Samyuttanikaya 4

Input by the Sri Lanka Tripitaka Project


[PTS Vol S - 2] [\z S /] [\f II /]
[PTS Page 001] [\q 1/]
[BJT Vol S - 2] [\z S /] [\w II /]
[BJT Page 002] [\x 2/]
Suttantapiṭake

Saṃyuttanikāyo

Dutiyo bhāgo

Nidānavaggo

1. Abhisamayasaṃyuttaṃ

1. Buddhavaggo




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa

1. 1. 1.

Paṭiccasamuppādasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā1 etadavoca:

Paṭiccasamuppādaṃ vo bhikkhave, desissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha.
Bhāsissāmī'ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā1 etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave saṅkhārā.
Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ.
Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā
upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave paṭiccasamuppādo.

-------------
1. Paccassosumbhagavā - sī 1, 2.

[BJT Page 004] [\x 4/]

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. [PTS Page 002] [\q 2/]
saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā
saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho.
Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā
bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

*Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

1. 1. 2,

Vibhaṅgasuttaṃ
2. Sāvatthiyaṃ-1

Paṭiccasamuppādaṃ vo bhikkhave, desissāmi. Vibhajissāmi. Taṃ suṇātha. Sādhukaṃ
manasikarotha. Bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave, saṅkhārā.
Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ.
Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā
upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ,
sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Katamañca bhikkhave, jarāmaraṇaṃ? Yā2 tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā
jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati
jarā.

Katamañca bhikkhave, maraṇaṃ? Yā2 [PTS Page 003] [\q 3/] tesaṃ tesaṃ sattānaṃ
tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā
khandhānaṃ bhedo kalebarassa3 nikkhepo jīvitindriyassa upacchedo4. Idaṃ vuccati
maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati bhikkhave, jarāmaraṇaṃ.

Katamā ca bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti
okkanti nibbatti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati
bhikkhave, jāti.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo, rūpabhavo,
arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo.

--------------
* Katthaci na dissati.
1. Sāvatthiyaṃ viharati. -Syā. 2. Yaṃ-sīmu, sī, 1, 2 3. Kalevarassa - syā, machasaṃ 4.
Jīvitindriyassa upacchedo, ayaṃ pāṭho na dissate. -Sīmu. Machasaṃ. Machasaṃ, sīmu. Na
dissate.

[BJT Page 006] [\x 6/]

Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ,
diṭṭhūpādānaṃ, sīlabbatūpādānaṃ, attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā
gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā
vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā,
kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso,
sotasamphasso, ghāṇasamphasso jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ
vuccati bhikkhave, phasso.

Katamañca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ jivhāyatanaṃ
kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ.

Katamañca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati
nāmaṃ. Cattāro [PTS Page 004] [\q 4/] ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ
upādāyarūpaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave,
nāmarūpaṃ.
Katamañca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ
sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati
bhikkhave, viññāṇaṃ.

Katame ca bhikkhave saṅkhārā? Tayome bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro
cittasaṅkhāro. Ime vuccanti bhikkhave, saṅkhārā.

Katamā ca bhikkhave avijjā? Yaṃ kho bhikkhave dukkhe aññāṇaṃ, dukkhasamudaye
aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, ayaṃ
vuccati bhikkhave, avijjā.

Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā
nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā
vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.


Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho.
Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho.
Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā
taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

[BJT Page 008] [\x 8/]

1. 1. 3

Paṭipadāsuttaṃ

3. Sāvatthiyaṃ -

Micchāpaṭipadañca vo bhikkhave desissāmi sammāpaṭipadañca. Taṃ suṇātha. Sādhukaṃ
manasikarotha. Bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:

Katamā ca bhikkhave, micchāpaṭipadā? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā
viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā
phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ.
Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave, micchāpaṭipadā.

[PTS Page 005] [\q 5/] katamā ca bhikkhave, sammāpaṭipadā? Avijjāya tveva
asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññaṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ vuccati bhikkhave, sammāpaṭipadā'ti.
1. 1. 4

Vipassisuttaṃ

4. Sāvatthiyaṃ -

Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā
anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ1 vatāyaṃ loko āpanno jāyati
ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ
nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaṃ paññāyissati
jarāmaraṇassā''ti.

Atha kho bhikkhave vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ
hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā
jarāmaraṇa''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti?
Kimpaccayā jātī''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti?
Kimpaccayā bhavo''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā3 bhavo''ti.

---------------
1. Kicchā - sī. 1, 2. 2. Kudāssu - sīmu, machasaṃ. 3. Upādānapaccayā - sī2

[BJT Page 010] [\x 10/]

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti?
Kimpaccayā upādāna''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā1 upādāna''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti?
Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso [PTS Page 006]
[\q 6/] manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti.
Vedanāpaccayā2 taṇhā''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti?
Kimpaccayā vedanā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā3 vedanā''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti:
kimpaccayā phasso''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā4 phasso''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ
hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti.
Nāmarūpapaccayā5 saḷāyatana''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti?
Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā
nāmarūpa''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti?
Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''saṅkhāresu6 kho sati viññāṇaṃ hoti. Saṅkhārapaccayā
viññāṇa''nti.
Atha kho bhikkhave vipassissa bodhisattassa etadahosi: [PTS Page 007 [\q 7/] '']kimhi
nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vipassissa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti.
Avijjāpaccayā saṅkhārā''ti.

--------------
1. Taṇhāppaccayā, -sī 1, 2. 2. Vedanāppaccayā- sī 1, 2 3. Phassappaccayā -sī 1, 2. 4.
Saḷāyatanappaccayā- sī 1, 2. 5. Nāmarūpappaccayā- sī 1, 2. 6. Saṅkhāre - syā.
[BJT Page 012] [\x 12/]


Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave,
vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi.
Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ
na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti.
Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti?
Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti
na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti?
Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati
bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na
hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti.
Taṇhānirodhā upādānanirodho''ti.

[PTS Page 008] [\q 8/] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi
nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati
taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na
hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā
vedanānirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti?
Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati
phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

[BJT Page 014] [\x 14/]

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na
hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti.
Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na
hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti.
Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na
hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti.
Saṅkhāranirodhā viññāṇanirodho''ti.

[PTS Page 009] [\q 9/] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi
nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave,
vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati
saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko
udapādī'ti.

(Sattannampi buddhānaṃ evaṃ vitthāretabbo. )

1. 1. 5

Sikhīsuttaṃ

5. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā
anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati
ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ
nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaṃ paññāyissati
jarāmaraṇassā''ti.

Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti?
Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti?
Kimpaccayā jātī''ti? Atha kho bhikkhave , sikhissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti?
Kimpaccayā bhavo''ti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti?
Kimpaccayā upādāna''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti?
Kimpaccayā taṇhā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti?
Kimpaccayā vedanā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti:
kimpaccayā phasso''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti?
Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā
saḷāyatana''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti?
Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā
nāmarūpa''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti?
Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti.
Kimpaccayā saṅkhārāti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave,
sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi.
Paññā udapādi, vijjā udapādi. Āloko udapādi.


Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na
hoti? Kissa nirodhā jarāmaraṇanirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: jātiyā kho asati jarāmaraṇaṃ na hoti. Jāti
nirodhā jarāmaraṇanirodho''ti.
Atha kho bhikkhave sikhissa bodhisattassa etadahosi. ''Kimhi nu kho asati jāti na hoti'' kissa
nirodhā jātinirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti?
Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati
bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na
hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā
upādānanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti?
Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati
taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti?
Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā
vedanānirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti?
Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati
phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na
hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti.
Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na
hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti.
Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na
hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti.
Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na
honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti.
Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu
cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

)

1. 1. 6

Vessabhusuttaṃ

6. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā
anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati
ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ
nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati
jarāmaraṇassā''ti.

Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ
hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā
jarāmaraṇa''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti?
Kimpaccayā jātī''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti?
Kimpaccayā bhavo''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ
hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā
upādāna''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti?
Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti?
Kimpaccayā vedanā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti:
kimpaccayā phasso''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ
hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti.
Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ
hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā
nāmarūpa''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ
hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā
viññāṇa''nti.

Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā
honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā
saṅkhārā''ti.

Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave,
vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ
udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, vessabhūssa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ
na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na
hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti?
Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati
jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na
hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati
bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na
hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti.
Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na
hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho
asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na
hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti.
Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na
hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho
asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ
na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vessabhussa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati
saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ
na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vessabhussa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ
na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na
hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti.
Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na
honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti.
Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko
udapādī'ti.

)

[BJT Page 016] [\x 16/]

1. 1. 7

Kakusandhasuttaṃ

. 87. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva
sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko
āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa
nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ
paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati
jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kakusandhassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ
hoti, jātipaccayā jarāmaraṇa''nti.
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti?
Kimpaccayā jātī''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti?
Kimpaccayā bhavo''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ
hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā
upādāna''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti?
Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā
hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā
vedanā''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso
hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā
phasso''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati
saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kakusandhassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ
hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ
hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā
nāmarūpa''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ
hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā
viññāṇa''nti.

Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā
honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā
saṅkhārā''ti.

Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave,
kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ
udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati
jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave,
kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati
jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na
hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati
jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na
hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho
asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ
na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kakusandhassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na
hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na
hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho
asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na
hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti.
Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na
hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho
asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati
saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave,
kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho
asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati
nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave,
kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho
asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ
na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ
na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā
na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kakusandhassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na
honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko
udapādī'ti.


1. 1. 8

Konāgamanasuttaṃ

8. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā
anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca
jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ
nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati
jarāmaraṇassā''ti.

Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nukho sati
jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, konāgamanassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ
hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti?
Kimpaccayā jātī''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo
hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā
bhavo''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ
hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā
upādāna''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā
hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā
taṇhā''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā
hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedakā hoti. Phassapaccayā
vedanā''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso
hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā
phasso''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati
saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, konāgamanassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ
hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati
nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, konāgamanassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ
hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ
hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā
viññāṇa''nti.

Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā
honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā
saṅkhārā''ti.

Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave,
konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ
udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.


Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati
jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave,
konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati
jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na
hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho
asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na
hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho
asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ
na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, konāgamanassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na
hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na
hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho
asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā
na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, konāgamanassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na
hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso
na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho
asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati
saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave,
konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati
nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave,
konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho
asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ
na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ
na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā
na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, konāgamanassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na
honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko
udapādī'ti.


1. 1. 9

Kassapasuttaṃ

9. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā
anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca
jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ
nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati
jarāmaraṇassā''ti.

Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaṃ
hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā
jarāmaraṇa''nti.
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti?
Kimpaccayā jātī''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti?
Kimpaccayā bhavo''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti?
Kimpaccayā upādāna''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti?
Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti?
Kimpaccayā vedanā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti:
kimpaccayā phasso''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu
paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ
hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti.
Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ
hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso
manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā
nāmarūpa''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nukho sati viññāṇaṃ hoti?
Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā
viññāṇa''nti.

Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti.
Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā
ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave,
kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ
udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ
na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kassapassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na
hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti?
Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti
na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti?
Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati
bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na
hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti.
Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti?
Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati
taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na
hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti.
Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na
hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho
asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ
na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kassapassa
bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na
hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti.
Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na
hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti.
Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na
honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa
yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti.
Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu
dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko
udapādī'ti.


(Peyyālamukhena niddiṭṭhāni (5-9) imāni suttantāni vipassisuttāgatapāḷinayeneva vitthārato
daṭṭhabbāni. )

1. 1. 10

Gotamasuttaṃ

10. [PTS Page 010] [\q 10/] pubbeva me bhikkhave, sambodhā anabhisambuddhassa
bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno. Jāyatī ca, jīyatī ca, mīyatī
ca, cavati ca, uppajjati2 ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti
jarāmaraṇassa. Kudassu3 nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā
jarāmaraṇa''nti.4 Tassa mayhaṃ bhikkhave, yonisomanasikārā ahu paññāya abhisamayo:
''jātiyā kho sati jarāmaraṇaṃ hoti. Jātipaccayā jarāmaraṇa''nti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Tassa
mayhaṃ bhikkhave, yoniso manasikārā ahu paññāyā abhisamayo: ''bhave kho sati jāti hoti,
bhavapaccayā jātī''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''timhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti?
Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati
bhavo hoti, upādānapaccayā bhavo''ti.

Tassa mayhaṃ bhikkhave, etadahosi: 'kimhi nu kho sati upādānaṃ hoti? Kimpaccayā
upādāna''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti.
Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati
taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti.
Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho sati
vedanā hoti. Phassapaccayā vedanā''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati phasso hoti? Kimpaccayā phasso''ti.
Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati
phasso hoti. Saḷāyatanapaccayā phasso''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā
saḷāyatana''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā
nāmarūpa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā
viññāṇa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā
saṅkhārāti? Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya
kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṃ5 avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

''Samudayo samudayo''ti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.


--------------
1. Koṇāgamanassa sī. Mu. Machasaṃ ''konakamuni - kanakamuni'' - bauddhasaṃskṛta. 2.
Upapajjati 3. Kudāssu - machasaṃ, sī. Mu. 4. Jarāmaraṇaṃ - sīmu. 5. Itihidaṃ bhikkhave -
sīmu, sī. 1, 2.

[BJT Page 018] [\x 18/]

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa
nirodhā jarāmaraṇanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya
abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jarāmaraṇanirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu [PTS Page 011] [\q 11/] kho asati jāti na
hoti? Kissa nirodhā jātinirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu
paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā
bhavanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā
upādānanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya
abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā
taṇhānirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā
vedanānirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā
phassanirodho?Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.


Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti. Kissa nirodhā
saḷāyatananirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya
abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā
saḷāyatananirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti. Kissa nirodhā
nāmarūpanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti. Kissa nirodhā
viññāṇanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya
abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati saṅkhārā na honti. Kissa nirodhā
saṅkhāranirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya
abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi.
Ñāṇaṃ udapādi. Paññā udapādā. Vijjā udapādi. Āloko udapādī'ti.

Buddhavaggo paṭhamo.

Tassuddānaṃ1:

Desanā vibhaṅga paṭipadā ca2
Vipassī sikhī ca vessabhū,
Kakusandho3 konāgamano ca4 kassapo
(Mahāyaso sakyamunī ca) gotamoti5

---------------
1. Tassa uddānaṃ bhavatī -syā. 2. Vibhaṅgaṃ paṭipadaṃ -syā. 3. Kakusandho ca -sīmu. 4.
Konāgamano - machasaṃ. 5. Mahāsakyamunī ca gotamoti - machasaṃ, syā.

[BJT Page 020] [\x 20/]

2. Āhāravaggo

1. 2. 1.

Āhārasuttaṃ

11. Sāvatthiyaṃ-
Cattārome bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
Katame cattāro? Kabaliṅkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā
tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā
sambhavesīnaṃ vā anuggahāya.

Ime kho bhikkhave,2 cattāro āhārā kinnidānā? Kiṃsamudayā? [PTS Page 012] [\q 12/]
kiñjātikā? Kimpabhavā? Ime cattāro āhārā taṇhānidānā, taṇhāsamudayā, taṇhājātikā,
taṇhāpabhavā3

Taṇhā cāyaṃ bhikkhave, kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Taṇhā
vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavā.

Vedanā cāyaṃ bhikkhave, kinnidāno? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Vedanā
phassanidānā, phassasamudayā, phassajātikā, phassappabhavā.

Phasso cāyaṃ bhikkhave, kinnidāno? Kiṃsamudayo? Kiñjātiko? Kimpabhavo? Phasso
saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanappabhavo.


Saḷāyatanañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ?
Saḷāyatanaṃ nāmarūpanidānaṃ, nāmarūpasamudayaṃ, nāmarūpajātikaṃ,
nāmarūpappabhavaṃ.

Nāmarūpañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ?
Nāmarūpaṃ viññāṇanidānaṃ, viññāṇasamudayaṃ, viññāṇajātikaṃ, viññāṇappabhavaṃ.

-------------
1. Kabalīkāro - machasaṃ, syā. 2. Ime bhikkhave - machasaṃ. Ime ca bhikkhave - syā. Ime
- sīmu. 3. Taṇhāppabhavā - sīmu.

[BJT Page 022] [\x 22/]

Viññāṇañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ?
Viññāṇaṃ saṅkhāranidānaṃ, saṅkhārasamudayaṃ, saṅkhārajātikaṃ, saṅkhārappabhavaṃ.

Saṅkhārā cime bhikkhave, kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Saṅkhārā
avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā.

Iti kho bhikkhave avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā
nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho.
Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho.
Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā
taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 2. 2.

Moḷiyaphagguna1suttaṃ

12. Sāvatthiyaṃ-

[PTS Page 013] [\q 13/] cattāro'me bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā,
sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaliṅkāro āhāro oḷāriko vā sukhumo vā,
phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā
bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāyāti.

Evaṃ vutte āyasmā moḷiyaphagguno bhagavantaṃ etadavoca: ko nu kho bhante
viññāṇahāraṃ āhāretī'ti? No kallo pañhoti bhagavā avoca: āhāretī'ti ahaṃ na vadāmi.
Āhāretī'ti cāhaṃ vadeyya, tatrassa kallo pañho 'ko nu kho bhante, āhāretī'ti. Evañcāhaṃ na
vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya: 'kissa nu kho bhante viññāṇāhāro'ti, esa
kallo pañho. Tatra kallaṃ veyyākaraṇaṃ, viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā
paccayo. Tasmiṃ bhūte sati saḷāyatanaṃ, saḷāyatanapaccayā phassoti.

Ko nu kho bhante, phusatī'ti. No kallo pañho'ti bhagavā avoca. Phusatī'ti ahaṃ na vadāmi.
Phusatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho 'ko nu kho bhante, phusatī'ti. Evaṃ cāhaṃ
na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya 'kimpaccayā nu kho bhante, phasso'ti.
Esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ 'saḷāyatanapaccayā phasso. Phassapaccayā
vedanā'ti.

----------------
1. Moliyaphagguna - syā. Moḷiyaphagguṇa - sīmu.

[BJT Page 024] [\x 24/]

Ko nu kho bhante, vediyatī'ti1. No kallo pañho'ti bhagavā avoca. Vediyatī'ti ahaṃ na
vadāmi. Vediyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''ko nu kho bhante, vediyatī''ti
evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya 'kimpaccayā nu kho bhante
vedanā'ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ''phassapaccayā vedanā.
Vedanāpaccayā taṇhā''ti.

Ko nu kho bhante, taṇhīyatī'ti2. No kallo pañho'ti bhagavā avoca. Taṇhīyatī'ti ahaṃ na
vadāmi. [PTS Page 014] [\q 14/] taṇhīyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''ko
nu kho bhante, taṇhīyatī''ti. Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ
puccheyya ''kimpaccayā nu kho bhante, taṇhā''ti, esa kallo pañho. Tatra kallaṃ
veyyākaraṇaṃ ''vedanāpaccayā taṇhā. Taṇhāpaccayā upādāna''nti.

Ko nu kho bhante, upādiyatī'ti. No kallo pañho'ti bhagavā avoca. Upādiyatī'ti ahaṃ na
vadāmi. Upādiyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''konu kho bhante, upādiyatī''ti.
Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya ''kimpaccayā nu kho
bhante, upādāna''nti. Esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ''taṇhāpaccayā upādānaṃ.
Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ,
sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti. ''

Channaṃ tveva phagguna, phassāyatanānaṃ asesavirāganirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotīti.

1. 2. 3

Samaṇabrāhmaṇasuttaṃ
13. Sāvatthiyaṃ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti,
jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Jātiṃ nappajānanti, jātisamudayaṃ
nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti.
Bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti,
bhavanirodhagāminiṃ paṭipadaṃ nappajānanti. Upādānaṃ nappajānanti, upādānasamudayaṃ
nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ
nappajānanti. Taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ
nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti. Vedanaṃ nappajānanti,
vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ
paṭipadaṃ nappajānanti. Phassaṃ nappajānanti, phassasamudayaṃ nappajānanti,
phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti. Saḷāyatanaṃ
nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti,
saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Nāmarūpaṃ nappajānanti,
nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti,
nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Viññāṇaṃ nappajānanti,
viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ
paṭipadaṃ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti,
saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ3 nappajānanti. [PTS
Page 015] [\q 15/] na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā
samaṇasammatā. Brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto
sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharanti.

----------------
1. Vedayatīti - katthaci. 2. Tasati - machasaṃ. 3. Gāminīpaṭipadaṃ - syā.

[BJT Page 026] [\x 26/]

Ye ca kho keci bhikkhave, samaṇā vā brahmaṇā vā jarāmaraṇaṃ pajānanti,
jarāmaraṇasamudayaṃ pajānanti. Jarāmaraṇanirodhaṃ pajānanti.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Jātiṃ pajānanti, jātisamudayaṃ pajānanti.
Jātinirodhaṃ pajānanti. Jātinirodhagāminiṃ paṭipadaṃ pajānanti. Bhavaṃ pajānanti.
Bhavasamudayaṃ pajānanti. Bhavanirodhaṃ pajānanti. Bhavanirodhagāminiṃ paṭipadaṃ
pajānanti. Upādanaṃ pajānanti, upādānasamudayaṃ pajānanti. Upādānanirodhaṃ pajānanti.
Upādānanirodhagāminiṃ paṭipadaṃ pajānanti. Taṇhaṃ pajānanti, taṇhāsamudayaṃ
pajānanti. Taṇhānirodhaṃ pajānanti. Taṇhānirodhagāminiṃ paṭipadaṃ pajānanti. Vedanā
pajānanti, vedanāsamudayaṃ pajānanti. Vedanānirodhaṃ pajānanti. Vedanānirodhagāminī
paṭipadaṃ pajānanti. Phassaṃ pajānanti, phassasamudayaṃ pajānanti. Phassanirodhaṃ
pajānanti. Phassanirodhagāminiṃ paṭipadaṃ pajānanti. Saḷāyatanaṃ pajānanti.
Saḷāyatanasamudayaṃ pajānanti. Saḷāyatananirodhaṃ pajānanti. Saḷāyatananirodhagāminiṃ
paṭipadaṃ pajānanti. Nāmarūpaṃ pajānanti. Nāmarūpasamudayaṃ pajānanti.
Nāmarūpanirodhaṃ pajānanti. Nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Viññāṇaṃ
pajānanti. Viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti.
Viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaṃ
pajānanti. Saṅkhāranirodhaṃ pajānanti. Saṅkhāranirodhagāminiṃ paṭipadaṃ . Pajānanti. Te
kho me bhikkhave, samaṇā vā brahāmaṇā vā samaṇesu ceva samaṇasammatā.
Brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 2. 4.

Dutiyasamaṇabrāhmaṇasuttaṃ

14 Sāvatthiyaṃ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṃ
dhammānaṃ samudayaṃ nappajānanti. Imesaṃ dhammānaṃ nirodhaṃ nappajānanti. Imesaṃ
dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Katame dhamme nappajānanti?
Katamesaṃ dhammānaṃ samudayaṃ nappajānanti? Katamesaṃ dhammānaṃ nirodhaṃ
nappajānanti? Katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti?
Jarāmaraṇaṃ nappajānanti. Jaramaraṇasamudayaṃ nappajānanti. Jarāmaraṇanirodhaṃ
nappajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ paṭipadaṃ nappajānanti. Jātiṃ
nappajānanti, jātisamudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ
paṭipadaṃ nappajānanti. Bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti,
bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti. Upādānaṃ
nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti,
upādānanirodhagāminiṃ paṭipadaṃ nappajānanti. Taṇhaṃ nappajānanti, taṇhāsamudayaṃ
nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti.
Vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti,
vedanānirodhagāminiṃ paṭipadaṃ nappajānanti. Phassaṃ nappajānanti, phassasamudayaṃ
nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti.
Saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ
nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Nāmarūpaṃ nappajānanti,
nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti,
nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Viññāṇaṃ nappajānanti,
viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ
paṭipadaṃ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti,
saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti.

Ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti. Imesaṃ
dhammānaṃ [PTS Page 016] [\q 16/] nirodhaṃ nappajānanti. Imesaṃ dhammānaṃ
nirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā
samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te
āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṃ
dhammānaṃ samudayaṃ pajānanti. Imesaṃ dhammānaṃ nirodhaṃ pajānanti. Imesaṃ
dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Katame dhamme pajānanti? Katamesaṃ
dhammānaṃ samudayaṃ pajānanti? Katamesaṃ dhammānaṃ nirodhaṃ pajānanti? Katamesaṃ
dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti? Jarāmaraṇaṃ pajānanti.
Jarāmaraṇasamudayaṃ pajānanti. Jarāmaraṇanirodhaṃ pajānanti.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Jātiṃ pajānanti, jātisamudayaṃ pajānanti.
Jātinirodhaṃ pajānanti. Jātinirodhagāminiṃ paṭipadaṃ pajānanti. Bhavaṃ pajānanti.
Bhavasamudayaṃ pajānanti. Bhavanirodhaṃ pajānanti. Bhavanirodhagāminiṃ paṭipadaṃ
Pajānanti. Upādanaṃ pajānanti, upādānasamudayaṃ pajānanti. Upādānanirodhaṃ pajānanti.
Upādānanirodhagāminiṃ paṭipadaṃ pajānanti. Taṇhaṃ pajānanti, taṇhā samudayaṃ
pajānanti. Taṇhānirodhaṃ pajānanti. Taṇhānirodhagāminiṃ paṭipadaṃ
Pajānatti. Vedanā pajānanti, vedanāsamudayaṃ pajānanti. Vedanānirodhaṃ pajānanti.
Vedanānirodhagāminiṃ paṭipadaṃ pajānanti. Phassaṃ pajānanti, phassasamudayaṃ
pajānanti. Phassa nirodhaṃ pajānanti. Phassanirodhagāminiṃ paṭipadaṃ pajānanti.
Saḷāyatanaṃ pajānanti. Saḷāyatanasamudayaṃ pajānanti. Saḷāyatananirodhaṃ pajānanti.
Saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Nāmarūpaṃ pajānanti.
Nāmarūpasamudayaṃ pajānanti. Nāmarūpa nirodhaṃ pajānanti. Nāmarūpanirodhagāminiṃ
paṭipadaṃ pajānanti. Viññāṇaṃ pajānanti. Viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ
pajānanti. Viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Saṅkhāre pajānanti,
saṅkhārasamudayaṃ pajānanti. Saṅkhāranirodhaṃ pajānanti. Saṅkhāranirodhagāminiṃ
paṭipadaṃ pajānanti.
[BJT Page 028] [\x 28/]

Ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti. Imesaṃ dhammānaṃ
nirodhaṃ pajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Te kho me
bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 2. 5.

Kaccānagottasuttaṃ

15. Sāvatthiyaṃ-

[PTS Page 017] [\q 17/] atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
kaccānagotto bhagavantaṃ etadavoca: ''sammādiṭṭhi sammādiṭṭhī''ti bhante vuccati,
kittāvatā nu kho bhante sammādiṭṭhi hotīti?

2Dvayaṃnissito kho'yaṃ kaccāna loko yebhuyyena atthitañceva natthitañca.
Lokasamudayañca kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na
hoti. Lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā
na hoti. Lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke atthitā, sā
na hoti. Upāyupādānābhinivesavinibaddho3 khvāyaṃ kaccāna loko yebhuyyena tañca
upāyupādānaṃ cetaso adhiṭṭhānaṃ abhinivesānusayaṃ na upeti, na upādiyati, nādhiṭṭhāti
'attā me'ti. Dukkhameva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatī'ti na
kaṅkhati. Na vicikicchati. Aparappaccayā ñāṇamevassa ettha hoti. Ettāvatā4 kho kaccāna,
sammādiṭṭhi hoti.
Sabbamatthī'ti kho kaccāna, ayameko anto. Sabbaṃ natthī'ti ayaṃ dutiyo anto. Ete te
kaccāna ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Avijjāpaccayā
saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā
saḷāyatanaṃ saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā.
Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho.
Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā
saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho.
Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā
bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

1. 2. 6

Dhammakathikasuttaṃ

16. [PTS Page 018] [\q 18/] sāvatthiyaṃ-

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
'dhammakathiko dhammakathiko'ti bhante vuccati, kittāvatā nu kho bhante, dhammakathiko
hotī'ti?


---------------------
1. Kaccāyana - sī 1.2. 2. Dvaya - machasaṃ, syā, 3. Vinibandho - machasaṃ, syā, sīmu. 4.
Ettāvatā nu kho - sī, 1, 2.

[BJT Page 030] [\x 30/]

Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko
bhikkhū'ti alaṃ vacanāya.

Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,
dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.

Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
diṭṭhadhammanibbāṇappatto bhikkhū'ti alaṃ vacanāya.

Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhū'ti
alaṃ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
dhammakathiko bhikkhūti alaṃ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya
nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu
nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko
bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ
deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya
virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacakāya.
Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko
bhikkhūti alaṃ vacanāya. Viññāṇassa ce bhikkhu
Nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya.
Saṅkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko
bhikkhūti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ
deseti, dhammakathiko bhikkhūti alaṃ vacanāya.

Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya paḍipanno hoti.
Dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Bhavassa ce bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya.
Upādānassa ce bhikkhu nibbidāya virāgāya nirodāya paṭipanno hoti,
dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,
dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya.
Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,
dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Nāmarūpassa ce bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya.
Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,
dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Saṅkhārānaṃ ce bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya.
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,
dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya.

Jātiyā ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Bhavassa ce bhikkhu nibbidā virāgā
nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya.
Upādānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu nibbidā virāgā
nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya.
Vedanāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidā virāgā
nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya.
Saḷāyatanassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Nāmarūpassa ce bhikkhu nibbidā
virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ
vacanāya. Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
daṭiṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Saṅkhārānaṃ ce bhikkhu nibbidā
virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ
vacanāya. Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
Diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāyāti.
1. 2. 7

Acelakassapasuttaṃ

17. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakakanivāpe.
[PTS Page 019] [\q 19/] atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho acelo kassapo1 bhagavantaṃ
dūratova āgaccantaṃ. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca: puccheyyāma mayaṃ
bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa
veyyākaraṇāyā'ti.

-------------------
1. Acelakassapo - sīmu

[BJT Page 032] [\x 32/]

Akālo kho tāva kassapa, pañhassa. Antaragharaṃ paviṭṭhambhāti. Dutiyampi kho acelo
kassapo bhagavantaṃ etadavoca: puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ,
sace no bhavaṃ gotamo okāsaṃ karoti pañhassa vyekaraṇāyā'ti. Akālo kho tāva kassapa
pañhassa, antaragharaṃ paviṭṭhambhāti. Tatiyampi kho acelo kassapo bhagavantaṃ
etadavoca: puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ
gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā'ti. Akālo kho tāva kassapa pañhassa,
antaragharaṃ paviṭṭhambhāti.

Evaṃ vutte acelakassapo bhagavantaṃ etadavoca: na kho pana mayaṃ bhavantaṃ gotamaṃ
bahudeva pucchitukāmā'ti.

Puccha kassapa, yadākaṅkhasī'ti.

Kinnu kho bho gotama, sayaṃ kataṃ dukkhanti'? Mā hevaṃ kassapā'ti bhagavā avoca.
Kimpana bho gotama, parakataṃ1 dukkhanti? Mā hevaṃ kassapā'ti bhagavā avoca.

Kinnu kho bho getama, sayaṃ katañca parakatañca dukkhanti? Mā hevaṃ kassapā'ti bhagavā
avoca.

[PTS Page 020] [\q 20/] kimpana bho gotama, asayaṃkāraṃ aparakāraṃ2
adhiccasamuppannaṃ dukkhanti? Mā hevaṃ kassapā'ti bhagavā avoca.

Kinnu kho bho gotama, natthi dukkhanti. Na kho kassapa, natthi dukkhaṃ. Atthi kho
kassapa, dukkhanti.

Tena hi bhavaṃ gotamo dukkhaṃ na jānāti na passatī'ti? Nakhvāhaṃ3 kassapa, dukkhaṃ na
jānāmi, na passāmi. Jānāmi khvāhaṃ4 kassapa, dukkhaṃ, passāmi khvāhaṃ kassapa,
dukkhanti.

'Kinnu kho bho gotama, sayaṃkataṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti
vadesi. 'Kimpana bho gotama parakataṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti
vadesi. 'Kinnu kho bho gotama, sayaṃkatañca parakatañca dukkha'nti iti puṭṭho samāno
'mā hevaṃ kassapā'ti vadesi. 'Kimpana bho gotama asayaṃkāraṃ aparakāraṃ
adhiccasamuppannaṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kinnu kho
bho gotama natthi dukkha'nti iti puṭṭho samāno 'na kho kassapa natthi dukkhaṃ, atthi kho
kassapa dukkha'nti vadesi. 'Tena hi bhavaṃ gotamo dukkhaṃ na jānāti, na passatī'ti iti
puṭṭho samāno 'na khvāhaṃ kassapa, dukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ
kassapa dukkhaṃ, passāmi khvāhaṃ kassapa dukkha'nti vadesi. 'Ācikkhatu5 me bhante
bhagavā dukkhaṃ, desetu6 me bhante bhagavā dukkha'nti.

-----------------
1. Paraṃkataṃ- 2. Aparaṃkāraṃ 3. Nakhohaṃ-sī. Mu. Sī1. 2 4. Khohaṃ-sī. Mu, sī. 1 2. 5.
Ācikkhatu ca -machasaṃ, syā 6. Desetu ca - machasaṃ, syā.

[BJT Page 034] [\x 34/]

''So karoti so paṭisaṃvediyatī''ti1 kho kassapa, ādito sato ''sayaṃ kataṃ dukkha''nti iti vadaṃ
sassataṃ etaṃ pareti. ''Añño karoti añño paṭisaṃvediyatī''ti kho kassapa, vedanāhitunnassa
sato ''paraṃkataṃ dukkha''nti iti vadaṃ ucchedaṃ etaṃ pareti.

Ete te kassapa, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: avijjāpaccayā
saṅkhārā, saṅkārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā
saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā.
Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti. Avijjāyatveva [PTS Page 021] [\q 21/]
asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante:
seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā
maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti.
Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ
saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Labheyyāhambhante, bhagavato santike
pabbajjaṃ, labheyyaṃ upasampadanti.

Yo kho kassapa, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ. Ākaṅkhati
upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena parivutthaparivāsaṃ2
āraddhacittā bhikkhū. Ākaṅkhamānā3 pabbājenti upasampādenti bhikkhubhāvāya, api ca
mayā puggalavemattatā viditāti.

Sace bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā
upasampadaṃ cattāro māse parivasanti. Catunnaṃ māsānaṃ accayena parivutthaparivāse
āraddhacittā bhikkhu ākaṅkhamānā pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri
vassāni parivasissāmi, catunnanañca vassānaṃ accayena parivutthaparivāsaṃ āraddhacittā
bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.4
Alattha kho acelo5 kassapo bhagavato santike pabbajjaṃ. Alattha upasampadaṃ.
Acirūpasampanno ca panāyasmā kassapo6 eko vūpakaṭṭho appamatto ātāpī pahitatto
viharanto na cirasseva [PTS Page 022] [\q 22/] yassatthāya kulaputtā sammadeva
agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā kassapo arahataṃ
ahosī'ti.



---------------
1. Paṭisaṃvedīyatī - sīmu, si 1,2. 2. Parivutthaparivāsaṃ - na dissate marammapotthake. 3.
Ākaṅkhamānā - na dissateyampi marammaṃ potthake. 4. Sace bhante -pe-upasampādentu
bhikkhūbhāvāyāti - imassa vākyakhaṇḍassa marammapotthake visadisatā dissate. 5.
Acelako kassapo - sī1, 2.
6. Acelakassapo - sīmu.

[BJT Page 36] [\x 36/]

1. 2. 8

Timbarukasuttaṃ

18. Sāvatthiyaṃ-

Atha kho timbaruko1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kataṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho timbaruko paribbājako bhagavantaṃ etadavoca:

Kinnu kho bho gotama, sayaṃ kataṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā
avoca. Kimpana bho gotama, paraṃ kataṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti
bhagavā avoca. Kinnu kho bho gotama, sayaṃ katañca paraṃ katañca sukhadukkhanti? ''Mā
hevaṃ timbarukā''ti bhagavā avoca. Kimpana bho gotama, asayaṃkāraṃ aparaṃkāraṃ
adhiccasamuppannaṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kinnu kho
bho gotama, natthi sukhadukkhanti? Na kho timbaruka natthi sukhadukkhaṃ, atthi kho
timbaruka, sukhadukkhanti. Tena hi bhavaṃ gotamo sukhadukkhaṃ na jānāti, na passati?
Nakhvāhaṃ timbaruka, sukhadukkhaṃ na jānāmi, na passāmi. Jānāmi kho ahaṃ timbaruka,
sukhadukkhaṃ. Passāmi khvāhaṃ timbaruka, sukhadukkhanti.

Kinnu kho bho gotama, ''sayaṃ kataṃ sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ
timbarukā'ti vadesi. [PTS Page 023 [\q 23/] '']kimpana bho gotama, paraṃ kataṃ
sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi: ''kinnu kho bho gotama,
sayaṃ katañca paraṃ katañca sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti
vadesi. ''Kimpana bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ
sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi. ''Kinnu kho bho gotama,
natthi sukhadukkhanti'' iti puṭṭho samāno na kho timbaruka, natthi sukhadukkhaṃ, atthi
kho timbaruka, sukhadukkhanti vadesi. ''Tena hi bhavaṃ gotamo sukhadukkhaṃ na jānāti na
passatī'ti'' iti puṭṭho samāno 'na khvāhaṃ timbaruka, sukhadukkhaṃ na jānāmi, na passāmi.
Jānāmi khvāhaṃ timbaruka, sukhadukkhaṃ, passāmi khvāhaṃ timbaruka, sukhadukkha'nti
vadesi. Ācikkhatu ca me bhavaṃ gotamo sukhadukkhaṃ. Desetu ca2 me bhavaṃ gotamo
sukhadukkhanti.

''Sā vedanā, so vediyatī''ti kho timbaruka, ādito sato ''sayaṃ kataṃ sukhadukkha''nti
evampahaṃ3 na vadāmi. Aññā vedanā ''añño vediyatī''ti kho timbaruka, vedanābhitunnassa
sato ''paraṃ kataṃ sukhadukkha''nti, evampahaṃ3 na vadāmi.

----------------

1. Timbarukkho. Syā. 2. Ca - na dissate sīmu - potthake 3. Evampāhaṃ - machasaṃ, syā.

[BJT Page 038] [\x 38/]

Ete te timbaruka, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti.
''Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā
saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho.
Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā
vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī''ti.

Evaṃ vutte timbaruko paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama,
abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ
vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ1 bhavantaṃ2 gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. 2. 9

Bālapaṇḍitasuttaṃ.

19. Sāvatthiyaṃ-

Avijjānīvaraṇassa bhikkhave, bālassa taṇhāya sampayuttassa3 [PTS Page 024] [\q 24/]
evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ itthetaṃ dvayaṃ
dvayaṃ paṭicca phasso, saḷevāyatanāni yehi puṭṭho bālo sukhadukkhaṃ paṭisaṃvediyati
etesaṃ vā aññatarena.

Avijjānīvaraṇassa bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṃ kāyo
samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ itthetaṃ dvayaṃ dvayaṃ paṭicca
phasso. Saḷevāyatanāni yehi puṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvediyati etesaṃ vā
aññatarena.

Tatra hi4 bhikkhave, ko viseso ko adhippāyo5 kiṃ nānākaraṇaṃ paṇḍitassa bālenāti?

Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū
dhāressantī'ti. Tena hi bhikkhave, suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti.
''Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Yāya ca bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo
samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na
hi bhikkhave,6 bālo acari brahmacariyaṃ sammā dukkhakkhayāya. Tasmā bālo kāyassa
bhedā kāyūpago hoti. So kāyūpago samāno na parimuccati jātiyā jarāmaraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmā'ti vadāmi.

------------------
1. Esāhaṃ bhante - syā, sīmu 2. Bhagavantaṃ - katthaci. 3. Saṃyuttassa - syā. 4. Tatra hi - iti
na dissate syā, machasaṃ. 5. Adhipayāso - machasaṃ adhippāyaso - syā. 6. Na bhikkhave -
machasaṃ.

[BJT Page 040] [\x 40/]

Yāya ca bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo
samudāgato. Sā ceva avijjā paṇḍitassa pahīnā. Sā ca taṇhā parikkhīṇā taṃ kissa hetu?
Acari bhikkhave, paṇḍito brahmacariyaṃ [PTS Page 025] [\q 25/] sammā
dukkhakkhayāya. Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti. So akāyūpago samāno
parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.
Parimuccati dukkhasmā'ti vadāmi.

Ayaṃ kho bhikkhave, viseso ayaṃ adhippāyo, idaṃ nānākaraṇaṃ paṇḍitassa bālena,
yadidaṃ brahmacariyavāsoti.

1. 2. 10

Paccaya (paccayuppanna) suttaṃ*

20. Sāvatthiyaṃ-

Paṭiccasamuppādañca vo bhikkhave, desissāmi1 paṭiccasamuppanne ca dhamme. Taṃ
suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho ke bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Jātipaccayā bhikkhave jarāmaraṇaṃ uppādā vā2
tathāgatānaṃ anuppādā2 vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā
dhammaniyāmatā idapaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti.
Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti3 paṭṭhapeti vivarati vibhajati
uttānīkaroti. Passathā'ti cāha. ''Jātipaccayā bhikkhave jarāmaraṇaṃ''4 (iti kho bhikkhave, yā
tatra tathatā avitathatā anaññathatā idappaccayatā. Ayaṃ vuccati bhikkhave,
paṭiccasamuppādo. )

Bhavapaccayā bhikkhave jāti uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā
dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati,
[PTS Page 026] [\q 26/] abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti
paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Bhavapaccayā
bhikkhave jāti'' iti
Kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati
bhikkhave, paṭiccasamuppādo.

Upādānapaccayā bhikkhave bhavo uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato
abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti
paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Upādānapaccayā bhikkhave
bhavo'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ
vuccati bhikkhave, paṭiccasamuppādo.

Taṇhāpaccayā bhikkhave upādānaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato
abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti
paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Taṇhāpaccayā bhikkhave
upādānaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ
vuccati bhikkhave, paṭiccasamuppādo.

Vedanāpaccayā bhikkhave taṇhā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva
sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati,
abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati
vibhajati uttānīkaroti. Passathā'ti cāha. '' Vedanāpaccayā bhikkhave taṇhā'' iti kho
bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave,
paṭiccasamuppādo.

Phassapaccayā bhikkhave vedanā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato
abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti
paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Phassapaccayā bhikkhave
vedanā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ
vuccati bhikkhave, paṭiccasamuppādo.

Saḷāyatanapaccayā bhikkhave phasso uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato
abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti
paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saḷāyatanapaccayā bhikkhave
phasso'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ
vuccati bhikkhave, paṭiccasamuppādo.

Nāmarūpapaccayā bhikkhave saḷāyatanaṃ uppādā vā tathāgatānaṃ anuppādā vā
tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ
tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti
paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Nāmarūpapaccayā
bhikkhave saḷāyatanaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā
idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.

Viññāṇapaccayā bhikkhave nāmarūpaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato
abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti
paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Viññāṇapaccayā bhikkhave
nāmarūpaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ
vuccati bhikkhave, paṭiccasamuppādo.

Saṅkhārapaccayā bhikkhave viññāṇaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato
abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti
paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saṅkhārapaccayā bhikkhave
viññāṇaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ
vuccati bhikkhave, paṭiccasamuppādo.

Avijjāpaccayā bhikkhave saṅkhārā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato
abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti
paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Avijjāpaccayā bhikkhave
saṅkhārā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ
vuccati bhikkhave, paṭiccasamuppādo. +

-----------------
1. Desessāmi-machasaṃ. Syā. 2. Uppāde vā-sīmu. Anuppāde vā sīmu.
3. Paññāpeti- machasaṃ. 4. Jarāmaraṇaṃ-pe-hotīti. Sīmu. Syā.
* Visuddhimagge 'paṭiccasamuppāda paṭiccasamuppannadhammadesanā sutta'nti
niddiṭṭhaṃ.
+ Imasmiṃ sutte peyyālavasena saṃkhitta cāresu sabbattha 'uppādāvā tathāgatānaṃ'
ādi(pāṭhoca 'itikho bhikkhave yā tatra tathatā' ādi pāṭho ca yathāyogaṃ paccekaṃ yojetabbā.

[BJT Page 042] [\x 42/]

Katame ca bhikkhave, paṭiccasamuppannā dhammā? Jarāmaraṇaṃ bhikkhave, aniccaṃ
saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammaṃ. Jāti bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā
vayadhammā virāgadhammā nirodhadhammā. Bhavo bhikkhave, anicco saṅkhato
paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo.
Upādānaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Taṇhā bhikkhave, aniccā saṅkhatā
paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Vedanā
bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā
nirodhadhammā. Phasso bhikkhave anicco saṅkhato paṭiccasamuppanno khayadhammo
vayadhammo virāgadhammo nirodhadhammo. Saḷāyatanaṃ bhikkhave, aniccaṃ saṅkhataṃ
paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ.
Nāmarūpaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Viññāṇaṃ bhikkhave, aniccaṃ saṅkhataṃ
paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ.
Saṅkhārā bhikkhave aniccā saṅkhatā paṭiccasamuppannā, khayadhammā vayadhammā
virāgadhammā nirodhadhammā. Avijjā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā
khayadhammā vayadhammā virāgadhammā nirodhadhammā. Ime vuccanti bhikkhave,
paṭiccasamuppannā dhammā.

Yato kho bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā
dhammā yathābhūtaṃ sammappaññāya sudiṭṭhā1 honti, so vata2 pubbantaṃ vā
paridhāvissati3: ''ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ atītamaddhānaṃ,
kiṃ nu kho ahosiṃ atītamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ, kiṃ hutvā kiṃ
ahosiṃ, nu kho ahaṃ atītamaddhānanti'', aparantaṃ vā upadhāvissati. ''Bhavissāmi nu kho
ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi [PTS Page 027] [\q 27/]
anāgatamaddhānaṃ, kiṃ nu kho bhavissāmi anāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi
anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti'', etarahi
vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṅkathī bhavissati: ''ahaṃ nu khosmi, no nu
khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto4 āgato, so kuhiṃ gāmī
bhavissatī''ti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Tathā hi bhikkhave, ariyasāvakassa
ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā yathābhūtaṃ
sammappaññāya sudiṭṭhāti.

Āhāravaggo dutiyo.

Tatruddānaṃ:-

Āhāraphagguṇā ceva dve ca samaṇabrāhmaṇā,
Kaccānagotto dhammakathi acelatimbarukena ca,
Bālapaṇḍitato ceva dasamo paccayena cāti.

------------------------
1. Suuddiṭṭhā-sī2. Suddiṭṭhā-sī1. 2. So ca-syā. 3. Upadhāvissati-syā.
Paṭidhāvissati-machasaṃ. 4. Kuto nu kho-sīmu. 5. Gamissatīti- machasaṃ.

[BJT Page 044] [\x 44/]

3. Dasabalavaggo.

1. 3. 1.

Dasabalasuttaṃ

21. Sāvatthiyaṃ-

Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaṃ
ṭhānaṃ paṭijānāti. Parisāsu sīhanādaṃ nadati. Brahmacakkaṃ pavatteti: [PTS Page 028] [\q
28/] iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṃgamo.1 Iti vedanā, iti vedanāya
samudayo, iti vedanāya atthaṃgamo. Iti saññā, iti saññāya samudayo, iti saññāya
atthaṃgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti
viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṃgamo. Iti imasmiṃ sati idaṃ hoti.
Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati.

Yadidaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapapaccayā
jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā
saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho.
Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā
vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

1. 3. 2

Dutiyadasabalasuttaṃ

22. Sāvatthiyaṃ-

Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaṃ
ṭhānaṃ paṭijānāti. Parisāsu sīhanādaṃ nadati. Brahmacakkaṃ pavatteti: iti rūpaṃ, iti rūpassa
samudayo, iti rūpassa atthaṃgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya
atthaṃgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṃgamo. Iti saṅkhārā, iti
saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo,
iti viññāṇassa atthaṃgamo. Iti imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ
asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati.

-----------------
1. Atthagamo. - Sī 1, 2.

[BJT Page 046] [\x 46/]

Yadidaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapapaccayā
jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā
saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho.
Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā
vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

Evaṃ svākkhāto bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ
svākkhāte kho bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva
saddhā pabbajitena kulaputtena viriyaṃ1 ārabhituṃ: kāmaṃ taco ca nahāru ca aṭṭhi ca
avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisatthāmena2 purisaviriyena
purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissati.

[PTS Page 029] [\q 29/] dukkhaṃ hi bhikkhave, kusīto viharati vokiṇṇo pāpakehi
akusalehi dhammehi. Mahantañca sadatthaṃ parihāpeti. Āraddhaviriyo ca kho bhikkhave
sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca sadatthaṃ paripūreti.

Na bhikkhave, hīnena aggassa patti hoti aggena ca kho3 aggassa patti hoti
maṇḍapeyyamidaṃ bhikkhave, brahmacariyaṃ, satthā4 sammukhībhūto. Tasmātiha
bhikkhave, viriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa
sacchikiriyāya, ''evaṃ no ayaṃ amhākaṃ pabbajjā avañjhā5 bhavissati, saphalā saudrayā,
yesaṃ6 mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ,
tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā''ti. Evaṃ hi vo bhikkhave
sikkhitabbaṃ. Attatthaṃ vā hi bhikkhave sampassamānena alameva appamādena
sampādetuṃ. Paratthaṃ vā hi bhikkhave sampassamānena alameva appamādena
sampādetuṃ. Ubhayatthaṃ vā hi bhikkhave sampassamānena alameva appamādena
sampādetunti.

1. 3. 3

Upanisasuttaṃ

23. Sāvatthiyaṃ-

Jānato ahaṃ bhikkhave, passato asāvānaṃ khayaṃ vadāmi. No ajānato no apassato. Kiñca
bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti? ''Iti rūpaṃ iti rūpassa samudayo iti
rūpassa atthaṃgamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṃgamo, iti saññā,
iti saññāya samudayo, ita saññāya atthaṃgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti
saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo iti viññāṇassa
atthaṃgamo'ti'' evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.

-------------
1. Viriyaṃ-machasaṃ. 2. Purisathāmena. Machasaṃ. 3. Aggena ca kho bhikkhave -machasaṃ.
4. Satthussa-sīmu. 5. Avaṅkatā avañjhā-syā. 6. Yesañca - machasaṃ.

[BJT Page 048] [\x 48/]

[PTS Page 030] [\q 30/] yampissa1 taṃ bhikkhave, khayasmiṃ khaye ñāṇaṃ, tampi
saupanisaṃ vadāmi. No anupanisaṃ. Kā ca bhikkhave khaye ñāṇassa upanisā? Vimuttītissa
vacanīyaṃ. Vimuttimpahaṃ2 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca
bhikkhave, vimuttiyā upanisā? Virāgotissa vacanīyaṃ. Virāgampahaṃ3 bhikkhave
saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, virāgassa upanisā? Nibbidātissa
vacanīyaṃ. Nibbidampahaṃ4 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca
bhikkhave, nibbidāya upanisā? Yathābhūtañāṇadassanantissa vacanīyaṃ.

Yathābhūtañāṇadassanampahaṃ5 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca
bhikkhave, yathābhūtañāṇadassanassa upanisā? Samādhītissa vacanīyaṃ. Samādhimpahaṃ
bhikkhave saupanisaṃ vadāmi. No anupanisaṃ. Kā ca bhikkhave, samādhissa upanisā?
Sukhantissa vacanīyaṃ. Sukhampahaṃ bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca
bhikkhave, sukhassa upanisā? Passaddhītissa vacanīyaṃ. Passaddhimpahaṃ bhikkhave
saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, passaddhiyā upanisā? Pītitissa
vacanīyaṃ. Pītimpahaṃ bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave
pītiyā upanisā? Pāmujjantissa vacanīyaṃ. Pāmujjampahaṃ bhikkhave saupanisaṃ vadāmi.
No anupanisaṃ.

Kā ca bhikkhave, pāmujjassa upanisā? Saddhātissa vacanīyaṃ. Saddhampahaṃ bhikkhave,
saupanisaṃ vadāmi, no anupanisaṃ. [PTS Page 031] [\q 31/] kā ca bhikkhave, saddhāya
upanisā? Dukkhantissa vacanīyaṃ. Dukkhampahaṃ bhikkhave, saupanisaṃ vadāmi, no
anupanisaṃ. Kā ca bhikkhave, dukkhassa upanisā? Jātītissa vacanīyaṃ. Jātimpahaṃ
bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, jātiyā upanisā? Bhavotissa
vacanīyaṃ. Bhavampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave,
bhavassa upanisā? Upādānantissa vacanīyaṃ. Upādānampahaṃ bhikkhave, saupanisaṃ
vadāmi, no anupanisaṃ. Kā ca bhikkhave, upādānassa upanisā? Taṇhātissa vacanīyaṃ.
Taṇhampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, taṇhāya
upanisā? Vedanātissa vacanīyaṃ. Vedanampahaṃ bhikkhave, saupanisaṃ vadāmi, no
anupanisaṃ. Kā ca bhikkhave, vedanāya upanisā? Phassotissa vacanīyaṃ. Phassampahaṃ
bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ.

----------------
1. Yampi - syā 2. Vimuttimpāhaṃ - machasaṃ. 3. Virāgampāhaṃ - machasaṃ. 4.
Nibbidampāhaṃ - machasaṃ 5. Dassanampāhaṃ - machasaṃ.

[BJT Page 050] [\x 50/]

Kā ca bhikkhave, phassassa upanisā? Saḷāyatanantissa vacanīyaṃ. Saḷāyatanampahaṃ
bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, saḷāyatanassa upanisā?
Nāmarūpantissa vacanīyaṃ. Nāmarūpampahaṃ bhikkhave, saupanisaṃ vadāmi, no
anupanisaṃ. Kā ca bhikkhave, nāmarūpassa upanisā? Viññāṇantissa vacanīyaṃ.
Viññāṇampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave,
viññāṇassa upanisā? Saṅkhārātissa vacanīyaṃ. Saṅkhārepahaṃ bhikkhave, saupanise vadāmi,
no anupanise. Kā ca bhikkhave, saṅkhārānaṃ upanisā? Avijjātissa vacanīyaṃ.

Iti kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaṃ viññāṇaṃ. Viññāṇūpanisaṃ
nāmarūpaṃ. Nāmarūpūpanisaṃ saḷāyatanaṃ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā.
Vedanūpanisā taṇhā. Taṇhūpanisaṃ upādānaṃ. Upādānūpaniso bhavo. Bhavūpanisā jāti.
Jātūpanisaṃ dukkhaṃ. Dukkhūpanisā saddhā. Saddhūpanisaṃ pāmujjaṃ. Pāmujjūpanisā pīti.
Pītūpanisā passaddhi. Passaddhūpanisaṃ sukhaṃ. Sukhūpaniso samādhi. Samādhūpanisaṃ
yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassanūpanisā [PTS Page 032] [\q 32/]
nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaṃ khaye ñāṇaṃ.

Seyyathāpi bhikkhave, upari pabbate thullaphusatake deve vassante taṃ udakaṃ
yathāninnaṃ pavattamānaṃ pabbatakandara padarasākhā paripūreti. Pabbatakandara
padarasākhā paripūrā kusobbhe1 paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti,
mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrāyo mahānadiyo paripūrenti,
mahānadiyo paripūrāyo mahāsamuddaṃ2 paripūrenti.
Evameva kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaṃ viññāṇaṃ. Viññāṇūpanisaṃ
nāmarūpaṃ. Nāmarūpūpanisaṃ saḷāyatanaṃ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā.
Vedanūpanisā taṇhā. Taṇhūpanisaṃ upādānaṃ. Upādānūpaniso bhavo. Bhavūpanisā jāti.
Jātūpanisaṃ dukkhaṃ. Dukkhūpanisā saddhā. Saddhūpanisaṃ pāmujjaṃ. Pāmujjūpanisā pīti.
Pītūpanisā passaddhi. Passaddhūpanisaṃ sukhaṃ. Sukhūpaniso samādhi. Samādhūpanisaṃ
yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassanūpanisā nibbidā. Nibbidūpaniso virāgo.
Virāgūpanisā vimutti. Vimuttupanisaṃ khaye ñāṇanti.

--------------
1. Kussubbhe - syā - sīmu, sī1,2. 2. Mahāsamuddaṃ sāgaraṃ - sī 1, 2.

[BJT Page 052] [\x 52/]

1. 3. 4.

Aññatitthiyasuttaṃ

24. Rājagahe-

Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ
piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: atippago kho tāva rājagahe
piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo
tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ [PTS Page 033] [\q
33/] paribbājakānaṃ ārāmo tesupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi
paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ te aññatitthiyā paribbājakā
etadavocuṃ:

Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti.
Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ
paññāpenti. Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca
paraṃkatañca dukkhaṃ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā
kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti. Idha
panāvuso sāriputta, samaṇo gotamo kiṃ vādī, kimakkhāyī? Kathaṃ byākaramānā ca mayaṃ
vuttavādino ceva samaṇassa gotamassa assāma? Na ca samaṇaṃ gotamaṃ abhūtena
abbhācikkheyyāma? Dhammassa cānudhammaṃ1 byākareyyāma na ca koci sahadhammiko
vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti?

Paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ bhagavatā. Kimpaṭicca? Phassaṃ paṭicca.
Iti vadaṃ vuttavādī ceva bhagavato assa. Na ca bhagavantaṃ abhūtena abbhācikkheyya
dhammassa cānudhammaṃ byākareyya. Na ca koci sahadhammiko vādānupāto gārayhaṃ
ṭhānaṃ āgaccheyya.

Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi
phassapacacayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti.
Tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca
dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi [PTS Page 034] [\q 34/] te
samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ
paññāpenti, tadapi phassapaccayā.

-----------------
1. Dhammassa anudhammaṃ - sī.Mu.

[BJT Page 054] [\x 54/]
Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata
aññatra phassā paṭisaṃvedissantī'ti1 netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā
kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti
netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca
dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi
te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ
paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjatī'ti.

Assosi kho āyasmā ānando āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ
imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato
sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ
bhagavato ārocesi.

Sādhu sādhu ānanda, yathā taṃ sāriputto ca2 sammā byākaramāno byākareyya,
paṭiccasamuppannaṃ kho ānanda dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti
vadaṃ vuttavādī ceva me assa. Na ca maṃ abhūtena abbhācikkheyya, dhammassa
cānudhammaṃ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ
āgaccheyya.

Tatrā'nanda, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi
phassapaccayā. [PTS Page 035] [\q 35/] yepi te samaṇabrāhmaṇā kammavādā
paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā
kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi
te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ
paññāpenti, tadapi phassapaccayā.

Tatrā'nanda yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata
aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā
kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti
netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca
dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi
te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ
paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati.

Ekamidhāhaṃ ānanda samayaṃ idheva rājagahe viharāmi vephavane kalandakanivāpe atha
khvāhaṃ ānanda, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya
pāvisiṃ. Tassa mayhaṃ ānanda etadahosi: ''atippago kho tāva rājagahe piṇḍāya carituṃ
yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha
khvāhaṃ ānanda, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ.
Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ3 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ ānanda, te
aññatitthiyā paribbājakā etadavocuṃ:

-----------------
1. Paṭisaṃvedayanti, syā. 2. Sāriputto - machasaṃ. 3. Sāraṇīyaṃ - machasaṃ

[BJT Page 056] [\x 56/]

Santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti.
Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā, paraṃkataṃ dukkhaṃ
paññāpenti, santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca
paraṃkatañca dukkhaṃ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā
kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti. Idha no
āyasmā gotamo kiṃ vādī? Kimakkhāyī? Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva
āyasmato gotamassa assāma: na ca āyasmantaṃ gotamaṃ abhūtena [PTS Page 036] [\q 36/]
abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko
vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.

Evaṃ vuttāhaṃ ānanda, te aññatitthiye paribbājake etadavocaṃ: paṭiccasamuppannaṃ kho
āvuso dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me
assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca
koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya. 1

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi
phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti,
tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca
dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā
asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, tadapi phassapaccayā.

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata
aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā
kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti
netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca
dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi
te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ
paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjatī'ti.

Acchariyaṃ bhante, abbhutaṃ bhante, yatra hi nāma etena padena sabbo attho vutto
bhavissati. Siyā nu kho bhante esevattho vitthārena vuccamāno gambhīro ceva assa,
gambhīrāvabhāso cāti. Tenahānanda, taññevettha paṭibhātū'ti.

Sace maṃ bhante evaṃ puccheyyuṃ, jarāmaraṇaṃ āvuso ānanda, kinnidānaṃ kiṃ samudayaṃ
kiñjātikaṃ kimpabhavanti: evaṃ puṭṭhohaṃ2 bhante evaṃ byākareyyaṃ, jarāmaraṇaṃ kho
āvuso jātinidānaṃ, jātisamudayaṃ, jātijātikaṃ, jātippabhavanti. Evaṃ puṭṭhohaṃ bhante, evaṃ
byākareyyaṃ.

----------------
1. Āgaccheya. 2. Puṭṭhāhaṃ - sīmu.

[BJT Page 058] [\x 58/]

Sace maṃ bhante, evaṃ puccheyyuṃ jāti panāvuso ānanda, kinnidānā kiṃ samudayā kiñjātikā
kimpabhavāti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ jāti kho āvuso bhavanidānā,
bhavasamudayā, bhavajātikā, bhavappabhavāti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.

Sace maṃ bhante, evaṃ puccheyyuṃ bhavo panāvuso ānanda, kinnidāno, kiṃ samudayo,
kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Bhavo kho āvuso
upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti. Evaṃ puṭṭho'haṃ
bhante evaṃ byākareyyaṃ.

Sace maṃ bhante evaṃ puccheyyuṃ. Upādāna panāvuso ānanda, kinnidāno, kiṃ samudayo,
kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ upādānaṃ kho āvuso
taṇhānidānaṃ, taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāppabhavoti. Evaṃ puṭṭho'haṃ bhante
evaṃ byākareyyaṃ.

Sace maṃ bhante evaṃ puccheyyuṃ. Taṇhā panāvuso ānanda, kinnidānā, kiṃ samudayā,
kiñjātikā kimpabhavāti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Taṇhā kho āvuso
vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāppabhavāti. Evaṃ puṭṭho'haṃ bhante
evaṃ byākareyyaṃ.

Sace maṃ bhante evaṃ puccheyyuṃ. Vedanā panāvuso ānanda, kinnidānā, kiṃ samudayā,
kiñjātikā kimpabhavāti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Vedanā kho āvuso
phassanidānā, phassasamudayā, phassajātikā, phassappabhavoti. Evaṃ puṭṭho'haṃ bhante
evaṃ byākareyyaṃ.

Sace maṃ bhante, evaṃ puccheyyuṃ phasso panāvuso ānanda, kinnidāno, kiṃ samudayo,
kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ, phasso kho āvuso
saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo1.

Channaṃ tveva āvuso, phassāyatanānaṃ asesavirāganirodhā phassanirodho. Phassanirodhā
vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyanti.

1. 3. 5.

Bhumijasuttaṃ

25. Sāvatthiyaṃ-

Atha kho āyasmā bhumijo sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā sāriputto
tenupasaṅkami. [PTS Page 038] [\q 38/] upasaṅkamitvā āyasmatā sārittena saddhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā bhumijo āyasmantaṃ sāriputtaṃ etadavoca:

-----------------
1. Saḷāyatanappabhavoti - machasaṃ.

[BJT Page 060] [\x 60/]

Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ
paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ
sukhadukkhaṃ paññāpenti. Santi panāvuso1 sāriputta eke samaṇabrāhmaṇā kammavādā
sayaṃkatañca paraṃkatañña sukhadukkhaṃ paññāpenti. Santi panāvuso sāriputta eke
samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ
sukhadukkhaṃ paññāpenti.

Idha no āvuso sāriputta bhagavā kiṃ vādī? Kimakkhāyī? Kathaṃ vyākaramānā ca mayaṃ
vuttavādino ceva bhagavato assāma? Na ca bhagavantaṃ abhūtena abbhācikkheyyāma?
Dhammassa cānudhammaṃ byākareyyāma? Na ca ko ci sahadhammiko vādānupāto
Gārayhaṃ ṭhānaṃ āgaccheyyāti?

Paṭiccasamuppannaṃ kho āvuso sukhadukkhaṃ vuttaṃ bhagavatā. Kiṃ paṭicca? Phassaṃ
paṭicca. Iti vadaṃ vuttavādī ceva. Bhagavato assa, na ca bhagavantaṃ abhūtena
abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca ko ci sahadhammiko
vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti,
tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ
paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca
paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā
kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti,
tadapi phassapaccayā.

Tatrā'vuso yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, te
vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā
kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti
netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca
dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. [PTS
Page 039] [\q 39/] yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ
adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti
netaṃ ṭhānaṃ vijjati.

Assosi kho āyasmā ānando āyasmato sāriputtassa āyasmatā bhūmijena saddhiṃ imaṃ
kathāsallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā emantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako
āyasmato sāriputtassa āyasmatā bhūmijena saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ
bhagavato ārocesi.

Sādhu sādhu ānanda, yathā taṃ sāriputto ca sammā vyākaramāno vyākareyya.
Paṭiccasamuppannaṃ kho ānanda, sukhadukkhaṃ vuttaṃ mayā, kiṃ paṭicca? Phassaṃ
paṭicca. Iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya, dhammassa
cānudhammaṃ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ
āgaccheyya.

---------------

1. Santāvuso machasaṃ, syā

[BJT Page 062] [\x 62/]

Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti,
tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ
paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca
paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā
kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti,
tadapi phassapaccayā.

Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, te
vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā
kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti
netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca
dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi
te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ
sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati.

Kāye vā hānanda sati kāyasañcetanāhetu uppajjati [PTS Page 040] [\q 40/] ajjhattaṃ
sukhadukkhaṃ, vācāya1 vā hānanda sati vacīsañcetanāhetu uppajjati ajjhattaṃ
sukhadukkhaṃ, mane vā hānanda sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ
avijjāpaccayā ca2.

Sāmaṃ vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti yampaccayāssa3 taṃ uppajjati ajjhattaṃ
sukhadukkhaṃ, parevāssa4 taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharonti.5 Yampaccayāssa taṃ
uppajjati ajjhattaṃ sukhadukkhaṃ, sampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti.

Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sāmaṃ vā taṃ ānanda vacīsaṅkhāraṃ
abhisaṅkharoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ6, parevāssa taṃ ānanda
vacīsaṅkhāraṃ abhisaṅkharonti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ,
sampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti. Yampaccayāssa taṃ uppajjati
ajjhattaṃ sukhadukkhaṃ, asampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti.
Vacīsaṅkhāraṃ abhisaṅkharoti.

Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sāmaṃ vā taṃ ānanda manosaṅkhāraṃ
abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Parevāssa taṃ ānanda
manosaṅkhāraṃ abhisaṅkharonti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ,
sampajāno vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti. Yampaccayāssa taṃ uppajjati
ajjhattaṃ sukhadukkhaṃ, asampajāno vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti, yaṃ
paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Imesu ānanda dhammesu avijjā anupatitā.

Avijjāyatveva ānanda asesavirāganirodhā so kāyo na hoti. Yaṃ paccayāssa taṃ uppajjati
ajjhattaṃ sukhadukkhaṃ. Sā vācā na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ
sukhadukkhaṃ. So mano na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
Khettaṃ taṃ7 na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Vatthu taṃ8 na
hoti yaṃ paccayāssa taṃ [PTS Page 041] [\q 41/] uppajjati ajjhattaṃ sukhadukkhaṃ.
Āyatanaṃ taṃ9 na hoti yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Adhikaraṇaṃ
taṃ10 na hoti yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti.

-------------
1. Vācāyaṃ- syā 2. Avijjāpaccayā ca -sī.Mu. Syā, 3. Yampaccayāya- syā.
4. Parevāya taṃ-syā, parevātaṃ-machasaṃ, 5. Abhiṃsakaroti-syā.
6. Sukhadukkhaṃ-pe-sī. Mu. 7. Khettaṃ vā- syā 8. Vatthuṃ vā, -syā
9. Āyatanaṃ vā- syā. 10. Adhikaraṇaṃ vā -syā

[BJT Page 064] [\x 64/]

1. 3. 6

Upavāṇasuttaṃ
26. Sāvatthiyaṃ-

Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami. Usaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upavāṇo bhagavantaṃ
etadavoca:

Santi hi bhante,1 eke samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññāpenti. Santi hi pana
bhante,2 eke samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti. Santi hi bhante, eke
samaṇabrāhmaṇā sayaṃkataṃñca paraṃkatañca dukkhaṃ paññāpenti. Santi hi pana bhante,
eke samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti.

Idha no bhante bhagavā kiṃ vādī? Kimakkhāyī! Kathaṃ byākaramānā ca mayaṃ
vuttavādino ceva bhagavato assāma? Na ca bhagavantaṃ abhūtena abbhācikkheyyāma?
Dhammassa cānudhammaṃ byākareyyāma? Na ca koci sahadhammiko vādānupāto
gārayhaṃ ṭhānaṃ āgaccheyyāti?

Paṭiccasamuppannaṃ kho upavāṇa dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti
vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa
cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ
āgaccheyya.
Tatra upavāṇa ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi
phassapaccayā. Yepi te samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti, tadapi
phassapaccayā. Yepi te samaṇabrāhmaṇā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti,
tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ
adhiccasamuppannaṃ dukkhaṃ paññāpenti tadapi phassapaccayā.

[PTS Page 042] [\q 42/] tatra upavāṇa3 ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ
paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati yepi te
samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā
paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā sayaṃkatañca
paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ
vijjati. Yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ
paññāpenti, te vata aññatra phassā paṭisaṃvedissannī'ti netaṃ ṭhānaṃ vijjatī'ti.

----------------
1. Santi pana bhante - machasaṃ -syā. 2. Santi pana bhante - machasaṃ - syā.
3. Tatrupavāṇa - syā.

[BJT Page 066] [\x 66/]

1. 3. 7

Paccayasuttaṃ

27. Sāvatthiyaṃ-

Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

Katamañca bhikkhave jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā
jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati
jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ
maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa1 nikkhepo jīvitindriyassa
upacchedo, idaṃ vuccati maraṇaṃ. Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave
jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva
ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti
okkanti nibbatti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati
bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo
aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo
arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo.
Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī
paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ
diṭṭhūpadānaṃ sīlabbatūpadānaṃ attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ.
Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo
aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

[PTS Page 043] [\q 43/] katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā:
rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ
vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho.
Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā
vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā,
kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā.
Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo
aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso,
sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ
vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā
phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā.
Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.

Katamaṃ ca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ
jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ.
Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva
ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.
Katamaṃ ca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati
nāmaṃ. Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati
rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ.
Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo
aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamaṃ ca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ
sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati
bhikkhave, viññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā
viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā.
Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi. *

Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro
cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo.
Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī
paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Yato kho bhikkhave, ariyasāvako evaṃ paccayaṃ pajānāti, evaṃ paccayasamudayaṃ pajānāti,
evaṃ paccayanirodhaṃ pajānāti, evaṃ paccayanirodhagāminiṃ paṭipadaṃ pajānāti, ayaṃ
vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ
saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena4 ñāṇena samannāgato itipi,
sekhayā5 vijjāya samannāgato itipi, dhammasotaṃ samāpanto itipi, ariyo nibbedhikapañño
itipi, amatadvāraṃ āhacca tiṭṭhati itipīti.

----------------
1. Kalevarassa - machasaṃ, syā. 2. Katamā ca bhikkhave jāti -pe- machasaṃ - syā. 3. Paccayaṃ
pana - sīmu. 4. Sekkhena - machasaṃ - syā. 5. Sekkhāya-machasaṃ-syā.
* ''Katamoca bhikkhave bhavo -pe-'' iccādīsu peyyālamukhena saṅkhitto paccayavibhāgo
buddhavagge vibhaṅgasutte vuttanayānusārena veditabbo. (Pi. 4, 6. )

[BJT Page 068] [\x 68/]

1. 3. 8

Bhikkhu suttaṃ

28. Sāvatthiyaṃ-

Tatra kho bhagavā bhikkhū āmantetasi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu jarāmaraṇaṃ pajānāti, jarāmaraṇasamudayaṃ pajānāti,
jarāmaraṇanirodhaṃ pajānāti, jarāmaraṇa nirodhagāminiṃ paṭipadaṃ pajānāti. Jātiṃ pajānāti,
jāti samudayaṃ pajānāti, jātinirodhaṃ pajānāti, jātinirodhagāminiṃ paṭipadaṃ pajānāti.
Bhavaṃ pajānāti, bhavasamudayaṃ pajānāti, bhavanirodhaṃ pajānāti, bhavanirodhagāminiṃ
paṭipadaṃ pajānāti. Upādānaṃ pajānāti, upādānasamudayaṃ pajānāti, upādānanirodhaṃ
pajānāti, upādānanirodhagāminiṃ paṭipadaṃ pajānāti. [PTS Page 044] [\q 44/] taṇhaṃ
pajānāti, taṇhāsamudayaṃ pajānāti, taṇhānirodhaṃ pajānāti, taṇhānirodhagāminiṃ
paṭipadaṃ pajānāti. Vedanaṃ pajānāti, vedanāsamudayaṃ pajānāti, vedanānirodhaṃ pajānāti,
vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Phassaṃ pajānāti, phassasamudayaṃ pajānāti,
phassanirodhaṃ pajānāti, phassanirodhagāminiṃ paṭipadaṃ pajānāti. Saḷāyatanaṃ pajānāti,
saḷāyatanasamudayaṃ pajānāti, saḷāyatananirodhaṃ pajānāti, saḷāyatananirodhagāminiṃ
paṭipadaṃ pajānāti, nāmarūpaṃ pajānāti, nāmarūpasamudayaṃ pajānāti, nāmarūpanirodhaṃ
pajānāti, nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti. Viññāṇaṃ pajānāti,
viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ
pajānāti. Saṅkhāre pajānāti, saṅkhārasamudayaṃ pajānāti, saṅkhāranirodhaṃ pajānāti,
saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti.

Katamañca bhikkhave jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā
jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati
jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ
maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo idaṃ vuccati maraṇaṃ.
Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ. Jātisamudayā
jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo
jarāmaraṇanirodhagāminī paṭipadā. Seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti
okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati
bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo
aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathidaṃ: sammā diṭiṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo
arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo.
Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī
paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ
diṭṭhūpadānaṃ sīlabbatūpadānaṃ attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ.
Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo
aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā
gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā.
Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo
aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā
vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā,
kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā.
Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo
aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso,
sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ
vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā
phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā.
Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākakammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.

Katamaṃ ca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ
jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ.
Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva
ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.
Katamaṃ ca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati
nāmaṃ. Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati
rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ.
Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo
aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamaṃ ca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ
sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati
bhikkhave, viññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā
viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā.
Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.

Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro
cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo.
Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī
paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

[BJT Page 070] [\x 70/]

Yato kho bhikkhave, bhikkhu evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇaṃ samudayaṃ
pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ
pajānāti. Evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ
jātinirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ bhavaṃ pajānāti. Evaṃ bhavasamudayaṃ
pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ
upādanaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ
upādānanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ
pajānāti, evaṃ taṇhānirodhaṃ pajānāti. Evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ
vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ
vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ
pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti.
Evaṃ saḷāyatanaṃ pajānāti. Evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ
pajānāti. Evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ nāmarūpaṃ pajānāti,
evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ
nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ viññāṇaṃ pajānāti, evaṃ
viññāṇasamuyaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti. Evaṃ viññāṇanirodhagāminiṃ
paṭipadaṃ pajānāti. Evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ
saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, [PTS Page
045] [\q 45/] ayaṃ vuccati bhikkhave, bhikkhū diṭṭhisampanno itipi, dassanasampanno
itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena
samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanto itipi, ariyo
nibbedhikapañño itipi, amatadvāraṃ āgacca tiṭṭhati itipīti.

1. 3. 9.

Samaṇabrāhmaṇasuttaṃ

29. Sāvatthiyaṃ-

Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ na parijānanti, jarāmaraṇa
samudayaṃ na parijānanti, jarāmaraṇanirodhaṃ na parijānanti, jarāmaraṇanirodhagāminiṃ
paṭipadaṃ na parijānanti, jātiṃ na parijānanti, jātisamudayaṃ na parijānanti, jātinirodhaṃ na
parijānanti, jātinirodhagāminiṃ paṭipadaṃ na parijānanti. Bhavaṃ na parijānanti,
bhavasamudayaṃ na parijānanti, bhavanirodhaṃ na parijānanti, bhavanirodhagāminiṃ
paṭipadaṃ na parijānanti. Upādānaṃ na parijānanti, upādāna samudayaṃ na parijānanti,
upādānanirodhaṃ na parijānanti, upādānanirodhagāminiṃ paṭipadaṃ na parijānanti. Taṇhaṃ
na parijānanti, taṇhāsamudayaṃ na parijānanti, taṇhānirodhaṃ na parijānanti,
taṇhānirodhagāminiṃ paṭipadaṃ na parijānanti. Vedanaṃ na parijānanti, vedanāsamudayaṃ
na parijānanti, vedanānirodhaṃ na parijānanti, vedanānirodhagāminiṃ paṭipadaṃ na
parijānanti. Phassaṃ na parijānanti, phassasamudayaṃ na parijānanti, phassanirodhaṃ na
parijānanti, phassanirodhagāminiṃ paṭipadaṃ na parijānanti. Saḷāyatanaṃ na parijānanti,
saḷāyatanasamudayaṃ na parijānanti, saḷāyatananirodhaṃ na parijānanti,
saḷāyatananirodhagāminiṃ paṭipadaṃ na parijānanti. Nāmarūṃ na parijānanti,
nāmarūpasamudayaṃ na parijānanti, nāmarūpanirodhaṃ na parijānanti,
nāmarūpanirodhagāminiṃ paṭipadaṃ na parijānanti. Viññāṇaṃ na parijānanti,
viññāṇasamudayaṃ na parijānanti, viññāṇanirodhaṃ na parijānanti, viññāṇanirodhagāminiṃ
paṭipadaṃ na parijānanti. Saṅkhāre na parijānanti, saṅkhārasamudayaṃ na parijānanti,
saṅkhāranirodhaṃ na parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ na parijānanti, namete
bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā
brāhmaṇasammatā. Na ca panete āyasmantā sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ parijānanti, jarāmaraṇa
samudayaṃ parijānanti, jarāmaraṇanirodhaṃ parijānanti, jarāmaraṇanirodhagāminiṃ
paṭipadaṃ parijānanti, jātiṃ parijānanti, jātisamudayaṃ parijānanti, jātinirodhaṃ
Parijānanti, jātinirodhagāminiṃ paṭipadaṃ parijānanti. Bhavaṃ parijānanti, bhavasamudayaṃ
parijānanti, bhavanirodhaṃ parijānanti, bhavanirodhagāminiṃ paṭipadaṃ parijānanti.
Upādānaṃ parijānanti, upādāna samudayaṃ parijānanti, upādānanirodhaṃ parijānanti,
upādānanirodhagāminiṃ paṭipadaṃ parijānanti. Taṇhaṃ parijānanti, taṇhāsamudayaṃ
parijānanti, taṇhānirodhaṃ parijānanti, taṇhānirodhagāminiṃ paṭipadaṃ parijānanti.
Vedanaṃ parijānanti, vedanāsamudayaṃ parijānanti, vedanānirodhaṃ parijānanti,
vedanānirodhagāminiṃ paṭipadaṃ parijānanti. Phassaṃ parijānanti, phassasamudayaṃ
parijānanti, phassanirodhaṃ parijānanti, phassanirodhagāminiṃ paṭipadaṃ parijānanti.
Saḷāyatanaṃ parijānanti, saḷāyatanasamudayaṃ parijānanti, saḷāyatananirodhaṃ parijānanti,
saḷāyatananirodhagāminiṃ paṭipadaṃ parijānanti. Nāmarūṃ parijānanti,
nāmarūpasamudayaṃ parijānanti, nāmarūpanirodhaṃ parijānanti, nāmarūpanirodhagāminiṃ
paṭipadaṃ parijānanti. Viññāṇaṃ parijānanti, viññāṇasamudayaṃ parijānanti,
viññāṇanirodhaṃ parijānanti, viññāṇanirodhagāminiṃ paṭipadaṃ parijānanti. Saṅkhāre
parijānanti, [PTS Page 046] [\q 46/] saṅkhārasamudayaṃ parijānanti, saṅkhāranirodhaṃ
parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti, namete bhikkhave samaṇā vā
brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca
panāyasmantā sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantī'ti.


[BJT Page 072] [\x 72/]

1. 3. 10

Dutiyasamaṇabrāhmaṇasuttaṃ

30. Sāvatthiyaṃ-

Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti,
jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti,
jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata jarāmaraṇaṃ samatikkamma
ṭhassastī'ti netaṃ ṭhānaṃ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ nappajānanti, jāti samudayaṃ
nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti, te vata
jātiṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ nappajānanti, bhavasamudayaṃ
nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti,
te vata bhavaṃ samatikkakamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ nappajānanti, upādānasamudayaṃ
nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ
nappajānanti, te vata upādānaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ nappajānanti, taṇhāsamudayaṃ
nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti,
te vata taṇhaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ
nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ
nappajānanti, te vata vedanaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ nappajānanti, phassasamudayaṃ
nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti,
te vata phassaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ nappajānanti,
saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti,
saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata saḷāyatanaṃ samatikkamma
ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūṃ nappajānanti, nāmarūpasamudayaṃ
nappajānanti, nāmarūpa nirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ
nappajānanti. Te vata nāmarūpaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ
nappajānanti, viññāṇa nirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ
nappajānanti. Te vata viññāṇaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti, saṅkhārasamudayaṃ
nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ
nappajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti,
jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ
paṭipadaṃ pajānanti. Te vata jarāmaraṇaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ pajānanti, jāti samudayaṃ
pajānanti, jātinirodhaṃ pajānanti, jātinirodhagāminiṃ paṭipadaṃ pajānanti, te
Vata jātiṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ pajānanti, bhavasamudayaṃ
pajānanti, bhavanirodhaṃ pajānanti, bhavanirodhagāminiṃ paṭipadaṃ pajānanti, te
Vata bhavaṃ samatikkakamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ pajānanti,
upādānasamudayaṃ pajānanti, upādānanirodhaṃ pajānanti, upādānanirodhagāminiṃ
paṭipadaṃ pajānanti, te vata upādānaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ pajānanti, taṇhāsamudayaṃ
pajānanti, taṇhānirodhaṃ pajānanti, taṇhānirodhagāminiṃ paṭipadaṃ pajānanti,
Te vata taṇhaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti, vedanāsamudayaṃ
pajānanti, vedanānirodhaṃ pajānanti, vedanānirodhagāminiṃ paṭipadaṃ pajānanti, te vata
vedanaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ pajānanti, phassasamudayaṃ
pajānanti, phassanirodhaṃ pajānanti, phassanirodhagāminiṃ paṭipadaṃ pajānanti,
Te vata phassaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ pajānanti,
saḷāyatanasamudayaṃ pajānanti, saḷāyatananirodhaṃ pajānanti, saḷāyatananirodhagāminiṃ
paṭipadaṃ pajānanti. Te vata saḷāyatanaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūṃ pajānanti,
nāmarūpasamudayaṃ pajānanti, nāmarūpa nirodhaṃ pajānanti, nāmarūpanirodhagāminiṃ
paṭipadaṃ pajānanti. Te vata nāmarūpaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti,
viññāṇasamudayaṃ pajānanti, viññāṇa nirodhaṃ pajānanti, viññāṇanirodhagāminiṃ
paṭipadaṃ pajānanti. Te vata viññāṇaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre pajānanti, saṅkhārasamudayaṃ
pajānanti, saṅkhāranirodhaṃ ppajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Te
vata saṅkhāre samatikkamma ṭhassantī'ti ṭhānametaṃ vijjatīti.

[PTS Page 047] [\q 47/] dasabalavaggo tatiyo.

Tassuddānaṃ:


Dve dasabalā upanisā ca aññatitthiya bhūmijo,
Upavāṇo paccayo bhikkhu dve ca samaṇabrāhmaṇāti.

[BJT Page 074] [\x 74/]

4. Kaḷārakhattiyavaggo

1. 4. 1

Bhūtasuttaṃ

31. Sāvatthiyaṃ-

Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantetasi. Vuttamidaṃ sāriputta, pārāyaṇe1
ajitapañhe:

''Ye ca saṅkhāta2 dhammāse ye ca sekhā3 puthū idha,
Tesaṃ me nipako iriyaṃ puṭṭho4 pabrūhi mārisā''ti.

Imassa nu kho sāriputta, saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti. Evaṃ
vutte āyasmā sāriputto tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ sāriputtaṃ
āmantesi. Vuttamidaṃ sāriputta pārāyaṇe ajitapañhe:

''Ye ca saṅkhāta2dhammāse ye ca sekhā3 puthū idha,
Tesaṃ me nipako iriyaṃ puṭṭho4 pabrūhi mārisā''ti.

Tatiyampi kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: vuttamidaṃ sāriputta pārāyaṇe
ajitapañhe:
''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisā''ti.

[PTS Page 048] [\q 48/] imassa nu kho sāriputta saṅkhittena bhāsitassa kathaṃ
vitthārena attho daṭṭhabbo?Ti. Evaṃ vutte tatiyampi kho āyasmā sāraputto tuṇhī ahosi.

Bhūtamidanti sāriputta passasīti. Bhūtamidanti bhante yathābhūtaṃ sammappaññāya passati.
* Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya
paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati.
Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya
virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti
yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti
yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya
paṭipanno hoti. Evaṃ kho bhante, sekho hoti.

----------------
1. Pārāyane - machasaṃ, syā, [p. T. S 2.] Saṅkhata - sīmu.
3. Sekkhā -machasaṃ, syā. 4. Puṭṭho ca - syā, puṭṭho me - [p. T. S]
* ''Sammāpaññāya passatoti - sahavipassanāya maggapaññāya sammā passantassa'' iti
aṭṭhakathāgatapāṭho vimaṃsitabbo.

[BJT Page 076] [\x 76/]

Katañca bhante, saṅkhātadhammo hoti? Bhūtamidanti bhante yathābhūtaṃ sammappaññāya
passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā
anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati.
Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidā virāgā
nirodhā anupādā vimutto hoti. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti
yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti
yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā
vimutto hoti. Evaṃ kho bhante saṅkhātadhammo hoti.

Iti kho bhante yaṃ taṃ vuttaṃ pārāyaṇe ajitapañhe:

''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṃ me nipako irayaṃ puṭṭho pabrūhi mārisā''ti.

Imassa khvāhaṃ bhante saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.

Sādhu sādhu, sāriputta bhūtamidanti sāriputta, yathābhūtaṃ sammappaññāya passati.
Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya
paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati.
Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya
virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhammanti
yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti
yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya
paṭipanno hoti. Evaṃ kho sāriputta sekho hoti.

Katañca sāriputta, saṅkhātadhammo hoti? Bhūtamidanti sāriputta, yathābhūtaṃ
sammappaññāya passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidā
virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya
passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa
nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ
nirodhadhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā yaṃ bhūtaṃ taṃ
nirodhadhammanti yathābhūtaṃ sammappaññāya [PTS Page 050] [\q 50/] disvā
nirodhadhammassa nibbidā virāgā [PTS Page 049] [\q 49/] nirodhā anupādā vimutto
hoti. Evaṃ kho sāriputta, saṅkhātadhammo hoti.

[BJT Page 078] [\x 78/]

Iti kho sāriputta, yaṃ taṃ vuttaṃ pārāyaṇe ajitapañhe:

''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṃ me nipako irayaṃ puṭṭho pabrūhi mārisā''ti.

Imassa kho sāriputta, saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

1. 4. 2.

Kaḷārasuttaṃ

32. Sāvatthiyaṃ-

Atha kho kaḷārakhattiyo bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā
āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu āyasmantaṃ sāriputtaṃ
etadavoca:

Moliyaphagguṇo āvuso sāriputta, bhikkhu sikkhaṃ paccakkhāya hīnāyāvattoti. Naha nūna
so āyasmā imasmiṃ dhammavinaye assāsamalatthāti. Tena hāyasmā sāriputto imasmiṃ
dhammavinaye assāsaṃ pattoti. ''Na khvāhaṃ āvuso kaṅkhāmī''ti. Āyatimpanāvusoti? ''Na
khvāhaṃ āvuso, vicikicchāmī''ti.

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā ye na bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
kaḷārakhattiyo bhikkhu [PTS Page 051] [\q 51/] bhagavantaṃ etadavoca: āyasmatā
bhante, sāriputtena aññā byākatā ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānāmī''ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu mama vacanena
sāriputtaṃ āmantenahi ''satthā taṃ āvuso sāriputta āmantetī''ti. Evaṃ bhanteti kho so
bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ sāriputtaṃ etadavoca: ''satthā taṃ āvuso sāriputta āmantetī''ti. Evamāvusoti kho
āyasmā sāriputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ
sāriputtaṃ bhagavā etadavoca:


[BJT Page 080] [\x 80/] saccaṃ kira tayā sāriputta, aññā byākatā ''khīṇā jāti. Vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānāmī''ti? Na kho bhante, etehi
padehi etehi byañjanehi. Attho1 ca vuttoti. Yena kenacipi sāriputta, pariyāyena kulaputto
aññaṃ byākaroti, atha kho byākataṃ byākato daṭṭhabbanti. Nanu ahampi bhante, evaṃ
vadāmi: ''na kho bhante, etehi padehi etehi byañjanehi attho ca vutto''ti.

Sace taṃ sāriputta, evaṃ puccheyyuṃ: kathaṃ jānatā pana tayā āvuso sāriputta, kathaṃ
passatā aññā byākatā ''khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ
itthattāyāti pajānāmī''ti evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsīti?

Sace maṃ bhante, evaṃ puccheyyuṃ: kataṃ jānatā pana tayā āvuso sāriputta, kathaṃ passatā
aññā byākatā, [PTS Page 052 [\q 52/] '']khīṇā jāti. Vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ. Nāparaṃ itthattāyāti pajānāmī''ti. Evaṃ puṭṭhohambhante. Evaṃ byākareyyaṃ:

''Yannidānāvuso jāti, tassa nidānassa khayā khīṇasmiṃ khīṇamiti2 viditaṃ. Khīṇasmiṃ
khīṇamiti viditvā, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti
pajānāmī''ti. Evaṃ puṭṭhohambhante, evaṃ byākareyyanti.
Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: jāti panāvuso sāriputta, kinnidānā? Kiṃ
samudayā? Kiñjātikā? Kimpabhavāti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti?

Sace maṃ bhante, evaṃ puccheyyuṃ: jāti panāvuso sāriputta, kinnidānā? Kiṃsamudayā?
Kiñjātikā? Kimpabhavāti? Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: ''jāti kho āvuso,
bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti. Evaṃ puṭṭhohaṃ bhante evaṃ
byākareyyanti.

Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: bhavo panāvuso sāriputta, kinnidāno? Kiṃ
samudayo? Kiñjātiko? Kimpabhavoti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti?

Sace maṃ bhante, evaṃ puccheyuṃ: bhavo panāvuso sāriputta, kinnidāno? Kiṃ samudayo?
Kiñjātiko? Kimpabhavo? Ti evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: bhavo kho āvuso
upādānanidāno, upādānasamudayo, upādānajātiko, upādānappabhavoti. Evaṃ puṭṭhohaṃ
bhante, evaṃ byākareyyanti.

--------------

1. Attho - machasaṃ 2. Khīṇāmbhīti - machasaṃ

[BJT Page 82] [\x 82/]

Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: upādāna panāvuso sāriputta, kinnidānaṃ? Kiṃ
samudayaṃ? Kiñjātikaṃ? Kimpabhavanti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti.

Sace maṃ bhante, evaṃ puccheyyuṃ: ''upādānaṃ panāvuso sāriputta, kinnidānaṃ? Kiṃ
samudayaṃ? Kiñjātikaṃ? Kimpabhavanti?'' Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ:
upādānaṃ kho āvuso taṇhā nidānaṃ, taṇhā samudayaṃ, taṇhā jātikaṃ, taṇhā sambhavanti.
Evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.

Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: [peyyala missing ! PTS Page 053] [\q 53/]
taṇhā panāvuso sāriputta, kinnidānā kiṃ samudayā, kiñjātikā kimpabhavoti? Evaṃ puṭṭho
tvaṃ sāriputta, kinti byākareyyāsī'ti? Sace maṃ bhante, evaṃ puccheyyuṃ: taṇhā panāvuso
sāriputta, kinnidānā? Kiṃ samudayā? Kiñjātikā? Kimpabhavāti? Evaṃ puṭṭhohaṃ bhante,
evaṃ byākareyyaṃ: taṇhā kho āvuso vedanānidānā, vedanāsamudayā, vedanājātikā,
vedanāpabhavāti. Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyanti.

Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: vedanā panāvuso sāriputta, kinnidānā?
Kiṃsamudayā? Kiñjātikā? Kimpabhavāti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti?

Sace maṃ bhante, evaṃ puccheyyuṃ: vedanā panāvuso sāriputta, kinnidānā, kiṃ samudayā,
kiñjātikā kimpabhavāti? Evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ: vedanā kho āvuso
phassanidānā phassasamudayā phassajātikā phassappabhavāti. Evaṃ puṭṭhohaṃ bhante
evaṃ byākareyyanti.

Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: kathaṃ jānato pana te āvuso sāriputta, kathaṃ
passato yā vedanāsu nandī sā na upaṭṭhāsī'ti? Evaṃ puṭṭho tvaṃ sāriputta, kinti
vyākareyyāsī'ti?

Sace me bhante evaṃ puccheyyuṃ: kathaṃ jānato pana te āvuso sāriputta, kathaṃ passato yā
vedanāsu nandī sā na upaṭṭhāsī'ti, evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: tisso kho
imā āvuso vedanā, katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā,
imā kho āvuso, tisso vedanā aniccā. Yadaniccaṃ taṃ dukkhanti viditaṃ. Yā vedanāsu nandī
sā na upaṭṭhāsī'ti.1 Evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.

-------------
1. Yā vedanāsu na sā nandi upaṭṭhāsīti - sīmu.

[BJT Page 084] [\x 84/]

Sādhu, sādhu sāriputta, ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena
veyyākaraṇāya:1 yaṃ kiñci vedayitaṃ taṃ dukkhasminti.

Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: kathaṃ vimokkhā pana tayā āvuso sāriputta,
aññā byākatā ''khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti
pajānāmi''ti. Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti?

Sace maṃ bhante, evaṃ puccheyyuṃ: kathaṃ vimokkhā pana tayā āvuso sāriputta, aññā
byākatā ''khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti
pajānāmi''ti. Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: [PTS Page 054] [\q 54/]
ajjhattavimokkhā2 khvāhaṃ āvuso sabbūpādānakkhayā3 tathā sato viharāmi, yathā sataṃ
viharantaṃ āsavā nānussavanti, attānañca nāvajānāmī'ti. Evaṃ puṭṭhohaṃ bhante, evaṃ
byākareyyanti.

Sādhu sādhu, sāriputta, ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena
veyyākaraṇāya: 'ye āsavā samaṇena vuttā, tesvāhaṃ na kaṅkhāmi. Te me pahīṇāti na
vicikicchāmī''ti. Idamavoca bhagavā, idaṃ vatvāna4 sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: pubbe
appaṭisaṃviditaṃ maṃ āvuso bhagavā paṭhamaṃ pañhaṃ apucchi. Tassame ahosi
dandhāyitattaṃ. Yato ca kho me āvuso bhagavā paṭhamaṃ pañhaṃ anumodi, tassa mayhaṃ
āvuso etadahosi:

''Divasañcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi
pariyāyehi, divasampahaṃ5 bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi.

Rattiñcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi
pariyāyehi, rattimpahaṃ6 bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi.

Rattindivaṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi
pariyāyehi, rattindivampahaṃ bhagavato etamatthaṃ vyākareyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi.

---------------
1. Byākaraṇāya -sīmu.
2. Ajjhattaṃ vimokkhā - machasaṃ, sīmu, [p. T. S.] Sī 1, 2. 3. Kkhayāya - sīmu.
4. Vatvā - sī 1, 2. 5. Divasampāhaṃ - machasaṃ. 6. Rattimpāhaṃ - machasaṃ.

[BJT Page 086] [\x 86/]

[PTS Page 055] [\q 55/] dve rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya
aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipahaṃ bhagavato etamatthaṃ
byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.

Tīni rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, tīni rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, cattāri rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, pañca rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, cha rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi.
Satta rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, satta rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehī'ti.

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
kaḷārakhattiyo bhikkhu bhagavantaṃ etadavoca:

Āyasmatā bhante, sāriputtena sīhanādo nadito: ''pubbe appaṭisaṃviditaṃ maṃ āvuso,
bhagavā paṭhamaṃ pañhaṃ āpucchi.1 Tassa me ahosi dandhāyitattaṃ. Yato ca kho me āvuso
bhagavā paṭhamaṃ pañhaṃ anumodi, tassa mayhaṃ āvuso etadahosi:
''Divasañcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi
pariyāyehi, divasampahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi.

Rattiñcepi2 maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi
pariyāyehi, rattimpahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi.

Rattindivaṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi
pariyāyehi, rattindivampahaṃ bhagavato etamatthaṃ vyākareyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi.
Dve rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, dve rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi.

Tīni rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, tīni rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, cattāri rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepi maṃ bhagavā etamatthaṃ [PTS Page 056] [\q 56/] puccheyya
aññamaññehi padehi aññamaññehi pariyāyehi, pañca rattindivānipahaṃ bhagavato
etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, cha rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehi.

Satta rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi
aññamaññehi pariyāyehi, satta rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ
aññamaññehi padehi aññamaññehi pariyāyehī''ti.


Sā hi bhikkhu sāriputtassa dhammadhātu suppaṭividdhā.3 Yassa dhammadhātuyā
suppaṭividdhattā divasañcepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi, divasampi4 me sāriputto etamatthaṃ byākareyya aññamaññehi
padehi aññamaññehi pariyāyehi.

-----------------
1. Apucchi machasaṃ, syā. 2. Rattiñcāpi - sī 1, 2. 3. Suppaṭividitā - sīmu. 4. Divasaṃ ce pi
*ca - sīmu 5. Rattindivāni cepahaṃ sīmu, [pts]

[BJT Page 088] [\x 88/]

Rattiṃ cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi
pariyāyehi, rattimpi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi
pariyāyehi.

Rattindivaṃ cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi
pariyāyehi, rattindivampi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi
aññamaññehi pariyāyehi.

Dve rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi, dve rattindivānipi me sāriputto etamatthaṃ byākareyya
aññamaññehi padehi aññamaññehi pariyāyehi.

Tīṇi rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi, tīṇi rattindivānipi me sāriputto etamatthaṃ byākareyya
aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi. Cattāri rattindivānipi me sāriputto etamatthaṃ byākareyya
aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi. Pañca rattindivānipi me sāriputto etamatthaṃ byākareyya
aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi. Cha rattindivānipi me sāriputto etamatthaṃ byākareyya
aññamaññehi padehi aññamaññehi pariyāyehi.

Satta rattindivāni cepahaṃ sāriputtaṃ etamattaṃ puccheyyaṃ aññamaññehi padehi
aññamaññehi pariyāyehi. Satta rattindivānipi me sāriputto etamatthaṃ byākareyya
aññamaññehi padehi aññamaññehi pariyāyehī'ti.

1. 4. 3.

Ñāṇavatthusuttaṃ

33. Sāvatthiyaṃ-

Catucattāḷīsaṃ vo bhikkhave, ñāṇavatthūni desissāmi. Taṃ suṇātha. Sādhukaṃ
manasikarotha. Bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca: katamāni bhikkhave, catucattāḷīsaṃ ñāṇavatthūni?

[PTS Page 057] [\q 57/] jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ,
jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ.

Jātiyā ñāṇaṃ, jāti samudaye ñāṇaṃ, jātinirodhe ñāṇaṃ, jātinirodhagāminiyā paṭipadāya
ñāṇaṃ.

Bhave ñāṇaṃ, bhavasamudaye ñāṇaṃ, bhavanirodhe ñāṇaṃ, bhavanirodhagāminiyā
paṭipadāya ñāṇaṃ.

Upādāne ñāṇaṃ, upādānasamudaye ñāṇaṃ, upādānanirodhe ñāṇaṃ,
upādānanirodhagāminiyā paṭipadāya ñāṇaṃ.

Taṇhāya ñāṇaṃ, taṇhāsamudaye ñāṇaṃ, taṇhānirodhe ñāṇaṃ, taṇhānirodhagāminiyā
paṭipadāya ñāṇaṃ.

Vedanāya ñāṇaṃ, vedanāsamudaye ñāṇaṃ, vedanānirodhe ñāṇaṃ, vedanānirodhagāminiyā
paṭipadāya ñāṇaṃ.

Phasse ñāṇaṃ, phassasamudaye ñāṇaṃ, phassanirodhe ñāṇaṃ, phassanirodhagāminiyā
paṭipadāya ñāṇaṃ.

Saḷāyatane ñāṇaṃ, saḷāyatanasamudaye ñāṇaṃ, saḷāyatananirodhe ñāṇaṃ,
saḷāyatananirodhagāminiyā paṭipadāya ñāṇaṃ.

Nāmarūpe ñāṇaṃ, nāmarūpasamudaye ñāṇaṃ, nāmarūpanirodhe ñāṇaṃ,
nāmarūpanirodhagāminiyā paṭipadāya ñāṇaṃ.

Viññāṇe ñāṇaṃ, viññāṇasamudaye ñāṇaṃ, viññāṇanirodhe ñāṇaṃ,
viññāṇanirodhagāminiyā paṭipadāya ñāṇaṃ.

Saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ,
saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Imāni vuccanti bhikkhave catucattāḷīsaṃ
ñāṇavatthūni. *

Katamañca bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā
jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati
jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ
maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷebarassa nikkhepo idaṃ vuccati maraṇaṃ.
Iti ayañca jarā, idañca maraṇaṃ, idaṃ vuccati bhikkhave jarāmaraṇaṃ.

---------------

* Jarāmaraṇadīnaṃ ekādasannaṃ paccayānaṃ ekekasmiṃ cattāri cattāri katvā catucattāḷīsa
ñāṇavatthūni daṭṭhabbāti.

[BJT Page 090] [\x 90/]

Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo
aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Yato kho bhikkhave, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ
pajānāti, evaṃ [PTS Page 058] [\q 58/] jarāmaraṇanirodhaṃ pajānāti, evaṃ
jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ. So iminā
dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ neti1.

Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abbhaññaṃsu,
jarāmaraṇasamudayaṃ abbhaññaṃsu, jarāmaraṇanirodhaṃ abbhaññaṃsu,
jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, sabbe te evameva abbhaññaṃsu,
seyyathāpahaṃ2 etarahi. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ abhijānissanti, jarāmaraṇasamudayaṃ abhijānissanti, jarāmaraṇanirodhaṃ
abhijānissanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva
abhijānissanti, seyyathāpahaṃ etarahi. Idamassa anvaye ñāṇaṃ.

Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni
dhamme ñāṇañca anvaye ñāṇañca, ayaṃ vuccati bhikkhave ariyasāvako diṭṭhisampanno
itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi,
sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ
samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.

Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti
okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati
bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo
aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo
arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo.
Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī
paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ
diṭṭhūpadānaṃ sīlabbatūpadānaṃ attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ.
Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo
aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā
gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā.
Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo
aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā
vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā,
kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā.
Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo
aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso,
sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ
vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā
phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā.
Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.

Katamaṃ ca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ
jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ.
Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva
ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.
Katamaṃ ca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati
nāmaṃ. Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati
rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ.
Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo
aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Katamaṃ ca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ
sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati
bhikkhave, viññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā
viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā.
Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.
Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, [PTS Page 059] [\q 59/] saṅkhārā:
kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā.

Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo
aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.
Yato kho bhikkhave ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti,
evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti,
idamassa dhamme ñāṇaṃ. So iminā dhammena diṭṭhena viditena akālikena pattena
pariyogāḷhena atītānāgate nayaṃ neti.1

1. Atītānāgatena yaṃ neti - machasaṃ. 2. Seyyathāpāhaṃ - machasaṃ.

[BJT Page 092] [\x 92/]

Ye kho keci atītamaddhānaṃ samaṇaṃ vā brāhmaṇaṃ vā saṅkhāre abbhaññaṃsu,
saṅkhārasamudayaṃ abhaññaṃsu, saṅkhāranirodhaṃ abbhaññaṃsu, saṅkhāranirodhagāminiṃ
paṭipadaṃ abhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpahaṃ etarahi. Yepi hi keci
anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṃ
abhijānissanti, saṅkhāranirodhaṃ abhijānissanti, saṅkhāranirodhagāminiṃ paṭipadaṃ
abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpahaṃ etarahi. Idamassa anvaye
ñāṇaṃ.

Yato kho bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni
dhamme ñāṇaṃ ca anvaye ñāṇaṃ ca. Ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno
itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi,
sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ
samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.

1. 4. 4.

Dutiyañāṇavatthu suttaṃ

34. Sāvatthiyaṃ-

Sattasattari vo bhikkhave ñāṇavatthūni desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha
bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
[PTS Page 060] [\q 60/] katamāni bhikkhave satta sattari ñāṇavatthūni?

Jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, atītampi
addhānaṃ jātipaccayā jarāmaraṇanti ñaṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ,
anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti
ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ
virāgadhammaṃ nirodhadhammanti ñāṇaṃ.

Bhavapaccayā jātī'ti ñāṇaṃ, asati bhavā natthi jātī'ti ñāṇaṃ, atītampi addhānaṃ
bhavapaccayā jātī'ti ñāṇaṃ, asati bhavā natthi jātī'ti ñāṇaṃ, anāgatampi addhānaṃ
bhavapaccayā jātī'ti ñāṇaṃ, asati bhavā natthi jātī'ti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti
ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.

Upādānapaccayā bhavo'ti ñāṇaṃ, asati upādānā natthi bhavo'ti ñāṇaṃ, atītampi addhānaṃ
upādānapaccayā bhavo'ti ñāṇaṃ, asati upādānā natthi bhavo'ti ñāṇaṃ, anāgatampi
addhānaṃ upādānapaccayā bhavo'ti ñāṇaṃ, asati upādānā natthi bhavo'ti ñāṇaṃ, yampissa
taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammanti ñāṇaṃ.

Taṇhāpaccayā upādānanti ñāṇaṃ, asati taṇhā natthi upādānanti ñāṇaṃ, atītampi addhānaṃ
taṇhāpaccayā upādānanti ñāṇaṃ, asati taṇhā natthi upādānanti ñāṇaṃ, anāgatampi
addhānaṃ taṇhāpaccayā upādānanti ñāṇaṃ, asati taṇhā natthi upādānanti ñāṇaṃ, yampissa
taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammanti ñāṇaṃ.

Vedanāpaccayā taṇhā'ti ñāṇaṃ, asati vedanā natthi taṇhā'ti ñāṇaṃ, atītampi addhānaṃ
vedanāpaccayā taṇhā'ti ñāṇaṃ, asati vedanā natthi taṇhā'ti ñāṇaṃ, anāgatampi addhānaṃ
vedanāpaccayā taṇhā'ti ñāṇaṃ, asati vedanā natthi taṇhā'ti ñāṇaṃ, yampissa taṃ
dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammanti ñāṇaṃ.

Phassapaccayā vedanā'ti ñāṇaṃ, asati phassā natthi vedanā'ti ñāṇaṃ. Atītampi addhānaṃ
phassapaccayā vedanā'ti ñāṇaṃ, asati phassā natthi vedanā'ti ñāṇaṃ, anāgatampi addhānaṃ
phassapaccayā vedanā'ti ñāṇaṃ, asati phassā natthi vedanā'ti ñāṇaṃ, anāgatampi addhānaṃ
phassapaccayā vedanā'ti ñāṇaṃ, asati phassā natthi vedanā'ti ñāṇaṃ, yampissa taṃ
dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammanti ñāṇaṃ.
Saḷāyatanapapaccayā phasso'ti ñāṇaṃ, asati saḷāyatanatā natthi phasso'ti ñāṇaṃ, atītampi
addhānaṃ saḷāyatanapaccayā phasso'ti ñāṇaṃ, asati saḷāyatano natthi phasso'ti ñāṇaṃ,
anāgatampi addhānaṃ saḷāyatanapaccayā phasso'ti ñāṇaṃ, asati saḷāyatanā natthi phasso'ti
ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ
virāgadhammaṃ nirodhadhammanti ñāṇaṃ.

Nāmarūpapaccayā saḷāyatananti ñāṇaṃ, asati nāmarūpā natthi saḷāyatananti ñāṇaṃ,
atītampi addhānaṃ nāmarūpapaccayā saḷāyatananti ñāṇaṃ, asati nāmarūpā natthi
saḷāyatananti ñāṇaṃ, anāgatampi addhānaṃ nāmarūpapaccayā saḷāyatananti ñāṇaṃ, asati
nāmarūpā natthi saḷāyatananti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi
khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.

Viññāṇapaccayā nāmarūpanti ñāṇaṃ, asati viññāṇā natthi nāmarūpanti ñāṇaṃ, atītampi
addhānaṃ viññāṇapaccayā nāmarūnti ñāṇaṃ, asati viññāṇā natthi nāmarūpanti ñāṇaṃ,
anāgatampi addhānaṃ viññāṇapaccayā nāmarūpanti ñāṇaṃ, asati viññāṇā natthi
nāmarūpanti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.

Saṅkhārapaccayā viññāṇanti ñāṇaṃ, asati saṅkhārā natthi viññāṇanti ñāṇaṃ, atītampi
addhānaṃ saṅkhārapaccayā viññāṇanti ñāṇaṃ, asati saṅkhārā natthi viññāṇanti ñāṇaṃ,
anāgatampi addhānaṃ saṅkhārapaccayā viññāṇanti ñāṇaṃ, asati saṅkhārā natthi viññāṇanti
ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ
virāgadhammaṃ nirodhadhammanti ñāṇaṃ.

[BJT Page 094] [\x 94/]

Avijjāpaccayā saṅkhārā'ti ñāṇaṃ, asati avijjāya natthi saṅkhārā'ti ñāṇaṃ, atītampi addhānaṃ
avijjāpaccayā saṅkhārā'ti ñāṇaṃ, asati avijjāya natthi saṅkhārā'ti ñāṇaṃ, anāgatampi
addhānaṃ avijjāpaccayā saṅkhārā'ti ñāṇaṃ, asati avijjāya natthi saṅkhārā'ti ñāṇaṃ, yampissa
taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ
nirodhadhammanti ñāṇaṃ. Imāni vuccanti bhikkhave sattasattari ñāṇavatthūnī'ti. *

1. 4. 5.

Avijjādipaccaya desanā suttaṃ

35. Sāvatthiyaṃ-

Avijjāpaccayā bhikkhave, saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ.
Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hotī'ti.

Evaṃ vutte aññataro bhikkhu, bhagavantaṃ etadavoca. Katamaṃ nu kho bhante,
jarāmaraṇaṃ? Kassa ca panidaṃ jarāmaraṇanti? No kallo pañhoti bhagavā avoca. ''Katamaṃ
jarāmaraṇaṃ? [PTS Page 061] [\q 61/] kassa ca panidaṃ jarāmaraṇanti?'' Iti vā bhikkhu
yo vadeyya, ''aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇanti'' iti vā bhikkhu yo
vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti jātipaccayā jarāmaraṇanti.
Katamā nu kho bhante, jāti? Kassa ca panāyaṃ jātī'ti? No kallo pañho'ti bhagavā avoca
''katamā jāti? Kassa ca panāyaṃ jātī'ti?'' Iti vā bhikkhu yo vadeyya, ''aññā jāti, aññassa ca
panāyaṃ jātī'ti'' iti vā bhikkhu yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti bhavapaccayā jātī'ti.

----------------
* Jātipaccayādīnaṃ ekādasannaṃ paccayānaṃ ekekasmiṃ satta satta katvā sattasattari
ñāṇavatthūni daṭṭhabbāni.

[BJT Page 096] [\x 96/]

Katamo nu kho bhante, bhavo? Kassa ca panāyaṃ bhavo'ti? No kallo pañho'ti bhagavā
avoca. katamo bhavo, kassa ca panāyaṃ bhavo'ti'' iti vā bhikkhu, yo vadeyya, ''aññassa
bhavo'' añño panāyaṃ bhavo'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekattaṃ,
byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti. Upādānapaccayā bhavo'ti.

Katamaṃ nu kho bhante upādānaṃ? Kassa ca panidaṃ upādānanti? No kallo pañho'ti
bhagavā avoca. ''Katamaṃ upādānaṃ, kassa ca panidaṃ upādānanti. '' Iti vā bhikkhu, yo
vadeyya, ''aññassa upādānaṃ'' aññaṃ panidaṃ upādānanti'' iti vā bhikkhu, yo vadeyya,
ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti. Taṇhāpaccayā upādānanti.

Katame nu kho bhante, taṇhā? Kassa ca panime taṇhā'ti? No kallo pañho'ti bhagavā avoca.
''Katame taṇhā, kassa ca panime taṇhā'ti'' iti vā bhikkhu, yo vadeyya, aññassa taṇhā'' aññe
panime taṇhā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti. Vedanāpaccayā taṇhā'ti.

Katame nu kho bhante, vedanā? Kassa ca panime vedanā'ti? No kallo pañho'ti bhagavā
avoca. ''Katame vedanā, kassa ca panime vedanā'ti'' iti vā bhikkhu, so vadeyya, ''aññassa
vedanā'' aññe panime vedanā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ,
byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anugamma majjhena tathāgato dhammaṃ deseti. Phassapaccayā vedanā'ti.

Katamo nu kho bhante, phasso? Kassa ca panāyaṃ phasso'ti? No kallo pañho'ti bhagavā
avoca. ''Katamo phasso, kassa ca panāyaṃ phasso'ti'' iti vā bhikkhu, yo vadeyya, ''aññassa
phasso'' añño panāyaṃ phasso'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ,
byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti''vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti. Saḷāyatanapaccayā phasso'ti.

Katamaṃ nu kho bhante, saḷāyatanaṃ? Kassa ca panidaṃ saḷāyatananti? No kallo pañho'ti
bhagavā avoca. ''Katamaṃ saḷāyatanaṃ, kassa ca panidaṃ saḷāyatananti'' iti vā bhikkhu yo
vadeyya, ''aññassa saḷāyatanaṃ'' aññaṃ panidaṃ saḷāyatananti'' iti vā bhikkhu, yo vadeyya,
ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti. Nāmarūpapaccayā saḷāyatananti.

Katamaṃ nu kho bhante, nāmarūpaṃ? Kassa ca panidaṃ nāmarūpanti? No kallo pañho'ti
bhagavā avoca. ''Katamaṃ nāmarūpaṃ, kassa ca panidaṃ nāmarūpanti'' iti vā bhikkhu, yo
vadeyya, ''aññassa nāmarūpaṃ'' aññaṃ panidaṃ nāmarūpanti'' iti vā bhikkhu, yo vadeyya,
ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti. [PTS Page 062] [\q 62/]
viññāṇapaccayā nāmarūpanti.

Katamaṃ nu kho bhante, viññāṇaṃ? Kassa ca panidaṃ viññāṇanti? No kallo pañho'ti
bhagavā avoca. ''Katamaṃ viññāṇaṃ, kassa ca panidaṃ viññāṇanti'' iti vā bhikkhu, yo
vadeyya, ''aññassa viññāṇaṃ'' aññaṃ panidaṃ viññāṇanti'' iti vā bhikkhu, yo vadeyya,
ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti. Saṅkhārapaccayā viññāṇanti.

Katame nu kho bhante, saṅkhārā? Kassa ca panime saṅkhārā'ti? No kallo pañho'ti bhagavā
avoca. ''Katame saṅkhārā, kassa ca panime saṅkhārā'ti'' iti vā bhikkhu, yo vadeyya, ''aññe
saṅkhārā, aññassa panime saṅkhārā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ,
byañjanameva nānaṃ.

''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ,
aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho
ante anupagamma majjhena tathāgato dhammaṃ deseti. Avijjāpaccayā saṅkhārā'ti.

Avijjāyatveva bhikkhu, asesavirāganirodhā yānissa tāni visūkāyitāni1 visevitāni
vipphanditāni kānici kānici ''katamañca jarāmaraṇaṃ? Kassa ca panidaṃ jarāmaraṇaṃ? Iti vā,
aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā,
aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāti.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici ''katamā jāti? Kassa ca panāyaṃ jāti? Iti vā, aññā jāti aññassa ca panāyaṃ jāti iti
vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni
bhavanti ucchinnanamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.

----------------
1. Sūkāyitāni - sī. Mu.

[BJT Page 098] [\x 98/]

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici, ''katamo bhavo, kassa ca panāyaṃ bhavo iti vā, añño bhavo aññassa ca
panāyaṃ bhavo iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā''
sabbāni'ssa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ
anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni''taṃkāyitāni visevitāni vipphanditāni
kānici kānici, ''katamaṃ upādānaṃ, kassa ca panidaṃ upādānaṃ? Iti vā, aññaṃ upādānaṃ,
aññassa ca panidaṃ upādānaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ
iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni
āyatiṃ anuppādadhammāti.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici, katamā taṇhā, kassa ca panāyaṃ taṇhā? Iti vā, aññā taṇhā aññassa ca panāyaṃ
taṇhā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni
pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ
anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici, '' [PTS Page 063] [\q 63/] katamā vedanā, kassa ca panāyaṃ vedanā? Iti
vā, aññā vedanā aññassa ca panāyaṃ vedanā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni
anabhāvakatāni āyatiṃ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici, ''katamo phasso, kassa ca panāyaṃ phasso iti vā, añño phasso aññassa ca
panāyaṃ phasso iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā''
sabbāni'ssa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ
anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici, ''katamaṃ saḷāyatanaṃ, kassa ca panidaṃ saḷāyatanaṃ iti vā, aññaṃ
saḷāyatanaṃ aññassa ca panidaṃ saḷāyatanaṃ iti vā, taṃ jīva ṃ taṃ sarīraṃ iti vā, aññaṃ
jīvaṃ aññaṃ sarīraṃ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici, ''katamaṃ nāmarūpaṃ, kassa ca panidaṃ nāmarūpaṃ iti vā, aññaṃ nāmarūpaṃ
aññassa ca panidaṃ nāmarūpaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ
sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni
anabhāvakatāni āyatiṃ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici, ''katamaṃ viññāṇaṃ, kassa ca panidaṃ viññāṇaṃ iti vā, aññaṃ viññāṇaṃ
aññassa ca panidaṃ viññāṇaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ
iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni
āyatiṃ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni
kānici kānici, ''katame saṅkhārā, kassa ca panime saṅkhārā iti vā, aññe saṅkhārā, aññassa ca
panime saṅkhārā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā''
sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ
anuppādadhammānī'ti.

1. 4. 6.

Dutiyaavijjāpaccayasuttaṃ

36. Sāvatthiyaṃ-

Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhu bhagavato
paccassosuṃ. Bhagavā etadavoca:

Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapapaccayā
nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ iti vā bhikkhave, yo vadeyya, aññaṃ
jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ
ekatthaṃ byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: jātipaccayā jarāmaraṇanti.

Katamā jāti? Kassa ca panāyaṃ jāti iti vā bhikkhave, yo vadeyya, aññā jāti aññassa ca
panāyaṃ jāti iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: bhavapaccayā jātī'ti.
Katamo bhavo? Kassa ca panāyaṃ bhavo iti vā bhikkhave, yo vadeyya, añño bhavo aññassa
ca panāyaṃ bhavo iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva
nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: upādānapaccayā bhavo'ti.

Katamaṃ upādānaṃ? Kassa ca panidaṃ upādānaṃ iti vā bhikkhave, yo vadeyya, aññaṃ
upādānaṃ aññassa panidaṃ upādānaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ
byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: taṇhāpaccayā upādānanti.

Katamā taṇhā, kassa ca panāyaṃ taṇhā iti vā bhikkhave, yo vadeyya, aññā taṇhā aññassa
ca panāyaṃ taṇhā iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva
nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: vedanāpaccayā taṇhā'ti.

Katamā vedanā, kassa ca panāyaṃ vedanā iti vā bhikkhave, yo vadeyya, aññā vedanā
aññassa ca panāyaṃ vedanā iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ.
Byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: phassapaccayā vedanā'ti.

Katamo phasso, kassa ca panāyaṃ phasso iti vā bhikkhave, yo vadeyya, añño phasso
aññassa ca panāyaṃ phasso iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ
byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: saḷāyatanapaccayā phasso'ti.

[PTS Page 064] [\q 64/] katamaṃ saḷāyatanaṃ, kassa ca panidaṃ saḷāyatanaṃ iti vā
bhikkhave, yo vadeyya, aññaṃ saḷāyatanaṃ aññassa ca panidaṃ saḷāyatanaṃ iti vā
bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: nāmarūpapaccayā
saḷāyatananti.

Katamaṃ nāmarūpaṃ, kassa ca panidaṃ nāmarūpaṃ iti vā bhikkhave, yo vadeyya, aññaṃ
nāmarūpaṃ aññassa ca panidaṃ nāmarūpaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ
ekatthaṃ. Byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: viññāṇapapaccayā
nāmarūpanti.
Katamaṃ viññāṇaṃ, kassa ca panidaṃ viññāṇaṃ iti vā bhikkhave, yo vadeyya, aññaṃ
viññāṇaṃ aññassa ca panidaṃ viññāṇaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ
ekatthaṃ. Byañjanameva nānaṃ.

Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave
ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: saṅkhārapaccayā viññāṇanti.

Katame saṅkhārā, kassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, aññe saṅkhārā,
aññassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, aññe saṅkhārā, aññassa ca panime
saṅkhārā iti vā bhikkhave yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.

[BJT Page 100] [\x 100/]

''Taṃ jīvaṃ taṃ sarīraṃ'' iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ
jīvaṃ aññaṃ sarīraṃ'' iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te
bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: avijjāpaccayā
saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā
saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā.
Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamaṃ jarāmaraṇaṃ? Kassa ca panidaṃ jarāmaraṇaṃ? Iti vā,
aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā,
aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvakatāni1 āyatiṃ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamā jāti? Kassa ca panāyaṃ jāti? Iti vā, aññā jāti aññassa ca
panāyaṃ jāti iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa
tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ
anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamo bhavo? Kassa ca panāyaṃ bhavo? Iti vā, añño bhavo
aññassa ca panāyaṃ bhavo iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti
vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni
āyatiṃ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamaṃ upādānaṃ? Kassa ca panidaṃ upādānaṃ? Iti vā, aññaṃ
upādānaṃ aññassa ca panāyaṃ upādānaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni
anabhāvakatāni āyatiṃ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamā taṇhā? Kassa ca panāyaṃ taṇhā? Iti vā, aññā taṇhā
aññassa ca panāyaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā''
sabbānissa tāni pahīṇānā bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ
anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamā vedanā? Kassa ca panāyaṃ vedanā? Iti vā, aññā vedanā
aññassa ca panāyaṃ vedanā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ
iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni
āyatiṃ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamo phasso? Kassa ca panāyaṃ phasso? Iti vā, añño phasso
aññassa ca panāyaṃ phasso itivā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti
vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni
āyatiṃ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamaṃ saḷāyatanaṃ? Kassa ca panidaṃ saḷāyatanaṃ? Iti vā,
aññaṃ saḷāyatanaṃ aññassa ca panidaṃ saḷāyatanaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā,
aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamaṃ nāmarūpaṃ? Kassa ca panidaṃ nāmarūpaṃ? Iti vā,
aññaṃ nāmarūpaṃ aññassa ca panidaṃ nāmarūpaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ
jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni
tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katamaṃ viññāṇaṃ? Kassa ca panidaṃ viññāṇaṃ? Iti vā, aññaṃ
viññāṇaṃ aññassa ca panidaṃ viññāṇaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ
aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni
anabhāvakatāni āyatiṃ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirātanirodhā yānissa tāni visūkāyitāni visevitāni
vipphanditāni kānici kānici, ''katame saṅkhārā?, Kassa ca panime saṅkhārā? Iti vā, aññe
saṅkhārā, aññassa ca panime saṅkhārā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ
sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni
anabhāvakatāni āyatiṃ anuppādadhammānī'ti.

1. 4. 7

Natumhasuttaṃ

37. Sāvatthiyaṃ-

Nāyaṃ bhikkhave, kāyo tumhākaṃ. Nāpi2 aññesaṃ. [PTS Page 65] [\q 65/]
purāṇamidaṃ bhikkhave kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedayitaṃ3 daṭṭhabbaṃ.

Tatra kho bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso
manasikaroti: ''iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na
hoti, imassanirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā
viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā
phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ.
Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho.
Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā
saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho.
Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā
bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

-----------------
1. Anabhāvaṃ katāni - machasaṃ, syā - sīmū.
2. Napi - machasaṃ, [pts. 3.] Vedanīyaṃ - machasaṃ, syā, [pts.]

[BJT Page 102] [\x 102/]

1. 4. 8.

Cetanāsuttaṃ

38. Sāvatthiyaṃ-

Yañca bhikkhave, ceteti yañca pakappeti, yañca anuseti, ārammaṇametaṃ hoti viññāṇassa
ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ
punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jāti jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce1 pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa
ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ
punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṃ na
hoti viññāṇassa [PTS Page 066] [\q 66/] ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa
na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe āyatiṃ punabbhavābhinibbatti na hoti. Āyatiṃ
punabbhavābhinibbattiyā asati āyatiṃ jātijarāmaraṇaṃ sokaparideva
dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho
hotī'ti.

1. 4. 9.

Dutiya cetanā suttaṃ

39. Sāvatthiyaṃ-

Yañca bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaṃ hoti viññāṇassa
ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe
nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso,
phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā
bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa
ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe
nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā
bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

---------------
1. No ca - sī. Mu - syā.

[BJT Page 104] [\x 104/]

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṃ na
hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite
viññāṇe avirūḷhe nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatana nirodho.
Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā
taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 4. 10

Tatiyacetanāsuttaṃ

40. Sāvatthiyaṃ-
[PTS Page 67] [\q 67/] yañca bhikkhave, ceteti, yañca pakappeti, yañca anuseti,
ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ
patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto
hoti. Cutūpapāte sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce pakappeti, atha ce anuseti ārammaṇametaṃ hoti viññāṇassa
ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nati
hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṃ
jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṃ na
hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite
viññāṇe virūḷhe nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na
hoti. Cutūpapāte asati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Kaḷārakhattiyavaggo catuttho

Tatruddānaṃ:
Bhūtamidaṃ kaḷārañca duve ca ñāṇavatthuni,
Avijjāpaccayā ca dve natumha cetanā tayoti.

[BJT Page 106] [\x 106/]

5. Gahativaggo

1. 5. 1

Pañcabhayaverasuttaṃ

41. [PTS Page 068] [\q 68/] sāvatthiyaṃ-

Atha kho anāthapiṇḍiko gahapati yena bhagavā nenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ
gahapatiṃ bhagavā etadavoca:

Yato kho gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca
sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho,
so ākaṅkhamāno attanāva attānaṃ byākareyya: ''khīṇanirayomhi khīṇatiracchānayoniyo1
khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno hamasmi avinipātadhammo niyato
sambodhiparāyaṇo''ti.

Katamāni pañca bhayāni verāni vūpasantāni honti?

Yaṃ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ
paṭisaṃvedayati,2 pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Yaṃ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati,
adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
[PTS Page 069] [\q 69/] yaṃ gahapati, kāmesu micchācārī kāmesu micchācārapaccayā
diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati,
cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, kāmesu micchācārā paṭiviratassa evaṃ
taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
Yaṃ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati,
musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

----------------
1. Yoni - machasaṃ 2. Paṭisaṃvediyati - sī. Mu. [P. T. S.]

[BJT Page 108] [\x 108/]

Yaṃ gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā
diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati,
cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, surāmerayamajjapamādaṭṭhānā
paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Imāni pañca bhayāni verāni vūpasantāni honti.

Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?

Idha gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā
arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro
purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā''ti.

Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko,
akāliko, ehipassiko, opanayiko, paccattaṃ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno1 bhagavato sāvakasaṅgho,
ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha
purisapuggalā esa bhagavato [PTS Page 070] [\q 70/] sāvakasaṅgho, - āhuneyyo,
pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā''ti.

Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi
bhūjissehi viññūppasatthehi2 aparāmaṭṭhehi samādhisaṃvattatikehi.

Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?

Idha gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yonisomanasikaroti: ''iti
imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa
nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ,
viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā
bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva
asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā
nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti
suppaṭividdho-

---------------
1. Suppaṭipanno - machasaṃ.
2. Viññūpasatthehi - syā [pts]

[BJT Page 110] [\x 110/]

Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi
catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti
suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi
khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyaṇoti.

1. 5. 2

Dutiya pañcabhayaverasuttaṃ

42. Sāvatthiyaṃ-

Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā
etadavoca:
[PTS Page 071] [\q 71/] yato ca kho bhikkhave ariyasāvakassa pañca bhayāni verāni
vūpasantāni honti. Catuhi ca sotāpattiyaṅgehi samannāgato hoti. Ariyo cassa ñāyo paññāya
sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya.
Khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto,
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.
Katamāni pañca bhayāni verāni vupasantāni honti?

Yaṃ bhikkhave, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati,
pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Yaṃ bhikkhave, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ
pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ
paṭisaṃvedayati, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Yaṃ bhikkhave, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ
veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ
paṭisaṃvedayati, kāmesu micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Yaṃ bhikkhave, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati,
musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Yaṃ bhikkhave, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā
diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati,
cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, surāmerayamajjapamādaṭṭhānā
paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Imāni pañca bhayāni verāni vūpasantāni honti.

Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?

Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā
arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro
purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā''ti.

Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko,
akāliko, ehipassiko, opanayiko, paccattaṃ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno bhagavato sāvakasaṅgho,
ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha
purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo,
añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā''ti.

Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi
bhūjissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattatikehi.

Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?

------------
1. Ayañcassa - machasaṃ, [pts 1, 2]
* Bhikkhaveti sabbaṃ vitthāretabbaṃ - sīmu, [pts] sī 1, 2
[BJT Page 112] [\x 112/]

Yato ca kho bhikkhave ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi
catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa ariyo ñāyo paññāya sudiṭṭho hoti
suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: ''khīṇanirayomhi,
khīṇatiracchānayoniyo, khīṇapettivisayo, khīṇāpāyaduggativinipāto sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyaṇo''ti.

1. 5. 3

Dukkhasuttaṃ

43. Sāvatthiyaṃ-

[PTS Page 072] [\q 72/] dukkhassa bhikkhave, samudayañca atthaṅgamañca1 desissāmi.
Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho te bhikkhū
bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati
cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā.
Ayaṃ kho bhikkhave dukkhassa samudayo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.

Katamo ca bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati
cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave
dukkhassa atthaṅgamo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.

Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.

Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ [PTS Page 073] [\q 73/] sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa
atthaṅgamoti.

---------------

1. Atthagamaṃ - sī 1, 2

[BJT Page 114] [\x 114/]

1. 5. 4

Lokasuttaṃ

44. Sāvatthiyaṃ-

Lokassa bhikkhave samudayaṃ ca atthaṅgamaṃ ca desissāmi taṃ suṇātha. Sādhukaṃ
manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:
Katamo ca bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati
cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā.
Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave
lokassa samudayo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā
bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā
bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā
bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.

Katamo ca bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati
cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave
lokassa atthaṅgamo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
[PTS Page 074] [\q 74/] ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ
saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya
asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa
atthaṅgamo.
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo'ti.
1. 5. 5.

Ñātikasuttaṃ

45. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.

Atha kho bhagavā rahogato paṭisallīno1 imaṃ dhammapariyāyaṃ abhāsi:

----------------
1. Paṭisallāno - machasaṃ

[BJT Page 116] [\x 116/]

Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā
bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Ghāṇañca paṭicca gandhe ca ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Taṇahāpaccayā upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

Kāyañca paṭicca phoṭṭhabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā
bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

[PTS Page 075] [\q 75/] sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ
saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya
asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotīti.

Tena kho pana samayena aññataro bhikkhu bhagavato upassutiṃ1 ṭhito hoti. Addasā kho
bhagavā taṃ bhikkhuṃ upassutiṃ ṭhitaṃ. Disvāna taṃ bhikkhuṃ etadavoca: assosi no tvaṃ
bhikkhu imaṃ dhammapariyāyanti? Evambhanteti. Uggaṇhāhi tvaṃ bhikkhu imaṃ
dhammapariyāyaṃ. Pariyāpuṇāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ. Dhārehi tvaṃ
bhikkhu imaṃ dhammapariyāyaṃ. Atthasaṃhitoyaṃ bhikkhu dhammapariyāyo,
ādibrahmacariyakoti.

1. 5. 6

Aññatara brāhmaṇasuttaṃ

46. Sāvatthiyaṃ-

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:
Kinnu kho bho gotama, so karoti, so paṭisaṃvedayatī'ti? ''So karoti so paṭisaṃvedayatī''ti
kho brāhmaṇa, ayameko anto.

[PTS Page 076] [\q 76/] kiṃ pana bho gotama, añño karoti, añño paṭisaṃvedayatī'ti?
''Añño karoti añño paṭisaṃvedayatī''ti kho brāhmaṇa, ayaṃ dutiyo anto.

----------------
1. Upassuti - machasaṃ, syā.

[BJT Page 118] [\x 118/]

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti.
''Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ,
nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayohoti. Avijjāyatveva asesavirāganirodhā
saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho.
Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā
vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī''ti.

Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ
bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya,
mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhinti. Evamevaṃ1 bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ
bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. 5. 7

Jāṇussoṇisuttaṃ

47. Sāvatthiyaṃ-

Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca:

Kinnu kho bho gotama sabbamatthī'ti? ''Sabbamatthī''ti kho brāhmaṇa ayameko anto.

Kiṃ pana bho gotama sabbaṃ natthī'ti? ''Sabbaṃ natthī'' ti kho brāhmaṇa ayaṃ dutiyo anto.

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti:
''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ,
nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho.
Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho.
Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā
taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaṃ vutte jāṇussoṇī brāhmaṇo bhagavantaṃ [PTS Page 077] [\q 77/] etadavoca:
abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā
ukkujjeyya , paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena
anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi
dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.


1. 5. 8.

Lokāyatikasuttaṃ.

48. Sāvatthiyaṃ-

Atha kho lokāyatiko brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho lokāyatiko brāhmaṇo bhagavantaṃ etadavoca:

[BJT Page 120] [\x 120/]

Kinnu kho bho gotama, sabbamatthī'ti? 'Sabbamatthī''ti kho brāhmaṇa jeṭṭhametaṃ
lokāyataṃ.

Kiṃ pana bho gotama, sabbaṃ natthiti? Sabbaṃ natthi'ti kho brāhmaṇa dutiyametaṃ
lokāyataṃ.

Kinnu kho bho gotama, sabbamekattanti? 'Sabbamekattanti' kho brāhmaṇa tatiyametaṃ
lokāyataṃ.

Kiṃ pana bho gotama, sabbaṃ puthuttanti? 'Sabbaṃ puthuttanti' kho brāhmaṇa
catutthametaṃ lokāyataṃ.

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti:
''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ,
nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho.
Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho.
Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā
taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaṃ vutte lokāyatiko brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama,
abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ
vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. 5. 9

Paṭhama ariyasāvakasuttaṃ

49. Sāvatthiyaṃ-

[PTS Page 078] [\q 78/] na bhikkhave sutavato ariyasāvakassa evaṃ hoti: ''kinnu kho
kismiṃ sati kiṃ hoti, kissuppādā kiṃ uppajjati, (kismiṃ sati saṅkhārā honti, kismiṃ sati
viññāṇaṃ hoti, kismiṃ sati nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti,) * kismiṃ sati
phasso hoti, kismiṃ sati vedanā hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti,
kismiṃ sati bhavo hoti, kismiṃ sati jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī''ti,

Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiṃ
sati idaṃ hoti. Imassuppādā idaṃ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati
viññāṇaṃ hoti.) * Viññāṇe sati nāmarūpaṃ hoti. Nāmarūpe sati saḷāyatanaṃ hoti. Saḷāyatane
sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṃ
hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaṃ hotī''ti so evaṃ
pajānāti: ''evaṃ ayaṃ loko samudayatī''ti.

----------------
*(-) Imehi saṅketehi antarita pāṭhā syāmapotthake ca likhitasīhalapotthakesu ca na dissante.

[BJT Page 122] [\x 122/]

Na bhikkhave, sutavato ariyasāvakassa evaṃ hoti: ''kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa
nirodhā kiṃ nirujjhati, kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti, kismiṃ
asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti,
kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti, kismiṃ asati upādānaṃ na hoti,
kismiṃ asati bhavo na hoti, kismiṃ asati jāti na hoti, kismiṃ asati jarāmaraṇaṃ na hotī''ti.

Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiṃ
asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati. Avijjāya asati saṅkhārā na honti.
Saṅkhāresu asati viññāṇaṃ na hoti. Viññāṇe asati nāmarūpaṃ na hoti. Nāmarūpe asati
saḷāyatanaṃ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya
asati taṇhā na hoti. Taṇhāya asati upādānaṃ na hoti. Upādāne asati bhavo na hoti. Bhave
asati jāti na hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti. So evaṃ pajānāti ''evaṃ ayaṃ loko
nirujjhatī''ti.

[PTS Page 079] [\q 79/] yato kho bhikkhave, ariyasāvako evaṃ lokassa samudayaṃ ca
atthaṅgamaṃ ca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno
itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi,
sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ
samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.

1. 5. 10

Dutiya ariyasāvakasuttaṃ

50. Sāvatthiyaṃ-

Na bhikkhave sutavato ariyasāvakassa evaṃ hoti: ''kinnu kho kismiṃ sati kiṃ hoti.
Kissuppādā kiṃ uppajjati, kismiṃ sati saṅkhārā honti, kismiṃ sati viññāṇaṃ hoti, kismiṃ sati
nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ sati phasso hoti, kismiṃ sati vedanā
hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti, kismiṃ sati bhavo hoti, kismiṃ sati
jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī''ti,

Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiṃ
sati idaṃ hoti. Imassuppādā idaṃ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati
viññāṇaṃ hoti.) * Viññāṇe sati nāmarūpaṃ hoti. Nāmarūpe sati saḷāyatanaṃ hoti. Saḷāyatane
sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṃ
hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaṃ hotī''ti so evaṃ
pajānāti: ''evaṃ ayaṃ loko samudayatī''ti.


[BJT Page 124] [\x 124/]

Na bhikkhave, sutavato ariyasāvakassa evaṃ hoti: ''kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa
nirodhā kiṃ nirujjhati, kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti, kismiṃ
asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti,
kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti, kismiṃ asati upādānaṃ na hoti,
kismiṃ asati bhavo na hoti, kismiṃ asati jāti na hoti, kismiṃ asati jarāmaraṇaṃ na hotī''ti.

Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiṃ
asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati. Avijjāya asati [PTS Page 080] [\q 80/]
saṅkhārā na honti. Saṅkhāresu asati viññāṇaṃ na hoti. Viññāṇe asati nāmarūpaṃ na hoti.
Nāmarūpe asati saḷāyatanaṃ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā
na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaṃ na hoti. Upādāne asati
bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti. So evaṃ pajānāti
''evamayaṃ loko nirujjhatī''ti.

Yato kho bhikkhave, ariyasāvako evaṃ lokassa samudayaṃ ca atthaṅgamaṃ ca yathābhūtaṃ
pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi,
āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena
samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo
nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.

Gahapativaggo pañcamo.

Tassuddānaṃ:

Dve pañca verabhayā vuttā dukkhaṃ loko ca ñātikaṃ
Auññataraṃ jāṇussoṇi ca lokāyatikena aṭṭhamaṃ
Dve ariyasāvakā vuttā vaggo tena pavuccatī'ti.


[BJT Page 126] [\x 126/]

6. Dukkhavaggo

1. 6. 1

Parivīmaṃsanasuttaṃ

51. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho1 bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

Kittāvatā nu kho bhikkhave bhikkhu parivīmaṃsamāno parivīmaṃseyya sabbaso sammā
dukkhakkhayāyā'ti? ''Bhagavā mūlakā no bhante, dhammā. Bhagavaṃ nettikā, [PTS Page 081]
[\q 81/] bhagavaṃ paṭisaraṇā. Sādhu vata bhante, bhagavantaṃ eva paṭibhātu etassa
bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī''ti.

Tena hi bhikkhave,2 suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti.

Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Imaṃ bhikkhave, bhikkhu parivīmaṃsamāno parivīmaṃsati: ''yaṃ kho idaṃ anekavidhaṃ.
Nānappakārakaṃ3 dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ nu kho dukkhaṃ kinnidānaṃ,
kiṃ samudayaṃ, kiñjātikaṃ, kiṃ pabhavaṃ. Kismiṃ sati jarāmaraṇaṃ hoti. Kismiṃ asati
jarāmaraṇaṃ na hoti''ti.

So parivīmaṃsamāno evaṃ pajānāti: ''yaṃ kho idaṃ anekavidhaṃ nānāppakārakaṃ dukkhaṃ
loke uppajjati jarāmaraṇaṃ, idaṃ kho dukkhaṃ jātinidānaṃ jātisamudayaṃ jātijātikaṃ
jātippabhavaṃ. Jātiyā sati jarāmaraṇaṃ hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti.

So jarāmaraṇañca pajānāti. Jarāmaraṇasamudayañca pajānāti. Jarāmaraṇanirodhañca
pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā taṃ ca pajānāti. Tathā paṭipanno
ca hoti anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti4
jarāmaraṇanirodhāya.

Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''jātipanāyaṃ kinnidānā, kiṃ samudayā,
kiñjātikā, kimpabhavā, kismiṃ sati jāti hoti, kismiṃ asati jāti na hotī''ti. *

---------------

1. 'Kho'iti natthi - [pts. 2.] Bhikkhave taṃ - [pts, 3.] Nānāppakāraṃ - sīmu. 4. 'Bhoti' iti
sabbattha natthi. * Jākicāro ta dissate - [pts.]

[BJT Page 128] [\x 128/]

So parivimaṃsamāno evaṃ pajānāti: ''jāti bhavanidānā, bhavasamudayā, bhavajātikā,
bhavappabhavā. Bhave sati jāti hoti. Bhave asati jāti na hotī''ti.

So jātiṃ ca pajānāti. Jātisamudayaṃ ca pajānāti. Jātinirodhaṃ ca pajānāti. Yā ca
jātinirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti1 jātinirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''bhavo panāyaṃ kinnidāno, kiṃsamudayo,
kiñjātiko, kimpabhavo, kismiṃ sati bhavo hoti, kismiṃ asati bhavo na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: bhavo upādānanidāno. Upādānasamudayo,
upādānajātiko, upādānapabhavo. Upādāne sati bhavo hoti. Upādāne asati bhavo na hotī'ti.

So bhavaṃ ca pajānāti. Bhavasamudayaṃ ca pajānāti. Bhavanirodhaṃ ca pajānāti. Yā ca
bhavanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti bhavanirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: upādānaṃ panidaṃ kinnidānaṃ, kiṃ
samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati upādānaṃ hoti, kismiṃ asati upādānaṃ na
hotī''ti.

So parivīmaṃsamāno evaṃ pajānāti: upādānaṃ taṇhānidānaṃ. Taṇhāsamudayaṃ,
taṇhājātikaṃ, taṇhāpabhavaṃ, taṇhā sati upādānaṃ hoti. Taṇhā asati upādānaṃ na hotī'ti.

So upādānaṃ ca pajānāti. Upādānasamudayaṃ ca pajānāti. Upādānanirodhaṃ ca pajānāti. Yā
ca upādānanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti upādāna
nirodhāya.

Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''taṇhā panāyaṃ kinnidānā, kiṃ samudayā,
kiñjātikā, kimpabhavā, kismiṃ sati taṇhā hoti, kismiṃ asati taṇhā na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: taṇhā vedanānidānā. Vedanāsamudayā, vedanājātikā,
vedanāpabhavā. Vedanā sati taṇhā hoti. Vedanā asati taṇhā na hotī'ti.

So taṇhaṃ ca pajānāti. Taṇhāsamudayaṃ ca pajānāti. Taṇhānirodhaṃ ca pajānāti. Yā ca
taṇhānirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti taṇhānirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''vedanā panāyaṃ kinnidānā, kiṃ samudayā,
kiñjātikā, kimpabhavā, kismiṃ sati vedanā hoti, kismiṃ asati vedanā na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: vedanā phassanidānā, phassasamudayā, phassajātikā,
phassapabhavā. Phasse sati vedanā hoti. Phasse asati vedanā na hotī'ti.
So vedanaṃ ca pajānāti. Vedanāsamudayaṃ ca pajānāti. Vedanānirodhaṃ ca pajānāti. Yā ca
vedanānirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti
vedanānirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati, ''phasso panāyaṃ kinnidāno, kiṃ samudayo,
kiñjātiko, kimpabhavo, kismiṃ sati phasso hoti, kismiṃ asati phasso na hotī''ti.

So parivīmaṃsamāno evaṃ pajānāti: phasso saḷāyatananidāno. Saḷāyatanasamudayo,
saḷāyatanajātiko, saḷāyatanapabhavo, saḷāyatane sati phasso hoti. Saḷāyatane asati phasso
na hotī'ti.

So phassaṃ ca pajānāti. Phassasamudayaṃ ca pajānāti. Phassanirodhaṃ ca pajānāti. Yā ca
phassanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti
phassanirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''saḷāyatanaṃ panidaṃ kinnidānaṃ, kiṃ
samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ asati saḷāyatanaṃ
na hotī''ti.

So parivīmaṃsamāno evaṃ pajānāti: saḷāyatanaṃ nāmarūpanidānaṃ, nāmarūpasamudayaṃ,
nāmarūpajātikaṃ, nāmarūpapabhavaṃ. Nāmarūpe sati viññāṇo hoti. Nāmarūpe asati viññāṇo
na hotīti.

So saḷāyatanaṃ ca pajānāti. Saḷāyatanasamudayaṃ ca pajānāti. Saḷāyatananirodhaṃ ca
pajānāti. Yā ca saḷāyatananirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno
ca hoti anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti
saḷāyatananirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''nāmarūpaṃ panidaṃ kinnidānaṃ, kiṃ
samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati nāmarūpaṃ hoti, kismiṃ asati nāmarūpaṃ
na hotī''ti.

So parivīmaṃsamāno evaṃ pajānāti: nāmarūpaṃ viññāṇanidānaṃ. Viññāṇasamudayaṃ,
viññāṇajātikaṃ, viññāṇapabhavaṃ. Viññāṇe sati nāmarūpe hoti. Viññāṇe asati nāmarūpe na
hotī'ti.

So nāmarūpaṃ ca pajānāti. Nāmarūsamudayaṃ ca pajānāti. Nāmarūpanirodhaṃ ca pajānāti.
Yā ca nāmarūpanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti
nāmarūpanirodhāya.

Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''viññāṇaṃ panidaṃ kinnidānaṃ, kiṃ
samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati viññāṇaṃ hoti, kismiṃ asati viññāṇaṃ na
hotī''ti.

So parivīmaṃsamāno evaṃ pajānāti: viññāṇaṃ saṅkhāranidānaṃ. Saṅkhārasamudayaṃ,
saṅkhārajātikaṃ, saṅkhārapabhavaṃ. Saṅkhāre sati viññāṇe hoti. Saṅkhāre asati viññāṇe na
hotī'ti.

So viññāṇaṃ ca pajānāti. Viññāṇasamudayaṃ ca pajānāti. Viññāṇanirodhaṃ ca pajānāti. Yā
ca viññāṇanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti
viññāṇanirodhāya.
So parivīmaṃsamāno parivīmaṃsati: ''saṅkhārā panime kinnidānā, kiṃ samudayā, kiñjātikā,
kimpabhavā, kismiṃ sati saṅkhārā honti, kismiṃ asati saṅkhārā na hontī''ti.

So parivīmaṃsamāno evaṃ pajānāti: ''saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā,
avijjāpabhavā. [PTS Page 082] [\q 82/] avijjāya sati saṅkhārā honti. Avijjāya asati
saṅkhārā na hontī'ti.

So saṅkhāre ca pajānāti. Saṅkhārasamudayaṃ ca pajānāti. Saṅkhāranirodhaṃ ca pajānāti. Yā
ca saṅkhāranirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī.

Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti
saṅkhāranirodhāya.

-------------------
1. 'Hoti' iti natthi - machasaṃ, syā, [pts.] Sī

[BJT Page 130] [\x 130/]

Avijjāgatoyaṃ bhikkhave, purisapuggalo puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññopagaṃ
hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkharoti, apuññopagaṃ hoti viññāṇaṃ. Āneñjaṃ
ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇaṃ.
Yato kho bhikkhave, bhikkhuno avijjā pahīṇā hoti vijjā uppannā, so avijjāvirāgā vijjūppādā
neva puññābhisaṅkhāraṃ abhisaṅkharoti. Na apuññābhisaṅkhāraṃ abhisaṅkharoti. Na
āneñjābhisaṅkhāraṃ abhisaṅkharoti anabhisaṅkharonto anabhisañcetayanto na kiñci loke
upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaṃ yeva1 parinibbāyati. 'Khīṇā
jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti pajānāti.

So sukhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3
pajānāti. Dukkhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti.
Anabhinanditāti3 pajānāti. Adukkhamasukhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti.
Anajjhositāti2 pajānāti. Anabhinanditāti pajānāti.
So sukhaṃ ce vedanaṃ vediyati, visaññutto naṃ4 vedanaṃ vediyati. Dukkhaṃ ce vedanaṃ
vediyati, visaññutto naṃ vedanaṃ vediyati. Adukkhamasukhaṃ ce vedanaṃ vediyati,
visaññutto naṃ vedanaṃ vediyati.

[PTS Page 083] [\q 83/] so kāyapariyantikaṃ vedanaṃ vedayamāno5 kāyapariyantikaṃ
vedanaṃ vedayāmī'ti6 pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ
vedanaṃ vedayāmī'ti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva
sabbavedayitāni anabhinanditāni sīti bhavissanti. Sarīrāni avasissantī'ti pajānāti.

Seyyathāpi bhikkhave, puriso kumbhakārapākā uṇhaṃ kumbhaṃ uddharitvā same
bhūmibhāge pativiseyya,7 tatra yāyaṃ usmā sā tattheva vūpasameyya. Kapallāni
avasisseyyuṃ. Evameva kho bhikkhave bhikkhu kāyapariyantikaṃ vedanaṃ vediyamāno
(kāyapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti) jīvitapariyantikaṃ vedanaṃ vediyamāno
jīvitapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā
idheva sabbavedayitāni anabhinanditāni sīti bhavissanti, sarīrāni avasissantī'ti pajānāti.

------------------

Saḷāyatananirodhasāruppagāminī na ajjhositā-sīmu. 3. Na abhinanditā-sīmu. 4. Visaṃyutto
taṃ-sīmu. 5. Vediyamāno-sīmu, [pts, 6.] Vediyāmi-sīmu,
7. Paṭisisseyya-machasaṃ, patiṭṭhapeyya-syā, [pts]

[BJT Page 132] [\x 132/]

Taṃ kiṃ maññatha bhikkhave, api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā
abhisaṅkhareyya, apuññābhisaṅkhāraṃ vā abhisaṅkhareyya, āneñjābhisaṅkhāraṃ vā
abhisaṅkhareyyā'ti?

'No hetaṃ bhante'

Sabbaso vā pana saṅkhāresu asati saṅkhāranirodhā api nu kho viññāṇaṃ paññāyethā'ti?

'No hetaṃ bhante'

Sabbaso vā pana viññāṇe asati viññāṇanirodhā api nu kho nāmarūpaṃ paññāyethā'ti?

'No hetaṃ bhante'

Sabbaso vā pana nāmarūpe asati nāmarūpanirodhā api nu kho saḷāyatanaṃ paññāyethā'ti?

'No hetaṃ bhante'

'Sabbaso vā pana saḷāyatane asati saḷāyatananirodhā api nu kho phasso paññāyethā'ti?

'No hetaṃ bhante'

[PTS Page 084] [\q 84/] sabbaso vā pana phasse asati phassanirodhā api nu kho vedanā
paññāyethā'ti?

'No hetaṃ bhante'

Sabbaso vā pana vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā'ti?
'No hetaṃ bhante'

Sabbaso vā pana taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethā'ti?
'No hetaṃ bhante'

Sabbaso vā pana upādāne asati upādānanirodhā api nu kho bhavo paññāyethā'ti?
'No hetaṃ bhante'

Sabbaso vā pana bhave asati bhavanirodhā api nu kho jāti paññāyethā'ti?

'No hetaṃ bhante'

Sabbaso vā pana jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā'ti?
'No hetaṃ bhante'

Sādhu sādhu kho1 bhikkhave, evamevetaṃ2 bhikkhave, netaṃ aññathā saddahatha
evamevetaṃ3 bhikkhave, adhimuccatha. Nikkaṅkhā ettha hotha nibbicikicchā. Esevanto
dukkhassāti.

--------------
1. ''Kho' iti natthi-machasaṃ, syā, [pts. 2.] Evametaṃ-machasaṃ.
3. Saddahatha me taṃ-machasaṃ, [pts.] Saddahatha evametaṃ-syā.

[BJT Page 134] [\x 134/]

1. 6. 2.

Upādānasuttaṃ

52. Sāvatthiyaṃ-

Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati
taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ [PTS Page 085] [\q 85/] vīsāya vā
kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ
mahāaggikkhandho jaleyya1, tatra puriso kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya,
sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, evaṃ2 hi so
bhikkhave mahā aggikkhandho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya.

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
Upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho.
Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā
kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahā aggikkhandho jaleyya, tatra puriso na
kālena kālaṃ sukkhāni ceva tīṇāni pakkhipeyya. Na sukkhāni ca gomayāni pakkhipeyya, na
sukkhāni ca kaṭṭhāni pakkhipeyya, evaṃ hi so bhikkhave mahā aggikkhandho purimassa ca
upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā
nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 3

Saññojanasuttaṃ

53. [PTS Page 086] [\q 86/] sāvatthiyaṃ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

--------------------
1. Jāleyya - [pts. 2.] Evañhi - syā, [pts.]

[BJT Page 136] [\x 136/]

Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso
kālena kālaṃ telaṃ āsiñceyya,1 vaṭṭiṃ upasaṃhareyya,2 evaṃ hi so bhikkhave telappadīpo
tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ jaleyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino vihirato taṇhā
pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho.
Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso
na kālena kālaṃ telaṃ āsiñceyya, na vaṭṭiṃ ca3 upasaṃhareyya, evaṃ hi so bhikkhave
telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro
nibbāyeyya.
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā
nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodhā, jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 4

Dutiya saññojanasuttaṃ

54. [PTS Page 087] [\q 87/] sāvatthiyaṃ-

Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso
kālena kālaṃ telaṃ āsiñceyya, vaṭṭiṃ upasaṃhareyya, evaṃ hi so bhikkhave, telappadīpo
tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ jaleyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso
na kālena kālaṃ telaṃ āsiñceyya, na vaṭṭiṃ ca upasaṃhareyya, evaṃ hi so bhikkhave
telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā4 anāhāro
nibbāyeyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā
nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodhā, jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

-----------------
1. Abhisiñceyya-sīmu. 2. Upahareyya-sīmu, sī1, 3. Ca, iti natthi-syā, machasaṃ 4.
Anupāhārā-[pts.]

[BJT Page 138] [\x 138/]

1. 6. 5

Mahārukkhasuttaṃ

55. Sāvatthiyaṃ-

Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
Taṇhāpaccayā upādānaṃ. Upādāpaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca
tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho
tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

[PTS Page 088] [\q 88/] upādānīyesu bhikkhave, dhammesu ādīnavānupassino
viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ
rukkhaṃ mūle chindeyya. Mūle chetvā1 palikhaṇeyya2 palikhaṇitvā mūlāni uddhareyya
antamaso usīranāḷamattānipi.3 So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya.
Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ
sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā
masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya.
Evaṃ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato4
āyatiṃ anuppādadhammo.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā
nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 6

Dutiya mahārukkhasuttaṃ

56. Sāvatthiyaṃ-

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca
tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave, mahārukkho
tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.

---------------
1. Mūlaṃ chinditvā-machasaṃ, mūlena chetvā-[pts. 2.] Paliṃ-[pts.]
3. Usīranāḷa-sīmu. 4. Anabhāvaṃkato-[pts,] sīmu. Machasaṃ, anabhāvaṃgato-syā.

[BJT Page 140] [\x 140/]

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati. Taṇhāpaccayā [PTS Page 089] [\q 89/] upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ
rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya
antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya.
Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ
sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā
masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya.
Evaṃ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṃ
anuppādadhammo.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā
nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 7

Taruṇarukkhasuttaṃ

57. Sāvatthiyaṃ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kovalassa
dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, taruṇo rukkho, tassa puriso kālena kālaṃ mūlāni palisattheyya.1
Kālena kālaṃ paṃsuṃ dadeyya. Kālena kālaṃ udakaṃ dadeyya. Evaṃ hi so bhikkhave taruṇo
rukkho tadāhāro tadupādāno vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

Evameva kho bhikkhave:, saññojanīyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho.
Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.

[PTS Page 090] [\q 90/] seyyathāpi bhikkhave, taruṇo rukkho, atha puriso āgaccheyya
kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya
palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ
khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ
sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā
ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā
sīghasotāya pavāheyya. Evaṃ hi so bhikkhave taruṇorukkho ucchinnanamūlo assa
tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

-------------------
1. Palimajjeyya-machasaṃ, palisajjeyya-syā, [pts.] Palisanteyya-sī 1 sī mu.

[BJT Page 142] [\x 142/]

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā
nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 8

Nāmarūpasuttaṃ

58. Sāvatthiyaṃ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti
hoti. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā.
Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca
tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho
tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato nāmarūpassa
avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā
vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na
hoti. Nāmarūpanirodhā [PTS Page 091] [\q 91/] saḷāyatananirodho. Saḷāyatananirodhā
phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ
rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya
antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya.
Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ
sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā
masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya.
Evaṃ hi so bhikkhave, mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato
āyatiṃ anuppādadhammo.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato
nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā
phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

1. 6. 9

Viññāṇasuttaṃ

59. Sāvatthiyaṃ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti.
Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso.
Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā
bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca
tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho
tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato viññāṇassa
avakkanti hoti. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ.
Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā
upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

[BJT Page 144] [\x 144/]

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na
hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho.
Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā
taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ
rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya,
antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya.
Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ
sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā
masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya.
Evaṃ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiṃ
anuppādadhammo.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato viññāṇassa
avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūpanirodhā
saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho.
Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā
bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

1. 6. 10

Nidāna (paṭiccasamuppāda) suttaṃ

60. [PTS Page 092] [\q 92/] ekaṃ samayaṃ bhagavā kurūsu viharati kammāssadammaṃ2
nāma kurūnaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhūtaṃ bhante. Yāca gambhīro cāyaṃ
bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya
khāyatī'ti.
Mā hevaṃ ānanda, mā hevaṃ ānanda, gambhīro cāyaṃ ānanda, paṭiccasamuppādo
gambhirāvabhāso ca etassa ānanda, dhammassa aññāṇā ananubodhā appaṭivedhā
evamayaṃ pajā tantākulakajātā guḷāguṇṭhika3 jātā muñjababbajabhūtā apāyaṃ duggatiṃ
vinipātaṃ saṃsāraṃ nātivattati.

Upādānīyesu ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Seyyathāpi ānanda, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni.
Sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so ānanda, mahārukkho tadāhāro tadūpādāno
ciraṃ dīghamaddhānaṃ tiṭṭheyya.
Evameva kho ānanda, upādānīyesu dhammesu assādānupassino viharato taṇhā
pavaḍḍhati. Taṇhāpaccayā [PTS Page 093] [\q 93/] upādānaṃ. Upādānapaccayā bhavo.
Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Upādānīyesu ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho.
Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.

----------------
1. Viññāṇassa nirodhā-machasaṃ, [pts. 2.] Kammāsadhammaṃ machasaṃ, kammāsadammaṃ,
syā, [pts 3.] Kulagaṇṭhika-machasaṃ, guḷīguṇṭhika-syā, gulikandhika - [pts]

[BJT Page 146] [\x 146/]

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ
rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya
antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya.
Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ
sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā
masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya.
Evaṃ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiṃ
anuppādadhammo.

Evameva kho ānanda, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho.
Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hotī'ti.

Dukkhavaggo chaṭṭho.

Tatruddānaṃ:

Parivīmaṃsanupādānaṃ dve ca saññojanāni ca
Mahārukkhena dve vuttā taruṇena ca sattamaṃ
Nāmarūpañca viññāṇaṃ nidānena ca te dasāti.

[BJT Page 148] [\x 148/]

7. Mahāvaggo

1. 7. 1

Assutavantusuttaṃ

61. [PTS Page 094] [\q 94/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti.
Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Assutavā bhikkhave, puthujjano imasmiṃ cātummahābhūtikasmiṃ1 kāyasmiṃ nibbindeyya'pi
virajjeyya'pi vimucceyya'pi. Taṃ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa
kāyassa ācayo'pi apacayo'pi ādānampi nikkhepanampi.2 Tasmā tatrāssutavā puthujjano
nibbindeyya'pi virajjeyya'pi vimucceyya'pi.
Yaṃ ca kho etaṃ bhikkhave, vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi, tatrāssutavā
puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu?
Dīgharattaṃ hetaṃ bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ
etaṃ mama esohamasmi eso me attāti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ,
nālaṃ virajjituṃ, nālaṃ vimuccituṃ.

Varaṃ bhikkhave, assutavā puthujjano imaṃ cātummahābhūtikaṃ kāyaṃ attato
upagaccheyya, natveva cittaṃ. Taṃ kissa hetu: dissatāyaṃ bhikkhave, cātummahābhūtiko
kāyo ekampi vassaṃ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni kiṭṭhamāno,
cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno,
vīsati'pi vassāni tiṭṭhamāno, tiṃsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno,
paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno [PTS Page 095] [\q 95/]
bhīyyo'pi tiṭṭhamāno. Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ
itipi. Taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.

Seyyathāpi bhikkhave, makkaṭo araññe pavane3 caramāno sākhaṃ gaṇhāti.4 Taṃ muñcitvā
aññaṃ gaṇhāti: taṃ muñcitvā aññaṃ gaṇhāti: evameva kho bhikkhave yadidaṃ vuccati cittaṃ
itipi mano itipi viññāṇaṃ itipi. Taṃ rattiyā ca divasassa ca aññadeva uppajjati, aññaṃ
nirujjhati.

----------------
1. Cātumahābhūtikasmiṃ-machasaṃ, [pts. 2.] Nikkhepampi-sīmu, sī2
3. Araññāpavane-sīmu, sī1, 2, araññe ca brahāvane - syā.
4. Gaṇhati - machasaṃ.

[BJT Page 150] [\x 150/]

Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso
manasikaroti: iti imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na
hoti. Imassa nirodhā idaṃ nirujjhati: yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā
phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ.
Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho.
Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho.
Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā
taṇhānirodho. Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho. Bhavanirodhā
jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati.
Saññāyapi nibbindati. Saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimittamiti ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ
brahmacariyaṃ. 'Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.

1. 7. 2

Dutiya assutavantusuttaṃ

62. Sāvatthiyaṃ-

Assutavā bhikkhave, puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi
virajjeyyapi vimucceyyapi. Taṃ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa
kāyassa ācayo'pi apacayo'pi ādānampi [PTS Page 096] [\q 96/] nikkhepanampi. Tasmā
tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.

Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi. Tatrāssutavā
puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu:
dīgharattaṃ hetaṃ bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ
''etaṃ mama esohamasmi eso me attā''ti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ,
nālaṃ virajjituṃ, nālaṃ vimuccituṃ.

Varaṃ1 bhikkhave, assutavā puthujjano imaṃ cātummahābhūtikaṃ kāyaṃ attato
upagaccheyya. Na tveva cittaṃ. Taṃ kissa hetu: dissatāyaṃ bhikkhave, cātummahābhūtiko
kāyo ekampi vassaṃ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni tiṭṭhamāno,
cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno,
vīsati'pi vassāni tiṭṭhamāno, tiṃsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno,
paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno. Bhīyyo'pi tiṭṭhamāno, yañca
kho etaṃ bhikkhave, vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca
aññadeva uppajjati. Aññaṃ nirujjhati.

----------------
1. Varaṃpi - syā

[BJT Page 152] [\x 152/]

Tatra bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso
manasikaroti: iti imasmiṃ sati idaṃ hoti: imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na
hoti, imassa nirodhā idaṃ nirujjhati. Sukhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati
sukhā vedanā. Tasseva sukha vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati. Sā vūpasammati.1
Dukkhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati dukkhā vedanā2, tasseva
dukkhavedanīyassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ [PTS Page 097] [\q
97/] phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati.
Adukkhamasukhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhā
vedanā, tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā
nirujjhati. Sā vūpasammati.

Seyyathāpi bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭasamodhānā3 usmā jāyati, tejo
abhinibbattati. Tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā4 yā tajjā usmā sā
nirujjhati. Sā vūpasammati. Evameva kho bhikkhave, sukhavedanīyaṃ phassaṃ paṭicca
uppajjati sukhā vedanā5, tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā. Sā nirujjhati. Sā vūpasammati.
Dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, tasseva dukkhavedanīyassa
nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā,
sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā
adukkhamasukhā vedanā, sā nirujjhati. Sā vūpasammati.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako phasse'pi nibbindati. Vedanāya'pi nibbindati.
Paññāya'pi nibbindati. Saṅkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyā'ti pajānāti.

1. 7. 3

Puttamaṃsasuttaṃ

63. Sāvatthiyaṃ-

[PTS Page 098] [\q 98/] cattāro me bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā
sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabalīkāro āhāro oḷāriko vā sukhumo vā,
phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā
bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.

----------------
1. Vūpasamati. Syā. 2. Dukkhavedanā-machasaṃ, [pts. 3.] Saṅghaṭasamodhānā-syā. 4.
Nānākata vinibbhogā-syā, machasaṃ. 5. Sukhavedanā-machasaṃ, [pts.]

[BJT Page 154] [\x 154/]

Katañca bhikkhave, kabalīkāro āhāro daṭṭhabbo? Seyyathāpi bhikkhave, dve jayampatikā1
parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ, tesamassa ekaputtako piyo manāpo.
Atha kho tesaṃ bhikkhave, dvinnaṃ jayampatikānaṃ kantāragatānaṃ yā parittā
sambalamattā, sā parikkhayaṃ pariyādānaṃ gaccheyya. Siyā ca tesaṃ kantarāvaseso
anittiṇṇo.2 * Atha kho tesaṃ bhikkhave, dvinnaṃ jayampatikānaṃ evamassa: amhākaṃ kho
yā parittā sambalamattā, sā parikkhīṇā pariyādinnā. Atthi cāyaṃ kantārāvaseso anattiṇṇo.
Yannūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā
puttamaṃsāni khādantā dvepimaṃ3 kantārāvasesaṃ nitthareyyāma, mā sabbeva tayo
vinassimhā'ti. Atha kho te bhikkhave, dve jayampatikā taṃ ekaputtakaṃ piyaṃ manāpaṃ
vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ naṃ4 kantārāvasesaṃ
nitthareyyuṃ. Te puttamaṃsāni ceva khādeyyuṃ, ure ca patipiṃseyyuṃ.5 'Kahaṃ ekaputtaka,
kahaṃ ekaputtakā'ti.

Taṃ kiṃ maññatha bhikkhave, api nu te davāya vā āhāraṃ āhareyyuṃ,6 madāya vā āhāraṃ
āhareyyuṃ,6 [PTS Page 099] [\q 99/] maṇḍanāya vā āhāraṃ āhareyyuṃ,6 vibhūsanāya
vā āhāraṃ āhareyyuṃ. No hetambhante. Nanu te bhikkhave, yāvadeva kantārassa
nittharaṇatthāya āhāraṃ āhareyyunti? Evambhante. Evameva khvāhaṃ bhikkhave,
kabalīkāro āhāro daṭṭhabbo'ti vadāmi.

Kabalīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññato hoti.
Pañcakāmaguṇike rāge pariññate natthi taṃ saññojanaṃ, yena saññojanena saṃyutto
ariyasāvako puna imaṃ lokaṃ āgaccheyya.

Kathañca bhikkhave, phassāhāro daṭṭhabbo? Seyyathāpi bhikkhave, gāvī niccammā
kuḍḍañce nissāya tiṭṭheyya, ye kuḍḍanissītā pāṇā te naṃ khādeyyuṃ. Rukkhañce nissāya
tiṭṭheyya, ye rukkhanissitā pāṇā te naṃ khādeyyuṃ. Udakañce nissāya tiṭṭheyya, ye
udakanissitā pāṇā te naṃ khādeyyuṃ. Ākāsañce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā te
naṃ khādeyyuṃ. Yaññadeva hi sā bhikkhave, gāvī niccammā nissāya tiṭṭheyya, ye tannissitā
tannissitā pāṇā7 te naṃ khādeyyuṃ. Evameva khvāhaṃ bhikkhave phassāhāro daṭṭhabbo'ti
vadāmi.

Phasse bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu
ariyasāvakassa natthi kiñci uttariṃ8 karaṇīyanti vadāmi.

------------------
1. Jāyapatikā-syā 2. Anatiṇṇo-machasaṃ, anitiṇṇo-[pts]
3. Dvepi taṃ-syā 4. Evaṃ taṃ-machasaṃ, [pts. 5.] Paṭipiṃseyyuṃ-machasaṃ
6. Āhāreyuṃ-machasaṃ. 7. Ye tannissitā pāṇā-machasaṃ. 8. Uttari machasaṃ-syā.

[BJT Page 156] [\x 156/]
Kathañca bhikkhave, manosaññetanāhāro daṭṭhabbo? Seyyathāpi bhikkhave, aṅgārakāsu
sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya
jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo.1 Tamenaṃ dve balavanto purisā
nānābāhāsu gahetvā taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ. Atha kho bhikkhave, tassa purisassa
ārakāvassa cetanā ārakā patthanā ārakā paṇidhi. [PTS Page 100] [\q 100/] taṃ kissa
hetu: viditaṃ hi2 bhikkhave, tassa purisassa hoti: imañcāhaṃ aṅgārakāsuṃ papatissāmi,
tatonidānaṃ maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkhanti. Evameva khvāhaṃ
bhikkhave, manosañcetanāhāro daṭṭhabbo'ti vadāmi.

Manosañcetanāya bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu
pariññātāsu ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmi.

Katañca bhikkhave, viññāṇāhāro daṭṭhabbo? Seyyathāpi bhikkhave, coraṃ āgucāriṃ gahetvā
rañño dasseyyuṃ, ayaṃ te deva, coro āgucārī, imassa yaṃ icchasi naṃ daṇḍaṃ paṇehī'ti.
Tamenaṃ rājā evaṃ vadeyya: gacchatha, bho, imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena
hanathā'ti. Tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. Atha rājā majjhantikaṃ
samayaṃ evaṃ vadeyya: ambho, kathaṃ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaṃ rājā
evaṃ vadeyya: gacchatha bho, taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathā'ti.
Tamenaṃ majjhantikasamayaṃ sattisatena haneyyuṃ. Atha rājā sāyanhasamayaṃ evaṃ
vadeyya: ambho, kathaṃ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaṃ rājā evaṃ vadeyya:
gacchatha bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā'ti. Tamenaṃ
sāyanhasamayaṃ sattisatena haneyyuṃ. Taṃ kiṃ maññatha bhikkhave, api nu so puriso
divasaṃ tīhi sattisatehi haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayethā'ti.3
Ekissāpi bhikkhave, sattiyā haññamāno tato nidānaṃ dukkhaṃ domanassaṃ
paṭisaṃvedayetha. Ko pana vādo tīhi sattisatehi haññamāno'ti. Evameva khvāhaṃ
bhikkhave, viññāṇāhāro daṭṭhabbo'ti vadāmi.

Viññāṇe bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti. Nāmarūpe pariññāte
ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmī'ti.

---------------
1. Dukkhappaṭikūlo - machasaṃ. 2. Evaṃ hi - machasaṃ, [pts]
3. Paṭisaṃvediyetha - sīmu, machasaṃ, [pts.] Sī 1, 2

[BJT Page 158] [\x 158/]

1. 7. 4

Atthirāgasuttaṃ

64. [PTS Page 101] [\q 101/] sāvatthiyaṃ-

Cattārome bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
Katame cattāro? Kabalīkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā
tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā
sambhavesīnaṃ vā anuggahāya.

Kabalīkāre ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha
viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa
avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi
saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ
punabbavābhinibbanti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ
jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmi.

Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ
virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti. Yattha
atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ
vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ
punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ
jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ saupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha
viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa
avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi
saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ
punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇa, yattha atthi āyatiṃ
jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha
viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa
avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi, yattha atthi
saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ
punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ
jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.

Seyyathāpi bhikkhave, rajako vā cittakāro3 vā sati rajanāya vā lākhāya vā haḷiddiyā vā
nīliyā vā mañjiṭṭhāya4 [PTS Page 102] [\q 102/] vā sumaṭṭhe vā5 phalake vā bhittiyā
vā dussapaṭe 'vā itthirūpaṃ vā purisarūpaṃ vā abhinimmiṇeyya sabbaṅgapaccaṅgaṃ.
Evameva kho bhikkhave, kabalīkāre ce āhāre atthi rāgo, atthi nandi, atthi taṇhā: patiṭṭhitaṃ
tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa
avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi
saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ
punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ
jātijarāmaraṇaṃ sasokaṃ taṃ bhikkhave, sadaraṃ saupāyāsanti vadāmi.

-------------------
1. Kabaliṅkāro-sīmu, [pts. 2.] Sarajaṃ-sīmu, syā. 3. Cittakārako-machasaṃ syā. 4.
Mañjeṭṭhe-sīmu. Mañjeṭṭhāya-[pts 5.] Suparimaṭṭhe vā-machasaṃ.
6. Dussapaṭṭe-machasaṃ, [pts]
[BJT Page 160] [\x 160/]

Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ
virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti. Yattha
atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ
vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ
punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ
jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha
viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa
avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi
saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ
punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇa, yattha atthi āyatiṃ
jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha
viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa
avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi, yattha atthi
saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ
punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ
jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.

Kabalīkāre ce bhikkhave āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha
viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa
avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha
natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ
punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ
jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.

[PTS Page 103] [\q 103/] phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi
taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ,
natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha
saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ
punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ
jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ
anupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ
tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha
nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ
vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti.
Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha
natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha
viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa
avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha
natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ
punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ
jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.

Seyyathāpi bhikkhave, kūṭāgāraṃ vā kūṭāgārasālā vā uttarāya vā dakkhiṇāya vā pācīnāya
vā vātapānā1 suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya
bhante, bhittiyanti. Pacchimā ce bhikkhave, bhitti nāssa, kvāssa patiṭṭhitāti? Paṭhaviyaṃ
bhante'ti paṭhavi ce bhikkhave, nāssa, kvāssa patiṭṭhitāti? Āpasmaṃ bhante'ti āpo ce
bhikkhave, nāssa kvāssa, patiṭṭhitāti? Appatiṭṭhitā bhante'ti.

Evameva kho bhikkhave, kabalīkāre ce āhāre natthi rāgo, natthi nandi, natthi taṇhā.
Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi
tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha
saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ
punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ
jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ
anupāyāsanti vadāmi.

Phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha
viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa
avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha
natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ
punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ
jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ
tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha
nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ
vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti.
Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha
natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.

------------------
1. Pācīnavātapānā - simu, syā.

[BJT Page 162] [\x 162/]

Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha
viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa
avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha
natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. [PTS Page 104] [\q
104/] yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ.
Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.

1. 7. 5

Nagarasuttaṃ

65. Sāvatthiyaṃ-

Pubbeva me1 bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
''kicchaṃ2 vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca3. Atha ca
panimassa dukkhassa nissaraṇaṃ na pajānāti jarāmaraṇassa. Kudāssu nāma imassa
dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti. Tassa mayhaṃ bhikkhave, etadahosi:
''kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇanti. '' Tassa mayhaṃ
bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''jātiyā kho sati jarāmaraṇaṃ hoti.
Jātipaccayā jarāmaraṇa''nti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati jāti hoti, kiṃ paccayā jātī'ti. '' Tassa
mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''bhavo kho sati jātiyā hoti.
Bhavapaccayā jātī''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati bhavo hoti, kiṃ paccayā bhavo'ti. ''
Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''upādāne kho sati
bhavo hoti. Upādānapaccayā bhavo''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati upādānaṃ hoti, kiṃ paccayā
upādānanti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''taṇhā
kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati taṇhā hoti. Kiṃ paccayā taṇhā'ti. ''
Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''vedanā kho sati
taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati vedanā hoti. Kiṃ paccayā vedanā'ti.
'' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''phasse kho sati
vedanā hoti. Phassapaccayā vedanā''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati phasso hoti. Kiṃ paccayā phasso'ti.
'' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''saḷāyatane kho
sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati saḷāyatanaṃ hoti. Kiṃ paccayā
saḷāyatananti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo
''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati nāmarūpaṃ hoti. Kiṃ paccayā
nāmarūpa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayoḥ
''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.

Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati viññāṇaṃ hoti. Kimpaccayā
viññāṇa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''nāmarūpe kho sati viññāṇaṃ hoti. Nāmarūpapaccayā viññāṇa''nti.

Tassa mayhaṃ bhikkhave, etadahosi: ''paccudāvattati kho idaṃ viññāṇaṃ, nāmarūpamhā na
paraṃ4 gacchati. Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā
yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā
saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā.
Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. [PTS Page 105] [\q 105/]
evametassa kevalassa dukkhakkhandhassa samudayo hotī''ti.

------------------
1. Pubbe me - machasaṃ. 2. Kicchā - machasaṃ. 3. Uppajjati ca - sīmu. 4. Nāparaṃ - sīmu,
[pts.]

[BJT Page 164] [\x 164/]

''Samudayo, samudayo''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ
udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati jarāmaraṇaṃ na hoti. Kissa nirodhā
jarāmaraṇanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya
abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati jāti na hoti. Kissa nirodhā
jātinirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''bhavo kho asati jāti na hoti, bhavanirodhā jātinirodho''ti.
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati bhavo na hoti. Kissa nirodhā
bhavanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Tassa mayahaṃ bhikkhave, etadahosi: kimhi nu kho asati upādānaṃ na hoti. Kissa nirodhā
upādānanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''taṇhā kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati taṇhā na hoti. Kissa nirodhā
taṇhānirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''vedanā kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu asati vedanā na hoti. Kissa nirodhā
vedanānirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati phasso na hoti. Kissa nirodhā
phassanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati saḷāyatanaṃ na hoti. Kissa nirodhā
saḷāyatananirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya
abhisamayo: nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā
saḷāyatananirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati nāmarūpaṃ na hoti. Kissa nirodhā
nāmarūpanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti

Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā
viññāṇanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo:
''nāmarūpe kho asati viññāṇaṃ na hoti, nāmarūpanirodhā viññāṇanirodho''ti.

Tassa mayhaṃ bhikkhave, etadahosi: ''adhigato kho myāyaṃ maggo bodhāya yadidaṃ
nāmarūpanirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā
saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho.
Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā
bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī''ti.

''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Seyyathāpi bhikkhave, puriso araññe pavane caramāno passeyya purāṇaṃ maggaṃ
purāṇañjasaṃ pubbakehi manussehi anuyātaṃ. So tamanugaccheyya, tamanugacchanto
passeyya purāṇaṃ nagaraṃ, purāṇaṃ rājadhāniṃ [PTS Page 106] [\q 106/] pubbakehi
manussehi ajjhāvutthaṃ1 ārāmasampannaṃ vanasampannaṃ pokkharaṇisampannaṃ
uddāpaṃ2 ramaṇīyaṃ. Atha kho so bhikkhave, puriso rañño vā rājamahāmattassa vā
āroceyya: ''yagghe bhante, jāneyyāsi ahaṃ addasaṃ araññe pavane caramāno purāṇaṃ
maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ. Tamanugacchiṃ. Tamanugacchanto
addasaṃ purāṇaṃ nagaraṃ, purāṇaṃ rājadhāniṃ pubbakehi manussehi ajjhāvutthaṃ
ārāmasampannaṃ vanasampannaṃ pokkharaṇisampannaṃ uddāpaṃ2 ramaṇīyaṃ.
Tambhante, nagaraṃ māpehī'ti.

------------------
1. Ajjhāvuṭṭhaṃ - machasaṃ. 2. Uddāpavantaṃ - machasaṃ, syā, [pts,] sī1, 2.

[BJT Page 166] [\x 166/]

Atha kho bhikkhave, rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya, tadassa nagaraṃ
aparena samayena iddhañce va phītañca bāhujaññaṃ1 ākiṇṇamanussaṃ vuddhiṃ
vepullappattaṃ. Evameva khvāhaṃ bhikkhave, addasaṃ purāṇaṃ maggaṃ purāṇañjasaṃ
pubbakehi sammāsambuddhehi anuyātaṃ.

Takamo ca so bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi
anuyāto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ
kho so bhikkhave purāṇamaggo. Purāṇañjaso. Pubbakehi sammāsambuddhehi anuyāto.

Tamanugacchiṃ, tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ, jarāmaraṇa samudayaṃ
abbhaññāsiṃ, jarāmaraṇanirodhaṃ abbhaññāsiṃ, jarāmaraṇanirodhagāminīpaṭipadaṃ
abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto jātiṃ abbhaññāsiṃ, jātisamudayaṃ
abbhaññāsiṃ, jātinirodhaṃ abbhaññāsiṃ, jātinirodhagāminīpaṭipadaṃ abbhaññāsiṃ.
Tamanugacchiṃ, tamanugacchanto bhavaṃ abbhaññāsiṃ, bhavasamudayaṃ abbhaññāsiṃ,
bhavanirodhaṃ abbhaññāsiṃ, bhavanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ,
tamanugacchanto, upādānaṃ abbhaññāsiṃ, upādānasamudayaṃ abbhaññāsiṃ,
upādānanirodhaṃ abbhaññāsiṃ, upādānanirodhagāminīpaṭipadaṃ abbhaññāsiṃ.
Tamanugacchiṃ, tamanugacchanto taṇhaṃ abbhaññāsiṃ, taṇhāsamudayaṃ abbhaññāsiṃ,
taṇhānirodhaṃ abbhaññāsiṃ, taṇhānirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ,
tamanugacchanto vedanāṃ abbhaññāsiṃ, vedanādasamudayaṃ abbhaññāsiṃ, vedanānirodhaṃ
abbhaññāsiṃ, vedanānirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ,
tamanugacchanto phassaṃ abbhaññāsiṃ, phassasamudayaṃ abbhaññāsiṃ, phassanirodhaṃ
abbhaññāsiṃ, phassanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ,
tamanugacchanto saḷāyatanaṃ abbhaññāsiṃ. Saḷāyatanasamudayaṃ abbhaññāsiṃ,
saḷāyatananirodhaṃ abbhaññāsiṃ, saḷāyatananirodhagāminīpaṭipadaṃ abbhaññāsiṃ.
Tamanugacchiṃ, tamanugacchanto nāmarūpaṃ abbhaññāsiṃ, nāmarūpasamudayaṃ
abbhaññāsiṃ, nāmarūpanirodhaṃ abbhaññāsiṃ, nāmarūpanirodhagāminīpaṭipadaṃ
abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ
abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminīpaṭipadaṃ
aubbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto saṅkhāre abbhaññāsiṃ,
saṅkhārasamudayaṃ abbhaññāsiṃ, saṅkhāranirodhaṃ abbhaññāsiṃ,
saṅkhāranirodhagāminīpaṭipadaṃ abbhaññāsiṃ.

[PTS Page 107] [\q 107/] tadabhiññā ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ
upāsikānaṃ. Tayidaṃ bhikkhave, brahmacariyaṃ iddhañceva phītañca vitthārikaṃ
bāhujaññaṃ1 puthubhūtaṃ yāvadeva manussehi suppakāsitanti.

1. 7. 6

Sammasanasuttaṃ*

66. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ
nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū
bhagavato paccassosuṃ. Bhagavā etadavoca:

Sammasatha no tumhe bhikkhave, antarā sammasananti?2 Evaṃ vutte aññataro bhikkhu
bhagavantaṃ etadavoca: ahaṃ kho bhante, sammasāmi antarā sammasananti. Yathā kathaṃ
pana tvaṃ bhikkhu, sammasasi antarā sammasananti? Atha kho so bhikkhu vyākāsi. Yathā
so bhikkhu vyākāsi, na so bhikkhu bhagavato cittaṃ ārādhesi.

------------------
1. Bahujanaṃ - [pts,] bahuññaṃ - syā.
* Sammasa suttaṃ - machasaṃ. 2. Antaraṃ sammasanti - machasaṃ, [pts.]

[BJT Page 168] [\x 168/]

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: ''etassa bhagavā kālo, etassa sugata kālo,
yaṃ bhagavā antarā sammasanaṃ bhāseyya, bhagavato sutvā bhikkhū dhāressantī''ti.
Tenahānanda suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhante'ti kho te
bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu sammasamāno sammasati antarā sammasanaṃ. Yaṃ kho idaṃ
anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ nu kho1 dukkhaṃ
kinnidānaṃ kiṃ samudayaṃ [PTS Page 108] [\q 108/] kiñjātikaṃ kimpabhavaṃ, kismiṃ
sati jarāmaraṇaṃ hoti, kismiṃ asati jarāmaraṇaṃ na hotī'ti. So sammasamāno evaṃ pajānāti:
yaṃ kho idaṃ anekavidhaṃ nānāppakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ, idaṃ kho
dukkhaṃ upadhinidānaṃ upadhisamudayaṃ upadhijātikaṃ upadhipabhavaṃ, upadhismiṃ
sati jarāmaraṇaṃ hoti, upadhismiṃ asati jarāmaraṇaṃ na hotī'ti. So jarāmaraṇañca pajānāti,
jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti. Yā ca
jarāmaraṇanirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī. Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya
paṭipanno jarāmaraṇanirodhāya.

Athāparaṃ sammasamāno sammasati antarā sammasanaṃ. Upadhi panāyaṃ kinnidāno kiṃ
samudayo kiñjātiko kimpabhavo, kismiṃ sati upadhi hoti, kismiṃ asati upadhi na hotī'ti. So
sammasamāno evaṃ pajānāti, upadhi taṇhānidāno, taṇhāsamudayo, taṇhājātiko,
taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī'ti. So upadhiñca
pajānāti, upadhisamudayañca pajānāti, upadhinirodhañca pajānāti, yā ca
upadhinirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti
anudhammacārī. Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya
paṭipanno upadhinirodhāya.

Athāparaṃ sammasamāno sammasati antarā sammasanaṃ, taṇhā panāyaṃ kattha
uppajjamānā uppajjati, kattha nivisamānā nivisatī'ti. So sammasamāno evaṃ pajānāti:2 yaṃ
kho kiñci loke3 piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati.

---------------------
1. Idaṃ kho - machasaṃ, [pts. 2.] Jānāti - machasaṃ, syā.
3. Yaṃ kho loke - machasaṃ, syā.

[BJT Page 170] [\x 170/]

Sotaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Ghāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā [PTS Page 109 [\q 109/] PART MISSING] nivisati. Jivhā loke piyarūpaṃ
sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke
piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano
loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Ye hi ke ci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ
sātarūpaṃ, taṃ niccato addakkhuṃ, sukhato addakkhuṃ, attato addakkhuṃ, ārogyato
addakkhuṃ, khemato addakkhuṃ, te taṇhaṃ vaḍḍhesuṃ. Ye taṇhaṃ vaḍḍhesuṃ, te
upadhiṃ vaḍḍhesuṃ. Ye upadhiṃ vaḍḍhesuṃ, te dukkhaṃ vaḍḍhesuṃ. Ye dukkhaṃ
vaḍḍhesuṃ, te na parimucciṃsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi, na parimucciṃsu dukkhasmā'ti vadāmi.

Yepi hi ke ci1 bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ
sātarūpaṃ, taṃ niccato dakkhinti2, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti,
khemato dakkhinti, te taṇhaṃ vaḍḍhessanti.3 Ye taṇhaṃ vaḍḍhessanti, te dukkhaṃ
vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.

Yepi hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ
niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te
taṇhaṃ vaḍḍhenti, ye taṇhaṃ vaḍḍhenti, te upadhiṃ vaḍḍhenti. Ye upadhiṃ vaḍḍhenti,
te dukkhaṃ vaḍḍhenti. Ye dukkhaṃ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.
1
[PTS Page 110] [\q 110/] seyyathāpi bhikkhave, āpānīyakaṃso4 vaṇṇasampanno
gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya
ghammāhitatto ghammapareto kilanto tasito pipāsito. Tamenaṃ evaṃ vadeyyuṃ: ''ayaṃ te
ambho purisa, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho
visena saṃsaṭṭho, sace ākaṅkhasi piva.5 Pivato hi kho taṃ chādissati9 vaṇṇenapi
gandhenapi rasenapi. Pītvā7 ca pana tatonidānaṃ maraṇaṃ vā nigacchasi, maraṇamattaṃ vā
dukkha''nti. So taṃ pānīyakaṃsaṃ sahasā apaṭisaṅkhā piveyya, na paṭinissajjeyya so
tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ.

-------------------
1. Ye hi ke ci-sīmu. 2. Dakkhissanti-machaṃ syā. 3. Vaḍḍhassanti-machasaṃ
4. Āpānīyakaṃso-syā, [pts 5.] Pivasi-sīmu, pibeyyāsi-sī2.
6. Chādessati, sīmu, machasaṃ. 7. Pivitvā-sīmu. Machasaṃ, syā, sī2.

[BJT Page 172] [\x 172/]

Evameva kho bhikkhave, ye hi ke ci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke
piyarūpaṃ sātarūpaṃ, taṃ niccato addakkhuṃ, sukhato addakkhuṃ, attato addakkhuṃ,
ārogyato addakkhuṃ, khemato addakkhuṃ. Te taṇhaṃ vaḍḍheyyuṃ. Ye taṇhaṃ vaḍḍhesuṃ,
te upadhiṃ vaḍḍhesuṃ. Ye upadhiṃ vaḍḍhesuṃ, te dukkhaṃ vaḍḍhesuṃ. Ye dukkhaṃ
vaḍḍhesuṃ. Te na parimucciṃsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi. Na parimucciṃsu dukkhasmā'ti vadāmi.
Ye hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ
sātarūpaṃ, taṃ niccato dakkhinti, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti,
khemato dakkhinti, te taṇhaṃ vaḍḍhessanti. Ye taṇhaṃ vaḍḍhessanti, te dukkhaṃ
vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.

Ye hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ
niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te
taṇhaṃ vaḍḍhenti, ye taṇhaṃ vaḍḍhenti, te upadhiṃ vaḍḍhenti. Ye upadhiṃ vaḍḍhenti,
te dukkhaṃ vaḍḍhenti. Ye dukkhaṃ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.

Ye ca kho ke ci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ
sātarūpaṃ, taṃ aniccato addakkhuṃ, dukkhato addakkhuṃ, anattato addakkhuṃ, rogato
addakkhuṃ, bhayato addakkhuṃ. Te taṇhaṃ pajahiṃsu. Ye taṇhaṃ pajahiṃsu, te upadhiṃ
pajahiṃsu. Ye upadhiṃ pajahiṃsu, te dukkhaṃ pajahiṃsu. Ye dukkhaṃ pajahiṃsu, te
parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi
parimucciṃsu dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā [PTS Page 111] [\q 111/] vā
brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato dakkhinti, dukkhato dakkhinti,
anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaṃ pajahissanti. Ye taṇhaṃ
pajahissanti, te dukkhaṃ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti1 dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loko piyarūpaṃ sātarūpaṃ, taṃ
aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te
taṇhaṃ pajahanti. Ye taṇhaṃ pajahanti, te upadhiṃ pajahanti. Ye upadhiṃ pajahanti, te
dukkhaṃ pajahanti. Ye dukkhaṃ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.

-----------------
1. Parimuccanti - sīmu. Syā.

[BJT Page 174] [\x 174/]

Seyyathāpi bhikkhave, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so
ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto
tasito pipāsito tamenaṃ evaṃ vadeyyuṃ: ''ayaṃ te ambho purisa, āpānīyakaṃso
vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho sace
ākaṅkhasi piva, pivato hi kho taṃ chādissati vaṇṇenapi gandhenapi rasenapi. Pītvā ca pana
tatonidānaṃ maraṇaṃ vā nigacchasi, maraṇamattaṃ vā dukkha''nti. Atha kho bhikkhave,
tassa purisassa evamassa: ''sakkā kho me ayaṃ surāpipāsitā pānīyena vā vinetuṃ,
dadhimaṇḍakena vā vinetuṃ, matthaloṇikāya1 vā vinetuṃ, loṇasovīrakena vā vinetuṃ. Na
tvevāhaṃ taṃ piveyyaṃ, yaṃ mama assa dīgharattaṃ ahitāya dukkhāyā''ti. So taṃ
āpānīyakaṃsaṃ paṭisaṅkhā na piveyya, paṭinissajjeyya. So [PTS Page 112] [\q 112/]
tatonidānaṃ na maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ.

Evameva kho bhikkhave, ye hi ke ci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke
piyarūpaṃ sātarūpaṃ, taṃ aniccato addakkhuṃ, dukkhato addakkhuṃ, anattato addakkhuṃ,
rogato addakkhuṃ, bhayato addakkhuṃ. Te taṇhā pajahiṃsu. Ye taṇhā pajahiṃsu. Te
upadhiṃ pajahiṃsu. Ye upadhiṃ pajahiṃsu. Te dukkhaṃ pajahiṃsu. Ye dukkhaṃ pajahiṃsu,
te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi
parimucciṃsu dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ
sātarūpaṃ, taṃ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti,
bhayato dakkhinti. Te taṇhaṃ pajahissanti. Ye taṇhaṃ pajahissanti, te dukkhaṃ pajahissanti.
Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi na parimuccissanti dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ
aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te
taṇhaṃ pajahanti. Ye taṇhaṃ pajahanti, te upadhiṃ pajahanti. Ye upadhiṃ pajahanti, te
dukkhaṃ pajahanti. Ye dukkhaṃ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.

-----------------
Bhaṭṭhaloṇikāya - machasaṃ, maṭṭhaloṇikāya - syā, [pts.]

[BJT Page 176] [\x 176/]

1. 7. 7
Naḷakalāpasuttaṃ

67. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti
isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyaṇhasamayaṃ patisallāṇā vuṭṭhito
yenāyasmā sāriputto tenupasaṃkami. Upasaṃkamitvā āyasmatā sāriputtena saddhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: ''kinnu kho
āvuso sāriputta, sayaṃkataṃ jarāmaraṇaṃ, parakataṃ1 jarāmaraṇaṃ, [PTS Page 113] [\q
113/] sayaṃkatañca parakatañca jarāmaraṇaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ
adhiccasamuppannaṃ jarāmaraṇa''nti?

Na kho āvuso koṭṭhita, sayaṃkataṃ jarāmaraṇaṃ. Na parakataṃ jarāmaraṇaṃ. Na
sayaṃkatañca parakatañca jarāmaraṇaṃ. Nāpi asayaṃkāraṃ. Aparaṃkāraṃ adhicca
samuppannaṃ jarāmaraṇaṃ. Api ca jātipaccayā jarāmaraṇanti.

Kinnu kho āvuso sāriputta, sayaṃkatā jāti, parakatā1 jāti, sayaṃkatā ca parakatā ca jāti,
udāhu asayaṃkārā2 aparaṃkārā2 adhiccasamuppannā jātī'ti?

Na kho āvuso koṭṭhita, sayaṃkatā jāti. Na parakatā jāti, na sayaṃkatā ca parakatā ca jāti.
Nāpi asayaṃkārā2 aparaṃkārā2 adhiccasamuppannā jāti. Api ca bhavapaccayā jātī'ti.

Kinnu kho āvuso sāriputta, sayaṃkato bhavo, parakato bhavo, sayaṃkato ca parakato ca
bhavo, udāhu asayaṃkāro aparaṃkāro adhiccasamuppanno bhavo'ti?

Na kho āvuso koṭṭhita, sayaṃkato bhavo na parakato bhavo. Na sayaṃkato ca parakato ca
bhavo. Nāpi asayaṃkāro aparaṃkāro adhiccasamuppanno bhavo api ca upādānapaccayā
bhavo'ti.

-------------------
1. Paraṃkataṃ - machasaṃ, [pts. 2.] Kāraṃ - syā.

[BJT Page 178] [\x 178/]
Kinnu kho āvuso sāriputta, sayaṃkataṃ upādānaṃ, parakataṃ upādānaṃ, sayakatañca
parakatañca upādānaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpanti?

Na kho āvuso koṭṭhita, sayaṃkataṃ upādānaṃ. Parakataṃ upādānaṃ. Na parakataṃ
upādānaṃ. Na sayaṃkatañca parakatañca upādānaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ
adhiccasamuppannaṃ upādānaṃ. Api ca taṇhāpaccayā upādānanti.

Kinnu kho āvuso sāriputta, sayaṃkatā taṇhā, parakatā taṇhā, sayaṃkatā ca parakatā ca
taṇhā, udāhu asayaṃkārā aparaṃkārā adhiccasamuppannā taṇhā'ti?

Na kho āvuso koṭṭhita, sayaṃkatā taṇhā, na parakatā taṇhā, na sayaṃkatā ca parakatā ca
taṇhā. Nāpi asayaṃkārā aparaṃkārā adhiccasamuppannā taṇhā. Api ca vedanāpaccayā
taṇhā'ti.

Kinnu kho āvuso sāriputta, sayaṃkatā vedanā, parakatā vedanā, sayaṃkatā ca parakatā ca
vedanā, udāhu asayaṃkārā aparaṃkārā adhiccasamuppannā vedanā'ti.

Na kho āvuso koṭṭhita, sayaṃkatā vedanā, na parakatā vedanā, na sayaṃkatā ca parakatā ca
vedanā. Nāpi asayaṃkārā aparaṃkārā adhiccasamuppannā vedanā. Api ca phassapaccayā
vedanā'ti.

Kinnu kho āvuso sāriputta, sayaṃkato phasso, parakato phasso, sayaṃkato ca parakato ca
phasso. Udāhu asayaṃkāro aparaṃkāro adhiccasamuppano phasso'ti.

Na kho āvuso koṭṭhita, sayaṃkato phasso, na parakato phasso, na sayaṃkato ca parakato ca
phasso. Nāpi asayaṃkāro aparaṃkāro adhiccasamuppanno phasso. Api ca saḷāyatanapaccayā
phasso'ti.

Kinnu kho āvuso sāriputta, sayaṃkataṃ saḷāyatanaṃ, parakataṃ saḷāyatanaṃ, sayakatañca
parakatañca saḷāyatanaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ
saḷāyatananti?

Na kho āvuso koṭṭhita, sayaṃkataṃ saḷāyatanaṃ, na parakataṃ saḷāyatanaṃ, na sayaṃkataṃ
ca parakataṃ ca saḷāyatanaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ
saḷāyatanaṃ. Api ca nāmarūpapaccayā saḷāyatananti.

Kinnu kho āvuso sāriputta, sayaṃkataṃ nāmarūpaṃ, parakataṃ nāmarūpaṃ, sayaṃkatañca
parakatañca nāmarūpaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ
nāmarūpanti?
Na kho āvuso koṭṭhita, sayaṃkataṃ nāmarūpaṃ. Na parakataṃ nāmarūpaṃ. Na sayaṃkatañca
parakatañca nāmarūpaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpaṃ.
Api ca viññāṇapaccayā nāmarūpanti.

Kinnu kho āvuso sāriputta, sayaṃkataṃ viññāṇaṃ, parakataṃ viññāṇaṃ, sayaṃkatañca
parakatañca viññāṇaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇanti?

Na kho āvuso koṭṭhita, sayakataṃ viññāṇaṃ. Parakataṃ viññāṇaṃ, na sayaṃkatañca
parakatañca viññāṇaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇaṃ. Api
ca nāmarūpapaccayā viññāṇanti.

[PTS Page 114] [\q 114/]
Idāneva kho mayaṃ āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: ''na kho āvuso koṭṭhita,
sayaṃkataṃ nāmarūpaṃ, na parakataṃ nāmarūpaṃ, na sayaṃkatañca parakatañca nāmarūpaṃ,
nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpaṃ. Api ca viññāṇapaccayā
nāmarūpa''nti.

Idāneva pana mayaṃ āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: ''na kho āvuso koṭṭhita,
sayaṃkataṃ viññāṇaṃ, na parakataṃ viññāṇaṃ, na sayaṃkatañca parakatañca viññāṇaṃ, nāpi
asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇaṃ. Api ca nāmarūpapaccayā
viññāṇa''nti.

Yathā kathampanāvuso sāriputta, imassa bhāsitassa attho daṭṭhabbo'ti? Tena hāvuso
upamaṃ te karissāmi. Upamāyapidhekacce1 viññū purisā bhāsitassa atthaṃ ājānanti.

------------------

1. Upamāyapi idhekacce - sīmu.

[BJT Page 180] [\x 180/]

Seyyathāpi āvuso, dve naḷakalāpiyo aññamaññaṃ nissāya tiṭṭheyyuṃ, evameva kho āvuso,
nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā,
vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti.
Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. Tāsañce āvuso, naḷakalāpīnaṃ ekaṃ
apakaḍḍheyya, ekā papateyya, aparañce apakaḍḍheyya, aparā papateyya. Evameva kho
āvuso, nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho,
nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā
vedanānirodho, vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho.
Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ,
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

Acchariyaṃ āvuso sāriputta, abbhutaṃ āvuso sāriputta, yāva subhāsitañcidaṃ āyasmatā
sāriputtena. Idaṃ ca pana mayaṃ āyasmato sāriputtassa subhāsitaṃ imehi chattiṃsāya
vatthūhi anumodāma.

Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti [PTS Page 115] [\q 115/] alaṃ vacanāya. Jarāmaraṇassa ce
āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,
'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu
nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ
vacanāya.

Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko
bhikkhū'ti alaṃ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Jātiyā ce āvuso, bhikkhu
nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ
vacanāya.

Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya
nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Bhavassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Upādānassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya
nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Taṇhāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya
nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Vedanāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Phassassa ce āvuso, bhikkhu nibbidāya virāgāya
nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Phassassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Saḷāyatanassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Nāmarūpassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Viññāṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Saṅkhārānaṃ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,
'dhammakathiko bhikkhū'ti alaṃ vacanāya. Saṅkhārānaṃ ce āvuso, bhikkhu nibbidāya
virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
Saṅkhārānaṃ ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.

Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko
bhikkhū'ti alaṃ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya
paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Avijjāya ce āvuso,
bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto
bhikkhū'ti alaṃ vacanāyāti.

1. 7. 8.
Kosambisuttaṃ.

68. Ekaṃ samayaṃ āyasmā ca mūsīlo āyasmā ca saviṭṭho1 āyasmā ca nārado āyasmā ca
ānando kosambiyaṃ viharanti ghositārāme.

Atha kho āyasmā saviṭṭho āyasmantaṃ kho mūsīlaṃ etadavoca: ''aññatreva āvuso mūsīla,
saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā atthāyasmato mūsilassa paccattameva ñāṇaṃ jātipaccayā
jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā
aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ
passāmi jātipaccayā jarāmaraṇa''nti.

---------------
1. Paviṭṭho - machasaṃ, syā.

[BJT Page 182] [\x 182/]

[PTS Page 116] [\q 116/] aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra
anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa
paccattameva ñāṇaṃ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ
jānāmi ahametaṃ passāmi bhavapaccayā jātī'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ upādānapaccayā bhavo'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi ahametaṃ passāmi upādānapaccayā bhavo'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ taṇhāpaccayā upādānanti? Aññatreva āvuso saviṭṭha saddhāya aññatra ruciyā
aññatra
Aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ
jānāmi ahametaṃ passāmi taṇhāpaccayā upādānanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ vedanāpaccayā taṇhā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra
anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi
ahametaṃ passāmi vedanāpaccayā taṇhā'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ phassapaccayā vedanā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi
ahametaṃ passāmi phassapaccayā vedanā'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ saḷāyatanapaccayā phasso'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi
ahametaṃ passāmi saḷāyatanapaccayā phasso'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ nāmarūpapaccayā saḷāyatananti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi
ahametaṃ passāmi nāmarūpapaccayā saḷāyatananti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ viññāṇapaccayā nāmarūpanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi
ahametaṃ passāmi viññāṇapaccayā nāmarūpanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ saṅkhārapaccayā viññāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi
ahametaṃ passāmi saṅkhārapaccayā viññāṇanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ avijjāpaccayā saṅkhārāti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra
anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi
ahametaṃ passāmi saṅkhārapaccayā viññāṇanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ jātinirodhā jarāmaraṇanirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, jātinirodhā jarāmaraṇanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā,
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ
jānāmi, ahametaṃ passāmi, bhavanirodhā jātinirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ upādānanirodhā bhavanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, upādānanirodhā bhavanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ taṇhānirodhā upādānanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, taṇhānirodhā upādānanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ vedanānirodhā taṇhānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā,
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ
jānāmi, ahametaṃ passāmi, vedanānirodhā taṇhānirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ phassanirodhā vedanānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, phassanirodhā vedanānirodho'ti.


Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ saḷāyatananirodhā phassanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, saḷāyatananirodhā phassanirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ nāmarūpanirodhā saḷāyatananirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, nāmarūpanirodhā saḷāyatananirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ viññāṇanirodhā nāmarūpanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, viññāṇanirodhā nāmarūpanirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ saṅkhāranirodhā viññāṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, saṅkhāranirodhā viññāṇanirodho'ti.
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ avijjānirodhā saṅkhāranirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
ahametaṃ jānāmi, ahametaṃ passāmi, avijjānirodhā saṅkhāranirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva
ñāṇaṃ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
Ahametaṃ jānāmi, ahametaṃ passāmi, bhavanirodho nibbāṇanti. Tena hāyasmā mūsilo
arahaṃ khīṇāsavo'ti. Evaṃ vutte āyasmā mūsilo tuṇhī ahosi.

[BJT Page 184] [\x 184/]

Autha kho āyasmā nārado āyasmantaṃ saviṭṭhaṃ etadavoca: sādhāvuso saviṭṭha, ahametaṃ
pañhaṃ labheyyaṃ, mametaṃ1 pañhaṃ puccha. Ahaṃ te etaṃ pañhaṃ vyākarissāmī'ti.
Labhatāyasmā2 nārado etaṃ pañhaṃ. Pucchāmahaṃ āyasmantaṃ nāradaṃ etaṃ paññaṃ.
Byākarotu ca me āyasmā nārado etaṃ pañhaṃ.

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva
ñāṇaṃ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ
jānāmi, ahametaṃ passāmi jātipaccayā jarāmaraṇanti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva
ñāṇaṃ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra
anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi,
ahametaṃ passāmi bhavapaccayā jātī'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva
ñāṇaṃ avijjāpaccayā saṅkhārā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ
jānāmi, ahametaṃ passāmi, avijjāpaccayā saṅkhārā'ti.

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva
ñāṇaṃ jātinirodhā jarāmaraṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra
ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ
jānāmi, ahametaṃ passāmi jātinirodhā jarāmaraṇanirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva
ñāṇaṃ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ
passāmi bhavanirodhā jātinirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva
ñāṇaṃ [PTS Page 117] [\q 117/] avijjānirodhā saṅkhāranirodhoti? Aññatreva āvuso
saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi avijjānirodhā
saṅkhāranirodhoti.

1. Mamevaṃ - syā. 2. Labhati āyasmā - syā.

[BJT Page 186] [\x 186/]

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva
ñāṇaṃ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ
jānāmi, ahametaṃ passāmi bhavanirodho nibbāṇanti.

Tena hāyasmā nārado arahaṃ khīṇāsavo'ti? [PTS Page 118] [\q 118/] bhavanirodho
nibbāṇanti kho me āvuso, sammapaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo.
Seyyathāpi āvuso, kantāramagge udapāno, tatra nevassa rajju na udakavārako. Atha puriso
āgaccheyya ghammābhitatto sammapareto kilanto tasito pipāsito. So taṃ udapānaṃ olokeyya.
Tassa udakanti hi kho ñāṇaṃ assa, na ca kāyena phusitvā vihareyya. Evameva kho āvuso,
bhavanirodho nibbāṇanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, na camhi arahaṃ
khīṇāsavo'ti. Evaṃ vutte āyasmā ānando āyasmantaṃ saviṭṭhaṃ etadavoca: evaṃvādī tvaṃ
āvuso saviṭṭha, āyasmantaṃ nāradaṃ kiṃ vadesī'ti? Evaṃvādāhaṃ āvuso ānanda,
āyasmantaṃ nāradaṃ na kiñci vadāmi aññatra kalyāṇā, aññatra kusalā'ti.

1. 7. 9
Upayantisuttaṃ

69. Sāvatthiyaṃ-
Mahāsamuddo bhikkhave, upayanto mahānadiyo upayāpeti mahānadiyo upayantiyo
kunnadiyo upayāpenti. Kunnadiyo upayāpentiyo mahāsobbhe upayāpenti. Mahāsobbhā
upayantā kussobbhe1 upayāpenti. Evameva kho bhikkhave, avijjā upayantī saṅkhāre
upayāpeti. Saṅkhārā upayantā viññāṇaṃ upayāpenti. Viññāṇaṃ upayantaṃ nāmarūpaṃ
upayāpeti. Nāmarūpaṃ upayantaṃ saḷāyatanaṃ upayāpeti. Saḷāyatanaṃ upayantaṃ phassaṃ
upayāpeti. Phasso upayanto vedanaṃ upayāpeti. Vedanā upayantī taṇhaṃ upayāpeti. Taṇhā
upayantī upādānaṃ upayāpeti. Upādānaṃ upayantaṃ [PTS Page 119] [\q 119/] bhavaṃ
upayāpeti. Bhavo upayanto jātiṃ upayāpeti. Jāti upayanti jarāmaraṇaṃ upayāpeti.

Mahāsamuddo bhikkhave, apayanto mahānadiyo apayāpeti. Mahānadiyo apayantiyo
kunnadiyo apayāpenti. Kunnadiyo apayantiyo mahāsobbhe apayāpenti. Mahāsobbhā
apayantā kussobbhe apayāpenti. Evameva kho bhikkhave, avijjā apayantī saṅkhāre
apayāpeti. Saṅkhārā apayantā viññāṇaṃ apayāpenti. Viññāṇaṃ apayantaṃ nāmarūpaṃ
apayāpeti. Nāmarūpaṃ apayantaṃ saḷāyatanaṃ apayāpeti. Saḷāyatanaṃ apayantaṃ phassaṃ
apayāpeti. Phasso apayanto vedanaṃ apayāpeti. Vedanā apayantī taṇhaṃ apayāpeti. Taṇhā
apayantī upādānaṃ apayāpeti. Upādānaṃ apayantaṃ bhavaṃ apayāpeti. Bhavo apayanto
jātiṃ apayāpeti. Jāti apayantī jarāmaraṇaṃ apayāpetī'ti.

1. Kusobbhe - machasaṃ, kussubbhe - sīmu.

[BJT Page 188] [\x 188/]

1. 7. 10
Susīmasuttaṃ1

70. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandaka nivāpe.
Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī
civarapiṇḍapātasenāsanagilānapaccaya2bhesajjaparikkhārānaṃ. Bhikkhusaṅgho'pi sakkato
hoti garukato mānito pūjito apacito lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana
paribbājakā asakkatā honti agarukatā amānitā apūjitā anupacitā na lābhino3
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.

Tena kho pana samayena susīmo paribbājako rājagahe paṭivasati mahatiyā
paribbājakaparisāya saddhiṃ. [PTS Page 120] [\q 120/] atha kho susīmassa
paribbājakassa parisā susīmaṃ paribbājakaṃ etadavocuṃ: ehi tvaṃ āvuso susīma, samaṇe
gotame brahmacariyaṃ cara. Tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi. Taṃ mayaṃ
dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma. Evaṃ mayampi sakkatā bhavissāma garukatā
mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti.
Evamāvuso'ti kho susīmo paribbājako sakāya parisāya paṭissutvā4 yenāyasmā ānando
tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho susīmo paribbājako
āyasmantaṃ ānandaṃ etadavoca: icchāmahaṃ āvuso ānanda, imasmiṃ dhammavinaye
brahmacariyaṃ caritunti.

Atha kho āyasmā ānando susīmaṃ paribbājakaṃ ādāya yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi: ekamantaṃ nisinno kho āyasmā
ānando bhagavantaṃ etadavoca: ayaṃ bhante susīmo paribbājako evamāha: ''icchāmahaṃ
āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu''nti. Tena hānanda susīmaṃ
pabbājethā'ti. Alattha kho susīmo paribbājako bhagavato santike pabbajjaṃ, alattha
upasampadaṃ.5

Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā vyākatā hoti
''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmā'ti. Assosi
kho āyasmā susīmo sambahulehi [PTS Page 121] [\q 121/] kira [PTS Page 121] [\q 121/]
bhikkhūhi bhagavato santike aññā byākatā. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāmā''ti.

------------------
1. Susima-machasaṃ, syā. 2. Gilānappaccaya-machasaṃ, sīmu. 3. Alābhino -syā. 4.
Paṭissuṇitvā-machasaṃ, paṭisuṇitvā-[pts. 5.] Alatthupasampadaṃ-sīmu, syā.

[BJT Page 190] [\x 190/]

Atha kho āyasmā susīmo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā tehi bhikkhūhi
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā susīmo te bhikkhu etadavoca: saccaṃ kira āyasmantehi
bhagavato santike aññā byākatā ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānāmā''ti. Evamāvuso'ti.

Api nu tumhe1 āyasmanto evaṃ jānantā evaṃ passantā anekavihitaṃ iddhividhaṃ
paccanubhotha? Eko'pi hutvā bahudhā hotha. Bahudhā'pi hutvā eko hotha. Āvībhāvaṃ
tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchatha seyyathāpi ākāse.
Paṭhaviyā'pi ummujjanimujjaṃ2 karotha seyyathāpi udake. Udake'pi abhejjamāne3 gacchatha
seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamatha seyyathāpi pakkhi sakuṇo. Imepi
candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasatha4 parimajjatha.
Yāva brahmalokā'pi kāyena vasaṃ vattethā'ti? No hetaṃ āvuso.

Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbāya sotadhātuyā visuddhāya
atikkantamānusakāya5 ubho sadde suṇātha dibbe ca mānuse ca, ye dūre santike cāti? No
hetaṃ āvuso.

Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā parasattānaṃ parapuggalānaṃ cetasā
ceto paricca pajānātha?6 Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātha, vītarāgaṃ vā cittaṃ
vītarāgaṃ cittanti pajānātha, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānātha, vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānātha, samohaṃ vā cittaṃ [PTS Page 122] [\q 122/] samohaṃ
cittanti pajānātha, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānātha, saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānātha, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānātha, mahaggataṃ
vā cittaṃ mahaggataṃ cittanti pajānātha, amahaggataṃ vā cittaṃ amahaggataṃ cittanti
pajānātha, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānātha, anuttaraṃ vā cittaṃ anuttaraṃ
cittanti pajānātha, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānātha, asamāhitaṃ vā cittaṃ
asamāhitaṃ cittanti pajānātha, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānātha, avimuttaṃ vā
cittaṃ avimuttaṃ cittanti pajānāthā'ti? No hetaṃ āvuso.

---------------------
1. Api pana tumhe - machasaṃ, [pts. 2.] Nimmujjaṃ - syā, [pts.]
3. Abhijjamāno - syā, [pts,] machasaṃ. Abhejjamānā - sīmu.
4. Parimasatha - machasaṃ, syā, [pts. 5.] Mānusikāya - machasaṃ, syā.
6. Jānātha - sīmu, syā.

[BJT Page 192] [\x 192/]

Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā anekavihitaṃ pubbenivāsaṃ
anussaratha? Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi
jātiyo dasa'pi jātiyo vīsampi jātiyo tīsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe
anekepi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra udapādiṃ.1
Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto, so tato vuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarathā'ti? No hetaṃ āvuso.

Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā dibbena cakkhunā visuddhena
atikkantamānusakena satte passatha cavamāne uppajjamāne.2 Hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānātha? Ime vata honto sattā
kāyaduccaritena samannāgatā [PTS Page 123] [\q 123/] vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha
cavamāne uppajjamāne2 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāthā'ti? No hetaṃ āvuso.


Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā ye te santā vimokkhā atikkamma rūpe
āruppā, te kāyena phusitvā viharathā'ti? No hetaṃ āvuso. Etthadāni āyasmanto, idañca
veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti. Idaṃ no āvuso kathanti? Paññāvimuttā
kho mayaṃ āvuso susīmā'ti. Na khvāhaṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa
vitthārena atthaṃ ājānāmi. Sādhu me āyasmanto tathā bhāsantu, yathāhaṃ imassa
āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. [PTS Page 124] [\q 124/]
ājāneyyāsi vā tvaṃ āvuso susīma, na vā3 tvaṃ ājāneyyāsi. Atha kho paññāvimuttā
mayanti.

-----------------
1. Uppādiṃ - sīmu, sī 1,2. 2. Upapajjamāne - machasaṃ, syā, [pts.]
3. Mā vā - sīmu.

[BJT Page 194] [\x 194/]
Atha kho āyasmā susīmo uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā susīmo
yāvatako tehi bhikkhūhi saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

''Pubabe kho susīma, dhammaṭṭhitiñāṇaṃ, pacchā nibbāṇe ñāṇanti. ''

Na khvāhaṃ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi.
Sādhu me bhante, bhagavā tathā bhāsatu, yathāhaṃ imassa bhagavatā1 saṅkhittena
bhāsitassa vitthārena atthaṃ ājāneyyanti.

''Ājāneyyāsi vā tvaṃ susīma, na vā tvaṃ ājāneyyāsi, atha kho dhammaṭṭhiti ñāṇaṃ pubbe,
pacchā nibbāṇe ñāṇaṃ. ''

Taṅkimmaññasi susīma, rūpaṃ niccaṃ vā aniccaṃ cāti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante. ' Yaṃ panāniccaṃ dukkhaṃ
viparināmadhammaṃ kallaṃ nu taṃ samanupassituṃ, ''etaṃ mama, eso'hamasmi, eso me
attā''ti? 'No hetaṃ bhante, vedanā niccā vā aniccā vāti? 'Aniccā bhante'. Yaṃ panāniccā
dukkhā vā taṃ sukhā vāti? 'Dukkhā bhante. Yaṃ panāniccā dukkhā viparināmadhammā kallā
nu taṃ samanupassituṃ, ''etaṃ mama, eso' hamasmi, eso me attā''ti? 'No hetaṃ bhante, saññā
niccā vā aniccā vā ti? 'Aniccā bhante'. Yaṃ panāniccā dukkhā vā taṃ sukhā vāti? 'Dukkhā
bhante'. Yaṃ panāniccā dukkhā viparināmadhammā kallā nu taṃ samanupassituṃ, etaṃ
mama, eso, hamasmi, eso me attā''ti? 'No hetaṃ bhante, saṅkhārā niccā vā aniccā vā ti?
'Aniccā bhante'. Yaṃ panāniccā dukkhā vā taṃ sukhā vāti? 'Dukkhā bhante'. Yaṃ panāniccā
dukkhā viparināmadhammā kallā nu taṃ samanupassituṃ, etaṃ mama, eso' hamasmi, eso me
attā''ti? 'No hetaṃ bhante, viññāṇaṃ niccaṃ vā aniccaṃ vāti? [PTS Page 125 [\q 125/]
']aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante, yaṃ
panāniccaṃ dukkhaṃ viparināmadhammaṃ kallaṃ nu taṃ samanupassituṃ ''etaṃ mama eso'
hamasmi, eso me attāti?'' 'No hetaṃ bhante. '

Tasmātiha susīma, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ''netaṃ
mama, neso 'hamasmi, na me so attā''ti evametaṃ yathābhūtasammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā
hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā ''netaṃ mama nesā' hamasmi, na me so
attā''ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā
yaṃ dūre santike vā, sabbā saññā ''netaṃ mama, nesā hamasmi, sa me so attā''ti evametaṃ
yathābhūtasammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ
vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe
saṅkhārā ''netaṃ mama, netaṃ' hamasmi, na me so attā''ti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā
bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ
viññāṇaṃ ''netaṃ mama, neso'hamasmi, na me so attā''ti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ susīma sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.

------------------
1. Bhagavato -

[BJT Page 196] [\x 196/]
Jātipaccayā jarāmaraṇanti susīma, passasī'ti? 'Evaṃ bhante'. Bhavapaccayā jātī'ti susīma,
passasī'ti? 'Evaṃ bhante. ' Upādānapaccayā bhavo'ti susīma, passasī'ti? 'Evaṃ bhante. ' [PTS
Page 126] [\q 126/] taṇhāpaccayā upādānanti susīma, passasī'ti? 'Evaṃ bhante. '
Vedanāpaccavā taṇhā'ti susīma, passasī'ti? 'Evaṃ bhante. ' Phassapaccayā vedanā'ti susīma,
passasī'ti? 'Evaṃ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaṃ bhante. '
Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaṃ bhante. ' Nāmarūpapaccayā
saḷāyatananti susīma, passasī'ti? 'Evaṃ bhante. ' Viññāṇapaccayā nāmarūpanti susīma,
passasī'ti? 'Evaṃ bhante. ' Saṅkhārapaccayā viññāṇanti susīma, passasī'ti? 'Evaṃ bhante. '
Avijjāpaccayā saṅkhārā'ti susīma, passasī'ti? 'Evaṃ bhante'.

Jātinirodhā jarāmaraṇanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Bhavanirodhā
jātinirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Upādānanirodhā bhavanirodho'ti susīma,
passasī'ti? 'Evaṃ bhante. ' Taṇhānirodhā upādānanirodho'ti susīma, passasī'ti? 'Evaṃ
bhante. ' Vedanānirodhā taṇhānirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Phassanirodhā
vedanānirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saḷāyatananirodhā phassanirodho'ti
susīma, passasī'ti? 'Evaṃ bhante. ' Nāmarūpanirodhā saḷāyatananirodho'ti susīma,
passasī'ti? 'Evaṃ bhante. ' Viññāṇanirodhā nāmarūpanirodho'ti susīma, passasī'ti? 'Evaṃ
bhante. ' Saṅkhāranirodhā viññāṇanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. '
Avijjānirodhā saṅkhāranirodho'ti susīma, passasī'ti? 'Evaṃ bhante. '

Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto anekavihitaṃ iddhividhaṃ paccanubhosi?
- Eko'pi hutvā bahudhā hosi, bahudhā'pi hutvā eko hosi, āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ
tiropakāraṃ tiropabbataṃ asajjamāno gacchasi seyyathāpi ākāse, paṭhaviyampi
ummujjanimujjaṃ karosi seyyathāpi udake, udakepi abhejjamāne gacchasi seyyathāpi
paṭhaviyaṃ, ākāsepi pallaṅkena kamasi seyyathāpi pakkhī sakuṇo, imepi candima suriye
evammahiddhike evammahānubhāve pāṇinā parāmasasi parimajjasi, yāva brahmalokāpi
kāyena vasaṃ vattesī'ti? 'No hetaṃ bhante. '

Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto dibbāya sota dhātuyā visuddhāya
atikkantamānusakāya ubho sadde suṇāsi dibbe ca mānuse ca ye dūre santike cāti? [PTS
Page 127 [\q 127/] '@]nā hetaṃ bhante. '

Api nu tvaṃ susīma, evaṃ jananto evaṃ passanto parasattānaṃ parapuggalānaṃ cetasā ceto
paricca pajānāsi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāsi, vītarāgaṃ vā cittaṃ vītarāgaṃ
cittanti pajānāsi, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāsi, vītadosaṃ vā cittaṃ vītadosaṃ
cittanti pajānāsi, samohaṃ vā cittaṃ samohaṃ cittanti pajānāsi, vītamohaṃ vā cittaṃ
vītamohaṃ cittanti pajānāsi, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāsi, vikkhittaṃ vā
cittaṃ vikkhittaṃ cittanti pajānāsi, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāsi,
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāsi, sauttataraṃ vā cittaṃ sauttaraṃ cittanti
pajānāsi, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāsi, samāhitaṃ vā cittaṃ samāhitaṃ
cittanti pajānāsi, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāsi, vimuttaṃ vā cittaṃ
vimuttaṃ cittanti pajānāsi, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāsī'ti? 'No hetaṃ
bhante'.

Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto anekavihitaṃ pubbenivāsaṃ anussarasi:
seyyathīdaṃ- ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ
evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarasī'ti? No hetaṃ bhante. '

[BJT Page 198] [\x 198/]

Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto dibbena cakkhunā visuddhena
atikkantamānusakena satte passasi cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe
sugate duggate yathā kammūpage satte pajānāsī'ti? 'No hetaṃ bhante. '

Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto ye te santā vimokkhā atikkamma rūpe
āruppā te kāyena phusitvā viharasī'ti? 'No hetaṃ bhante. '
Etthadāni susīma, idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti. Idaṃ no susīma,
kathanti?

Atha kho āyasmā susīmo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca:
''accayo maṃ bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yo'haṃ1 evaṃ
svākkhāte dhammavinaye dhammatthenako pabbajito. Tassa me bhante, bhagavā accayaṃ
accayato patigaṇhātu āyatiṃ saṃvarāyā''ti.

Taggaṃ tvaṃ susīma, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yo tvaṃ
evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. [PTS Page 128] [\q 128/]
seyyathāpi susīma, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ 'ayaṃ te deva coro āgucārī.
Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti. Tamenaṃ rājā evaṃ vadeyya: ''gacchatha bho imaṃ
purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍakaṃ2 karitvā
kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ pariṇetvā dakkhiṇena
dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathā''ti. Tamenaṃ rañño purisā
daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍakaṃ karitvā
kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ pariṇetvā dakkhiṇena
dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ.

Taṃ kiṃ maññasi susīma api nu so puriso tatonidānaṃ dukkhaṃ domanassaṃ3
paṭisaṃvedayethā'ti? 'Evaṃ bhante'.

Yaṅkho so susīma, puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha,4 yā ca
evaṃ svākkhāte dhammavinaye dhammatthenakassa pabbajjā, ayaṃ tato dukkhavipākatarā
ca kaṭukavipākatarā ca. Api ca vinipātāya saṃvattati. Yato ca kho tvaṃ susīma, accayaṃ
accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭigaṇhāma. Vuddhi hesā susīma,
ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca saṃvaraṃ
āpajjatī'ti.

Mahāvaggo sattamo

Tatruddānaṃ:
Dve assutavatā vuttā puttamaṃsena cāparaṃ,
Atthirāgo ca nagaraṃ sammasananaḷakalāpīyaṃ,
Kosambi upayanti ca dasamo vutto susīmenāti. *

---------------------
1. Yvāhaṃ-machasaṃ. 2. Khuramuṇḍaṃ-machasaṃ, syā, [pts. 3.] Dukkhadomanassaṃ-syā. 4.
Paṭisaṃvediyetha-machasaṃ, sīmu, [pts. 5.] Yāca-syā
* ''Makkaṭo akaraṇiputto sālaṃ nagarena sammasaṃ,
Naḷakalāpaṃ udapānaṃ samuddo susīmena cā''ti.
Iti likhita potthekesu.

[BJT Page 200] [\x 200/]

8. Samaṇabrāhmaṇavaggo
1. 8. 1
Jarāmaraṇasuttaṃ

71. [PTS Page 129] [\q 129/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane ānathapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti.
Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti,
jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti,
jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā
brāhmaṇā vā samaṇesu vā samaṇa sammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca
pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti,
jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ
paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva
samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca
brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 2
Jātisuttaṃ

1. 8. 2
Jātisuttaṃ


72. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ nappajānanti, jātisamudayaṃ
nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu
vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ pajānanti, jātisamudayaṃ pajānanti,
jātinirodhaṃ pajānanti, jātinirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave,
samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 3
Bhavasuttaṃ


73. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ nappajānanti, bhavasamudayaṃ
nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu
vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ pajānanti, bhavasamudayaṃ
pajānanti, bhavanirodhaṃ pajānanti, bhavanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome
bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 4
Upādānasuttaṃ


74. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ nappajānanti,
upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ
paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā
samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto
sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ pajānanti,
upādānasamudayaṃ pajānanti, upādānanirodhaṃ pajānanti, upādānanirodhagāminiṃ
paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva
samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca
brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 5
Taṇhāsuttaṃ


75. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ nappajānanti, taṇhāsamudayaṃ
nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu
vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ pajānanti, taṇhāsamudayaṃ
pajānanti, taṇhānirodhaṃ pajānanti, taṇhānirodhagāminiṃ paṭipadaṃ pajānanti. Te khome
bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.


[BJT Page 202] [\x 202/]

1. 8. 6
Vedanāsuttaṃ


76. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ
nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ
nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā,
brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā
brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti, vedanāsamudayaṃ
pajānanti, vedanānirodhaṃ pajānanti, vedanānirodhagāminiṃ paṭipadaṃ pajānanti. Te khome
bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 7
Phassasuttaṃ


77. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ nappajānanti, phassasamudayaṃ
nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu
vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ pajānanti, phassasamudayaṃ
pajānanti, phassanirodhaṃ pajānanti, phassanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome
bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 8
Saḷāyatanasuttaṃ


78. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ nappajānanti,
saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti,
saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā
brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca
pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ pajānanti,
saḷāyatanasamudayaṃ pajānanti, saḷāyatananirodhaṃ pajānanti, saḷāyatananirodhagāminiṃ
paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva
samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca
brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 9
Nāmarūpasuttaṃ


79. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaṃ nappajānanti,
nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti,
nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā
brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca
pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaṃ pajānanti,
nāmarūpasamudayaṃ pajānanti, nāmarūpanirodhaṃ pajānanti, nāmarūpanirodhagāminiṃ
paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva
samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca
brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 10
Viññāṇasuttaṃ


80. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ
nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ
nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā,
brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā
brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti,
viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ
paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva
samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca
brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 11
Saṃkhārasuttaṃ


81. Sāvatthiyaṃ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saṃkhāre nappajānanti, saṃkhārasamudayaṃ
nappajānanti, saṃkhāranirodhaṃ nappajānanti, saṃkhāranirodhagāminiṃ paṭipadaṃ
nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā,
brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā
brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṃkhāre pajānanti, saṃkhārasamudayaṃ
pajānanti, saṃkhāranirodhaṃ pajānanti, saṃkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Te
khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu
ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
Samaṇabrāhmaṇavaggo aṭṭhamo.
Tatrūddānaṃ
Paccayekādasa vuttā catusaccavibhajjanā
Samaṇabrāhmaṇavaggo abhisamayebhavataṭṭhamo1

------------------
1. Nidāne bhavati aṭṭhamaṃ sī.-Machasaṃ. Nidānaṃ- syā. Aṭṭhamaṃ-syā, [pts]

9. Annarapeyyālo

1.Satthuvaggo

1.9.1.1.

Jarāmaraṇasuttaṃ

82. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
satthā pariyesitabbo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Jarāmaraṇanirodhaṃ ajānatā
apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.2.
Jātisuttaṃ

83. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ
ñāṇāya satthā pariyesitabbo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.3.
Bhavasuttaṃ

84. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya satthā pariyesitabbo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.4.
Upādānasuttaṃ

85. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ
upādānanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Upādānanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya satthā pariyesitabbo'ti.

1.9.1.5.
Taṇhāsuttaṃ

86. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya satthā pariyesitabbo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.

[BJT Page 206] [\x 206/]
1.9.1.6.
Vedanāsuttaṃ

87. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ
vedanānirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Vedanānirodhagāminiṃ paṭipadaṃ
ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya
satthā pariyesitabbo'ti.


1.9.1.7.
Phassasuttaṃ

88. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya satthā pariyesitabbo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.8.
Saḷāyatanasuttaṃ

89. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saḷāyatananirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.9.
Nāmarūpasuttaṃ

90. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Nāmarūpanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya satthā pariyesitabbo'ti.

1.9.1.10.
Viññāṇasuttaṃ

91. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
viññāṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Viññāṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya satthā pariyesitabbo'ti.

1.9.1.11.
Saṃkhārasuttaṃ

92. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya satthā
pariyesitabbo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saṃkhāranirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya satthā pariyesitabbo'ti.

[BJT Page 208] [\x 208/]

2. Sikkhāvaggo

1.9.2.1.
Jarāmaraṇasuttaṃ

93. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
sikkhā karaṇīyā. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.2.
Jātisuttaṃ

94. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sikkhā karaṇīyā.
Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.3.
Bhavasuttaṃ

95. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya sikkhā karaṇīyā. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.4.
Upādānasuttaṃ

96. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ
ñāṇāya sikkhā karaṇīyā. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.5.
Taṇhāsuttaṃ

97. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya sikkhā karaṇīyā. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.6.
Vedanāsuttaṃ

98. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya sikkhā karaṇīyā. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.


1.9.2.7.
Phassasuttaṃ

99. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya sikkhā karaṇīyā. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.8.
Saḷāyatanasuttaṃ

100. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
sikkhā karaṇīyā. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.9.
Nāmarūpasuttaṃ
101. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.10.
Viññāṇasuttaṃ

102. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ
ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.11.
Saṃkhārasuttaṃ

103. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sikkhā
karaṇīyā. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saṃkhāranirodhagāminiṃ paṭipadaṃ
ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya
sikkhā karaṇīyā'ti.





3. Yogavaggo

1.9.3.1.
Jarāmaraṇasuttaṃ

104. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Jarāmaraṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.

1.9.3.2.
Jātisuttaṃ

105. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya yogo karaṇīyo.
Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.

1.9.3.3.
Bhavasuttaṃ

106. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya yogo karaṇīyo.
Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya
yogo karaṇīyo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.

1.9.3.4.
Upādānasuttaṃ

107. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ
ñāṇāya yogo karaṇīyo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.

1.9.3.5.
Taṇhāsuttaṃ

108. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya yogo karaṇīyo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.

1.9.3.6.
Vedanāsuttaṃ

109. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya yogo karaṇīyo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.


1.9.3.7.
Phassasuttaṃ

110. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya yogo karaṇīyo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
1.9.3.8.
Saḷāyatanasuttaṃ

111. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saḷāyatananirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.

1.9.3.9.
Nāmarūpasuttaṃ

112. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Nāmarūpanirodhagāminiṃ paṭipadaṃ
ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya
yogo karaṇīyo'ti.

1.9.3.10.
Viññāṇasuttaṃ

113. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ
ñāṇāya yogo karaṇīyo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.

1.9.3.11.
Saṃkhārasuttaṃ

114. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya yogo
karaṇīyo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saṃkhāranirodhagāminiṃ paṭipadaṃ
ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya
yogo karaṇīyo'ti.



4. Chandavaggo

1.9.4.1.
Jarāmaraṇasuttaṃ

115. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
chando karaṇīyo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Jarāmaraṇanirodhaṃ ajānatā
apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.

1.9.4.2.
Jātisuttaṃ

116. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya chando karaṇīyo.
Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya chando
karaṇīyo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya chando
karaṇīyo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.

1.9.4.3.
Bhavasuttaṃ

117. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya chando
karaṇīyo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya chando karaṇīyo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya chando karaṇīyo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.

1.9.4.4.
Upādānasuttaṃ

118. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya chando
karaṇīyo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ
ñāṇāya chando karaṇīyo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe
yathābhūtaṃ ñāṇāya chando karaṇīyo. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.

1.9.4.5.
Taṇhāsuttaṃ

119. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya chando
karaṇīyo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya chando karaṇīyo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya chando karaṇīyo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.

1.9.4.6.
Vedanāsuttaṃ

120. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya chando
karaṇīyo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya chando karaṇīyo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya chando karaṇīyo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.


1.9.4.7.
Phassasuttaṃ

121. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya chando
karaṇīyo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya chando karaṇīyo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya chando karaṇīyo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.

1.9.4.8.
Saḷāyatanasuttaṃ

122. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
chando karaṇīyo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye
yathābhūtaṃ ñāṇāya chando karaṇīyo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Saḷāyatananirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.

1.9.4.9.
Nāmarūpasuttaṃ

123. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya chando
karaṇīyo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya chando karaṇīyo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Nāmarūpanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya chando karaṇīyo'ti.

1.9.4.10.
Viññāṇasuttaṃ

124. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya chando
karaṇīyo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ
ñāṇāya chando karaṇīyo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe
yathābhūtaṃ ñāṇāya chando karaṇīyo. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.

1.9.4.11.
Saṃkhārasuttaṃ

125. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya chando
karaṇīyo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya chando karaṇīyo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Saṃkhāranirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya chando karaṇīyo'ti.



5. Ussoḷhīvaggo

1.9.5.1.
Jarāmaraṇasuttaṃ

126. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
ussoḷhī karaṇīyo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇanirodhaṃ ajānatā
apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.2.
Jātisuttaṃ

127. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo.
Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya
ussoḷhī karaṇīyo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.3.
Bhavasuttaṃ

128. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya ussoḷhī karaṇīyo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.4.
Upādānasuttaṃ

129. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ
ñāṇāya ussoḷhī karaṇīyo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā
apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo'ti.

1.9.5.5.
Taṇhāsuttaṃ

130. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya ussoḷhī karaṇīyo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.6.
Vedanāsuttaṃ

131. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya ussoḷhī karaṇīyo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.


1.9.5.7.
Phassasuttaṃ

132. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya ussoḷhī karaṇīyo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.8.
Saḷāyatanasuttaṃ

133. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
ussoḷhī karaṇīyo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatananirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.9.
Nāmarūpasuttaṃ

134. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.10.
Viññāṇasuttaṃ

135. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ
ñāṇāya ussoḷhī karaṇīyo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.11.
Saṃkhārasuttaṃ

136. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya ussoḷhī
karaṇīyo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saṃkhāranirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya ussoḷhī karaṇīyo'ti.



6. Appaṭivānīvaggo

1.9.6.1.
Jarāmaraṇasuttaṃ

137. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
appaṭivānī karaṇīyā. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhaṃ
ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.2.
Jātisuttaṃ

138. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya appaṭivānī
karaṇīyā. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya
appaṭivānī karaṇīyā. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ
ñāṇāya appaṭivānī karaṇīyā. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.3.
Bhavasuttaṃ

139. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya appaṭivānī
karaṇīyā. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā
apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī
karaṇīyā'ti.

1.9.6.4.
Upādānasuttaṃ
140. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya
appaṭivānī karaṇīyā. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye
yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ
upādānanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.5.
Taṇhāsuttaṃ

141. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya appaṭivānī
karaṇīyā. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā
apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī
karaṇīyā'ti.

1.9.6.6.
Vedanāsuttaṃ

142. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya
appaṭivānī karaṇīyā. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye
yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ
vedanānirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya appaṭivānī karaṇīyā'ti.


1.9.6.7.
Phassasuttaṃ

143. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya appaṭivānī
karaṇīyā. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya appaṭivānī karaṇīyā. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhagāminiṃ paṭipadaṃ ajānatā
apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī
karaṇīyā'ti.

1.9.6.8.
Saḷāyatanasuttaṃ

144. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
appaṭivānī karaṇīyā. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatanasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhaṃ ajānatā
apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā.
Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.9.
Nāmarūpasuttaṃ

145. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya
appaṭivānī karaṇīyā. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhaṃ ajānatā
apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā.
Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.10.
Viññāṇasuttaṃ

146. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya
appaṭivānī karaṇīyā. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye
yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
viññāṇanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.11.
Saṃkhārasuttaṃ

147. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya
appaṭivānī karaṇīyā. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saṃkhāranirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya appaṭivānī karaṇīyā'ti.



7. Ātappavaggo

1.9.7.1.
Jarāmaraṇasuttaṃ

148. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
ātappaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā
apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.2.
Jātisuttaṃ

149. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya ātappaṃ
karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya
ātappaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.3.
Bhavasuttaṃ

150. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya ātappaṃ
karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.4.
Upādānasuttaṃ

151. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya ātappaṃ
karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye
yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ
upādānanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyaṃ'ti.

1.9.7.5.
Taṇhāsuttaṃ

152. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya ātappaṃ
karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.6.
Vedanāsuttaṃ

153. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya ātappaṃ
karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.


1.9.7.7.
Phassasuttaṃ

154. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya ātappaṃ
karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.8.
Saḷāyatanasuttaṃ
155. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
ātappaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatanasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā
apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ.
Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.9.
Nāmarūpasuttaṃ

156. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya
ātappaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.10.
Viññāṇasuttaṃ

157. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya ātappaṃ
karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye
yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
viññāṇanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.11.
Saṃkhārasuttaṃ

158. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya ātappaṃ
karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya ātappaṃ karaṇīyanti.



8. Viriyavaggo

1.9.8.1.
Jarāmaraṇasuttaṃ

159. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
viriyaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā
apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
1.9.8.2.
Jātisuttaṃ

160. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ.
Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya
viriyaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.

1.9.8.3.
Bhavasuttaṃ

161. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya viriyaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.

1.9.8.4.
Upādānasuttaṃ

162. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye
yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ
upādānanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya viriyaṃ karaṇīyaṃ'ti.

1.9.8.5.
Taṇhāsuttaṃ

163. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya viriyaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.

1.9.8.6.
Vedanāsuttaṃ

164. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya viriyaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.


1.9.8.7.
Phassasuttaṃ

165. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya viriyaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.

1.9.8.8.
Saḷāyatanasuttaṃ

166. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
viriyaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatanasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā
apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ.
Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.

1.9.8.9.
Nāmarūpasuttaṃ

167. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya viriyaṃ karaṇīyanti.

1.9.8.10.
Viññāṇasuttaṃ

168. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye
yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
viññāṇanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya viriyaṃ karaṇīyanti.

1.9.8.11.
Saṃkhārasuttaṃ

169. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya viriyaṃ
karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya viriyaṃ karaṇīyanti.



9. Sātaccavaggo

1.9.9.1.
Jarāmaraṇasuttaṃ

170. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
sātaccaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā
apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.2.
Jātisuttaṃ

171. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya
sātaccaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.3.
Bhavasuttaṃ

172. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.4.
Upādānasuttaṃ

173. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye
yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ
upādānanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyaṃ'ti.

1.9.9.5.
Taṇhāsuttaṃ

174. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
1.9.9.6.
Vedanāsuttaṃ

175. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā
apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyanti.


1.9.9.7.
Phassasuttaṃ

176. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.8.
Saḷāyatanasuttaṃ

177. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
sātaccaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatanasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā
apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ.
Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.9.
Nāmarūpasuttaṃ

178. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya
sātaccaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.10.
Viññāṇasuttaṃ

179. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye
yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
viññāṇanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.11.
Saṃkhārasuttaṃ

181. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sātaccaṃ
karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya sātaccaṃ karaṇīyanti.



10. Sativaggo

1.9.10.1.
Jarāmaraṇasuttaṃ

181. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sati
karaṇīyā. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye
yathābhūtaṃ ñāṇāya sati karaṇīyā. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Jarāmaraṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.

1.9.10.2.
Jātisuttaṃ

182. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sati karaṇīyā.
Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya sati
karaṇīyā. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya sati
karaṇīyā. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.

1.9.10.3.
Bhavasuttaṃ

183. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sati karaṇīyā.
Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya sati
karaṇīyā. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya
sati karaṇīyā. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.

1.9.10.4.
Upādānasuttaṃ

184. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sati
karaṇīyā. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ
ñāṇāya sati karaṇīyā. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe
yathābhūtaṃ ñāṇāya sati karaṇīyā. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.

1.9.10.5.
Taṇhāsuttaṃ

185. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sati
karaṇīyā. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya sati karaṇīyā. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya sati karaṇīyā. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.

1.9.10.6.
Vedanāsuttaṃ

186. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sati
karaṇīyā. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya sati karaṇīyā. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya sati karaṇīyā. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.


1.9.10.7.
Phassasuttaṃ

187. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sati karaṇīyā.
Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya sati
karaṇīyā. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya
sati karaṇīyā. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.

1.9.10.8.
Saḷāyatanasuttaṃ

188. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya sati
karaṇīyā. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye
yathābhūtaṃ ñāṇāya sati karaṇīyā. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Saḷāyatananirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya
yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.

1.9.10.9.
Nāmarūpasuttaṃ

189. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya sati
karaṇīyā. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye
yathābhūtaṃ ñāṇāya sati karaṇīyā. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Nāmarūpanirodhagāminiṃ paṭipadaṃ
ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya
sati karaṇīyā'ti.

1.9.10.10.
Viññāṇasuttaṃ

190. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sati
karaṇīyā. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ
ñāṇāya sati karaṇīyā. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe
yathābhūtaṃ ñāṇāya sati karaṇīyā. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.

1.9.10.11.
Saṃkhārasuttaṃ

191. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sati
karaṇīyā. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya sati karaṇīyā. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Saṃkhāranirodhagāminiṃ paṭipadaṃ
ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati
karaṇīyā'ti.



11. Sampajaññavaggo

1.9.11.1.
Jarāmaraṇasuttaṃ

192. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
sampajaññaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ
ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ
karaṇīyaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.

1.9.11.2.
Jātisuttaṃ

193. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sampajaññaṃ
karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya
sampajaññaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ
ñāṇāya sampajaññaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ
karaṇīyanti.

1.9.11.3.
Bhavasuttaṃ

194. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sampajaññaṃ
karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya sampajaññaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ
bhavanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya sampajaññaṃ karaṇīyanti.

1.9.11.4.
Upādānasuttaṃ

195. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya
sampajaññaṃ karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ
upādānasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā
apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ.
Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā
paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ'ti.

1.9.11.5.
Taṇhāsuttaṃ

196. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sampajaññaṃ
karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya sampajaññaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ
taṇhānirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya sampajaññaṃ karaṇīyanti.

1.9.11.6.
Vedanāsuttaṃ

197. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya
sampajaññaṃ karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye
yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā
yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ.
Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā
paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.


1.9.11.7.
Phassasuttaṃ

198. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sampajaññaṃ
karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya sampajaññaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ
phassanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Phassanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya sampajaññaṃ karaṇīyanti.

1.9.11.8.
Saḷāyatanasuttaṃ

199. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
sampajaññaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatanasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ
ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ
karaṇīyaṃ. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
1.9.11.9.
Nāmarūpasuttaṃ

200. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya
sampajaññaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ
ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ
karaṇīyaṃ. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.

1.9.11.10.
Viññāṇasuttaṃ

201. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya
sampajaññaṃ karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
viññāṇasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā
apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ.
Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā
paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.

1.9.11.11.
Saṃkhārasuttaṃ

202. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya
sampajaññaṃ karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ
saṃkhārasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā
apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ.
Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā
paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.



12. Appamādavaggo

1.9.12.1.
Jarāmaraṇasuttaṃ

203. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya
appamādo karaṇīyo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Jarāmaraṇanirodhaṃ
ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo.
Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.2.
Jātisuttaṃ

204. Sāvatthiyaṃ-

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya appamādo
karaṇīyo. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya
appamādo karaṇīyo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ
ñāṇāya appamādo karaṇīyo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.3.
Bhavasuttaṃ

205. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya appamādo
karaṇīyo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ
ñāṇāya appamādo karaṇīyo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe
yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā
yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.4.
Upādānasuttaṃ

206. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya appamādo
karaṇīyo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ
ñāṇāya appamādo karaṇīyo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ
upādānanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Upādānanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya appamādo karaṇīyo'ti.

1.9.12.5.
Taṇhāsuttaṃ

207. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya appamādo
karaṇīyo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ
ñāṇāya appamādo karaṇīyo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe
yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā
apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo
karaṇīyo'ti.

1.9.12.6.
Vedanāsuttaṃ

208. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya appamādo
karaṇīyo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ
ñāṇāya appamādo karaṇīyo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe
yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā
apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo
karaṇīyo'ti.

1.9.12.7.
Phassasuttaṃ

209. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya appamādo
karaṇīyo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ
ñāṇāya appamādo karaṇīyo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe
yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā
apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo
karaṇīyo'ti.

1.9.12.8.
Saḷāyatanasuttaṃ

210. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya
appamādo karaṇīyo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatanasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saḷāyatananirodhaṃ ajānatā
apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo.
Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.9.
Nāmarūpasuttaṃ

211. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya
appamādo karaṇīyo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Nāmarūpanirodhaṃ ajānatā
apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo.
Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ
nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.10.
Viññāṇasuttaṃ

212. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya appamādo
karaṇīyo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ
ñāṇāya appamādo karaṇīyo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ
viññāṇanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Viññāṇanirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya appamādo karaṇīyo'ti.

1.9.12.11.
Saṃkhārasuttaṃ

213. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya
appamādo karaṇīyo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye
yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ
saṃkhāranirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saṃkhāranirodhagāminiṃ
paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ
ñāṇāya appamādo karaṇīyo'ti.


Antarapeyyālo navamo. Tatra vagguddānaṃ:
Satthā sikkhā ca yogo ca chando ussoḷhi pañcamī

Appaṭivānī ātappaṃ viriyaṃ sātaccamuccati.


Sati ca sampajaññañca appamādena dvādasāti.

Suttantā antarapeyyālā niṭṭhitā.

Vaggā te dvādasā honti suttā dvattiṃsa satāni ca
Catusaccena te vuttā peyyāla antaramhiye'ti. [BJT Page 212] [\x 212/]

10. Abhisamayavaggo
1. 10. 1
Nakhasikhāsuttaṃ

214. [PTS Page 129] [\q 129/] du 133 [para missing] evaṃ me sutaṃ ekaṃ samayaṃ
bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaṃ
nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: taṅkimmaññatha bhikkhave, katamannu
kho bahutaraṃ yo vāyaṃ mayā1 paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā
mahāpaṭhavī'ti?

Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavi, appamattako nakhasikhāyaṃ bhagavatā
paritto paṃsu āropito neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na
satasahassimaṃ kalaṃ upeti, mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāya
paṃsu āropito'ti.
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ [PTS Page 134] [\q 134/] kalaṃ upeti, na
satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ
upanidhāya yadidaṃ sattakkhattūṃ paramatā.2

Evaṃ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṃ mahatthiyo3
dhammacakkhupaṭilābho'ti.

1. 10. 2.
Pokkharaṇisuttaṃ

215. Sāvatthiyaṃ-

Seyyathāpi bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena
paññasayojanāni ubbedhena puṇṇā udakassa samatittikā kākapeyyā. Tato puriso kusaggena
udakaṃ uddhareyya, taṃ kimmaññatha bhikkhave katamannūkho bahutaraṃ yaṃ vā
kusaggena udakaṃ ubbhataṃ, yaṃ vā pokkharaṇiyā udakanti?

Etadeva bhante, bahutaraṃ yadidaṃ pokkharaṇiyā udakaṃ. Appamattaṃ kusaggena udakaṃ
ubbhataṃ. Neva sati maṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ
upeti, pokkharaṇiyā udakaṃ upanidhāya kusaggena udakaṃ ubbhatanti.

------------------
1. Yovāyaṃ-sīmu, [pts,] syā. 2. Sattakkhattuparamatā-syā. 3. Mahiddhiyo-sīmu.

[BJT Page 214] [\x 214/]

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ [PTS Page 134] [\q 134/] kalaṃ upeti, na
satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ
upanidhāya yadidaṃ sattakkhattūṃ paramatā.

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

1. 10. 3
Samhejjaudakasuttaṃ

216. Sāvatthiyaṃ-

[PTS Page 135] [\q 135/] seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti
samenti, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Tato puriso dve vā tīṇi vā
udakaphusitāni uddhareyya. Taṃ kimmaññatha bhikkhave, katamannu kho bahutaraṃ yāni
vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṃ vā samhejja udakanti?

Etadeva bhante, bahutaraṃ yadidaṃ samhejja udakaṃ. Appamattakāni dve vā tīṇi vā
udakaphusitāni ubbhatāni. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na
satasahassimaṃ kalaṃ upenti, samhejja udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni
ubbhatānīti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti,
purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ
paramatā.

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

1. 10. 4.
Dutiya sambhejjaudakasuttaṃ

217. Sāvatthiyaṃ-

Seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathīdaṃ: gaṅgā
yamunā aciravatī sarabhū mahī. Taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā
dve vā tīṇivā udakaphusitāni. Taṃ kimmaññatha bhikkhave, katamannū kho bahutaraṃ yaṃ
vā samhejja udakaṃ parikkhīṇaṃ pariyādinnaṃ. Yāni vā dve vā tīṇi vā udakaphusikāni
avasiṭṭhānī'ti?
Etadeva bhante, bahutaraṃ sambhejja udakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ.
Appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṃ kalaṃ upenti, na
sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, sambhejja udakaṃ parikkhīṇaṃ
pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti,
purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ
paramatā.
Evaṃ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

[BJT Page 216] [\x 216/]

1. 10. 5.
Paṭhavisuttaṃ

218. Sāvatthiyaṃ-

[PTS Page 136] [\q 136/] seyyathāpi bhikkhave, puriso mahāpaṭhaviyā
sattakolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho
bahutaraṃ yā vā sattakolaṭṭhimattiyo guḷikā upanikkhittā. Yā vā mahāpaṭhavī'ti?

Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavi. Appamattikā sattakolaṭṭhimattiyo guḷikā
upanikkhittā. Neva satiyaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ
kalaṃ upenti, mahāpaṭhaviṃ upanidhāya sattakolaṭṭhimattiyo guḷikā upanikkhittā'ti.
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti,
purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ
paramatā.

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

1. 10. 6
Dutiyapaṭhavisuttaṃ

219. Sāvatthiyaṃ-

Seyyathāpi bhikkhave, mahāpaṭhavi parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā
sattakolaṭṭhimattiyo guḷikā. Taṃ kimmaññatha bhikkhave, katamannu kho bahutaraṃ yaṃ
vā mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ, yā vā sattakolaṭṭhimattiyo guḷikā
avasiṭṭhā'ti?

Etadeva bhante, bahutaraṃ mahāpaṭhaviyā yadidaṃ parikkhīṇaṃ pariyādinnaṃ.
Appamattikā sattakolaṭṭhimattiyo guḷikā avasiṭṭhā. Neva satimaṃ kalaṃ upenti, na
sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, mahāpaṭhaviyā parikkhīṇaṃ
pariyādinnaṃ upanidhāya sattakolaṭṭhimattiyo guḷikā avasiṭṭhā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti,
purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ
paramatā.

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

1. 10. 7
Samuddasuttaṃ

220. Sāvatthiyaṃ-
Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni uddhareyya,
taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ yāni vā dve vā tīṇi vā
udakaphusitāni ubbhatāni, yaṃ vā mahāsamudde udakanti?

[PTS Page 137] [\q 137/] etadeva bhante, bahutaraṃ yadidaṃ mahāsamudde udakaṃ
appamattāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṃ kalaṃ upenti, na
sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti. Mahāsamudde udakaṃ
upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti,
purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ
paramatā.

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

---------------------
1. Mahāsamuddā - syā.

[BJT Page 218] [\x 218/]

1. 10. 8
Dutiya samuddasuttaṃ

221. Sāvatthiyaṃ-

Seyyathāpi bhikkhave, mahāsamuddo parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā dve vā
tīṇi vā udakaphusitāni. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā
mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ, yāni vā dve vā tīṇi vā udakaphusitāni
avasiṭṭhānī'ti?

Etadeva bhante, bahutaraṃ mahāsamudde udakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ
appamattāni dve vā tiṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṃ kalaṃ upenti, na
sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, mahāsamudde udakaṃ
parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti,
purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ
paramatā.

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

1. 10. 9

Pabbatūpamasuttaṃ

222. Sāvatthiyaṃ-

Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā
upanikkhipeyya taṃ kiṃmaññatha bhikkhave, katamannukho bahutaraṃ yā vā satta
sāsapamattiyo pāsāṇasakkharā upanikkhittā, yo vā himavā pabbatarājā'ti.

Etadeva bhante, bahutaraṃ yadidaṃ himavā pabbatarājā. Appamattikā satta sāsapamattiyo
pāsāṇasakkharā [PTS Page 138] [\q 138/] upanikkhittā. Neva satimaṃ kalaṃ upenti, na
sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, himavantaṃ pabbatarājaṃ
upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti,
purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ
paramatā.

Evaṃ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

1. 10. 10
Dutiya pabbatūpamasuttaṃ

223. Sāvatthiyaṃ-

Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā
satta sāsapamattiyo pāsāṇasakkharā. Taṃ kimmaññatha bhikkhave, katamannukho
bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ, yā vā satta
sāsapamattiyo pāsāṇasakkharā avasiṭṭhā'ti?

[BJT Page 220] [\x 220/]

Etadeva bhante, bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ
appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Neva satimaṃ kalaṃ apenti na
sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, himavato pabbatarājassa
parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ.
Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti,
purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ
paramatā.

Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo
dhammacakkhupaṭilābho'ti.

1. 10. 11
Tatiyapabbatūpamasuttaṃ

224. Sāvatthiyaṃ-

[PTS Page 139] [\q 139/] seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta
muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kimmaññatha bhikkhave, katamaṃ nu
kho bahutaraṃ yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā, yo vā sineru
pabbatarājā'ti?
Etadeva bhante, bahutaraṃ yadidaṃ sineru pabbatarājā. Appamattikā satta muggamattiyo
pāsāṇasakkharā upanikkhittā. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na
satasahassimaṃ kalaṃ upenti, sineruṃ pabbatarājānaṃ upanidhāya satta muggamattiyo
pāsāṇasakkharā upanikkhittā'ti.

Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa adhigamaṃ
upanidhāya aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamo. Neva satimaṃ kalaṃ
upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti. Evaṃ mahādhigamo
bhikkhave, diṭṭhisampanno puggalo evaṃ mahābhiñño'ti.

Abhisamayavaggo dasamo.

Tatruddānaṃ:
Nakhasikhā pokkharaṇi ceva sambhejja udake duve,
Dve paṭhavī dve samuddā tayo ca pabbatūpamā'ti.

Abhisamayasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:

Buddho āhāro dasabalo kaḷāro gahapati pañcamo,
Dukkhavaggo mahāvaggo aṭṭhamo samaṇabrāhmaṇo,
Navamo'ntarapeyyālo dasamo'bhisamayo bhaveti

[BJT Page 222] [\x 222/]

2. Dhātusaṃyuttaṃ

1. Nānattavaggo

2. 1. 1.
Dhātunānattasuttaṃ

225. [PTS Page 140] [\q 140/] sāvatthiyaṃ-
Dhātunānattaṃ vo bhikkhave, desissāmi,1 taṃ suṇātha sādhukaṃ manasikarotha
bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:

Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu,
jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave, dhātunānattanti.

2. 1. 2
Phassanānattasuttaṃ

226. Sāvatthiyaṃ-

Dhātunānattaṃ bhikkhave paṭicca uppajjati phassanānattaṃ. Katamañca bhikkhave,
dhātunānattaṃ? Cakkhudhātu sotadhātu ghāṇadhātu jivhādhātu kāyadhātu manodhātu.
Idaṃ vuccati bhikkhave dhātunānattaṃ.

Kathañca2 bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ? Cakkhudhātuṃ
bhikkhave, paṭicca uppajjati cakkhusamphasso, sotadhātuṃ paṭicca uppajjati sotasamphasso,
ghāṇadhātuṃ [PTS Page 141] [\q 141/] paṭicca uppajjati ghāṇasamphasso, jivhādhātuṃ
paṭicca uppajjati jivhāsamphasso, kāyadhātuṃ paṭicca uppajjati kāyasamphasso,
manodhātuṃ paṭicca uppajjati manosamphasso. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca
uppajjati phassanānattanti.

2. 1. 3
No phassanānattasuttaṃ

227. Sāvatthiyaṃ-

Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca
uppajjati dhātunānattaṃ.

Kathañca bhikkhave dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu,
jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
manodhātu idaṃ vuccati bhikkhave dhātunānattaṃ.

Kathañca bhikkhave dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ
paṭicca uppajjati dhātunānattaṃ? Cakkhudhātu bhikkhave paṭicca uppajjati
cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu rūpadhātu
cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu
ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu
kāyaviññāṇadhātu, manodhātuṃ paṭicca uppajjati manosamphasso. No manosamphassaṃ
paṭicca uppajjati manodhātu. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati
phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati dhātunānattanti.

------------------
1. Desessāmi - machasaṃ, 2. Katamañca - syā.

[BJT Page 224] [\x 224/]

2. 1. 4

Vedanānānattasuttaṃ

228. Sāvatthiyaṃ-

Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca
uppajjati vedanānānattaṃ.

Katamañca bhikkhave dhātunānattaṃ? [PTS Page 142] [\q 142/] cakkhudhātu rūpadhātu
cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu
ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu
kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave
dhātunānattaṃ.

Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ
paṭicca uppajjati vedanānānattaṃ? Cakkhudhātuṃ bhikkhave, paṭicca uppajjati
cakkhusamphasso. Cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā.
Sotadhātuṃ paṭicca uppajjati sotasamphasso. Sotasamphassaṃ paṭicca uppajjati
sotasamphassajā vedanā. Ghāṇadhātuṃ paṭicca uppajjati ghāṇasamphasso.
Ghāṇasamphassaṃ paṭicca uppajjati ghāṇasamphassajā vedanā. Jivhādhātuṃ paṭicca
uppajjati jivhāsamphasso. Jivhāsamphassaṃ paṭicca uppajjati jivhāsamphassajā vedanā.
Kāyadhātuṃ paṭicca uppajjati kāyasamphasso. Kāyasamphassaṃ paṭicca uppajjati
kāyasamphassajā vedanā. Manodhātuṃ paṭicca uppajjati manosamphasso. Manosamphassaṃ
paṭicca uppajjati manosamphassajā vedanā. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca
uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattanti.
2. 1. 5

No vedanānānattasuttaṃ

229. Sāvatthiyaṃ-

Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca
uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No
phassanānattaṃ paṭicca uppajjati dhātunānattaṃ.

Katamañca bhikkhave dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu,
jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.

Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ
paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no
phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātuṃ bhikkhave, paṭicca
uppajjati cakkhusamphasso. Cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā
vedanā. No cakkhusamphassajaṃ vedanaṃ [PTS Page 143] [\q 143/] paṭicca uppajjati
cakkhusamphasso. No cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu. Sotadhātuṃ
paṭicca uppajjati sotasamphasso. Sotasamphassaṃ paṭicca uppajjati sotasamphassajā vedanā.
No sotasamphassajaṃ vedanaṃ paṭicca uppajjati cakkhusamphasso. No sotasamphassaṃ
paṭicca uppajjati sotadhātu. Ghāṇadhātuṃ paṭicca uppajjati ghāṇasamphasso.
Ghāṇasamphassaṃ paṭicca uppajjati ghāṇasamphassajā vedanā. No ghāṇasamphassajaṃ
vedanaṃ paṭicca uppajjati ghāṇasamphasso. No ghāṇasamphassaṃ paṭicca uppajjati
ghāṇadhātu. Jivhādhātuṃ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaṃ paṭicca
uppajjati jivhāsamphassajā vedanā. No jivhāsamphassajaṃ vedanaṃ paṭicca uppajjati
jivhāsamphasso. No jivhāsamphassaṃ paṭicca uppajjati jivhādhātu. Kāyadhātuṃ paṭicca
uppajjati kāyasamphasso. Kāyasamphassaṃ paṭicca uppajjati kāyasamphassajā vedanā. No
kāyasamphassajaṃ vedanaṃ paṭicca uppajjati kāyasamphasso. No kāyasamphassaṃ paṭicca
uppajjati kāyadhātu. Manodhātuṃ paṭicca uppajjati manosamphasso. Manosamphassaṃ
paṭicca uppajjati manosamphassajā vedanā. No manosamphassajaṃ vedanaṃ paṭicca
uppajjati manosamphasso. No manosamphassaṃ paṭicca uppajjati manodhātu.

Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ
paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No
phassanānattaṃ paṭicca uppajjati dhātunānattanti.

[BJT Page 226] [\x 226/]

2. 1. 6
Bāhiradhātunānattasuttaṃ

230. Sāvatthiyaṃ -

Dhātunānattaṃ kho bhikkhave, desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmi.
Katamañca bhikkhave, dhātunānattaṃ? Rūpadhātu saddadhātu gandhadhātu rasadhātu
phoṭṭhabbadhātu dhammadhātu. Idaṃ vuccati bhikkhave, dhātunānattanti.

2. 1. 7

Pariyesanānānattasuttaṃ

231. Sāvatthiyaṃ-

Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati
saṅkappanānattaṃ. Saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ
paṭicca uppajjati pariḷāhanānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ.

Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu,
jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.

[PTS Page 144] [\q 144/] kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati
saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca
uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ,
pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ?

Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati
rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpacchando. Rūpacchandaṃ paṭicca
uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā. Saddadhātuṃ
bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo.
Saddasaṃkappaṃ paṭicca uppajjati saddacchando. Saddacchandaṃ paṭicca uppajjati
saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. Gandhadhātuṃ
bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati
gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhacchando. Gandhacchandaṃ
paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā.
Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati
rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasacchando. Rasacchandaṃ paṭicca
uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. Phoṭṭhabbadhātuṃ
bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati
phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbacchando.
Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca
uppajjati phoṭṭhabbapariyesanā. Dhammadhātuṃ bhikkhave, paṭicca uppajjati
dhammasaññā. Dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ
paṭicca uppajjati dhammacchando. Dhammacchandaṃ paṭicca uppajjati dhammapariḷāho.
Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.

Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca
uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ,
chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati
pariyesanānānattanti.

[BJT Page 228] [\x 228/]

2. 1. 8
No pariyesanānānattasuttaṃ

232. Sāvatthiyaṃ-

Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati
saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ
paṭicca uppajjati pariḷāhanānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ.
No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. [PTS Page 145] [\q 145/] no
pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati
saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ
paṭicca uppajjati dhātunānattaṃ.

Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu,
jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
manodhātu dhammadhātu manoviññāṇadhātu idaṃ vuccati bhikkhave dhātunānattaṃ.

Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca
uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ,
chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati
pariyesanānānattaṃ? No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no
pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati
saṃkappanānattaṃ, no saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ
paṭicca uppajjati dhātunānattaṃ?

Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā rūpasaññaṃ paṭicca uppajjati
rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca
uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā, no rūpapariyesanaṃ
paṭicca uppajjati rūpapariḷāho, no rūpapariḷāhaṃ paṭicca uppajjati rūpacchando, no
rūpacchandaṃ paṭicca uppajjati rūpasaṃkappo, no rūpasaṃkappaṃ paṭicca uppajjati
rūpasaññā, no rūpasaññaṃ paṭicca uppajjati rūpadhātu.

Saddadhātuṃ bhikkhave paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati
saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddacchando. Saddacchandaṃ paṭicca
uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. No
saddapariyesanaṃ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaṃ paṭicca uppajjati
saddacchando. No saddacchandaṃ paṭicca uppajjati saddasaṃkappo. No saddasaṃkappaṃ
paṭicca uppajjati saddasaññā no saddasaññaṃ paṭicca uppajjati saddadhātu.


Gandhadhātuṃ bhikkhave paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati
gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhacchando. Gandhacchandaṃ
paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā. No
gandhapariyesanaṃ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaṃ paṭicca uppajjati
gandhacchando. No gandhacchandaṃ paṭicca uppajjati gandhasaṃkappo. No
gandhasaṃkappaṃ paṭicca uppajjati gandhasaññā. No gandhasaññaṃ paṭicca uppajjati
gandhadhātu.

Rasadhātuṃ bhikkhave paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati
rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasacchando. Rasacchandaṃ paṭicca
uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. No rasapariyesanaṃ
paṭicca uppajjati rasapariḷāho. No rasapariḷāhaṃ paṭicca uppajjati rasacchando. No
rasacchandaṃ paṭicca uppajjati rasasaṃkappo. No rasasaṃkappaṃ paṭicca uppajjati rasasaññā
no rasasaññaṃ paṭicca uppajjati rasadhātu.

Phoṭṭhabbadhātuṃ bhikkhave paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ
paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati
phoṭṭhabbacchando. Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho.
Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaṃ
paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaṃ paṭicca uppajjati
phoṭṭhabbacchando. No phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. No
phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaṃ paṭicca
uppajjati phoṭṭhabbadhātu.

Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. [PTS Page 146] [\q 146/]
dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati
dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. No
dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaṃ paṭicca
uppajjati dhammapariḷāho. No dhammapariḷāhaṃ paṭicca uppajjati dhammacchando. No
dhammacchandaṃ paṭicca uppajjati dhammasaṃkappo. No dhammasaṃkappaṃ paṭicca
uppajjati dhammasaññā. No dhammasaññaṃ paṭicca uppajjati dhammadhātu.

Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca
uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ,
chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati
pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No
pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati
saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ
paṭicca uppajjati dhātunānattanti.

[BJT Page 230] [\x 230/]

2. 1. 9
Lābhanānattasuttaṃ

233. Sāvatthiyaṃ-

Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati
saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ
paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ.
Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati
pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ.

Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu,
jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
manodhātu dhammadhātu manoviññāṇadhātu idaṃ vuccati bhikkhave dhātunānattaṃ.

Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati [PTS Page 147] [\q 147/]
saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ
paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ.
Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati
pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ.
Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ?

Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati
rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpasamphasso. Rūpasamphassaṃ paṭicca
uppajjati rūpasamphassajā vedanā. Rūpasamphassajaṃ vedanaṃ paṭicca uppajjati
rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati
rūpapariyesanā. Rūpapariyesanaṃ paṭicca uppajjati rūpalābho.

Saddadhātuṃ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati
saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddasamphasso. Saddasamphassaṃ
paṭicca uppajjati saddapasamphassajā vedanā. Saddasamphassajaṃ vedanaṃ paṭicca
uppajjati saddacchando, saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ
paṭicca uppajjati saddapariyesanā. Saddapariyesanaṃ paṭicca uppajjati saddalābho.

Gandhadhātuṃ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati
gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhasamphasso.
Gandhasamphassaṃ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaṃ
vedanaṃ paṭicca uppajjati gandhacchando, gandhacchandaṃ paṭicca uppajjati
gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaṃ
paṭicca uppajjati gandhalābho.

Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati
rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasasamphasso. Rasasamphassaṃ paṭicca
uppajjati rasasamphassajā vedanā. Rasasamphassajaṃ vedanaṃ paṭicca uppajjati
rasacchando, rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati
rasapariyesanā. Rasapariyesanaṃ paṭicca uppajjati rasalābho.



Phoṭṭhabbadhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ
paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati
phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaṃ paṭicca uppajjati phoṭṭhabbasamphassajā
vedanā. Phoṭṭhabbasamphassajaṃ vedanaṃ paṭicca uppajjati phoṭṭhabbacchando,
phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca
uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbalābho.

Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. [PTS Page 146] [\q 146/]
dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati
dhammasamphasso. Dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā.
Dhammasamphassajā vedanaṃ paṭicca uppajjati dhammacchando. Dhammacchandaṃ
paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.
Dhammapariyesanaṃ paṭicca uppajjati dhammalābho.
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca
uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ.
Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati
chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ
paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattanti.

3. 1. 10
Nolābhanānattasuttaṃ
234. Sāvatthiyaṃ-

Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati
saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati [PTS Page 148] [\q 148/]
phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca
uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ.
Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati
lābhanānattaṃ. No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No
pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca
uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No
vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati
saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ
paṭicca uppajjati dhātunānattaṃ.

[BJT Page 232] [\x 232/]

Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu,
sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu,
jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu,
manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.

Kathañca bhikkhave, dhātunānattaṃ, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca
uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ.
Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati
chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ
paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ.
No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca
uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No
chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati
phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No
saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati
dhātunānattaṃ.

Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati
rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpasamphasso. Rūpasamphassaṃ paṭicca
uppajjati rūpasamphassajā vedanā. Rūpasamphassajaṃ vedanaṃ paṭicca uppajjati
rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati
rūpapariyesanā. Rūpapariyesanaṃ paṭicca uppajjati rūpalābho. No rūpalābhaṃ paṭicca
uppajjati rūpapariyesanā. No rūpapariyesanaṃ paṭicca uppajjati rūpapariḷāho. No
rūpapariḷāhaṃ paṭicca uppajjati rūpacchando, no rūpacchandaṃ paṭicca uppajjati
rūpasamphassajā vedanā, no rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpasamphasso,
no rūpasamphassaṃ paṭicca uppajjati rūpasaṃkappo. No rūpasaṃkappaṃ paṭicca uppajjati
rūpasaññā. No rūpasaññaṃ paṭicca uppajjati rūpadhātu.
Saddadhātuṃ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati
saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddasamphasso. Saddasamphassaṃ
paṭicca uppajjati saddasamphassajā vedanā. Saddasamphassajaṃ vedanaṃ paṭicca uppajjati
saddacchando, saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca
uppajjati saddapariyesanā. Saddapariyesanaṃ paṭicca uppajjati saddalābho. No saddalābhaṃ
paṭicca uppajjati saddapariyesanā. No saddapariyesanaṃ paṭicca uppajjati saddapariḷāho.
No saddapariḷāhaṃ paṭicca uppajjati saddacchando, no saddacchandaṃ paṭicca uppajjati
saddasamphassajā vedanā, no saddasamphassajaṃ vedanaṃ paṭicca uppajjati
saddasamphasso, no saddasamphassaṃ paṭicca uppajjati saddasaṃkappo. No
saddasaṃkappaṃ paṭicca uppajjati saddasaññā. No saddasaññaṃ paṭicca uppajjati
saddadhātu.

Gandhadhātuṃ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati
gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhasamphasso.
Gandhasamphassaṃ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaṃ
vedanaṃ paṭicca uppajjati gandhacchando, gandhacchandaṃ paṭicca uppajjati
gandhapariḷāho. Gandhaparilāhaṃ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaṃ
paṭicca uppajjati gandhalābho. No gandhalābhaṃ paṭicca uppajjati gandhapariyesanā. No
gandhapariyesanaṃ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaṃ paṭicca uppajjati
gandhacchando, no gandhacchandaṃ paṭicca uppajjati gandhasamphassajā vedanā, no
gandhasamphassajaṃ vedanaṃ paṭicca uppajjati gandhasamphasso, no gandhasamphassaṃ
paṭicca uppajjati gandhasaṃkappo. No gandhasaṃkappaṃ paṭicca uppajajati gandhasaññā,
no gandhasaññaṃ paṭicca uppajjati gandhadhātu.

Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati
rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasasamphasso. Rasasamphassaṃ paṭicca
uppajjati rasasamphassajā vedanā. Rasasampassajaṃ vedanaṃ paṭicca uppajjati rasacchando,
rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā.
Rasapariyesanaṃ paṭicca uppajjati rasalābho. No rasalābhaṃ paṭicca uppajjati rasapariyesanā.
No rasapariyesanaṃ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaṃ paṭicca uppajjati
rasacchando, no rasacchandaṃ paṭicca uppajjati rasasamphassajā vedanā, no
rasasamphassajaṃ vedanaṃ paṭicca uppajjati rasasamphasso, no rasasamphassaṃ paṭicca
uppajjati rasasaṃkappo. No rasasaṃkappaṃ paṭicca uppajjati rasasaññā. No rasasaññaṃ
paṭicca uppajjati rasadhātu.

Phoṭṭhabbadhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ
paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati
phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaṃ paṭicca uppajjati phoṭṭhabbasamphassajā
vedanā. Phoṭṭhabbasamphassajaṃ vedanaṃ paṭicca uppajjati paṭicca uppajjati
phoṭṭhabbacchando. Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho.
Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaṃ
paṭicca uppajjati phoṭṭhabbalābho. No phoṭṭhabbalābhaṃ paṭicca uppajjati
phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbapariḷāho.
No phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbacchando, no phoṭṭhabbacchandaṃ
paṭicca uppajjati phoṭṭabbasamphassajā vedanā, no phoṭṭhabbasamphassajaṃ vedanaṃ
paṭicca uppajjati phoṭṭhabbasamphasso, no phoṭṭhabbasamphassaṃ paṭicca uppajjati
phoṭṭhabbasaṃkappo. No phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasaññā. No
phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbadhātu.

Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaṃ paṭicca
uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammasamphasso.
Dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā.
Dhammasamphassajaṃvedanaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ
paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.
Dhammapariyesanaṃ paṭicca uppajjati dhammalābho. No dhammalābhaṃ paṭicca uppajjati
dhammapariyesanā. Dhammapariyesanaṃ paṭicca uppajjati dhammalābho. No
dhammalābhaṃ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaṃ paṭicca
uppajjati [PTS Page 149] [\q 149/] dhammapariḷāho. No dhammapariḷāhaṃ paṭicca
uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā
vedanā, no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso, no
dhammasamphassaṃ paṭicca uppajjati dhammasaṃkappo. No dhammasaṃkappaṃ paṭicca
uppajjati dhammasaññā. No dhammasaññaṃ paṭicca uppajjati dhammadhātu.

Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca
uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ.
Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati
chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ
paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ.
No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca
uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No
chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati
phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No
saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati
dhātunānattanti.

Nānattavaggo paṭhamo.

Tatruddānaṃ:
Dhātusamphassaṃ no cetaṃ vedanā apare duve,
Etaṃ ajjhattapañcakaṃ dhātusaññā ca no cetaṃ,
Phassena apare duve etaṃ bāhirapañcakanti.+

--------------------* Uddāne suttanāmānaṃ visadisatā dissate.

[BJT Page 234] [\x 234/]

2. Sattadhātuvaggo
2. 2. 1

235. Sāvatthiyaṃ -

[PTS Page 150] [\q 150/] sattimā bhikkhave, dhātuyo. Katamā satta? Ābhādhātu,
subhadhātu,1 ākāsānaññāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu,
nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu, imā kho bhikkhave,
sattadhātuyo'ti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: yā cāyaṃ bhante, ābhādhātu, yā ca
subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā ca
ākiñcaññāyatanadhātu, yā ca nevasaññānāsaññāyatanadhātu, yā ca
saññāvedayitanirodhadhātu, imā nu kho bhante, dhātuyo kiṃ paṭicca paññāyantī'ti?
Yāyaṃ bhikkhu, ābhādhātu, ayaṃ dhātu andhakāraṃ paṭicca paññāyati, yāyaṃ bhikkhu,
subhadhātu, ayaṃ dhātu asubhaṃ paṭicca paññāyati, yāyaṃ bhikkhu,
ākāsānañcāyatanadhātu, ayaṃ dhātu rūpaṃ paṭicca paññāyati, yāyaṃ bhikkhu,
viññāṇañcāyatanadhātu, ayaṃ dhātu ākāsānañcāyatanaṃ paṭicca paññāyati. Yāyaṃ bhikkhu,
ākiñcaññāyatanadhātu, ayaṃ dhātuṃ viññāṇañcāyatanaṃ paṭicca paññāyati, yāyaṃ bhikkhu,
nevasaññānāsaññāyatanadhātu, ayaṃ dhātu ākiñcaññāyatanaṃ paṭicca paññāyati, yāyaṃ
bhikkhu, saññāvedayitanirodhadhātu, ayaṃ dhātu nirodhaṃ paṭicca paññāyatī'ti.

Yā cāyaṃ bhante, ābhādhātu yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca
viññāṇañcāyatanadhātu, yā ca ākiñcaññāyatanadhātu, yā ca nevasaññānāsaññāyatanadhātu,
yā ca saññāvedayitanirodhadhātu, imā nu kho bhante, dhātuyo kathaṃ samāpatti
pattabbā'ti?

Ya cāyaṃ bhikkhu, ābhādhātu, yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca
viññāṇañcāyatanadhātu, yā [PTS Page 151] [\q 151/] ca ākiñcaññāyatanadhātu, imā
dhātuyo saññāsamāpatti pattabbā. Yāyaṃ bhikkhu, nevasaññānāsaññāyatanadhātu, ayaṃ
dhātu saṃkhārāvasesā samāpatti pattabbā. Yāyaṃ bhikkhu, saññāvedayitanirodhadhātu, ayaṃ
dhātu nirodhasamāpatti pattabbāti.

----------------1. Subhādhātu - bahūsu.

[BJT Page 236] [\x 236/]

2. 2. 2
Sanidānasuttaṃ

236. Sāvatthiyaṃ-
Sanidānaṃ bhikkhave, uppajjati kāmavitakko no anidānaṃ, sanidānaṃ uppajjati
vyāpādavitakko no anidānaṃ, sanidānaṃ uppajjati vihiṃsāvitakko no anidānaṃ.

Katañca bhikkhave, sanidānaṃ uppajjati kāmavitakko no anidānaṃ, sanidānaṃ uppajjati
vyāpādavitakko no anidānaṃ, sanidānaṃ uppajjati vihiṃsāvitakko no anidānaṃ?

Kāmadhātuṃ bhikkhave, paṭicca uppajjati kāmasaññā. Kāmasaññaṃ paṭicca uppajjati
kāmasaṃkappo. Kāmasaṃkappaṃ paṭicca uppajjati kāmacchando. Kāmacchandaṃ paṭicca
uppajjati kāmapariḷāho. Kāmapariḷāhaṃ paṭicca uppajjati kāmapariyesanā.
Kāmapariyesanaṃ bhikkhave, pariyesamāno assutavā puphujjano tīhi ṭhānehi micchā
paṭipajjati: kāyena vācāya manasā.

Vyāpādadhātuṃ bhikkhave, paṭicca uppajjati vyāpādasaññā. Vyāpādasaññaṃ paṭicca
uppajjati vyāpādasaṃkappo. Vyāpādasaṃkappaṃ paṭicca uppajjati vyāpādacchando
vyāpādacchandaṃ paṭicca uppajjati vyāpādapariḷāho. Vyāpādapariḷāhaṃ paṭicca uppajjati
vyāpādapariyesanā. Vyāpādapariyesanaṃ bhikkhave, pariyesamāno assutavā puthujjano tīhi
ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.

Vihiṃsādhātuṃ bhikkhave, paṭicca uppajjati vihiṃsāsaññā. Vihiṃsāsaññaṃ paṭicca uppajjati
vihiṃsāsaṃkappo. Vihiṃsāsaṃkappaṃ paṭicca uppajjati vihiṃsāchando. Vihiṃsāchandaṃ
paṭicca uppajjati vihiṃsāpariḷāho. Vihiṃsāpariḷāhaṃ paṭicca uppajjati vihiṃsāpariyesanā.
Vihiṃsāpariyesanaṃ [PTS Page 152] [\q 152/] bhikkhave, pariyesamāno assutavā
puthujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.

Seyyathāpi bhikkhave, puriso ādittaṃ tīṇukkaṃ sukkhe tiṇadāye nikkhipeyya,1 no ce
hatthehi ca pādehi ca khippameva nibbāpeyya, evaṃ hi bhikkhave, ye tiṇakaṭṭhanissitā
pāṇā, te anayavyasanaṃ āpajjeyyuṃ.

Evameva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ
akusalasaññaṃ2 na khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe
ceva3 dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā4
parammaraṇā duggati pāṭikaṅkhā.

Sanidānaṃ bhikkhave, uppajjati nekkhammavitakko no anidānaṃ. Sanidānaṃ uppajjati
avyāpādavitakko no anidānaṃ. Sanidānaṃ uppajjati avihiṃsāvitakko no anidānaṃ.

--------------------
1. Nikkhepeyya - syā. 2. Visamagataṃ saññaṃ - machasaṃ, [pts.]
3. Diṭṭheva dhamme - sīmu, syā. 4. Kāyassa bhedā - sīmu, syā.



[BJT Page 238] [\x 238/]

Katañca bhikkhave, sanidānaṃ uppajjati kekkhammavitakko no anidānaṃ, sanidānaṃ
uppajjati avyāpādavitakko no anidānaṃ, sanidānaṃ uppajjati avihiṃsāvitakko no anidānaṃ?

Nekkhammadhātuṃ bhikkhave, paṭicca uppajjati nekkhammasaññā. Kekkhammasaññaṃ
paṭicca uppajjati nekkhammasaṃkappo. Nekkhammasaṃkappaṃ paṭicca uppajjati
nekkhammacchando. Nekkhammacchandaṃ paṭicca uppajjati nekkhakammapariḷāho.
Nekkhammapariḷāhaṃ paṭicca uppajjati nekkhammapariyesanā. Nekkhammapariyesanaṃ
bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya
manasā.

Avyāpādadhātuṃ bhikkhave, paṭicca uppajjati avyāpādasaññā. Avyāpādasaññaṃ paṭicca
uppajjati avyāpādasaṃkappo. Avyāpādasaṃkappaṃ paṭicca uppajjati avyāpādacchando.
Avyāpādacchandaṃ paṭicca uppajjati avyāpādapariḷāho. Avyāpādapariḷāhaṃ paṭicca
uppajjati avyāpādapariyesanā. Avyāpādapariyesanaṃ bhikkhave, pariyesamāno sutavā
ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.

Avihiṃsādhātuṃ bhikkhave, paṭicca uppajjati avihiṃsāsaññā. [PTS Page 153] [\q 153/]
avihiṃsāsaññaṃ paṭicca uppajjati avihiṃsāsaṃkappo. Avihiṃsāsaṃkappaṃ paṭicca uppajjati
avihiṃsācchando. Avihiṃsāchandaṃ paṭicca uppajjati avihiṃsāpariḷāho. Avihiṃsāpariḷāhaṃ
paṭicca uppajjati avihiṃsāpariyesanā. Avihiṃsāpariyesanaṃ bhikkhave, pariyesamāno sunavā
ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.

Seyyathāpi bhikkhave, puriso ādittaṃ tīṇukkaṃ sukkhe tiṇadāye nikkhipeyya, tamenaṃ
hatthehi ca pādehi ca khippameva nibbāpeyya, evaṃ hi bhikkhave, ye tiṇakaṭṭhanissitā
pāṇā, te na anayavyasanaṃ āpajjeyyuṃ.

Evameva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ
akusalasaññaṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva
dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Kāyassa ca bhedā
parammaraṇā sugati pāṭikaṅkhā'ti.

2. 2. 3
Giñjakāvasathasuttaṃ

237. Ekaṃ samayaṃ bhagavā ñātike1 viharati giñjakāvasathe, tatra kho bhagavā bhikkhū
āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
Dhātuṃ bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko'ti.

Evaṃ vutte, āyasmā kaccāno2 bhagavantaṃ etadavoca: ''yāyaṃ bhante, diṭṭhi
asammāsambuddhesu sammā sambuddhā'ti. Ayaṃ nu kho bhante, diṭṭhi kiṃ paṭicca
paññāyatī''ti?

----------------1. Ñātikehi - [pts. 2.] Saddho kaccāyano-[pts.] Sandho kaccāyano-sī1, 2

[BJT Page 240] [\x 240/]

Mahati kho esā kaccāna, dhātu yadidaṃ avijjādhātu. [PTS Page 154] [\q 154/] hīnaṃ
kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā
patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā. Hīnaṃ ācikkhati, deseti, paññapeti,
paṭṭhapeti, vivarati, vibhajati, uttānīkaroti. Hīnā tassa uppattī'ti1 vadāmi.

Majjhamaṃ kaccāna, dhātuṃ paṭicca uppajjati majjhamā saññā, majjhamā diṭṭhi, majjhamo
vitakko, majjhamā cetanā, majjhamā patthanā, majjhamo paṇidhi, majjhamo puggalo,
majjhamā vācā. Majjhamaṃ ācikkhati, deseti, paññapeti, paṭṭhapeti, vivarati, vibhajati,
uttānīkaroti. Majjhamātassa uppattī'ti vadāmi.

Paṇītaṃ kaccā,na dhātuṃ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko,
paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā. Paṇītaṃ
ācikkhati, deseti, paññāpeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti paṇītā tassa
uppattī'ti vadāmī'ti.

2. 2. 4
Hīnādhimuttika suttaṃ

238. Sāvatthiyaṃ -

Dhātusova3 bhikkhave, sattā saṃsandanti samenti: hīnādhimuttikā sattā hīnādhimuttikehi
saddhiṃ saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti
samenti.
Atītampi3 bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā
hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi
saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi4 bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti,
hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti. Kalyāṇādhimuttikā
kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.

[PTS Page 155] [\q 155/] etarahi5 bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā
saṃsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.
Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī'ti.

----------------
1. Uppattiti-machasaṃ, syā 2. Dhātuso-katthaci. 3. Atītampi kho-machasaṃ 4. Anāgatampi
kho-machasaṃ. 5. Etarahi kho-machasaṃ.

[BJT Page 242] [\x 242/]

2. 2. 5
Caṅkamasuttaṃ

239. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena
āyasmā1 sāriputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati. Āyasmā'pi
kho mahāmoggallāno sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati.
Āyasmā'pi kho mahākassapo sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati.
Āyasmā'pi kho anuruddho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati.
Āyasmā'pi kho puṇṇo mantāniputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre
caṅkamati. Āyasmā'pi kho upāli sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre
caṅkamati. Āyasmā'pi kho ānando sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre
caṅkamati. Devadatto'pi kho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati.

Atha kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave, sāriputtaṃ sambahulehi
bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū
mahāpaññā.

Passatha no tumhe bhikkhave, moggallānaṃ2 sambahulehi bhikkhūhi saddhiṃ
caṅkamantanti? 'Evaṃ bhante' sabbe kho3 ete bhikkhave, bhikkhū mahiddhikā.

Passatha no tumhe bhikkhave, kassapaṃ4 sambahulehi bhikkhūhi saddhiṃ caṅkamantanti?
[PTS Page 156 [\q 156/] ']evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū dhutavādā.

Passatha no tumhe bhikkhave, anuruddhaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti?
'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū dibbacakkhukā.

Passatha no bhikkhave, puṇṇaṃ mantāniputtaṃ sambahulehi bhikkhūhi saddhiṃ
caṅkamantanti? 'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū dhammakathikā.

Passatha no tumhe bhikkhave, upāliṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ
bhante' sabbe kho ete bhikkhave, bhikkhū vinayadharā.

Passatha no tumhe bhikkhave, ānandaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti?
'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū bahussutā.

-----------------
1. Āyasmāpi kho-[pts,] syā, sī 2. 2. Mahāmoggallanaṃ sīmu. 3. Sabbepi kho-sī. 1, 2, [Pts. 4.]
Mahākassapaṃ - sīmu. 1

[BJT Page 244] [\x 244/]

Passatha no tumhe bhikkhave, devadattaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti?
'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū pāpicchā.

Dhātusova bhikkhave, sattā saṃsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ
saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: hīnādhimuttikā
hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi
saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti:
hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti. Kalyāṇādhimuttikā
kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.

[PTS Page 157] [\q 157/] etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā
saṃsandanti samenti: hīnādhimuttikā hinādhimuttikehi saddhiṃ saṃsandanti samenti.
Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī'ti.

2. 2. 6
Sagāthasuttaṃ

240. Sāvatthiyaṃ-
Dhātusova bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi
saddhiṃ saṃsandanti samenti. Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu
samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu. Anāgatampi
bhikkhave. Addhānaṃ dhātusova sattā saṃsandissanti samessanti: hīnādhimuttikā
hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaṃ
addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ
saṃsandanti samenti.

Seyyathāpi bhikkhave, gūtho gūthena saṃsandati sameti. Muttaṃ muttena saṃsandati sameti.
Khelo khelena saṃsandati sameti. Pubbo pubbena saṃsandati sameti. Lohitaṃ lohitena
saṃsandati sameti. Evameva kho bhikkhave, dhātusova sattā saṃsandanti samenti:
hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi bhikkhave,
addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: hīnādhimuttikā hīnādhimuttikehi saddhiṃ
saṃsandiṃsu samiṃsu. Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti
samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti. Etarahi'pi
bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:hīnādhimuttikā
hīnādhimuttikehi saddhiṃ saṃsandanti samenti.

[BJT Page 246] [\x 246/]

[PTS Page 158] [\q 158/] dhātusova bhikkhave, sattā saṃsandanti samenti:
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti, atītampi bhikkhave,
addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: kalyāṇādhimuttikā kalyāṇādhimuttikehi
saddhiṃ saṃsandiṃsu samiṃsu. Anāgatampi bhikkhave, addhānaṃ dhātusova sattā
saṃsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti
samessanti. Etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti
samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.

Seyyathāpi bhikkhave, khīraṃ khīrena saṃsandati sameti. Telaṃ telena saṃsandati sameti.
Sappi sappinā saṃsandati sameti. Madhu madhunā saṃsandati sameti. Phāṇitaṃ phāṇitena
saṃsandati sameti. Evameva kho bhikkhave, dhātusova sattā saṃsandanti samenti:
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi bhikkhave,
addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Anāgatampi bhikkhave, addhānaṃ
dhātusova sattā saṃsandissanti samessanti: etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ
dhātusova sattā saṃsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ
saṃsandanti samenti.

Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Saṃsaggā vanatho jāto asaṃsaggena chijjati,
Parittaṃ dārumāruyha yathā sīde mahaṇṇave
Evaṃ kusītamāgamma sādhu jīvī'pi sīdati,
Tasmā naṃ parivajjeyya kusītaṃ hīnavīriyaṃ,
Pavivittehi ariyehi pahitattehi jhāyihi,
Niccaṃ āraddhaviriyehi paṇḍitehi sahā vase'ti.

2. 2. 7
Assaddhasuttaṃ1

241. [PTS Page 159] [\q 159/] sāvatthiyaṃ-

Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti
samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi2 saddhiṃ
saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi
saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti.
Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. *

-------------------
1. Assaddha saṃsandana sutta- machasaṃ. 2. Anottappino anottappīhi-machasaṃ. *. ''Saddho
saddhehi saddhiṃ saṃsandanti, samenti, hirimanā hirimanehi saddhiṃ saṃsandanti samenti,
ottāpino ottāpīhi saddhiṃ saṃsandanti samenti, bahussutā bahussutehi saddhiṃ saṃsandanti
samenti, āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino
upaṭṭhita satīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ
saṃsandanti samenti''. Dissatetrāyamadhiko pāṭho [pts] potthake

[BJT Page 248] [\x 248/]

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino
anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu
samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino
Muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu
samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā
assaddhehi saddhiṃ saṃsandissanti samessanti: ahirikā ahirikehi saddhiṃ saṃsandissanti
samessanti. Anottapino anottāpīhi saddhiṃ saṃsandissanti samessanti. Appassutā [PTS Page
160] [\q 160/] appassutehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ
saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
Etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti
samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Appassutā appassutehi
saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino
muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti
samenti.

Dhātusova bhikkhave, sattā saṃsandanti samenti: saddhā saddhehi saddhiṃ saṃsandanti
samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ
saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā
āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ
saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.


Atītampi bhikkhave,addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Saddhā saddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino
ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu
samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino
upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ
saṃsandiṃsu samiṃsu.
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: saddhā
saddhehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti
samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi
saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti
samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandissanti samessanti. Paññavanto
paññavantehi saddhiṃ saṃsandissanti samessanti. Etarahipi bhikkhave, paccuppannaṃ
addhānaṃ dhātusova bhikkhave, sattā saṃsandanti samenti: saddhā saddhehi saddhiṃ
saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi
saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti.
Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino
upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ
saṃsandanti samentī'ti.

3. 2. 8
Assaddhamūlakatikapañcakasuttaṃ

242. Sāvatthiyaṃ-

Dhātusova bhikkhave, sattā saṃsandanti samenti: [PTS Page 161] [\q 161/] assaddhā
assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ (saṃsandanti samenti.)
Duppaññā duppaññehi saddhiṃ (saṃsandanti samenti.) Saddhā saddhehi saddhiṃ
(saṃsandanti samenti.) Hirimanā hirimanehi saddhiṃ (saṃsandanti samenti.) Paññavanto
paññavantehi saddhiṃ saṃsandanti samenti. [BJT Page 250] [\x 250/]

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino
anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu
samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi
saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā
assaddhehi saddhiṃ saṃsandissanti samessanti: ahirikā ahirikehi saddhiṃ saṃsandissanti
samessanti. Anottapino anottāpīhi saddhiṃ saṃsandissanti samessanti. Appassutā
appassutehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti
samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā
duppaññehi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti
samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Appassutā appassutehi
saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino
muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti
samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ
saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
(Paṭhamattikaṃ.)

Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti
samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi
saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Ottāpino
ottāpīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti
samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ
saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto
paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā
assaddhehi saddhiṃ saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ
saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ
saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti, samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ
saṃsandanti samenti duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi
saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi
Saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Paññavanto
paññavantehi saddhiṃ saṃsandanti samenti. (Dutiyattikaṃ.)

Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti
samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi
saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Bahussutā
bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti
samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ
saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Paññāvanto
paññāvantehi saddhiṃ saṃsandiṃsu samiṃsu.

[PTS Page 162] [\q 162/] anāgatampi bhikkhave, addhānaṃ dhātusova sattā
saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti.
Appassutā appassutehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ
saṃsandissanti samessanti. Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Bahussutā
bahussutehi saddhiṃ saṃsandissanti samessanti. Paññāvanto paññāvantehi saddhiṃ
saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ samenti.
Kusītā kusītehi saddhiṃ saṃsandanti samenti. Saṃsandanti samenti. Duppaññā duppaññehi
saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā
hirimanehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti
samenti. Paññāvanto paññāvantehi saddhiṃ saṃsandanti samenti. ( Tatiyattikaṃ)

(Dhātusova bhikkhave, sattā saṃsandanti samenti:) assaddhā assaddhehi saddhiṃ
saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi
saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā
saddhehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti
samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā
duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu.
Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi
saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave addhānaṃ assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti.
Kusītā kusītehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ
saṃsandissanti samessanti. Saddhā saddhehi saddhiṃ saṃsandissanti samessanti.
Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi
saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti
samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ
saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandantīti samenti. (Catutthattikaṃ. )

[BJT Page 252] [\x 252/]

Dhātusova bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti
samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā
duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti.
Uppaṭiṭhitasatino uppaṭiṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi
saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Assaddhā assaddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ
saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Assaddhā
assaddhehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi
saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti
samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti.
Assaddhā assaddhe saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi
saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti. (Pañcamattikaṃ)

2. 2. 9
Ahirikamūlakatikacatukkasuttaṃ

243. Sāvatthiyaṃ-
Dhātusova bhikkhave, sattā saṃsandanti samenti: ahirikā ahirikehi saddhiṃ saṃsandanti
samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi
saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino
ottāpīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti
samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Ahirikā ahirikehi
saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino [PTS Page 163] [\q 163/] anottāpīhi saddhiṃ
saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto
paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave addhānaṃ dhātusova sattā saṃsandissanti samessanti. Ahirikā
ahirikehi saddhiṃ saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti
samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Paññavanto
paññavantehi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Ahirikā
ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti.
Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ
saṃsandanti samenti. (Paṭhamattikaṃ)

Dhātusova bhikkhave, sattā saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti
samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi
saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Bahussutā
bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti
samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, ahirikā ahirikehi
saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ
saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto
paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti, ahirikā
ahirikehi saddhiṃ saṃsandissanti samessanti. Appassutā appassutehi saddhiṃ saṃsandissanti
samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi
saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi saddhiṃ saṃsandissanti
samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, ahirikā
ahirike saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti.
Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ
saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto
paññavantehi saddhiṃ saṃsandanti samenti. (Dutiyattikaṃ. )
Dhātusova bhikkhave, sattā saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti
samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ
saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā
āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ
saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, ahirikā ahirikehi
saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā
duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu
samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto
Paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti, ahirikā
ahirikehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti
samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi
saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti
samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, ahirikā
ahirike saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti.
Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ
saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Tatiyattikaṃ.)

[BJT Page 254] [\x 254/]

Dhātusova bhikkhave, sattā saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti
samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā
duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti
samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto
paññavantehi saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, ahirikā ahirikehi
saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ
saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti, ahirikā
ahirikehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi
saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti
samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, ahirikā
ahirike saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti
samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ
saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Catutthattikaṃ.)

3. 2. 10
Anottāpamūlakatikattayasuttaṃ

244. Sāvatthiyaṃ-
[PTS Page 164] [\q 164/]
Dhātusova bhikkhave, sattā saṃsandanti samenti, anottāpino anottāpīhi saddhiṃ saṃsandanti
samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi
saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Bahussutā
bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti
samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Anottāpino
anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu
samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ
saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto
paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Anottāpino
anottāpīhi saddhiṃ saṃsandissanti samessanti. Appassutā appassutehi saddhiṃ
saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi saddhiṃ
saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti.
Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ
saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino
ottāpīhi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Paṭhamattikaṃ.)

Dhātusova bhikkhave, sattā saṃsandanti samenti, anottāpino anottāpīhi saddhiṃ saṃsandanti
samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ
saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Āraddhaviriyā
āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ
saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Anottāpino
anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ
saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu.
Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Anottāpino
anottāpīhi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti
samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi
saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti
samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti.
Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti
samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ
saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Dutiyattikaṃ.)

Dhātusova bhikkhave, sattā saṃsandanti samenti, anottāpino anottāpīhi saddhiṃ saṃsandanti
samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā
duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti.
Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi
saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Anottāpino
anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino
ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ
saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Anottāpino
anottāpīhi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi
saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti
samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti.
Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino
ottāpīhi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti
samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Tatiyattikaṃ.)

[BJT Page 256] [\x 256/]

3. 2. 11
Appassutamūlakatikadvayasuttaṃ

245. Sāvatthiyaṃ-

Dhātusova bhikkhave, sattā saṃsandanti samenti, appassutā appassutehi saddhiṃ
saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi
saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti.
Āraddhaviriyā [PTS Page 165] [\q 165/] āraddhaviriyehi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Appassutā
appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ
saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu.
Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Appassutā
appassutehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti
samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Bahussutā
bahussutehi saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ
saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti.
Appassutā appassutehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti
samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi
saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Paṭhamattikaṃ.)

Dhātusova bhikkhave, sattā saṃsandanti samenti, appassutā appassutehi saddhiṃ
saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti.
Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ
saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Appassutā
appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā
bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ
saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Appassutā
appassutehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
Bahussutā bahussutehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi
saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti
samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti.
Appassutā appassutehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Bahussutā
bahussutehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ
saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Dutiyattikaṃ.)

3. 2. 12
Kusītamūlakatikekasuttaṃ

246. Sāvatthiyaṃ-
Dhātusova bhikkhave, sattā saṃsandanti samenti: kusītā kusītehi saddhiṃ saṃsandanti
samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā
duppaññehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ
saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti.
Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: kusītā kusītehi
saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi
saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu
samiṃsu. Paññavanto paññavantehi saddhiṃ saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave addhānaṃ dhātusova sattā saṃsandissanti samessanti: kusītā
kusītehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ
saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino
upaṭṭhitasatīhi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi
Saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: kusītā
kusītehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti
samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā
āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ
saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
Sattadhātuvaggo dutiyo.
Tatruddānaṃ:
Sattadhātu sanidānaṃ giñjakāvasathena ca,
Hīnādhimutti caṅkamaṃ sagāthāssaddha1 sattamaṃ.
[PTS Page 166] [\q 166/] assaddhamūlakā pañca cattāri ahirikamūlakā,
Anottāpamūlakā tīṇi duve appassutena ca
Kusītaṃ ekakaṃ vuttaṃ suttantā tīṇi pañcakāti.

--------------------
Sagāthañcāti. Sīmu.

[BJT Page 258] [\x 258/]

3. Kammapathavaggo
2. 3. 1
Asamāhitasuttaṃ

247. Sāvatthiyaṃ-
Dhātusova bhikkhave sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti
samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ
saṃsandanti samenti. Asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti. Duppaññā
duppaññehi saddhiṃ saṃsandanti samenti.

Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti
samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Samāhitā samāhitehi saddhiṃ
saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.



Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino
anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Asamāhitā asamāhitehi saddhiṃ saṃsandiṃsu
samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.

Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu
samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Samāhitā samāhitehi saddhiṃ
saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā
assaddhehi saddhiṃ saṃsandissanti samessanti. Ahirikā ahirikehi saddhiṃ saṃsandissanti
samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Asamāhitā
asamāhitehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ
saṃsandissanti samessanti.

Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ
saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Samāhitā
samāhitehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ
saṃsandissanti samessantī'ti.
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti
samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Asamāhitā asamāhitehi
saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.

Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti
samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Samāhitā samāhitehi saddhiṃ
saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
2. 3. 2
Dussīlasuttaṃ

248. Sāvatthiyaṃ-

Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti
samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ
saṃsandanti samenti. Dussīlā dussīlehi saddhiṃ saṃsandanti samenti. Duppaññā
duppaññehi saddhiṃ saṃsandanti samenti.

Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti
samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. [PTS Page 167] [\q 167/]
sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ
saṃsandanti samentī'ti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi
saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino
anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Dussīlā dussīlehi saddhiṃ saṃsandiṃsu samiṃsu.
Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.

Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu
samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Sīlavanto sīlavantehi saddhiṃ
saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
Anāgatampi bhikkhave,addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā
assaddhehi saddhiṃ saṃsandissanti samessanti. Ahirikā ahirikehi saddhiṃ saṃsandissanti
samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Dussīlā dussīlehi
saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti
samessanti.

Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ
saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Sīlavanto
sīlavantehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ
saṃsandissanti samessanti. Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā
saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi
saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Dussīlā
dussīlehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti
samenti.

Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti
samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Sīlavanto sīlavantehi saddhiṃ
saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
2. 3. 3
Pañcasikkhāpadasuttaṃ

249. Sāvatthiyaṃ-

Dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ
saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu
micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi
saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhāyino
surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti.
Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi
saddhiṃ saṃsandanti, samentī'ti.
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino
pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ
saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu
samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu.
Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandiṃsu
samiṃsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu.
Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi
saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino
pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ
saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ
saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti.
Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandissanti
samessanti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu
micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi
saddhiṃ saṃsandissanti, samessanti.
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi
saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ
saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti.
Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandanti
samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti.
Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi
saddhiṃ saṃsandanti, samentī'ti.
[BJT Page 260] [\x 260/]

2. 3. 4
4. Sattakammapathasuttaṃ

250. Sāvatthiyaṃ-

Dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ
saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu
micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi
saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti.
Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino
samphappalāpīhi saddhiṃ saṃsandanti samenti.
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya1 paṭiviratā
pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya2 paṭiviratā
pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā
samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti.

Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino
pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ
saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu
samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāvācā pisuṇāvācehi
saddhiṃ saṃsandiṃsu samiṃsu. Pharusāvācā pharusāvācehi saddhiṃ saṃsandiṃsu samiṃsu.
Samphappalāpino samphappalāpīhi saddhiṃ saṃsandiṃsu samiṃsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāya vācāya paṭiviratā
pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāya vācāya paṭiviratā
pharusāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpā paṭiviratā
samphappalāpā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino
pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ
saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ
saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti.
Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandissanti samessanti. Pharusāvācā pharusāvācehi
saddhiṃ saṃsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiṃ
saṃsandissanti samessanti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu
micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pisuṇāya
vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandissanti
samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandissanti
samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi
saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ
saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā
pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti
samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya1 paṭiviratā
pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā
pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā
samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samentī'ti.
2. 3. 5
Dasakammapathasuttaṃ

251. Sāvatthiyaṃ-

[PTS Page 168] [\q 168/] dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino
pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ
saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti
samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi
saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti.
Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti. Abhijjhāluno abhijjhālūhi
saddhiṃ saṃsandanti samenti. Byāpannacittā byāpannacittehi saddhiṃ saṃsandanti samenti.
Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya paṭiviratā
pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā
pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā
samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti. Anabhijjhāluno anabhijjhālūhi
saddhiṃ saṃsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti
samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī'ti.


Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino
pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ
saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu
samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāvācā pisuṇāvācehi
saddhiṃ saṃsandiṃsu samiṃsu. Pharusāvācā pharusāvācehi saddhiṃ saṃsandiṃsu samiṃsu.
Samphappalāpino samphappalāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Abhijjhāluno abhijjhālūhi
saddhiṃ saṃsandiṃsu samiṃsu. Byāpannacittā byāpannacittehi saddhiṃ saṃsandiṃsu samiṃsu.
Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāya vācāya paṭiviratā
pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāya vācāya paṭiviratā
pharusāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpā paṭiviratā
samphappalāpā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Anabhijjhāluno anabhijjhālūhi
saddhiṃ saṃsandiṃsu samiṃsu. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandiṃsu
samiṃsu. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino
pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ
saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ
saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti.
Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandissanti samessanti. Pharusāvācā pharusāvācehi
saddhiṃ saṃsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiṃ
saṃsandissanti samessanti. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandissanti samessanti.
Byāpannacittā byāpannacittehi saddhiṃ saṃsandissanti samessanti. Micchādiṭṭhikā
micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti.
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu
micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pisuṇāya
vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti.
Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandissanti
samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandissanti
samessanti. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandissanti samessanti.
Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandissanti samessanti. Sammādiṭṭhikā
sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi
saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ
saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā
pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti
samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti. Abhijjhāluno
abhijjhālūhi saddhiṃ saṃsandanti samenti. Byāpannacittā byāpannacittehi saddhiṃ
saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā
paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā
paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā
paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya paṭiviratā
pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā
pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā
samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti. Anabhijjhāluno anabhijjhālūhi
saddhiṃ saṃsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti
samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī'ti.


-----------------1. Pisuṇāvācā - sīmu. Sī1, 2, pisuṇavācāya - [pts.]
2. Pharusāvācā - simu, sī1, 2, pharusavācāya - [pts.]

[BJT Page 262] [\x 262/]

2. 3. 6
Aṭṭhaṅgikasuttaṃ

252. Sāvatthiyaṃ-

Dhātusova bhikkhave, sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ
saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti.
Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā
micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ
saṃsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandanti samenti.
Micchāsatino micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino
micchāsamādhīhi saddhiṃ saṃsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā
sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ
saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti.
Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi
saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti.
Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samenti.


Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: micchādiṭṭhikā
micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsaṃkappā micchāsaṃkappehi
saddhiṃ saṃsandiṃsu samiṃsu. Micchāvācā micchāvācehi saddhiṃ saṃsandiṃsu samiṃsu.
Micchākammantā micchākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāājīvā
micchāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvāyāmā micchāvāyāmehi saddhiṃ
saṃsandiṃsu samiṃsu. Micchāsatino micchāsatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsaṃkappā
sammāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvācā sammāvācehi saddhiṃ
saṃsandiṃsu samiṃsu. Sammākammantā sammākammantehi saddhiṃ saṃsandiṃsu samiṃsu.
Sammāājīvā sammāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvāyāmā sammāvāyāmehi
saddhiṃ saṃsandiṃsu samiṃsu. Sammāsatino samimāsatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti:
micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Micchāsaṃkappā
micchāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Micchāvācā micchāvācehi saddhiṃ
saṃsandissanti samessanti. Micchākammantā micchākammantehi saddhiṃ saṃsandissanti
samessanti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandissanti samessanti. Micchāvāyāmā
micchāvāyāmehi saddhiṃ saṃsandissanti samessanti. Micchāsatino micchāsatīhi saddhiṃ
saṃsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandissanti
samessanti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Sammāsaṃkappā
sammāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Sammāvācā sammāvācehi saddhiṃ
saṃsandissanti samessanti. Sammākammantā sammākammantehi saddhiṃ saṃsandissanti
samessanti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandissanti samessanti. Sammāvāyāmā
sammāvāyāmehi saddhiṃ saṃsandissanti samessanti. Sammāsatino samimāsatīhi saddhiṃ
saṃsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandissanti
samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā
micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ
saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti.
Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāvāyāmehi
saddhiṃ saṃsandanti samenti. Micchāsatino micchāsatīhi saddhiṃ saṃsandanti samenti.
Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā
sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ
saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti.
Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi
saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti.
Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentī'ti.


2. 3. 7
Dasaṅgikasuttaṃ

253. Sāvatthiyaṃ-

Dhātusova bhikkhave, sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ
saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti.
Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā
micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ
saṃsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandanti samenti.
Micchāsamādhino [PTS Page 169] [\q 169/] micchāsamādhīhi saddhiṃ saṃsandanti
samenti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti. Micchāvimuttino1
micchāvimuttīhi saddhiṃ saṃsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā
sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ
saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti.
Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi
saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti.
Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentīti. Sammāñāṇino
sammāñāṇīhi saddhiṃ saṃsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiṃ
saṃsandanti samenti.


Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: micchādiṭṭhikā
micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsaṃkappā micchāsaṃkappehi
saddhiṃ saṃsandiṃsu samiṃsu. Micchāvācā micchāvācehi saddhiṃ saṃsandiṃsu samiṃsu.
Micchākammantā micchākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāājīvā
micchāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvāyāmā micchāsatīhi saddhiṃ
saṃsandiṃsu samiṃsu. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu.
Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvimuttino
micchāvimuttīhi saddhiṃ saṃsandiṃsu samiṃsu.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsaṃkappā
sammāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvācā sammāvācehi saddhiṃ
saṃsandiṃsu samiṃsu. Sammākammantā sammākammantehi saddhiṃ saṃsandiṃsu samiṃsu.
Sammāājīvā sammāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvāyāmā sammāvāyāmehi
saddhiṃ saṃsandiṃsu samiṃsu. Sammāsatino samimāsatīhi saddhiṃ saṃsandiṃsu samiṃsu.
Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāñāṇino
sammāñāṇīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvimuttino sammāvimuttīhi saddhiṃ
saṃsandiṃsu samiṃsu.

Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti:
micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Micchāsaṃkappā
micchāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Micchāvācā micchāvācehi saddhiṃ
saṃsandissanti samessanti. Micchākammantā micchākammantehi saddhiṃ saṃsandissanti
samessanti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandissanti samessanti. Micchāvāyāmā
micchāsatīhi saddhiṃ saṃsandissanti samessanti. Micchāsamādhino micchāsamādhīhi
saddhiṃ saṃsandissanti samessanti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandissanti
samessanti. Micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandissanti samessanti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Sammāsaṃkappā
sammāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Sammāvācā sammāvācehi saddhiṃ
saṃsandissanti samessanti. Sammākammantā sammākammantehi saddhiṃ saṃsandissanti
samessanti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandissanti samessanti. Sammāvāyāmā
sammāvāyāmehi saddhiṃ saṃsandissanti samessanti. Sammāsatino samimāsatīhi saddhiṃ
saṃsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandissanti
samessanti. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandissanti samessanti.
Sammāvimuttino1 sammāvimuttīhi saddhiṃ saṃsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:
micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā
micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ
saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti.
Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāsatīhi
saddhiṃ saṃsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti
samenti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti. Micchāvimuttino
micchāvimuttīhi saddhiṃ saṃsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā
sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ
saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti.
Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi
saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti.
Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentīti. Sammāñāṇino
sammāñāṇīhi saddhiṃ saṃsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiṃ
saṃsandanti samentī'ti.



Sattannaṃ suttānaṃ uddānaṃ:

Asamāhitaṃ dussīlaṃ pañcasikkhāpadāni ca,
Sattakammapathaṃ vuttā dasakammapathena ca,
Chaṭṭhaṃ aṭṭhaṅgikaṃ vuttaṃ dasaṅgikena2 sattamanti.
Kammapathavaggo tatiyo.

------------------1. Vimuttikā - sīmu.
2. Dasaṅgehi - sīmu 1, 2, dasahi aṅgehi ca - syā.
[BJT Page 264] [\x 264/]

4. Catudhātuvaggo

2. 4. 1
Catudhātusuttaṃ

254. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavidhātu āpodhātu tejodhātu
vāyodhātu. Imā kho bhikkhave, catasso dhātuyo'ti.

2. 4. 2
Pubbasuttaṃ

255. Sāvatthiyaṃ-

[PTS Page 170] [\q 170/] pubbeva me bhikkhave, sambodhā anabhisambuddhassa
bodhisattasseva sato etadahosi: ko nu kho paṭhavidhātuyā assādo ko ādīnavo kiṃ
nissaraṇaṃ? Ko āpodhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ? Ko tejodhātuyā assādo ko
ādīnavo kiṃ nissaraṇaṃ? Ko vāyodhātuyā assādo ko ādīnavo kiṃ nissaraṇanti?

Tassa mayhaṃ bhikkhave, etadahosi: yaṃ kho paṭhavidhātuṃ paṭicca uppajjati sukhaṃ
somanassaṃ, ayaṃ paṭhavidhātuyā assādo, yaṃ paṭhavidhātu1 aniccā dukkhā
vipariṇāmadhammā, ayaṃ paṭhavidhātuyā ādīnavo. Yo paṭhavidhātuyā chandarāgavinayo
chandarāgappahāṇaṃ, idaṃ paṭhavidhātuyā nissaraṇaṃ. Yaṃ āpodhātuṃ paṭicca uppajjati
sukhaṃ somanassaṃ, ayaṃ āpodhātuyā assādo, yaṃ āpodhātu aniccā dukkhā
vipariṇāmadhammā, ayaṃ āpodhātuyā ādīnavo. Yo āpodhātuyā chandarāgavinayo
chandarāgappahāṇaṃ, idaṃ āpodhātuyā nissaraṇaṃ. Yaṃ tejodhātuṃ paṭicca uppajjati
sukhaṃ somanassaṃ, ayaṃ tejodhātuyā assādo. Yaṃ tejodhātu aniccā dukkhā
vipariṇāmadhammā, ayaṃ tejodhātuyā ādīnavo. Yo tejodhātuyā chandarāgavinayo
chandarāgappahāṇaṃ, idaṃ tejodhātuyā nissaraṇaṃ. Yaṃ vāyodhātuṃ paṭicca uppajjati
sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo. Yaṃ vāyodhātu aniccā dukkhā
vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo. Yo vāyodhātuyā chandarāgavinayo
chandarāgappahāṇaṃ, idaṃ vāyodhātuyā nissaraṇaṃ.

Yāvakīvañcāhaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato
ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ
bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ3.

---------------------
1. Yā paṭhavidhātu-sīmu, yā paṭhavidhātuyā-sī1,2. 2. Yā vāyodhātu-sīmu, yā
vāyodhātuyā-sī1,2. 3. Abhisambuddhoti paccaññāsiṃ-machasaṃ.

[BJT Page 266] [\x 266/]

Yato ca khohaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca
ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave,
sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya
anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. [PTS Page 171] [\q 171/]
ñāṇañca pana me dassanaṃ udapādi: ''akuppā me cetovimutti1 ayamantimā jāti. Natthidāni
punabbhavo''ti.

2. 4. 3
Assādapariyesanasuttaṃ*

256. Sāvatthiyaṃ-

Paṭhavidhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo paṭhavidhātuyā assādo,
tadajjhagamaṃ. Yāvatā paṭhavidhātuyā assādo, paññāya me so sudiṭṭho.
Paṭhavidhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo paṭhavidhātuyā ādīnavo,
tadajjhagamaṃ. Yāvatā paṭhavidhātuyā ādīnavo, paññāya me so sudiṭṭho.
Paṭhavidhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ paṭhavidhātuyā
nissaraṇaṃ, tadajjhagamaṃ. Yāvatā paṭhavidhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.

Āpodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo āpodhātuyā assādo, tadajjhagamaṃ.
Yāvatā āpodhātuyā assādo, paññāya me so sudiṭṭho. Āpodhātuyāhaṃ bhikkhave,
ādīnavapariyesanaṃ acariṃ. Yo āpodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā āpodhātuyā
ādīnavo, paññāya me so sudiṭṭho. Āpodhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ.
Yaṃ āpodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā āpodhātuyā nissaraṇaṃ, paññāya me
taṃ sudiṭṭhaṃ.

Tejodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo tejodhātuyā assādo,
tadajjhagamaṃ. Yāvatā tejodhātuyā assādo, paññāya me so sudiṭṭho. Tejodhātuyāhaṃ
bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo tejodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā
tejodhātuyā ādīnavo, paññāya me so sudiṭṭho. Tejodhātuyāhaṃ bhikkhave,
nissaraṇapariyesanaṃ acariṃ. Yaṃ tejodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā
tejodhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.

Vāyodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo vāyodhātuyā assādo,
tadajjhagamaṃ. Yāvatā vāyodhātuyā assādo, paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ
bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo vāyodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā
vāyodhātuyā ādīnavo, paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ bhikkhave,
nissaraṇapariyesanaṃ acariṃ. Yaṃ vāyodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā
vāyodhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.

Yāvakīvañcāhaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato
ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, [PTS Page 172]
[\q 172/] neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake,
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ
abhisambuddho paccaññāsiṃ.

-------------------
1. Akuppā me vimutti - machasaṃ, syā. Sī. 2. * Acariṃsuttaṃ-machasaṃ, [pts]

[BJT Page 268] [\x 268/]

Yato ca khohaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca
ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave,
sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya
anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ
udapādi: ''akuppā me cetovimutti ayamantimā jāti. Natthidāni punabbhavo''ti.

2. 4. 4
Nocedaṃsuttaṃ

357. Sāvatthiyaṃ-

No cedaṃ bhikkhave, paṭhavīdhātuyā assādo abhavissa, nayidaṃ sattā paṭhavīdhātuyaṃ
sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā assādo, tasmā sattā
paṭhavīdhātuyā sārajjanti. No cedaṃ bhikkhave, paṭhavīdhātuyā ādīnavo abhavissa,
nayidaṃ sattā paṭhavīdhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi
paṭhavīdhātuyā ādinavo, tasmā sattā paṭhavīdhātuyā nibbindanti. No cedaṃ bhikkhave,
paṭhavīdhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā paṭhavīdhātuyā nissareyyuṃ. Yasmā
ca kho bhikkhave, atthi paṭhavīdhātuyā nissaraṇaṃ, tasmā sattā paṭhavīdhātuyā nissaranti.

No cedaṃ bhikkhave, āpodhātuyā assādo abhavissa, nayidaṃ sattā āpodhātuyaṃ sārajjeyyuṃ.
Yasmā ca kho bhikkhave, atthi āpodhātuyā assādo, tasmā sattā āpodhātuyā sārajjanti. No
cedaṃ bhikkhave, āpodhātuyā ādīnavo abhavissa, nayidaṃ sattā āpodhātuyā nibbindeyyuṃ.
Yasmā ca kho bhikkhave, atthi āpodhātuyā ādinavo, tasmā sattā āpodhātuyā nibbindanti. No
cedaṃ bhikkhave, āpodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā āpodhātuyā nissareyyuṃ.
Yasmā ca kho bhikkhave, atthi āpodhātuyā nissaraṇaṃ, tasmā sattā āpodhātuyā nissaranti.

No cedaṃ bhikkhave, tejodhātuyā assādo abhavissa, nayidaṃ sattā tejodhātuyaṃ sārajjeyyuṃ.
Yasmā ca kho bhikkhave, atthi tejodhātuyā assādo, tasmā sattā tejodhātuyā sārajjanti. No
cedaṃ bhikkhave, tejodhātuyā ādīnavo abhavissa, nayidaṃ sattā tejodhātuyā nibbindeyyuṃ.
Yasmā ca kho bhikkhave, atthi tejodhātuyā ādinavo, tasmā sattā tejodhātuyā nibbindanti. No
cedaṃ bhikkhave, tejodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā tejodhātuyā nissareyyuṃ.
Yasmā ca kho bhikkhave atthi tejodhātuyā nissaraṇaṃ, tasmā sattā tejodhātuyā nissaranti.

No cedaṃ bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyaṃ
sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā
sārajjanti. [PTS Page 173] [\q 173/] no cedaṃ bhikkhave, vāyodhātuyā ādīnavo
abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi
vāyodhātuyā ādinavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaṃ bhikkhave,
vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ. Yasmā ca kho
bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti.

[BJT Page 270] [\x 270/]

Yāvakīvañca bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca
ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ1, neva tāvime bhikkhave,
sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2
nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu.

Yato ca kho bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca
ādinavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ, atha bhikkhave, sattā
sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā
visaññuttā vippamuttā vimariyādikatena cetasā viharantī'ti.

2. 4. 5
Dukkhalakkhaṇasuttaṃ

258. Sāvatthiyaṃ-

Paṭhavīdhātu ca3 hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā
dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā paṭhavīdhātuyā sārajjeyyuṃ. Yasmā
ca kho bhikkhave, paṭhavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā
dukkhena, tasmā sattā paṭhavīdhātuyā sārajjanti.

[PTS Page 174] [\q 174/] āpodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa
dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā āpodhātuyā
sārajjeyyuṃ. Yasmā ca kho bhikkhave, āpodhātu sukhā sukhānupatitā sukhāvakkantā
anavakkantā dukkhena, tasmā sattā āpodhātuyā sārajjanti.

Tejodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā
anavakkantā sukhena, nayidaṃ sattā tejodhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave,
tejodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā
tejodhātuyā sārajjanti.

Vāyodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā
anavakkantā sukhena, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave,
vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā
vāyodhātuyā sārajjanti.

Paṭhavīdhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā
anavakkantā dukkhena, nayidaṃ sattā paṭhavīdhātuyā nibbindeyyuṃ. Yasmā ca kho
bhikkhave, paṭhavīdhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena,
tasmā sattā paṭhavīdhātuyā nibbindanti.

Āpodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā
anavakkantā dukkhena, nayidaṃ sattā āpodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave,
āpodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā
āpodhātuyā nibbindanti.
Tejodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā
anavakkantā dukkhena, nayidaṃ sattā tejodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave,
tejodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā
tejodhātuyā nibbindanti.

Vāyodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā
anavakkantā dukkhena, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave,
vāyodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā
vāyodhātuyā nibbindantī'ti.

---------------------1. Nābbhaññaṃsu-syā, machasaṃ, [pts 2.] Sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya. Machasaṃ, [pts,] sī1, 2. 3. Ce - machasaṃ, [pts.] Dhātuñca - syā.

[BJT Page 272] [\x 272/]

2. 4. 6
Abhinandanasuttaṃ

259. Sāvatthiyaṃ-

Yo bhikkhave, paṭhavīdhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ
abhinandati, aparimutto so dukkhasmā vadāmi. Yo āpodhātuṃ abhinandati, dukkhaṃ so
abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo tejodhātuṃ
abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti
vadāmi. Yo vāyodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati,
aparimutto so dukkhasmāti vadāmi.

[PTS Page 175] [\q 175/] yo ca kho bhikkhave, paṭhavīdhātuṃ nābhinandati, dukkhaṃ
so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo
āpodhātuṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati, parimutto so
dukkhasmāti vadāmi. Yo tejodhātuṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ
nābhinandati, parimutto so dukkhasmāti vadāmi. Yo vāyodhātuṃ nābhinandati, dukkhaṃ so
nābhinandati, yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmī'ti.

2. 4. 7
Uppādasuttaṃ

260. Sāvatthiyaṃ-

Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo,
rogānaṃ ṭhīti, jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti
pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā
uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa
pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo,
rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthaṅgamo1 dukkhasseso
nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo āpodhātuyā nirodho vūpasamo
atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo
tejodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo,
jarāmaraṇassa atthaṅgamo. Yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso
nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo'ti.

2. 4. 8
Samaṇabrāhmaṇasuttaṃ

261. Sāvatthiyaṃ-

Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu
vāyodhātu.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātunaṃ assādañca
ādīnavañca nissaraṇañca [PTS Page 176] [\q 176/] yathābhūtaṃ nappajānanti, namete
bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā
brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

----------------
1. Atthagamo - sī 1, 2, [pts.]

[BJT Page 274] [\x 274/]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātunaṃ assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome bhikkhave, samaṇā vā
brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca
panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantī'ti

2. 4. 9
Dutiyasamaṇabrāhmaṇasuttaṃ

262. Sāvatthiyaṃ-

Catasso imā bhikkhave, dhātuyo katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu
vāyodhātu. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu
vā brāhmaṇasammatā.Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
Yeca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti. Te ca khome bhikkhave, samaṇā vā
brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca
panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantī'ti.

2. 4. 10
Tatiyasamaṇabrāhmaṇasuttaṃ
263. Sāvatthiyaṃ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavidhātuṃ nappajānanti,
paṭhavidhātusamudayaṃ nappajānanti, paṭhavidhātunirodhaṃ nappajānanti,
paṭhavīdhātunirodhagāminiṃ paṭipadaṃ nappajānanti. [PTS Page 177] [\q 177/]
āpodhātuṃ nappajānanti, āpodhātusamudayaṃ nappajānanti, āpodhātunirodhaṃ
nappajānanti, āpodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Tejodhātuṃ nappajānanti,
tejodhātusamudayaṃ nappajānanti, tejodhātunirodhaṃ nappajānanti,
tejodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Vāyodhātuṃ nappajānanti.
Vāyodhātusamudayaṃ nappajānanti, vāyodhātunirodhaṃ nappajānanti,
vāyodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā
brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca
pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavīdhātuṃ pajānanti,
paṭhavīdhātusamudayaṃ pajānanti, paṭhavīdhātunirodhaṃ pajānanti,
paṭhavīdhātunirodhagāminīṃ paṭipadaṃ pajānanti. Āpodhātuṃ pajānatti,
āpodhātusamudayaṃ pajānanti, āpodhātunirodhaṃ pajānanti, āpodhātunirodhagāminiṃ
paṭipadaṃ pajānanti. Tejodhātuṃ pajānanti, tejodhātuṃ pajānanti, tejodhātusamudayaṃ
pajānanti, tejodhātunirodhaṃ pajānanti, tejodhātunirodhagāminiṃ paṭipadaṃ pajānanti,
vāyodhātuṃ pajānanti, vāyodhātusamudayaṃ pajānanti, vāyodhātunirodhaṃ pajānanti,
vāyodhātunirodhagāminiṃ paṭipadaṃ pajānanti, te ca khome bhikkhave, samaṇā vā
brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca
panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantī'ti.

Catudhātuvaggo catuttho.

Tassuddānaṃ:
Catudhātupubbaassādā2 no cedaṃ ca dukkhena ca,
Abhinandanañca uppādaṃ tayo samaṇa brāhmaṇāti.

Dhātusaṃyuttaṃ samattaṃ.

-----------------
1. Ca - sī mu 2. Catasso pubbe acariṃ - sabbattha.

[BJT Page 276] [\x 276/]

3. Anamataggasaṃyuttaṃ

1. Tiṇakaṭṭhavaggo

3. 1. 1.
Tiṇakaṭṭhasuttaṃ

364. [PTS Page 178] [\q 178/] evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi
'bhikkhavo'ti. 'Bhadante' ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, puriso yaṃ imasmiṃ
jambudīpe tīṇakaṭṭhasākhāpalāsaṃ, taṃ chetvā1 ekajjhaṃ saṃhareyya, ekajjhaṃ saṃharitvā
caturaṅgulaṃ caturaṅgulaṃ ghaṭikaṃ karitvā2 nikkhipeyya, ayaṃ me mātā, tassā me mātu
ayaṃ mātāti. Apariyādinnāva bhikkhave, tassa purisassa mātu mātaro, assu. Atha imasmiṃ
jambudīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya. Taṃ kissa hetu?
Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānāṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.

Evaṃ dīgharattaṃ vo3 bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ
paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi4 vaḍḍhitā. Yāvañcidaṃ bhikkhave,
alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.

3. 1. 2
Paṭhavīsuttaṃ

365. [PTS Page 179] [\q 179/] sāvatthiyaṃ-
Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, puriso imaṃ
mahāpaṭhaviṃ kolaṭṭhikamattaṃ5 kolaṭṭhikamattaṃ guḷikaṃ6 karitvā nikkhipeyya, ayaṃ
me7 pitā, tassa me pitu ayaṃ pitā'ti. Apariyādinnāva kho bhikkhave8 tassa purisassa pitu
pitaro assu. Athāyaṃ mahāpaṭhavī parikkhayaṃ pariyādinnaṃ gaccheyya. Taṃ kissa hetu?
Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇahāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.

--------------------
1. Tacchetvā-sīmu. [Pts,] gahetvā-sī1,2 2. Katvā-machasaṃ.
3. Dīgharattaṃ kho-syā. 4. Kaṭasī-machasaṃ. 5. Kolaṭṭhimattaṃ-machasaṃ.
6. Mattikā guṭikāṃ-machasaṃ, mattikā guḷikaṃ-syā, [pts 7.] Ayaṃ kho me-[pts. 8.]
Apariyādinnā va bhikkhave-machasaṃ, apariyādinnā ca bhikkhave-syā, apariyādinnā
bhikkhave-[pts.]

[BJT Page 278] [\x 278/]

Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ, vyasanaṃ
paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu
nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.


3. 1. 3
Assusuttaṃ

266. Sāvatthiyaṃ-

Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. ''Dīgharattaṃ vo bhikkhave, dukkhaṃ
paccanubhūtaṃ''. 1 Taṃ kiṃ maññatha bhikkhave, katamannu kho bahutaraṃ yaṃ vā kho
iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ2 assupassannaṃ3 paggharitaṃ, yaṃ vā catusu mahāsamuddesu
udakanti?

''Yathā kho mayaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāma, etadeva bhante, bahutaraṃ
yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā
manāpavippayogā kandantānaṃ rudantānaṃ assupassannaṃ3 paggharitaṃ, na tveva catusu
mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha.
Etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ
amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ
paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, mātumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ
yaṃ tesaṃ vo mātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, pi pītumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ
yaṃ tesaṃ vo pitumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, bhātumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ
yaṃ tesaṃ vo bhātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, bhaginimaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ
yaṃ tesaṃ vo bhaginimaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, puttamaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ
yaṃ tesaṃ vo puttamaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, dhītumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ
yaṃ tesaṃ vo dhītumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, ñātivyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ
tesaṃ vo ñātimaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, ñātivyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ
tesaṃ vo ñātivyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, bhogavyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ
yaṃ tesaṃ vo bhogavyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Dīgharattaṃ vo bhikkhave, rogavyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ
yaṃ tesaṃ vo rogavyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā
kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu
udakaṃ.
Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati
avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ
bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
-------------------1. ''Na '' dissateyaṃ antaritapāṭho, machasaṃ, syā, [pts.]
2. Rodantānaṃ-machasaṃ [pts.]
3. Passandaṃ = sīmu, passandanti. Sanditaṃ, aṭṭhakathā-sīmu. Pasandaṃ-syā.

[BJT Page 280] [\x 280/]

3. 1. 4
Mātuthaññasuttaṃ

267. Sāvatthiyaṃ-

Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha bhikkhave, katamannu kho
bahutaraṃ yaṃ vā vo1 iminā dīghena addhunā sandhāvataṃ [PTS Page 181] [\q 181/]
saṃsarataṃ mātuthaññaṃ pītaṃ, yaṃ vā catusu mahāsamuddesu udakanti.

''Yathā kho mayaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāma, etadeva bhante, bahutaraṃ
yaṃ yaṃ no2 iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātuthaññaṃ pītaṃ, natveva
catusu mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha.
Etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ
mātuthaññaṃ pītaṃ, natveva catusu mahāsamuddesu udakaṃ. Taṃ kissa hetu?
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva
sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.

3. 1. 5
Pabbatasuttaṃ

268. Sāvatthiyaṃ-

Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhū bhagavantaṃ etadavoca:
''kīvadīgho2
Nu kho bhante, kappo''ti?

Dīgho kho bhikkhu, kappo. So na sukaro saṅkhātuṃ ettakāni vassāni iti vā, ettakāni
vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā
pana bhante, upamaṃ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu,
mahāselo pabbato yojanaṃ āyāmena, yojanaṃ vitthārena, yojanaṃ ubbedhena, acchiddo
asusiro ekaghano, tamenaṃ puriso vassasatassa vassasatassa accayena kāsikena vatthena
sakiṃ sakiṃ parimajjeyya, khippataraṃ kho so bhikkhu mahāselo pabbato iminā upakkamena
parikkhayaṃ pariyādānaṃ gaccheyya, na tveva kappo.

Evaṃ dīgho kho bhikkhu, kappo. Evaṃ dīghānaṃ kho [PTS Page 182] [\q 182/] bhikkhu,
kappānaṃ neko kappo saṃsito nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ,
nekaṃ kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhu, saṃsāro
pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ
saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ,
alaṃ vimuccitunti.

------------------
1. Kho - sī 1,2. 2. Yaṃ kho - sīmu, sī 2.
3. Kīvo dīgho - [pts.]

[BJT Page 282] [\x 282/]

3. 1. 6
Sāsapasuttaṃ

269. Sāvatthiyaṃ-

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
''kīvadīgho nu kho bhante, kappo''ti?

Dīgho kho bhikkhu kappo. So na sukaro saṃkhātuṃ ettakānivassānī'ti vā, ettakāni
vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā
pana bhante, upamaṃ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, āyasaṃ
nagaraṃ yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena puṇṇaṃ sāsapānaṃ
cūlikābaddaṃ, tato puriso vassasatassa vassasatassa accayena ekamekaṃ sāsapaṃ
uddhareyya. Khippataraṃ kho so bhikkhu, mahāsāsaparāsi iminā upakkamena parikkhayaṃ
pariyādānaṃ gaccheyya, na tveva kappo.
Evaṃ dīgho kho bhikkhu, kappo. Evaṃ dīghānaṃ kho bhikkhu, kappānaṃ neko kappo
saṃsito nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ, nekaṃ
kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhu saṃsāro pubbākoṭi na
paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ
vimuccitunti.

3. 1. 7
Sāvakasuttaṃ

270. Sāvatthiyaṃ-

[PTS Page 183] [\q 183/] atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
bhikkhū bhagavantaṃ etadavocuṃ: ''kīvabahukā nu kho bhante, kappā abbhatītā
atikkantā''ti?

Bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti
vā, ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti
vā'ti. Sakkā pana bhante, upamaṃ kātunti? Sakkā bhikkhavo'ti bhagavā avoca. Idhassu
bhikkhave, cattāro sāvakā vassasatāyukā vassasatajīvino. Te divase divase
kappasatasahassaṃ kappasatasahassaṃ anussareyyuṃ1. Ananussaritā ca2 bhikkhave, tehi
kappā assu. Atha kho te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena
kālaṃ kareyyuṃ.

Evaṃ bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā
kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni
kappasatasahassāni iti vā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi
na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ
vimuccitunti.

--------------------
1. Kappasatasahassa anussaresuṃ-sī1, 2, [pts. 2.] Anussaritāva - [pts.]

[BJT Page 284] [\x 284/]

3. 1. 8
Gaṅgāsuttaṃ

271. Ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho
aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca.
Kīvabahukā nu kho bho gotama, kappā abbhatītā atikkantā'ti.

Bahukā kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti
vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni
iti vāti. [PTS Page 184] [\q 184/] sakkā pana bho gotama, upamaṃ kātunti? Sakkā
brāhmaṇā'ti bhagavā avoca. Seyyathāpi brāhmaṇa, yato cāyaṃ gaṅgānadī pahoti1, yattha ca
mahāsamuddaṃ appeti, yā ca tasmiṃ2 antare vālikā, esā na sukarā saṅkhātuṃ ettakā vālikā
iti vā, ettanāni vālikāsatāni iti vā, ettakāni vālikā sahassāni iti vā, ettakāni vālikā
satasahassāni iti vā.

Tato bahutaraṃ kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā
kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni
kappasatasahassāni iti vā. Taṃ kissa hetu? Anamataggoyaṃ brāhmaṇa, saṃsāro. Pubbā koṭi
na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ
vimuccitunti.

Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca: ''abhikkantaṃ bho gotama, abhikkantaṃ
bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya,
mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni
dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ
bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata''nti.

3. 1. 9
Daṇḍasuttaṃ

272. Sāvatthiyaṃ-

Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, daṇḍo upari vehāsaṃ
khitto sakimpi mūlena nipatati, sakimpi majjhena nipatati, sakimpi aggena3 nipatati,
evameva kho bhikkhave, avijjānīvaraṇā [PTS Page 185] [\q 185/] sattā taṇhāsaṃyojanā
sandhāvantā saṃsarantā sakimpi asmā lokā paraṃ lokaṃ gacchanti. Sakimpi parasmā lokā
imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na
paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ
vimuccitunti.

--------------------
1. Pabhavati - machasaṃ. 2. Yā ca tasmiṃ - [pts. 3.] Antena - machasaṃ.

[BJT Page 286] [\x 286/]

3. 1. 10
Ekapuggalasuttaṃ

273. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū
āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Ekapuggalassa bhikkhave, kappaṃ sandhāvato
saṃsarato siyā evaṃ mahāaṭṭhikaṅkhalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace
saṃhārako assa, sambhatañca na vinasseyya. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave,
saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ
sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ
virajjituṃ, alaṃ vimuccitunti.

Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Ekassekena kappena puggalassaṭṭhisañcayo,
Siyā pabbatasamo rāsi iti vuttaṃ mahesinā

So kho panāyaṃ akkhāto vepullo pabbato mahā,
Uttaro gijjhakūṭassa magadhānaṃ giribbaje.

Yato ca1 ariyasaccāni sammappaññāya passati:
Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.

Na sattakkhattu paramaṃ sandhāvitvāna puggalo,
[PTS Page 186] [\q 186/] dukkhassantakaro hoti sabbasaññojanakkhayā'ti.

Tiṇakaṭṭhavaggo paṭhamo.

Tassuddānaṃ:
Tiṇakaṭṭhañca paṭhavī assu khīrañca pabbataṃ,
Sāsapo sāvako gaṅgā daṇḍo ca puggalena cāti.

-----------------
1. Yato - sīmu. [Pts.]

[BJT Page 288] [\x 288/]

2. Duggatavaggo
3. 2. 1
Duggatasuttaṃ

274. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra
kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:

Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ bhikkhave, passeyyātha duggataṃ
durupetaṃ,1 niṭṭhamettha gantabbaṃ: 'amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena
addhunāti'. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati
avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ
bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.

3. 2. 2
Sukhitasuttaṃ

275. Sāvatthiyaṃ-
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ bhikkhave, passeyyātha sukhitaṃ sajjitaṃ,
[PTS Page 187] [\q 187/] niṭṭhamettha gantabbaṃ ''amhehipi evarūpaṃ paccanubhūtaṃ
iminā dīghena addhunā''ti. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi
na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibibindituṃ, alaṃ virajjituṃ, alaṃ
vimuccitunti.

3. 2. 3
Tiṃsamattasuttaṃ

276. Rājagahe -
Atha kho tiṃsamattā pāveyyakā2 bhikkhū, sabbe āraññakā sabbe piṇḍapātikā sabbe
paṃsukūlikā sabbe tecīvarikā3 sabbe sasaṃyojanā4 yena bhagavā tenupasaṃkamiṃsu.
Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

Atha kho bhagavato etadahosi: ''ime kho tiṃsamattā pāveyyakā bhikkhū sabbe āraññakā,
sabbe piṇḍapātikā, sabbe paṃsukūlikā, sabbe tecīvarikā, sabbe sasaṃyojanā.4 Yannūnāhaṃ
imesaṃ tathā dhammaṃ deseyyaṃ yathā nesaṃ5 imasmiṃ yeva āsane anupādāya āsavehi
cittāni vimucceyyu''nti.6

Atha kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca: anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na
paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ
maññatha bhikkhave, katamannu kho bahutaraṃ, yaṃ vā vo iminā dighena addhunā
sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, yaṃ vā catusu
mahāsamuddesu udakanti?

-----------------
1. Durūpetaṃ - machasa, [pts,] sī1.
2. Pāṭheyyakā - sī. 2,3. Ticīvarikā, sī 1,2. 4. Sasaññojanā - syā. 5. Imesaṃ - sīmu, sī 1,2 6.
Cittaṃ vimucciyāti - sī 1, 2, cittāni vimucceyyanti - [pts.]


[BJT Page 290] [\x 290/]

''Yathā kho mayaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāma: etadeva bhante, bahutaraṃ
yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ [PTS Page 188] [\q
188/] lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha:
etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ
sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, gunnaṃ sataṃ gobhūtānaṃ sisacchinnānaṃ lohitaṃ passannaṃ
paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave,
mahisānaṃ1 sataṃ mahisabhūtānaṃ sisacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva
catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, ajānaṃ sataṃ ajabhūtānaṃ
sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, urabbhānaṃ sataṃ urabbhabhūtānaṃ sīsacchinnānaṃ lohitaṃ
passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo
bhikkhave,migānaṃ sataṃ migabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na
tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, sūkarānaṃ sataṃ
sūkarabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu
mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, kukkuṭānaṃ sataṃ kukkuṭabhūtānaṃ
sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, corā gāmaghātakāti2 gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ
paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, corā
paripatthakāti3 gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ. Na tveva catusu
mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, corā pāradārikāti gahetvā
sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ.
Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjā
nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave,
alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 189]
[\q 189/] imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tiṃsamattānaṃ pāveyyakānaṃ
bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū'ti.

3. 2. 4
Mātusuttaṃ

277. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na
mātābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave,
saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ
sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ
paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva
sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.

3. 2. 5
Pitusuttaṃ

278. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na
pitābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave,
saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ
sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ
paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva
sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
--------------------
1. Mahiṃsānaṃ - machasaṃ 2. Gāmaghātāni - machasaṃ, [pts.]
3. Pāripatthikāti, machasaṃ.

[BJT Page 292] [\x 292/]

3. 2. 6
Bhātusuttaṃ

279. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na
bhātābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave,
saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ
sandhāvataṃ saṃsarataṃ.
Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ
paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu
nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.

3. 2. 7
Bhaginisuttaṃ

280. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na
bhaginibhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave,
saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ
sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ
paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva
sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.

3. 2. 8
Puttasuttaṃ

281. 190 Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na
puttabhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave,
saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ
sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ
paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva
sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.

3. 2. 9
Dhītusuttaṃ

282. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na
dhītābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave,
saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ
sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ
paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva
sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.


3. 2. 10
Vepullapabbatasuttaṃ

283. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū
āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
anamataggoyaṃ bhikkhave, saṃsāro, pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.

---------------
1. Putto bhūtapubbo - sīmu, syā, sī 1, 2

[BJT Page 294] [\x 294/]

Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa pācīnavaṃsotve samaññā udapādi.
Tena kho pana [PTS Page 191] [\q 191/] bhikkhave, samayena manussānaṃ tivarā tveva
samaññā udapādi. Tivarānaṃ bhikkhave, manussānaṃ cattāḷīsa vassasahassāni
āyuppamāṇaṃ ahosi. Tivarā bhikkhave, manussā pācīnavaṃsaṃ pabbataṃ catuhena1
ārohanti, catuhena orohanti.

Tena kho pana samayena kakusandho2 bhagavā arahaṃ sammāsambuddho loke uppanno
hoti. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhura-sañjīvaṃ
nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā cevimassa pabbatassa
samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaṃ aniccā
bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave,
saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ
vimuccituṃ.

Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa vaṅkako3 tveva samaññā udapādi.
Tena kho pana bhikkhave, samayena manussānaṃ rohitassā tveva samaññā udapādi.
Rohitassānaṃ bhikkhave, manussānaṃ tiṃsavassasahassāni āyuppamāṇaṃ ahosi. Rohitassā
bhikkhave, manussā vaṅkakaṃ pabbataṃ tīhena ārohanti, tīhena orohanti.
Tena kho pana bhikkhave, samayena konāgamano4 bhagavā arahaṃ sammāsambuddho loke
uppanno hoti. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyo
suttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā cevimassa
pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. [PTS
Page 192] [\q 192/] evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave,
saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva
sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa suphasso tveva5 samaññā udapādi.
Tena kho pana bhikkhave, samayena manussānaṃ suppiya6 tveva samaññā udapādi.
Suppiyānaṃ bhikkhave, manussānaṃ vīsativassasahassāni āyuppamāṇaṃ ahosi. Suppiyā
bhikkhave, manussā suphassaṃ pabbataṃ dvīhena ārohanti, dvīhena orohanti.
Tena kho pana bhikkhave, samayena kassapo bhagavā arahaṃ sammāsambuddho loke
uppanno hoti. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa
tissa-bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā
cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā
parinibbuto. Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ
anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu
nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

---------------------
1. Catuhena - machasaṃ.
2. Krakucchanda- bauddha saṃskṛta.
3. Vaṅkato - syā,
4. Koṇāgamaṇo, aṭṭhakathā sīmu, konākamuni - kanakamuni, bauddha saṃskṛta.
5. Supasso - machasaṃ, syā, [pts.]
6. Appiyā - sīmu,


[BJT Page 296] [\x 296/]

Etarahi kho pana bhikkhave, imassa vepullassa pabbatassa vepullo tveva samaññā udapādi.
Etarahi kho pana bhikkhave, imesaṃ manussānaṃ māgadhakā tveva samaññā udapādi.
Māgadhakānaṃ bhikkhave, manussānaṃ appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ. 1 Yo
ciraṃ jīvati, so vassasataṃ, appaṃ vā hiyyo māgadhakā bhikkhave, manussā vepullaṃ
pabbataṃ muhuttena ārohanti, muhuttena orohanti.

Etarahi kho panāhaṃ bhikkhave, arahaṃ sammāsambuddho loke uppanno. Mayhaṃ kho
pana bhikkhave, sāriputtamoggallānaṃ nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhavissati
bhikkhave, so samayo, yā ayañcevimassa [PTS Page 193] [\q 193/] pabbatassa samaññā
antaradhāyissati. Ime ce manussā kālaṃ karissanti. Ahañca parinibbāyissāmi. Evaṃ aniccā
bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave,
saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbinditūṃ, alaṃ virajjituṃ, alaṃ
vimuccitunti.

Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Pācīnavaṃso tivarānaṃ rohitassāna vaṅkako,
Suppiyānaṃ suphassoti māgadhānañca vepullo.

Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho'ti,
Duggatavaggo dutiyo.

Tassuddānaṃ:

Duggataṃ sukhitañceva tiṃsa mātāpitena ca
Bhātā bhagini putto ca dhītā vepullapabbataṃ.2

Anamataggasaṃyuttaṃ samattaṃ.

-------------------

1. Lahusaṃ - simu, sī 1, 2 2. Vepullapabbanti - sīmu.

[BJT Page 298] [\x 298/]

4. Kassapasaṃyuttaṃ
1. Kassapavaggo
4. 1. 1
Santuṭṭhisuttaṃ

284. [PTS Page 194] [\q 194/] sāvatthiyaṃ -
Santuṭṭhoyaṃ bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca
vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na
paritassati. Laddhā ca cīvaraṃ agadhito1 amucchito anajjhāpanno ādīnavadassāvī
nissaraṇapañño paribhuñjati.

Santuṭṭhoyaṃ bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā
ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ
na paritassati. Laddhā ca piṇḍapātaṃ agadhito1 amucchito anajjhāpanno ādīnavadassāvī
nissaraṇapañño paribhuñjati.

Santuṭṭhoyaṃ bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca
vaṇṇavādī, na ca senāsana hetu anesanaṃ appatirūpaṃ āpajjati aladdhā ca senāsanaṃ na
paritassati. Laddhā ca senāsanaṃ agadhito1 amucchito anajjhāpanno ādīnavadassāvī
nissaraṇapañño paribhuñjati.

Santuṭṭhoyaṃ bhikkhave, kassapo itarītarena gilānapaccayabhesajjaparikkhārena,
itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca
gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca
gilānapaccayabhesajjaparikkhāraṃ na paritassati. Laddhā ca
gilānapaccayabhesajjaparikkhāraṃ agadhito, amucchito anajjhāpanno ādīnavadassāvī
nissaraṇapañño paribhuñjati.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ, santuṭṭhā bhavissāma itarītarena cīvarena,
itarītaracivirasantuṭṭhiyā vaṇṇavādino. Na ca cīvarahetu anesanaṃ appatirūpaṃ
āpajjissāma. Aladdhā ca cīvaraṃ na paritassissāmaṃ2. Laddhā ca cīvaraṃ agadhitā amucchitā
anajjhāpannā ādinavadassāvino nissaraṇapaññā paribhuñjissāma. * Santuṭṭhā bhavissāma
itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā vaṇṇavādino. Na ca
piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjissāma. Aladdhā ca piṇḍapātaṃ na
paritassissāmaṃ laddhā ca piṇḍapātaṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino
nissaraṇapaññā paribhuñchissāma. Santuṭṭhā bhavissāma itarītarena senāsanena,
itarītarasenāsanasantuṭṭhiyā vaṇṇavādino. Na ca senāsanahetu anesanaṃ appatirūpaṃ
āpajjissāma. Aladdhā ca senāsanaṃ na paritassissāmaṃ. Laddhā ca senāsanaṃ agadhitā
amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma. Santuṭṭhā
bhavissāma itarītarena gilānapaccayabhesajjaparikkhārena,
itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino. Na ca
gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjissāma. Aladdhā ca
gilānapaccayabhesajjaparikkhāraṃ na paritassissāma. Laddhā ca
gilānapaccayabhesajjaparikkhāraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino
nissaraṇapaññā paribhuñjissāmā'ti. Evaṃ hi kho bhikkhave, sikkhitabbaṃ.

Kassapena vā hi vo bhikkhave, ovadissāmi, yo vā panassa3 kassapasadiso ovaditehi ca pana
vo tathattāya paṭipajjitabbanti.

------------------------
1. Agathito - sīmu, sī 1, 2
2. Na ca paritassissāma - machasaṃ * dissateyaṃ antaritapāṭho sabbattha. Tathāpi na yujjati
viya khāyati.
3. Yo vā pana - sīmu.

[BJT Page 300] [\x 300/]

4. 1. 2
Anottāpisuttaṃ

285. Evaṃ me sutaṃ, ekaṃ samayaṃ āyasmā ca mahākassapo āyasmā ca sāriputto
bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ
paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṃkami. Upasaṅkamitvā āyasmantā
mahākassapena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca:

''Vuccati hidaṃ āvuso kassapa, anātāpī anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya,
abhabbo anuttarassa yogakkhemassa adhigamāya, ātāpī ca [PTS Page 196] [\q 196/]
ottāpī ca bhabbo, sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa
adhigamāyā''ti.

''Kittāvatā nu kho āvuso, anātāpī hoti anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya,
abhabbo anuttarassa yogakkhemassa adhigamāya? Kittāvatā ca panāvuso, ātāpī hoti ottāpī
bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā''ti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya
saṃvatteyyunti na ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā
anatthāya saṃvatteyyunti na ātappaṃ karoti. Anuppannā me kusalā dhammā nūppajjamānā2
anatthāya saṃvatteyyunti na ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā
anatthāya saṃvatteyyunti na ātappaṃ karoti. Evaṃ kho āvuso, anātāpī hoti.

Kathañcāvuso, anottāpī1 hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya
saṃvatteyyunti na ottapati.3 Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya
saṃvatteyyunti na ottapati.3 Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya
saṃvetteyyunti na ottapati.3 Uppannā me kusalā dhammā nirujjhamānā anatthāya
saṃvatteyyunti na ottapati. 3 [PTS Page 197] [\q 197/] evaṃ kho āvuso anottāpī1 hoti.
Evaṃ kho āvuso, anātāpī anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo
anuttarassa yogakkhemassa adhigamāya.

--------------------
1. Anottāppi-machasaṃ 2. Anuppajjamānā-syā, sī 2 3. Ottappati-machasaṃ. [Pts]
[BJT Page 302] [\x 302/]

Katañcāvuso, ātāpī hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya
saṃvatteyyunti ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā
anatthāya saṃvatteyyunti ātappaṃ karoti. Anuppannā me kusalā dhammā nūppajjamānā2
anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā
anatthāya saṃvatteyyunti ātappaṃ karoti. Evaṃ kho āvuso, ātāpī hoti.

Kathañcāvuso, ottāpī hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya
saṃvatteyyunti ottapati. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya
saṃvatteyyunti ottapati. Anuppannā me kusalā dhammā nūppajjamānā anatthāya
saṃvetteyyunti ottapati. Uppannā me kusalā dhammā nirujjhamānā anatthāya
saṃvatteyyunti ottapati. Evaṃ kho āvuso ottāpī hoti.

Evaṃ kho āvuso, ātāpī ottāpī1 bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa
yogakkhemassa adhigamayā'ti.

4. 1. 3
Candūpamasuttaṃ

286. Sāvatthiyaṃ -
Candūpamā bhikkhave, kulāni upasaṅkamatha apakasseva [PTS Page 198] [\q 198/]
kāyaṃ, apakassa2 cittaṃ, niccanavakā kulesu3 appagabbhā. Seyyathāpi bhikkhave, puriso
charūdapānaṃ vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā apakasseva kāyaṃ,
apakassa cittaṃ, evameva kho bhikkhave, candūpamā kulāni upasaṅkamatha apakasseva
kāyaṃ apakassa2 cittaṃ, niccanavakā kulesu appagabbhā. Kassapo bhikkhave, candūpamo
kulāni upasaṅkamati apakasseva kāyaṃ apakassa2 cittaṃ, niccanavako kulesu appagabbho.

Taṃ kimmaññatha bhikkhave, kathaṃrūpo bhikkhu arahati kulāni upasaṅkamitunti?

''Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhu
dhāressantī''ti.

-----------------
1. Ottappī-machasaṃ, 2. Apakasseva-sīmu, 3. Niccaṃ navyā kulesu- sī2.

[BJT Page 304] [\x 304/]

Atha kho bhagavā ākāse pāṇiṃ cālesi. Seyyathāpi bhikkhave, ayaṃ ākāse pāṇi na sajjati, na
gayhati. Na bajjhati. Evameva kho bhikkhave, yassa kassaci bhikkhuno kulāni upasaṅkamato
kulesu cittaṃ na sajjati, na gayhati na bajjhati, ''labhantu lābhakāmā, puññakāmā karontu
pana puññānī''ti. Yathā sakena lābhena attamano hoti sumano, evaṃ paresaṃ lābhena
attamano hoti sumano. Evarūpo kho bhikkhave, bhikkhu arahati kulāni upasaṅkamituṃ.
Kassapassa bhikkhave, kulāni upasaṅkamato kulesu cittaṃ na sajjati, na gayhati, na bajjhati
''labhantu lābhakāmā, puññakāmā karontu pana puññānī''ti. Yathā sakena lābhena attamano
hoti sumano, evaṃ paresaṃ lābhena attamano hoti sumano. Evarūpo kho bhikkhave, bhikkhū
arahati kulāni upasaṅkamituṃ.

[PTS Page 199] [\q 199/] taṃ kiṃ maññatha bhikkhave, kathaṃ rūpassa bhikkhuno
aparisuddhā dhammadesanā hoti, kathaṃ rūpassa bhikkhuno parisuddhā dhammadesanā
hotī'ti? ''Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā.
Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā
bhikkhū dhāressantī''ti.

Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te
bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Yo hi koci bhikkhave, bhikkhū evañcitto paresaṃ dhammaṃ deseti: ''aho vata me dhammaṃ
suṇeyyuṃ, sutvā ca pana dhammaṃ pasīdeyyuṃ, pasannā ca pana me pasannākāraṃ
kareyyu''nti. Evarūpassa kho bhikkhave, bhikkhuno aparisuddhā dhammadesanā hoti.
Yo ca kho bhikkhave, bhikkhū evañcitto paresaṃ dhammaṃ deseti: ''svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. Aho vata
me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ ājāneyyuṃ, ājānitvā ca pana tathattāya
paṭipajjeyyu''nti. Iti dhammasudhammataṃ paṭicca paresaṃ dhammaṃ deseti. Kāruññaṃ
paṭicca paresaṃ dhammaṃ deseti. Anuddayaṃ paṭicca paresaṃ dhammaṃ deseti.
Anukampaṃ upādāya paresaṃ dhammaṃ deseti. Evarūpassa kho bhikkhave, bhikkhuno
parisuddhā dhammadesanā hoti.

Kassapo bhikkhave, evaṃcitto paresaṃ dhammaṃ deseti: ''svākkhāto bhagavatā dhammo
sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. Aho vata [PTS
Page 200] [\q 200/] me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ ājāneyyuṃ,
ājānitvā ca pana tathattāya paṭipajjeyyu''nti. Iti dhammasudhammataṃ paṭicca paresaṃ
dhammaṃ deseti. Kāruññaṃ paṭicca paresaṃ dhammaṃ deseti. Anuddayaṃ paṭicca paresaṃ
dhammaṃ deseti. Anukampaṃ upādāya paresaṃ dhammaṃ deseti. 1

Kassapena vā hi vo bhikkhave, ovadissāmi, yo vā panassa kassapasadiso. Ovaditehi ca pana
vo tathattāya paṭipajjitabbanti.


---------------------
1. Kāruññaṃ paṭicca anuddayaṃ paṭicca anukampaṃ upādāya paresaṃ dhammaṃ deseti -
machasaṃ

[BJT Page 306] [\x 306/]

4. 1. 4
Kulūpagasuttaṃ

287. Sāvatthiyaṃ -
Taṃ kiṃ maññatha bhikkhave, kathaṃrūpo bhikkhū arahati kulūpago hotuṃ, kathaṃrūpo
bhikkhū arahati na kulupago1 hotunti? ''Bhagavammūlakā no bhante, dhammā
bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu
etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantī''ti.

Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te
bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Yo hi koci bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati: ''dentuyeva me, mā
nādaṃsu.2 Bahuññeva3 me dentu mā thokaṃ. Paṇitaññeva me dentu mā lūkhaṃ.
Sīghaññeva me dentu mā dandhaṃ. Sakkaccaññeva me dentu mā asakkacca''nti. Tassa ce
bhikkhave, bhikkhuno evaṃ cittassa kulāni upasaṅkamato na denti, tena bhikkhu sandīyati.
So tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti no bahukaṃ, tena
bhikkhu sandīyati, so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Lūkhaṃ denti no
paṇītaṃ, tena bhikkhu sandīyati. So tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Dandhaṃ denti no sīghaṃ, tena bhikkhu sandīyati. So tatonidānaṃ dukkhaṃ domanassaṃ
paṭisaṃvedayati. Asakkaccaṃ denti no sakkaccaṃ. Tena bhikkhu sandīyati. [PTS Page 201]
[\q 201/] so tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Evarūpo kho
bhikkhave, bhikkhū na arahati kulūpago hotuṃ.

Yo ca kho bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati ''taṃ kutettha labbhā
parakulesu-dentu yeva me, mā nādaṃsu bahuññeva me dentu mā thokaṃ. Paṇītaññeva me
dentu mā lūkhaṃ. Sīghaññeva me dentu mā dandhaṃ sakkaccaññeva me dentu mā
asakkacca''nti. Tassa me bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti.
Tena bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Thokaṃ denti no bahukaṃ, tena bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ
domanassaṃ paṭisaṃvedayati. Lūkhaṃ denti no paṇītaṃ, tena bhikkhu na sandīyati. So na
tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Dandhaṃ denti. No sīghaṃ, tena
bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
Asakkaccaṃ denti no sakkaccaṃ, tena bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ
domanassaṃ paṭisaṃvedayati. Evarūpo kho bhikkhave bhikkhu arahati kulūpago hotuṃ.

Kassapo bhikkhave, evaṃcitto kulāni upasaṅkamati: ''taṃ kutettha labbhā parakulesu-dentu
yeva me, mā nādaṃsu, bahuññeva me dentu mā thokaṃ, paṇītaññeva me dentu, mā lūkhaṃ,
sīghaññeva me dentu mā dandhaṃ, sakkaccaññeva me dentu, '' mā asakkaccanti.

-----------------------

1. Kulūpako - machasaṃ, syā 2. Mā adaṃsu - sīmu, sī 1, 2
3. Subahuññeva - sī 1, 2 bahukaññeva - machasaṃ, syā, [pts]


[BJT Page 308] [\x 308/]

Tassa ce bhikkhave, kassapassa evaṃcittassa kulāni upasaṅkamato na denti, tena kassapo na
sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti no
bahukaṃ, tena kassapo na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ
paṭisaṃvedayati. Lūkhaṃ denti no paṇītaṃ, tena kassapo na sandīyati. So na tatonidānaṃ
dukkhaṃ domanassaṃ paṭisaṃvedayati. Dandhaṃ denti no sīghaṃ, tena kassapo na
sandīyati. [PTS Page 202] [\q 202/] so na tatonidānaṃ dukkhaṃ domanassaṃ
paṭisaṃvedayati. Asakkaccaṃ denti no sakkaccaṃ, tena kassapo na sandīyati. So na
tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.

Kassapena vā hi vo te bhikkhave, ovadissāmi, yo vā panassa kassapasadiso. Ovaditehi ca
pana te tathattāya paṭipajjitabbanti.

4. 1. 5
Jiṇṇasuttaṃ

288. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandaka nivāpe.
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ
bhagavā etadavoca: jiṇṇosidāni tvaṃ kassapa. Garukāni kho te1 imāni sāṇāni paṃsukūlāni
nibbasanāni. Tasmātiha tvaṃ kassapa, gahapatikāni ceva cīvarāni dhārehi, nimantaṇesu2 ca
bhuñjāhi, mamañca santike viharāhī'ti.
Ahaṃ kho bhante, dīgharattaṃ āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko
ceva piṇḍapātikattassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī,
tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī,
santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī,
asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca
vaṇṇavādī.

Kimpana tvaṃ kassapa, atthavasaṃ sampassamāno dīgharattaṃ āraññako ceva āraññakatassa
ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paṃsukūliko ceva
paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho
ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva
pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo
ceva viriyārambhassa ca vaṇṇavādī'ti?

----------------

1. Garukāni ca te - machasaṃ, syā, [pts.]
2. Nimantanāni - machasaṃ, syā, [pts]

[BJT Page 310] [\x 310/]

''Dve khohaṃ bhante, atthavase sampassamāno dīgharattaṃ āraññako ceva āraññakattassa ca
vaṇṇavādī, [PTS Page 203] [\q 203/] piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī,
paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca
vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca
vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca
vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī: attanā ca
diṭṭhadhammasukhavihāraṃ sampassamāno - pacchimañcajanataṃ anukampamāno 'appeva
nāma pacchimā janatā diṭṭhānugatiṃ āpajjeyya.1 Ye kira te ahesuṃ buddhānubuddhasāvakā,
te dīgharattaṃ āraññakā ceva ahesuṃ āraññakattassa ca vaṇṇavādino. Piṇḍapātikā ceva
ahesuṃ piṇḍapātikattassa ca vaṇṇavādino. Paṃsukūlikā ceva ahesuṃ paṃsukūlikattassa ca
vaṇṇavādino. Tecīvarikā ceva ahesuṃ tecīvarikattassa ca vaṇṇavādino. Appicchā ceva
ahesuṃ appicchassa ca vaṇṇavādino. Santuṭṭhā ceva ahesuṃ. Santuṭṭhassa ca
vaṇṇavādino. Pavivittā ceva ahesuṃ pavivittassa ca vaṇṇavādino. Asaṃsaṭṭhā ceva ahesuṃ
asaṃsaṭṭhassa ca vaṇṇavādino. Āraddhaviriyā ceva ahesuṃ viriyārambhassa ca
vaṇṇavādino'ti. Te tathattāya paṭipajjissanti. Tesaṃ taṃ bhavissati dīgharattaṃ hitāya
sukhāya. ''

Ime khohaṃ bhante, dve atthavase sampassamāno dīgharattaṃ āraññako ceva āraññakattassa
ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paṃsukūliko ceva
paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho
ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva
pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo
ceva viriyārambhassa ca vaṇṇavādī'ti.

Sādhu, sādhu, kassapa, bahujanahitāya kira tvaṃ kassapa, paṭipanno bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Tasmātiha tvaṃ kassapa, sāṇāni
ceva paṃsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī'ti.


4. 1. 6
Ovādasuttaṃ

289. Rājagahe -
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahā kassapaṃ
bhagavā etadavoca: ovada kassapa, bhikkhū. Karohi kassapa, bhikkhūnaṃ dhammiṃ kathaṃ.
Ahaṃ vā [PTS Page 204] [\q 204/] kassapa, bhikkhū ovadeyyaṃ tvaṃ vā, ahaṃ vā
bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vā'ti.

Dubbacā kho bhante bhagavā, etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā,
akkhamā, appadakkhiṇaggāhino anusāsaniṃ. Idhāhaṃ bhante, addasaṃ bhaṇḍuñca nāma
bhikkhuṃ ānandassa saddhivihāriṃ, ābhiñjikañca nāma bhikkhuṃ anuruddhassa
saddhivihāriṃ, aññamaññaṃ sutena accāvadante ''ehi bhikkhu, ko bahutaraṃ bhāsissati, ko
sundarataraṃ bhāsissati, ko cīrataraṃ bhāsissatī''ti.

--------------------1 Āpajjeyyuṃ - machasaṃ

[BJT Page 312] [\x 312/]

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ''ehi tvaṃ bhikkhu, mama vacanena
bhaṇḍuñca bhikkhuṃ ānandassa saddhiṃ vihāriṃ, ābhiñjikañca bhikkhuṃ anuruddhassa
saddhivihāriṃ āmantehi satthā āyasmante āmantetī''ti. Evaṃ bhante'ti kho so bhikkhū
bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca:
''satthā āyasmante āmantetī''ti. 'Evamāvuso'ti kho te bhikkhū tassa bhikkhuno paṭissutvā
yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinne kho pana te bhikkhū bhagavā etadavoca: saccaṃ kira tumhe
bhikkhave, aññamaññaṃ sutena accāvadatha, ''ehi bhikkhu ko bahutaraṃ bhāsissati, ko
sundarataraṃ bhāsissati, ko cirataraṃ bhāsissatī''ti evaṃ bhante'ti.

Kinnu me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha? ''Etha tumhe bhikkhave,
aññamaññaṃ sutena accāvadatha: ehi bhikkhu, ko bahutaraṃ bhāsissati, ko sundarataraṃ
bhāsissati, ko cirataraṃ bhāsissatī''ti. [PTS Page 205 [\q 205/] '@]nā hetaṃ bhante, no ce
kira tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha, atha kiñcarahi tumhe moghapurisā,
kiṃ jānantā kiṃ passantā evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ
sutena accāvadatha: ''ehi bhikkhu ko bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko
cirataraṃ bhāsissatī''ti.

Atha kho te bhikkhū bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: accayo no
bhante, accagamā yathā bāle, yathā mūḷhe, yathā akusale ye mayaṃ evaṃ svākkhāte
dhammavinaye pabbajitā samānā aññamaññaṃ sutena accāvadimhā ''ehi bhikkhu ko
bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko cirataraṃ bhāsissatī''ti. Tesaṃ no bhante,
bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā'ti.

Taṅgha tumhe bhikkhave, accayo accagamā, yathā bāle yathā mūḷhe yathā akusale, ye1
tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sutena accāvadittha:
''ehi bhikkhu, kho bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko cirataraṃ
bhāsissatī''ti. Yato ca kho tumhe bhikkhave, accayaṃ accayato disvā yathādhammaṃ
paṭikarotha, taṃ vo mayaṃ accayaṃ paṭigaṇhāma.2 Vuddhi hesā bhikkhave, ariyassa vinaye
yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca saṃvaraṃ āpajjatī'ti.

--------------------
1. Yaṃ - sī 1
2. Paṭiggaṇhāma - machasaṃ


[BJT Page 314] [\x 314/]

4. 1. 7
Dutiyaovādasuttaṃ

290. Sāvatthiyaṃ-1
Atha kho āyasmā mahākassapo yenana bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ
mahākassapaṃ bhagavā etadavoca: ovada kassapa bhikkhū, karohi kassapa bhikkhūnaṃ
dhammiṃ kathaṃ. Ahaṃ vā [PTS Page 206] [\q 206/] kassapa bhikkhū ovadyeṃ, tvaṃ vā.
Ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ, tvaṃ vā'ti.
Dubbacā kho bhante, bhagavā etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā
akkhamā appadakkhiṇaggāhino anusāsaniṃ. Yassa kassaci bhante,2 saddhā natthi kusalesu
dhammesu, hiri3 natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ
natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā
āgacchati4, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Seyyathāpi bhante kālapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena,
hāyati maṇḍalena hāyati ābhāya. Hāyati ārohapariṇāhena. Evameva kho bhante, yassa
kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi
kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu,
tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Assaddho purisapuggalo'ti bhante, parihānametaṃ. Ahiriko purisapuggalo'ti bhante,
parihānametaṃ. Anottāpī purisapuggalo'ti bhante, parihānametaṃ. Kusīto purisapuggalo'ti
bhante, parihānametaṃ. Duppañño purisapuggalo'ti bhante parihānametaṃ. Kodhano
purisapuggalo'ti bhante, parihānametaṃ. Upanāhī purisapuggalo'ti bhante, parihānametaṃ.
Na santi bhikkhū ovādakā'ti bhante, parihānametaṃ.

Yassa kassaci bhante, saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu,
ottappaṃ atthi kusalesu dhammesu, viriyaṃ atthi kusalesu dhammesu, paññā atthi kusalesu
dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu
dhammesu, no parihāni.

Seyyathāpi bhante, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva
vaṇṇena, vaḍḍhati maṇḍalena, [PTS Page 207] [\q 207/] vaḍḍhati ābhāya, vaḍḍhati
ārohapariṇāhena. Evameva kho bhante yassa kassaci saddhā atthi kusalesu dhammesu, hiri
atthi kusalesu dhammesu, ottappaṃ atthi kusalesu dhammesu, viriyaṃ atthi kusalesu
dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati,
vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

-------------------
1. Rājagahe 2. Bhante bhikkhuno sī 1, 3. Hirī - machasaṃ.
4. Āgacchanti - simu. Viharati phevane, machasaṃ - syā.

[BJT Page 316] [\x 316/]

Saddho purisapuggalo'ti bhante, aparihānametaṃ. Hirimā purisapuggalo'ti bhante,
aparihānametaṃ. Ottāpī purisapuggalo'ti bhante, aparihānametaṃ āraddhaviriyo
purisapuggalo'ti bhante, aparihānametaṃ. Paññavā purisapuggalo'ti bhante, aparihānametaṃ.
Akkodhano purisapuggalo'ti bhante, aparihānametaṃ. Anupanāhī purisapuggalo'ti bhante,
aparihānametaṃ. Santi bhikkhū ovādakā'ti bhante, aparihānametanti.
Sādhu sādhu kassapa, yassa kassaci kassapa, saddhā natthi kusalesu dhammesu, hiri natthi
kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu
dhammesu. Paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati,
hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Seyyathāpi kassapa, kālapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva
vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena, evameva kho kassapa,
yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ
natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu
dhammesu, tassa yā rattī vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu,
no vuddhi.

Assaddho purisapuggalo'ti kassapa, parihānanametaṃ. Ahiriko purisapuggalo'ti kassapa,
parihānametaṃ anottāpī purisapuggalo'ti kassapa, parihānametaṃ. Kusīto purisapuggalo'ti
kassapa, parihānametaṃ. Duppañño purisapuggalo'ti kassapa parihānametaṃ. Kodhano
purisapuggalo'ti kassapa, parihānametaṃ. Upanāhī purisapuggalo'ti kassapa,
parihānamehataṃ. Na santi bhikkhū ovādakā'ti kassapa, parihānametaṃ.

Yassa kassaci kassapa, saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu,
ottappaṃ atthi kusalesu dhammesu, viriyaṃ atthi kusalesu dhammesu, paññā atthi kusalesu
dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu
dhammesu, no parihāni.

Seyyathāpi kassapa, juṇhapakkhe candassa yā ratti vā [PTS Page 208] [\q 208/] divaso
vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati
ārohapariṇāhena. Evameva kho kassapa, yassa kassaci saddhā atthi kusalesu dhammesu,
hiri atthi kusalesu dhammesu, ottappaṃ atthi kusalesu dhammesu, viriyaṃ atthi kusalesu
dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati,
vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Saddho purisapuggalo'ti kassapa, aparihānametaṃ. Hirimā purisapuggalo'ti kassapa,
aparihānametaṃ. Ottāpī purisapuggalo'ti kassapa, aparihānametaṃ āraddhaviriyo
purisapuggalo'ti kassapa, aparihānametaṃ. Paññavā purisapuggalo'ti kassapa,
aparihānametaṃ. Akkodhano purisapuggalo'ti kassapa, aparihānametaṃ. Anupanāhī
purisapuggalo'ti kassapa, aparihānametaṃ. Santi bhikkhū ovādakā'ti kassapa,
aparihānametanti.

[BJT Page 318] [\x 318/]

4. 1. 8
Tatiya ovādasuttaṃ

291. Sāvatthiyaṃ1 -
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ
bhagavā etadavoca: ''ovada kassapa, bhikkhū, karohi kassapa, bhikkhūnaṃ dhammiṃ kathaṃ.
Ahaṃ vā kassapa, bhikkhū2 ovadeyaṃ, tvaṃ vā. Ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ
kareyyaṃ, tvaṃ vā'ti.

Dubbacā kho bhante,3 etarahi bhikkhū, dovacassakaraṇehi dhammehi samannāgatā,
akkhamā, appadakkhiṇaggāhino anusāsaninti.

Tathā hi pana kassapa, pubbe therā bhikkhū āraññakā ceva ahesuṃ āraññakattassa ca
vaṇṇavādino. Piṇḍapātikā ceva ahesuṃ piṇḍapātikattassa ca vaṇṇavādino. Paṃsukūlikā
ceva ahesuṃ paṃsukulikattassa ca vaṇṇavādino. Tecīvarikā ceva ahesuṃ tecīvarikattassa ca
vaṇṇavādino. Appicchā ceva ahesuṃ appicchatāya ca4 vaṇṇavādino santuṭṭhā ceva ahesuṃ
santuṭṭhiyā5 ca vaṇṇavādino. Pavivittā ceva ahesuṃ pavivekassa ca vaṇṇavādino.
Asaṃsaṭṭhā ceva [PTS Page 209] [\q 209/] ahesuṃ asaṃsaggassa ca vaṇṇavādino.
Āraddhaviriyā ceva ahesuṃ viriyārambhassa ca vaṇṇavādino.

Tatra yo hoti bhikkhu āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva
piṇḍapātikattassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī,
tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī,
santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī,
asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca
vaṇṇavādī, taṃ therā bhikkhū āsanena nimanetanti ''ehi bhikkhu, ko nāmāyaṃ6 bhikkhu,
bhaddako vatāyaṃ bhikkhu, sikkhākāmo vatāyaṃ bhikkhu, ehi bhikkhu, idaṃ āsanaṃ
nisīdāhī''ti.

Tatra kassapa, navānaṃ bhikkhūnaṃ evaṃ hoti. 'Yo kira so hoti bhikkhū āraññako ceva
āraññakattayā ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattayā ca vaṇṇavādī,
paṃsakulīko ceva paṃsakūlikattayā ca vaṇṇavādī, tecīvariko ceva tecīvarikattayā ca
vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca
vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca
vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī, taṃ therā bhikkhū āsanena
nimattenti ''ehi bhikkhu ko nāmāyaṃ, bhaddako vatāyaṃ bhikkhu sikkhākāmovatāyaṃ
bhikkhu ''ehi bhikkhu, idaṃ āsanaṃ nisīdāhī'ti. Te tathattāya paṭipajjanti. Tesaṃ taṃ hoti
dīgharattaṃ hitāya sukhāya.

-----------------------
1. Rājagahe kalandaka nivāpe-machasaṃ, syā. 2. Bhikkhūnaṃ-machasaṃ. 3. Bhante
bhagavā-sīmu. 4. Appicchāya ca- sīmu, sī 2. 5. Santuṭṭhitāya ca - sī 2.
6.Konāmo ayaṃ- sīmu sī 1, 2.


[BJT Page 320] [\x 320/]

Etarahi pana kassapa, therā bhikkhū na ceva āraññakā na ca āraññakattassa ca
vaṇṇavādino. Na ceva piṇḍapātikā na ca piṇḍapātikattassa ca vaṇṇavādino. Na ceva
paṃsukūlikā na ca paṃsukūlikattassa ca vaṇṇavādino. Na ceva tecīvarikā na ca
tecīvarikattassa ca vaṇṇavādino. Na ceva appicchā na ca appicchatāya ca vaṇṇavādino.
Naceva santuṭṭhā na ca santuṭṭhiyā ca vaṇṇavādino. Na ceva pavivittā na ca pavivekassa
ca vaṇṇavādino. Na ceva asaṃsaṭṭhā na ca asaṃsaggassa ca vaṇṇavādino. Na [PTS Page
210] [\q 210/] ceva āraddhaviriyā na ca viriyārambhassa ca vaṇṇavādino.

Tatra yo hoti bhikkhu ñāto yasassī lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, taṃ therā bhikkhū āsanena
nimantenti ''ehi bhikkhu, ko nāmāyaṃ bhikkhu, bhaddako vatāyaṃ bhikkhu,
sabrahmacārikāmo vatāyaṃ bhikkhu, ehi bhikkhu, idaṃ āsanaṃ, nisīdāhī''ti.

Tatra kassapa, navānaṃ bhikkhūnaṃ evaṃ hoti: ''yo kira so hoti bhikkhu ñāto yasassī lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, taṃ therā bhikkhū āsanena
nimanteti ''ehi bhikkhu ko nāmāyaṃ bhikkhu, bhaddakako vatāyaṃ bhikkhu:
sabrahmacārikāmo vatāyaṃ bhikkhu, ehi bhikkhū, idaṃ āsanaṃ, nisīdāhī'ti. Te tathattāya
paṭipajjanti tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya.

Yaṃ hi taṃ kassapa, sammāvadamāno vadeyya upaddutā brahmacārī brahmacārūpaddavena,
abhibhavanā1 brahmacārī brahmacārābhibhavanenā'ti.2 Evaṃ hi taṃ kassapa, sammāvadanto
vadeyya2 upaddutā brahmacārī brahmacārupaddavena abhibhavanā brahmacārī
brahmacārābhibhavanenā'ti.

4. 1. 9

Jhānābhiññāsuttaṃ

292. Sāvatthiyaṃ-
Ahaṃ bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharāmi. [PTS
Page 211] [\q 211/] kassapo'pī bhikkhave, yāvade4 ākaṅkhati vivicce va kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati.

-------------------
1. Abhipatthanā - machasaṃ, 2. Brahmacārī abhipatthantoti - machasaṃ.
3. Kīhābhiñña - machasaṃ. 4. Yāvade - machasaṃ.


[BJT Page 322] [\x 322/]

Ahaṃ bhikkhave, yāvade1 ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharāmi. Kassapo'pi bhikkhave, yāvade1 ākaṅkhati vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharati.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca
sampajāno. Sukhaṃ ca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā
sukhavihārī'ti, tatiyaṃ jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade
ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaṃ ca kāyena
paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ
upasmapajja viharati.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva
somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā
dukkhassa ca pahaṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja
viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti
ākāsānañcāyatanaṃ upasampajja viharati.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ
viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharāmi. [PTS Page 212] [\q 212/]
kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ
viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi
kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati
sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja
viharati.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati
sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti
nevasaññānāsaññāyatanaṃ upasampajja viharati.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma
saññāvedayitanirodhaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati
sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti saññāvedayita
nirodhaṃ upasampajja viharati.

---------------
1. Yāvadeva - sīmu.


[BJT Page 324] [\x 324/]

Ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi: eko'pi hutvā
bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbaṃ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karomi
seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi
pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike
evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ
vattemi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti.
Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropakāraṃ tiropabbaṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi
pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike
evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Kassapo'pi bhikkhave, yāvade
ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca.

[PTS Page 213] [\q 213/] ahaṃ bhikkhave, yāvade ākaṅkhāmi, parasattānaṃ
parapuggalānaṃ cetasā ceto paricca pajānāmi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi.
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāmi.
Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāmi. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāmi. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāmi. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi.
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāmi. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi. Asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānāmi. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāmi. Avimuttaṃ vā cittaṃ
avimuttaṃ cittanti pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati parasattānaṃ
parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti.
Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti.
Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti
pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ
cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā
cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti.
Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti
pajānāti.

Ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi -
seyyathīdaṃ.''Ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi' jātiyo dasa'pi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ
evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ
pubbenivāsaṃ anussarati. Seyyathīdaṃ: ''ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi
jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo
paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe
aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto
evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto. Evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

-------------------
1. Kamāmi - machasaṃ.


[BJT Page 326] [\x 326/]

Ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena
satte passāmi: [PTS Page 214] [\q 214/] cavamāne uppajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Kassapo'pi bhikkhave, yāvade
ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti.

Ahaṃ bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Kassapo'pi bhikkhave, āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharatī'ti.

4. 1. 10

Bhikkhunūupassayasuttaṃ

293. Ekaṃ samayaṃ āyasmā mahākassapo sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā [PTS Page 215] [\q 215/]
pattacīvaramādāya yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ
mahākassapaṃ etadavoca: ''āyāma bhante, kassapa, yenaññataro bhikkhunūpassayo
tenupasaṅkamissamā''ti.

Gaccha tvaṃ āvuso ānanda, bahukicco tvaṃ bahukaraṇīyo'ti.

Dutiyampi kho āyasmā ānando āyasmantaṃ mahākassapaṃ etadavoca: ''āyāma bhante
kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissāmā''ti.

Gaccha tvaṃ āvuso ānanda, bahukicco tvaṃ bahukaraṇīyo'ti.

Tatiyampi kho āyasmā ānando, āyasmantaṃ mahākassapaṃ etadavoca: ''āyāma bhante
kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissāmā''ti.



[BJT Page 328] [\x 328/]

Atha kho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā
ānandena pacchāsamaṇena yenaññataro bhikkhunūpassayo tenupasaṅkami. Upasaṅkamitvā
paññatte āsane nisīdi.

Atha kho sambahulā bhikkhuniyo yenāyasmā mahākassapo tenupasaṅkamiṃsu.
Upasaṅkamitvā āyasmantaṃ mahākassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinnā kho tā bhikkhuniyo āyasmā mahākassapo dhammiyā kathāya sandassesi samādapesi
samuttejesi sampahaṃsesi. Atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā
kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanāpakkami.

Atha kho thullatissā bhikkhunī anattamanā anattamanavācaṃ nicchāresi: ''kiṃ panayyo1
mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṃ bhāsitabbaṃ maññati?
Seyyathāpi nāma sūcivāṇijako [PTS Page 216] [\q 216/] sūcikārassa santike sūciṃ
vikketabbaṃ maññeyya, evamevaṃ ayyo mahākassapo ayyassa ānandassa vedehamunino
sammukhā dhammaṃ bhāsitabbaṃ maññatī''ti.

Assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya. Atha
kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca: kinnu kho āvuso ānanda, ahaṃ
sūcivāṇijako, tvaṃ sūcikāro? Udāhu ahaṃ sūcikāro, tvaṃ sūcivāṇijako''ti? Khamatha2 bhante
kassapa, bālo mātugāmo'ti.

Āgamehi tvaṃ āvuso ānanda, mā te saṃgho uttariṃ3 upaparikkhi.

Taṃ kiṃ maññasi āvuso ānanda? Api nu tvaṃ bhagavato sammukhā bhikkhusaṃghe upanīto:
''ahaṃ bhikkhave, yāvade ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi.
Ānando'pi bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatī''ti?

'No hetaṃ bhante. '

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: ''ahaṃ bhikkhave, yāvade
ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃjhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharatī''ti

Taṃ kiṃ maññasi āvuso ānanda? Api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
ahaṃ bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharatī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso,bhagavato sammukhā bhikkhusaṅghe upanīto: yāvade ākaṅkhāmi
vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade
ākaṅkhati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ
avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharatī'ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca
sampajāno. Sukhaṃ ca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā
sukhavihārī'ti, tatiyaṃ jhānaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati
pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasmapajja
viharatī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṃ ca kāyena
paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ
upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako
ca viharati, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti
'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasmapajja viharatī'ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva
somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā
dukkhassa ca pahaṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharatī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: " ahaṃ bhikkhave, yāvade
ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṃ
atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja
viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca
pahaṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharatī'ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja
viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti
ākāsānañcāyatanaṃ upasampajja viharatī"ti?
"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā
nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharāmi.
Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti
ākāsānañcāyatanaṃ upasampajja viharatī"ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ
viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade
ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti
viññāṇañcāyatanaṃ upasampajja viharatī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti
viññāṇañcāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso
ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja
viharatī"ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi
kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati
sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja
viharatī"ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ
upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaṃ
samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharatī"ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati
sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti
nevasaññānāsaññāyatanaṃ upasampajja viharatī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ
upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti nevasaññānāsaññāyatanaṃ
upasampajja viharatī'ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma
saññāvedayitanirodhaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati
sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti saññāvedayita
nirodhaṃ upasampajja viharatī'ti?

"No hetaṃ bhante"
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti saññāvedayita nirodhaṃ
upasampajja viharatī'ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi: eko'pi hutvā
bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbaṃ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karomi
seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi
pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike
evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ
vattemi. Ānando'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti.
Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropakāraṃ tiropabbaṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi
pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike
evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ
vattetī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi: eko'pi hutvā bahudhā homi.
Bahudhā'pi hutvā eko homi. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbaṃ
asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karomi seyyathāpi
udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena
caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike
evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ
vattemi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti.
Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropakāraṃ tiropabbaṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi
pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike
evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ
vattetī'ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Ānando'pi bhikkhave, yāvade
ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi,
dibbe ca mānuse ca ye dūre santike ca. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbāya
sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca?

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi, parasattānaṃ parapuggalānaṃ cetasā ceto paricca
pajānāmi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāmi. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāmi. Vītadosaṃ vā cittaṃ vītadosaṃ
cittanti pajānāmi. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāmi. Vītamohaṃ vā cittaṃ
vītamohaṃ cittanti pajānāmi. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāmi. Vikkhittaṃ vā
cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi.
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti
pajānāmi. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāmi. Samāhitaṃ vā cittaṃ samāhitaṃ
cittanti pajānāmi. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi. Vimuttaṃ vā cittaṃ
vimutta cittanti pajānāmi. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi. Ānando'pi
bhikkhave, yāvade ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti.
Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti.
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti.
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ
vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi, parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi: sarāgaṃ vā cittaṃ
sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi. Sadosaṃ vā cittaṃ
sadosaṃ cittanti pajānāmi. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi. Samohaṃ vā
cittaṃ samohaṃ cittanti pajānāmi. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi.
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāmi. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti
pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāmi. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi. Anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāmi. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi.
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi. Vimuttaṃ vā cittaṃ vimutta cittanti
pajānāmi. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi. Kassapo'pi bhikkhave, yāvade
ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ
sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ
sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ
samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ
cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ
cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ
asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā
cittaṃ avimuttaṃ cittanti pajānātī'ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi -
seyyathīdaṃ.''Ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ
evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ
pubbenivāsaṃ anussarati. Seyyathīdaṃ: ''ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi
jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo
paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe
aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto
evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto. Evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ.''Ekampi jātiṃ dve'pi jātiyo
tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi
saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ
nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto
so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati
anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ''ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi
saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ
nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto.
Evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratī'ti.

Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto:
"ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena
satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ānando'pi bhikkhave, yāvade
ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānātī'ti?

"No hetaṃ bhante"

Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade
ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena
atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānātī'ti.


(Navannaṃ anupubbavihārasamāpattīnaṃ pañcannañca abhiññānaṃ peyyālo4)

-----------------------
1. Pana ayyo-machasaṃ, syā, [pts. 2.] Khama - machasaṃ. 3. Uttari - machasaṃ. 4.
Abhiññānaṃ vitthāro veditabbo - machasaṃ,

[BJT Page 330] [\x 330/]

[PTS Page 217] [\q 217/] taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato
sammukhā bhikkhusaṅghe upanīto ''ahaṃ bhikkhave, āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharāmi. Ānando'pi bhikkhave, āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī''ti?

'No hetaṃ bhante. '

Ahaṃ kho āvuso bhagavato sammukhā bhikkhusaṅghe upanīto ''ahaṃ bhikkhave, āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
viharāmi. Kassapo'pi bhikkhave āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī''ti.

Sattaratanaṃ vā so āvuso nāgaṃ aḍḍhaṭṭharatanaṃ vā tālapattikāya chādetabbaṃ maññeyya,
yo me cha abhiññā chādetabbaṃ maññeyyā'ti.

Cavittha ca pana thullatissā bhikkhunī brahmacariyambhā'ti.

4. 1. 11.
Cīvarasuttaṃ

294. Ekaṃ samayaṃ āyasmā mahākassapo rājagahe viharati vephavane kalandakanivāpe.
Tena kho pana samayena āyasmā ānando dakkhiṇāgirismiṃ1 cārikaṃ carati mahatā
bhikkhusaṅghena saddhiṃ. Tena kho pana samayena āyasmato ānandassa tiṃsamattā
saddhivihārino bhikkhū sikkhaṃ paccakkhāya hīnāyavattā bhavanti yebhuyyena
kumārabhūtā. [PTS Page 218] [\q 218/] atha kho āyasmā ānando dakkhiṇāgirismiṃ
yathābhirantaṃ2 cārikaṃ caritvā yena rājagahaṃ vephavanaṃ kalandakanivāpo, yenāyasmā
mahākassapo tenupasaṅkakami. Upasaṅkamitvā āyasmantaṃ mahākassapaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ āyasmā mahākassapo
etadavoca:

''Kati nu kho āvuso ānanda atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattanti?"

Tayo kho bhante kassapa, atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ:
dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihāraya, mā pāpicchā
pakkhaṃ nissāya saṃghaṃ bhindeyyuṃ, kulānuddayatāya ca.3 Ime kho bhante kassapa, tayo
atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattanti.

------------------------
1. Dakkhiṇagirismiṃ - machasaṃ. 2. Yathābhirattaṃ - sīmu, sī 1, 2
3. Kulānudakatāya ca - syā.
[BJT Page 332] [\x 332/]

Atha kiñcarahi tvaṃ āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane
amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi? Sassaghātaṃ maññe carasi.
Kulūpaghātaṃ maññe carasi olujjati1 kho te āvuso ānanda, parisā. Palujjanti kho te āvuso
navappāyā na cāyaṃ kumārako mattamaññātī'ti.

''Api me bhante, kassapa, sirasmiṃ palitāni jātāni. Atha ca pana mayaṃ ajjāpi āyasmato
mahākassapassa kumārakavādā na muccāmā''ti.

[PTS Page 219] [\q 219/] tathā hi pana tvaṃ āvuso ānanda, imehi navehi bhikkhūhi
indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi?
Sassaghātaṃ maññe carasi. Kulūpaghātaṃ maññe carasi olujjati1 kho te āvuso ānanda, parisā.
Palujjanti kho te āvuso navappāyā na cāyaṃ kumārako mattamaññātī'ti.

Assosi kho thullanandā bhikkhunī ''ayyena kira mahākassapena ayyo ānando vedehamuni
kumārakavādena apasādito''ti. Atha kho thullanandā bhikkhunī anattamanā
anattamanavācaṃ nicchāresi. ''Kiṃ pana ayyo mahākassapo aññatitthiyapubbo samāno ayyaṃ
ānandaṃ vedehamuniṃ kumārakavādena apasādetabbaṃ maññatī''ti.

Assosi kho āyasmā mahākassapo thullanandāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya.
Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca: tagghāvuso ānanda,
thullanandāya bhikkhuniyā sahasā appaṭisaṅkhā vācā bhāsitā. Yatohaṃ2 āvuso kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, nābhijānāmi aññaṃ
satthāraṃ uddisituṃ aññatra tena bhagavatā arahatā sammāsambuddhena.

Pubbe me āvuso agāriyabhūtassa sato etadahosi. ''Sambādho gharāvāso rajāpatho3,
abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya''nti. So kho ahaṃ4āvuso
aparena samayena paṭapilotikānaṃ [PTS Page 220] [\q 220/] saṅghāṭiṃ karitvā5 ye loke
arahanto te udissa kesamassuṃ ohāretvā kāsāyāni vatthīni acchādetvā āgarasmā anagāriyaṃ
pabbajiṃ.

-------------------1. Ullujjati-sīmu, sīmu aṭṭhakathā. 2. Yatvāhaṃ-machasaṃ. Yato khohaṃ-sī1,
2. 3. Rajopatho-sīmu. 4. So khvāhaṃ-machasaṃ, syā [pts. 5.] Kāretvā-machasaṃ


[BJT Page 334] [\x 334/]

So evaṃ pabbajito samāno addhānamaggapaṭipanno addasaṃ bhagavantaṃ antarā ca
rājagahaṃ antarā ca nālandaṃ bahuputtena cetiye nisinnaṃ. Disvāna me etadahosi:
satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ
bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva
passeyyanti. So khohaṃ āvuso tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ
etadavoca: ''sattā me bhante bhagavā. Sāvakohamasmi. Sattā me bhante bhagavā.
Sāvakohamasmī''ti.

Evaṃ vutte maṃ āvuso, bhagavā etadavoca: ''yo kho kassapa, evaṃ sabbacetasā
samannāgataṃ sāvakaṃ ajānaññeva vadeyya jānāmī'ti, apassaññeva vadeyya passāmī'ti,
muddhā'pi tassa vipateyya. Ahaṃ kho pana kassapa, jānaññeva vadāmi jānāmī'ti,
passaññeva vadāmi passāmī''ti.

Tasmātiha te kassapa, evaṃ sikkhitabbaṃ: ''tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati
theresu navesu1 majjhamesū''ti. Evaṃ hi te kassapa, sikkhitabbaṃ.

Tasmātiha te kassapa, evaṃ sikkhitabbaṃ: ''yaṃ kiñci dhammaṃ suṇissāmi.2
Kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhikatvā manasikatvā sabbacetasā samannāharitvā ohitasoto
dhammaṃ suṇissāmī''ti. Evaṃ hi te kassapa, sikkhitabbaṃ.

Tasmātiha te kassapa, evaṃ sikkhitabbaṃ ''sātasahagatā ca me kāyagatāsati na vijahissatī''ti.
Evaṃ hi te kassapa, sikkhitabbanti.

Atha kho maṃ āvuso, bhagavā iminā ovādena ovāditvā uṭṭhāyāsanā pakkāmi.

[PTS Page 221] [\q 221/] sattāhameva kho ahaṃ āvuso sāṇo3 raṭṭhapiṇḍaṃ bhuñjiṃ.
Atha aṭṭhamiyā aññā udapādi.

Atha kho āvuso, bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami.
Atha khohaṃ āvuso, paṭapilotīnaṃ saṃghāṭiṃ catugguṇaṃ paññāpetvā bhagavantaṃ
etadavocaṃ: ''idha bhante, bhagavā nisīdatu, yaṃ mamassa4 dīgharattaṃ hitāya sukhāyā''ti.
Nisīdi kho āvuso bhagavā paññatte āsane. Nisajja kho maṃ āvuso bhagavā etadavoca:
''mudukā kho tyāyaṃ kassapa, paṭapilotīnaṃ saṃghāṭī''ti. Patigaṇhātu me bhante, bhagavā
paṭapilotīnaṃ saṃghāṭi, anukampaṃ upādāyā'ti.

---------------------
1. Navakesu- sīmu 2. Sussāmi-sīmu, [pts.] Sī 1, 2
3. Sarano-machasaṃ
4. Mama assa - sīmu, sī1.


[BJT Page 336] [\x 336/]


Dhāressasi pana me tvaṃ kassapa, sāṇāni paṃsukulāni nibbasanānī'ti? Dhāressāmahaṃ
bhante, bhagavato sāṇāni paṃsukulāni nibbasanānī'ti.

So kho ahaṃ āvuso, paṭapilotīnaṃ saṃghāṭiṃ bhagavato pādāsiṃ. Ahaṃ pana bhagavato
sāṇāni paṃsukulāni nibbasanānā paṭipajjiṃ. Yaṃ hi taṃ āvuso, sammā vadamāno vadeyya
''bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo
paṭiggahetā.1 Sāṇāni paṃsukulāni nibbasanānī''ti, mamaṃ taṃ sammā vadamāno vadeyya
''bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo
paṭiggahetā sāṇāni paṃsukūlāni nibbasanānī''ti.

Ahaṃ kho āvuso, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ [PTS Page 222] [\q 222/] vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja vihārāmi.

Ahaṃ kho āvuso, yāvade ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca
sampajāno. Sukhaṃ ca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā
sukhavihārī'ti, tatiyaṃ jhānaṃ upasampajja viharāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva
somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja
viharāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ
viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi
kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma
saññāvedayitanirodhaṃ upasampajja viharāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi: eko'pi hutvā
bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbaṃ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karomi
seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi
pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike
evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ
vattemi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi, parasattānaṃ parapuggalānaṃ cetasā ceto paricca
pajānāmi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāmi. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāmi. Vītadosaṃ vā cittaṃ vītadosaṃ
cittanti pajānāmi. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāmi. Vītamohaṃ vā cittaṃ
vītamohaṃ cittanti pajānāmi. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāmi. Vikkhittaṃ vā
cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi.
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti
pajānāmi. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāmi. Samāhitaṃ vā cittaṃ samāhitaṃ
cittanti pajānāmi. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi. Vimuttaṃ vā cittaṃ
vimutta cittanti pajānāmi. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi -
seyyathīdaṃ.''Ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ
evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarāmi.

"Ahaṃ kho āvuso, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena
satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.

Ahaṃ kho āvuso āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharāmi.

Sattaratanaṃ vā so āvuso3 nāgaṃ aḍḍhaṭṭharatanaṃ vā tālapattikāya chādetabbaṃ
maññeyya, yo me abhiññā chādetabbaṃ maññeyyā'ti.

Cavittha ca pana thullanandā bhikkhunī brahmacariyasmā'ti.

4. 1. 12
Tathāgata parammaraṇasuttaṃ

295. Ekaṃ samayaṃ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṃ viharanti
isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito
yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā mahākassapaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākassapaṃ
etadavoca:

''Kinnu kho āvuso kassapa, hoti tathāgato parammaraṇā'ti?

Abyākataṃ kho etaṃ āvuso, bhagavatā ''hoti tathāgato parammaraṇā''ti.

--------------------
1. Paṭiggahitāni-machasaṃ, syā, [pts.] Paṭiggahito-sī 1, 2
2. Abhiññāṇaṃ evaṃ vitthāretabbaṃ-sīmu.
3. Sattaratanaṃ vā āvuso-machasaṃ, [pts.]


[BJT Page 338] [\x 338/]

Kiṃ panāvuso, na hoti tathāgato parammaraṇā'ti?

Etampi1 kho āvuso, abyākataṃ bhagavatā ''na hoti tathāgato parammaraṇā''ti.
[PTS Page 223] [\q 223/] kinnu kho āvuso, hoti ca na hoti ca tathāgato parammaraṇā'ti?

Abyākataṃ kho etaṃ āvuso bhagavatā, ''hoti ca na hoti ca tathāgato parammaraṇā''ti.
Kiṃ panāvuso, neva hoti na na hoti tathāgato parammaraṇā'ti?

Etampi kho āvuso, abyākataṃ bhagavatā ''neva hoti na na hoti tathāgato parammaraṇā''ti.

Kasmā cetaṃ āvuso, abyākataṃ bhagavatā'ti?

Na hetaṃ āvuso, atthasaṃhitaṃ ādibrahmacariyakaṃ, na nibbidāya na virāgāya na nirodhāya
na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ abyākataṃ
bhagavatā'ti.

Atha kiñcarahāvuso,2 byākataṃ bhagavatā'ti?

Idaṃ dukkhanti kho āvuso, byākataṃ bhagavatā. Ayaṃ dukkhasamudayo'ti byākataṃ
bhagavatā. Ayaṃ dukkhanirodho'ti byākataṃ bhagavatā. Ayaṃ dukkhanirodhagāminī
paṭipadā'ti byākataṃ bhagavatā'ti.

Kasmā cetaṃ āvuso byākataṃ bhagavatā'ti?

Etaṃ hi āvuso, atthasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya nirodhāya
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ bhagavatā byākatanti.


4. 1. 13
Saddhammapatirūpakasuttaṃ

296. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. [PTS Page 224] [\q 224/] ekamantaṃ nisinno kho āyasmā
mahākassapo bhagavantaṃ etadavoca:

---------------------
1. Evampi kho - machasaṃ, [pts.]
Kiñcarahi āvuso - sī 1, 2.
[BJT Page 340] [\x 340/]

Ko nu kho bhante, hetu ko paccayo yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ,
bahutarā ca bhikkhu aññāya saṇṭhahiṃsu? Ko pana bhante. Hetu ko paccayo yenetarahi
bahutarāni ceva sikkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantī'ti?

Evaṃ hetaṃ kassapa, hoti. Sattesu hāyamānesu, saddhamme antaradhāyamāne, bahutarāni
ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahanti.


Na tāva kassapa, saddhammassa antaradhānaṃ hoti, yā ca na saddhammapatirūpakaṃ loke
uppajjati. Yato ca kho kassapa, saddhammapatirūpakaṃ loke uppajjati, atha saddhammassa
antaradhānaṃ hoti. Seyyathāpi kassapa, na tāva jātarūpassa antaradhānaṃ hoti. Yāca na
jātarūpapatirūpakaṃ loke uppajjati. Yato ca kho kassapa, jātarūpapatirūpakaṃ loke uppajjati,
atha jātarūpassa antaradhānaṃ hoti. Evameva kho kassapa, na tāva saddhammassa
antaradhānaṃ hoti, yāca na saddhammapatirūpakaṃ loke uppajjati. Yato ca kho kassapa
saddhammapatirūpakaṃ loke uppajjati, atha saddhammassa antaradhānaṃ hoti. Na kho
kassapa, paṭhavīdhātu saddhammaṃ antaradhāpeti na āpodhātu saddhammaṃ
antaradhāpeti na tejodhātu saddhammaṃ antaradhāpeti. Na vāyodhātu saddhammaṃ
antaradhāpeti. Atha kho idheva te uppajjanti moghapurisā ye imaṃ saddhammaṃ
antaradhāpenti.

Seyyathāpi kassapa, nāvā ādikeneva opilavati, na kho kassapa, evaṃ saddhammassa
antaradhānaṃ hoti.

Pañca kho me kassapa, okkamaṇiyā dhammā saddhammassa sammosāya antaradhānāya
saṃvattanti. Katame pañca?

Idha kassapa, bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā,
dhamme agāravā viharanti appatissā, saṅgha agāravā viharanti appatissā, [PTS Page 225] [\q
225/] sikkhāya agāravā viharanti appatissā, samādhismiṃ agāravā viharanti appatissā.
Ime kho kassapa, pañca okkamaṇiyā dhammā saddhammassa sammosāya antaradhānāya
saṃvattanti.


[BJT Page 342] [\x 342/]


Pañca kho me kassapa, dhammā saddhammassa ṭhitiyā asammosāya antaradhānāya
saṃvattanti. Katame pañca? Idha kassapa, bhikkhu bhikkhuniyo upāsakā upāsikāyo satthari
sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṃghe sagāravā
viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiṃ sagāravā
viharanti sappatissā. Ime kho kassapa, pañca dhammā saddhammassa ṭhitiyā asammosāya
antaradhānāya saṃvattantī'ti.
Kassapavaggo paṭhamo.

Tassuddānaṃ:
Santuṭṭhañca anottāpī candopamaṃ kulūpagaṃ,
Jiṇṇaṃ tayo ca ovādā jhānābhiññā upassayaṃ,
Cīvaraṃ parammaraṇaṃ saddhammapatirūpakanti.

Kassapasaṃyuttaṃ samattaṃ.



[BJT Page 344] [\x 344/]

5. Lābhasakkārasaṃyuttaṃ

1. Dāruṇavaggo

5. 1. 1.
Dāruṇasuttaṃ

297. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhū
bhagavato paccassosuṃ. [PTS Page 226] [\q 226/] bhagavā etadavoca:

Dāruṇo bhikkhave, lābhasakkārasīloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ ''uppannaṃ
lābhasakkārasīlokaṃ pajahissāma. Na ca no1 uppanno lābhasakkārasīloko cittaṃ pariyādāya
ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
5. 1. 2
Balisasuttaṃ

298. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Seyyathāpi bhikkhave, bāḷisiko āmisagataṃ baḷisaṃ gambhīre
udakarahade pakkhipeyya. Tamenaṃ aññataro āmisacakkhu maccho gileyya, evaṃ hi so
bhikkhave, maccho gilabaḷiso2 bāḷisikassa anayaṃ āpanno, vyasanaṃ āpanno,
yathākāmakariṇīyo bāḷisikassa. Bāḷisiko'ti kho bhikkhave, mārassetaṃ pāpimato
adhivacanaṃ. Baḷisanti kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ.

Yo hi koci bhikkhave, bhikkhu uppannaṃ lābhasakkārasilokaṃ assādeti nikāmeti, ayaṃ
vuccati bhikkhave, bhikkhu gilabaḷiso2 mārassa anayaṃ āpanno, vyasanaṃ āpanno,
yathākāmakaraṇīyo pāpimato, evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko
pharuso antarāyiko yogakkhekamassa adhigamāya. Tasmātiha bhikkhave, evaṃ
sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno
lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

-------------------------
1. Na vata no - sī 1, 2.
2. Gilitabaḷiso - sīmu. [Pts]

[BJT Page 346] [\x 346/]

5. 1. 3
Kummasuttaṃ

299. Sāvatthiyaṃ-
[PTS Page 227] [\q 227/] dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso
antarāyiko anuttarassa yogakkhemassa adhigamāya.
Bhūtapubbaṃ bhikkhave, aññatarasmiṃ udakarahade mahākummakulaṃ ciranivāsī ahosi.
Atha kho bhikkhave, aññataro kummo aññataraṃ kumma etadavoca: ''mā kho tvaṃ tāta
kumma, etaṃ padesaṃ agamāsī''ti. Agamāsi kho bhikkhave, so kummo taṃ padesaṃ.
Tamenaṃ luddo papatāya vijjha. Atha kho bhikkhave, so kummo yena so kummo
tenupasaṅkami. Addasā kho bhikkhave so kummo taṃ kummaṃ dūratova āgacchantaṃ.
Disvāna taṃ kummaṃ etadavoca: kacci tvaṃ tāta kumma, na taṃ padesaṃ agamāsī'ti?
Agamāsiṃ kho ahaṃ tāta kumma, taṃ padesanti. Kacci panāsi tāta kumma, akkhato
anupahato'ti? Akkhato khomhi tāta kumma, anupahato. Atthi pana me1 idaṃ suttakaṃ
piṭṭhito piṭṭhito, anubaddhanti.2

Tagghassasi3 tāta kumma, khato upahato. Etena hi te tāta, kumma, suttakena pitaro ca
pitāmahā ca anayaṃ āpannā vyasanaṃ āpannā. Gacchadāni tvaṃ tāta kumma, na dāni tvaṃ
amhākanti.

Luddoti4 kho bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Papatā'ti kho bhikkhave,
lābhasakkārasilokassetaṃ adhivacanaṃ. Suttakanti kho bhikkhave, nandirāgassetaṃ
adhivacanaṃ. Yo hi koci bhikkhave, bhikkhu upannaṃ lābhasakkārasilokaṃ assādeti,
nikāmeti, ayaṃ vuccati bhikkhave, bhikkhu giddho papatāya anayaṃ āpanno, vyasanaṃ
āpanno, yathākāmakaraṇīyo pāpimato. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko
kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave,
evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no
uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. [PTS Page 220] [\q 220/] evaṃ
hi vo bhikkhave, sikkhitabbanti.

5. 1. 4
Dīghalomieḷakasuttaṃ

300. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, dighalomikā eḷakā kaṇṭakāgahaṇaṃ paviseyya, sā tatra tatra
sajjeyya, tatra tatra gayheyya, 5 tatra tatra bajjheyya, tatra tatra anayavyasanaṃ āpajjeyya.
Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto
pariyādinnacitto6 pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā
piṇḍāya pavisati, so tatra tatra sajjati, tatra tatra gayhati.7 Tatra tatra bajjhati, tatra tatra
anayavyasanaṃ āpajjati. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso
antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ
sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no
uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

---------------------
1. Atthi ca me-machasaṃ, [pts. 2.] Anubandhanti-machasaṃ: syā, [pts]
3. Taggahi - syā 4. Luddakena - sīmu, sī1, 2, [pts.]
5. Gaccheyya-sīmu. Gaṇheyya, [pts,] syā. 6. Pariyādinna cinto - sīmu, machasaṃ. 7. Gacchati
- sīmu.


[BJT Page 348] [\x 348/]

5. 1. 5
Mīḷhakasuttaṃ

301. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, mīḷhakā1 gūthādī, gūthapurā, puṇṇā guthassa, purato cassa
mahāgūthapuñjo. Sā tena aññā mīḷhakā atimaññeyya: ahaṃ hi gūthādi, gūthapūrā, puṇṇā
gūthassa, purato ca myāyaṃ mahāgūthapuñjo'ti.

[PTS Page 229] [\q 229/] evameva kho bhikkhave, idhekacco bhikkhu
lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati. So tattha bhuttāvī ca hoti
yāvadattho, nimantito ca svātanāya, piṇḍapāto cassa pūro. So ārāmaṃ gantvā
bhikkhugaṇassa majjhe vikatthati:2 bhuttāvī camhi yāvadattho, nimantitocamhi svātanāya,
piṇḍapāto ca myāyaṃ pūro, lābhī camhi
civarapiṇḍapātasenāsanagilānapapaccayabhesajjaparikkhārānaṃ. Ime panaññe bhikkhū
appapuññā appesakkhā na lābhino
cīvarapiṇḍapātasenāsanagilānapaccayaśesajjaparikkhārānaṃ. So tena
lābhasakkārasilokenābhibhuto pariyādinnacitto aññepesale bhikkhū atimaññati. Taṃ hi tassa
bhikkhave, moghapurisassa hoti dīgharattaṃ ahitāya dukkhāya. Evaṃ dāruṇo kho
bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa
adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ
pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 1. 6
Asanivicakkasuttaṃ
302. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Kaṃ bhikkhave, asani vicakkaṃ āgacchatu? Sekhaṃ appattamānasaṃ lābhasakkārasiloko
anupāpuṇātu.3 ''Asani vicakkanti'' kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ.
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: '' uppannaṃ
lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ
pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 1. 7
Diddhavisallasuttaṃ.

303. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Kaṃ bhikkhave, diddhagatena visallena4 sallena bijjhatu? Sekhaṃ appattamānasaṃ
lābhasakkārasiloko anupāpuṇātu. 'Visalla'nti kho bhikkhave, lābhasakkārasilokassetaṃ
adhivacanaṃ. Evaṃ dāruṇo kho bhikkhave,lābhasakkārasiloko kaṭuko pharuso antarāyiko
anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''
uppannaṃ lābhasakkārasilokaṃ pajahissāma. '' Na ca no uppanno no
uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

--------------------
1. Eḷakā-piḷhakā-[pts.] Kaṃsaḷakā-syā. 2. Vikatheti-syā. Vikattheti-sīmu.
3. Anupāpuṇāti-[pts. 4.] Diṭṭhigatena sallena vijjhatu-syā, diddhagatena visallena-sīmu


[BJT Page 350] [\x 350/]

5. 1. 8
Sigālasuttaṃ1

304. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Assuttha2 no tumhe bhikkhave, rattiyā paccūsasamayaṃ jarasigālassa vassamānassā'ti? Evaṃ
bhante, eso kho bhikkhave, jarasigālo ukkaṇṭakena3 nāma rogajātena phuṭṭho neva bilagato
ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha
yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaṃ
āpajjati.

Eva meva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto
pariyādinnacitto neva suññāgāragato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato
ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha
nipajjati, tattha tattha anayabyasanaṃ āpajjati. [PTS Page 231] [\q 231/] evaṃ dāruṇo
kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa
adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ
pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.


5. 1. 9
Verambasuttaṃ

305. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Upari bhikkhave, ākāse verambā4 nāma vātā vāyanti. Tattha yo pakkhi gacchati, tamenaṃ
verambā vātā khipanti. Tassa verambavātakhittassa5 aññeneva pādā gacchanti, aññena
pakkhā gacchanti, aññena sīsaṃ gacchati, aññena kāyo gacchati.

Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto
pariyādinnacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā
piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena
anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā
duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ
anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Tassa aññe
cīvaraṃ haranti. Aññe pattaṃ haranti. Aññe nisīdanaṃ haranti. Aññe sūcigharaṃ haranti.
Verambavātabittasseva sakuṇassa. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko
pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na
ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo
bhikkhave, sikkhitabbanti.

----------------------
1. Siṅgāla suttaṃ - machasaṃ. 2. Assattha - syā. 3. Ukkantakena - simu. Ukkaṇṇakena-syā.
[Pts. 4.] Verambhā - machasaṃ. 5. Verambavāte khittassa-sīmu, sī 1, 2
verambavātukkhittassa - syā.

[BJT Page 352] [\x 352/]

5. 1. 10
Sagāthasuttaṃ

306. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi lābhasakkārena [PTS Page 232] [\q 232/]
abhibhūtaṃ pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannaṃ.

Idha panāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi asakkārena abhibhūtaṃ
pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannaṃ.

Idha panāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi sakkārena ca asakkārena ca dvayena
abhibhūtaṃ pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkāranasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ
lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

Idavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Yassa sakkariyamānassa asakkārena cūhayaṃ,
Samādhi na vikampati appamāṇavihārino.1

Taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ,
Upādānakkhayārāmaṃ āhu sappuriso itī'ti.

Dāruṇavaggo paṭhamo.

Tassuddānaṃ:
Dāruṇo baḷisaṃ kummo dīghalomiṃ mīḷhakaṃ, 2
Asani diddhaṃ sigālañca verambena sagāthakanti.

-----------------------
1. Appamāda vihārino - [pts 2.] Puneḷakaṃ - simu.



[BJT Page 354] [\x 354/]

2. Pātivaggo.
5. 2. 1
Suvaṇṇapātisuttaṃ

307. [PTS Page 233] [\q 233/] sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaṃ
passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ
sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 2. 2
Rūpiyapātisuttaṃ.

308. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi ''na cāyamāyasmā
rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā''ti. Tamenaṃ
passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ
sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

[BJT Page 356] [\x 356/]

5. 2. 3.

Suvaṇṇanikkhasuttaṃ.

309. Sāvatthiyaṃ- [PTS 234]
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
suvaṇṇanikkhassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena
samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 2. 4.

Suvaṇṇanikkhasatasuttaṃ.

310. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
suvaṇṇanikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena
samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 2. 5.

Siṅgīnikkhasuttaṃ.

311. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
siṅgīnikkhassapi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena
lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 2. 6.

Siṅgīnikkhasatasuttaṃ.

312. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
siṅgīnikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena
samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 2. 7.

Paṭhavisuttaṃ.

313. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
paṭhaviyāpi jātarūpaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi
aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā
bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 2. 8.

Kiñcikkhasuttaṃ.

314. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
āmisakiñcikkha hetu'pi sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena
lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 2. 9.

Jīvitasuttaṃ.

315. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
jīvitahetu'pi sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena
lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 2. 10.

Janapadakalyāṇisuttaṃ.

316. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā
janapadakalyāṇiyā'pi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena
samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


Pātivaggo dutiyo.

Tassuddānaṃ
Dve pāti dve suvaṇṇā siṅgīhi apare duve, paṭhavi kiñcikkha jīvitaṃ janapadakalyāṇiyā
dasā'ti.


[BJT Page 358] [\x 358/]

3. Mātugāmavaggo

5. 3. 1

Mātugāmasuttaṃ

317. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.
[PTS Page 235] [\q 235/] na tassa bhikkhave, mātugāmo eko ekassa cittaṃ pariyādāya
tiṭṭhati, yassa lābhasakkāra siloko cittaṃ pariyādāya tiṭṭhati.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 3. 2
Janapadakalyāṇisuttaṃ

318. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Na tassa bhikkhave, janapadakalyāṇi ekā ekassa cittaṃ pariyādāya tiṭṭhati, yassa
lābhasakkārasiloko cittaṃ pariyādāya tiṭṭhati.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na
ca no uppanno no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo
bhikkhave, sikkhitabbanti.

5. 3. 3
Ekaputtasuttaṃ

319. Sāvatthiyaṃ -
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Saddhā bhikkhave, upāsikā ekaṃ puttaṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya
''tādiso tāta, bhavāhi, yādiso citto ca gahapati hatthako ca āḷavako.

Esā bhikkhave tulā, etaṃ pamāṇaṃ, mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati,
hatthako ca āḷavako.
''Sace kho tvaṃ tāta, agārasmā anagāriyaṃ pabbajasi, ''tādiso nāta bhavāhi yādisā
sāriputta-moggallānā''ti.

Esā bhikkhave tulā, etaṃ pamāṇaṃ, sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānā.


[BJT Page 360] [\x 360/]

''Mā ca kho tvaṃ tāta, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu''ti.

Tañce [PTS Page 236] [\q 236/] bhikkhave, bhikkhuṃ sekhaṃ appattamānasaṃ
lābhasakkārasiloko anupāpuṇāti, so1 tassa hoti antarāyāya.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


5. 3. 4
Ekadhītusuttaṃ

320. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Saddhā bhikkhave, upāsikā ekaṃ ṭhitikaṃ2 piyaṃ manāpaṃ evaṃ sammā āyācamānā
āyāceyya: ''tādisā ayye, bhavāhi, yādisā khujjuttarā upāsikā veḷukaṇṭakiyā3 ca
nandamātā''ti.

Esā bhikkhave, tulā, etaṃ pamāṇaṃ, mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca
upāsikā, veḷukaṇṭakiyā ca nandamātā.

''Sace kho tvaṃ ayye, agārasmā anagāriyaṃ pabbajasi, tādisā ayye, bhavāhi, yādisā khemā ca
bhikkhunī, uppalavaṇṇācā''ti.

Esā bhikkhave, tulā, etaṃ pamāṇaṃ, mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca
bhikkhunī uppalavaṇṇā ca.

''Mā ca kho tvaṃ ayye, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātū''ti.

Tañce bhikkhave, bhikkhuniṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so
tassā hoti antarāyāya.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ
lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 3. 5
Samaṇabrāhmaṇasuttaṃ
321. Sāvatthiyaṃ-
[PTS Page 237] [\q 237/] ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā
lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me
te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā
brāhmaṇasammatā. Na ca pana te āyasmato sāmaññatthaṃ vā brahmaññattaṃ vā diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

-------------------
1. Yo. Sī. 1. 2. 2. Dhītaraṃ - machasaṃ. 3. Vephakaṇṭakī ca - sīmu.


[BJT Page 362] [\x 362/]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome bhikkhave samaṇā vā
brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca
panāyasmato sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantī'ti.

5. 3. 6
Dutiyasamaṇabrāhmaṇasuttaṃ

322. Sāvatthiyaṃ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca
atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te
bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā
brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca
atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome
bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

5. 3. 7
Tatiyasamaṇabrāhmaṇasuttaṃ

323. Sāvatthiyaṃ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ nappajānanti,
lābhasakkārasilokasamudayaṃ nappajānanti, lābhasakkārasiloka nirodhaṃ nappajānanti,
lābhasakkārasilokanirodhagāminīpaṭipadaṃ nappajānanti, na me te bhikkhave, samaṇā vā
brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca
pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti.

Yehi keci samaṇā vā brāhmaṇā vā lābhasakkārasilokañca lābhasakkārasilokasamudayañca
lābhasakkārasilokanirodhañca lābhasakkāranirodhagāminīpaṭipadañca yathābhūtaṃ
pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva
samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca
brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.

5. 3. 8
Chavisuttaṃ
324. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. [PTS Page 238] [\q 238/] lābhasakkārasiloko
bhikkhave chaviṃ chindati, chaviṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā cammaṃ
chindati, cammaṃ chetvā nahāruṃ chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā
aṭṭhimiñjaṃ āhacca tiṭṭhati.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ
lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.



[BJT Page 364] [\x 364/]

5. 3. 9
Vālarajjusuttaṃ

325. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko bhikkhave, chaviṃ chindati,
chaviṃ chetvā cammaṃ chindati, chammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nahāruṃ
chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.

Seyyathāpi bhikkhave, balavā puriso daḷhāya vālarajjuyā1 jaṅghaṃ veṭhetvā ghaṃseyya, sā
chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya,
maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā
aṭṭhimiñjaṃ āhacca tiṭṭheyya, evameva kho bhikkhave, lābhasakkārasiloko chaviṃ chindati,
chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nahāruṃ
chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ
lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 3. 10
Khīṇāsavabhikkhusuttaṃ

326. Sāvatthiyaṃ-

[PTS Page 239] [\q 239/] yo pi so bhikkhave, bhikkhu arahaṃ khīṇāsavo, tassa pāhaṃ2
lābhasakkārasilokaṃ antarāyāya vadāmī'ti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca kissa pana bhante, khīṇāsavassa
bhikkhuno lābhasakkārasiloko antarāyāyā'ti?

Yā hissa sā ānanda, akuppā ceto vimukti,10 nāhaṃ tassā lābhasakkāra silokaṃ antarāyāya
vadāmi. Ye ca khvassa ānanda, appamattassa ātāpino pahitattassa viharato
diṭṭhadhammasukhavihāraṃ adhigatā, tesāhamassa lābhasakkārasilokaṃ antarāyāya vadāmi.

Evaṃ dāruṇo kho ānanda, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa
yogakkhemassa adhigamāya. Tasmātiha ānanda, evaṃ sikkhitabbaṃ. Uppannaṃ
lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī'ti. Evaṃ hi vo ānanda, sikkhitabbanti.

Mātugāmavaggo tatiyo.

Tassuddānaṃ:
Mātugāmo ca kalyāṇī ekaputteka dhītu ca3
Samaṇabrāhmaṇā tīṇi chavi rajjū ca bhikkhu ceti.

------------------------
1. Vāḷarajjuyā - machasaṃ 2. Pahaṃ - syā, sī1, 2. 3. Dhītiyā - sīmu. Sī 1
10 Cetovimutti [PTS]

[BJT Page 366] [\x 366/]

4. Saṅghabhedavaggo

5. 4. 1
Saṅghabhedasuttaṃ

427. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

[PTS Page 240] [\q 240/] lābhasakkārasilokena abhibhūto pariyādinnacitto bhikkhave,
devadatto saṅghaṃ bhindi. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso
antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 4. 2
Kusalamūlasamucchedasuttaṃ

328. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa
kusalamūlaṃ samucchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko
pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 4. 3
Kusaladhammasamucchedasuttaṃ

329. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalo
dhammo samacchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko
pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 4. 4
Sukkadhammasamucchedasuttaṃ

330. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa sukko
dhammo samucchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko
pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no
uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 4. 5
Attavadhasuttaṃ

331. [PTS Page 241] [\q 241/] ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe
pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi:
attavadhāya bhikkhave, devadattassa lābhasakkārasiloko udapādi. Parābhavāya
lābhasakkārasiloko udapādi.
---------------------
*Aṅkitasuttanta pañcakaṃ 'bhindi-mūla-dhamma-sukka-pakkanta'-nāmavasena uddāne
āgataṃ.


[BJT Page 368] [\x 368/]

Seyyathāpi bhikkhave, kadali attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva
kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya
devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva
kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya
devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva
kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya
devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ
gaṇhāti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi.
Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca
no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā'ti.

5. 4. 6
Pañcarathasatasuttaṃ*

332. Ekaṃ samayaṃ bhagavā [PTS Page 242] [\q 242/] rājagahe viharati veḷuvane
kalandakanivāpe. Tena kho pana samayena devadattassa ajātasattu kumāro pañcahi
rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati. Pañca ca thālipākasatāni bhattābhihāro
abhiharīyati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
bhikkhū bhagavantaṃ etadavocuṃ: ''devadattassa bhante, ajātasattukumāro pañcahi
rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati. Pañca ca thālipākasatāni bhattābhihāro
abhiharīyatī''ti.

Mā bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca bhikkhave,
devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati,
pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa
pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

---------------------
* Rathasuttaṃ - uddāna.



[BJT Page 370] [\x 370/]

Seyyathāpi bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ, evaṃ hi so
bhikkhave, kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave,
yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ
gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave,
devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca
no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 4. 7
Mātusuttaṃ.

333. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. [PTS Page 243] [\q 243/] idhāhaṃ bhikkhave, ekaccaṃ
puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā mātu'pi hetu sampajānamusā
bhāseyyā'ti. '' Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ
pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ [PTS Page 244] [\q 244/]
lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 8.
Pitusuttaṃ

434. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi: ''na cāyamāyasmā pitu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi
aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā
bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na
ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


5. 4. 9.
Bhātusuttaṃ

435. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi: ''na cāyamāyasmā bhātu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi
aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā
bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na
ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

5. 4. 10.
Bhaginisuttaṃ

436. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi: ''na cāyamāyasmā bhaginiyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ
passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ
sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na
ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


5. 4. 11.
Puttasuttaṃ

437. Sāvatthiyaṃ-

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi: ''na cāyamāyasmā puttassa'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ
passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ
sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.


Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na
ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


5. 4. 12.
Dhītusuttaṃ

438. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi: ''na cāyamāyasmā dhituyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi
aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā
bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na
ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


5. 4. 13.
Pajāpatisuttaṃ

439. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi: ''na cāyamāyasmā pajāpatiyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ
passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ
sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa
yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ [PTS Page 244] [\q 244/]
lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya
ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

Saṅghabhedavaggo catuttho.

Tassuddānaṃ:
Bhindi mūlaṃ sukko dhammo pakkantaṃ rathamātaro,
Pitā ca bhātā bhaginī putto dhitā pajāpatī'ti.

Lābhasakkārasaṃyuttaṃ samattaṃ.



[BJT Page 374] [\x 374/]

6. Rāhulasaṃyuttaṃ

1. Paṭhamo vaggo

6. 1. 1
Cakkhuādisuttaṃ

340. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme.

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ
etadavoca: sādhu me bhante, bhagavā saṃkkhittena dhammaṃ desetu yamahaṃ bhagavato
dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Taṃ kimmaññasi rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante. Yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. [PTS Page 245] [\q 245/]
yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama,
esohamasmi, eso me attā''ti? No hetaṃ bhante.

Sotaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Ghāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Jivhā niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Kāyo nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Mano nicco vā anicco vā'ti? Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti.
Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati,
ghāṇasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi
nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.



[BJT Page 376] [\x 376/]

6. 1. 2
Rūpādiārammaṇasuttaṃ

341. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpā niccā vā aniccā vā'ti? [PTS Page 246] [\q 246/] aniccā
bhante, saddā niccā vā aniccā vā'ti? Aniccā bhante, gandhā niccā vā aniccā vā'ti? Aniccā
bhante, rasā niccā vā aniccā vā'ti? Aniccā bhante, phoṭṭhabbā niccā vā aniccā vā'ti? Aniccā
bhante, dhammā niccā vā aniccā vā'ti? Aniccā bhanate, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpesu'pi nibbindati, saddesu'pi nibbindati,
gandhesu'pi nibbindati, rasesu'pi nibbindati, phoṭṭhabbesu'pi nibbindati, dhammesu'pi
nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.


6. 1. 3
Viññāṇasuttaṃ
442. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante,
yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Sotaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Ghāṇaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Jivhāviññāṇaṃ niccaṃ vā aniccaṃ va'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Manoviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati,
sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi
nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.

6. 1. 4
Samphassasuttaṃ

443. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā'ti? Anicco bhante,
yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Sotasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Ghāṇasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Jivhāsamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Kāyasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Manosamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati,
sotasamphassamimpi nibbindati, ghāṇasamphassasmimpi nibbindati, jivhāsamphassasmimpi
nibbindati, kāyasamphassasmimpi nibbindati, manosamphassasmimpi nibbindati. [PTS Page
247] [\q 247/] nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
------------------------
1. Saddesupi-pe- gandhesupi-pe-, rasesupi-pe-, phoṭṭhabbesupi-pe- sīmu, sī1, 2.


[BJT Page 378] [\x 378/]

6. 1. 5
Vedanāsuttaṃ

444. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante
yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Sotasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Ghāṇasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Jivhāsamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Kāyasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Manosamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya'pi nibbindati.
Sotasamphassajāya vedanāya'pi nibbindati. Ghāṇasamphassajāya vedanāya'pi nibbindati.
Jivihāsamphassajāya vedanāya'pi nibbindati. Kāyasamphassajāya vedanāya'pi nibbindati.
Manosamphassajāya vedanāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānātī'ti.

6. 1. 6
Saññāsuttaṃ

345. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esomahasmi, eso me
attā''ti? No hetaṃ bhante.

Saddasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Gandhasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Rasasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Phoṭṭhabbasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Dhammasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasaññāya'pi nibbindati. Saddasaññāya'pi
nibbindati. Gandhasaññāya'pi nibbindati. Rasasaññāya'pi nibbindati. Phoṭṭhabbasaññāya'pi
nibbindati. Dhammasaññāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānātī'ti.

6. 1. 7
Sañcetanāsuttaṃ.

346. Sāvatthiyaṃ-

Taṃ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Saddasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Gandhasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vāti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Rasasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
[PTS Page 248] [\q 248/] phoṭṭhabbasañcetanā niccā vā aniccā vā'ti? Aniccā bhante.
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Dhammasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasañcetanāya'pi nibbindati. Saddasañcetanāya'pi
nibbindati. Gandhasañcetanāya'pi nibbindati. Rasasañcetanāya'pi nibbindati.
Phoṭṭhabbasaṃcetanāya'pi nibbindati. Dhammasañcetanāya'pi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.



[BJT Page 380] [\x 380/]

6. 1. 8
Taṇhāsuttaṃ

347. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Saddataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Gandhataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Rasataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Phoṭṭhabbataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Dhammataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpataṇhāya'pi nibbindati, saddataṇhāya'pi
nibbindati, gandhataṇhāya'pi nibbindati, rasataṇhāya'pi nibbindati, phoṭṭhabbataṇhāya'pi
nibbindati, dhammataṇhāya'pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānātī'ti.

6. 1. 9
Dhātusuttaṃ

348. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Āpodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Tejodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Vāyodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Ākāsadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Viññāṇadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako paṭhavīdhātuyā'pi nibbindati, āpodhātuyā'pi
nibbindati, tojodhātuyā'pi nibbindati, [PTS Page 249] [\q 249/] vāyodhātuyā'pi
nibbindati, ākāsadhātuyā'pi nibbindati, viññāṇadhātuyā'pi nibbindati, nibbindaṃ virajjati.
Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ.
Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī'ti.

6. 1. 10
Bandhasuttaṃ

349. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpaṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Vedanā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Saññā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Saṅkhārā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Viññāṇaṃ niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya'pi nibbindati,
saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī'ti.

Vaggo paṭhamo.

Tassuddānaṃ:
Cakkhuṃ rūpañca viññāṇaṃ samphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasā'ti.


Dutiyo vaggo

6. 2. 1
Cakkhuādisuttaṃ

350. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārame. [PTS Page 250] [\q 250/] atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho
āyasmantaṃ rāhulaṃ bhagavā etadavoca:

Taṃ kimmaññasi rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti. No hetaṃ bhante. '

Sotaṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? 'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.

Ghāṇaṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? 'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.

Jivhā niccā vā aniccā vā'ti? 'Aniccā bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.

Kāyo nicco vā anicco vā'ti? 'Anicco bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.

Mano nicco vā anicco vā'ti? 'Anicco bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati,
ghāṇasmimpi nibbindati, jivhāya'pi nibbindati, kāyasmimpi nibbindati, manasmimpi
nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.



6. 2. 2
Rūpādisuttaṃ

351. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti ' no hetaṃ bhante'.

Saddā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti 'no hetaṃ bhante'.

Gandhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti 'no hetaṃ bhante'.

Rasā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti 'no hetaṃ bhante'.

Phoṭṭhabbā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ
sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, e so me attā''ti 'no hetaṃ bhante'.

Dhammā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ
sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, e so me attā''ti 'no hetaṃ bhante'.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpesu'pi nibbindati, saddesu'pi nibbindati,
gandhesu'pi nibbindati, rasesu'pi nibbindati, phoṭṭhabbesu'pi nibbindati, dhammesu'pi
nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.

6. 2. 3
Viññāṇasuttaṃ

352. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante,
yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Sotaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Ghāṇaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Manoviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati,
sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi
nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.

[BJT Page 384] [\x 384/]

6. 2. 4
Samphassasuttaṃ

353. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā'ti? Anicco bhante,
yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Sotasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Ghāṇasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Jivhāsamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Kāyasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Manosamphasso nicco vā anicco vā'ti anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusamphassamimpi nibbindati,
sotasamphassamimpi nibbindati, ghāṇasamphassamimpi nibbindati, jivhāsamphassamimpi
nibbindati, kāyasamphassamimpi nibbindati, manosamphassamimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.

6. 2. 5
Vedanāsuttaṃ

354. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante
yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Sotasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Ghāṇasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Jivhāsamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Kāyasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Manosamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya'pi nibbindati.
Sotasamphassajāya vedanāya'pi nibbindati. Ghāṇasamphassajāya vedanāya'pi nibbindati.
Jivhāsamphassajāya vedanāya'pi nibbindati. Kāyasamphassajāya vedanāya'pi nibbindati.
Manosamphassajāya vedanāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānātī'ti.

6. 2. 6
Saññāsuttaṃ

355. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhamamaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esomahasmi, eso me
attā''ti? No hetaṃ bhante.

Saddasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Gandhasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Rasasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Phoṭṭhabbasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Dhammasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasaññāya'pi nibbindati. Saddasaññāya'pi
nibbindati. Gandhasaññāya'pi nibbindati. Rasasaññāya'pi nibbindati. Phoṭṭhabbasaññāya'pi
nibbindati. Dhammasaññāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānātī'ti.

6. 2. 7
Sañcetanāsuttaṃ.

356. Sāvatthiyaṃ-

Taṃ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Saddasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Gandhasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Rasasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Phoṭṭhabbasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Dhammasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasañcetanāya'pi nibbindati. Saddasañcetanāya'pi
nibbindati. Gandhasañcetanāya'pi nibbindati. Rasasañcetanāya'pi nibbindati.
Phoṭṭhabbasañcetanāya'pi nibbindati. Dhammasañcetanāya'pi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.

6. 2. 8
Taṇhāsuttaṃ

357. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Saddataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Gandhataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Rasataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassitu ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Phoṭṭhabbataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Dhammataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu
taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpataṇhāya'pi nibbindati, saddataṇhāya'pi
nibbindati, gandhataṇhāya'pi nibbindati, rasataṇhāya'pi nibbindati, phoṭṭhabbataṇhāya'pi
nibbindati, dhammataṇhāya'pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānātī'ti.

6. 2. 9
Dhātusuttaṃ

358. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me
attā''ti? No hetaṃ bhante.

Āpodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Tejodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Vāyodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Ākāsadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Viññāṇadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako paṭhavīdhātuyā'pi nibbindati, āpodhātuyā'pi
nibbindati, tojodhātuyā'pi nibbindati, vāyodhātuyā'pi nibbindati, ākāsadhātuyā'pi nibbindati,
viññāṇadhātuyā'pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ
itthattāyāti pajānātī'ti.

[BJT Page 386] [\x 386/]

6. 2. 10
Bandhasuttaṃ

359. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, [PTS Page 252] [\q 252/] rūpaṃ niccaṃ vā aniccaṃ vā'ti?
'Aniccaṃ bhante'. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama,
esohamasmi, eso me attā''ti? No hetaṃ bhante.

Vedanā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Saññā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Saṅkhārā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Viññāṇaṃ niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ
samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya'pi nibbindati,
saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī'ti.

6. 2. 11
Mānānusayasuttaṃ

360. Sāvatthiyaṃ-
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ
etadavoca:

''Kathannu kho bhante, jānato, kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahiṃkāramamiṃkāramānānusayā1 na hontī? Ti. ''

Yaṃ kiñci rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā - sabbaṃ rūpaṃ ''netaṃ mama,
nesohamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā
hīnā vā paṇītā vā yaṃ dūre santike vā sabbe vedanā ''netaṃ mama, nesohamasmi, na meso
attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.

Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā
hīnā vā paṇītā vā yaṃ dūre santike vā sabbe saññā ''netaṃ mama, nesohamasmi, na meso
attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.

Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā
hīnā vā paṇītā vā yaṃ dūre santike vā sabbe saṅkhārā ''netaṃ mama, nesohamasmi, na me
so attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ ''netaṃ mama,
nesohamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.

Evaṃ kho rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahiṃkāramamiṃkāramānānusayā na hontī'ti.

6. 2. 12
Mānāpagatasuttaṃ

361. [PTS Page 253] [\q 253/] sāvatthiyaṃ-
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ
etadavoca: ''kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye
bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti,
vidhāsamatikkantaṃ santaṃ suvimutta''nti?

------------------------
1. Ahaṃkāra mamaṃkāramānānusayā - machasaṃ, syā, [pts,] sī 1, 2

[BJT Page 388] [\x 388/]

Yaṃ kiñci rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbanda rūpaṃ ''netaṃ mama,
nesohamasmi, na meso attā''ti evametaṃ yathābhūtaṃ sammappaññāya disvā
anupādāvimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā
hīnā vā paṇītā vā, yaṃ dūre santike vā - sabbe vedanā ''netaṃ mama, nesohamasmi, na
meso attā''ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā
hīnā vā paṇītā vā, yaṃ dūre santike vā - sabbe saññā ''netaṃ mama, nesohamasmi, na meso
attā''ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.

Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā
hīnā vā paṇītā vā, yaṃ dūre santike vā - sabbe saṅkhārā ''netaṃ mama, nesohamasmi, na me
so attā''ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā - sabbaṃ viññāṇaṃ ''netaṃ mama,
nesohamasmi, na me so attā''ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā
anupādāvimutto hoti.

Evaṃ kho rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye, bahiddhā ca
sabbanimittesu ahiṅkhāramamiṅkhāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ
santaṃ suvimuttanti.

Vaggo dutiyo.

Tassuddānaṃ:
[PTS Page 254] [\q 254/] cakkhuṃ rūpañca viññāṇaṃ samaphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasa
Anusayaṃ apagatañceva vaggo tena pavuccatī'ti

Rāhulasaṃyuttaṃ samattaṃ.



[BJT Page 390] [\x 390/]


7. Lakkhaṇasaṃyuttaṃ

1. Paṭhamo vaggo

7. 1. 1
Aṭṭhisaṅkhalikasuttaṃ

362. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe.
Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe
pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ
lakkhaṇaṃ etadavoca: āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā'ti.
Evamāvuso'ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ
pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: ko nu kho
āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā'ti? Akālo kho āvuso lakkhaṇa,
etassa pañhassa. Bhagavato maṃ santiko etaṃ paṇhaṃ pucchā'ti.

[PTS Page 255] [\q 255/] atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno
piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho
āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: idhāyasmā mahāmoggallāno
gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ko nu kho āvuso
moggallāna, hetu ko paccayo sitassa pātukammāyā'ti?

Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ
gacchantiṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā phāsulantarikāhi
vitudanti.1 Sāsudaṃ2 aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata
bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho
bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
--------------------
1. Vitudenti-sīmu, sī. 1, 2, Vitudenti vitacchenti virājenti-machasaṃ, syā, vitacchenti,
vibhājenti - [pts 2.] Sāssudaṃ - sīmu. Sī1, 2


[BJT Page 392] [\x 392/]


Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ1 byākareyyaṃ, pare me2 na saddaheyyaṃ. Ye me na
saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ
yeva rājagahe goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni
vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā3 tasseva
kammassa vipākāvasesena4 [PTS Page 256] [\q 256/] evarūpaṃ attabhāvapaṭilābhaṃ
paṭisaṃvedayatī'ti.



7. 1. 2
Maṃsapesisuttaṃ

363. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantaṃ.
Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sāsudaṃ
aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho,
evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma
attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.


7. 1. 3
Maṃsapiṇḍasuttaṃ

364. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ
gacchantaṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti.
So sudaṃ aṭṭasaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ
vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi
nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
sākuṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

7. 1. 4
Nicchavisuttaṃ
365. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ
gacchantaṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti.
So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ
vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi
nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
orabbhiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

--------------------------
1. Ahañcetaṃ-machasaṃ, syā, [pts. 2.] Pare ca me-machasaṃ. [Pts.] Parepi me-syā 3. Pacitvā
- sī 1, 2, 4. Vipākavasena - sīmu 1, 2



[BJT Page 394] [\x 394/]

7. 1. 5
Asilomasuttaṃ

366. [PTS Page 257] [\q 257/] idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ
asilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te asī uppatitvā uppatitvā tasseva kāye
nipatanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho,
abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati,
evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
sūkariko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

7. 1. 6
Sattilomasuttaṃ

367. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ
gacchantaṃ. Tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ
karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi
nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma
attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
māgaviko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

7. 1. 7
Usulomasuttaṃ

368. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ
gacchantaṃ. Tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭasaraṃ
karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi
nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma
attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
kāraṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.


7. 1. 8
Sūcilomasuttaṃ

. 9369. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ
gacchantaṃ. Tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ
karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi
nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma
attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
sūto ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.


[BJT Page 396] [\x 396/]

7. 1. 9
Dutiyasucilomasuttaṃ

370. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sucilomaṃ purisaṃ vehāsaṃ
gacchantaṃ. [PTS Page 258] [\q 258/] tassa tā sūciyo sīse pavisitvā mukhato
nikkhamanti. Mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare
pavisitvā ūrūhi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā
pādehi nikkhamanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ
vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho
bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
sūcako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

7. 1. 10
Kumbhaṇḍasuttaṃ

371. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ
gacchantaṃ. So gacchanto'pi teva aṇḍe khandhe āropetvā gacchati. Nisīdanto'pi tesveva
aṇḍesu nisīdati. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti,
virājenti. So sudaṃ aṭṭassaraṃ karoti.

Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma
satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho
bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hā nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
gāmakūṭo ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

Paṭhamo vaggo.

Tassuddānaṃ:
Aṭṭhi pesi ubho hi goghātakā
Piṇḍasākuṇiyo nicchavorabbhi,
Asi sūkariko satti māgavī
Usukāraṇiko sūci sārathi,
Yo ca sikkhīyati sūcako hi so
Aṇḍahārī ahu gāmakūṭako'ti.



[BJT Page 398] [\x 398/]

2. Dutiyovaggo

7. 2. 1
Gūthakūpasuttaṃ

372. Rājagahe -
[PTS Page 259] [\q 259/] idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ
gūthakūpe sasīsakaṃ1 nimuggaṃ. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho,
abbhutaṃ ta bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati,
evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
pāradāriko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

7. 2. 2
Gūthakhādisuttaṃ

373. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe nimuggaṃ,
ubhohi hatthehi gūthaṃ khādantaṃ. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho,
abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati,
evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe
duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ
bhattena nimantetvā doṇiyo gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca: ato bhonto,
yāvadatthaṃ bhuñjantu ceva harantu cā'ti. So tassa kammassa vipākena bahūni vassāni
bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva
kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

7. 2. 3
Nicchavitthisuttaṃ

374. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ
gacchantiṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti.
Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ
vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi
nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi imasmiṃ yeva rājagahe
aticārinī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitva3 tasseva kammassa
vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

7. 2. 4
Maṅgulitthisuttaṃ

374. [PTS Page 260] [\q 260/] idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ
duggandhaṃ maṅguliṃ2 vehāsaṃ gacchantiṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā
anupatitvā vitacchenti, virājenti. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi:
acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma
yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi imasmi yeva rājagahe
ikkhaṇikā ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

----------------------
1. Sīsakaṃ - sīmu. Syā. 2. Maṅkuḷiṃ - aṭṭhakathā.


[BJT Page 400] [\x 400/]

7. 2. 5
Okilinīsuttaṃ

374. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriṇiṃ
vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi: acchariyaṃ
vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho
bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ
na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi kāliṅgassa rañño
aggamahesī ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri. So tassa kammassa vipākena
bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye
paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ
paṭisaṃvedayatī'ti.


7. 2. 6
Asīsakasuttaṃ

377. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kabandhaṃ2 vehāsaṃ
gacchantaṃ. Tassa ure akkhīni ceva honti mukhañca. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi
anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ
āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati,
evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, asīsako diṭṭho ahosi. Api
cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na
saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ
yeva rājagahe hārito nāma coraghātako ahosi. So tassa kammassa vipākena bahūni vassāni
bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva
kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

7. 2. 7
Bhikkhusuttaṃ

378. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ.
Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto,
kāyabandhanampi [PTS Page 261] [\q 261/] ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi
āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi:
acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma
yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. [PTS Page 262] [\q 262/] pubbeva me so bhikkhave,
bhikkhu diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na
saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso
bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. So tassa
kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni
vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ
attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.


7. 2. 8
Bhikkhuṇīsuttaṃ

379. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ.
Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto,
kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito sajotibhūto,
so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ
vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi
nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, bhikkhuṇī diṭṭhā ahosi. Api
cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na
saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, bhikkhunī
kassapassa sammāsambuddhassa pāvacane pāpabhikkhunī ahosi. Sā tassa kammassa
vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni
niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ
paṭisaṃvedayatī'ti.

---------------------
1. Kaliṅgassa - machasaṃ, syā, [pts. 2.] Kavandhaṃ - simu, [pts.] Sī1, 2.



[BJT Page 402] [\x 402/]

7. 2. 9
Sikkhamānāsuttaṃ

380. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sikkhakamānaṃ vehāsaṃ
gacchantiṃ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito
sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito
sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata
bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho
bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, sikkhamānā diṭṭhā ahosi. Api
cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na
saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, sikkhamānā
kassapassa sammāsambuddhassa pāvacane pāpasikkhamānā ahosi. Sā tassa kammassa
vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni
niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ
paṭisaṃvedayatī'ti.

7. 2. 10
Sāmaṇerasuttaṃ

381. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ.
Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto,
kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito sajotibhūto,
so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ
vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi
nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, sāmaṇero diṭṭho ahosi. Api
cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na
saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, sāmaṇero
kassapassa sammāsambuddhassa pāvacane pāpasāmaṇero ahosi. So tassa kammassa
vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni
niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ
paṭisaṃvedayatī'ti.


7. 2. 11
Sāmaṇerīsuttaṃ

382. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeriṃ vehāsaṃ gacchantaṃ.
Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto,
kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito sajotibhūto,
sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ
vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi
nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti,
ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā
dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, sāmaṇerī diṭṭhā ahosi. Api
cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na
saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.


[BJT Page 404] [\x 404/]

Esā bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi.
Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni
bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ
attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.

Vaggo dutiyo

Tassuddānaṃ:
Kūpe nimuggo hi so pāradāriko
Gūthakhādī ahu duṭṭhasamaṇabrāhmaṇo,
Nicchavitthi aticārinī ahu
Maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārakokiri
Sīsacchinno ahu coraghātako,
Bhikkhu bhikkhunī sikkhamānā sāmaṇero atha
Sāmaṇerikā kassapassa vinayasmiṃ pabbajja,
Pāpakammaṃ akariṃsu tāvade'ti

Lakkhaṇasaṃyuttaṃ samattaṃ.




[BJT Page 406] [\x 406/]

8. Opammasaṃyuttaṃ

1. Paṭhamo vaggo

8. 1. 1
Kūṭasuttaṃ

383. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. [PTS Page 263] [\q 263/] tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti.
Bhadante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo, sabbā tā kūṭaṅgamā
kūṭasamosaraṇā, kūṭasamugghātā sabbā tā samugghātaṃ gacchanti. Evameva kho
bhikkhave, ye keci akusalamūlā1 sabbe te avijjaṅgamā2 avijjāsamosaraṇā. Avijjāsamugghātā
sabbe te samugghātaṃ gacchanti.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''appamattā viharissāmā''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

8. 1. 2
Nakhasikhāsuttaṃ

384. Sāvatthiyaṃ -
Atha kho bhagavā parittaṃ nakhasikhāya paṃsuṃ āropetvā bhikkhū āmantesi: taṃ
kimmaññatha bhikkhave, katamannukho bahutaraṃ yo vāyaṃ3 mayā paritto nakhasikhāyaṃ
paṃsu āropito, ayaṃ vā4 mahāpaṭhavī'ti?

Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī. Appamattakoyaṃ bhagavatā paritto
nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na
upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito'ti.

Eva meva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva
bahutarā sattā ye aññatra manussehi paccājāyanti.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''appamattā viharissāmā''ti evaṃ hi vo bhikkhave,
sikkhitabbanti.
---------------------
1. Akusalā dhammā-machasaṃ, [pts,] syā 2. Avijjā-mūlakā machasaṃ [pts,] syā. 3. Yo cāyaṃ
- machasaṃ. 4. Yo cāyaṃ - machasaṃ.


[BJT Page 408] [\x 408/]

8. 1. 3
Kulasuttaṃ

385. Sāvatthiyaṃ -
[PTS Page 264@ [\q 264/] ]sayyathāpi bhikkhave, yāni kānici kulāni bahutthikāni
appapurisāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho
bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti abhāvitā abahulīkatā, so
suppadhaṃsiyo hoti amanussehi.

Seyyathāpi bhikkhave, yāni kānici kulāni appitthikāni bahupurisāni, tāni duppadhaṃsiyāni
honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā
cetovimutti bhāvitā bahulīkatā, so duppadhaṃsiyo hoti amanussehi.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


8. 1. 4
Okkhāsatasuttaṃ

386. Sāvatthiyaṃ -
Yo bhikkhave, pubbaṇhasamayaṃ okkhāsataṃ2 dānaṃ dadeyya, yo majjhantikaṃ samayaṃ
okkhāsataṃ dānaṃ dadeyya, yo sāyaṇhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo vā
pubbaṇhasamayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, yo vā
majjhantikaṃ samayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, yo vā
sāyaṇhasamayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, idaṃ tato
mahapphalataraṃ.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṃ hi vo bhikkhave
sikkhitabbanti.

-----------------------
1. Appatthikāni, - sīmu, sī 1, 2, syā.
2. Ukkhāsataṃ - sī 1, 2.


[BJT Page 410] [\x 410/]

8. 1. 5
Sattisuttaṃ

387. [PTS Page 265] [\q 265/] sāvatthiyaṃ -
Seyyathāpi bhikkhave, satti tiṇhaphalā, atha puriso āgaccheyya ''ahaṃ imaṃ sattiṃ
tiṇhaphalaṃ pāṇinā vā miṭṭhinā vā patileṇissāmi patikoṭṭessāmi1 pativaṭṭessāmī''ti.2 Taṃ
kimmaññasi bhikkhave, bhabbo nu kho so puriso amuṃ sattiṃ tiṇhaphalaṃ pāṇinā vā
muṭṭhinā vā patileṇetuṃ patikoṭṭetuṃ pativaṭṭetunti? No hetaṃ bhante. Taṃ kissa hetu?
Asu hi bhante, satti tiṇhaphalā na sukarā pāṇinā vā muṭṭhinā vā patileṇetuṃ patikoṭṭetuṃ
pativaṭṭetuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.

Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṃ khipitabbaṃ
maññeyya, atha kho sveva amanusse kilamathassa. Vighātassa bhāgī assa.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Mettā no cetovimutti bhāvitā bhavissati bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


8. 1. 6
Dhanuggahasuttaṃ

388. Sāvatthiyaṃ -
Seyyathāpi bhikkhave, cattāro daḷhadhammā dhanuggahā [PTS Page 266] [\q 266/]
sikkhitā kahatatthā katūpāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya: ''ahaṃ imesaṃ
catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ sikkhitānaṃ katatthānaṃ katūpāsānaṃ catuddisā
kaṇḍe khitte appatiṭṭhite paṭhaviyaṃ3 gahetvā āharissāmī''ti. Taṃ kimmaññatha bhikkhave,
javano puriso paramena javena samannāgato'ti alaṃ vacanāyā'ti?

Ekassa cepi bhante, daḷhadhammassa dhanuggahassa sikkhitassa3 katahatthassa
katūpāsanassa kaṇḍaṃ khittaṃ appatiṭṭhitaṃ paṭhaviyaṃ4 gahetvā āhareyya, javano puriso
paramena javena samannāgato'ti alaṃ vacanāya. Kopanavādo catunnaṃ daḷhadhammānaṃ
dhanuggahānaṃ sikkhitānaṃ katahatthānaṃ katūpāsanānanti.

---------------------
1. Patikoṭṭassāmi - sī 1, 2 2. Pativaṭṭassāmi - sī 1, 2.
3. Susikkhitassa - machasaṃ 4. Puthuviyaṃ - sī 1, 2, thapaviyaṃ - machasaṃ.



[BJT Page 412] [\x 412/]

Yathā ca bhikkhave, tassa purisassa javo yathā ca candimasuriyānaṃ javo tato sīghataro.
Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaṃ javo, yathā ca yā
devatā candimasuriyānaṃ purato dhāvanti, tisaṃ devatānaṃ javo tato sīghataro.1 Yathā ca
bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaṃ javo, yathā ca yā devatā
candimasuriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo, tato sīghataraṃ āyusaṅkhārā
khīyanti.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāmā'ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.


8. 1. 7
Āṇisuttaṃ

389. Sāvatthiyaṃ -
Bhūtapubbaṃ bhikkhave, dasārahānaṃ2 āṇako nāma mudiṅgo ahosi. Tassa dasārahā āṇake
phaḷite3 aññaṃ āṇiṃ odahiṃsu. [PTS Page 267] [\q 267/] ahu kho so bhikkha,ve samayo
yaṃ āṇakassa mudaṅgassa porāṇaṃ pokkhara phalakaṃ4 antaradhāyi, āṇisaṅghāṭova
avasissi.

Evameva kho bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ, ye te suttantā
tathāgatabhāsitā gambhīrā gambhiratthā lokuttarā suññatapaṭisaṃyuttā,5 tesu
bhaññamānesu na sussūsissanti.6 Na sotaṃ odahissanti, na aññācittaṃ upaṭṭhāpessanti. Na
ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Ye pana te suttantā kavikatā
kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti,
sotaṃ odahissanti, aññācittaṃ upaṭṭhāpessanti te ca dhamme uggahetabbaṃ
pariyāpuṇitabbaṃ maññissanti. Evametesaṃ bhikkhave, suttantānaṃ tathāgatabhāsitānaṃ
gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatapaṭisaṃyuttānaṃ antaradhānaṃ
bhavissati.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''ye te suttantā tathāgatabhāsitā gambhīrā
gambhīratthā lokuttarā suññatapaṭisaṃyuttā, tesu bhaññamānesu sussusissāma, sotaṃ
odahissāma, aññācittaṃ upaṭṭhāpessāma te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ
maññissāmā'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

----------------------
1. Sīghataraṃ - machasaṃ. 2. Dasabhātikānaṃ - sīmu. 3. Ghaṭite - machasaṃ, [pts 4.]
Pokkharaṃ phalakaṃ - sīmu, syā. 5. Suññatappaṭisāyuttaṃ - machasaṃ.
6. Sussūyissanti - sīmu, sī 1, 2


[BJT Page 414] [\x 414/]

8. 1. 8
Kaliṅgarūpadhānasuttaṃ

390. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhu bhagavato
paccassosuṃ: bhagavā etadavoca:

Kaliṅgarūpadhānā bhikkhave, etarahi licchavī viharanti [PTS Page 268] [\q 268/]
appamattā ātāpino upāsanasmiṃ. Tesaṃ rājāmāgadho ajātasattu vedehiputto na labhati
otāraṃ, na labhati ārammaṇaṃ. Bhavissanti bhikkhave, anāgatamaddhānaṃ licchavī
sukhumālā mudutaphaṇahatthapādā te mudukāsu seyyāsu tūlabimbohanādisu yāva
suriyuggamanā seyyaṃ kappessanti. Tesaṃ rājā māgadho ajātasattu vedehiputto lacchati
otāraṃ, lacchati ārammaṇaṃ.

Kaliṅgarūpadhānā bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṃ.
Tesaṃ māro pāpimā na labhati otāraṃ, na labhati ārammaṇaṃ. Bhavissanti bhikkhave,
anāgatamaddhānaṃ bhikkhū sukhumālā mudutaphaṇahatthapādā. Te mudukāsu seyyāsu
tūlabimbohanādisu yāva suriyuggamanā seyyaṃ kappessanti tesaṃ māro pāpimā lacchati
otāraṃ, lacchati ārammaṇaṃ.
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''kaliṅgarūpadhānā viharissāma appamattā ātāpino
padhānasmi''nti.1 Evaṃ hi vo bhikkhave, sikkhitabbanti.


8. 1. 9
Nāgasuttaṃ

391. Sāvatthiyaṃ -
Tena kho pana samayena aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ
bhikkhū evamāhaṃsu: ''mā āyasmā ativelaṃ kulāni upasaṅkamī''ti. So bhikkhūhi vuccamāno
evamāha: ''imehi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti,
kimaṅgapanāha''nti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [PTS Page 269] [\q 269/] ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante, aññataro navo bhikkhu
ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu: ''mā āyasmā evaṃ ativelaṃ
kulāni upasaṅkamī''ti. So bhikkhū bhikkhūhi vuccamāno evamāha: ''imehi nāma therā
bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgapanāha''nti.

---------------------
1. Padhānasmiṃ - sīmu.



[BJT Page 416] [\x 416/]


Bhūtapubbaṃ bhikkhave, araññāyatane mahāsarasi. Taṃ nāgā upanissāya viharanti. Te taṃ
sarasiṃ ogāhetvā soṇḍāya bhisamūlālaṃ abbhuggahetvā1 suvikkhālitaṃ vikkhāletvā
akaddamaṃ saṅkhāditvā2 ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca. Na ca
tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.

Tesaññeva kho pana bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā hiṃkacchāpā, te taṃ
sarasiṃ ogāhetvā soṇḍāya bhisamūlālaṃ abbhuggahetvā1 na suvikkhālitaṃ vikkhāletvā
sakaddamaṃ asaṅkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tato
nidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.

Evameva kho bhikkhave, idha therā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti
tesaṃ gihī pasannākara karonti. Te taṃ lābhaṃ agathitā amucchitā anajjhopannaṃ,3
ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca.
Na ca tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.

Tesaññeva kho pana bhikkhave, therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti.
Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ [PTS Page 270] [\q 270/] karonti.
Te taṃ lābhaṃ gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā
paribhuñjanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Te tatonidānaṃ maraṇaṃ vā
nigacchanti, maraṇamattaṃ vā dukkhaṃ.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''agathitā amucchitā anajjhopannā
ādīnavadassāvino nissaraṇapaññā lābhaṃ paribhuñjissāmā''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

8. 1. 10
Biḷālasuttaṃ

392. Sāvatthiyaṃ -
Tena kho pana samayena aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ
bhikkhū evamāhaṃsu: '' mā āyasmā ativelaṃ kulesu cārittaṃ āpajjī''ti. So bhikkhu bhikkhūhi
vuccamāno na ramati.4

-------------------------
1. Adhogahetvā-sīmu, sī1, 2: abbūhetvā-aṭṭhakathā, abbāgahetvā-machasaṃ.
2. Saṃkharitvā. [Pts. 3.] Anajjhāpannaṃ - sīmu, syā.
4. Viramati - machasaṃ, [pts]


[BJT Page 418] [\x 418/]


Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū
bhagavantaṃ etadavocuṃ: ''idha bhante, aññataro bhikkhū aticelaṃ kulesu āpajjati. Tamenaṃ
bhikkhū evamāhaṃsu ''mā āyasmā aticelaṃ kulesu cārittaṃ āpajjī''ti. So bhikkhu bhikkhūhi
vuccamāno na ramatī''ti.

Bhūtapubbaṃ bhikkhave, biḷālo1 sandhisamalasaṅkaṭīre2 ṭhito ahosi mudumūsiṃ
magayamāno,3 ''yadāyaṃ mudumūsī gocarāya pakkamissati, tattheva naṃ gahetvā
khādissāmī''ti. Atha kho bhikkhave, mudumūsī gocarāya pakkami. Tamenaṃ biḷālo gahetvā
sahasā asaṅkhāditvā4 ajjhohari. Tassa mudumūsi antampi khādi, antaguṇampi khādi. So
[PTS Page 271] [\q 271/] tato nidānaṃ maraṇampi nigacchi, maraṇamattampi dukkhaṃ.

Evameva kho bhikkhave, idhekacco bhikkhu pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, arakkhiteneva kāyena
arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.

So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā, tassa mātugāmaṃ disvā
dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena
maraṇaṃ vā nigacchati, maraṇamattaṃ vā dukkhaṃ. Maraṇaṃ hetaṃ bhikkhave, ariyassa
vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattaṃ hetaṃ bhikkhave, dukkhaṃ
yadidaṃ aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''rakkhiteneva kāyena rakkhitāya vācāya
rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya
pavisissāmā''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.


8. 1. 11
Sigālasuttaṃ.

393. Sāvatthiyaṃ-
Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaṃ sigālassa vassamānassāti?5 Evaṃ
bhante. Eso kho bhikkhave, jarasigālo ukkaṇṭakena6 nāma rogajātena phuṭṭho. So yena
yena icchati, tena tena gacchati. Yattha yattha icchati, tattha tattha tiṭṭhati. Yattha yattha
icchati, tattha tattha nisīdati. Yattha yattha [PTS Page 272] [\q 272/] icchati, tattha tattha
nipajjati. Sītako'pi naṃ vāto upavāyati. Sādhu khvassa bhikkhave, yaṃ idhekacco
sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṃ paṭisaṃvedayetha.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''appamattā viharissāmā''ti. Evaṃ hi vo bhikkhave,
sikkhitabbanti.

-------------------
1. Biḷāro-syā. 2. Saṅkatīre-syā. 3. Āgamayamāno-syā. Maggamāno-sīmu,
maggayamāno-machasaṃ, [pts. 4.] Saṃkhāditvā-sīmu, machasaṃ, masaṃkhāditvā-syā.
Saṃkhāritvā-[pts. 5.] Vasamānassāti-sīmu, syā.
6. Ukkaṇḍakena-machasaṃ, ukkaṇṇakena-sīmu, sī 1, 2 [pts.]


[BJT Page 420] [\x 420/]

8. 1. 12
Dutiyasigālasuttaṃ

394. Sāvatthiyaṃ-
Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaṃ sigālassa vassamānassā'ti? Evaṃ
bhante. Siyā kho bhikkhave, tasmiṃ jarasigāle yā kāci kataññutā kataveditā. Na tveva
idhekacce sakyaputtiyapaṭiññe siyā kāci kataññutā kataveditā.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''kataññuno bhavissāma katavedino. Amhesu
appakampi kataṃ mā nassissatī''ti1. Evaṃ hi vo bhikkhaveva, sikkhitabbanti.

Vaggo paṭhamo

Tassuddānaṃ:
Kūṭaṃ nakhasikhaṃ kulaṃ okkhā satti dhanuggaho,
Āṇi kaliṅgaro nāgo biḷālo dve sigālakā'ti.

Opammasaṃyuttaṃ samattaṃ.

------------------------
1. Na ca no amhesu appakampi kataṃ tassissatīti - machasaṃ.



[BJT Page 422] [\x 422/]


9. Bhikkhusaṃyuttaṃ

1. Paṭhamo vaggo

9. 1. 1.
Moggallānasuttaṃ1

395. [PTS Page 273] [\q 273/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati. Jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū
āmantesi: āvuso bhikkhavo'ti. Āvuso'ti kho te bhikkhū āyasmato mahāmoggallānassa
paccassosuṃ. Āyasmā mahāmoggallāno etadavoca:
Idha mayhaṃ āvuso, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: ''ariyo
tuṇhībhāvo ariyo tuṇhībhāvo'ti vuccati, katamo nu kho ariyo tuṇhībhāvo''ti?

Tassa mayhaṃ āvuso etadahosi: ''idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharati. Ayaṃ vuccati ariyo tuṇhībhāvo''ti.

So khvāhaṃ2 āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi.3 Tassa
mayhaṃ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samadācaranti.
Atha kho maṃ āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca: ''moggallāna, moggallāna,
mā brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo. Ariye tuṇhībhāve cittaṃ saṇṭhāpehi. Ariye
tuṇhībhāve cittaṃ ekodiṃ4 karohi. Ariye tuṇhībhāve cittaṃ samādahā''ti.

So khvāhaṃ āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
vihāsiṃ.5 Yaṃ hi taṃ [PTS Page 274] [\q 274/] āvuso, sammā vadamāno vadeyya,
''satthārā anuggahito sāvako mahābhiññataṃ patto''ti, mamaṃ taṃ sammā vadamāno vadeyya
''satthārā anuggahito sāvako mahābhiññataṃ patto''ti.


---------------------------
1. Kolitasutta-machasaṃ, syā. Kolita-uddāna-sī1, 2. Khohaṃ- sīmu, sī1, 2 3. Vihariṃ -
machasaṃ. 4. Ekodibhāvaṃ -machasaṃ.
5. Viharāmi - machasaṃ, syā.



[BJT Page 424] [\x 424/]


9. 1. 2
Sāriputtasuttaṃ1

396. Sāvatthiyaṃ-
Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso, bhikkhavo'ti. Āvuso'ti kho te bhikkhū
āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Idha mayhaṃ āvuso, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: ''atthi nu
kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā''ti.

Tassa mayhaṃ āvuso, etadahosi: ''natthi kho taṃ kiñci lokasmiṃ yassa me
vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā''ti.

Evaṃ vutte āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca: ''satthu'pi kho te āvuso,
sāriputta, vipariṇāmaññathābhāvā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā''ti.

Satthu'pi kho me āvuso, vipariṇāmaññathābhāvā nūppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā. Api ca me evamassa: mahesakkho vata bho, satto
antarahito mahiddhiko mahānubhāvo, sace hi bhagavā ciraṃ dīghamaddhānaṃ tiṭṭheyya,
tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānanti.
[PTS Page 275] [\q 275/] tathā hi panāyasmato sāriputtassa dīgharattaṃ
ahiṅkāramamiṃkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa satthu'pi
vipariṇāmaññathābhāvā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā'ti.


10. 1. 3
Mahānāgasuttaṃ2

397. Sāvatthiyaṃ-
Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe
viharanti veḷuvane kalandakanivāpe ekavihāre. Atha kho āyasmā sāriputto
sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami.
Upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto
āyasmantaṃ mahāmoggallānaṃ etadavoca: vippasannāni kho te āvuso moggallāna, indriyāni.
Parisuddho mukhavaṇṇo pariyodāto, santena nūnāyasmā mahāmoggallāno ajja vihārena
vihāsī'ti.


-------------------
1. Upatissasuttaṃ - machasaṃ, syā. 2. Ghaṭasuttaṃ - machasaṃ. Ghaṭa - uddāna


[BJT Page 426] [\x 426/]


Oḷārikena kho ahaṃ āvuso, ajja vihārena vihāsiṃ. Api ca me ahosi dhammī kathā'ti. ''Kena
saddhiṃ panāyasmato mahāmoggallānassa ahosi dhammī kathā''ti? Bhagavatā kho me
āvuso, saddhiṃ ahosi dhammī kathā'ti. ''Dūre kho āvuso, bhagavā etarahi sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Ninnu kho āyasmā mahāmoggallāno
bhagavantaṃ iddhiyā upasaṅkami, udāhu bhagavā āyasmantaṃ mahāmoggallānaṃ iddhiyā
upasaṅkamī''ti?

[PTS Page 276] [\q 276/] nakhvāhaṃ āvuso, bhagavantaṃ iddhiyā upasaṅkamiṃ. Napi
maṃ bhagavā iddhiyā upasaṅkami. Api ca me yāvatā bhagavā ettāvatā dibbaṃ cakkhuṃ
visujjhi dibbā ca sotadhātu. Bhagavato'pi yāvatāhaṃ ettāvatā dibbaṃ cakkhuṃ visujjhi, dibbā
ca sotadhātū'ti.

Yathā kathaṃ panāyasmato mahāmoggallānassa bhagavatā saddhiṃ ahosi dhammī kathā'ti?

Idhāhaṃ āvuso, bhagavantaṃ etadavoca: ''āraddhaviriyo āraddhaviriyo''ti bhante, vuccati.
Kittāvatā nu kho bhante, āraddhaviriyo hotī'ti? Evaṃ vutte maṃ āvuso, bhagavā etadavoca:
idha moggallāna bhikkhu āraddhaviriyo viharati, ''kāmaṃ taco ca nahārū ca aṭṭhī ca
avasissatu sarīre, upasussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisaviriyena
purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatī''ti. Evaṃ
kho moggallāna, āraddhaviriyo hotī'ti. Evaṃ kho me āvuso, bhagavatā saddhiṃ ahosi
dhammī kathā'ti.

Seyyathāpi āvuso, himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva
upanikkhepanamattāya. Evameva kho mayaṃ āyasmato mahāmoggallānassa yāvadeva
upanikkhepanamattāya, āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo,
ākaṅkhamāno kappaṃ tiṭṭheyyā'ti.

Seyyathāpi āvuso, mahatiyā loṇaghaṭāya parittā loṇasakkharā yāvadeva
upanikkhepanamattāya. Evameva mayaṃ āyasmato sāriputtassa yāvadeva
upanikkhepanamattāya. [PTS Page 277] [\q 277/] āyasmā hi sāriputto bhagavatā
anekapariyāyena thomito vaṇṇito pasattho:

''Sāriputtova paññāya sīlena upasamena ca,
Yopi pāraṅgato bhikkhu etāva1 paramo siyā''ti.

Iti hete ubho mahānāgā aññamaññassa subhāsitaṃ sulapitaṃ samanumodiṃsū'ti.


------------------------
1. Esova - syā.


[BJT Page 428] [\x 428/]


9. 1. 4
Navabhikkhusuttaṃ1

398. Sāvatthiyaṃ-
Tena kho pana samayena aññataro navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto
vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṃ veyyāvaccaṃ karoti
cīvarakārasamaye. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
bhikkhū bhagavantaṃ etadavocuṃ: ''idha bhante, aññataro navo bhikkhū pacchābhattaṃ
piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati na bhikkhūnaṃ
veyyāvaccaṃ karoti cīvarakārasamaye''ti.

Atha kho bhagavā aññataraṃ bhikkhū āmantesi ''ehi tvaṃ bhikkhu mama vacanena taṃ
bhikkhuṃ āmantehi, satthā taṃ āvuso, āmantetī''ti. Evaṃ bhante'ti kho so bhikkhu bhagavato
paṭissutvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhū etadavoca: ''satthā
taṃ āvuso, āmantetī''ti. Evamāvusoti kho so bhikkhu tassa bhikkhuno paṭissutvā yena
bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS
Page 278] [\q 278/] ekamantaṃ nisinnaṃ kho taṃ bhikkhūṃ bhagavā etadavoca: ''saccaṃ
kira tvaṃ bhikkhu, pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko
tuṇhībhūto saṃkasāyasi, na bhikkhūnaṃ veyyāvaccaṃ karosi cīvarakāra samaye''ti. Ahampi
kho bhante, sakaṃ kiccaṃ karomī'ti.

Atha kho bhagavā tassa bhikkhuno cetasā cotoparivitakkamaññāya bhikkhū āmantesi: mā
kho tumhe bhikkhave, etassa bhikkhuno ujjhāyittha eso kho bhikkhave, bhikkhu catunnaṃ
jhānānaṃ ābhicetasikānaṃ2 diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī
akasiralābhī. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharatī'ti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā.

Nayidaṃ sithilamārabbha nayidaṃ appena thāmasā,
Nibbānaṃ adhigantabbaṃ sabbaganthappamocanaṃ. 3

Ayañca daharo bhikkhu ayamuttamaporiso,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.

---------------------
1. Navasuttaṃ - machasaṃ, bhava - uddāna.
2. Abhicetasikānaṃ-sīmu, syā. 3. Sabbadukkhappamocanaṃ-machasaṃ, [pts.]


[BJT Page 430] [\x 430/]


9. 1. 5
Sujātasuttaṃ

399. Sāvatthiyaṃ-
Atha kho āyasmā sujāto yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ
sujātaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi:

Ubhayenevāyaṃ bhikkhave, kulaputto sobhati: [PTS Page 279] [\q 279/] yañca abhirūpo
dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā.
Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Sobhati vatāyaṃ bhikkhu ujubhūtena cetasā,
Vippamutto1 visaññutto anupādāya nibbuto,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.


9. 1. 6
Lakuṇṭakabhaddiyasuttaṃ

400. Sāvatthiyaṃ-
Atha kho āyasmā lakuṇṭakabhaddiyo yena bhagavā tenupasaṅkami. Addasā kho bhagavā
āyasmantaṃ lakuṇṭakabhaddiyaṃ dūratova āgacchantaṃ disvāna bhikkhū āmantesi:

Passatha no tumhe bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ dubbaṇṇaṃ duddasikaṃ
okoṭimakaṃ bhikkhūnaṃ paribhūtarūpanti? Evaṃ bhante. Eso kho bhikkhave, bhikkhu
mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā yā tena bhikkhunā
asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharatī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Haṃsā koñcā mayūrā ca hatthiyo pasadā migā,
Sabbe sīhassa bhāyanti natthi kāyasmiṃ tulyatā.

Evameva manussesu daharo cepi paññavā,
So hi tattha mahā hoti neva bālo sarīravā'ti.

--------------------------
1. Vippayutto - machasaṃ, syā, [pts.]



[BJT Page 432] [\x 432/]



9. 1. 7
Visākhapañcāliputtasuttaṃ1

401. [PTS Page 280] [\q 280/] ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā visākho pañcāliputto upaṭṭhānasālāyaṃ
bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṃseti, poriyā vācāya
vissaṭhāya anelagalāya1 atthassa viññāpaniyā pariyāpannāya anissitāya.

Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami.
Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: konu kho
bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti
sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya
anissitāya'ti? Āyasmā bhante, visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā
kathāya sandessati samādapeti samuttejeti sampahaṃseti, poriyā vācāya visisaṭṭhāya
anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā'ti.

Atha kho bhagavā āyasmantaṃ visākhaṃ pañcāliputtaṃ āmantesi: sādhu, sādhu, visākha,
sādhu kho tvaṃ visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi
sampahaṃsesi, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya
anissitāyā'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca: satthā:

Na bhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ,
Bhāsamānañca jānanti desentaṃ amataṃ padaṃ.

Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ,
Subhāsitadhajā isayo dhammo hi isinaṃ dhajo'ti.


9. 1. 8
Nandasuttaṃ

402. [PTS Page 281] [\q 281/] sāvatthiyaṃ-
Atha kho āyasmā nando bhagavato mātucchaputto ākoṭitapaccākoṭitāni civarāni pārupitvā
akkhīni añjitvā acchaṃ pattaṃ gahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ
bhagavā etadavoca:

----------------------
1. Visākhasuttaṃ - machasaṃ, visākha - uddāna. 2. Anelamūgāya - sīmu.



[BJT Page 434] [\x 434/]



Na kho te taṃ nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ
tvaṃ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhinī ca añjeyyāsi, acchañca pattaṃ
dhāreyyāsi. Etaṃ1 kho te nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ
pabbajitassa yaṃ tvaṃ āraññako ca assasi piṇḍapātiko ca paṃsukūliko ca kāmesu ca
anapekkho vihareyyāsī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca
satthā:

Kadāhaṃ nandaṃ passeyyaṃ āraññaṃ paṃsukūlikaṃ,
Aññātuñchena2 yāpentaṃ kāmesu anapekkhinanti.

Atha kho āyasmā nando aparena samayena āraññako cāsi piṇḍapātiko ca paṃsukūliko ca
kāmesu ca anapekho vihāsī'ti.

9. 1. 9
Tissasuttaṃ

403. Sāvatthiyaṃ-
[PTS Page 282] [\q 282/] atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, dukkhī
dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca: kiṃ tvaṃ
tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno'ti?

Tathā hi pana maṃ bhante, bhikkhū samantā vācāsannitodakena3 sañjambhariṃ akaṃsū'ti.
Tathā hi pana tvaṃ tissa, vattā no ca vacanakkhamo, na kho te taṃ tissa, patirūpaṃ
kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo.
Etaṃ kho te tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ tvaṃ
vattā ca assasi4 vacanakkhamo cā'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ
etadavoca satthā:

Kinnu kujjhasi mā kujjha akkodho tissa te varaṃ,
Kodhamānamakkhavinayatthaṃ hi tissa brahmacariyaṃ vussatī'ti.



9. 1. 10
Theranāmakasuttaṃ


404. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana
samayena aññataro bhikkhu theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī.
So eko gāmapiṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ
adhiṭṭhā'ti.

-------------------
1. Evaṃ - sī1, 2. 2. Aññābhuñjena - syā. 3. Vācāya sannitodakena - machasaṃ, syā, [pts.] Sī1,
2. 4. Assa - machasaṃ, āsi - syā



[BJT Page 436] [\x 436/]


Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. [PTS Page 283] [\q 283/]
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho
te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante aññataro bhikkhu theranāmako ekavihārī
ekavihārassa ca vaṇṇavādī'ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena theraṃ
bhikkhuṃ āmantehi ''satthā taṃ āvuso, thera, āmantetī''ti. 'Evaṃ bhante'ti kho so bhikkhu
bhagavato paṭissutvā yenāyasmā thero bhikkhu tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ
theraṃ etadavoca: ''satthā taṃ āvuso, thera, āmantetī''ti. Evamāvuso'ti kho āyasmā thero tassa
bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ theraṃ bhagavā
etadavoca: saccaṃ kira tvaṃ thera, ekavihārī, ekavihārassa ca vaṇṇavādī'ti? Evaṃ bhante.

Yathā kathaṃ pana tvaṃ thera, ekavihārī ekavihārassa ca vaṇṇavādī'ti? Idhāhaṃ bhante, eko
gāmaṃ piṇḍāya pavisāmi. Eko paṭikkāmāmi. Eko raho nisīdāmi. Eko caṅkamaṃ
adhiṭṭhāmi. Evaṃ khvāhaṃ bhante ekavihārī, ekavihārassa ca vaṇṇavādī'ti.

Attheso thera ekavihāro, na so natthī'ti vadāmi. Api ca thera, yathā ekavihāro vitthāreṇa
paripuṇṇo hoti, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmī'ti. Evaṃ bhante'ti kho
thero bhikkhu bhagavato paccassosi. Bhagavā etadavoca:

Kathaṃ ca thera, ekavihāro vitthāreṇa paripuṇṇo hoti? Idha thera, yaṃ atītaṃ taṃ pahīnaṃ,
yaṃ anāgataṃ taṃ paṭinissaṭṭhaṃ. Paccuppannesu ca attabhāvapaṭilābhesu chandarāgo
suppaṭivinīto. Evaṃ kho thera, ekavihāro vitthāreṇa paripuṇṇo hotī'ti. [PTS Page 284] [\q
284/] idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Sabbābhibhuṃ sabbaviduṃ sumedhaṃ
Sabbesu dhammesu anūpalittaṃ,
Sabbaṃ jahaṃ taṇhakkhaye vimuttaṃ
Tamahaṃ naraṃ ekavihārī'ti brumī'ti.



[BJT Page 438] [\x 438/]

9. 1. 11
Mahākappinasuttaṃ

405. Sāvatthiyaṃ-
Atha kho āyasmā mahākappino yena bhagavā tenupasaṅkami. Addasā kho bhagavā
āyasmantaṃ mahākappinaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi: passatha no
tumhe bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātaṃ1 tanukaṃ. Tuṅganāsikanti? Evaṃ
bhante.

Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā, yā
tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato
athāparaṃ etadavoca satthā:

Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuse.

Divā tapati ādicco rattiṃ ābhāti candimā
Sannaddho khattiyo tapati jhāyī tapati brāhmaṇo,
Atha sabbamahorattaṃ2 buddho tapati tejasā'ti.



9. 1. 12
Sahāyakasuttaṃ

406. [PTS Page 285] [\q 285/] sāvatthiyaṃ-
Atha kho dve bhikkhu sahāyakā āyasmato mahākappinassa saddhivihārino yena bhagavā
tenupasaṅkamiṃsu. Addasā kho bhagavā te bhikkhū dūrato va āgacchante. Disvāna bhikkhū
āmantesi: passatha no tumhe bhikkhave, ete dve bhikkhū3 sahāyake āgacchante
mahākappinassa saddhivihārino'ti? Evaṃ bhante.
Ete kho bhikkhave, bhikkhū mahiddhikā mahānubhāvā, na ca sā samāpatti sulabharūpā tehi
bhikkhūhi asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ
etadavoca satthā:

---------------------
1. Odātakaṃ - machasaṃ, [pts. 2.] Ahorattiṃ - sī1, 2. Machasaṃ, [pts. 3.] Ete bhikkhū -
machasaṃ.



[BJT Page 440] [\x 440/]

Sahāyā vatime bhikkhū cirarattaṃ sametikā,1
Sameti tesaṃ saddhammo dhamme buddhappavedite.

Suvinītā kappinena dhamme ariyappavedite,
Dhārenti antimaṃ dehaṃ jetvā māraṃ savāhininti.

Vaggo paṭhamo.

Tassuddānaṃ:
Kolito sāriputto2 ghaṭo cāpi pavuccati,
[PTS Page 286] [\q 286/] navo sujāto bhaddī ca visākho nando tisso ca,
Theranāmo ca kappino sahāyā cāpi dvādasā'ti. *


Bhikkhusaṃyuttaṃ samattaṃ


Nidānavaggassa saṃyuttuddānaṃ:

Abhisamayo dhātu ca anamataggena kassapo,
Lābhasakkārarāhula lakkhaṇopammabhikkhuhi,
Nidānavaggo dutiyo pūritoti pavuccatī'ti. *

Nidānavaggo niṭṭhito. 3

--------------------------------

1. Samenikā -syā. Samāhitā - sī.
2. Upatisso ca - machasaṃ, syā.
* Uddānagāthāyo pana syāmmaramma sīhala potthakesu visadisāva dissanti.
3. Dissateyaṃ atireka gāthā - sī 1, 2 -
''Dasabala selappabhavā nibbāṇamahāsamuddapariyantā,
Aṭṭhaṅgamaggasalilā jinavacananadī ciraṃ vahatū''ti.