipÃtaæ. Ime kho bhikkhave cha dhamme pahÃya bhabbo arahattaæ sacchikÃtun ti. LXXVII. 1. Cha bhikkhave dhamme appahÃya abhabbo uttarimanussadhammà alamariya¤Ãïadassanavisesaæ sacchikÃtuæ. Katame cha? 2. MuÂÂhasaccaæ, asampaja¤¤aæ, indriyesu aguttadvÃrataæ, bhojane amatta¤¤utaæ, kuhanaæ, lapanaæ. Ime kho bhikkhave cha dhamme appahÃya abhabbo uttarimanussadhammà alamariya¤Ãïadassanavisesaæ sacchikÃtuæ. 3. Cha bhikkhave dhamme pahÃya bhabbo uttarimanussadhammà alamariya¤Ãïadassanavisesaæ sacchikÃtuæ. Katame cha? 4. MuÂÂhasaccaæ, asampaja¤¤aæ, indriyesu aguttadvÃrataæ, bhojane amatta¤¤utaæ, kuhanaæ, lapanaæ. Ime kho bhikkhave cha dhamme pahÃya bhabbo uttarimanussadhammà alamariya¤Ãïadassanavisesaæ sacchikÃtun ti. #<[page 431]># %% LXXVIII. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme sukhasomanassabahulo viharati, yoni c'assa Ãraddhà hoti ÃsavÃnaæ khayÃya. Katamehi chahi? 2. Idha bhikkhave bhikkhu dhammÃrÃmo hoti, bhÃvanÃrÃmo hoti, pahÃnÃrÃmo hoti, pavivekÃrÃmo hoti, avyÃpajjhÃrÃmo hoti, nippapa¤cÃrÃmo hoti. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu diÂÂh'eva dhamme sukhasomanassabahulo viharati, yoni c'assa Ãraddhà hoti ÃsavÃnaæ khayÃyà ti. LXXIX. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu abhabbo anadhigataæ và kusalaæ dhammaæ adhigantuæ adhigataæ và kusalaæ dhammaæ phÃtikÃtuæ. Katamehi chahi? 2. Idha bhikkhave bhikkhu na Ãyakusalo hoti, na apÃyakusalo hoti, na upÃyakusalo hoti, anadhigatÃnaæ kusalÃnaæ dhammÃnaæ adhigamÃya na chandaæ janeti, adhigate kusale dhamme na sÃrakkhati, sÃtaccakiriyÃya na sampÃdeti. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu abhabbo anadhigataæ và kusalaæ dhammaæ adhigantuæ adhigataæ và kusalaæ dhammaæ phÃtikÃtuæ. 3. Chahi bhikkhave dhammehi samannÃgato bhikkhu bhabbo anadhigataæ và kusalaæ dhammaæ adhigantuæ adhigataæ và kusalaæ dhammaæ phÃtikÃtuæ. Katamehi chahi? Idha bhikkhave bhikkhu Ãyakusalo ca hoti, apÃyakusalo ca hoti, upÃyakusalo ca hoti, anadhigatÃnaæ kusalÃnaæ dhammÃnaæ adhigamÃya chandaæ janeti, #<[page 432]># %<432 AÇguttara-NikÃya. LXXX. 1-LXXXI. 4>% \<[... content straddling page break has been moved to the page above ...]>/ adhigate kusale dhamme sÃrakkhati, sÃtaccakiriyÃya sampÃdeti. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu bhabbo anadhigataæ và kusalaæ dhammaæ adhigantuæ adhigataæ và kusalaæ dhammaæ phÃtikÃtun ti. LXXX. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu na cirass'eva mahantattaæ vepullattaæ pÃpuïÃti dhammesu. Katamehi chahi? 2. Idha bhikkhave bhikkhu Ãlokabahulo ca hoti, yogabahulo ca hoti, vedabahulo ca hoti, asantuÂÂhibahulo ca, anikkhittadhuro ca kusalesu dhammesu, uttari¤ ca patÃreti. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu na cirass'eva mahantattaæ vepullattaæ pÃpuïÃti dhammesÆ ti. LXXXI. 1. Chahi bhikkhave dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ niraye. Katamehi chahi? 2. PÃïÃtipÃtÅ hoti, adinnÃdÃyÅ hoti, kÃmesu micchÃcÃrÅ hoti, musÃvÃdÅ hoti, pÃpiccho ca, micchÃdiÂÂhi ca. Imehi kho bhikkhave chahi dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ niraye. 3. Chahi bhikkhave dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ sagge. Katamehi chahi? 4. PÃïÃtipÃtà paÂivirato hoti, adinnÃdÃnà paÂivirato hoti, kÃmesu micchÃcÃrà paÂivirato hoti, musÃvÃdà paÂivirato hoti, appiccho ca, sammÃdiÂÂhi ca. Imehi kho bhikkhave chahi dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ sagge ti. #<[page 433]># %% LXXXII. 1. Chahi bhikkhave dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ niraye. Katamehi chahi? 2. MusÃvÃdÅ hoti, pisuïÃvÃco hoti, pharusÃvÃco hoti, samphappalÃpÅ hoti, luddho ca, pagabbho ca. Imehi kho bhikkhave chahi dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ niraye. 3. Chahi bhikkhave dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ sagge. Katamehi chahi? 4. MusÃvÃdà paÂivirato hoti, pisuïÃvÃcÃya paÂivirato hoti, pharusÃvÃcÃya paÂivirato hoti, samphappalÃpà paÂivirato hoti, aluddho ca, appagabbho ca. Imehi kho bhikkhave chahi dhammehi samannÃgato yathÃbhataæ nikkhitto evaæ sagge ti. LXXXIII. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu abhabbo aggaæ dhammaæ arahattaæ sacchikÃtuæ. Katamehi chahi? 2. Idha bhikkhave bhikkhu assaddho hoti, ahiriko hoti, anottÃpÅ hoti, kusÅto hoti, duppa¤¤o hoti, kÃye ca jÅvite ca sÃpekho hoti. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu abhabbo aggaæ dhammaæ arahattaæ sacchikÃtuæ. 3. Chahi bhikkhave dhammehi samannÃgato bhikkhu bhabbo aggaæ dhammaæ arahattaæ sacchikÃtuæ. Katamehi chahi? #<[page 434]># %<434 AÇguttara-NikÃya. LXXXIII. 4-LXXXIV. 4>% 4. Idha bhikkhave bhikkhu saddho hoti, hirÅmà hoti, ottÃpÅ hoti, Ãraddhaviriyo hoti, pa¤¤avà hoti, kÃye ca jÅvite ca anapekho hoti. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu bhabbo aggaæ dhammaæ arahattaæ sacchikÃtun ti. LXXXIV. 1. Chahi bhikkhave dhammehi samannÃgatassa bhikkhuno yà ratti và divaso và Ãgacchati, hÃni yeva pÃÂikaÇkhà kusalesu dhammesu, no vuddhi. Katamehi chahi? 2. Idha bhikkhave bhikkhu mahiccho hoti vighÃtavà asantuÂÂho itaritaracÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena, assaddho hoti, dussÅlo hoti, kusÅto hoti, muÂÂhassati hoti, duppa¤¤o hoti. Imehi kho bhikkhave chahi dhammehi samannÃgatassa bhikkhuno yà ratti và divaso và Ãgacchati, hÃni yeva pÃÂikaÇkhà kusalesu dhammesu, no vuddhi. 3. Chahi bhikkhave dhammehi samannÃgatassa bhikkhuno yà ratti và divaso và Ãgacchati, vuddhi yeva pÃÂikaÇkhà kusalesu dhammesu, no parihÃni. Katamehi chahi? 4. Idha bhikkhave bhikkhu na mahiccho hoti na vighÃtavà santuÂÂho itaritaracÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrena, saddho hoti, sÅlavà hoti, Ãraddhaviriyo hoti, satimà hoti, pa¤¤avà hoti. Imehi kho bhikkhave chahi dhammehi samannÃgatassa bhikkhuno yà ratti và divaso và Ãgacchati, vuddhi yeva pÃÂikaÇkhà kusalesu dhammesu, no parihÃnÅ ti. Arahattavaggo aÂÂhamo. Tass' uddÃnaæ: #<[page 435]># %% Dukkhaæ arahattaæ uttari¤ ca sukhaæ adhigamena ca Mahantattaæ dvayaniraye aggadhamma¤ ca rattiyo ti. LXXXV. 1. Chahi bhikkhave dhammehi samannÃgato bhikkhu abhabbo anuttaraæ sÅtibhÃvaæ sacchikÃtuæ. Katamehi chahi? 2. Idha bhikkhave bhikkhu yasmiæ samaye cittaæ niggahetabbaæ, tasmiæ samaye cittaæ na niggaïhÃti; yasmiæ samaye cittaæ paggahetabbaæ, tasmiæ samaye cittaæ na paggaïhÃti; yasmiæ samaye cittaæ sampahaæsitabbaæ, tasmiæ samaye cittaæ na sampahaæsati; yasmiæ samaye cittaæ ajjhupekkhitabbaæ, tasmiæ samaye cittam na ajjhupekkhati; hÅnÃdhimuttiko ca hoti; sakkÃyÃbhirato ca. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu abhabbo anuttaraæ sÅtibhÃvaæ sacchikÃtuæ. 3. Chahi bhikkhave dhammehi samannÃgato bhikkhu bhabbo anuttaraæ sÅtibhÃvaæ sacchikÃtuæ. Katamehi chahi? 4. Idha bhikkhave bhikkhu yasmiæ samaye cittaæ niggahetabbaæ, tasmiæ samaye cittaæ niggaïhÃti; yasmiæ samaye cittaæ paggahetabbaæ, tasmiæ samaye cittaæ paggaïhÃti; yasmiæ samaye cittaæ sampahaæsitabbaæ, tasmiæ samaye cittaæ sampahaæsati; yasmiæ samaye cittaæ ajjhupekkhitabbaæ, tasmiæ samaye cittaæ ajjhupekkhati; païÅtÃdhimuttiko ca hoti; nibbÃnÃbhirato ca. Imehi kho bhikkhave chahi dhammehi samannÃgato bhikkhu bhabbo anuttaraæ sÅtibhÃvaæ sacchikÃtun ti. LXXXVI. 1. Chahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi chahi? #<[page 436]># %<436 AÇguttara-NikÃya. LXXXVI. 2-LXXXVII. 3>% 2. KammÃvaraïatÃya samannÃgato hoti, kilesÃvaraïatÃya samannÃgato hoti, vipÃkÃvaraïatÃya samannÃgato hoti, assaddho ca hoti, acchandiko ca, duppa¤¤o ca. Imehi kho bhikkhave chahi dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. 3. Chahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi chahi? 4. Na kammÃvaraïatÃya samannÃgato hoti, na kilesÃvaraïatÃya samannÃgato hoti, na vipÃkÃvaraïatÃya samannÃgato hoti, saddho ca hoti, chandiko ca, pa¤¤avà ca. Imehi kho bhikkhave chahi dhammehi samannÃgato suïanto pi saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattan ti. LXXXVII. 1. Chahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi chahi? 2. MÃtà jÅvità voropità hoti, pità jÅvità voropito hoti, arahà jÅvità voropito hoti, TathÃgatassa duÂÂhena cittena lohitaæ uppÃditaæ hoti, saÇgho bhinno hoti, duppa¤¤o hoti jaÊo eÊamÆgo. Imehi kho bhikkhave chahi dhammehi samannÃgato pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. 3. Chahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi chahi? #<[page 437]># %% 4. Na mÃtà jÅvità voropità hoti, na pità jÅvità voropito hoti, na arahà jÅvità voropito hoti, na TathÃgatassa duÂÂhena cittena lohitaæ uppÃditaæ hoti, na saÇgho bhinno hoti, pa¤¤avà hoti ajaÊo aneÊamÆgo. Imehi kho bhikkhave chahi dhammehi samannÃgato suïanto pi saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattan ti. LXXXVIII. 1. Chahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi chahi? 2. TathÃgatappavedite dhammavinaye desiyamÃne na sussÆsati, na sotaæ odahati, na a¤¤Ãcittaæ upaÂÂhapeti, anatthaæ gaïhÃti, atthaæ ri¤cati, ananulomikÃya khantiyà samannÃgato hoti. Imehi kho bhikkhave chahi dhammehi samannÃgato suïanto pi saddhammaæ abhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. 3. Chahi bhikkhave dhammehi samannÃgato suïanto pi saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu sammattaæ. Katamehi chahi? 4. TathÃgatappavedite dhammavinaye desiyamÃne sussÆsati, sotaæ odahati, a¤¤Ãcittaæ upaÂÂhapeti, atthaæ gaïhÃti, anatthaæ ri¤cati, anulomikÃya khantiyà samannÃgato hoti. Imehi kho bhikkhave chahi dhammehi samannÃgato suïanto pi saddhammaæ bhabbo niyÃmaæ okkamituæ kusalesu dhammesu samattan ti. #<[page 438]># %<438 AÇguttara-NikÃya. LXXXIX. 1-XCII. 1>% LXXXIX. 1. Cha bhikkhave dhamme appahÃya abhabbo diÂÂhisampadaæ sacchikÃtuæ. Katame cha? 2. SakkÃyadiÂÂhiæ, vicikicchaæ, sÅlabbataparÃmÃsaæ, apÃyagamaniyaæ rÃgaæ, apÃyagamaniyaæ dosaæ, apÃyagamaniyaæ mohaæ. Ime kho bhikkhave cha dhamme appahÃya abhabbo diÂÂhisampadaæ sacchikÃtuæ. 3. Cha bhikkhave dhamme pahÃya bhabbo diÂÂhisampadaæ sacchikÃtuæ. Katame cha? 4. SakkÃyadiÂÂhiæ, vicikicchaæ, sÅlabbataparÃmÃsaæ, apÃyagamaniyaæ rÃgaæ, apÃyagamaniyaæ dosaæ, apÃyagamaniyaæ mohaæ. Ime kho bhikkhave cha dhamme pahÃya bhabbo diÂÂhisampadaæ sacchikÃtun ti. XC. 1. Cha yime bhikkhave dhammà diÂÂhisampannassa puggalassa pahÅnÃ. Katame cha? 2. SakkÃyadiÂÂhi, vicikicchÃ, sÅlabbataparÃmÃso, apÃyagamaniyo rÃgo, apÃyagamaniyo doso, apÃyagamaniyo moho. Ime kho bhikkhave cha dhammà diÂÂhisampannassa puggalassa pahÅnà ti. XCI. 1. Cha bhikkhave dhamme abhabbo diÂÂhisampanno puggalo uppÃdetuæ. Katame cha? 2. SakkÃyadiÂÂhiæ, vicikicchaæ, sÅlabbataparÃmÃsaæ, apÃyagamaniyaæ rÃgaæ, apÃyagamaniyaæ dosaæ, apÃyagamaniyaæ mohaæ. Ime kho bhikkhave cha dhamme abhabbo diÂÂhisampanno puggalo uppÃdetun ti. XCII. 1. Cha yimÃni bhikkhave abhabbaÂÂhÃnÃni. KatamÃni cha? #<[page 439]># %% 2. Abhabbo diÂÂhisampanno puggalo Satthari agÃravo viharituæ appatisso, abhabbo diÂÂhisampanno puggalo dhamme agÃravo viharituæ appatisso, abhabbo diÂÂhisampanno puggalo saÇghe agÃravo viharituæ appatisso, abhabbo diÂÂhisampanno puggalo sikkhÃya agÃravo viharituæ appatisso, abhabbo diÂÂhisampanno puggalo anÃgamaniyaæ vatthuæ paccÃgantuæ, abhabbo diÂÂhisampanno puggalo aÂÂhamaæ bhavaæ nibbattetuæ. ImÃni kho bhikkhave abhabbaÂÂhÃnÃnÅ ti. XCIII. 1. Cha yimÃni bhikkhave abhabbaÂÂhÃnÃni. KatamÃni cha? 2. Abhabbo diÂÂhisampanno puggalo ka¤ci saÇkhÃraæ niccato upagantuæ, abhabbo diÂÂhisampanno puggalo ka¤ci saÇkhÃraæ sukhato upagantuæ, abhabbo diÂÂhisampanno puggalo ka¤ci dhammaæ attato upagantuæ, abhabbo diÂÂhisampanno puggalo anantariyakammaæ kÃtuæ, abhabbo diÂÂhisampanno puggalo kotÆhalamaÇgalena suddhiæ paccÃgantuæ, abhabbo diÂÂhisampanno puggalo ito bahiddhà dakkhiïeyyaæ gavesituæ. ImÃni kho bhikkhave cha abhabbaÂÂhÃnÃnÅ ti. XCIV. 1. Cha yimÃni bhikkhave abhabbaÂÂhÃnÃni. KatamÃni cha? 2. Abhabbo diÂÂhisampanno puggalo mÃtaraæ jÅvità voropetuæ, abhabbo diÂÂhisampanno puggalo pitaraæ jÅvità voropetuæ, abhabbo diÂÂhisampanno puggalo arahantaæ jÅvità voropetuæ, abhabbo diÂÂhisampanno puggalo TathÃgatassa duÂÂhena cittena lohitaæ uppÃdetuæ, abhabbo diÂÂhisampanno puggalo saÇghaæ bhindituæ, abhabbo diÂÂhisampanno puggalo a¤¤aæ satthÃraæ uddisituæ. ImÃni kho bhikkhave cha abhabbaÂÂhÃnÃnÅ ti. #<[page 440]># %<440 AÇguttara-NikÃya. XCV. 1-2>% XCV. 1. Cha yimÃni bhikkhave abhabbaÂÂhÃnÃni. KatamÃni cha? 2. Abhabbo diÂÂhisampanno puggalo sayaækataæ sukhadukkhaæ paccÃgantuæ, abhabbo diÂÂhisampanno puggalo paraækataæ sukhadukkhaæ paccÃgantuæ, abhabbo diÂÂhisampanno puggalo sayaækata¤ ca paraækata¤ ca sukhadukkhaæ paccÃgantuæ, abhabbo diÂÂhisampanno puggalo asayaækÃraæ adhiccasamuppannaæ sukhadukkhaæ paccÃgantuæ, abhabbo diÂÂhisampanno puggalo aparaækÃraæ adhiccasamuppannaæ sukhadukkhaæ paccÃgantuæ, abhabbo diÂÂhisampanno puggalo asayaækÃra¤ ca aparaækÃra¤ ca adhiccasamuppannaæ sukhadukkhaæ paccÃgantuæ. Taæ kissa hetu? Tathà hi 'ssa bhikkhave diÂÂhisampannassa puggalassa hetu ca sudiÂÂho, hetusamuppannà ca dhammÃ. ImÃni kho bhikkhave cha abhabbaÂÂhÃnÃnÅ ti. SÅtivaggo navamo. Tass' uddÃnaæ: SÅti bhabbo Ãvaraïatà sussÆsà pavuccati PahÃtabbaæ pahÅnà me uppÃdetabbaæ Satthari Ka¤ci saÇkhÃraæ mÃtari sayaækatena vaggo ti. #<[page 441]># %% XCVI. 1. Channaæ bhikkhave pÃtubhÃvo dullabho lokasmim. Katamesaæ channaæ? 2. TathÃgatassa arahato sammÃsambuddhassa pÃtubhÃvo dullabho lokasmiæ, TathÃgatappaveditassa dhammavinayassa desetà puggalo dullabho lokasmiæ, ariyÃyatane paccÃjÃti dullabhà lokasmiæ, indriyÃnaæ avekallatà dullabhà lokasmiæ, ajaÊatà aneÊamÆgatà dullabhà lokasmiæ, kusaladhammacchando dullabho lokasmiæ. Imesam kho bhikkhave channaæ pÃtubhÃvo dullabho lokasmin ti. XCVII. 1. Cha yime bhikkhave Ãnisaæsà sotÃpattiphalasacchikiriyÃya. Katame cha? 2. Saddhammaniyato hoti, aparihÃnadhammo hoti, pariyantakatassa dukkhaæ na hoti, asÃdhÃraïena ¤Ãïena samannÃgato hoti, hetu c'assa sudiÂÂho, hetusamuppannà ca dhammÃ. Ime kho bhikkhave cha Ãnisaæsà sotÃpattiphalasacchikiriyÃyà ti. XCVIII. 1. So vata bhikkhave bhikkhu ka¤ci saÇkhÃraæ niccato samanupassanto anulomikÃya khantiyà samannÃgato bhavissatÅ ti n'etaæ ÂhÃnaæ vijjati. AnulomikÃya khantiyà asamannÃgato sammattaniyÃmaæ okkamissatÅ ti n'etaæ ÂhÃnaæ vijjati. SammattaniyÃmaæ anokkamamÃno sotÃpattiphalaæ và sakadÃgÃmiphalaæ và anÃgÃmiphalaæ và arahattaæ và sacchikarissatÅ ti n'etaæ ÂhÃnaæ vijjati. #<[page 442]># %<442 AÇguttara-NikÃya. XCVIII. 2-CI. 2>% 2. So vata bhikkhave bhikkhu sabbasaÇkhÃraæ aniccato samanupassanto anulomikÃya khantiyà samannÃgato bhavissatÅ ti ÂhÃnam etaæ vijjati. AnulomikÃya khantiyà samannÃgato sammattaniyÃmaæ okkamissatÅ ti ÂhÃnam etaæ vijjati. SammattaniyÃmaæ okkamamÃno sotÃpattiphalaæ và sakadÃgÃmiphalaæ và anÃgÃmiphalaæ và arahattaæ và sacchikarissatÅ ti ÂhÃnam etaæ vijjatÅ ti. XCIX. So vata bhikkhave bhikkhu ka¤ci saÇkhÃraæ sukhato samanupassanto . . . pe . . . sabbasaÇkhÃraæ dukkhato samanupassanto . . . pe . . . C. . . .8 ka¤ci dhammaæ attato samanupassanto . . . pe . . . sabbadhammaæ anattato samanupassanto . . . pe . . . CI. 1. So vata bhikkhave bhikkhu nibbÃnaæ dukkhato samanupassanto anulomikÃya khantiyà samannÃgato bhavissatÅ ti n'etaæ ÂhÃnaæ vijjati. AnulomikÃya khantiyà asamannÃgato sammattaniyÃmaæ okkamissatÅ ti n'etaæ ÂhÃnaæ vijjati. SammattaniyÃmaæ anokkamamÃno sotÃpattiphalaæ và sakadÃgÃmiphalaæ và anÃgÃmiphalaæ và arahattaæ và sacchikarissatÅ ti n'etaæ ÂhÃnaæ vijjati. 2. So vata bhikkhave bhikkhu nibbÃnaæ sukhato samanupassanto anulomikÃya khantiyà samannÃgato bhavissatÅ ti ÂhÃnam etaæ vijjati. #<[page 443]># %% \<[... content straddling page break has been moved to the page above ...]>/ AnulomikÃya khantiyà samannÃgato sammattaniyÃmaæ okkamissatÅ ti ÂhÃnam etaæ vijjati. SammattaniyÃmaæ okkamamÃno sotÃpattiphalaæ và sakadÃgÃmiphalaæ và anÃgÃmiphalaæ và arahattaæ và sacchikarissatÅ ti ÂhÃnam etaæ vijjatÅ ti. CII. 1. Cha bhikkhave Ãnisaæse sampassamÃnena alam eva bhikkhunà sabbasaÇkhÃresu anodhiæ karitvà aniccasa¤¤aæ upaÂÂhÃpetuæ. Katame cha? 2. SabbasaÇkhÃrà ca me anavaÂÂhitato khÃyissanti, sabbaloke ca me mano nÃbhiramissati, sabbalokà ca me mano vuÂÂhahissati, nibbÃnapoïa¤ ca me mÃnasaæ bhavissati, saæyojanà ca me pahÃnaæ gacchanti, paramena ca sÃma¤¤ena samannÃgato bhavissÃmÅ ti. Ime kho bhikkhave cha Ãnisaæse sampassamÃnena alam eva bhikkhunà sabbasaÇkhÃresu anodhiæ karitvà aniccasa¤¤aæ upaÂÂhÃpetun ti. CIII. 1. Cha bhikkhave Ãnisaæse sampassamÃnena alam eva bhikkhunà sabbasaÇkhÃresu anodhiæ karitvà dukkhasa¤¤aæ upaÂÂhÃpetuæ. Katame cha? 2. SabbasaÇkhÃresu ca me nibbÃnasa¤¤Ã paccupaÂÂhità bhavissati seyyathà pi ukkhittÃsike vadhake, sabbalokà ca me mano vuÂÂhahissati, nibbÃne ca santadassÃvÅ bhavissÃmi, anusayà ca me samugghÃtaæ gacchanti, kiccakÃrÅ ca bhavissÃmi, Satthà ca me pariciïïo bhavissati mettÃvatÃyà ti. #<[page 444]># %<444 AÇguttara-NikÃya. CIV. 1-CV. 4>% Ime kho bhikkhave cha Ãnisaæse sampassamÃnena alam eva bhikkhunà sabbasaÇkhÃresu anodhiæ karitvà dukkhasa¤¤aæ upaÂÂhÃpetun ti. CIV. 1. Cha bhikkhave Ãnisaæse sampassamÃnena alam eva bhikkhunà sabbadhammesu anodhiæ karitvà anattasa¤¤aæ upaÂÂhÃpetuæ. Katame cha? 2. Sabbaloke ca atammayo bhavissÃmi, ahaækÃrà ca me uparujjhissanti, mamaækÃrà ca me uparujjhissanti, asÃdhÃraïena ca ¤Ãïena samannÃgato bhavissÃmi, hetu ca me sudiÂÂho bhavissati, hetusamuppannà ca dhammÃ. Ime kho bhikkhave cha Ãnisaæse sampassamÃnena alam eva bhikkhunà sabbadhammesu anodhiæ karitvà anattasa¤¤aæ upaÂÂhÃpetun ti. CV. 1. Tayo 'me bhikkhave bhavà pahÃtabbÃ, tÅsu sikkhÃsu sikkhitabbaæ. Katame tayo bhavà pahÃtabbÃ? 2. KÃmabhavo, rÆpabhavo, arÆpabhavo. Ime tayo bhavà pahÃtabbÃ. KatamÃsu tÅsu sikkhitabbam? 3. AdhisÅlasikkhÃya, adhicittasikkhÃya, adhipa¤¤ÃsikkhÃya. ImÃsu tÅsu sikkhÃsu sikkhitabbaæ. 4. Yato kho bhikkhave bhikkhuno ime tayo bhavà pahÅnà honti, imÃsu ca tÅsu sikkhÃsu sikkhitasikkho hoti: ayaæ vuccati bhikkhave bhikkhu acchejji taïhaæ, vivattayi saæyojanaæ, sammà mÃnÃbhisamayà antam akÃsi dukkhassà ti. #<[page 445]># %% CVI. 1. Tisso imà bhikkhave taïhà pahÃtabbà tayo ca mÃnÃ. Katamà tisso taïhà pahÃtabbÃ? 2. KÃmataïhÃ, bhavataïhÃ, vibhavataïhÃ. Imà tisso taïhà pahÃtabbÃ. Katame tayo mÃnà pahÃtabbÃ? 3. MÃno, omÃno, atimÃno. Ime tayo mÃnà pahÃtabbÃ. 4. Yato kho bhikkhave bhikkhuno imà tisso taïhà pahÅnà honti ime ca tayo mÃnÃ: ayaæ vuccati bhikkhave bhikkhu acchejji taïhaæ, vivattayi saæyojanaæ, sammà mÃnÃbhisamayà antam akÃsi dukkhassà ti. ùnisaæsavaggo dasamo. Tass' uddÃnaæ: PÃtubhÃvo Ãnisaæso aniccaæ dukkham anattato NibbÃnaæ tayo anodhi saævuttà bhavataïhÃya te dasà ti. [PA××ùSAKùSA§GAHITO-VAGGO.] CVII. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. RÃgo, doso, moho. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? #<[page 446]># %<446 AÇguttara-NikÃya. CVII. 3-CX. 2>% 3. RÃgassa pahÃnÃya asubhà bhÃvetabbÃ, dosassa pahÃnÃya mettà bhÃvetabbÃ, mohassa pahÃnÃya pa¤¤Ã bhÃvetabbÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. CVIII. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. KÃyaduccaritaæ, vacÅduccaritaæ, manoduccaritaæ. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? 3. KÃyaduccaritassa pahÃnÃya kÃyasucaritaæ bhÃvetabbaæ, vacÅduccaritassa pahÃnÃya vacÅsucaritaæ bhÃvetabbaæ, manoduccaritassa pahÃnÃya manosucaritaæ bhÃvetabbaæ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. CIX. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. KÃmavitakko, vyÃpÃdavitakko, vihiæsÃvitakko. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? 3. KÃmavitakkassa pahÃnÃya nekkhammavitakko bhÃvetabbo, vyÃpÃdavitakkassa pahÃnÃya avyÃpÃdavitakko bhÃvetabbo, vihiæsÃvitakkassa pahÃnÃya avihiæsÃvitakko bhÃvetabbo. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. CX. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. KÃmasa¤¤Ã, vyÃpÃdasa¤¤Ã, vihiæsÃsa¤¤Ã. #<[page 447]># %% Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? 3. KÃmasa¤¤Ãya pahÃnÃya nekkhammasa¤¤Ã bhÃvetabbÃ, vyÃpÃdasa¤¤Ãya pahÃnÃya avyÃpÃdasa¤¤Ã bhÃvetabbÃ, vihiæsÃsa¤¤Ãya pahÃnÃya avihiæsÃsa¤¤Ã bhÃvetabbÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. CXI. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. KÃmadhÃtu, vyÃpÃdadhÃtu, vihiæsÃdhÃtu. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? 3. KÃmadhÃtuyà pahÃnÃya nekkhammadhÃtu bhÃvetabbÃ, vyÃpÃdadhÃtuyà pahÃnÃya avyÃpÃdadhÃtu bhÃvetabbÃ, vihiæsÃdhÃtuyà pahÃïÃya avihiæsÃdhÃtu bhÃvetabbÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. CXII. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. AssÃdadiÂÂhi, attÃnudiÂÂhi, micchÃdiÂÂhi. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? 3. AssÃdadiÂÂhiyà pahÃnÃya aniccasa¤¤Ã bhÃvetabbÃ, attÃnudiÂÂhiyà pahÃnÃya anattasa¤¤Ã bhÃvetabbÃ, micchÃdiÂÂhiyà pahÃnÃya sammÃdiÂÂhi bhÃvetabbÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. #<[page 448]># %<448 AÇguttara-NikÃya. CXIII. 1-CXV. 2>% CXIII. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. Arati, vihiæsÃ, adhammacariyÃ. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? 3. Aratiyà pahÃnÃya mudità bhÃvetabbÃ, vihiæsÃya pahÃnÃya avihiæsà bhÃvetabbÃ, adhammacariyÃya pahÃnÃya dhammacariyà bhÃvetabbÃ. Imesam kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. CXIV. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. AsantuÂÂhitÃ, asampaja¤¤aæ, mahicchatÃ. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? 3. AsantuÂÂhitÃya pahÃnÃya santuÂÂhità bhÃvetabbÃ, asampaja¤¤assa pahÃnÃya sampaja¤¤aæ bhÃvetabbaæ, mahicchatÃya pahÃnÃya appicchatà bhÃvetabbÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. CXV. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. DovacassatÃ, pÃpamittatÃ, cetaso vikkhepo. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? #<[page 449]># %% 3. DovacassatÃya pahÃnÃya sovacassatà bhÃvetabbÃ, pÃpamittatÃya pahÃnÃya kalyÃïamittatà bhÃvetabbÃ, cetaso vikkhepassa pahÃnÃya ÃnÃpÃïassati bhÃvetabbÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. CXVI. 1. Tayo 'me bhikkhave dhammÃ. Katame tayo? 2. Uddhaccaæ, asaævaro, pamÃdo. Ime kho bhikkhave tayo dhammÃ. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya tayo dhammà bhÃvetabbÃ. Katame tayo? 3. Uddhaccassa pahÃnÃya samatho bhÃvetabbo, asaævarassa pahÃnÃya saævaro bhÃvetabbo, pamÃdassa pahÃnÃya appamÃdo bhÃvetabbo. Imesaæ kho bhikkhave tiïïaæ dhammÃnaæ pahÃnÃya ime tayo dhammà bhÃvetabbà ti. Tikavaggo ekÃdasamo. Tass' uddÃnaæ: RÃga-duccarita-vitakka-sa¤¤Ã-dhÃtÆ ti vuccati. AssÃda-arati-tuÂÂhi-dovaca-uddhaccena vaggo ti. CXVII. 1. Cha bhikkhave dhamme appahÃya abhabbo kÃye kÃyÃnupassÅ viharituæ. Katame cha? 2. KammÃrÃmataæ, bhassÃrÃmataæ, niddÃrÃmataæ, saÇgaïikÃrÃmataæ, indriyesu aguttadvÃrataæ, bhojane amatta¤¤utaæ. Ime kho bhikkhave cha dhamme appahÃya abhabbo kÃye kÃyÃnupassÅ viharituæ. #<[page 450]># %<450 AÇguttara-NikÃya. CXVII. 3-CXIX. 1>% 3. Cha bhikkhave dhamme bhabbo kÃye kÃyÃnupassÅ viharituæ. Katame cha? 4. KammÃrÃmataæ, bhassÃrÃmataæ, niddÃrÃmataæ, saÇgaïikÃrÃmataæ, indriyesu aguttadvÃrataæ, bhojane amatta¤¤utaæ. Ime kho bhikkhave cha dhamme pahÃya bhabbo kÃye kÃyÃnupassÅ viharitun ti. CXVIII. 1. Cha bhikkhave dhamme appahÃya abhabbo ajjhattaæ kÃye . . . pe . . . bahiddhà kÃye . . . ajjhattabahiddhà kÃye . . . vedanÃsu . . . ajjhattaæ vedanÃsu . . . bahiddhà vedanÃsu . . . ajjhattabahiddhà vedanÃsu . . . citte . . . ajjhattaæ citte . . . bahiddhà citte . . . ajjhattabahiddhà citte . . . dhammesu . . . ajjhattaæ dhammesu . . . bahiddhà dhammesu . . . ajjhattabahiddhà dhammesu dhammÃnupassÅ viharituæ. Katame cha? 2. KammÃrÃmataæ, bhassÃrÃmataæ, niddÃrÃmataæ, saÇgaïikÃrÃmataæ, indriyesu aguttadvÃrataæ, bhojane amatta¤¤utaæ . . . Ime kho bhikkhave cha dhamme pahÃya bhabbo ajjhattabahiddhà dhammesu dhammÃnupassÅ viharitun ti. CXIX. 1. Chahi bhikkhave dhammehi samannÃgato Tapusso gahapati TathÃgate niÂÂhaæ gato amataddaso amataæ sacchikatvà iriyati. Katamehi chahi? #<[page 451]># %% 2. Buddhe aveccappasÃdena, dhamme aveccappasÃdena, saÇghe aveccappasÃdena, ariyena sÅlena, ariyena ¤Ãïena, ariyÃya vimuttiyÃ. Imehi kho bhikkhave chahi dhammehi samannÃgato Tapusso gahapati TathÃgate niÂÂhaæ gato amataddaso amataæ sacchikatvà iriyatÅ ti. CXX. 1. Chahi bhikkhave dhammehi samannÃgato Bhalliko gahapati . . . Sudatto gahapati AnÃthapiï¬iko . . . Citto gahapati MacchikÃsaï¬iko . . . Hatthako ùÊavako . . . MahÃnÃmo Sakko . . . Uggo gahapati VesÃliko . . . Uggato gahapati . . . SÆro AmbaÂÂho . . . JÅvako KomÃrabhacco . . . Nakulapità gahapati . . . Tavakaïïiko gahapati . . . PÆraïo gahapati . . . Isidatto gahapati . . . SandhÃno gahapati . . . Vijayo gahapati . . . Vajjiyamahito gahapati . . . Meï¬ako gahapati . . . VÃseÂÂho upÃsako, AriÂÂho upÃsako, SÃraggo upÃsako TathÃgate niÂÂhaæ gato amataddaso amataæ sacchikatvà iriyati. Katamehi chahi? 2. Buddhe aveccappasÃdena, dhamme aveccappasÃdena, saÇghe aveccappasÃdena, ariyena sÅlena, ariyena ¤Ãïena, ariyÃya vimuttiyÃ. Imehi kho bhikkhave chahi dhammehi samannÃgato SÃraggo upÃsako TathÃgate niÂÂhaæ gato amataddaso amataæ sacchikatvà iriyatÅ ti. CXXI. 1. RÃgassa bhikkhave abhi¤¤Ãya cha dhammà bhÃvetabbÃ. Katame cha? #<[page 452]># %<452 AÇguttara-NikÃya. CXXI. 2-CXXIV. 2>% 2. DassanÃnuttariyaæ, savanÃnuttariyaæ, lÃbhÃnuttariyaæ, sikkhÃnuttariyaæ, pÃricariyÃnuttariyaæ, anussatÃnuttariyaæ. RÃgassa bhikkhave abhi¤¤Ãya ime cha dhammà bhÃvetabbà ti. CXXII. 1. RÃgassa bhikkhave abhi¤¤Ãya cha dhammà bhÃvetabbÃ. Katame cha? 2. BuddhÃnussati, dhammÃnussati, saÇghÃnussati, sÅlÃnussati, cÃgÃnussati, devatÃnussati. RÃgassa bhikkhave abhi¤¤Ãya ime cha dhammà bhÃvetabbà ti. CXXIII. 1. RÃgassa bhikkhave abhi¤¤Ãya cha dhammà bhÃvetabbÃ. Katame cha? 2. Aniccasasa¤¤Ã, anicce dukkhasa¤¤Ã, dukkhe anattasa¤¤Ã, pahÃnasa¤¤Ã, virÃgasa¤¤Ã, nirodhasa¤¤Ã. RÃgassa bhikkhave abhi¤¤Ãya ime cha dhammà bhÃvetabbà ti. CXXIV. 1. RÃgassa bhikkhave pari¤¤Ãya . . . pe . . . parikkhayÃya . . . pahÃnÃya khayÃya vayÃya virÃgÃya nirodhÃya cÃgÃya paÂinissaggÃya cha dhammà bhÃvetabbà . . . 2. Dosassa . . . mohassa kodhassa upanÃhassa makkhassa palÃsassa issÃya macchariyassa mÃyÃya sÃÂheyyassa thambhassa sÃrambhassa mÃnassa atimÃnassa madassa pamÃdassa abhi¤¤Ãya . . . pari¤¤Ãya parikkhayÃya pahÃnÃya khayÃya vayÃya virÃgÃya nirodhÃya cÃgÃya paÂinissaggÃya . . . pe . . . ime cha dhammà bhÃvetabbà ti. Idam avoca BhagavÃ. Attamanà te bhikkhÆ Bhagavato bhÃsitaæ abhinandun ti. ChakkanipÃto samatto.