Samyutta-Nikaya of the Sutta-Pitaka, Part V. Maha-Vagga. Based on the edition by L. Feer, London : Pali Text Society 1898 Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 4.9.2014] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text.) STRUCTURE OF REFERENCES (added): SN_n.n(n),n.n = Saæyutta-NikÃya_division.GLOBAL SN-book number(INTERNAL book number in THIS division of the SN),chapter.section #<...># = BOLD %<...>% = ITALICS \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Saæyutta-NikÃya Vol. V #<[page 001]># %< 1>% SAõYUTTA-NIKùYA. #< DIVISION V. MAHùVAGGO.># Namo tassa bhagavato arahato sammÃsaæbuddhassa || ||. #< BOOK I. MAGGA-SAõYUTTAM XLV.># #< CHAPTER I. AVIJJùVAGGO PATHAMO.># #< SN_5,45(1).1. (1) AvijjÃ.># 1. Evam me sutaæ ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapindikassa ÃrÃme || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi Bhikkhavo ti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || Bhagavà etad avoca || || 3. Avijjà bhikkhave pubbaÇgamà akusalÃnaæ dhammÃnam samÃpattiyà anudeva ahirikam anottappaæ || || AvijjÃgatassa bhikkhave aviddasuno micchÃdiÂÂhi pahoti || micchÃdiÂÂhissa micchÃsaÇkappo pahoti || micchÃsaÇkappassa micchÃvÃcà pahoti || micchÃvÃcassa micchÃkammanto pahoti || micchÃkammantassa micchÃÃjÅvo pahoti || micchÃÃjÅvassa micchÃvÃyÃmo pahoti || micchÃvÃyÃmassa micchÃsati pahoti || micchÃsatissa micchÃsamÃdhi pahoti || || 4. Vijjà ca kho bhikkhave pubbaÇgamà kusalÃnaæ dhammÃnaæ samÃpattiyà anudeva hirottappaæ || || VijjÃgatassa bhikkhave viddasuno sammÃdiÂÂhi pahoti #<[page 002]># %<2 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || sammÃdiÂÂhissa sammÃsaÇkÃppo pa- || sammÃsaÇkappassa sammÃvÃcà pahoti || sammÃvÃcassa sammÃkammanto pahoti || sammÃkammantassa sammÃÃjÅvo pahoti || sammÃÃjÅvassa sammÃvÃyÃmo pahoti || sammÃvÃyÃmassa sammÃsati pahoti || sammÃsatissa sammÃsamÃdhi pahotÅ ti || || #< SN_5,45(1).2. (2) Upa¬¬ham.># 1. Evam me sutaæ ekaæ samayam Bhagavà Sakyesu viharati Sakkaraæ nÃma SakyÃnaæ nigamo || || 2. Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || Upa¬¬ham idam bhante brahmacariyassa yad idaæ kalyÃïamittatà kalyÃnasahÃyatà kalyÃïasampavaÇkatà ti || || 3. Mà hevam ùnanda mà hevam ùnanda || || Sakalam eva hidam ùnanda brahmacariyaæ yad idaæ kalyÃïamittatà kalyÃïasahÃyatà kalyÃïasampavaÇkatà || || KalyÃïamittassetam ùnanda bhikkhuno pÃÂikaÇkham kalyÃïasahÃyassa kalyÃïasampavaÇkassa ariyam aÂÂhaÇgikam maggam bhÃvessati ariyam aÂÂhaÇgikam maggam bahulÅkarissati || || 4. Katha¤cÃnanda bhikkhu kalyÃïamitto kalyÃïasahÃyo kalyÃïasampavaÇko ariyam atthaÇgikam maggam bahulÅkaroti || || IdhÃnanda bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ || sammÃsaÇkappam bhÃveti vivekanissitam || la || sammÃvÃcam bhÃveti || sammÃkammantam bhÃveti || sammÃÃjÅvam bhÃveti || sammÃvÃyÃmam bhÃveti || sammÃsatim bhÃveti || sammÃsamÃdhim bhÃveti vivekanissitam virÃganissitam nirodhanissitam vossaggapariïÃmiæ || || Evaæ kho ùnanda bhikkhu kalyÃïamitto kalyaïasahÃyo kalyÃïasampavaÇko ariyam aÂÂhaÇgikaæ maggam bhÃveti ariyam aÂÂhaÇgikam maggam bahulÅkaroti || || #<[page 003]># %< Saæyutta-NikÃya. 3>% 5. Tad aminà petam ùnanda pariyÃyena veditabbaæ || yathà sakalam evidam brahmacariyaæ yad idam kalyÃïamittatà kalyÃïasahÃyatà kalyÃnasampavaÇkatà || || Mamaæ hi ùnanda kalyÃïamittam Ãgamma jÃtidhammà sattà jÃtiyà parimuccanti || jarÃdhammà sattà jarÃya parimuccanti || maraïadhammà sattà maraïena parimuccanti || sokaparidevadukkhadomanassupÃyÃsadhammà sattà sokaparidevadukkhadomanassupÃyÃsehi parimuccanti || || Iminà kho etam ùnanda pariyÃyena veditabbaæ yathà sakalam evidam brahmacariyaæ yad idaæ kalyÃïamittatà kalyÃïasahÃyatà kalyÃïasampavaÇkatà ti || || #< SN_5,45(1).3. (3) SÃriputto.># 1. SÃvatthinidÃnaæ || || 2. Atha kho Ãyasmà SÃriputto yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdi || || Ekam antam nisinno kho Ãyasmà SÃriputto Bhagavantam etad avoca || || Sakalam evidam bhante brahmacariyaæ yad idam kalyÃïamittatà kalyÃïasahÃyatà kalyÃïasampavaÇkatà ti || || 3. SÃdhu sÃdhu SÃriputta || sakalam evidam SÃriputta brahmacariyaæ yad idaæ kalyÃïamittatà kalyÃïasahÃyatà kalyÃïasampavaÇkatà ti || || KalyÃïamittassetaæ SÃriputta bhikkhave pÃtikaÇkhaæ kalyÃïasahÃyassa kalyÃïasampavaÇkassa ariyam aÂÂhaÇgikam maggam bhÃvessati ariyam aÂÂhaÇgikam maggam bahulÅkarissati || || 4. Katha¤ca SÃriputta bhikkhu kalyÃïamitto kalyÃïasahÃyo kalyÃïasampavaÇko ariyam aÂÂhaÇgikam maggam bhÃveti ariyam aÂÂhaÇgikam maggam bahulÅkaroti || || Idha SÃriputta bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ virÃganissitam nirodhanissitaæ vossaggapariïÃmim || la || sammÃsamÃdhim bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ #<[page 004]># %<4 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Evaæ kho SÃriputta bhikkhu kalyÃïamitto kalyÃïasahÃyo kalyÃïasampavaÇko ariyam aÂÂhaÇgikam maggam bhÃveti ariyam aÂÂhaÇgikam maggam bahulÅkaroti || || 5. Tad aminà petam SÃriputta pariyÃyena veditabbaæ || yathà sakalam evidam brahmacariyaæ yadidaæ kalyÃïamittatà kalyÃïasahÃyatà kalyÃïasampavaÇkatà || || Mamaæ hi SÃriputta kalyÃnamittam Ãgamma jÃtidhammà sattà jÃtiyà parimuccanti || jarÃdhammà sattà jarÃya parimuccanti || maraïadhammà sattà maraïena parimuccanti || sokaparidevadukkhadomanassupÃyÃsadhammà sattà sokaparidevadukkhadomanassupÃyÃsehi parimuccanti || || Iminà kho etaæ SÃriputta pariyÃyena veditabbaæ || yathà sakalam evidam brahmacariyaæ yad idaæ kalyÃïamittatà kalyÃïasahÃyatà kalyÃïasampavaÇkatà ti || || #< SN_5,45(1).4. (4) BrÃhmaïo.># 1. Savatthi nidÃnaæ || || 2. Atha kho Ãyasmà ùnando pubbaïhasmayam nivÃsetvà pattacÅvaram ÃdÃya SÃvatthim piï¬Ãya pÃvisi || || 3. Addasà kho Ãyasmà ùnando JÃnusoïiæ brÃhmaïaæ sabbasetena vaÊavÃbhirathena SÃvatthiyà niyyÃyantaæ || setà sudam assà yuttà honti setÃlaÇkÃrà seto ratho setaparivÃro setà rasmiyo setà patodalaÂÂhi setaæ chattaæ setaæ uïhÅsaæ setÃni vatthÃni setà upÃhanà || setÃya sudaæ vÃlavÅjaniyà vÅjÅyati || || Tam enaæ jano disvà evam Ãha || Brahmaæ vata bho yÃnam brahmayÃnarÆpaæ vata hoti || || 4. Atha kho Ãyasmà ùnando SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkanto yena Bhagavà tenupasaÇkami #<[page 005]># %< Saæyutta-NikÃya. 5>% \<[... content straddling page break has been moved to the page above ...]>/ || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || IdhÃham bhante pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthim piï¬Ãya pÃvisiæ || addasaæ khoham bhante JÃnusoniæ brÃhmaïaæ sabbasetena vaÊavÃbhirathena SÃvatthiyà niyyÃyantam || setà sudam assà yuttà honti setÃlaÇkarà seto ratho setaparivÃro setà rasmiyo setà patodalaÂÂhi setaæ chattaæ setam uïhÅsaæ setÃni vatthÃni setà upÃhanà setÃya sudam vÃlavÅjaniyà vÅjiyyati || tam enaæ jano disvà evam Ãha || Brahmaæ vata bho yÃnaæ brahmayÃnarÆpaæ vata hoti || sakkà nu kho bhante imasmim dhammavinaye brahmayÃnam pa¤¤Ãpetun ti || || Sakkà ùnandÃti Bhagavà avoca || || Imasseva kho etam ùnanda ariyassa aÂÂhaÇgikassa maggassa adhivacanam brahmayÃnaæ iti pi dhammayÃnam iti pi anuttaro saÇgÃmavijayo iti pi || || 5. SammÃdiÂÂhi ùnanda bhÃvità bahulÅkatà rÃgavinayapariyosÃnà hoti || dosavinayapariyosÃnà hoti || mohavinayapariyosÃnà hoti || || SammÃsaÇkappo ùnanda bhÃvito bahulÅkato rÃgavinayapariyosÃno hoti || dosavinayapariyosÃno hoti || mohavinayapariyosÃno hoti || || SammÃvÃcà ùnanda bhÃvità bahulÅkatà rÃgavinayapÃriyosÃnà hoti || dosa || pa || mohavinayapariyosÃnà hoti || || SammÃkammanto ùnanda bhÃvito bahulÅkato rÃgavinayapariyosÃno hoti || dosa || pa || mohavinayapariyosÃno hoti || || SammÃÃjÅvo ùnanda bhÃvito bahulÅkato rÃgavinayapariyosÃno hoti || dosa || pa || mohavinayapariyosÃno hoti || || SammÃvÃyÃmo ùnanda bhÃvito bahulÅkato rÃgavinayapariyosÃno hoti || dosa || pa || mohavinayapariyosÃno hoti || || SammÃsati ùnanda bhavità bahulÅkatà rÃgavinayapariyosÃnà hoti || dosa || pa || mohavinayapariyosÃnà hoti || SammÃsamÃdhi ùnando bhÃvito bahulÅkato rÃgavinayapariyosÃno hoti #<[page 006]># %<6 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || dosa || pa || mohavinayapariyosÃno hoti || || Iminà kho etam ùnanda pariyÃyena veditabbaæ || yathà imassevetam ariyassa aÂÂhaÇgikassa maggassa adhivacanam brahmayÃnam iti pi dhammayÃnam iti pi anuttaro saÇgÃmavijayo iti pÅti || || Idam avoca Bhagavà || idaæ vatvà sugato athÃparam etad avoca satthà || || Yassa saddhà ca pa¤¤Ã ca || dhammà yuttà sadà dhuraæ || hirÅ Åsà mano yottaæ || sati ÃrakkasÃrathi |||| Ratho sÅlaparikkhÃro || jhÃnakkho cakkaviriyo || upekkhà dhurasamÃdhi || anicchà parivÃraïaæ |||| AbyÃpÃdo avihiæsà || viveko yassa Ãvudhaæ || titikkhà dhammasannÃho || yogakkhemÃya vattati |||| Etad attaniyam bhÆtaæ || brahmayÃnaæ anuttaraæ || niyyanti dhÅrà lokamhà || a¤¤adatthu jayaæ jayanti |||| #< SN_5,45(1).5. (5) Kimattha.># 1. SÃvatthinidÃnaæ || || 2. Atha kho sambahulà bhikkhÆ yena Bhagavà tenupasaÇkamiæsu || la || ekam antaæ nisÅdiæsu || 3. Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || Idha no bhante a¤¤atitthiyà paribbÃjakà amhe evam pucchanti || Kimatthi yam Ãvuso samaïe Gotame brahmacariyam vussatÅ ti || || Evam puÂÂhà mayam bhante tesam a¤¤atitthiyÃnam paribbÃjakÃnam evam vyÃkaroma || || Dukkhassa kho Ãvuso pari¤¤attam Bhagavati brahmacariyaæ vussatÅ ti || kacci mayam bhante evam puÂÂhà evam vyÃkaramÃnà vuttavÃdino ceva Bhagavato homa na ca Bhagavantam abhÆtena abbhacikkhÃma || dhammassa cÃnudhammaæ vyÃkaroma #<[page 007]># %< Saæyutta-NikÃya. 7>% \<[... content straddling page break has been moved to the page above ...]>/ || na ca koci sahadhammiko vÃdÃnuvÃdo gÃrayhaæ ÂhÃnaæ ÃgacchatÅti || || 4. Taggha tumhe bhikkhave evam puÂÂhà evam vyÃkaramÃïà vuttavÃdino ceva me hotha || na ca mam abhÆtena abbhÃcikkhatha || dhammassa cÃnudhammaæ vyÃkarotha || na ca koci sahadhammiko vÃdÃnuvÃdo gÃrayhaæ ÂhÃnam Ãgacchati || || Dukkhassa hi bhikkhave pari¤¤attam mayi brahmacariyaæ vussati || || Sace vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || || Atthi panÃvuso maggo atthi paÂipadà etassa dukkhassa pari¤¤ÃyÃti || evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃnam paribbÃjakÃnam evaæ vyakareyyÃtha || Atthi kho Ãvuso maggo atthi paÂipadà etassa dukkhassa pari¤¤ÃyÃti || || 5. Katamo ca bhikkhave maggo katamà paÂipadà etassa dukkhassa pari¤¤Ãya || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdam || sammÃdiÂÂhi || la || sammÃsamÃdhi || ayam bhikkhave maggo ayam paÂipadà etassa dukkhassa pari¤¤ÃyÃti || || 6. Evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthivÃnam paribbÃjakÃnam evam vyÃkareyyÃthÃti || || #< SN_5,45(1).6. (6) A¤¤ataro bhikkhu1.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkami || pa || 3. Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Brahmacariyam brahmacariyanti bhante vuccati || katamaæ nu kho bhante brahmacariyam katamam brahmacariyapariyosÃnan ti || || Ayam eva kho bhikkhu ariyo {aÂÂhaÇgiko} maggo brahmacariyaæ || seyyathÅdaæ || SammÃdiÂÂhi || pa-pe || sammÃsamÃdhi #<[page 008]># %<8 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Yo kho bhikkhu rÃgakkhayo dosakkhayo mohakkhayo ||idam brahmacariyapariyosÃnan ti || || #< SN_5,45(1).7. (7) A¤¤ataro bhikkhu 2.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà ten' upasaÇkami || upasaÇkamitvà || la || 3. Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || RÃgavinayo dosavinayo mohavinayo ti bhante vuccati || kissa nu kho etam bhante adhivacanaæ rÃgavinayo dosavinayo mohavinayo ti || || NibbÃnadhÃtuyà kho etam bhikkhu adhivacanam rÃgavinayo dosavinayo mohavinayoti || ÃsavÃnaæ khayo tena vuccatÅ ti || || 4. Evam vutte so bhikkhu Bhagavantam etad avoca || || Amatam amatan ti bhante vuccati || || Katanaæ nu kho bhante amataæ || katamo amatagÃmimaggo ti || || Yo kho bhikkhu rÃgakkhayo dosakkhayo mohakkhayo || idaæ vuccati amataæ || || Ayam eva ariyo aÂÂhaÇgiko maggo amatagÃmimaggo || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhÅ ti || || #< SN_5,45(1).8. (8) VibhaÇgo.># 1. SÃvatthi nidÃnam || || 2. Ariyaæ vo bhikkhave aÂÂhaÇgikaæ maggaæ desissÃmi vibhajissÃmi || taæ sunÃtha sÃdhukam manasi karotha bhÃsissÃmÅ ti || || Evam bhante ti kho te bhikkhÆ Bhagavato paccassosuæ || Bhagavà etad avoca || || 3. Katamo bhikkhave ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || || 4. Katamà ca bhikkhave sammÃdiÂÂhi || || Yaæ kho bhikkhave dukkhe ¤Ãïaæ dukkhasamudaye ¤Ãïam dukkhanirodhe ¤Ãïaæ dukkhanirodhagÃminiyà paÂipadÃya ¤aïaæ #<[page 009]># %< Saæyutta-NikÃya. 9>% \<[... content straddling page break has been moved to the page above ...]>/ || ayaæ vuccati bhikkhave sammÃdiÂÂhi || || 5. Katamo ca bhikkhave sammÃsaÇkappo || || Yo kho bhikkhave nekkhammasaÇkappo abyÃpÃdasaÇkappo avihiæsÃsaÇkappo || ayaæ vuccati bhikkhave sammÃsaÇkappo || || 6. Katamà ca bhikkhave sammÃvÃcà || || Yà kho bhikkhave musÃvÃdÃveramaïÅ pisuïÃya vÃcÃya veramaïÅ pharusÃya vÃcÃya veramaïÅ samphappalÃpà veramaïÅ || ayaæ vuccati bhikkhave sammÃvÃcà || || 7. Katamo ca bhikkhave sammÃkammanto || || Yà kho bhikkhave pÃïÃtipÃtà veramaïÅ adinnÃdÃnà veramaïÅ abrahmacariyà veramaïÅ || ayaæ vuccati bhikkhave sammÃkammanto || || 8. Katamo ca bhikkhave sammÃÃjÅvo || || Idha bhikkhave ariyasÃvako micchÃÃjÅvaæ pahÃya sammÃÃjÅvena jÅvitaæ kappeti || ayaæ vuccati sammÃÃjÅvo || || 9. Katamo ca bhikkhave sammÃvÃyamo || || Idha bhikkhave bhikkhu anuppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ anuppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabbhati cittam paggaïhÃti padahati || UppannÃnam pÃpakÃnam akusalÃnaæ dhammÃnam pahÃnÃya chandaæ janeti || la || AnuppannÃnaæ kusalÃnaæ dhammÃnam uppÃdÃya chandaæ janeti || la || UppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyam Ãrabbhati cittam paggaïhÃti padahati || || Ayaæ vuccati bhikkhave sammÃvÃyÃmo || || 10. Katamà ca bhikkhave sammÃsati || || Idha bhikkhave bhikkhu kÃye kÃyanupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || vedanÃsu vedanÃnupassi viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || citte cittÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ #<[page 010]># %<10 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Ayaæ vuccati bhikkhave sammÃsati || || Katamo ca bhikkhave sammÃsamÃdhi || || Idha bhikkhave bhikkhu vivicceva kÃmehi vivicca akusalehi dhammehi savitakkam savicÃraæ vivekajaæ pÅtisukham pathamaæ jhÃnam upasampajja viharati || || VitakkavicÃrÃïaæ vÆpasamà ajjhattaæ sampasÃdanaæ cetaso ekodibhavam avitakkam avicÃraæ samÃdhijam pÅtisukhaæ dutiyaæ jhÃnam upasampajja viharati || || PÅtiyà ca virÃgà ca upekhako ca viharati || sato ca sampajÃno sukha¤ ca kÃyena paÂisaævedeti || yan tam ariyà Ãcikkhanti upekhako satimà sukhavihÃrÅti tatiyaæ jhÃnam upasampajja viharati || || Sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva somanassadomanassÃnam atthagamà adukkhamasukham upekhÃsatipÃrisuddhiæ catutthaæ jhÃnam upasampajja viharati || || Ayaæ vuccati bhikkhave sammÃsamÃdhÅ ti || || #< SN_5,45(1).9. (9) Suka.># 1.2. SÃvatthi || || SeyyathÃpi bhikkhave sÃlisukaæ và yavasukam và micchÃpaïihitam hatthena và pÃdena và akkantam hatthaæ và pÃdaæ và bhindissati lohitaæ và uppÃdessatÅti netaæ ÂhÃnaæ vijjati || taæ kissa hetu || micchà païihitattà bhikkhave sukassa || || Evam eva kho bhikkhave so vata bhikkhu micchÃpaïihitÃya diÂÂhiyà micchÃpaïihitÃya maggabhÃvanaya avijjaæ bhindissati vijjam uppÃdessati nibbÃnaæ sacchikarissatÅti netaæ ÂhÃnaæ vijjati || taæ kissa hetu || micchÃpaïihitattà bhikkhave diÂÂhiyà || || 3. SeyyathÃpi bhikkhave sÃlisukaæ và yavasukaæ và sammÃpaïihitaæ hatthena và pÃdena và akkantam hatthaæ và pÃdaæ và bhindissati || lohitaæ và uppÃdessatÅti thÃnam etam vijjati || tam kissa hetu || sammÃpaïihitattà bhikkhave sukassa #<[page 011]># %< Saæyutta-NikÃya. 11>% \<[... content straddling page break has been moved to the page above ...]>/ || || Evam eva kho bhikkhave so vata bhikkhu sammÃpaïihitÃya diÂÂhiyà sammÃpaïihitÃya maggabhÃvanÃya avijjaæ bhindissati vijjam uppÃdessati nibbÃnaæ sacchikarissatÅ ti ÂhÃnam etaæ vijjati || taæ kissa hetu || sammÃpaïihitattà bhikkhave diÂÂhiyà || || 4. Katha¤ca bhikkhave bhikkhu sammÃpaïihitÃya diÂÂhiyà sammÃpaïihitÃya maggabhÃvanÃya avijjam bhindati vijjam uppÃdeti nibbÃnam sacchikarotÅ ti || || Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ || pe || sammÃsamÃdhim bhÃveti vivekanissitam virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ ceso bhikkhave bhikkhu sammÃpaïihitÃya diÂÂhiyà sammÃpaïihitÃya maggabhÃvanÃya avijjam bhindati vijjam uppÃdeti nibbÃnam sacchikarotÅ ti || || #< SN_5,45(1).10. (10) Nandiya.># 1.2. SÃvatthi || || Atha kho Nandiyo paribbÃjako yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodÃnÅyaæ kathaæ sÃrÃnÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3. Ekaæ antaæ nisinno kho Nandiyo paribbÃjako Bhagavantam etad avoca || || Kati nu kho bho Gotama dhammà bhÃvità bahulÅkatà nibbÃnagamà honti nibbÃnaparÃyanà nibbÃnapariyosÃnà ti || 4. AÂÂhime kho Nandiya dhammà bhÃvità bahulÅkatà nibbÃnagamà honti nibbÃnaparÃyanà nibbÃnapariyosÃnà || katame aÂÂha || seyyathÅdaæ sammÃdiÂÂhi || la-pe || sammÃsamÃdhi || || Ime kho Nandiya aÂÂha dhammà bhÃvità bahulÅkatà nibbÃnagamà honti nibbÃnaparayanà nibbÃnapariyosÃnà ti || || 5. Evaæ vutte Nandiyo paribbÃjako Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho Gotama #<[page 012]># %<12 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || pa || upÃsakam mam bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatanti || || AvijjÃvaggo paÂhamo || || Tassa uddÃnam || || Avijjà ca Upa¬¬ha¤ca || SÃriputto ca BrÃhmaïo || Kimatthiyo dve Bhikkhu || VibhaÇgo SÆka Nandiyoti || || #< CHAPTER II. VIHùRAVAGGO DUTIYO># #< SN_5,45(1).11. (1) VihÃra1.># 1. SÃvatthi nidÃnaæ || || 2. IcchÃmaham bhikkhave a¬¬hamÃsam paÂisalliyituæ || namhi kenaci upasaÇkamitabbo a¤¤atra ekena piï¬apÃtanÅhÃrakenÃti || || Evam bhante ti kho te bhikkhÆ Bhagavato paÂissutvà nÃssudha koci Bhagavantam upasaÇkamati a¤¤atra ekena piï¬apÃtanÅhÃrakena || || 3. Atha kho Bhagavà tassa a¬¬hamÃsassa accayena paÂisallÃnà vuÂÂhito bhikkhÆ Ãmantesi || || Yena svÃham bhikkhave vihÃrena paÂhamÃbhisambuddho viharÃmi || tassa padesena vihÃsiæ || || 4. So evam pajÃnÃmi micchÃdiÂÂhipaccayà pi vedayitaæ || sammÃdiÂÂhipaccayà pi vedayitaæ || pa || micchÃsamÃdhipaccayà pi vedayitaæ || sammÃsamÃdhipaccayà pi vedayitaæ || || Chandapaccayà pi vedayitaæ || vitakkapaccayà pi vedayitaæ || sa¤¤Ãpaccayà pi vedayitaæ || || 5. Chando ca avÆpasanto hoti || vitakko ca avÆpasanto hoti || sa¤¤Ã ca avÆpasantà hoti || tappaccayà vedayitaæ || || [Chando ca vÆpasanto hoti || vitakkà ca avÆpasantà honti sa¤¤Ã ca avÆpasantà honti #<[page 013]># %< Saæyutta-NikÃya. 13>% \<[... content straddling page break has been moved to the page above ...]>/ || tappaccayà pi vedayitaæ || || Chando ca vÆpasanto hoti || vitakkà ca vÆpasantà honti || sa¤¤Ã ca avÆpasantà honti || ||] Chando ca vÆpasanto hoti || vitakko ca vÆpasanto hoti || sa¤¤Ã ca vÆpasantà hoti || tappaccayà vedayitaæ || || 6. Appattassa pattiyà atthi ÃyÃmaæ || || tasmim pi ÂhÃne anuppatte tappaccayà pi vedayitan ti || || #< SN_5,45(1).12. (2) VihÃra2.># 1.2. SÃvatthi || || IcchÃmÃham bhikkhave temÃsam patisalliyituæ || || 3. Atha kho Bhagavà tassa temÃsassa accayena paÂisallÃïà vuÂÂhito bhikkhÆ Ãmantesi || || Yena svÃham bhikkhave vihÃrena pathamÃbhisambuddho viharÃmi tassa padesena vihÃsiæ || || 4. So evam pajÃnÃmi micchÃdiÂÂhipaccayà vedayitaæ || micchÃdiÂÂhivÆpasamapaccayà vedayitaæ || sammÃdiÂÂhipaccayà vedayitaæ || sammÃdiÂÂhivÆpasamapaccayà vedayitaæ || la || micchÃsamÃdhipaccayà pi vedayitaæ || micchÃsamÃdhivÆpasamapaccayà pi vedayitaæ || sammÃsamÃdhipaccayà pi vedayitaæ || sammÃsamÃdhivÆpasamapaccayà pi vedayitaæ || chandapaccayà pi vedayitaæ || ChandavÆpasamapaccayà p vedayitaæ || vitakkapaccayà pi vedayitaæ || vitakkavÆpasamapaccayà pi vedayitaæ || sa¤¤Ãpaccayà pi vedayitaæ || sa¤¤ÃvÆpasamapaccayà pi vedayitaæ || || 5. Chando ca avÆpasanto hoti vitakko ca avÆpasanto hoti || sa¤¤Ã ca avÆpasantà hoti tappaccayà pi vedayitaæ || [Chando ca vÆpasanto hoti vitakkà ca avÆpasantà honti sa¤¤Ã ca avÆpasantà honti tappaccayà pi vedayitaæ || Chando ca vÆpasanto hoti vitakkà ca vÆpasantà honti sa¤¤Ã ca avÆpasantà honti tappaccayà pi vedayitam] || #<[page 014]># %<14 Magga-Saæyuttam XLV.>% chando ca vÆpasanto hoti vitakko ca vÆpasanto hoti sa¤¤Ã ca vÆpasantà hoti tappaccayà vedayitaæ || || 6. Appattassa pattiyà atthi ÃyÃmam || tasmiæ ÂhÃne anuppatte tappaccayà pi vedayitan ti || || #< SN_5,45(1).13. (3) Sekho.># 1. SÃvatthi || || 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkami || pa || 3. Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Sekho sekho ti bhante vuccati || || KittÃvatà nu kho bhante sekho hotÅ ti || || 4. Idha [bhikkhave] bhikkhu sekhÃya sammÃdiÂÂhiyà sammannÃgato hoti || la || sekhena sammÃsamÃdhinà samannÃgato hoti || || EttÃvatà kho bhikkhu sekho hotÅ ti || || #< SN_5,45(1).14. (4) UppÃde1.># 1. SÃvatthi || || 2. AÂÂhime bhikkhave dhammà bhÃvità bahulÅkatà anuppannà uppajjanti nä¤atra tathÃgatassa pÃtubhÃvà arahato sammÃsambuddhassa || || 3. Katame aÂÂha || || SeyyathÅdaæ sammÃdiÂÂhi || pa-pe || sammÃsamÃdhi || || Ime kho bhikkhave aÂÂha dhammà bhÃvità bahulÅkatà anuppannà uppajjanti nä¤atra tathÃgatassa pÃtubhÃvà arahato sammÃsambuddhassà ti || || #< SN_5,45(1).15. (5) UppÃde2.># 1. SÃvatthi || || 2. AÂÂhime bhikkhave dhammà bhÃvità bahulÅkatà anuppannà uppajjanti || nä¤atra sugatavinayà || || 3. Katame aÂÂha || || SeyyathÅdaæ || sammÃdiÂÂhi || la || #<[page 015]># %< Saæyutta-NikÃya. 15>% sammÃsamÃdhi || || Ime kho bhikkhave aÂÂha dhammà bhÃvità bahulÅkatà anuppannà uppajjanti || nä¤atra sugatavinayà ti || || #< SN_5,45(1).16. (6) Parisuddha1.># 1.2. SÃvatthi || || Tatravoca ||pe || || 3. AÂÂhime bhikkhave dhammà parisuddhà pariodÃtà anaÇgaïà vigatupakkilesà anuppannà uppajjanti nä¤atra tathÃgatassa pÃtubhÃvà arahato sammÃsambuddhassa || || 4. Katame aÂÂha || || SeyyathÅdaæ sammÃdiÂÂhi || la-pe || sammÃsamÃdhi || || Ime kho bhikkhave aÂÂha dhammà parisuddhà pariyodÃtà anaÇgaïà vigatuppakilesà anuppannà uppajjanti nä¤atra tathÃgatassa pÃtubhÃvà arahato sammÃsambuddhassà ti || || #< SN_5,45(1).17. (7) Parisuddha2.># 1.2. SÃvatthi || || Tatravoca || pe || || 3. AÂÂhime bhikkhave dhammà parisuddhÃ- -uppajjanti nä¤atra sugatavinayà || || 4. Katame aÂÂha || || SeyyathÅdaæ || sammÃdiÂÂhi || la-pe || sammÃsamÃdhi || || Ime kho bhikkhave aÂÂha dhammà parisuddhÃ- -uppajjanti nä¤atra sugatavinayà ti || || #< SN_5,45(1).18. (8) KukkuÂÃrÃma1.># 1. Evam me sutaæ ekaæ samayam Ãyasmà ca ùnando Ãyasmà ca Bhaddo PÃÂaliputte viharanti KukkuÂÃrÃme || || 2. Atha kho Ãyasmà Bhaddo sÃyaïhasamayam paÂisallÃnà vuÂÂhito yenÃyasmà ùnando tenupasaÇkami || upasaÇkamitvà Ãyasmatà ùnandena saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3. Ekam antaæ nisinno kho Ãyasmà Bhaddo Ãyasmantam ùnandam etad avoca || || Abrahmacariyaæ abrahmacariyanti Ãvuso ùnanda vuccati || katamaæ nu kho Ãvuso abrahmacariyan ti || || #<[page 016]># %<16 Magga-Saæyuttam XLV.>% SÃdhu sÃdhu Ãvuso Bhadda bhaddako te Ãvuso Bhadda ummaggo bhaddakam paÂibhÃnaæ kalyÃïÅ paripucchà || || 4. Evaæ hi tvam Ãvuso Bhadda pucchasi || || Abrahmacariyam abrahmacariyanti Ãvuso ùnanda vuccati || katamaæ nu kho Ãvuso abrahmacariyan ti || || Evam Ãvuso ti || || 5. Ayam eva kho Ãvuso aÂÂhaÇgiko micchÃmaggo abrahmacariyaæ || seyyathÅdam || MicchÃdiÂÂhi || pa || micchÃsamÃdhÅ ti || || #< SN_5,45(1).19. (9) KukkuÂÃrama2.># 1.2. PÃÂaliputtanidÃnaæ || || 3. Brahmacariyam brahmacariyan ti Ãvuso ùnanda vuccati || katamaæ nu kho Ãvuso brahmacariyam katamam brahmacariyapariyosÃnan ti || || SÃdhu sÃdhu kho Ãvuso Bhadda bhaddako kho ti Ãvuso Bhadda ummaggo bhaddakam paÂibhÃnam kalyÃïÅ paripucchà || || 4. Evaæ hi tvam Ãvuso Bhadda pucchasi Brahmacariyam brahmacariyan ti Ãvuso ùnanda vuccati || katamaæ nu kho Ãvuso brahmacariyaæ katamam brahmacariyapariyosÃnan ti || || Evam Ãvuso ti || || 5. Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo brahmacariyaæ || || seyyathÅdaæ || SammÃdiÂÂhi || pa-pe || sammÃsamÃdhi || || Yo kho Ãvuso rÃgakkhayo dosakkhayo mohakkhayo || imam brahmacariyapariyosÃnan ti || || #< SN_5,45(1).20. (10) KukkuÂÃrama3.># 1.2. PÃÂaliputtanidÃnaæ || || 3. Brahmacariyam brahmacariyan ti Ãvuso vuccati || katamaæ nu kho Ãvuso brahmacariyaæ || katamo brahmacÃrÅ || katamam brahmacariyapariyosÃnan ti || || #<[page 017]># %< Saæyutta-NikÃya. 17>% SÃdhu sÃdhu Ãvuso Bhadda || bhaddako kho te Ãvuso Bhadda ummaggo bhaddakam paÂibhÃnaæ kalyÃïÅ paripucchà || || 4. Evaæ hi tvam Ãvuso Bhadda pucchasi || || Brahmacariyam brahmacariyanti Ãvuso ùnanda vuccati || katamaæ nu kho Ãvuso brahmacariyaæ || katamo brahmacÃrÅ || katamam brahmacariyapariyosÃnan ti || || Evaæ Ãvuso ti || || 5. Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo brahmacariyaæ || seyyathÅdaæ || SammÃdiÂÂhi || pa || sammÃsamÃdhi || || Yo kho Ãvuso iminà ariyena aÂÂhaÇgikena maggena samannÃgato ayaæ vuccati brahmacÃrÅ || || Yo kho Ãvuso rÃgakkhayo dosakkhayo mohakkhayo || idam brahmacariyapariyosÃnan ti || || Imesam tiïïaæ suttantantÃnam ekanidÃnaæ || || VihÃravaggo dutiyo || || Tassa uddÃnaæ || || Dve VihÃrà ca Sekho ca || UppÃdà apare duve || Parisuddhena dve vuttà KukkuÂÃrÃmena tayo ti || || #< CHAPTER III. MICCHATTAVAGGO TATIYO.># #< SN_5,45(1).21. (1) Micchattam.># 1.2. SÃvatthinidÃnaæ || || 3. Micchata¤ ca vo bhikkhave desissÃmi sammatta¤ ca || taæ suïÃtha || || #<[page 018]># %<18 Magga Saæyuttam XLV.>% 4. Katama¤ ca bhikkhave micchattaæ || || SeyyathÅdaæ || micchÃdiÂÂhi || pa || micchÃsamÃdhi || || Idaæ vuccati bhikkhave micchattaæ || || 5. Katama¤ca bhikkhave sammattam || || SeyyathÅdaæ || sammÃdiÂÂhi || pa || sammÃsamÃdhi || || Idaæ vuccati bhikkhave sammattan ti || || #< SN_5,45(1).22. (2) Akusalam dhammam.># 1.2. SÃvatthi || || Tatravoca || || 3. Akusale ca vo bhikkhave dhamme desissÃmi kusale ca dhamme || tam suïÃtha || || 4. Katame ca bhikkhave akusalà dhammà || seyyathÅdaæ || MicchÃdiÂÂhi || pa || micchÃsamÃdhi || || Ime vuccanti bhikkhave kusalà dhammà ti || || 5. Katame- -kusalà dhammÃ- -SammÃdiÂÂhi || pa || sammÃsamÃdhi || || Ime- -kusalà dhammà ti || || #< SN_5,45(1).23. (3) PaÂipadÃ1.># 1.2. SÃvatthi || || Tatravoca || || 3. MicchÃpaÂipada¤ca vo bhikkhave desissÃmi sammÃpaÂipada¤ca || taæ suïÃtha || || 4. Katamà ca bhikkhave micchÃpaÂipadà || || SeyyathÅdaæ || micchÃdiÂÂhi || pa [pe] || micchÃsamÃdhi || || Ayaæ vuccati bhikkhave micchÃpaÂipadà || || 5. Katamà ca bhikkhave sammÃpaÂipadà || || SeyyathÅdam || sammÃdiÂÂhi || pa [pe] || sammÃsamÃdhi || || Ayaæ vuccati bhikkhave sammÃpaÂipadà ti || || #< SN_5,45(1).24. (4) PatipadÃ2.># 1.2. SÃvatthi || || Tatravoca || || 3. Gihino vÃham bhikkhave pabbajitassa và micchÃpaÂipadaæ na vaïïemi || || 4. Gihi và bhikkhave pabbajito và micchÃpaÂipanno micchÃpaÂipattÃdhikaraïahetu nÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalaæ #<[page 019]># %< Saæyutta-NikÃya. 19>% \<[... content straddling page break has been moved to the page above ...]>/ || || Katamà ca bhikkhave micchÃpaÂipadà || SeyyathÅdaæ || micchÃdiÂÂhi || pa || micchÃsamÃdhi || || Ayaæ vuccati bhikkhave micchÃpaÂipadà || || Gihino vÃham bhikkhave pabbajitassa và micchÃpaÂipadaæ na vaïïemi || || 5. Gihivà bhikkhave pabbajito và micchÃpaÂipanno micchÃpaÂipattÃdhikaraïahetu nÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalaæ || || 6. Gihino vÃhaæ bhikkhave pabbajitassa và sammÃpaÂipadaæ vaïïemi || || 7. Gihi và bhikkhave pabbajito và sammÃpaÂipanno sammÃpaÂipattÃdhikaraïahetu ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalaæ || || Katamà ca bhikkhave sammÃpaÂipadà || seyyathÅdam || sammÃdiÂÂhi || pa [-pe] sammÃsamÃdhi || || Ayaæ vuccati bhikkhave sammÃpaÂipadà || || Gihino vÃham bhikkhave pabbajitassa và sammÃpaÂipadaæ vaïïemi || || 8. Gihi và bhikkhave pabbajito và sammÃpaÂipanno sammÃpaÂipattÃdhikaraïahetu ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalan ti || || #< SN_5,45(1).25. (5) Asappurisa1.># 1.2. Savatthi || || Tatravoca || || 2. Asappurisa¤ ca vo bhikkhave desissÃmi sappurisa¤ ca || taæ suïÃtha || || 4. Katamo ca bhikkhave asappuriso || || Idha bhikkhave ekacco micchÃdiÂÂhiko hoti || micchÃsaÇkappo micchÃvÃco micchÃkammanto micchÃÃjÅvo micchÃvÃyÃmo micchÃsati micchÃsamÃdhi || || Ayam vuccati bhikkhave asappuriso || || 5. Katamo ca bhikkhave sappuriso || || Idha bhikkhave ekacco sammÃdiÂÂhiko hoti || sammÃsaÇkappo sammÃvÃco sammÃkammanto sammÃÃjÅvo sammÃvÃyÃmo sammÃsati sammÃsamÃdhi #<[page 020]># %<20 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ayaæ vuccati bhikkhave sappuriso ti || || #< SN_5,45(1).26. (6) Asappurisa2.># 1.2. SÃvatthi || || Tatravoca || || 3. Asappurisa¤ ca vo bhikkhave desissÃmi asappurisena asappurisatara¤ cà || sappurisa¤ ca vo bhikkhave desissÃmi sappurisena sappurisatara¤ ca || taæ suïÃtha || || 4. Katamo ca bhikkhave asappuriso || || Idha bhikkhave ekacco micchÃdiÂÂhiko hoti || pa-pe || micchÃsamÃdhi || ayaæ vuccati bhikkhave asappuriso || || 5. Katamo ca bhikkhave asappurisena asappurisataro || || Idha bhikkhave ekacco micchÃdiÂÂhiko hoti || pa [pe] || micchÃsamÃdhi micchäÃïÅ micchÃvimutti || || Ayam vuccati bhikkhave asappurisena asappurisataro || || 6. Katamo ca bhikkhave sappuriso || || Idha bhikkhave ekacco sammÃdiÂÂhiko hoti || pa || sammÃsamÃdhi || ayaæ vuccati bhikkhave sappuriso || || 7. Katamo ca bhikkhave sappurisena sappurisataro || || Idha bhikkhave ekacco sammÃdiÂÂhiko || pa || sammÃsamÃdhi || sammäÃïÅ sammÃvimutti || || Ayaæ vuccati bhikkhave sappurisena sappurisataro ti || || #< SN_5,45(1).27. (7) Kumbha.># 1.2. SÃvatthi || || 3. SeyyathÃpi bhikkhave kumbho anÃdhÃro suppavattiyo hoti sÃdhÃro duppavattiyo hoti || evam eva kho bhikkhave cittam anÃdhÃraæ suppavattiyaæ hoti || sÃdhÃraæ duppavattiyaæ hoti || || #<[page 021]># %< Saæyutta-NikÃya. 21>% 4. Ko ca bhikkhave cittassa ÃdhÃro || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || || Ayaæ cittassa ÃdhÃro || || 5. SeyyathÃpi bhikkhave kumbho anÃdhÃro suppavattiyo hoti || sÃdhÃro duppavattiyo hoti || evam eva kho bhikkhave cittam anÃdhÃram suppavattiyam hoti || sÃdhÃram duppavattiyaæ hotÅ ti || || #< SN_5,45(1).28. (8) SamÃdhi.># 1.2. SÃvatthi || || Tatravoca || || 3. Ariyaæ vo bhikkhave sammÃsamÃdhiæ desissÃmi saupanisaæ saparikkhÃraæ || taæ suïÃtha || || 4. Katamo ca bhikkhave ariyo sammÃsamÃdhi sa upaniso saparikkhÃro || seyyathÅdaæ || SammÃdiÂÂhi sammÃsaÇkappo - vÃcà -kammanto -ÃjÅvo -ÃyÃmo -sati || || 5. Yà kho bhikkhave imehi sattahaÇgehi cittassa ekaggatà saparikkhÃrà || ayaæ vuccati bhikkhave ariyo sammÃsamÃdhi saupaniso iti pi || saparikkhÃro iti pÅ ti || || #< SN_5,45(1).29. (9) VedanÃ.># 1.2. SÃvatthi || || Tatravoca || || 3. Tisso imà bhikkhave vedanà || katamà tisso || || Sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || || Imà kho bhikkhave tisso vedanà || || 4. ImÃsaæ kho bhikkhave tissannam vedanÃnam pari¤¤Ãya ariyo aÂÂhaÇgiko maggo bhÃvetabbo || katamo ariyo aÂÂhaÇgiko maggo || || SeyyathÅdaæ sammÃdiÂÂhi || la [pe] || sammÃsamÃdhi #<[page 022]># %<22 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || ImÃsaæ kho bhikkhave vedanÃnam pari¤¤Ãya ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).30. (10) Uttiya or Uttika.># 1.2. SÃvatthi || || 3. Atha kho Ãyasmà Uttiyo yena Bhagavà tenupasaÇkami || la || || 4. Ekam antaæ nisinno kho Ãyasmà Uttiyo Bhagavantam etad avoca || || Idha mayham bhante rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || Pa¤ca kÃmaguïà vuttà Bhagavatà || katame nu kho pa¤ca kÃmaguïà Bhagavatà ti || || 5. SÃdhu sÃdhu Uttiya || pa¤cime kho Uttiya kÃmaguïà vuttà mayà || || Katame pa¤ca || cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || sotavi¤¤eyyà saddà || ghÃnavi¤¤eyyà gandhà || jivhavi¤¤eyyà rasà || kÃyavi¤¤eyyà phoÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ime kho Uttiya pa¤cakÃmaguïà vuttà mayà || || 6. Imesaæ kho Uttiya pa¤cannaæ kÃmaguïÃnam pahÃnÃya ariyo aÂÂhaÇgiko maggo bhÃvetabbo || || Katamo ariyo aÂÂhÃÇgiko maggo || || SeyyathÅdaæ || sammÃdiÂÂhi || la || sammÃsamÃdhi || || Imesaæ kho Uttiya pa¤cannaæ kÃmaguïÃnam pahÃnÃya ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || Micchattavaggo tatiyo || || Tassa uddÃnaæ || || Micchattam Akusalaæ || duve PaÂipadà pi ca || dve Sappurisena Kumbho || SamÃdhi Vedan-UttiyenÃti || || #<[page 023]># %< Saæyutta-NikÃya. 23>% #< CHAPTER IV. PAèIPATTIVAGGO CATUTTHO.># #< SN_5,45(1).31. (1) Patipatti.># 1.2. SÃvatthinidÃnaæ || || Tatravoca || || 3. MicchÃpaÂipatti¤ca vo bhikkhave desissÃmi sammÃpaÂipatti¤ca || taæ suïÃtha || || Katamà ca bhikkhave micchÃpaÂipatti || || SeyyathÅdaæ || micchÃdiÂÂhi || la [pe] || micchÃsamÃdhi || || Ayam vuccati bhikkhave micchÃpaÂipatti || || 4. Katamà ca bhikkhave sammÃpaÂipatti || || SeyyathÅdaæ || sammÃdiÂÂhi || la [pe] || sammÃsamÃdhi || || Ayam vuccati bhikkhave sammÃpaÂipattÅ ti || || #< SN_5,45(1).32. (2) PaÂipanno.># 1.2. SÃvatthi || || Tatravoca || || 3. MicchÃpaÂipanna¤ ca vo bhikkhave desissÃmi sammÃpaÂipanna¤ ca || taæ suïÃtha || || 3. Katamo ca bhikkhave micchÃpaÂipanno || || Idha bhikkhave ekacco micchÃdiÂÂhiko hoti || la [||pe ||] micchÃsamÃdhi || || Ayam vuccati micchÃpaÂipanno || || 4. Katamo ca bhikkhave sammÃpaÂipanno || || Idha bhikkhave ekacco sammÃdiÂÂhiko hoti || la || sammÃsamÃdhi || || Ayaæ vuccati bhikkhave sammÃpaÂipanno ti || || #< SN_5,45(1).33. (3) Viraddho.># 1.2. SÃvatthi || || 3. Yesaæ kesa¤ci bhikkhave ariyo aÂÂhaÇgiko maggo viraddho || viraddho tesam ariyo aÂÂhaÇgiko maggo sammÃdukkhakkhayagÃmÅ || || Yesaæ kesa¤ci bhikkhave ariyo aÂÂhaÇgiko maggo Ãraddho || Ãraddho tesam ariyo aÂÂhaÇgiko maggo sammÃdukkhakkhayagÃmÅ || || #<[page 024]># %<24 Magga-Saæyuttam XLV.>% 4. Katamo ca bhikkhave ariyo aÂÂhaÇgiko maggo || || SeyyathÅdaæ || sammÃdiÂÂhi || la || sammÃsamÃdhi || || Yesaæ kesa¤ci bhikkhave ayam ariyo aÂÂhaÇgiko maggo viraddho || viraddho tesam ariyo aÂÂhaÇgiko maggo sammÃdukkhakkhayagÃmÅ || Yesaæ kesa¤ci bhikkhave ayam ariyo aÂÂhaÇgiko maggo Ãraddho || Ãraddho tesam ariyo aÂÂhaÇgiko maggo sammadukkhakkhayagÃmÅ ti || || #< SN_5,45(1).34. (4) {PÃraÇgama.}># 1. . SÃvatthi || || 3. AÂÂhime bhikkhave dhammà bhÃvità bahulÅkatà apÃrÃpÃraÇgamanÃya saævattanti || || Katame aÂÂha || || SeyyathÅdaæ || sammÃdiÂÂhi || la || sammÃsamÃdhi || || Ime kho bhikkhave aÂÂha dhammà bhÃvità bahulÅkatà apÃrÃpÃraæ gamanÃya saævattantÅ ti || || 4. Idam avoca Bhagavà || idaæ vatvà Sugato athÃparaæ etad avoca satthà || || Appakà te manussesu || ye janà pÃragÃmino || athÃyam itarà pajà || tÅram evÃnudhÃvati || || () Ye ca kho sammadakkhÃte || dhamme dhammÃnuvattino || te janà pÃram essanti || maccudheyyaæ suduttaraæ || || (2) Kaïhaæ dhammam vippahÃya || kaïham bhÃvetha paï¬ito || Okà anokam Ãgamma || viveke yattha dÆramam || || (3) TatrÃbhiratiæ iccheyya || hitvà kÃme aki¤cano || pariyodapeyya attÃnaæ || {cittakilesehi}10 paï¬ito || || (4) Yesaæ sambodhiyaÇgesu || sammÃcittaæ subhÃvitaæ || ÃdÃnapaÂinissagge || anupÃdÃya ye ratà || || KhÅïÃsavà jutimanto || te loke parinibbutà ti || () || #<[page 025]># %< Saæyutta-NikÃya. 25>% #< SN_5,45(1).35. (5) SÃma¤¤am1.># 1.2. SÃvatthi || || 3. SÃma¤¤a¤ca vo bhikkhave desissÃmi sÃma¤¤aphalÃni ca || taæ suïÃtha || || 4. Katama¤ca bhikkhave sÃma¤¤aæ || || Ayam eva ariyo aÂÂhaÇgiko maggo || || SeyyathÅdaæ || sammÃdiÂÂhi || la || sammÃsamÃdhi || || Idaæ vuccati bhikkhave sÃma¤¤aæ || || 5. KatamÃni ca bhikkhave sÃma¤¤aphalÃni || || SotÃpattiphalaæ sakadÃgÃmiphalam anÃgÃmiphalam arahattaphalaæ || || ImÃni vuccanti bhikkhave sÃma¤¤aphalÃnÅ ti || || #< SN_5,45(1).36. (6) SÃma¤¤am2.># 1.2. SÃvatthi || || 3. SÃma¤¤a¤ca vo bhikkhave desissÃmi sÃma¤¤attha¤ ca || taæ suïÃtha || || 4. Katama¤ ca bhikkhave sÃma¤¤aæ || ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi || la || sammÃsamÃdhi || || Idaæ vuccati bhikkhave sÃma¤¤aæ || || 5. Katamo ca bhikkhave sÃma¤¤attho || yo kho bhikkhave rÃgakkhayo dosakkhayo mohakkhayo || ayaæ vuccati bhikkhave sÃma¤¤attho ti || || #< SN_5,45(1).37. (7) Brahma¤¤aæ1.># 1.2. SÃvatthi || || 3. Brahma¤¤a¤ ca vo bhikkhave desissÃmi brahma¤¤aphalÃni ca || taæ suïÃtha || || 4. Katama¤ca kho bhikkhave brahma¤¤aæ || ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdam || sammÃdiÂÂhi || la || sammÃsamÃdhi || || Idam vuccati bhikkhave brahma¤¤aæ || || 5. KatamÃni ca bhikkhave brahma¤¤aphalÃni || || SotÃpattiphalaæ sakadÃgamiphalam anÃgÃmiphalam arahattaphalaæ #<[page 026]># %<26 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || ImÃni vuccanti bhikkhave brahma¤¤aphalÃnÅ ti || || #< SN_5,45(1).38. (8) Brahma¤¤aæ2.># 1.2. SÃvatthi || || 3. Brahma¤¤a¤ ca vo bhikkhave desissÃmi brahmä¤attha¤ ca || taæ suïÃtha || || 4. Katama¤ ca bhikkhave brahma¤¤aæ || ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃsamÃdhi || la || sammÃsamÃdhi || || Idaæ vuccati bhikkhave brahma¤¤aæ || || 5. Katamo ca bhikkhave brahma¤¤attho || || Yo kho bhikkhave rÃgakkhayo dosakkhayo mohakkhayo || ayaæ vuccati bhikkhave brahma¤¤attho ti || || #< SN_5,45(1).39. (9) Brahmacariyaæ1.># 1.2. SÃvatthi || || 3. Brahmacariya¤ ca vo bhikkhave desissÃmi || brahmacariyaphalÃni ca || taæ suïÃtha || || 4. Katama¤ ca bhikkhave brahmacariyaæ || ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi || pa || sammÃsamÃdhi || || Idaæ vuccati bhikkhave brahmacariyaæ || || 5. KatamÃni ca bhikkhave brahmacariyaphalÃni || || SotÃpattiphalaæ sakadÃgÃmiphalaæ anÃgÃmiphalam arahattaphalaæ || || ImÃni vuccanti bhikkhave brahmacariyaphalÃnÅti || || #< SN_5,45(1).40. (10) Brahmacariyaæ2.># 1.2. SÃvatthi || || 3. Brahmacariyaæ ca vo bhikkhave desissÃmi brahmacariyattha¤ ca || || taæ suïÃtha || || 4. Katama¤ ca bhikkhave brahmacariyaæ || ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi || la || sammÃsamÃdhi || || Idaæ vuccati bhikkhave brahmacariyaæ || || #<[page 027]># %< Saæyutta-NikÃya. 27>% 5. Katamo ca bhikkhave brahmacariyattho || Yo kho bhikkhave rÃgakkhayo dosakkhayo mohakkhayo || || Ayaæ vuccati bhikkhave brahmacariyatthoti || || PaÂipattivaggo catuttho || || Sabbam eva SÃvatthinidÃnaæ || || Tassa uddÃnaæ || || PaÂipatti Patipanno ca || || Viraddha¤ ca PÃraÇgamà || SÃma¤¤ena dve vuttà || Brahma¤¤Ã aparo duve || Brahmacariyena dve vuttà || Vaggo tena pavuccatÅ ti || || #< A¥¥ATITTHIYA-PEYYùLO.># #< SN_5,45(1).41. (1) VirÃga.># 1. SÃvatthinidÃnaæ || || 2. Atha kho sambahulà bhikkhÆ- -etad avocuæ || || 3. Sace vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || || Kim atthi yam Ãvuso samaïe Gotame brahmacariyaæ vussatÅ ti || evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃnam paribbÃjakÃnam evam vyÃkareyyÃtha || || RÃgavirÃgatthaæ kho Ãvuso Bhagavati brahmacariyaæ vussatÅ ti || || 4. Sace pana vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || || Atthi panÃvuso atthi paÂipadà rÃgavirÃgÃyà ti || evam puÂÂhà tumhe bhikkhave tesam a¤¤a- parib- evam vyÃkareyyÃtha || || Atthi kho avuso maggo atthi paÂipadà rÃgavirÃgÃyÃti || || 5. Katamo ca bhikkhave maggo katamà ca paÂipadà rÃgavirÃgÃya #<[page 028]># %<28 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi || la (pe) || sammÃsamÃdhi || || Ayam bhikkhave maggo ayam paÂipadà rÃgavirÃgÃyÃti || evam puÂÂhà tumhe bhikkhave tesam a¤¤a- parib- evam vyÃkareyyÃthà ti || || #< SN_5,45(1).42. (2) Saæyojanam.># 2. Sace vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || || Kim atthi yam Ãvuso samaïe Gotame brahmacariyam vussatÅ ti || evam puÂÂhà tumhe bhikkhave tesam a¤¤a- parib- evam vyÃkareyyatha || || SaæyojanapahÃnatthaæ kho Ãvuso Bhagavati brahmacariyaæ vussatÅ ti || la || #< SN_5,45(1).43. (3) Anusayam.># 2. -anusayasamugghÃÂanatthaæ kho avuso Bhagavati brahmacariyaæ vussatÅ ti || la || || #< SN_5,45(1).44. (4) AddhÃnam.># 2. -addhÃnapari¤¤atthaæ kho avuso Bhagavati {brahmacariyaæ} vussatÅ ti || la || #< SN_5,45(1).45. (5) Asavakhaya.># 2. -ÃsavÃnaæ khayatthaæ kho Ãvuso Bhagavati brahmacariyaæ vussatÅ ti || || #< SN_5,45(1).46. (6) VijjÃvimutti.># 2. -vijjÃvimuttiphalasacchikiriyatthaæ kho Ãvuso Bhagavati brahmacariyaæ vussatÅ ti || la || || #< SN_5,45(1).47. (7) NÃïam.># 2. -¤Ãïadassanatthaæ kho Ãvuso Bhagavati brahmacariyam vussatÅ ti || la || || #<[page 029]># %< Saæyutta-NikÃya. 29>% #< SN_5,45(1).48. (8) AnupÃdÃya.># 2. Sa ce vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || || Kim atthi yam Ãvuso samaïe Gotame brahmacariyaæ vussatÅ ti || evam puÂÂhà tumhe bhikkhave tesam a¤¤a- pari- evam vyÃkareyyÃtha || || AnupÃdÃparinibbÃnatthaæ kho avuso Bhagavati brahmacariyaæ vussatÅ ti || || 3. Sace pana vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || || Atthi panÃvuso maggo atthi paÂipadà anupÃdÃparinibbÃnÃyà ti || evam puÂÂhà tumhe bhikkhave tesaæ a¤¤a- parib- evaæ vyÃkareyyÃtha || || Atthi kho Ãvuso maggo atthi paÂipadà anupÃdÃparinibbÃnÃyà ti || || 4. Katamo ca bhikkhave maggo katamà ca paÂipadà anupÃdÃparinibbÃnÃya || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || || SammÃdiÂÂhi || la || sammÃsamÃdhi || || Ayam bhikkhave maggo ayam paÂipadà anupÃdÃparinibbÃyà ti || || Evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃnam paribbÃjakÃnam evam vyÃkareyyÃthà ti || || A¤¤atitthiya-peyyÃlo || || Tassa uddÃnaæ || || VirÃga-Saæyojanaæ Anusaya || || AddhÃnam ùsavakhayà || VijjÃvimutti ¥Ãïa¤ca || AnupÃdÃya aÂÂhamÅ || || SURIYASSA PEYYùLO. Sabbaæ SÃvatthinidÃnam || || I. VIVEKA-NISSITAM. #< SN_5,45(1).49. (1) KalyÃïamittatÃ.># 2. Suriyassa bhikkhave udayato etam pubbaÇgamam etam pubbanimittaæ yad idam aruïuggaæ || evam eva kho bhikkhave bhikkhuno ariyassa aÂÂhaÇgikassa maggassa uppÃdÃya etam pubbaÇgamam etam pubbanimittaæ yad idam kalyÃïamittatà #<[page 030]># %<30 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 3. KalyÃïamittassetam bhikkhave bhikkhuno pÃÂikaÇkham ariyam aÂÂhaÇgikam maggam bhÃvessati a- a- maggam bahulÅkarissati || || Katha¤ ca bhikkhave bhikkhu kalyÃïamitto ariyam aÂÂhaÇgikaæ maggam bhÃveti a- a- maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ || la || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu kalyÃnamitto ariyam aÂÂhaÇgikam maggam bhÃveti a- abahulÅkarotÅ ti || || #< SN_5,45(1).50. (2) SÅlam.># 2. Suriyassa bhikkhave udayato etam pubbaÇgamam etam pubbanimittaæ yad idam aruïuggaæ || evam eva kho bhikkhave bhikkhuno ariyassa aÂÂhaÇgikassa maggassa uppÃdÃya etam pubbaÇgamam etam pubbanimittam yad idam sÅlasampadà || 3. SÅlasampannassetam bhikkhave bhikkhuno patikaÇkham || la || #< SN_5,45(1).51. (3) Chanda.># 2. -yad idaæ chandasampadà || la (pe) || #< SN_5,45(1).52. (4) Atta.># 2. -yad idam attasampadà || la || #< SN_5,45(1).53. (5) DiÂÂhi.># 2. -yad idaæ diÂÂhisampadà || la || #< SN_5,45(1).54. (6) AppamÃda.># 2. -yad idam appamÃdasampadà || la || #<[page 031]># %< Saæyutta-NikÃya. 31>% #< SN_5,45(1).55. (7) Yoniso.># 2. Suriyassa bhikkhave udayato etam pubbaÇgamaæ etam pubbanimittaæ yad idam aruïuggam || evam eva kho bhikkhave bhikkhuno ariyassa aÂÂhaÇgikassa maggassa uppÃdÃya etam pubbaÇgamam etam pubbanimittaæ yad idam yonisomanasikÃrasampadà || || 3. YonisomanasikÃrasampannassetam bhikkhave bhikkhuno pÃÂikaÇkhaæ ariyam aÂÂhaÇgikam bhÃvessati a- amaggam bahulÅkarissati || || Katha¤ca bhikkhave bhikkhu yonisomanasikÃrasampanno ariyam aÂÂhaÇgikam maggam bhÃveti a- a- maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitam virÃganissitaæ nirodhanissitaæ vossaggapariïÃmim || la || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu yonisomanasikÃrasampanno ariyam atthaÇgikam maggam bhÃveti a- a- bahulÅkaroti || || II. RùGAVINAYA. #< SN_5,45(1).56. (8) KalyÃïamittatÃ2.># 2. Suriyassa bhikkhave udayato- || pe || yad idaæ kalyÃïamittatà || || 3. KalyÃïamittassetaæ bhikkhave- || pe || bahulÅkarissati || || Katha¤ ca bhikkhave || pe || maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti rÃgavinayapariyosÃnaæ dosavinayapariyosÃnam mohavinayapariyosÃnam || la || sammÃsamÃdhim bhÃveti rÃga- dosa- mohavinayapariyosÃnaæ || || Evaæ kho bhikkhave bhikkhu kalyÃïamitto ariyam aÂÂhaÇgikam maggam bhÃveti a- a- maggam bahulÅkarotÅ ti || || #< SN_5,45(1).57. (9) SÅla2.># 2. Suriyassa bhikkhave udayato || pe || yad idaæ sÅlasampadà || la || #<[page 032]># %<32 Magga-Saæyuttam XLV.>% #< SN_5,45(1).58. (10) Chando2.># 2. -yad idaæ Chandasampadà || la || #< SN_5,45(1).59. (11) Atta2.># 2. -yad {idam} attasampadà || la || #< SN_5,45(1).60. (12) DiÂÂhi2.># 2. -yad idaæ diÂÂhisampadà || la || #< SN_5,45(1).61. (13) AppamÃda2.># 2. -yad {idam} appamÃdasampadà || la || #< SN_5,45(1).62. (14) Yoniso2.># 2. -yad idaæ yoniso manasikÃrasampadà || || 3. YonisomanasikÃrasampannassetam bhikkhave bhikkhuno pÃÂikaÇkham || pa || maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti rÃgavinayapariyosÃnaæ dosavinayapariyosÃnam mohavinayapariyosÃnam || pa || sammÃsamÃdhim bhÃveti rÃgavinaya- dosavinaya- mohavinayapariyosÃnaæ || || Evaæ kho bhikkhave bhikkhu yonisomanasikÃrasampanno ariyam aÂÂhaÇgikam maggam bhÃveti a- a- bahulÅkarotÅ ti || || Suriyassa peyyÃlo || || TassuddÃïaæ || || KalyÃïamittaæ SÅla¤ca || Chando ca Attasampadà || DiÂÂhi ca AppamÃdo ca || Yoniso bhavati sattamaæ || || EKADHAMMAPEYYùLO I. 1. SÃvatthinidÃnam || || I. VIVEKANISSITAM. #< SN_5,45(1).63. (1) KalyÃïamittam1.># 2. Ekadhammo bhikkhave bahupakÃro ariyassa aÂÂhaÇgikassa maggassa uppÃdÃya || || Katamo ekadhammo || || Yad idaæ kalyÃnamittatà || || #<[page 033]># %< Saæyutta-NikÃya. 33>% 3. KalyÃïamittassetam bhikkhave bhikkhuno paÂikaÇkhaæ ariyam aÂÂhaÇgikam maggam bhÃvessati a- a- maggam bahulÅkarissati || || Katha¤ ca bhikkhave bhikkhu kalyÃïamitto a- a- maggam bhÃveti a- a- maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhiæ bhÃveti vivekanissitaæ virÃganissitam nirodhanissitaæ vossaggapariïÃmiæ || la (pe) || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodha nissitaæ vossaggapariïamiæ || || Evam kho bhikkhave bhikkhu kalyÃïamitto ariyam aÂÂhaÇgikam maggam bhÃveti a- amaggam bahulÅkarotÅ ti || || #< SN_5,45(1).64. (2) SÅlam1.># 2. Ekadhammo bhikkhave bahupakÃro ariyassa aÂÂhaÇgikassa uppÃdÃya || || Katamo ca ekadhammo || yad idaæ sÅlasampadà || la || || #< SN_5,45(1).65. (3) Chanda1.># 2. -yad {idaæ} chandasampadà || la || || #< SN_5,45(1).66. (4) Atta1.># 2. -yad idam attasampadà || la || || #< SN_5,45(1).67. (5) DiÂÂhi1.># 2. -yad {idaæ} diÂÂhisampadà || la || || #< SN_5,45(1).68. (6) AppamÃda1.># 2. -yad idam appamÃdasampadà || la || || #< SN_5,45(1).69. (7) Yoniso1.># 2. -yad idaæ yonisomanasikÃrasampadà || || 3. YonisomanasikÃrasampannassetam bhikkhave bhikkhun opÃtikaÇkham ariyam aÂÂhaÇgikam maggam bhÃvessati a- a- maggam bahulÅkarissati || || Katha¤ca bhikkhave bhikkhu yonisomanasikÃrasampanno ariyam aÂÂhaÇgikam maggam bahulÅkaroti #<[page 034]># %<34 Magga-Samyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti || pe || sammÃsamadhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu yonisomanasikÃrasampanno ariyam aÂÂhaÇgikam maggam bhÃveti a- a- maggam bahulÅkarotÅ ti || || II. RùGAVINAYA- #< SN_5,45(1).70. (8) KalyÃïamittatÃ2.># 1. SÃvatthi || || 2. Ekadhammo bhikkhave bahupakÃro ariyassa aÂÂhaÇgikassa maggassa uppÃdÃya || || Katamo ekadhammo || yad idaæ kalyÃïamittatà || || 4. KalyÃïamittassetam bhikkhave- -maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti rÃgavinayapariyosÃnaæ dosavinayapariyosÃnam mohavinayapariyosÃnaæ || la || sammÃsamÃdhim bhÃveti rÃga- dosa- mohavinayapariyosÃnaæ || || Evaæ kho bhikkhave bhikkhu kalyÃïamitto ariyam aÂÂhaÇgikam maggam bhÃveti a- a- maggam bahulÅkarotÅ ti || || #< SN_5,45(1).71. (9) SÅla2.># 2. -yad idaæ sÅlasampadà || la || || #< SN_5,45(1).72. (10) Chanda2.># 2. -yad idaæ chandasampadà || la || || #< SN_5,45(1).73. (11) Atta2.># 2. -yad idam attasampadà || la || || #< SN_5,45(1).74. (12) DiÂÂhi2.># 2. -yad idaæ diÂÂhisampadà || la || || #<[page 035]># %< Saæyutta-NikÃya. 35>% #< SN_5,45(1).75. (13) AppamÃda2.># 2. -yad idam appamÃdasampadà || la || #< SN_5,45(1).76. (14) Yoniso2.># 2. -yad idaæ yonisomanasikÃrasampadà || || 3. YonisomanasikÃrasampamassetam bhikkhave- || pe () || -maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti || la (pe) || sammÃdiÂÂhim bhÃveti rÃgavinayapariyosÃnaæ dosa- mohavinayapariyosÃnaæ || || Evaæ kho bhikkhave yonisomanasikÃrasampanno ariyam aÂÂhaÇgikam maggam bhÃveti ariyam aÂÂhaÇgikam maggam bahulÅkarotÅ ti || || {EkadhammapeyyÃlaæ} || || {TassuddÃnaæ} || || KalyÃïamittaæ SÅla¤ca || Chando ca Attasampadà || DiÂÂhi ca AppamÃdo ca || Yoniso bhavati sattamaæ || || EKADHAMMAPEYYùLO II. 1. SÃvatthinidÃnam || || I. VIVEKANISSITAõo #< SN_5,45(1).77. (1) KalyÃïamittam1.># 2. NÃham bhikkhave a¤¤am ekadhammam pi samanupassÃmi || yena anuppanno và ariyo aÂÂhaÇgiko maggo uppajjati || uppanno và a- a- maggo bhÃvanÃpÃripÆrim gacchati || yathayidam bhikkhave kalyÃïamittatà || || 3. KalyÃïamittassetam bhikkhave bhikkhuno pÃÂikaÇkham a- a- maggam bhÃvessati a- a- maggam bahulÅkarissati || || Katha¤ ca bhikkhave bhikkhu kalyÃïamitto a- amaggam bhÃveti a- a- maggam bahulÅkaroti || || #<[page 036]># %<36 Magga-Saæyuttam XLV.>% 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ || la-pe || sammÃsamÃdhim bhÃveti viveka- virÃganirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu kalyÃïamitto a- a- maggam bhÃveti a- amaggam bahulÅkarotÅ ti || || #< SN_5,45(1).78. (2) SÅla1.># 2. NÃham bhikkhave a¤¤am ekadhammam pi samanupassÃmi- || pe () || -yathayidam bhikkhave sÅlasampadà || la || #< SN_5,45(1).79. (3) Chanda.># 2. -yathayidaæ bhikkhave chandasampadà || la || || #< SN_5,45(1).80. (4) Atta.># 2. -yathayidam bhikkhave attasampadà || la || || #< SN_5,45(1).81. (5) DiÂÂhi1.># 2. -yathayidam bhikkhave diÂÂhisampadà || la || #< SN_5,45(1).82. (6) AppamÃda1.># 2. -yathayidam bhikkhave appamÃdasampadà || la || #< SN_5,45(1).83. (7) Yoniso1.># 2. -yathayidam bhikkhave yonisomanasikÃrasampadà || || 3. YonisomanasikÃrasampannassetam bhikkhave bhikkhuno pÃtikaÇkhaæ ariyam aÂÂhaÇgikam maggam bhÃvessati a- amaggam bahulÅkarissati || || Katha¤ ca bhikkhave bhikkhu a- a- maggam bhÃveti a- a- maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ || pa [pe] || sammÃdiÂÂhim bhÃveti vivekanissitaæ || pa || sammÃsamÃdhim bhÃveti viveka- viraga- nirodhanissitam vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu yonisomanasikÃrasampanno a- a- maggam bhÃveti a- amaggam bahulÅkarotÅ ti || || #<[page 037]># %< Saæyutta-NikÃya. 37>% II. RùGAVINAYA- #< SN_5,45(1).84. (8) KalyÃïamittatÃ2.># 2. NÃham bhikkhave a¤¤am ekadhammaæ samanupassÃmi- || pe () || -yathayidam bhikkhave kalyÃïamittatà || || 3. KalyÃïamittassetam bhikkhave bhikkhuno pÃÂikaÇkhaæ || || maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti rÃgavinayapariyosÃnaæ dosavinayapariyosÃnaæ mohavinayapariyosÃnaæ || la || sammÃsammÃdhim bhÃveti rÃga || dosa || mohavinayapariyosÃnaæ || || Evaæ kho bhikkhave bhikkhu kalyaïamitto a- a- maggam bhÃveti a- a- maggam bahulÅkarotÅ ti || || #< SN_5,45(1).85. (2) SÅla2.># 2. NÃham bhikkhave a¤¤am ekadhammam pi samanupassÃmi- || pe || -yathayidam bhikkhave sÅlasampadà || la || || #< SN_5,45(1).86. (3) Chanda2.># 2. -yathayidam bhikkhave chandasampadà || la || #< SN_5,45(1).87. (4) Atta2.># 2. -yathayidam bhikkhave attasampadà || la || #< SN_5,45(1).88. (5) DiÂÂhi2.># 2. -yathayidam bhikkhave diÂÂhi sampadà || la || #< SN_5,45(1).89. (6) AppamÃda2.># 2. -yathayidam bhikkhave appamÃdasampadà || la || #< SN_5,45(1).90. (7) Yoniso2.># 2. -yathayidam bhikkhave yonisomanasikÃrasampadà || || 3. YonisomanasikÃrasampannassetam bhikkhave bhikkhuno pÃÂikaÇkhaæ- || pe () || a- a- maggam bahulÅkaroti || || #<[page 038]># %<38 Magga-Saæyuttam XLV.>% 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti rÃgadosa- mohavinayapariyosÃnam || la || sammÃsamÃdhim bhÃveti rÃga- dosa- mohavinayapariyosÃnaæ || || Evaæ kho bhikkhave bhikkhu yonisomanasikÃrasampanno a- a- maggam bhÃveti a- a- maggam bahulÅkarotÅ ti || || EkadhammapeyyÃlo || || UddÃnaæ || || KalyÃïamittaæ SÅla¤ca || || Chando ca Attasampadà || || DiÂÂhi ca AppamÃdo ca || Yoniso bhavati sattamaæ || || GA§GùPEYYùLO. 1. SÃvatthinidÃnaæ || || VIVEKANISSITAM. #< SN_5,45(1).91. (1) PÃcÅna1.># 2. Seyyathà pi bhikkhave GaÇgà nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || evam eva kho bhikkhave bhikkhu ariyam aÂÂhaÇgikam maggam bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || Katha¤ ca bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || 3. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || la-pe || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggaparinÃmim || || Evaæ kho bhikkhave bhikkhu a- amaggam bhÃvento a- a- bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃroti || || #< SN_5,45(1).92. (2) PÃcÅna2.># 2. SeyyathÃpi bhikkhave Yamunà nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || evam eva kho bhikkhave || la || #<[page 039]># %< Saæyutta-NikÃya. 39>% #< SN_5,45(1).93. (3) PÃcÅna3.># 2. SeyyathÃpi bhikkhave AcÅravatÅ nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || evam eva kho bhikkhave || la || #< SN_5,45(1).94. (4) PÃcÅna3.># 2. SeyyathÃpi bhikkhave SarabhÆ nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || evam eva kho bhikkhave || la || || #< SN_5,45(1).95. (5) PÃcÅna5.># 2. SeyyathÃpi bhikkhave MahÅ nadÅ pacÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || evam eva kho bhikkhave || la || || #< SN_5,45(1).96. (6) pÃcÅna6.># 2. SeyyathÃpi bhikkhave yà kÃci mahÃnadiyo || seyyathÅdaæ GaÇgà Yamunà AcÅravatÅ SarabhÆ MahÅ || sabbà tà pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || evam eva kho bhikkhave || bhikkhu || pe || nibbÃnapabbhÃro ti || || #< SN_5,45(1).97. (7) Samudda1.># 2. SeyyathÃpi bhikkhave GaÇgà nadÅ samuddaninnà samuddapoïa samuddappabbhÃrà || Evam eva kho bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || #< SN_5,45(1).98. (8) Samudda2.># 2. SeyyathÃpi bhikkhave Yamunà nadÅ- || #< SN_5,45(1).99. (9) Samudda3.># 2. SeyyÃthÃpi bhikkhave AcÅravatÅ nadÅ- || #<[page 040]># %<40 Magga-Saæyuttam XLV.>% #< SN_5,45(1).100. (10) Samudda4.># 2. SeyyathÃpi bhikkhave SarabhÆ nadÅ- || #< SN_5,45(1).101. (11) Samudda5.># 2. SeyyathÃpi bhikkhave MahÅ nadÅ- || #< SN_5,45(1).102. (12) Samudda6.># 2. SeyyathÃpi bhikkhave yà kÃci mahÃnadiyo || seyyatthÅdaæ GaÇgà Yamunà AcÅravatÅ SarabhÆ MahÅ || sabbà tà samuddaninnà samuddapoïà samuddapabbhÃrà || evam eva kho bhikkhave bhikkhu- -nibbÃnapabbhÃro || || 3. Idha bhikkhave bhikkhu- a- a- maggam bahulÅkaronto nibbÃnapoïo nibbÃnaninno hoti nibbÃnapabbhÃro ti || || GaÇgÃpeyyÃlo || || Tassa uddÃnam || || Cha pÃcÅnato ninnà || Cha ninnà ca samuddato || Ete dve cha dvÃdasa honti || peyyÃlÅ tena vuccatÅ ti || || GaÇgÃpeyyalÅ pÃcÅnaninnà pÃcÅnamaggi || Vivekanissitaæ dvÃdasakÅ paÂhamakÅ || || II. RùGAVINAYA. #< SN_5,45(1).103--108. (1--6) PÃcÅna1--6.># #< SN_5,45(1).109--114. (7--12) Samudda1--6.># 3. Idha- -bhikkhu sammÃdiÂÂhim bhÃveti rÃgavinayapariyosÃnam dosa- mohavinayapariyosÃnaæ- || || RÃgavinayadvÃdasakÅ dutiyakÅ samuddaninnan ti || || #<[page 041]># %< Saæyutta-NikÃya. 41>% III. AMATOGADHA. #< SN_5,45(1).115--120. (1--6) PÃcÅna1--6.># #< SN_5,45(1).121--126. (7--12) Samudda1--6.># 3. Idha- -bhikkhu sammÃdiÂÂhim bhÃveti amatogadham amataparÃyanam amatapariyosÃnaæ- || || Amatogadham dvÃdasakÅ tatiyakÅ || || IV. NIBBùNANNINO. #< SN_5,45(1).127--132. (1--6) PÃcÅna1--6.># #< SN_5,45(1).133--138. (7--12) Samudda1--6.># 3. Idha- -bhikkhu sammÃdiÂÂhim bhÃveti nibbÃnaninnaæ nibbÃnapoïam nibbÃnapabbÃram || evam kho bhikkhave bhikkhu ariyam aÂÂhaÇgikam maggam bhÃvento- -bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro ti || || GaÇgÃpeyyÃlÅ || || TassuddÃnaæ || || Cha pÃcÅnato ninnà || cha ninnà ca samuddato || Ete dve cha dvÃdasà honti || Vaggo tena pavuccatÅ ti || || NibbÃnaninno dvÃdasakÅ || || catutthakÅ chaÂÂhÃnavakÅ || || #< CHAPTER V. APPAMùDAVAGGO PA¥CAMO.># #< SN_5,45(1).139. (1) TathÃgata.># I. VIVEKA- 1. SÃvatthinidÃnaæ || || 2. YÃvatà bhikkhave sattà apadà và dvipadà và catuppadà và bahuppadà và rÆpino và arÆpino và sa¤¤ino và asa¤¤ino và nevasa¤¤inÃsa¤¤ino và #<[page 042]># %<42 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || TathÃgato tesam aggam akkhÃyati arahaæ sammÃsambuddho || evam eva kho bhikkhave ye keci kusalà dhammà sabbe te appamÃdamÆlakà appamÃdasamosaraïà || appamÃdo tesaæ dhammÃnam aggam akkhÃyati || || 3. Appamattassetam bhikkhave bhikkhuno paÂikaÇkhaæ ariyam aÂÂhaÇgikam maggam bhÃvessati a- a- maggam bahulÅkarissati || || Katha¤ ca bhikkhave bhikkhu appamatto ariyam aÂÂhaÇgikam maggam bhÃveti a- a- maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitam vossaggaparinÃmim || la-pe || sammÃsamÃdhim bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ || || 5. Evam eva kho bhikkhave bhikkhu appamatto ariyam aÂÂhaÇgikam maggam bhÃveti a- a- maggam bahulÅkarotÅti || || Uparitiïïaæ suttÃnaæ vitthÃretabbanti || || II. (RùGAVINAYA-) 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti rÃgavinayapariyosÃnaæ dosavinayapariyosÃnaæ mohavinayapariyosÃnaæ || la || sammÃsamÃdhim bhÃveti rÃgavinaya- dosavinaya- mohavinayapariyosÃnaæ || || #<[page 043]># %< Saæyutta-NikÃya. 43>% III. (AMATA-) 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti amatogadham amataparÃyanam amatapariyosÃnaæ || la || sammÃsamÃdhim bhÃveti amatogadham amataparÃyanam amatapariyosÃnaæ || || IV. (NIBBùNA-) 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti nibbÃnaninnaæ nibbÃnapoïam nibbÃnapabbhÃraæ || la || sammÃsamÃdhim bhÃveti nibbÃnaninnaæ nibbÃnapoïam nibbÃnapabbhÃraæ || || #< SN_5,45(1).140. (2) Padam (I--IV).># 1. SÃvatthi || || 2. SeyyathÃpi bhikkhave yÃni kÃnici jaÇgamÃnaæ pÃïÃnam padajÃtÃni sabbÃni tÃni hatthipade samodhÃnaæ gacchanti || hatthipadaæ tesam aggam akkhÃyati yad idam mahantattena || evam eva kho bhikkhave ye keci kusalà dhammà sabbe te appamÃdamÆlakà appamÃdasamosaraïà || appamÃdo tesaæ dhammÃnam aggam akkhÃyati || || 3. Appamattassetam bhikkhave bhikkhuno pÃÂikaÇkhaæ ariyam aÂÂhaÇgikam maggam bhÃvessati a- a- maggam bahulÅkarissati || pe || || #< SN_5,45(1).141. (3) KÆÂam (I--IV).># 1. SÃvatthi || || 2. SeyyathÃpi bhikkhave kÆÂÃgÃrassa yà kÃci gopÃnasiyo || sabbà tà kÆÂaÇgamà kÆÂaninnà kÆÂasamosaraïà || kÆÂaæ tÃsam aggam akkhÃyati || evam eva kho bhikkhave || || Yathà heÂÂhimasuttantam evaæ vitthÃretabbaæ || || #<[page 044]># %<44 Magga-Saæyuttam XLV.>% #< SN_5,45(1).142. (4) MÆlam (I--IV).># 2. SeyyathÃpi bhikkhave ye keci mÆlagandhà || kÃÊÃnusÃriyaæ tesam aggam akkhÃyati || evam eva kho bhikkhave || la-pe || || #< SN_5,45(1).143. (5) SÃro (I--IV).># 2. SeyyathÃpi bhikkhave ye keci sÃragandhà || lohitacandanaæ tesam aggam akkhÃyati || evam eva kho bhikkhave || la-pe || || #< SN_5,45(1).144. (6) Vassikam (I--IV).># 2. SeyyathÃpi bhikkhave ye keci pupphagandhà || vassikaæ tesam aggam akkhÃyati || evam eva kho bhikkhave || la-pe || || #< SN_5,45(1).145. (7) RÃjà (I--IV).># 2. SeyyathÃpi bhikkhave ye keci kuÂÂarÃjÃno sabbe te ra¤¤o cakkavattissa anuyantà bhavanti tesaæ rÃjà cakkavatti aggam akkhÃyati || evam eva kho bhikkhave || la-pe || || #< SN_5,45(1).146. (8) Canda (I--IV).># 2. SeyyathÃpi bhikkhave yà kÃci tÃrakarÆpÃnam pabhà || sabbà tà candimÃpabhÃya kalaæ nÃgghanti soÊasiæ || candappabhà tÃsam aggam akkhÃyati || evam eva kho bhikkhave || la-pe || || #< SN_5,45(1).147. (9) Suriya (I--IV).># 2. SeyyathÃpi bhikkhave saradasamaye viddhe vigatavalÃhake deve Ãdicco nabham abbhussukkamÃno sabbam ÃkÃsagatam tamagatam abhivihacca bhÃsate ca tapate ca virocati ca || evam eva kho bhikkhave || la-pe || || #<[page 045]># %< Saæyutta-NikÃya. 45>% #< SN_5,45(1).148. (10) Vattham (I--IV).># 2. SeyyathÃpi bhikkhave yÃni kÃnici tantÃvutÃnaæ vatthÃnaæ || kÃsikaæ vatthaæ tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci kusalà dhammà sabbe te appamÃdamÆlakà appamÃdasamosaraïà || appamÃdo tesam dhammÃnam aggam akkhÃyati || 3. Appamattassetam bhikkhave bhikkhuno pÃÂikaÇkham ariyam aÂÂhaÇgikam maggam bhÃvessati a- a- maggam bahulÅkarissatÅ ti || || Katha¤ ca bhikkhave bhikkhu appamatto ariyam aÂÂhaÇgikam maggam bhÃveti a- a- maggam bahulÅkaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ virÃga- nirodha- nissitaæ vossaggapariïÃmiæ || la || sammÃsamÃdhim bhÃveti vivekanissitaæ virÃganissitam nirodhanissitaæ vossaggapariïÃmiæ || || 5. Evaæ kho bhikkhave bhikkhu appamatto ariyam aÂÂhaÇgikam maggam bhÃveti ariyam aÂÂhaÇgikam maggam bahulÅkarotÅ ti || || AppamÃdavaggo pa¤camo || || Sabbam eva sÃvatthinidÃnaæ || || Tassa uddÃnaæ || || TathÃgatam Padaæ KÆÂam || MÆlaæ SÃro ca Vassikaæ || RÃjà Candima-Suriyà ca || Vatthena dasamam padaæ || || Yad api TathÃgataæ tad api vitthÃretabbaæ || || #< CHAPTER VI. BALAKARANýYAVAGGO CHAèèHO.># 1. SÃvatthinidÃnaæ || || #< SN_5,45(1).149. (1) Balam.># 2. SeyyathÃpi bhikkhave ye keci balakaraïÅyà kammantà karÅyanti || sabbe te pathaviæ nissÃya pathaviyam patiÂÂhÃya evam eva te balakaraïÅya kammantà karÅyanti #<[page 046]># %<46 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || Evam eva kho bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya ariyam aÂÂhaÇgikam maggam bhÃveti a- a- maggam bahulÅkaroti || || Katha¤ ca bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya a- a- maggam bhÃveti a- a- maggam bahulÅkaroti || || 3. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitam virÃganissitam nirodhanissitaæ vossaggapariïÃmiæ || la (pe) || sammÃsamÃdhim bhÃveti viveka- virÃganirodhanissitaæ vossaggaparinÃmiæ || || Evaæ kho abhikkhave bhikkhu sÅlaæ nissÃya a- a- maggam bhÃveti || a- a- maggam bahulÅkarotÅ ti || || ParagaÇgÃpeyyÃlÅvaïïiyato paripuïïasuttan ti vitthÃramaggÅ || || #< SN_5,45(1).150. (2) BÅjÃ.># 2. SeyyathÃpi bhikkhave ye keci bÅjagÃmà bhÆtagÃmà vuddhim viruÊhim vepullaæ Ãppajjanti || sabbe te pathaviæ nissÃya pathaviyam patiÂÂhÃya evam ete bÅjagÃmà bhÆtagÃmà vuddhim virÆÊhim vepullam Ãpajjanti || evam eva kho bhikkhave bhikkhu sÅlam nissÃya sÅle patiÂÂhÃya ariyam aÂÂhaÇgikam maggam bhÃvento a- a- maggam bahulÅkaronto vuddhiæ virÆÊhiæ vepullam pÃpuïÃti dhammesu || || Katha¤ ca bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya a- a- maggam bhÃvento a- a- maggam bahulÅkaronto vuddhiæ {virÆÊhiæ} vepullam pÃpuïÃti dhammesu || || 3. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ || la || sammÃsamÃdhim bhÃveti viveka- virÃganirodhanissitaæ vossaggapariïÃmiæ #<[page 047]># %< Saæyutta-NikÃya. 47>% \<[... content straddling page break has been moved to the page above ...]>/ || evam kho bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya a- a- bhÃvento a- abahulÅkaronto vuddhiæ {virÆÊhiæ vepullam} papuïÃti dhammesÆ ti || || #< SN_5,45(1).151. (3) NÃgo.># 2. Himavantam bhikkhave pabbatarÃjaæ nissÃya nÃgà kÃyaæ va¬¬henti balam gÃhenti || || Te tattha kÃyaæ va¬¬hetvà balam gÃhetvà kusubbhe otaranti || kusubbhe otaritvà mahÃsobbhe otaranti || mahÃsobbhe otaritvà kunnadiyo otaranti || kunnadiyo otaritvà mahÃnadiyo otaranti || mahÃnadiyo otaritvà mahÃsamuddaæ sÃgaram otaranti || te tattha mahantataæ vepallatam Ãpajjanti kÃyena || || 3. Evam eva kho bhikkhave bhikkhu sÅlam nissÃya sÅle patiÂÂhÃya ariyam aÂÂhaÇgikam maggam bhÃvento a- amaggam bahulÅkaronto mahantatam vepullatam pÃpuïÃti dhammesu || || Katha¤ ca bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya ariyam aÂÂhaÇgikam maggam bhÃvento ariyam aÂÂhaÇgikam maggam bahulÅkaronto mahantataæ vepullatam pÃpuïÃti dhammesu || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti || sammÃsamÃdhim bhÃveti viveka- viraga- nirodhanissitaæ vossaggaparinÃmiæ || || Evaæ kho bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya ariyam aÂÂhaÇgikam maggam bhÃvento aa- maggaæ bahulÅkaronto mahantatam vepullatam pÃpuïÃti dhammesÆ ti || || #< SN_5,45(1).152. (4) Rukkho.># 2. SeyyathÃpi bhikkhave rukkho pÃcÅnaninno pÃcÅ napoïo pÃcÅnapabbhÃro || so mÆlechinno katamena papÃtena papateyyÃti || || #<[page 048]># %<48 Magga-Saæyuttam XLV.>% Yena bhante ninno yena poïo yena pabbhÃro ti || || 3. Evam eva kho bhikkhave bhikkhu ariyam aÂÂhaÇgikam maggam bhÃvento a- a- maggam bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || Katha¤ ca bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti viveka[pe] la || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evam eva kho bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro ti || || #< SN_5,45(1).153. (5) Kumbho.># 2. SeyyathÃpi bhikkhave kumbho nikkujjo vamateva udakaæ no paccÃvamati || evam eva kho bhikkhave bhikkhu ariyam aÂÂhaÇgikam maggam bhÃvento a- a- maggam bahulÅkaronto vamateva pÃpake akusale dhamme no paccÃvamati || || Katha¤ ca bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto vamateva pÃpake akusale dhamme no paccÃvamati || || 3. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti viveka- || la || sammÃsamÃdhim bhaveti viveva- virÃga- nirodhanisitaæ vossaggapariïÃmiæ || evaæ kho bhikkhave bhikkhu a- amaggam bhÃvento a- a- maggam bahulÅkaronto vamateva pÃpake akusale dhamme no paccÃvamatÅ ti || || #< SN_5,45(1).154. (6) Sukiya.># 2. SeyyathÃpi bhikkhave sÃlisÆkaæ và yavasÆkaæ và sammÃpaïihitaæ hatthena và pÃdena và akkantaæ hatthaæ và pÃdaæ và chijjati lohitaæ và uppÃdessatÅ ti ÂhÃnam etam vijjati || || Taæ kissa hetu || sammÃpaïihitattà bhikkhave sÆkassa || || #<[page 049]># %< Saæyutta-NikÃya. 49>% 3. Evam eva kho so vata bhikkhu sammÃpaïihitÃya maggabhÃvanÃya avijjam chijjati vijjam uppÃdessati nibbÃnaæ sacchikarissatÅti || ÂhÃnam etaæ vijjati || taæ kissa hetu || sammÃpaïihitattà bhikkhave diÂÂhiyà || || Katha¤ca bhikkhave bhikkhu sammÃpaïihitÃya diÂÂhiyà sammÃpaïihitÃya maggabhÃvanÃya avijjam bhindati vijjam uppÃdeti nibbÃnam sacchikaroti || || 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ || pa [pe] || sammÃsamÃdhim bhÃveti viveka- virÃganirodhanissitam vossaggaparinÃmiæ || evaæ kho bhikkhave bhikkhu sammÃpaïihitÃya diÂÂhiyà sammÃpaïihitÃya maggabhÃvanÃya avijjam bhindati vijjam uppÃdeti nibbÃnam sacchikarotÅ ti || || #< SN_5,45(1).155. (7) ùkÃsa.># 2. SeyyathÃpi bhikkhave ÃkÃse vividhà vÃtà vÃyanti || puratthimà pi vÃtà vÃyanti || pacchimà pi vÃtà vÃyanti || uttarà pi vÃtà vÃyanti || dakkhiïà pi vÃtà vÃyanti || sarajà pi vÃtà vÃyanti || arajà pi vÃtà vÃyanti || sÅtà pi vÃtà vÃyanti || uïhÃpi vÃtà vÃyanti || parittà pi vÃtà vÃyanti || adhimattà pi vÃtà vÃyanti || || 3. Evam eva kho bhikkhave bhikkhuno ariyam aÂÂhaÇgikam maggam bhÃvayato a- a- maggam bahulÅkaroto cattÃro pi satipaÂÂhÃnà bhÃvanà pÃripÆriæ gacchanti || cattÃro pi sammappadhÃnÃ- || cattÃro pi iddhipÃdà || pa¤ca pi indriyÃni- || pa¤ca pi balÃni- || satta pi bojjhaÇgà bhÃvanà pÃripÆriæ gacchanti || || Katha¤ca bhikkhave bhikkhuno a- a- bhÃvayato a- a- maggam bahulÅkaroto cattÃro pi satipaÂÂhÃnà || cattÃro pi sammappadhÃnà || cattÃro pi iddhipÃdà || pa¤ca pi indriyÃni || pa¤ca pi balÃni || satta pi bojjhaÇgà bhÃvanà pÃripÆrim gacchanti || || 4. Idha bhikkhu bhikkhave sammÃdiÂÂhim bhÃveti || pa [pe] || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhuno a- a maggam bhÃvayato Ã- a- maggam bahulÅkaroto cattÃro pi satipaÂÂhÃnà #<[page 050]># %<50 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || cattaro pi sammappadhÃnà || cattÃro pi iddhipÃdà || pa¤ca pi indriyÃni || pa¤ca pi balÃni || satta pi bojjhaÇgà bhÃvanà paripÆrim gacchantÅ ti || || #< SN_5,45(1).156. (8) Megha1.># 2. SeyyathÃpi bhikkhave gimhÃnam pacchime mÃse uggataæ rajojallaæ tam enam mahà akÃlamegho ÂhÃnaso antaradhÃpeti vÆpasameti || || Evam eva kho bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto uppannuppÃnne pÃpake akusale dhamme thÃnaso antaradhÃpeti vÆpasameti || || Katha¤ca pana bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto uppannuppanne pÃpake akusale dhamme thÃnaso antaradhÃpeti vÆpasameti || || 3. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti || la [pe] || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || evaæ kho bhikkhave bhikkhu a- amaggam bhÃvento a- a- maggam bahulÅkaronto uppannuppanne pÃpake akusale dhamme ÂhÃnaso antaradhÃpeti vÆpasametÅti || || #< SN_5,45(1).157. (9) Megha2.># 2. SeyyathÃpi bhikkhave uppannam mahÃmegham tam evam mahÃvÃto antarÃyeva antaradhÃpeti vÆpasameti || evam eva kho bhikkhave bhikkhu a- a- aÂÂhaÇgikam maggam bhÃvento a- a- maggam bahulÅkaronto uppannuppanne pÃpake akusale dhamme antarÃyeva antaradhÃpeti vÆpasameti || || Katha¤ca bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto uppannuppanne pÃpake akusale dhamme antarÃyeva antaradhÃpeti vÆpasameti || || 3. Idha bhikkhave bhikkhu sammÃdiÂÂhiæ bhÃveti || la [pe] || sammÃsamÃddhiæ bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ #<[page 051]># %< Saæyutta-NikÃya. 51>% \<[... content straddling page break has been moved to the page above ...]>/ || || Evaæ kho bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto uppannuppanne pÃpake akusale dhamme antarÃyeva antaradhÃpeti vÆpasametÅ ti || || #< SN_5,45(1).158. (10) NÃvÃ.># 2. SeyyathÃpi bhikkhave sÃmuddikÃya nÃvÃya vettabandhanabandhÃya chamasÃni udake pariyenÃya hemantikena thalam ukkhittÃya vÃtÃtapaparetÃni bandhanÃni tÃni pÃvussakena meghena abhippavuÂÂhÃni appakasireneva paÂipassambhanti pÆtikÃni bhavanti || evam eva kho bhikkhave bhikkhuno a- a- maggam bhÃvayato a- a- maggam bahulÅkaroto appakasireneva saæyojanÃni paÂipassambhanti pÆtikÃni bhavanti || || Katha¤ca bhikkhave bhikkhuno a- a- maggam bhÃvayato a- a- maggam bahulÅkaroto appakasireneva saæyojanÃni paÂipassambhanti pÆtikÃni bhavanti || || 3. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti || pa [pe] || SammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhuno a- a- maggam bhÃvayato a- a- maggam bahulÅkaroto appakasireneva saæyojanÃni paÂipassambhanti pÆtikÃni bhavantÅ ti || || #< SN_5,45(1).159. (11) ùgantukÃ.># 2. SeyyathÃpi bhikkhave ÃgantukÃgÃraæ tattha puratthimÃya pi disÃya Ãgantvà vÃsaæ kappenti || pacchimÃya pi disÃya Ãgantvà vÃsaæ kappenti || uttarÃya pi disÃya Ãgantvà vÃsam kappenti || dakkhiïÃya pi Ãgantvà disÃya vÃsaæ kappenti || khattiyà pi Ãgantvà vÃsaæ kappenti || brÃhmaïà pi Ãgantvà vÃsaæ kappenti #<[page 052]># %<52 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || vessà pi Ãgantvà vÃsaæ kappenti || suddà pi Ãgantvà vÃsaæ kappenti || || Evam eva kho bhikkhave bhikkhu ariyam aÂÂhaÇgikam maggam bhÃvento a- a- maggam bahulÅkaronto ye dhammà abhi¤¤Ã pari¤¤eyyà te dhamme abhi¤¤Ã parijÃnÃti || la || ye dhammà abhi¤¤Ã pahÃtabbà te dhamme abhi¤¤Ã pajahati || ye dhammà abhi¤¤Ã sacchikÃtabbà te dhamme abhi¤¤Ã sacchikaroti || ye dhammà abhi¤¤Ã bhÃvetabbà te dhamme abhi¤¤Ã bhÃveti || || 3. Katame ca bhikkhave dhammà abhi¤¤Ã pari¤¤eyyà || pa¤cupÃdÃnakkhandhà tissa vacaniyaæ || katÃme pa¤ca || seyyathÅdaæ || RÆpupÃdÃnakkhandho || la [pe] vi¤¤ÃïupÃdÃnakkhandho || || Ime kho bhikkhave dhammà abhi¤¤Ã pari¤¤eyyà || || 4. Katame ca bhikkhave dhammà abhi¤¤Ã pahÃtabbà || || Avijjà ca bhavataïhà ca ime bhikkhave dhammà abhi¤¤Ã pahÃtabbà || || 5. Katame ca bhikkhave dhammà abhi¤¤Ã sacchikÃtabbà || vijjà ca vimutti ca ime bhikkhave dhammà abhi¤¤Ã sacchikÃtabbà || || 6. Katame ca bhikkhave dhammà abhi¤¤Ã bhÃvetabbà || samatho ca vipassanà ca ime bhikkhave dhammà abhi¤¤Ã bhÃvetabbà || || 7. Katha¤ca bhikkhave bhikkhu a- a- maggam bahulÅkaronto ye dhammà abhi¤¤Ã pari¤¤eyyà te dhamme abhi¤¤Ã parijÃnÃti || la [pe] || ye dhammà abhi¤¤Ã bhÃvetabbà te dhamme abhi¤¤Ã bhÃveti || || 8. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti || la [pe] || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu a- a- maggam bhÃvento a- a- maggam bahulÅkaronto ye dhammà abhi¤¤Ã pari¤¤eyyà te dhamme abhi¤¤Ã parijÃnÃti || la || ye dhammà abhi¤¤a pahÃtabbà te dhamme abhi¤¤Ã pajahati || ye dhammà abhi¤¤Ã sacchikÃtabbà te dhamme abhi¤¤Ã sacchikaroti #<[page 053]># %< Saæyutta-NikÃya. 53>% \<[... content straddling page break has been moved to the page above ...]>/ || ye dhammà abhi¤¤Ã bhÃvetabbà te dhamme abhi¤¤Ã bhÃvetÅ ti || || #< SN_5,45(1).160. (12) NadÅ.># 2. SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || atha mahà janakÃyo Ãgaccheyya kuddÃlapiÂakam ÃdÃya Mayam imaæ GaÇgaæ nadim pacchÃninnaæ karissÃma pacchÃpoïam pacchÃpabbhÃranti || || Taæ kim mä¤atha bhikkhave || api nu so mahÃjanakÃyo GaÇgaæ nadim pacchÃninnaæ kÃreyya pacchÃpoïam pacchÃpabbhÃran ti || || No hetam bhante || || Taæ kissa hetu || || GaÇgà bhante nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbharà || sà na sukarà pacchÃninnaæ kÃtum pacchÃpoïam pacchÃpabbhÃraæ || yÃvadeva pana so mahà janakÃyo kilamathassa vighÃtassa bhÃgÅ assà ti || || 3. Evam eva kho bhikkhave bhikkhum ariyam aÂÂhaÇgikam maggam bhÃventam ariyam a- maggam bahulÅkarontam rÃjÃno và rÃjamahÃmattà và mittà và amaccà và ¤Ãti và sÃlohità và bhogehi abhihaÂÂhum pavÃreyyuæ || || Ehambho purisa kiæ te ime kÃsÃvà anudahanti kim muï¬o kapÃlam anusaæcarasi || ehi hÅnÃyÃvattitvà bhoge ca bhu¤jassa pu¤¤Ãni ca karohÅ ti || || So vata bhikkhave bhikkhu a- amaggam bhÃvento a- a- maggam bahulÅkaronto sikkham paccakkhÃya hÅnÃyÃvattissati || netam ÂhÃnaæ vijjati || || Taæ kissa hetu || || Ya¤hitam bhikkhave cittaæ dÅgharattaæ vivekaninnaæ vivekapoïam vivekapabbhÃram taæ vata hÅnÃyÃvattissatÅ ti netam ÂhÃnam vijjati || || Katha¤ca bhikkhave bhikkhu a- a- maggam bhÃveti a- a- maggam bahulÅkaroti || || #<[page 054]># %<54 Magga-Saæyuttam XLV.>% 4. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ || la || sammÃsamÃdhim bhÃveti viveka- virÃganirodhanissitaæ vossaggaparinÃmiæ || || Evaæ kho bhikkhave bhikkhu a- a- maggam bhÃveti a- a- maggam bahulÅkarotÅ ti || || Yad api balakaraïÅyaæ tad api vitthÃretabbaæ || || BalakaraïÅyavaggo chaÂÂho || || Balaæ BÅja¤ca NÃgoca || || Rukkho Kumbhena SÆkiyà || ùkÃsena ca dve Meghà || NÃvà ùgantukà NadÅti || || #< CHAPTER VII. ESANAVAGGO SATTAMO.># 17. SÃvatthinidÃnaæ || || #< SN_5,45(1).161. (1) EsanÃ.># (I. Abhi¤¤Ã) 2. Tisso imà bhikkhave esanà || katamà tisso || || KÃmesanà bhavesanà brahmacariyesanà || || Imà kho bhikkhave tisso esanà || || ImÃsam kho bhikkhave tissannam esanÃnam abhi¤¤Ãya ariyo aÂÂhaÇgiko maggo bhÃvetabbo || katamo ariyo aÂÂhaÇgiko maggo || || 3. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ || la [pe] || sammÃsamÃdhim bhÃveti viveka- virÃganirodhanissitaæ vossaggapariïÃmiæ || || ImÃsaæ kho bhikkhave tissannam esanÃnam abhi¤¤Ãya ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || 4--5. -sammÃsamÃdhim bhÃveti rÃga- dosa- mohapariyosÃnaæ || 6--7. -sammÃsamìhim bhÃveti amatogadham amataparÃyanaæ amatapariyosÃnam || #<[page 055]># %< Saæyutta-NikÃya. 55>% 8--9. -sammÃsamÃdhim bhÃveti nibbÃnaninnam nibbÃnapoïam nibbÃnapabbhÃraæ- || || (II. Pari¤¤Ã) 10--17. Tisso imà bhikkhave esanà || katamà tisso || || KÃmesanà bhavesanà brahmacariyesanà || imà kho bhikkhave tisso esanà || || ImÃsaæ kho bhikkhave tissannam esanÃnam pari¤¤Ãya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || la || || Yad api abhi¤¤Ã tad api pari¤¤Ãya vitthÃretabbaæ || || (III. Parikkhaya) 18--25. Tisso imà bhikkhave esanà || katamà tisso || || KÃmesanà bhavesanà brahmacariyesanà || imà kho bhikkhave tisso esanà || || ImÃsaæ kho bhikkhave tissannam esanÃnam parikkhayÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || Yad api abhi¤¤Ã tad api parikkhayÃya vitthÃretabbaæ || || (IV. PahÃna) 26--33. tisso imà bhikkhave esanà || || katamà tisso || KÃmesanà bhavesanà brahmacariyesanà || imà kho bhikkhave tisso esanà || || ImÃsam kho bhikkhave tissannam esanÃnam pahÃnÃya [pe] || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || Yad api abhi¤¤Ã tad api pahÃnÃya vitthÃretabbaæ || || #<[page 056]># %<56 Magga-Saæyuttam XLV.>% #< SN_5,45(1).162. (2) Vidhà (I--IV).># [2--33] Tisso imà bhikkhave vidhà || katamà tisso || || Seyyo ham asmÅti vidhà || Sadiso ham asmÅti vidhà || HÅno ham asmÅti vidhà || || Imà kho bhikkhave tisso vidhà || || ImÃsaæ kho bhikkhave tissannaæ vidhÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ariyo aÂÂhaÇgiko maggo bhÃvetabbo || || katamo ariyo aÂÂhaÇgiko maggo || || Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti || la || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitam vossaggapariïÃmim || || ImÃsaæ kho bhikkhave tissannaæ vidhÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || Yathà esanà evam vitthÃretabbà || || #< SN_5,45(1).163. (3) ùsavo (I--IV).># [2--33] Tayo me bhikkhave Ãsavà || katame tayo || || KÃmÃsavo bhavÃsavo avijjÃsavo || || ime kho bhikkhave tayo Ãsavà || || Imesaæ kho bhikkhave tiïïannam ÃsavÃnam abhi¤¤Ãya pari¤¤ÃyaparikkhayÃya pahÃnÃya || pa || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).164. (4) Bhavo (I-IV).># [2--33] Tayo me bhikkhave bhavà || katame tayo || || KÃmabhavo rÆpabhavo arÆpabhavo || ime kho bhikkhave tayo bhavà || || Imesaæ kho bhikkhave tiïïannam bhavÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).165. (5) Dukkhatà (I--IV).># [2--33] Tisso imà bhikkhave dukkhatà || katamà tisso || || Dukkhadukkhatà saÇkhÃradukkhatà vipariïÃmadukkhatà || imà kho bhikkhave tisso dukkhatà || || ImÃsaæ kho bhikkhave tissannam dukkhatÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #<[page 057]># %< Saæyutta-NikÃya. 57>% #< SN_5,45(1).166. (6) Khilà (I--IV).># [2--33] Tayo me bhikkhave khilà || katame tayo || || RÃgo khilo doso khilo moho khilo || ime kho bhikkhave tayo khilà || || Imesaæ kho bhikkhave tiïïannam khilÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).167. (7) Malam (I--IV).># [2--33] TÅïimÃni bhikkhave malÃni || katamÃni tÅïi || || RÃgo malam doso malam moho malam || imÃni kho bhikkhave tÅïi malÃni || || Imesaæ kho bhikkhave tiïïannam malÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).168. (8) Nighà (I--IV).># 1. SÃvatthi || || [2--33] Tayo me bhikkhave nighà || katame tayo || || RÃgo nigho doso nigho moho nigho || ime kho bhikkhave tayo nighà || || Imesaæ kho bhikkhave tiïïannam nighÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ||la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).169. (9) Vedanà (I--IV).># 1. SÃvatthi || || [2--33] Tisso ima vedanà || katamà tisso || || Sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà kho bhikkhave tisso vedanà || || ImÃsaæ kho bhikkhave tissannaæ vedanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).170. (10) Taïhà (viveka-) (I--IV).># 1. SÃvatthi || || #<[page 058]># %<58 Magga-Saæyuttam XLV.>% [2--3] Tisso imà bhikkhave taïhà || katamà tisso || || KÃmataïhà bhavataïhà vibhavataïhà || imà kho bhikkhave tisso taïhà || || ImÃsaæ kho bhikkhave tissannam taïhÃnaæ abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ariyo aÂÂhaÇgiko maggo bhÃvetabbo || katamo ariyo aÂÂhaÇgiko maggo || || Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekaviraga- nirodhanissittaæ vossaggapariïÃmiæ || pa || sammÃsamÃdhim bhÃveti viveka- virÃga- nirodhanissitam vossaggapariïamiæ || || ImÃsaæ kho bhikkhave tissannam taïhÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || 170. () Tasinà or TaïhÃ-- (RÃgavinaya-) (I--IV). [4--33] Tisso imà bhikkhave tasinà || pa || ImÃsaæ kho bhikkhave tissannaæ tasinÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || rÃgavinaya- dosavimaya- mohavinayapariyosÃnam || la || amatogadham amataparÃyanam amatapariyosÃnam || pa || nibbÃnaninnaæ nibbÃnapoïaæ nibbÃnapabbhÃraæ || || ImÃsaæ kho bhikkhave tissannam tasinÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || pa || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || Esanavaggo sattamo || || Tassa uddÃnaæ || || Esanà Vidhà ùsavo || Bhavo Dukkhatà Khilà || Malaæ Nigho ca Vedanà || Dve Taïhà TasinÃya cÃti || || #<[page 059]># %< Saæyutta-NikÃya. 59>% #< CHAPTER VIII. OGHAVAGGO AèèHAMO.># 1. SÃvatthinidÃnam || || #< SN_5,45(1).171. (1) Ogho.># 2. CattÃro me bhikkhave oghà || katame cattÃro || || KÃmogho bhavogho diÂÂhogho avijjogho || || ime kho bhikkhave cattÃro oghà || || Imesaæ kho bhikkhave catunnam oghÃnam abhi¤¤Ãya pari¤¤aya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || 3--33. Yathà esanà evaæ vitthÃretabbaæ || || #< SN_5,45(1).172. (2) Yogo.># 2--33. CattÃro me bhikkhave yogà || katame cattÃro || || KÃmayogo bhavayogo diÂÂhiyogo avijjÃyogo || imekho bhikkhave cattÃro yogà || || Imesaæ kho bhikkhave catunnaæ yogÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || là || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).173. (3) UpÃdÃnam.># 2--33. CattÃrimÃni bhikkhave upÃdÃnÃni || KatamÃni cattÃri || || KÃmupÃdÃnaæ diÂÂhupÃdÃnaæ sÅlabbatupÃdÃnam attavÃdupÃdÃnaæ || imÃni kho bhikkhave cattÃri upÃdÃnÃni || || Imesaæ kho bhikkhave catunnam upÃdÃnÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).174. (4) GanthÃ.># 2--33. CattÃro me bhikkhave ganthà || katame cattÃro || || Abhijjhà kÃyagantho || byÃpÃdo kÃyagantho || sÅlabbataparÃmÃso kÃyagantho || idaæ saccÃbhiniveso kÃyagantho || #<[page 060]># %<60 Magga-Saæyuttam XLV.>% ime kho bhikkhave cattÃro ganthà || || Imesaæ kho bhikkhave catunnam ganthÃnam abhi¤¤Ãya pari¤¤aya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).175. (5) AnusayÃ.># 2--33. Sattime bhikkhave anusayà || katame satta || || KÃmarÃgÃnusayo paÂighÃnusayo diÂÂhÃnusayo vicikicchÃnusayo mÃnÃnusayo bhavarÃgÃnusayo avijjÃnusayo || || Ime kho bhikkhave satta anusayà || || Imesaæ kho bhikkhave sattannam anusayÃnaæ abhi¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).176. (6) KÃmaguïa.># 2--33. Pa¤cime bhikkhave kÃmaguïà || katame pa¤ca || || Cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || sotavi¤¤eyyà saddà || la || ghÃnavi¤¤eyyà gandhà || la || jivhÃvi¤¤eyyà rasà || la || kÃyavi¤¤eyyà phoÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || || Ime kho bhikkhave pa¤ca kÃmaguïà || || Imesaæ kho bhikkhave pa¤cannaæ kÃmaguïÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam a- a- maggo bhÃvetabbo ti || || #< SN_5,45(1).177. (7) NivaraïÃni.># 2--33. Pa¤cimÃni bhikkhave nivaraïÃni || katamÃnipa¤ca || || KÃmacchandanÅvaraïaæ vyÃpÃdanÅvaraïaæ thÅnamiddhanÅvaraïam addhaccakukkuccanÅvaraïaæ vicikicchÃnÅvaraïaæ || imÃni kho bhikkhave pa¤ca nÅvaraïÃni || || Imesaæ kho bhikkhave pa¤cannaæ nÅvaraïÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).178. (8) KhandÃ.># 2--33. Pa¤cime bhikkhave upÃdÃnakkhandhà || katame pa¤ca || seyyathÅdaæ || || RÆpÆpÃdanakkhando vedanÆpÃdÃnakkhandho sa¤¤ÆpÃdÃnakkhando saÇkhÃrÆpÃdÃnakkhandho {vi¤¤ÃïÆpÃdÃnakkhando} #<[page 061]># %< Saæyutta-NikÃya. 61>% \<[... content straddling page break has been moved to the page above ...]>/ || ime kho bhikkhave pa¤cÆpÃdÃnakkhandhà || || Imesaæ kho bhikkhave pa¤cannam upÃdÃnakkhandhÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || la || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).179. (9) OrambhÃgiya.># 2--33. Pa¤cimÃni bhikkhave orambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || || SakkÃyadiÂÂhi vicikicchà sÅlabbataparÃmÃso kÃmacchando byÃpÃdo || imÃni kho bhikkhave pa¤corambhÃgiyÃni saæyojanÃni || || Imesam kho bhikkhave pa¤cannam orambhÃgiyÃnaæ saæyojÃnanam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya || pa || ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || #< SN_5,45(1).180. (10) UddhambhÃgiya.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà || imÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ariyo aÂÂhaÇgiko maggo bhÃvetabbo || katamo a- a- maggo || || 3-17. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ || la || sammÃsamÃdhim bhÃveti viveka- virÃganirodhanissitaæ vossaggaparinÃmiæ || || Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ samyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ayam a- amaggo bhÃvetabbo ti || || SeyyathÃpi bhikkhave GaÇgà nadÅ || la || || 18. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà || imÃni kho bhikkhave pa¤cuddhambhÃgiyÃni {saæyojanÃni} || || Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤aya pari¤¤Ãya parikkhayÃya pahÃnÃya a- a- maggo bhÃvetabbo #<[page 062]># %<62 Magga-Saæyuttam XLV.>% \<[... content straddling page break has been moved to the page above ...]>/ || katamo a- amaggo || || 19--33. Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti || la || sammÃsamÃdhim bhÃveti rÃgavinaya- dosavinaya- mohavinayapariyosÃnam || amatogadham amataparÃyanaæ amatapariyosÃnaæ || nibbÃnaninnaæ nibbÃnapoïam nibbÃnapabbhÃraæ || || Imesaæ kho bhikkhave pa¤cannam uddambhÃgiyÃnam saæyojanÃnam abhi¤¤Ãya parikkhÃya pahÃnÃya ayam ariyo aÂÂhaÇgiko maggo bhÃvetabbo ti || || Oghavaggo aÂÂhamo || || Tassa uddÃnaæ || || Ogho Yogo UpÃdÃnaæ || Ganthaæ Anusayena ca || KÃmaguïà NÅvaraïaæ || Khandhà OruddhambhÃgiyÃti || || Magga-Saæyuttaæ pathamaæ || || #<[page 063]># %< 63>% #< BOOK II. BOJJHA§GA-SAMYUTTAM XLVI.># #< CHAPTER I. PABBATAVAGGO PATHAMO.># #< SN_5,46(2).1. (1) Himavantam.># 1.2. SÃvatthi || || Tatravoca || || 3. Himavantam bhikkhave pabbatarÃjÃnaæ nissÃya nÃgà kÃyaæ va¬¬henti balaæ gÃhenti || te tattha kÃyaæ va¬¬hetvà balaæ gÃhetvà kussubbhe otaranti || kusubbhe otaritvà mahÃsobbhe otaranti || mahÃsobbhe otaritvà kunnadiyo otaranti || kunnadiyo otaritvà mahÃnadiyo otaranti || mahÃnadiyo otaritvà mahÃsamuddasÃgaram otaranti || || Te tattha mahantatam vepullatam Ãpajjanti kÃyena || || 4. Evam eva kho bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya satta bojjhaÇge bhÃvento satta bojjhaÇge bahulÅkaronto mahantatam vepullatam pÃpuïÃti dhammesu || || Katha¤ca bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya satta bojjhaÇge bhÃvento satta bojjhaÇge bahulÅkaronto mahantataæ vepullataæ pÃpuïÃti dhammesu || || 5. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitaæ virÃga- nirodhanissitaæ vossaggapariïÃmiæ || #<[page 064]># %<64 BojjhaÇga-Saæyuttam XLVI.>% dhammavicayasambojjhaÇgam bhÃveti || la || viriyasambojjhaÇgam bhÃveti || la || viriyasambojjhaÇgam bhÃveti || la || pÅtisambojjhaÇgam bhÃveti || la || passaddhisambojjhaÇgam bhÃveti || la || samÃdhisambojjhaÇgam bhÃveti || la || {upekhÃsambojjhaÇgam} bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmim || || 6. Evaæ kho bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya sattabojjhaÇge bhÃvento satta bojjhaÇge bahulÅkaronto mahantataæ vepullatam pÃpuïÃti dhammesÆ ti || || #< SN_5,46(2).2. (2) KÃya.># 1.2. SÃvatthi || || I. 3. SeyyathÃpi bhikkhave ayaæ kÃyo ÃhÃraÂÂhitiko ÃhÃram paticca tiÂÂhati anÃhÃro no tiÂÂhati || evam eva kho bhikkhave pa¤canÅvaraïà ÃhÃraÂÂhitikà ÃhÃram paÂicca tiÂÂhanti || anÃhÃrà no tiÂÂhanti || || 4. Ko ca bhikkhave ÃhÃro anuppannassa và kÃmacchandassa uppÃdÃya uppannassa và kÃmacchandassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave subhanimittam || tattha ayonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và kÃmacchandassa uppÃdÃya uppannassa và kamacchandassa bhiyyobhÃvÃya vepullÃya || || 5. Ko ca bhikkhave ÃhÃro anuppannassa và byÃpÃdassa uppÃdÃya uppannassa và byÃpÃdassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave paÂighanimittam || tattha ayoniso manasikÃrabahulÅkÃroayam ÃhÃro anuppannassa và byÃpÃdassa uppÃdÃya uppannassa và byÃpÃdassa bhiyyobhÃvÃya vepullÃya || || 6. Ko ca bhikkhave ÃhÃro anuppannassa và thÅnamiddhassa uppÃdÃya uppannassa và thÅnamiddhassa bhiyyobhÃvaya vepullÃya || || Atthi bhikkhave arati tandi vijambhità bhattasammado cetaso ca lÅnattaæ || tattha ayonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và thÅnamiddhassa uppÃdÃya uppannassa và thÅnamiddhassa bhiyyobhÃvÃya vepullÃya #<[page 065]># %< Saæyutta-NikÃya. 65>% \<[... content straddling page break has been moved to the page above ...]>/ || || 7. Ko ca bhikkhave ÃhÃro anuppannassa và uddhaccakukkuccassa uppÃdÃya uppannassa và uddhaccakukkuccassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave cetaso avÆpasamo || tattha ayonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và uddhaccakukkuccassa uppÃdÃya uppannassa và uddhaccakukkuccassa bhiyyobhÃvÃya vepullÃya || || 8. Ko ca bhikkhave ÃhÃro anuppanÃya và vicikicchÃya uppÃdÃya uppannÃya và vicikicchÃya bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave vicikicchaÂÂhÃniyà dhammà tattha ayonisomanasikÃrabahulÅkÃro ayam ÃhÃro anupannÃya và vicikicchÃya uppÃdÃya uppannÃya và vicikicchÃya bhiyyobhÃvÃya vepullÃya || || 9. SeyyathÃpi bhikkhave ayaæ kÃyo ÃhÃraÂÂhitiko ÃhÃram paÂicca tiÂÂhati anÃhÃro no tiÂÂhati || evam eva kho bhikkhave ime pa¤ca nÅvaraïà ÃhÃraÂÂhitikà ÃhÃram paÂicca tiÂÂhanti anÃhÃrà no tiÂÂhanti || || II. 10. SeyyathÃpi bhikkhave ayaæ kÃyo ÃhÃraÂÂhitiko ÃhÃram paÂicca tiÂÂhati anÃhÃro no tiÂÂhati || evam eva kho bhikkhave satta bojjhaÇgà ÃhÃraÂÂhitikà ÃhÃram paÂicca tiÂÂhanti anÃhÃrà no tiÂÂhanti || || 11. Ko ca bhikkhave ÃhÃro anuppannassa và satisambojjhaÇgassa uppÃdÃyà uppannassa và satisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave satisambojjaÇgaÂÂhaniyà dhammà || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và satisambojjhaÇgassa uppÃdÃya uppannassa và satisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || #<[page 066]># %<66 BojjhaÇga-Saæyuttam XLVI.>% 12. Ko ca bhikkhave ÃhÃro anupannassa và dhammavicayasambojjhaÇgassa uppÃdÃya uppannassa và dhammavicayasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave kusalÃkusalà dhammà || sÃvajjà navajjà dhammà || hÅnapaïÅtà dhammà || kaïhasukkasappatibhÃgà dhammà || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và dhammavicayasambhojjhaÇgassa uppÃdÃya uppannassa và dhammavicayasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 13. Ko ca bhikkhave ÃhÃro anuppannassa và viriyasambojjhaÇgassa uppÃdÃya uppannassa và viriyasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave ÃrambhadhÃtu nikkamadhÃtu parakkamadhÃtu || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và viriyasambojjhaÇgassa uppÃdÃya uppannassa và viriyasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 14. Ko ca bhikkhave ÃhÃro anuppannassa và pÅtisambojjhaÇgassa uppÃdÃya uppannassa và pÅtisambojjhaÇgassa bhÃvÃnÃya pÃripuriyà || || Atthi bhikkhave pÅtisambhojjhaÇgaÂÂhÃniyà dhammà || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và pÅti- uppÃdÃya uppannassa và pÅti- bhÃvanÃya pÃripÆriyà || || 15. Ko ca bhikkhave ÃhÃro anuppannassa và passaddhisambojjhaÇgassa uppÃdÃya uppannassa và passaddhisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave kÃyapassaddhi cittapasaddhi || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và passadhi- -ssa uppÃdaya uppannassa và passaddhi- -ssa bhÃvanÃya pÃripÆriyà || || 16. Ko ca bhikkhave ÃhÃro anuppannassa và samÃdhisambojjhaÇgassa uppÃdÃya uppannassa và samÃdhi- -ssa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave samathanimittam avyagganimittaæ || tatthayonisomanasikÃrabahulÅkÃro ayaæ ÃhÃro anuppannassa và samÃdhisambojjhaÇgassa uppÃdÃya uppannassa và samÃdhi- -ssa bhÃvanÃya pÃripuriyà || || #<[page 067]># %< Saæyutta-NikÃya. 67>% 17. Ko ca bhikkhave ÃhÃro anuppannassa và upekhÃsambojjhaÇgassa uppÃdÃya uppannassa và upekhÃsambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave upekhÃsambojjhaÇgaÂÂhÃniyà dhammà || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và upekhÃsambojjhaÇgassa uppÃdÃya uppannassa và upekhÃsambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 18. SeyyathÃpi bhikkhave ayaæ kÃyo ÃhÃraÂÂhitiko ÃhÃram paÂicca tiÂÂhati anÃhÃro no tiÂÂhati || evam eva kho bhikkhave ime satta bojjhaÇgà ÃhÃratiÂÂhikà ÃhÃram paÂicca tiÂÂhanti anÃhÃrà no tiÂÂhantÅ ti || || #< SN_5,46(2).3. (3) SÅla.3># 2. Ye te bhikkhave bhikkhÆ sÅlasampannà samÃdhisampannà pa¤¤Ãsampannà vimuttisampannà vimutti¤¤Ãïadassanasampannà || dassanam pÃham bhikkhave tesam bhikkhÆnam bahukÃram vadÃmi || || 3. Savanam pÃham bhikkhave tesam bhikkhÆnam bahukÃram vadÃmi || || UpasaÇkamanam pÃham bhikkhave tesam bhi- bahukÃraæ vadÃmi || || PayirÆpÃsanam pÃham bhikkhave tesaæ bhi- bahukÃram vadÃmi || || Anussatim pÃham bhikkhave tesam bhi- bahukÃraæ vadÃmi || || Anupabbajjam pÃham bhikkhave tesam bhikkhÆnam bahukÃraæ vadÃmi || || 4. Taæ kissa hetu || || TathÃrÆpÃnam bhikkhave bhikkhÆnam dhammaæ sutvà dvayena vÆpakÃsena vÆpakaÂÂho viharati kÃyavÆpakÃsena ca cittavÆpakÃsena ca || so tathà vÆpakaÂÂho viharanto taæ dhammam anussarati anuvitakketi || || 5. Yasmiæ samaye bhikkhave bhikkhu tathà vÆpakaÂÂho viharanto taæ dhammam anussarati anuvitakketi || #<[page 068]># %<68 BojjhaÇga-Saæyuttam XLVI.>% satisambojjhaÇgo tasmiæ samaye tassa bhikkhuno Ãraddho hoti || || SatisambojjhaÇgaæ yasmiæ samaye bhikkhu bhÃveti || satisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || So tathà sato viharanto taæ dhammam pa¤¤Ãya pavicinati pavicarati parivÅmaæsam Ãpajjati || || 6. Yasmiæ samaye bhikkhave bhikkhu tathà sato viharanto taæ dhammam pa¤¤Ãya pavicinati pavicarati parivÅmaæsam Ãpajjati || dhammavicayasambojjhaÇgo tasmiæ samaye tassa bhikkhuno Ãraddho hoti || || DhammavicayasambojjhaÇgaæ yasmiæ samaye bhikkhu bhÃveti || dhammavicayasambojjhaÇgo tasmiæ samaye bhikkhuno bhavanà pÃripÆriæ gacchati || tassa taæ dhammam pa¤¤Ãya pavicinato pavicarato parivÅmaæsam Ãpajjato Ãraddhaæ hoti viriyam asallÅnam || || 7. Yasmiæ samaye bhikkhave bhikkhuno taæ dhammam pa¤¤Ãya pavicinato pavicarato parivÅmaæsam Ãpajjato Ãraddham hoti viriyam asallÅnaæ || viriyasambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || || ViriyasambojjhaÇgaæ yasmiæ samaye bhikkhu bhÃveti || viriyasambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆrim gacchati || Ãraddhaviriyassa uppajjati pÅti nirÃmisà || || 8. Yasmim samaye bhikkhave bhikkhuno Ãraddhaviriyassa uppajjati pÅti nirÃmisà || pÅtisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || || PÅtisambojjhaÇgaæ yasmiæ samaye bhikkhu bhÃveti || pÅtisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || PÅtimanassa kÃyo pi passambhati cittam pi passambhati || || 9. Yasmiæ samaye bhikkhave bhikkhuno pÅtimanassa kÃyo pi passambhati cittam pi pÃssambhati || passaddhisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || || PassaddhisambojjhaÇgaæ yasmiæ samaye bhikkhu bhÃveti || passaddhisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanÃpÃripÆrim gacchati #<[page 069]># %< Saæyutta-NikÃya. 69>% \<[... content straddling page break has been moved to the page above ...]>/ || || PassaddhakÃyassa sukhaæ hoti || sukhino cittaæ samÃdhiyati || || 10. Yasmiæ samaye bhikkhave bhikkhuno passaddhakÃyassa sukhino cittaæ samÃdhiyati || samÃdhisambojjhaÇgo tasmiæ samaye bhikkhave bhikkhuno Ãraddho hoti || samÃdhisambojjhaÇgaæ yasmiæ samaye bhikkhu bhÃveti || samÃdhisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || So tathà samÃhitam cittaæ sÃdhukam ajjhupekkhità hoti || || 11. Yasmiæ samaye bhikkhave bhikkhu tathÃsamÃhitaæ cittaæ sÃdhukam ajjhupekkhità hoti || upekhÃsambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || upekhÃsambojjhaÇgaæ yasmiæ samaye bhikkhu bhÃveti || upekhÃsambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || 12. Evam bhÃvitesu kho bhikkhave sattasu bojjhaÇgesu evam bahulikatesu satta phalà sattÃnisaæsà pÃtikaÇkhà || || Katame satta phalà sattÃnisaæsà || || 13. DiÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || no ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || atha maraïakÃle a¤¤am ÃrÃdheti || || 14. No ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti no ce maraïakÃle a¤¤am ÃrÃdheti || atha pa¤cannam orambhÃgiyÃnaæ {saæyojanÃnam} parikkayà antarÃparinibbÃyÅ hoti || || 15. No ce diÂÂheva dhamme patihacca a¤¤am ÃrÃdheti || no ce maraïakÃle a¤¤am ÃrÃdheti || no ce pa¤cannam orambhÃgiyÃnam saæyojanÃnam parikkhayà antarÃparinibbÃyÅ hoti || atha pa¤cannam orambhÃgiyÃnaæ samyojanÃnam parikkhayà upahacca parinibbÃyÅ hoti || || 16. No ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || no ce maraïakÃle a¤¤am Ãradheti || no ce pa¤cannam orambhÃgiyÃnaæ saæyojÃnam parikkhayà antarÃparinibbÃyÅ hoti #<[page 070]># %<70 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || no ce pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà upahacca parinibbÃyÅ hoti || atha pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà asaÇkhÃraparinibbÃyÅ hoti || || 17. No ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || no ce maraïakÃle a¤¤am ÃrÃdheti || no ce pa¤cannam orambhÃgiyÃnam saæyojanÃnam parikkhayà antarÃparinibbhÃyÅ hoti || no ce pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà upahacca parinibbÃyÅ hoti || no ce pa¤cannam orambhÃgiyÃnam saæyojanÃnam parikkhayà asaÇkhÃraparinibbÃyÅ hoti || atha pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà sasaÇkhÃraparinibbÃyÅ hoti || || 18. No ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || no ce maraïakÃle a¤¤am ÃrÃdheti || no ce pa¤cannam orambhÃgiyÃnam saæyojanÃnam parikkhayà antarÃparinibbÃyÅ hoti || no ce pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà upahacca parinibbÃyÅ hoti || no ce pa¤canam saæyojanÃnam parikkhayà asaÇkhÃraparinibbÃyÅ hoti || no ce pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà sasaÇkhÃraparinibbÃyÅ hoti || atha pa¤cannam orambhÃgiyÃnam saæyojanÃnam parikkhayà uddhaæsoto hoti akaniÂÂhagÃmÅ || || 19. Evam bhÃvitesu kho bhikkhave sattasu bhojjhaÇgesu evam bahulÅkatesu ime satta phalà sattÃnisaæsà pÃÂikaÇkhà ti || || #< SN_5,46(2).4. (4) Vatta.># 1. Ekaæ samayam Ãyasmà SÃriputto SÃvatthiyam viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tatra kho Ãyasmà SÃriputto bhikkhÆ amantesi ùvuso bhikkhaveti || || #<[page 071]># %< Saæyutta-NikÃya. 71>% ùvuso ti te bhikkhÆ Ãyasmato SÃriputtassa paccassosuæ || || ùyasmà SÃriputto etad avoca || || 3. Sattime Ãvuso bojjhaÇgà || katame satta || satisambojjhaÇgo || dhammavicaya- || viriya- || pÅti- || passaddhi- || samÃdhi- || upekhÃsambojjhaÇgo || ime kho Ãvuso satta bojjhaÇgà || || 4. Imesaæ khvÃham Ãvuso sattannam bojjhaÇgÃnaæ yena yena bojjhaÇgena ÃkaÇkhÃmi pubbaïhasamayaæ viharituæ tena tena bojjhaÇgena pubbaïhasamayaæ viharÃmi || || Yena yena bojjhaÇgena ÃkaÇkhÃmi majjhantikaæ samayaæ viharituæ || tena tena bojjhaÇgena majjhantikaæ samayaæ viharÃmi || || Yena yena bojjhaÇgena ÃkaÇkhÃmi sÃyanhasamayaæ viharitum || tena tena bojjhaÇgena sÃyanhasamayaæ viharÃmi || || 5. SatisambojjhaÇgo iti ce me Ãvuso hoti || AppamÃïo ti me hoti || SusamÃraddho ti me hoti || tiÂÂhantaæ ca naæ TiÂÂhatÅti pajÃnÃmi || || Sa ce pi me cavati Idappaccayà me cavatÅti pajÃnÃmi || 6-10. || la || 11. UpekhÃsambojjhaÇgo iti ce me Ãvuso hoti || AppamÃïo ti me hoti || SusamÃraddho ti me hoti || tiÂÂhantaæ ca naæ TiÂÂhatÅti pajÃnÃmi || || Sa ce pi me cavati Idappaccayà me cavatÅti pajÃnÃmi || || 12. SeyyathÃpi Ãvuso ra¤¤o và rÃjamahÃmattassa và nÃnÃrattÃnaæ dussÃnam dussakaraï¬ako pÆro assa || so ya¤¤adeva dussayugam ÃkaÇkheyya pubbaïhasamayam pÃrupituæ || taæ tad eva dussayugam pubbaïhasamayam pÃrupeyya || || Ya¤¤ad eva dussayuham ÃkaÇkheyya majjhantikaæ samayam pÃrupituæ || tan tad eva dussayugam majjhantikaæ samayam pÃrupeyya || || Ya¤¤adeva dussayugam ÃkaÇkheyya sÃyaïhasamayam pÃrupituæ || tan tad eva dussayugam sÃyanhasamayam pÃrupeyya || || #<[page 072]># %<72 BojjhaÇga-Saæyuttam XLVI.>% 13. Evam eva khvÃham Ãvuso imesaæ sattannam bojjhaÇgÃnaæ yena yena bojjhaÇgena ÃkaÇkhÃmi pubbaæhasamayam viharituæ || tena tena bojjhaÇgena pubbaïhasamayaæ viharÃmi || || Yena yena- omajjhantikaæ samayaæ viharÃmi || Yena yena- osÃyaïhasamayaæ viharÃmi || || 14. SatisambojjhaÇgo iti ce me Ãvuso hoti AppamÃno ti me hoti- ocavatÅti pajÃnÃmi || || 15-19. || la || 20. UpekhÃsambhojjhaÇgo- -Idappaccayà me cavatÅti pajÃnÃmÅti || || #< SN_5,46(2).5. Bhikkhu.># 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkhami || la [pe] || Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || BojjhaÇgà bojjhaÇgà ti bhante vuccatÅti || KittÃvatà nu kho bhante bojjhaÇgÃti vuccantÅti || || BodhÃya saævattantÅti kho bhikkhu tasmà bojjhaÇgà ti vuccanti || || 3. Idha bhikkhu bhikkhu satisambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitam vossaggaparinÃmiæ || la [pe] || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossagapariïamiæ || 4. Tassime satta bojjhaÇge bhÃvayato kÃmÃsavà pi cittaæ vimuccati || bhavÃsavà pi cittaæ vimuccati || avijjÃsavà pi cittaæ vimuccati || Vimuttasmiæ vimuttamhÅti || ¤Ãïaæ hoti || khÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃti || 5. BodhÃya saævattantÅ ti kho bhikkhu tasmà bojjhaÇgà ti vuccantÅ ti || || #<[page 073]># %< Saæyutta-NikÃya. 73>% #< SN_5,46(2).6. (6) Kuï¬ali.># 1. Ekaæ samayam Bhagavà SÃkete viharati A¤canavane MigadÃye || || 2. Atha kho Kuï¬aliyo paribbÃjako yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyam vÅtisÃretvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho Kuï¬aliyo paribbÃjako Bhagavantam etad avoca|| || 3 Aham asmi bho Gotama ÃrÃmanisÃdi parisÃvacaro || tassa mayham bho Gotama pacchÃbhattam bhuttapÃtarÃsassa ayam ÃcÃro hoti || ÃrÃmena ÃrÃmam uyyÃnena uyyÃnam anucaÇkamÃmi anuvicarÃmi || so tattha passÃmi eke samaïabrÃhmaïe itivÃdapamokkhÃnisaæsaæ ceva katham kathente upÃrambhÃnisaæsa¤ ca || bhavaæ pana Gotamo kimÃnisaæso viharatÅti || || VijjÃvimuttiphalÃnisaæso kho Kuï¬aliya tathÃgato viharatÅti || || 4. Katame pana bho Gotama dhammà bhÃvità bahulÅkatà vijjÃvimuttim paripÆrentÅti || || Satta kho Kuï¬aliya sambojjhaÇgà bhÃvità bahulikatà vijjÃvimuttim paripÆrentÅ ti || || 5. Katame pana bho Gotama dhammà bhÃvità bahulÅkatà sattabojjhaÇge paripÆrentÅ ti || || CattÃro kho Kuï¬aliya satipaÂÂhÃnà bhÃvità bahulÅkatà sattabojjhaÇge paripÆrentÅ ti || || 6. Katame pana bho Gotama dhammà bhÃvità bahulÅkatà cattÃro satipaÂÂhÃne paripÆrentÅ ti || || TÅïi kho Kuï¬aliya sucaritÃni bhÃvitÃni bahulÅkatÃni cattÃro satipaÂÂhÃne paripÆrentÅti || || 7. Katame pana bho Gotama dhammà bhÃvità bahulÅkatà tiïi sucaritÃni paripÆrentÅti || || #<[page 074]># %<74 BojjhaÇga-Saæyuttam XLVI.>% Indriyasaævaro kho Kuï¬aliya bhÃvito bahulÅkato tÅni sucaritÃni paripÆrentÅti || || Katham bhÃvito ca Kuï¬aliya indriyasaævaro katham bahulÅkato tÅni sucaritÃni paripÆreti || || 8. Idha Kuï¬aliya bhikkhu cakkhunà rÆpaæ disvà manÃpaæ nÃbhijjhati nÃbhihaæsati na rÃgaæ janeti || tassa Âhito ca kÃyo hoti Âhitaæ cittaæ ajjhattaæ susaïÂhitaæ suvimuttaæ || || Cakkhunà kho paneva rÆpaæ disvà amanÃpaæ na maÇku hoti || apatiÂÂhitacitto ÃdÅnamÃnaso avyÃpannacetaso || tassa Âhito ca kÃyo hoti Âhitaæ cittam ajjhattaæ susaïÂhitam suvimuttaæ || || 9-12. Puna ca paraæ Kuï¬aliya bhikkhu sotena saddam sutvà || la [pe] || ghaneïa gandhaæ ghÃyitvà || la [pe] || jivhÃya rasaæ sÃyitvà || la [pe] || kÃyena phoÂÂhabbaæ phusitvà || la [pe] || 13. Manasà dhammaæ vi¤¤Ãya manÃpaæ nÃbhijjhati nÃbhihaæsati na rÃgaæ janeti || tassa Âhito va kÃyo hoti Âhitaæ cittam ajjhattaæ susaïÂhitaæ suvimuttaæ || || Manasà kho paneva dhammaæ vi¤¤Ãya amanÃpaæ na maÇku hoti || apatiÂÂhitacitto ÃdÅnamanaso avyÃpannacetaso || tassa Âhito va kÃyo hoti Âhitaæ cittam ajjhattaæ susaïÂhitaæ suvimuttaæ || || 14. Yato kho Kuï¬aliya bhikkhuno cakkhunà rÆpam disvà manÃpÃmanÃpesu rÆpesu Âhito ca kÃyo hoti Âhitaæ cittam ajjhattaæ susaïÂhitam suvimuttam || sotena saddaæ sutvà || la [pi] || ghÃnena gandhaæ ghÃyitvà || la [pe] jivhÃya rasaæ sÃyitvà || la [pe] || kÃyena poÂÂhabbam phusitvà || la [pe] || manasà dhammaæ vi¤¤Ãya manÃpÃmanÃpesu dhammesu Âhito ca kÃyo hoti Âhitaæ cittaæ ajjhattaæ susaïÂhitam suvimuttaæ #<[page 075]># %< Saæyutta-NikÃya. 75>% \<[... content straddling page break has been moved to the page above ...]>/ || evam bhÃvito kho Kuï¬aliya indriyasaævaro evam bahulÅkato tÅni sucaritÃni paripÆreti || || 15. Katham bhÃvitÃni ca Kuï¬aliya tÅïi sucaritÃni katham bahulÅkatÃni cattÃro satipaÂÂhÃne paripÆrenti || || Idha Kuï¬aliya khikkhu kÃyaduccaritam pahÃya kÃyasucaritam bhÃveti || vacÅduccaritam pahÃya vacÅsucaritam bhaveti || manoduccaritam pahÃya manosucaritam bhÃveti || || Evam bhÃvitÃni kho Kuï¬aliya tÅïi sucaritÃni evam bahulÅkatÃni cattÃro satipaÂÂhÃne paripÆrenti || || 16. Katham bhÃvità ca Kuï¬aliya cattÃro satipaÂÂhÃnà katham bahulÅkatà sattabojjhaÇge paripÆrenti || || Idha Kuï¬aliya bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || vedanÃsu || pa (-pe) || citte || pa -- pe || dhamme dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Evam bhÃvità kho Kuï¬aliya cattÃro satipaÂÂhÃnà evam bahulÅkatà satta bojjhaÇge paripÆrenti || || 17. Katham bhÃvità ca Kuï¬aliya satta bojjhaÇgà katham bahulÅkatà vijjÃvimuttim paripÆrenti || || Idha Kuï¬aliya bhikkhu satisambojjhaÇgam bhÃveti viveka- virÃganirodanissitaæ vossaggaparinÃmiæ || la || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggaparinÃmiæ || || Evam bhÃvità kho Kuï¬aliya satta bojjhaÇgà evam bahulÅkatà vijjÃvimuttiæ paripÆrentÅti || || 18. Evaæ vutte Kuï¬aliyo paribbÃjako Bhagavantam etad avoca || || Abhikkantam bho Gotama || pe || pÃïupetam saraïaæ gatan ti || || #< SN_5,46(2).7. KÆÂa.># 3. SeyyathÃpi bhikkhave kÆÂÃgÃrassa yà kÃci gopÃnasiyo sabbà tà kÆÂaninnà kÆÂapoïà kÆÂapabbhÃrà || evam eva kho bhikkhave bhikkhu satta bojjhaÇge bhÃvento satta bojjhaÇge bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || #<[page 076]># %<76 BojjhaÇga-Saæyuttam XLVI.>% 4. Katha¤ ca bhikkhave bhikkhu satta bojjhaÇge bhÃvento satta bojjhaÇge bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo o pabbhÃro || || Idha bhikkhave bhikkhu satisambojjhaÇgaæ bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || la [-pe] || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu satta bojjhaÇge bhÃvento satta bojjhaÇge bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃroti || || #< SN_5,46(2).8. (8) UpavÃna.># 1. Ekaæ samayaæ Ãyasmà ca UpavÃïo Ãyasmà ca SÃriputto Kosambiyaæ viharanti GhositÃrÃme || || 2. Atha kho Ãyasmà SÃriputto sÃyÃnhasamayam paÂisallÃnà vuÂÂhito yenÃyasmà UpavÃïo tenupasaÇkami || upasaÇkamitvà Ãyasmatà UpavÃïena saddhiæ sammodi || sammodanÅyaæ sarÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho Ãyasmà SÃriputto Ãyasmantam UpavÃïam etad avoca || || 3. JÃneyya nu kho Ãvuso UpavÃïa bhikkhu Paccattaæ yonisomanasikÃrà evaæ susamÃraddhà me sattabojjhaÇgà phÃsuvihÃrÃya {saævattantÅti} || || 4. JÃneyya kho Ãvuso SÃriputta bhikkhu Paccattaæ yonisomanasikÃrà evam sÆsamÃraddhà me satta bojjhaÇgà phÃsuvihÃrÃya {saævattantÅti} || || SatisambojjhaÇgam Ãvuso bhikkhu ÃrambhamÃno va janÃti || || Citta¤ ca me suvimuttam thÅnamiddha¤ca me susamÆhataæ uddhaccakukkucca¤ ca me suppaÂivinÅtaæ Ãraddha¤ca me viriyam aÂÂhikatvà manasikaromi no ca lÅnan ti || la-pe || UpekhÃsambojjhaÇgam Ãvuso bhikkhu ÃrambhamÃno va jÃnÃti Citta¤ ca me suvimuttaæ thÅnamiddha¤ ca me susamÆhatam uddhaccakukucca¤ ca me suppaÂivinÅtam Ãraddha¤ ca me viriyam aÂÂhikatvà manasÅkaromi no ca lÅnan ti #<[page 077]># %< Saæyutta-NikÃya. 77>% \<[... content straddling page break has been moved to the page above ...]>/ || || Evaæ kho Ãvuso SÃriputta jÃneyya Paccattam yonisomanasikÃrà evaæ susamÃraddhà me satta bojjhaÇgà phÃsuvihÃrÃya saævattantÅ ti || || #< SN_5,46(2).9. (9) Uppannà (or UppÃda)1.># 2. Sattime bhikkhave bojjhaÇgà bhÃvità bahulÅkatà anuppannà uppajjanti || na¤¤atra TathÃgatassa pÃtubhÃvà arahato sammÃsambuddhassa || katame satta || || 3. SatisambojjhaÇgo || la-pe || UpekhÃsambojjhaÇgo || || Ime kho bhikkhave satta bojjhaÇgà bhÃvità bahulÅkatà anuppannà uppajjanti || nä¤atra TathÃgatassa pÃtubhÃvà arahato sammÃsambuddhassà ti || || #< SN_5,46(2).10. (10) Uppannà (or UppÃda)2.># 2. Sattime bhikkhave bojjhaÇgà bhÃvità bahulÅkatà anuppannà uppajjanti || nä¤atra Sugatavinayà || katame satta || || 3. SatisambojjhaÇgo || la-pe || UpekhÃsambojjhaÇgo || || Ime kho bhikkhave satta bojjhaÇgà bhÃvità bahulÅkatà anuppannà uppajjanti || nä¤atra SugatavinayÃti || || Pabbatavaggo pathamo || || Tassa uddÃnaæ || || Himavantaæ KÃyaæ SÅlaæ || Vattam Bhikkhu ca Kuï¬ali || KÆÂa¤ca UpavÃïa¤ca || Uppannà apare duveti || || #<[page 078]># %<78 BojjhaÇga-Saæyuttam XLVI.>% #< CHAPTER II. GILùNAVAGGO DUTIYO.># #< SN_5,46(2).11. (1) PÃïÃ.># 2. SeyyathÃpi bhikkhave ye keci pÃïà cattÃro iriyÃpathe kappenti kÃlena gamanam kÃlena ÂhÃnaæ kÃlena nisajjaæ kÃlena seyyam || sabbe te pathaviæ nissÃya pathaviyam patiÂÂhÃya evam ete cattÃro iriyÃpathe kappenti || evam eva kho bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya satta bojjhaÇge bhÃveti satta bojjhaÇge bahulÅkaroti || || 3. Katha¤ca bhikkhave bhikkhu silaæ nissÃya sÅle patiÂÂhÃya satta bojjhaÇge bhÃveti satta bojjhaÇge bahulÅkaroti || || Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || la [pe] || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu sÅlam nissÃya sÅle patiÂÂhÃya satta bojjhaÇge bhÃveti satta bojjhaÇge bahulÅkarotÅ ti || || #< SN_5,46(2).12. (2) Suriyassa upamà 1.># 2. Suriyassa bhikkhave udayato etam pubbaÇgamam etam pubbanimittam yad idam aruïuggam || evam eva kho bhikkhave bhikkhuno sattannam bojjhaÇgÃnam uppÃdÃya etam pubbaÇgamam etam pubbanimittaæ yad idaæ kalyÃïamittatà || || Kalyaïamittassetam bhikkhave bhikkhuno pÃtikaÇkham satta bojjhaÇge bhÃvessati satta bojjhaÇge bahulÅkarissati || || 3. Katha¤ca bhikkhave bhikkhu kalyÃïamitto satta bojjhaÇge bhÃveti satta- bahulÅkaroti || || Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitam || la-pe || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitam vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu kalyÃïamitto satta bojjhaÇge bhÃveti satta bhojjhaÇge bahulÅkarotÅti #<[page 079]># %< Saæyutta-NikÃya. 79>% \<[... content straddling page break has been moved to the page above ...]>/ || || #< SN_5,46(2).13. (3) Suriyassa upamà 2.># 2. Suriyassa bhikkhave udayato etam pubbaÇgamam etam pubbanimittaæ yadidam aruïuggam || evam eva kho bhikkhave bhikkhuno sattannam bojjhaÇgÃnam uppÃdÃya etam pubbaÇgamam etam pubbanimittaæ yad idaæ yonisomanasikÃro || || YonisomanasikÃrasampannessetam bhikkhave bhikkhuno pÃÂikaÇkhaæ satta bojjhaÇge bhÃvessati satta bojjhaÇge bahulÅkarissati || || 3. Katha¤ca bhikkhave bhikkhu yoniso manasikÃrasampanno satta bojjhaÇge bhÃveti sattabojjhaÇge bahulÅkaroti || || Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti || pe-la || upekhÃsambojjhaÇgam bhÃveti vivekavirÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu yonisomanasikÃrasampanno satta bojjhaÇge bhÃveti sattabojjhaÇge bahulÅkarotÅ ti || || #< SN_5,46(2).14. (4) Gilanà 1># 1. Evam me sutam ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2. Tena kho pana samayena Ãyasmà MahÃ-Kassapo pipphalÅguhÃyam viharati ÃbÃdhiko dukkhito bÃÊhagilÃno || || 3. Atha kho Bhagavà sÃyaïhasamayam paÂisallÃïà vuÂÂhito yenÃyasmà MahÃ-Kassapo tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisidi || || 4. Nisajja kho Bhagavà Ãyasmantam MahÃ-Kassapam etad avoca || || Kacci te Kassapa khamanÅyam kacci yÃpanÅyaæ kacci dukkhà vedanà paÂikkamanti no abhikkamanti paÂikkamo sÃnaæ pa¤¤Ãyati no abhikkamo ti || || #<[page 080]># %<80 BojjhaÇga-Saæyuttam XLVI.>% Na me bhante khamanÅyaæ na me yÃpanÅyaæ bÃÊhà me dukkhà vedanà abhikkamanti no paÂikammanti abhikkamo sÃnam pa¤¤Ãyati no patikkamo ti || || 4. Sattime Kassapa bojjhaÇgà mayà sammad akkhÃtà bhÃvità bahulÅkatà abhi¤¤Ãya sambodhÃya nibbÃnÃya samvattanti || katame satta || || SatisambojjhaÇgo kho Kassapa mayà sammad akkhÃto bhÃvito bahulÅkato abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || la || UpekhÃsambojjhaÇgo kho Kassapa mayà sammad akkhÃto bhÃvito bahulÅkato abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || || Ime kho Kassapa satta bojjhaÇgà mayà sammad akkhÃtà bhÃvità bahulÅkatà abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattantÅ ti || || Taggha Bhagava bojjhaÇgà taggha Sugata bojjhaÇgà ti || || 5. Idam avoca Bhagavà || attamano Ãyasmà MahÃ-Kassapo Bhagavato bhÃsitam abhinandi || vuÂÂhÃhi ca Ãyasmà MahÃ-Kassapo tamhà ÃbÃdhà || || Tathà pahÅno cÃyasmato MahÃ-Kassapassa so ÃbhÃdho ahosÅ ti || || #< SN_5,46(2).15. (5) GilÃna 2.># 1. Ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2. Tena kho pana samayena Ãyasmà MahÃ-MoggalÃno GijjhakÆÂe pabbate viharati ÃbhÃdhiko dukkhito bÃÊhagilÃno || || 3-5. Atha kho Bhagavà sÃyanhasamayam paÂisallÃnà vuÂÂhito- -Tathà pahÅno cÃyasmato MahÃMoggalÃnassa so ÃbÃdho ahosÅti || || #<[page 081]># %< Saæyutta-NikÃya. 81>% #< SN_5,46(2).16. (6) GilÃna 3.># 1. Ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2. Tena kho pana samayena Bhagavà ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || 3. Atha kho Ãyasmà MahÃ-Cundo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdi || || 4. Ekam antaæ nisinnaæ kho Ãyasmantam MahÃ-Cundam Bhagavà etad avoca || || PaÂibhantu taæ Cunda bojjhaÇgà ti || || 5. Sattime bhante bojjhaÇgà Bhagavatà sammad akkhÃtà bhÃvità bahulÅkatà abhi¤¤Ãya sambodÃya nibbÃnÃya {saævattanti} || katame satta || || SatisambojjhaÇgo kho bhante Bhagavatà sammadakkhÃto bhÃvito bahulÅkato abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || la-pe || UpekhÃsambojjhaÇgo kho bhante Bhagavatà sammadakkhÃto bhÃvito bahulÅkato abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || || Ime kho bhante satta bojjhaÇgà Bhagavatà sammadakkhÃtà bhÃvità bahulÅkatà abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattantÅti || || Taggha Cunda bojjhaÇgà taggha Cunda bojjhaÇgà ti || || 6. Idam avocÃyasmà MahÃ-Cundo samanu¤¤o satthà Ãhosi || vuÂÂhÃhi ca Bhagavà tamhà ÃbÃdhà || || Tathà pahÅno ca Bhagavato so ÃbÃdho ahosÅti || || #< SN_5,46(2).17. (7) PÃraÇgÃmi or Aparam.># 2. Sattime bhikkhave bojjhaÇgà bhÃvità bahulÅkatà apÃrÃpÃraÇgamanÃya {saævattanti} || katame satta || || SatisambojjhaÇgo || la || pe || UpekhÃsambojjhaÇgo || || Ime kho bhikkhave satta bojjhaÇgà bhÃvità bahulÅkatà apÃrÃpÃraÇgamanÃya saævattantÅ ti || || 3. Idam avoca|| || #<[page 082]># %<82 BojjhaÇga-Saæyuttam XLVI.>% Appakà te manussesu || pe || Te loke parinibbutà ti || || #< SN_5,46(2).18. (8) Viraddho or ùraddho.># 2. Yesaæ kesa¤ci bhikkhave satta bojjhaÇgà viraddhà || viraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || || Yesaæ kesa¤ci bhikkhave satta bojjhaÇgà Ãraddhà || Ãraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || || Katame satta || SatisambojjhaÇgo || || la-pe || UpekhÃsambojjhaÇgo || || 3. Yesaæ kesa¤ci bhikkhave ime satta bojjhaÇgà viraddhà || viraddho tesam ariyo maggo sammà dukkhakkhayagÃmÅ || || Yesaæ kesa¤ci bhikkhave ime satta bojjhaÇgà Ãraddhà || Ãraddho tesam ariyo maggo sammÃdukkhakkhagÃmÅ ti || || #< SN_5,46(2).19. (9) Ariyo.># 2. Sattime bhikkhave bojjhaÇgà bhÃvità bahulÅkatà ariyà niyyÃnikà niyyanti takkarassa sammÃdukkhakkhayÃya || katame satta || || SatisambojjhaÇgo || la-pe || UpekhÃsambojjhaÇgo || || Ime kho bhikkhave satta bojjhaÇgà bhÃvità bahulÅkatà ariyà niyyÃnikà niyyanti takkarassa sammÃdukkhakkhayÃyÃti || || #< SN_5,46(2).20. (10) NibbidÃ.># 2. Sattime bhikkhave bojjhaÇgà bhÃvità bahulÅkatà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattanti || katame satta || || SatisambojjhaÇgo || la-pe || UpekhÃsambojjhaÇgo || || Ime kho bhikkhave satta bojjhÃÇgà bhÃvità bahulÅkatà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattantÅ ti || || #<[page 083]># %< Saæyutta-NikÃya. 83>% GilÃnavaggo dutiyo1 TassuddÃnaæ2 || || PÃïà SuriyÆpamà dve || GilÃnà apare tayo || PÃraÇgÃmÅ Viraddho ca || Ariyo NibiddÃya cÃti || || #< CHAPTER III. UDùYIVAGGO TATIYO.># #< SN_5,46(2).21. (1) BodhanÃ.># 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkami || upasaÇkamitvà ekÃm antaæ nisÅdi || || 3. Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || BojjhaÇgà bojjhaÇgÃti bhante vuccanti || || KittÃvatà nu kho bhante BhojjhaÇgà ti vuccantÅ ti || || BodhÃya saævattantÅti kho bhikkhu || tasmà BhojjhaÇgÃti vuccanti || || 3. Idha bhikkhu satisambojjhaÇgam bhÃveti || pe-la || {UpekhÃsambojjhaÇgam} bhÃveti vivekanissitam virÃganissitaæ nirodhanissitaæ vossaggapariïamiæ || || 4. BodhÃya saævattantÅ ti kho bhikkhu tasmà BojjhaÇgà ti vuccantÅ ti || || #< SN_5,46(2).22. (2) DesanÃ.># 2. Satta vo bhikkhave bojjhaÇge desissÃmi tam suïÃtha || || Katame ca bhikkhave satta bojjhaÇgà || || SatisambojjhaÇgo || la [pe] || UpekhÃsambojjhaÇgo || || Ime kho bhikkhave satta bojjhaÇgà ti || || #<[page 084]># %<84 BojjhaÇga-Saæyuttam XLVI.>% #< SN_5,46(2).23. (3) èhÃnÃ.># 2. KÃmarÃgaÂÂhÃniyÃnam bhikkhave dhammÃnam manasikÃrabahulÅkÃrà anuppanno ceva kÃmacchando uppajjati uppanno ca kÃmacchando bhiyyobhÃvÃya vepullÃya saævattati || || 3. ByÃpÃdaÂÂhÃniyÃnam bhikkhave dhammÃnam manasikÃrabahulÅkÃrà anuppanno ceva byÃpÃdo uppajjati || uppanno ca byÃpado bhiyyobhÃvÃya vepullÃya saævattati || || 4. ThÅnamiddhaÂÂhÃniyÃnam bhikkhave dhammÃnam manasikÃrabahulÅkÃrà anuppanna¤ ceva thÅnamiddham uppajjati || uppanna¤ca thÅnamiddham bhiyyobhÃvÃya vepullÃya saævattati || || 5. UddhaccakukkaccaÂÂhÃniyÃnam bhikkhave dhammÃnam manasikÃrabahulÅkÃrà anuppanna¤ ceva uddhaccakukkuccam uppajjati || uppanna¤ ca uddhaccakukkuccam bhiyyobhÃvÃya vepullÃya saævattati || || 6. VicikicchÃÂÂhÃniyÃnam bhikkhave dhammÃnam manasikÃrabahulÅkÃrà anuppannà ceva vicikicchà uppajjati || uppannà ca vicikicchà bhiyyobhÃvÃya vepullÃya saævattati || || 7. SatisambojjhaÇgaÂÂhÃniyÃnam bhikkhave dhammÃnam manasikÃrabahulÅkÃrà anuppanno ceva satisambojjhaÇgo uppajjati || upanno ca satisambojjhaÇgo bhÃvanà pÃripÆriæ gacchati || la-pe || 8. UpekhÃsambojjhaÇgaÂÂhÃniyÃnam bhikkhave dhammÃnam manasikÃrabahulÅkÃrà anuppanno ceva upekhÃsambojjhaÇgo uppajjati || uppanno ca upekhÃsambojjhaÇgo bhÃvanà pÃripÆrim gacchatÅ ti || || #< SN_5,46(2).24. (4) Ayoniso.># 2. Ayoniso bhikkhave manasikaroto anuppanno ceva kÃmacchando uppajjati || uppanno ca kÃmacchando bhiyyobhÃvÃya vepullÃya saævattati || #<[page 085]># %< Saæyutta-NikÃya. 85>% 3. Anuppanno ceva byÃpÃdo uppajjati || uppanno ca byÃpÃdo bhiyyobhÃvÃya vepullÃya saævattati || 4. Anuppannaæ ceva thÅnamiddham uppajjati || uppanna¤ca thÅnamiddham bhiyyobhÃvÃya vepullÃya saævattati || || 5. Anuppannaæ ceva uddhaccakukkaccam uppajjati || uppannaæ ca uddhaccakukkuccam bhiyyobhÃvÃya vepullÃya saævattati || || 6. Anuppannà ceva vicikicchà uppajjati || uppannà ca vivikicchà bhiyyobhÃvÃya vepullÃya saævattati || || 7. Anuppanno ceva satisambojjhaÇgo nuppajjati uppano ca satisambojjhaÇgo nirujjhati || la-pe || Anuppanno ceva upekhÃsambojjhaÇgo nuppajjati || uppanno ca upekhÃsambojjhaÇgo nirujjhati || || 8. Yoniso ca kho bhikkhave manasikaroto anuppanno ceva kÃmacchando nuppajjati || uppanno ca kÃmacchando pahÅyati || || 9. Anuppanno ceva byÃpÃdo nuppajjati || uppanno ca byÃpÃdo pahÅyati || || 10. Anuppanna¤ ceva thÅnamiddhaæ nuppajjati || uppannaæ ca ÂhÅnamiddham pahÅyati || || 11. Anuppanna¤ ceva uddhaccakukkuccaæ nuppajjati || uppanna¤ca uddhaccakukkuccam pahÅyati || || 12. Anuppannà ceva vicikicchà nuppajjati || uppannà ca vicikicchà pahÅyati || || 13. Anuppanno ceva satisambojjhaÇgo uppajjati || uppanno ca satisambojjhaÇgo bhÃvanà pÃripÆriæ gacchati || la-pe || || anuppanno ceva upekhÃsambojjhaÇgo uppajjati || uppanno ca upekhÃsambojjhaÇgo bhÃvanà pÃripÆriæ gacchatÅ ti || || #< SN_5,46(2).25. (5) AparihÃni.># 2. Satta vo bhikkhave aparihÃniye dhamme desissÃmi || taæ suïÃtha || || #<[page 086]># %<86 BojjhaÇga-Saæyuttam XLVI.>% 3. Katame ca bhikkhave satta aparihÃniyà dhammà || yad idam satta bojjhaÇgà || katame satta || || SatisambojjhaÇgo || la-pe || upekhÃsambojjhaÇgo || || Ime kho bhikkhave satta aparihÃniyà dhammà ti || || #< SN_5,46(2).26. (6) Khayo.># 2. Yo bhikkhave maggo yà paÂipadà taïhakkhayÃya saævattati || tam maggaæ tam paÂipadam bhÃvetha || || 3. Katamo ca bhikkhave maggo katamà ca paÂipadà taïhakkhayÃya {saævattati} || yadidaæ satta bojjhaÇgà || katame satta || || SatisambojjhaÇgo || la-pe || upekhÃsambojjhaÇgo ti || || 4. Evaæ vutte Ãyasmà UdÃyi Bhagavantam etad avoca || Katham bhÃvità nu kho bhante satta bojjhaÇgà katham bahulÅkatà taïhakkhayÃya saævattantÅti || || 5. Idha UdÃyi bhikkhu satisambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossagaparinÃmiæ vipulaæ mahaggatam appamÃïam abyÃpajjhaæ || tassa {satisambojjhaÇgam} bhÃvayato viveka- virÃga- nirodhanissitaæ vossaggapariïamiæ vipulam mahaggatam appamÃïam abyÃpajjhaæ taïhà pahÅyati || || tanhÃya pahÃnà kammam pahÅyati || kammassa pahÃnà dukkham pahÅyati || || 6-11. || la || 12. UpekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitam vossaggapariïÃmim vipulam mahaggatam appamÃïam abyÃpajjhaæ || tassa upekhÃsambojjhaÇgam bhÃvayato viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ vipulam mahaggatam appamÃïam abyÃpajjhaæ taïhà pahÅyati #<[page 087]># %< Saæyutta-NikÃya. 87>% \<[... content straddling page break has been moved to the page above ...]>/ || taïhÃya pahÃnà kammam pahÅyati || kammassa pahÃnà dukkham pahÅyati || || 13. Iti kho UdÃyi taïhakkhayà kammakkhayo kammakkhayà dukkhakkhayo ti || || #< SN_5,46(2).27. (7) Nirodho3.># 2. Yo bhikkhave maggo yà paÂipadà taïhÃnirodhÃya saævattati || tam {maggaæ} tam paÂipadam bhÃvetha || 3. Katamo ca bhikkhave maggo katamà ca patipadà taïhÃnirodhÃya {saævattati} || yad idaæ satta bojjhaÇgà || katame satta || || SatisambojjhaÇgo || la-pe || upekkÃsambojjhaÇgo || || 4. Katham bhÃvità ca bhikkhave satta bojjhaÇgà katham bahulÅkatà taïhÃnirodhÃya saævattanti || || Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti || viveka- virÃga- nirodhanissitaæ vossaggapariïamiæ || la-pe || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || 5. Evam bhÃvità kho bhikkhave satta bojjhaÇgà evam bahulÅkatà taïhÃnirodhÃya saævattantÅ ti || || #< SN_5,46(2).28. (8) Nibbedho.># 2. NibbedhabhÃgiyaæ vo bhikkhave maggaæ desissÃmi || taæ suïÃtha || || 3. Katamo ca bhikkhave nibbedhabhÃgiyo maggo || || Yad idam satta bojjhaÇgà || katame sattà || SatisambojjhaÇgo || pa-pe || UpekhÃsambojjhaÇgo ti || || 4. Evam vutte Ãyasmà UdÃyi Bhagavantam etad avoca || || Katham bhÃvità nu kho bhante satta bojjhaÇgà katham bahulÅkatà nibbedhÃya saævattantÅ ti || || 5. Idha UdÃyi bhikkhu satisambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vipulam mahaggatam appamÃïam abyÃpajjham #<[page 088]># %<88 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || so satibojjhaÇgam bhÃvitena cittena anibbiddhapubbam appadÃlitapubbam lobhakkhandham nibbijjhati padÃleti || anibbhiddhapubbam appadÃlitapubbam dosakkhandham nibbijjhati padÃleti || anibbiddhapubbam appadÃlitapubbam mohakkhandham nibbijjhati padÃleti || la-pe || UpekhÃsambojjhaÇgam bhÃveti vivekavirÃga- nirodhanissitÃm vipulam mahaggatam appamÃïam abyÃpajjhaæ || So upekhÃsambojjhaÇgam bhÃvitena anibbiddhapubbam appadÃlitapubbaæ lobhakkhandham nibbijjhati padÃleti || anibbiddhapubbam appadÃlitapubbaæ dosakkhandham nibbijjhati padÃleti || anibbiddhapubbam appadÃlitapubbam mohakkhandhaæ nibbijjhati padÃleti || || 6. Evam bhÃvità kho UdÃyi satta bojjhaÇgà evam bahulÅkatà nibbedhÃya saævattantÅ ti || || #< SN_5,46(2).29. (9) Ekadhamma.># 2. NÃham bhikkhave a¤¤am ekadhammam pi samanupassÃmi yo evam bhÃvito bahulÅkato saæyojaniyÃnaæ dhammÃnam pahÃnÃya saævattati || yathayidam bhikkhave satta bojjhaÇgà || katame satta || || SatisambojjhaÇgo || la-pe || UpekhÃsambojjhaÇgo || 3. Katham bhÃvità ca bhikkhave satta bojjhaÇgà katham bahulÅkatà saæyojaniyÃnam dhammÃnam pahÃnÃya saævattanti || || Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitaæ || la [pe] || UpekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evam bhÃvità kho bhikkhave satta bojjhaÇgà evam bahulÅkatà saæyojaniyÃnaæ dhammÃnam pahÃnÃya saævattanti || || #<[page 089]># %< Saæyutta-NikÃya. 89>% 4. Katame ca bhikkhave saæyojaniyà dhammà || || Cakkhum bhikkhave saæyojaniyo dhammo || || Etthete uppajjanti saæyojanavinibandhà ajjhosÃnà || JivhÃsaæyojaniyo dhammo || etthete uppajjanti saæyojanavinibandhà ajjhosÃnà || || Manosaæyojaniyo dhammo || etthete uppajjanti saæyojanavinibandhà ajjhosÃnà || || Ime vuccanti bhikkhave saæyojaniyà dhammà ti || || #< SN_5,46(2).30. (10) UdÃyi.># 1. Ekaæ samayam Bhagavà Sumbhesu viharati Setakam nÃma SumbhÃnam nigamo || || 2. Atha kho Ãyasmà UdÃyi yena Bhagavà tenupasaÇkami || la-pe || || Ekam antaæ nisinno kho Ãyasmà UdÃyi Bhagavantam etad avoca || || 3. Acchariyam bhante abbhutam bhante yÃva bahukata¤ca me bhante Bhagavati pema¤ca gÃravo ca hiri ca ottappa¤ca || Ahaæ hi bhante pubbe agÃrikabhÆto samÃno abahukato ahosiæ dhammena || abahukato saÇghena || so khvÃham bhante Bhagavati pema¤ca gÃrava¤ca hiriæ ca ottapa¤ca sampassamÃno agÃrasmà anagÃriyam pabbajito || tassa me Bhagavà dhammaæ desesi || || Iti rÆpam iti rÆpassa samudayo iti rÆpassa atthagamo || || Iti vedanà || la-pe || Iti sa¤¤Ã || Iti saÇkhÃrà || Iti vi¤¤Ãïaæ iti vi¤¤Ãïassa samudayo iti vi¤¤Ãïassa atthagamo ti || || 4. So khvÃham bhante su¤¤ÃgÃragato imesam pa¤cupÃdÃnakkhandhÃnam ukkujjÃvakujjam samparivattento Idaæ dukkhanti yathà bhÆtam abbha¤¤Ãsiæ || Ayaæ dukkhasamudayo ti yathÃbhÆtam abbha¤¤Ãsim #<[page 090]># %<90 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || Ayaæ dukkhanirodho ti yathÃbhÆtam abbha¤¤Ãsiæ || Ayam dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam abbha¤¤Ãsiæ || || 5. Dhammo ca me bhante abhisamito maggo ca paÂiladdho || yo me bhÃvito bahulÅkato tathà tathà viharantam tathattÃya upanessati || yathÃham KhÅnà jÃti vusitam brahmacariyaæ nÃparam itthattÃyÃti pajÃnissÃmi || SatisambojjhaÇgo me bhante paÂiladdho || yo me bhÃvito bahulÅkato tathà tathà viharantam tathattÃya upanessati yathÃham KhÅnÃjati- -itthattÃyÃti pajÃnissÃmi || la-pe || UpekhÃsambojjhaÇgo kho me bhante pariladdho || yo me bhÃvito bahulÅkato tathà tathà viharantam tathattÃya upanessati || yathÃham KhÅnà jÃti- -itthattÃyati pajÃnissÃmi || || Ayaæ kho me bhante maggo paÂiladdho || yo me bhÃvito bahulÅkato tathà tathà viharantam tathattÃya upanessati yathÃhaæ KhÅnà jati- -nÃparam itthattÃyÃti pajÃnissÃmÅ ti || || 6. SÃdhu sÃdhu UdÃyi eso hi te UdÃyi maggo paÂiladdho || yo te bhÃvito bahulÅkato tathà tathà viharantam tathattÃya upanessati || yathà tvaæ Khiïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyà ti pajÃnissÃmÅ ti || || UdÃyivaggo tatiyo || || Tassa uddÃnaæ11 Bodhanà DesÃnà èhÃnà || Ayoniso cÃparihÃni || Khayo Nirodho Nibbedho || Ekadhammo UdÃyinà ti || || #<[page 091]># %< Saæyutta-NikÃya. 91>% #< CHAPTER IV. NýVARA×AVAGGO CATUTTHO.># #< SN_5,46(2).31. (1) KusalÃ1.># 2. Ye keci bhikkhave dhammà kusalÃkusalabhÃgiyà kusalapakkhikà || sabbe te appamÃdamÆlakà appamÃdasamosaraïà || appamÃdo tesaæ dhammÃnam aggam akkhÃyati || || 3. Appamattassetam bhikkhave bhikkhuno pÃÂikaÇkhaæ satta bojjhaÇge bhÃvessati || satta bojjhaÇge bahulÅkarissati || || Katha¤ca bhikkhave bhikkhu appamatto satta bojjhaÇge bhÃveti || satta bojjhaÇge bahulÅkaroti || || 4. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitaæ || la-pe || UpekhÃsambojjhaÇgam bhÃveti vivekavirÃga- nirodhanissitaæ vossaggapariïamiæ || || Evaæ kho bhikkhave bhikkhu appamatto satta bojjhaÇge bhÃveti || sattabojjhaÇge bahulÅkarotÅ ti || || #< SN_5,46(2).32. (2) KusalÃ2.># 2. Ye keci bhikkhave dhammà kusalÃkusalabhÃgiyà kusalapakkhikà || sabbe te yoniso manasikÃramÆlakà yonisomanasikÃrasamosaraïà || yonisomanasikÃro tesaæ dhammÃnam aggam akkhÃyati || || 3. Yoniso manÃsikÃrasampannassetam bhikkhave bhikkhuno pÃtikaÇkhaæ sattabojjhaÇge bhÃvessati sattabojjhaÇge bahulÅkarissati || || Katha¤ca bhikkhave bhikkhu yonisomanasikÃrasampanno sattabojjhaÇge bhÃveti sattabojjhaÇge bahulÅkaroti || || 4. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitaæ || la-pe || UpekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu yonisomanasikÃrasampanno satta bojjhaÇge bhÃveti satta- bahulÅkaroti || || #<[page 092]># %<92 BojjhaÇga-Saæyuttam XLVI.>% #< SN_5,46(2).33. (3) Kilesa1.># 2. Pa¤cime bhikkhave jÃtarÆpassa upakkilesà || Yehi upakkilesehi upakkiliÂÂham jÃtarÆpaæ na ceva mudu hoti || na ca kammaniyaæ na ca pabhassaram pabhÃÇgu ca na ca sammà upeti kammÃya || || Katame pa¤ca || || 3. Ayo bhikkhave jÃtarÆpassa upakkileso || yena upakkilesena upakkiliÂÂhaæ jÃtarÆpaæ na ceva mudu hoti na ca kammaniyaæ na ca pabhassaram pabhaÇgu ca na ca sammà upeti kammÃya || || 4. Loham bhikkhave jÃtarÆpassa upakkileso || yena upakkilesena uppakkiliÂÂham jÃtarÆpaæ || la-pe || || 5. Tipu bhikkhave jÃtarÆpassa upakkileso || la [pe] || || 6. SÅsam bhikkhave jÃtarÆpassa upakkileso || la-pe || || 7. Sajjhum bhikkhave jÃtarÆpassa upakkileso yena upakkilesena uppakkiliÂÂham jÃtarÆpam na ceva mudu hoti na ca kammaniyaæ na ca pabhassaram pabhaÇgu ca na ca sammà upeti kammÃya || || 8. Ime kho bhikkhave pa¤ca jÃtarÆpassa uppakkilesà yehi {upakkilesehi} uppakkiliÂÂhaæ jÃtarÆpaæ na ceva mudu hoti || na ca kammaniyaæ na ca pabhassaram pabhaÇgu ca na ca sammà upeti kammÃya || || Evam eva kho bhikkhave pa¤cime cittassa upakkilesà || || yehi upakkilesehi upakkiliÂÂhaæ cittaæ na ceva mudu hoti || na ca kammaniyaæ na ca pabhassaram pabhaÇgu ca na ca sammà samÃdhiyati ÃsavÃnaæ khayÃya || || Katame pa¤ca || || 9. KÃmacchando bhikkhave cittassa upakkileso || yena upakkilesena upakkiliÂÂhaæ cittaæ na ceva mudu hoti na ca kammaniyam na ca pabhassaraæ pabhaÇgu ca na ca sammà sammÃdhiyati ÃsavÃnaæ khayÃya || || 10--13. || la || #<[page 093]># %< Saæyutta-NikÃya. 93>% 14. Ime kho bhikkhave pa¤ca cittassa upakkilesà || yehi upakkilesehi upakkiliÂÂhaæ cittam na ceva mudu hoti na ca kammaniyaæ na ca pabhassaram pabhaÇgu ca na ca sammà samÃdhiyati ÃsavÃnaæ khayÃyà ti || || #< SN_5,46(2).34. (4) Kilesa2.># 2. Sattime bhikkhave bojjhaÇgà anÃvaraïà anÅvaraïà cetaso anupakkilesà bhÃvità bahulÅkatà vijjÃvimuttiphalasacchikiriyÃya saævattanti || katame satta || || 3. SatibojjhaÇgo bhikkhave anÃvaraïo anÅvaraïo cetaso anupakkileso bhÃvito bahulÅkato vijjÃvimuttiphalasacchikiriyÃya saævattati || la-pe || UpekhÃsambojjhaÇgo bhikkhave anÃvaraïo anÅvaraïo cetaso anuppakileso bhÃvito bahulÅkato vijjÃvimuttiphalasacchikiriyÃya saævattati || || 4. Ime kho bhikkhave satta bojjhaÇgà anÃvaraïà anÅvaraïà cetaso anupakkilesà bhÃvità bahulÅkatà vijjÃvimuttiphalasacchiriyÃya saævattantÅ ti || || #< SN_5,46(2).35. (5) Yoniso1.># 2. Ayoniso bhikkhave manasikaroto anuppanno ceva kÃmacchando uppajjati || uppanno ca kÃmacchando bhiyyobhÃvÃya vepullÃya saævattati || || 3. Anuppanno ceva byÃpÃdo uppajjati || uppanno ca byÃpÃdo bhiyyobhÃvÃya vepullÃya saævattati || || 4. Anuppannaæ ceva thÅnamiddham uppajjati || uppannaæ ca thÅnamiddham bhiyyobhÃvÃya vepullÃya saævattati || || 5. Anuppanna¤ceva uddhaccakukkuccam uppajjati || uppanna¤ca uddhaccakukkuccam bhiyyobhÃvÃya vepullÃya {saævattati} || || #<[page 094]># %<94 BojjhaÇga-Saæyuttam XLVI.>% 6. Ayoniso ca bhikkhave manasikaroto anuppannà ceva vicikicchà uppajjati || uppannà ca vicikicchà bhiyyobhÃvÃya vepullÃya saævattati || || #< SN_5,46(2).36. (6) Yoniso2.># 2. Yoniso ca kho bhikkhave manasikaroto anuppanno ceva satisambojjhaÇgo uppajjati || uppanno ca satisambojjhaÇgo bhÃvanà pÃripÆrim gacchati || la-[pe] || anuppanno ceva upekhÃsambojjhÃÇgo uppajjati || uppanno ca {upekhÃsambojjhaÇgo} bhÃvanà pÃripÆriæ gacchatÅti || || #< SN_5,46(2).37. (7) Vuddhi (or AparihÃni? ).># 2. Sattime bhikkhave bojjhaÇgà bhÃvità bahulÅkatà vuddhiyà aparihÃnÃya saævattanti || || Katame satta || || 3. SatisambojjhaÇgo || la-pe || upekhÃsambojjhaÇgo || 4. Ime kho bhikkhave satta bojjhaÇgà bhÃvità bahulÅkatà vuddhiyà aparihÃnÃya saævattantÅti || || #< SN_5,46(2).38. (8) ùvaraïa-NÅvaraïa (or NÅvaraïÃvaraïa).># 2. Pa¤cime bhikkhave Ãvaraïà nÅvaraïà cetaso uppakkilesà pa¤¤Ãya dubbalÅkaraïà || katame pa¤ca || || 3. KÃmacchando bhikkhave Ãvaraïo nÅvaraïo cetaso upakkileso pa¤¤Ãya dubbalÅkaraïo || ByÃpÃdo bhikkhave Ãvaraïo nÅvaraïo cetaso uppakkileso pa¤¤Ãya dubbalÅkaraïo || || ThÅnamiddham bhikkhave Ãvaraïaæ nÅvaraïaæ cetaso upakkilesam pa¤¤Ãya dubbalÅkaraïaæ || Uddhaccakukkuccam bhikkhave Ãvaraïaæ nÅvaraïaæ cetaso upakkilesam pa¤¤Ãya dubbalÅkaraïaæ #<[page 095]># %< Saæyutta-NikÃya. 95>% \<[... content straddling page break has been moved to the page above ...]>/ || || Vicikicchà bhikkhave Ãvaranà nÅvaraïà cetaso uppakkilesà pa¤¤Ãya dubbalÅkaraïà || || 4. Ime kho bhikkhave pa¤ca Ãvaranà nÅvaraïà cetaso upakkilesà pa¤¤Ãya dubbulÅkaraïà || || 5. Sattime bhikkhave bojjhaÇgà anÃvaraïà anÅvaraïà cetaso anuppakkilesà bhavità bahulÅkatà vijjÃvimuttiphalasacchikiriyÃya saævattanti || || Katame satta || || 6. SatisambojjhaÇgo bhikkhave anÃvaraïo anÅvaraïo cetaso anupakkileso bhÃvito bahulÅkato vijjavimuttiphalasacchikiriyÃya saævattati || la-pe || UpekhÃsambojjhaÇgo bhikkhave anÃvaraïo anÅvaraïo cetaso anuppakkileso bhÃvito bahulÅkato vijjÃvimuttiphalasacchikiriyÃya saævattati || || 7. Ime kho bhikkhave satta bojjhaÇgà anÃvaraïà anÅvaraïa cetaso anupakkilesà bhÃvità bahulÅkatà vijjÃvimuttiphalasacchikiriyÃya saævattanti || || 8. Yasmim bhikkhave samaye ariyasÃvako aÂÂhiæ katvà manasikatvà sabbacetaso sammannÃharitvà ohitasoto dhammaæ suïÃti || imassa pa¤ca nÅvaraïà tasmiæ samaye na honti || satta bojjhaÇgà tasmiæ samaye bhÃvanà pÃripÆriæ gacchanti || || 9. Katame pa¤ca nÅvaraïà tasmiæ samaye na honti || || KÃmacchandanÅvaraïaæ tasmiæ samaye na hoti || || ByÃpÃdanÅvaraïam || pe || ThÅnamiddhanivaraïaæ tasmiæ samaye na hoti || || UddhaccakukkuccanÅvaraïaæ tasmiæ samaye na hoti || || VicikicchÃnÅvaraïaæ tasmiæ samaye na hoti || || Imassa pa¤ca nÅvaraïà tasmiæ samaye na honti. 10. Katame satta bojjhaÇgà tasmiæ samaye bhÃvanà pÃripÆriæ gacchanti || || SatisambojjhaÇgo tasmiæ samaye bhÃvanà pÃripÆriæ gacchati || la-pe || || UpekhÃsambojjhaÇgo tasmiæ samaye bhÃvanà pÃripÆrim gacchati || || #<[page 096]># %<96 BojjhaÇga-Saæyuttam XLVI.>% 11. Yasmiæ bhikkhave samaye ariyasÃvako aÂÂhiæ katvà manasi katvà sabbacetaso samannÃharitvà ohitasoto dhammaæ suïÃÂi || imassa pa¤ca nÅvaraïà tasmiæ samaye na honti || ime satta bojjhaÇgà tasmiæ samaye bhÃvanà pÃripÆriæ gacchantÅ ti || || #< SN_5,46(2).39. (9) Rukkham.># 2. Santi bhikkhave mahÃrukkhà aïubÅjà mahÃkÃyà rukkhÃnaæ ajjhÃrÆhà || ye hi rukkhà ajjhÃruÊhà obhaggavibhaggà vipatità senti || || 3. Katame ca bhikkhave mahÃrukkhà aïubÅjà mahÃkÃyà rukkhÃnam ajjhÃrÆhà ye hi rukkhÃnam ajjhÃrÆÊhà obhaggavibhaggà vipatità senti || || SeyyathÅdam assattho nigrodho pilakkho udumbaro kacchako kapitthako || || Ime kho te bhikkhave mahÃrukkhà aïubÅjà mahÃkÃyà rukkhÃnam ajjhÃrÆhà ye hi rukkhà ajjhÃrÆÊha obhaggavibhaggà vipatità senti || || 4. Evam eva kho bhikkhave idhekacco kulaputto yÃdisake kÃme ohÃya agÃrasmà anÃgÃriyam pabbajito hoti || so tÃdisakehi và kÃmehi tato và pÃpiÂÂhatarehi obhaggavibhaggo vipatito seti || || 5. Pa¤cime bhikkhave Ãvaraïà nÅvaraïà cetaso ajjhÃrÆhà pa¤¤Ãya dubbalÅkaraïà || || Katame pa¤ca || || KÃmacchando bhikkhave Ãvaraïo nÅvaraïo cetaso ajjhÃrÆho pa¤¤Ãya dubbalÅkaraïo || || ByÃpÃdo bhikkhave Ãvaraïo nÅvaraïo cetaso ajjhÃrÆho pa¤¤Ãya dubbalÅkaraïo || || ThÅnamiddham bhikkhave Ãvaraïaæ nÅvaraïaæ cetaso ajjhÃrÆham pa¤¤Ãya dubbalÅkaraïaæ || || Uddhaccakukkuccam bhikkhave Ãvaraïam nÅvaraïam cetaso ajjhÃrÆhaæ pa¤¤Ãya dubbalÅkaraïaæ || || Vicikicchà bhikkhave Ãvaraïà nÅvaraïà ajjhÃrÆhà pa¤¤aya dubbalÅkaraïà || || Ime kho bhikkhave pa¤ca Ãvaranà nÅvaraïà cetaso ajjhÃrÆhà pa¤¤Ãya dubbalÅkaraïà #<[page 097]># %< Saæyutta-NikÃya. 97>% \<[... content straddling page break has been moved to the page above ...]>/ || || 6. Sattime bhikkhave bojjhaÇgà anÃvaraïà anÅvaraïà cetaso anajjhÃrÆhà bhÃvità bahulÅkatà vijjÃvimuttiphalasacchikiriyÃya saævattanti || katame satta || || SatisambojjhaÇgo bhikkhave anÃvaraïo anÅvaraïo cetaso anajjhÃrÆho bhÃvito bahulÅkato vijjÃvimuttiphalasacchikiriyÃya saævattati || la [pe] || || UpekhÃsambojjaÇgo bhikkhave anÃvaraïo anÅvaraïo cetaso anajjÃrÆho bhÃvito bahulÅkato vijjÃvimuttiphalasacchikiriyÃya saævattati || || Ime kho bhikkhave satta bojjhaÇgà anÃvaraïà anÅvaraïà cetaso anajjhÃrÆhà bhÃvità bahulÅkatà vijjavimuttiphalasacchikiriyÃya saævatta tÅ ti || || #< SN_5,46(2).40. (10) NÅvaraïaæ.># 2. Pa¤cime bhikkhave nÅvaraïà andhakaraïà acakkhukaraïà a¤¤Ãïakaraïà pa¤¤Ãnirodhikà vighÃtapakkhiyà anibbÃnasaævattanikà || || Katame pa¤ca || || KÃmacchandanÅvaraïam bhikkhave andhakaraïam ä¤Ãïakaraïam acakkhukaraïam pa¤¤Ãnirodhikaæ vighÃtapakkhiyam anibbÃna{saævattanikaæ} || ByÃpÃdanÅvaraïam bhikkhave ||la [pe] || ThÅnamiddhanÅvaraïam bhikkhave ||la-pe || UddhaccakukkuccanÅvaraïam bhikkhave ||la [pe] || || VicikicchÃnÅvaraïam bhikkhave andhakaraïam acakkhukaraïam a¤¤Ãïakaraïam a¤¤Ãnirodhikaæ vighÃtapakkhiyam anibbÃnasaævattanikaæ || || Ime kho bhikkhave pa¤canÅvaraïà andhakaraïà acakkhukaraïà a¤¤Ãïakaraïà pa¤¤Ãnirodhikà vighÃtapakkhiyà anibbÃnasaævattanikà || || 3. Sattime bhikkhave bojjhaÇgà cakkhukaraïà ¤Ãïakaraïà pa¤¤Ãvuddhiyà avighÃtapakkhiyà nibbÃnasaævattanikà || || Katame satta || || SatisambojjhaÇgo bhikkhave cakkhukaraïo ¤Ãïakaraïo pa¤¤Ãvuddhiyo avighÃtapakkhiyo nibbÃnasaævattaniko || la-pe || || UpekhÃsambojjhaÇgo bhikkhave cakkhukaraïo ¤Ãïakaraïo pa¤¤Ãvuddhiyo avighÃtapakkhiyo nibbÃnasaævattaniko || || Ime kho bhikkhave satta bojjhaÇgà cakkhukaraïà ¤aïakaraïà pa¤¤avuddhiyà avighÃtapakkhiyà nibbÃnasaævattanikÃti #<[page 098]># %<98 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || NÅvaraïavaggo catuttho || || Tassa uddÃnaæ || || Dve Kusalà Kilesà ca || Dve Yoniso ca Vuddhi ca || ùvaraïo AparihÃni || NÅvaraïavaraïa Rukkhaæ || NÅvaraïa¤ca te dasÃti || || #< CHAPTER V. CAKKAVATTIVAGGO PA¥CAMO.># #< SN_5,46(2).41. (1) VidhÃ.># 1. SÃvatthi nidÃnaæ || || 2. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và tisso vidhà pajahiæsu || sabbe te satannam bojjhaÇgÃnam bhÃvitattà bahulÅkatattà || || Ye hi keci bhikkhave anÃgatam addhÃnaæ samaïà và brÃhmaïà và tisso vidhà pajahissanti || sabbe te sattannam bojjhaÇgÃnam bhavitattà bahulÅkatattà || || Ye hi keci bhikkhave etarahi samaïà và brÃhmaïà và tisso vidhà pajahanti || sabbe te sattannam bojjhaÇgÃnam bhavitattà bahulÅkatattà || || 3. Katamesaæ sattannaæ bojjhaÇgÃnaæ || || SatisambojjhaÇgassa || la-pe || upekhÃsambojjhaÇgassa || 4. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và tisso vidhà pajahiæsu || pe-[la] || pajahissanti || pe [la] || pajahanti || sabbe te imesa¤¤eva sattannam bojjhaÇgÃnam bhÃvitattà bahulÅkatattà ti || || #<[page 099]># %< Saæyutta-NikÃya. 99>% #< SN_5,46(2).42. (2) Cakkavatti.># 2. Ra¤¤o bhikkhave cakkavattissa pÃtubhÃvà sattannam ratanÃnam pÃtubhÃvo hoti || || Katamesaæ sattannaæ || || 3. Cakkaratanassa pÃtubhÃvo hoti || hatthiratanassaassaratanassa || maïiratanassa || itthiratanassa || gahapatiratanassa- || parinÃyakaratanassa pÃtubhÃvo hoti || || Ra¤¤o bhikkhave cakkavattissa pÃtubhÃvà imesaæ sattannam ratanÃnam pÃtubhÃvo hoti || || 4. TathÃgatassa bhikkhave pÃtubhÃvà arahato sammÃsambuddhassa sattannam bojjhaÇgaratanÃnam pÃtubhÃvo hoti || || Katamesaæ sattannaæ || || 5. SatisambojjhaÇgaratanassa pÃtubhÃvo hoti || la-pe || || UpekhÃsambojjhaÇgaratanassa pÃtubhavo hoti || || TathÃgatassa bhikkhave pÃtubhÃvà arahato sammÃsambuddhassa imesaæ sattannam bojjhaÇgaratanÃnaæ pÃtubhÃvo hoti ti || || #< SN_5,46(2).43. (3) MÃro.># 2. MÃrasenapamaddanaæ vo bhikkhave maggaæ desissÃmi || taæ suïÃtha || || 3. Katamo ca bhikkhave mÃrasenapamaddano maggo || yadidam satta bojjhaÇgà || || Katame satta || || SatisambojjhaÇgo || pa-pe || || UpekhÃsambojjhaÇgo || || Ayaæ kho bhikkhave mÃrasenapamaddano maggo ti || || #< SN_5,46(2).44. (4) Duppa¤¤o.># 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkami ||la-pe || || Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || 3. Duppa¤¤o eÊamÆgo duppa¤¤o eÊamÆgo ti bhante vuccati || kittÃvatà nu kho bhante Duppa¤¤o eÊamÆgo ti vuccatÅ ti || || 4. Sattannaæ kho bhikkhu bojjhaÇgÃnam abhÃvitattà abahulÅkatattà duppa¤¤o eÊamÆgo ti vuccati || || Katamesaæ sattannaæ #<[page 100]># %<100 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || SatisambojjhaÇgassa || la-pe || UpekhÃsambojjhaÇgassa || || 5. Imesaæ kho bhikkhu sattannaæ bhojjhaÇgÃnam abhÃvitattà abahulÅkatattà Duppa¤¤o eÊamÆgo ti vaccatÅ ti || || #< SN_5,46(2).45. (5) Pa¤¤avÃ.># 3. Pa¤¤avà aneÊamÆgo pa¤¤avà aneÊamÆgo ti bhante vuccati || KittÃvatà nu kho bhante pa¤¤avà anelamÆgoti vuccatÅ ti || || 4. Sattannaæ kho bhikkhu bojjhaÇgÃnam bhÃvitattà bahulÅkatattà Pa¤¤avà aneÊamÆgo ti vuccati || || katamesaæ sattannaæ || || SatisambojjhaÇgassa || la-pe || || UpekhÃsambojjaÇgassa || || 5. Imesaæ kho bhikkhu sattannam bojjhaÇgÃnam bhÃvitattà bahulÅkatattà Pa¤¤avà aneÊamÆgo ti vuccatÅ ti || || #< SN_5,46(2).46. (6) Daliddo.># 3. Daliddo daliddo ti bhante vuccati || kittÃvatà nu kho bhante Daliddo ti vuccatÅ ti || || 4. Sattannaæ kho bhikkhu bojjhaÇgÃnam abhÃvitattà abahulÅkatattà Daliddo ti vuccati || Katamesam sattannaæ || || SatisambojjhaÇgassa || la-pe || || UpekhÃdambojjhÃÇgassa || || 5. Imesaæ kho bhikkhu sattannam bojjhaÇgÃnam abhÃvitattà abahulÅkatattà Daliddo ti vuccatÅ ti || || #< SN_5,46(2).47. (7) Adaliddo.># 3. Adaliddo adaliddo ti bhante vuccati || kittÃvatà nu kho bhante Adaliddo ti vuccatÅ ti || || 4. Sattannaæ kho bhikkhu bojjhaÇgÃnam bhÃvitattà bahulÅkatattà Adaliddo ti vuccati || katamesaæ sattannaæ || || SatisambojjhaÇgassa || la-pe || || UpekhÃsambojjhaÇgassa || || 5. Imesaæ kho bhikkhu sattanam bojjhaÇgÃnÃm bhÃvitattà bahulÅkatattà Adaliddo ti vuccatÅ ti || || #<[page 101]># %< Samyutta-NikÃya. 101>% #< SN_5,46(2).48. (8) ùdicco.># 2. Adiccassa bhikkhave udayato etam pubbaÇgamaæ etam pubbanimittam yadidam aruïuggaæ || evam eva kho bhikkhave bhikkhuno sattannam bhojjhaÇgÃnam uppÃdÃya etam pubbaÇgamam etam pubbanimittaæ yad idaæ kalyÃïamittatà || || 3. KalyÃïamittassetam bhikkhave bhikkhuno pÃÂikaÇkhaæ satta bojjhaÇge bhÃvessati || satta bojjhaÇge bahulÅkarissati || || Katha¤ca bhikkhave bhikkhu kalyÃïamitto satta bojjhaÇge bhÃveti- -bahulÅkaroti || || 4. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitaæ || la-pe || upekhÃsambojjhaÇgam bhÃveti vivekavirÃga- nirodhanissitaæ vossaggapariïÃmiæ || || Evaæ kho bhikkhave bhikkhu kalyÃïamitto sattabojjhaÇge bhÃveti sattabojjhaÇge bahulÅkarotÅ ti || || #< SN_5,46(2).49. (9) AÇga.># 2. Ajjhattikam bhikkhave aÇgan ti karitvà nä¤am ekaÇgam pi samanupassÃmi sattannam bojjhaÇgÃnam uppÃdÃya || yathayidam bhikkhave yonisomanasikÃro || || 3. Yonisomanasikarasampannassetam bhikkhave bhikkhuno pÃtikaÇkhaæ satta bojjhaÇge bhÃvessati- bahulÅkarissati || || Katha¤ ca bhikkhave bhikkhu yoniso manasikÃrasampanno satta bojjhaÇge bhÃveti satta bojjhaÇge bahulÅkaroti || || 4. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitaæ || la-pe || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitam vossaggapariïÃmiæ || || 5. Evaæ kho bhikkhave bhikkhu yoniso manasikÃrasampanno sattabojjhaÇge bhÃveti || satta bojjhaÇge bahulÅ karotÅ ti || || #<[page 102]># %<102 BojjhaÇga-Saæyuttam XLVI.>% #< SN_5,46(2).50. (10) AÇga 2.># 2. BÃhiram bhikkhave aÇgan ti kÃritvà nä¤am ekaÇgam pi samanupassÃmi || sattannam bojjhaÇgÃnam uppÃdÃya || yathayidam bhikkhave kalyÃïamittatà || || 3. KalyÃïamittassetam bhikkhave bhikkhuno pÃÂikaÇkhaæ satta bojjhaÇge bhÃvessati- bahulÅkarissati || || Katha¤ ca bhikkhave bhikkhu kalyÃïamitto satta bojjhaÇge bhÃveti -bahulÅkaroti || || 4. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitaæ || la [-pe] || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggaparinÃmiæ || || 5. Evaæ kho bhikkhave bhikkhu kalyÃïamitto sattabojjhaÇge bhÃveti- bahulÅkarotÅ ti || || Cakkavattivaggo pa¤camo || || Tassa uddÃnam || || Vidhà Cakkavatti MÃro || Duppa¤¤o Pa¤¤avena ca || Daliddo Adaliddo ca || ùdicco AÇgena te dasà ti || || #< CHAPTER VI. BOJJA§GASùKACCAM CHAèèHAõ># SÃvatthi nidÃnaæ || || #< SN_5,46(2).51. (1) AhÃra.># 2. Pa¤cannaæ ca bhikkhave nÅvaraïÃnam sattanna¤ca bojjhaÇgÃnam ÃhÃra¤ca anÃhÃra¤ca desissÃmi || taæ suïÃtha || || I. ùHùRO NýVARA×ùNAõ. 3. Ko ca bhikkhave ÃhÃro anuppannassa và kÃmacchandassa uppÃdÃya uppannassa và kÃmacchandassa bhiyyobhÃvÃya vepullÃya #<[page 103]># %< Saæyutta-NikÃya. 103>% \<[... content straddling page break has been moved to the page above ...]>/ || || Atthi bhikkhave subhanimittaæ || tattha ayonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và kÃmacchandassa uppÃdÃya uppannassa và kÃmacchandassa bhiyyobhÃvÃya vepullÃya || || 4. Ko ca bhikkhave ÃhÃro anuppannassa và byÃpÃdassa uppÃdÃya uppannassa và byÃpÃdassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave paÂighanimittaæ || tattha ayonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và byÃpÃdassa uppÃdÃya uppannassa và byÃpÃdassa bhiyyo bhÃvaya vepullÃya || || 5. Ko ca bhikkhave ÃhÃro anuppannassa và thÅnamiddhassa upÃdÃya uppannassa và thÅnamiddhassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhan arati tandivijambhità bhattasammado cetaso ca lÅnattam || tattha ayonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và thÅnamiddhassa uppÃdÃya uppannassa và thÅnamiddhassa bhiyyobhÃvÃya vepullÃya || || 6. Ko ca bhikkhave ÃhÃro anuppannassa và uddhaccakukkuccassa uppÃdÃya uppannassa và uddhaccakukkuccassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave cetaso avÆpasamo || tattha ayoniso manasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và uddhaccakukkuccassa uppÃdÃya uppannassa và uddhaccakukkuccassa bhiyyobhÃvÃya vepullÃya || || 7. Ko ca bhikkhave ÃhÃro anuppannÃya và vicikicchÃya uppÃdÃya uppannÃya và vicikicchÃya bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave vicikicchÃÂÂhÃniyà dhammà || tattha ayoniso manasikÃrabahulÅkÃro ayam ÃhÃro anuppannÃya và vicikicchÃya uppÃdÃya uppannÃya và vicikicchÃya bhiyyobhÃvanÃya vepullÃya || || II. ùHùRO BOJJHA§GùNAM. 8. Ko ca bhikkhave ÃhÃro anuppannassa và satisambojjhaÇgassa uppÃdÃya uppannassa và satisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave satisambojjhaÇgaÂÂhÃniyà dhammà #<[page 104]># %<104 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || tattha yoniso manasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và satisambojjhaÇgassa uppÃdÃya uppannassa và satisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 9. Ko ca bhikkhave ÃhÃro anuppannassa và dhammavicayasambojjhaÇgassa uppÃdÃya uppannassa và dhammavicayasambojjhaÇgassa bhÃvanÃya paripÆriyà || || Atthi bhikkhave kusalÃkusalà dhammà sÃvajjÃnavajjà dhammà hÅnapaïÅtà dhammà kaïhasukkasappaÂibbÃgà dhammà || tattha yonisomanasikÃrabahulikÃro ayam ÃhÃro anuppannassa và dhammavicayasambojjhaÇgassa uppÃdÃya uppannassa và dhammavicayasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 10. Ko ca bhikkhave ÃhÃro anuppannassa và viriyasambojjhaÇgassa uppÃdÃya uppannassa và viriyasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave ÃrambhadhÃtu nikkamadhÃtu parakkamadhÃtu || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và viriyasambojjhaÇgassa uppÃdÃya uppannassa và viriyasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 11. Ko ca bhikkhave ÃhÃro anuppannassa và pÅtisambojjhaÇgassa uppÃdÃya uppannassa và pÅtisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave pÅtisambojjhaÇgaÂÂhÃniyà dhammà || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và pÅtisambojjhaÇgassa uppÃdÃya uppannassa và pÅtisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 12. Ko ca bhi- ÃhÃro anuppannassa và passaddhisambojjhaÇgassa uppÃdÃya uppannassa và passaddhisambojjhaÇgassa bhÃvanÃya parÅpÆriyà || || Atthi bhi- kÃyapassaddhi cittapassaddhi || tattha yoniso manasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và passaddhisambojjhaÇgassa uppÃdÃya uppannassa và passaddhisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || #<[page 105]># %< Saæyutta-NikÃya. 105>% 13. Ko ca bhi- ÃhÃro anuppannassa và samÃdhisambojjhaÇgassa uppÃdÃya uppannassa và samÃdhisambojjhaÇgassa bhÃvanÃya pÃripuriyà || || Atthi bhi- samathanimittam avyagganimittam || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và samÃdhisambojjhaÇgassa uppÃdÃya uppannassa và samÃdhisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 14. Ko ca bhikkhave ÃhÃro anuppannassa và upekhasambojjhaÇgassa uppÃdÃya uppannassa và upekhÃsambojjhaÇgassa bhÃvanÃya paripÆriyà || || Atthi bhikkhave upekhÃsambojjhaÇgaÂÂhaniyà dhammà || tattha yonisomanasikÃrabahulÅkÃro ayam ÃhÃro anuppannassa và upekhÃsambojjhaÇgassa uppÃdÃya uppannassa và upekhÃsambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || III. ANùHùRO NýVARA×ùNAõ. 15. Ko ca bhikkhave anÃhÃro anuppannassa và kÃmacchandassa uppÃdÃya uppannassa và kÃmacchandassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave asubhanimittam || tattha yonisomanasikÃrabahulÅkÃro ayam anÃhÃro anuppannassa và kÃmacchandassa uppÃdÃya uppannassa và kÃmacchandassa bhiyyobhÃvÃya vepullÃya || || 16. Ko ca bhikkhave anÃhÃro anuppannassa và byÃpÃdassa uppÃdÃya uppannassa và byÃpÃdassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave mettÃcetovimutti || tattha yonisomanasikÃrabahulÅkÃro ayam anÃhÃro anuppannassa và byÃpÃdassa uppÃdÃya uppannassa và byÃpÃdassa bhiyyobhÃvÃya vepullÃya || || 17. Ko ca bhikkhave anÃhÃro anuppannassa và thÅnamiddhassa uppÃdÃya uppannassa và thÅnamiddhassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave ÃrambhadhÃtu nikkamadhÃtu parakkamadhÃtu || tattha yoniso manasikÃra bahulÅkÃro ayam anÃhÃro anuppannassa và thÅnamiddhassa uppÃdÃya uppannassa và thÅnamiddhassa bhiyyobhÃvÃya vepullÃya #<[page 106]># %<106 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 18. Ko ca bhikkhave anÃhÃro anuppannassa và uddhaccakukkuccassa uppÃdÃya uppannassa và uddhaccakukkuccassa bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave cetaso vÆpasamo || tattha yoniso manasikÃrabahulÅkÃro ayam anÃhÃro anuppannassa và uddhaccakukkuccassa uppÃdÃya uppannassa và uddhaccakukkuccassa bhiyyobhÃvÃya vepullÃya || || 19. Ko ca bhikkhave anÃhÃro anuppannÃya và vicikicchÃya uppÃdÃya uppannÃya và vicikicchÃya bhiyyobhÃvÃya vepullÃya || || Atthi bhikkhave kusalÃkusalà dhammà sÃvajjÃnavajjà dhammà hÅnapaïÅtà dhammà kaïhasukkasappaÂibhÃgà dhammà || tattha yonisomanasikÃrabahulÅkÃro ayam anÃhÃro anuppannÃya và vicikicchÃya uppÃdÃya uppannÃya và vicikicchÃya bhiyyobhÃvÃya vepullÃya || || IV. ANùHùRO BOJJHA§GùNAõ. 20. Ko ca bhikkhave anÃhÃro anuppannassa và satisambojjhaÇgassa uppÃdÃya uppannassa và satisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave satisambojjhaÇgaÂÂhÃniyà dhammà || tattha amanasikÃrabahulÅkÃro ayam anÃhÃro anuppannassa và satisambojjhaÇgassa uppÃdÃya uppannassa và satisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 21. Ko ca bhikkhave anÃhÃro anuppannassa và dhammavicayasambojjhaÇgassa uppÃdÃya uppannassa và dhammavicayasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthibhikkhave kusalÃkusalà dhammà sÃvajjÃnavajjà dhammà hÅnapaïÅtà dhammà kaïhasukkasappaÂibhÃgà dhammà || tattha amanasikÃrabahulÅkÃro ayam anÃhÃro anuppannassa và dhammavicayasambojjhaÇgassa uppÃdÃya uppannassa và dhammavicayasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 22. Ko ca bhikkhave anÃhÃro anuppannassa và viriyasambojjhaÇgassa uppÃdÃya uppannassa và viriyasambojjhaÇgassa bhÃvanÃya pÃripÆriyà #<[page 107]># %< Saæyutta-NikÃya. 107>% \<[... content straddling page break has been moved to the page above ...]>/ || || Atthi bhikkhave ÃrambhadhÃtu nikkamadhÃtu parakkamadhÃtu || tattha amanasikÃrabahulÅkÃro ayam anÃharo anuppannassa và viriyasambojjhaÇgassa uppÃdÃya uppannassa và viriyasambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 23. Ko ca bhikkhave anÃhÃro anuppannassa và pÅtisambojjhaÇgassa uppÃdÃya uppannassa và pÅtisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave pÅtisambojjhaÇgaÂÂhÃniyà dhammà || tattha amanasikÃrabahulÅkaro ayam anÃhÃro anuppannassa và pÅtisambojjhaÇgassa uppÃdÃya uppannassa và pÅtisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 24. Ko ca bhikkhave anÃhÃro anuppannassa và passaddhisambojjhaÇgassa uppÃdÃya uppannassa và passaddhisambojjhaÇgassa bhÃvanÃyapÃripÆriyà || || Atthi bhikkhave kÃyapassaddhi cittapassaddhi || tattha amanasikÃrabahulÅkÃro ayam anÃhÃro anuppannassa và passaddhisambojjhaÇgassa uppÃdÃya uppannassa và passaddhisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 25. Ko ca bhikkhave anÃhÃro anuppannassa và samÃdhisambojjhaÇgassa uppÃdÃya uppannassa và samÃdhisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave samathanimittam abyagganimittam || tattha amanasikÃrabahulÅkÃro ayam anÃhÃro anuppannassa và samÃdhisambojjhaÇgassa uppÃdÃya uppannassa và samÃdhisambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || 26. Ko ca bhikkhave anÃhÃro anuppannassa và upekhÃsambojjhaÇgassa uppÃdÃya uppannassa và upekhÃsambojjhaÇgassa bhÃvanÃya pÃripÆriyà || || Atthi bhikkhave upekhÃsambojjhaÇgaÂÂhÃniyà dhammà || tattha amanasikÃrabahulÅkÃro ayam anÃhÃro anuppannassa và upekhÃsambojjhaÇgassa uppÃdÃya uppannassa và uppekhÃsambojjhaÇgassa bhÃvanÃya pÃripÆriyà ti || || #<[page 108]># %<108 BojjhaÇga-Saæyuttam XLVI.>% #< SN_5,46(2).52. (2) PariyÃya.># 2. Atha kho sambahulà bhikkhÆ pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthim piï¬aya pavisiæsu || || 3. Atha kho tesam bhikkhÆnam etad ahosi || || Atippago kho tÃva SÃvatthiyam piï¬Ãya carituæ || yaæ nuna mayaæ yena a¤¤atitthiyÃnam ÃrÃmo tenupasaÇkamayyemà ti || || 4. Atha kho te bhikkhÆ yena a¤¤atitthiyÃnam paribbÃjakÃnam ÃrÃmo tenupasaÇkamiæsu || upasaÇkamitvà tehi a¤¤atitthiyehi paribbÃjakehi saddhiæ sammodiæsu || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdiæsu || || Ekam antaæ nisinne kho te bhikkhÆ a¤¤atitthiyà paribbÃjakà etad avocuæ || || 5. Samaïo Ãvuso Gotamo sÃvakÃnam evaæ dhammaæ deseti || Etha tumhe bhikkhave pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe sattabojjhaÇge yathÃbhÆtam bhÃvethÃti || || Mayam pi kho Ãvuso sÃvakÃnam evaæ dhammaæ desema || Etha tumhe Ãvuso pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe satta bojjhaÇge yathÃbhÆtam bhÃvethÃti || || Idha no Ãvuso ko viseso ko adhippÃyo || kiæ nÃnÃkaraïaæ samaïassa và Gotamassa amhÃkaæ và yadidam dhammadesanÃya và dhammadesanam anusÃsaniyà và anusÃsanin ti || || 6. Atha kho te bhikkhÆ tesam a¤¤atitthiyÃnam paribbajakÃnam bhÃsitaæ neva abhinandiæsu nappaÂikkosiæsu || anabhinanditvà appaÂikkositvà uÂÂhÃyÃsanà pakkamiæsu || || Bhagavato santike etassa bhÃsitassa atthaæ ÃjÃnissÃmÃti || || 7. Atha kho te bhikkhÆ SÃvatthiyaæ piï¬aya caritvà pacchÃbhattaæ piï¬apÃtapatikkantà yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || || #<[page 109]># %< Saæyutta-NikÃya. 109>% 8. Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || Idha mayam bhante pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthim piï¬aya pavisimha || tesaæ no bhante amhÃkam etad ahosi || Atippago kho tÃva SÃvatthiyam piï¬Ãya carituæ yaæ nuna mayaæ yena a¤¤atitthiyÃnam paribbÃjakÃnam ÃrÃmo tenupasaÇkameyyÃmà ti || || Atha kho mayam bhante yena a¤¤atitthiyÃnam paribbÃjakÃnam ÃrÃmo tenupasaÇkamimha || upasaÇkamitvà tehi a¤¤atitthiyehi paribbÃjakehi saddhiæ sammodimha || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdimha || Ekam antaæ nisinne kho amhe bhante te a¤¤atitthiyà paribbÃjakà etad avocuæ || || 9. Samaïo Ãvuso Gotamo sÃvakÃnam evam dhammaæ deseti -anusÃsaniyà và anusÃsaninti || || 10. Atha kho mayam bhante tesam a¤¤atitthiyÃnam paribbÃjakÃnam bhÃsitaæ neva abhinandimha na paÂikkosimha || anabhinanditvà appaÂikkositvà uÂÂhÃyasanà pakkamimha Bhagavato santike etassa bhÃsitassa attham ÃjÃnissÃmÃti || || 11. Evaæ vÃdino bhikkhave a¤¤atitthiyà paribbÃjakà evam assu vacaniyà || || Atthi panÃvuso pariyÃyo yam pariyÃyam Ãgamma pa¤ca nÅvaraïà dasa honti || satta bojjhaÇgà catuddasà ti || || Evam puÂÂhà bhikkhave a¤¤atitthiyà paribbÃjakà na ceva sampÃyissanti uttari¤ca vighÃtam Ãpajjissanti || || 12. Tam kissa hetu || || Yathà tam bhikkhave avisayasmiæ || nÃhaæ tam bhikkhave passÃmi sadevake loke samÃrake sabrahmake sasamaïabrÃhmaïiyà pajÃya sadevamanussÃya yo imesam pa¤hÃnaæ veyyÃkaraïena cittam ÃrÃdheyya a¤¤atra tathÃgatena và tathÃgatasÃvakena và ito và pana sutvà || || #<[page 110]># %<110 BojjhaÇga-Saæyuttam XLVI.>% I. PA¥CA DASA HONTI. 13. Katamo ca bhikkhave pariyÃyo yam pariyÃyam Ãgamma pa¤ca nÅvaraïà dasa honti || || 14. Yad api bhikkhave ajjhattam kÃmacchando tad api nÅvaraïaæ || yad api bahiddhà kÃmacchando tad api nÅvaraïaæ KÃmacchandanÅvaraïaæ ti iti hidam uddesam Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 15. Yad api bhikkhave ajjhattam byÃpÃdo tadapi nÅvaraïaæ || yad api bahiddhà byÃpÃdo tad api nÅvaraïam ByÃpÃdanÅvaraïan ti iti hidam uddesaæ Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 16. Yad api bhikkhave thÅnaæ tad api nÅvaraïam || yadapi middham tad api nÅvaranaæ ThÅnamiddhanÅvaraïam ti iti hidam uddesam Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 17. Yad api bhikkhave uddhaccaæ tad api nÅvaraïaæ yad api kukkuccaæ tad api nÅvaraïam Uddhacca kukkucca nÅvaraïan ti iti hidam uddesam Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 18. Yad api bhikkhave ajjhattam dhammesu vicikicchà tad api nÅvaraïaæ || yad api bÃhiddhà dhammesu vicikicchà tad api nÅvaraïam VicikicchÃnÅvaraïan ti Iti hidam uddesam Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 19. Ayam kho bhikkhave pariyÃyo yam pariyÃyam Ãgamma pa¤ca nÅvaraïà dasa honti || || II. SATTA CATUDDASA HONTI. 20. Katamo ca bhikkhave pariyÃyo yam pariyÃyam Ãgamma satta bojjhaÇgà catuddasa honti || || 21. Yad api bhikkhave ajjhattam dhammesu sati tad api satisambojjhaÇgo || yad api bahiddhà dhammesu sati tad api satisambojjhaÇgo SatisambojjhaÇgo ti iti hidam uddesam Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || #<[page 111]># %< Saæyutta-NikÃya. 111>% 22. Yad api bhikkhave ajjhattaæ dhammesu pa¤¤Ãya pavicinati pavicarati parivÅmaæsam Ãpajjati tad api dhammavicayasambojjhaÇgo || || Yad api bahiddhà dhammesu pa¤¤Ãya pavicinati pavicarati parivÅmaæsam Ãpajjati || tad api dhammavicayasambojjhaÇgo DhammavicayasambojjhaÇgo ti iti hidam uddesaæ Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 23. Yad api bhikkhave kÃyikaæ viriyaæ tad api viriyasambojjhaÇgo || yad api cetasikaæ viriyaæ tad api viriyasambojjhaÇgo ViriyasambojjhaÇgo ti iti hidam uddesam Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 24. Yad api bhikkhave savitakkasavicÃrà pÅti tad api pÅtisambojjhaÇgo || yad api avitakka avicÃrà pÅti tad api pÅtisambojjhaÇgo PÅtisambojjhaÇgo ti iti hidam uddesam Ãgacchati || tad aminà petam parÅyÃyena dvayaæ hoti || || 25. Yad api bhikkhave kÃyapassaddhi tad api passaddhisambojjhaÇgo || yad api cittapassaddhi tad api passaddhisambojjhaÇgo PassaddhisambojjhaÇgo ti iti hidam uddesam Ãgacchati || tad aminà petam pariyÃyena dvayam hoti || || 26. Yad api bhikkhave savitakko savicÃro samÃdhi tad api samÃdhisambojjhaÇgo || yad api avitakko avicÃro samÃdhi tad api samÃdhisambojjhaÇgo SamÃdhisambojjhaÇgo ti iti hi uddesam Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 27. Yad api bhikkhave ajjhattam dhammesu upekhà tad api upekhÃsambojjhaÇgo || yad api bahiddhà dhammesu upekhà tad api upekhÃsambojjhaÇgo UpekhÃsambojjhaÇgo ti iti hidam uddesam Ãgacchati || tad aminà petam pariyÃyena dvayaæ hoti || || 28. Ayaæ kho bhikkhave pariyÃyo || yam pariyÃyam Ãgamma satta bojjhaÇgà catuddasà ti || || #<[page 112]># %<112 BojjhaÇga-Saæyuttam XLVI.>% #< SN_5,46(2).53. (3) Aggi.># 2. Atha kho sambahulà bhikkhÆ pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthiæ piï¬aya pavisiæsu || || 3--10. PariyÃyasuttasadisaæ || || 11. Evam vÃdino bhikkhave a¤¤atitthiyà paribbÃjakà evam assu vacanÅyà || || Yasmim Ãvuso samaye lÅnaæ cittaæ hoti || katamesaæ tasmiæ samaye bojjhaÇgÃnam akÃlo bhÃvanÃya || katamesaæ tasmiæ samaye bojjhaÇgÃnam kÃlo bhÃvanÃya || || Yasmim panÃvuso samaye uddhataæ cittaæ hoti || katamesaæ tasmiæ samaye bojjhaÇgÃnam akÃlo bhÃvanÃya || katamesam tasmiæ samaye bojjhaÇgÃnaæ kÃlo bhÃvanÃyà ti || || Evam puÂÂhà bhikkhave a¤¤atitthiyà paribbÃjakà na ceva sampÃyissanti uttariæ ca vighÃtam Ãpajjissanti || || 12. Tam kissa hetu || || Yathà tam bhikkhave avisayasmiæ || || NÃhaæ tam bhikkhave passÃmi sadevake loke samÃrake sabrahmake sasamaïabrÃhmaïiyà pajÃya sadevamanussÃya yo imesam pa¤hÃnaæ veyyakÃraïena cittam ÃrÃdheyya a¤¤atra tathÃgatena và tathÃgatasÃvakena và ito và pana sutvà || || I. AKùLO. 13. Yasmiæ bhikkhave samaye lÅnaæ cittaæ hoti || akÃlo tasmiæ samaye passaddhisambojjhaÇgassa bhÃvanÃya || akÃlo samÃdhisambojjhaÇgassa bhÃvanÃya akÃlo upekhÃsambojjhaÇgassa bhÃvanÃya || || Taæ kissa hetu || lÅnam bhikkhave cittam tam etehi dhammehi dussamuÂÂhÃpayaæ hoti || || 14. SeyyathÃpi bhikkhave puriso parittam aggim ujjÃletukÃmo assa || So tattha allÃni ceva tiïÃni pakkhipeyya allÃni ca gomayÃni pakkhipeyya allÃni ca kaÂÂhani pakkhipeyya udakavÃta¤ca dadeyya paæsukÃna ca okireyya bhabbo nu kho so puriso parittam aggim ujjÃletuæ #<[page 113]># %< Saæyutta-NikÃya. 113>% \<[... content straddling page break has been moved to the page above ...]>/ || || No hetam bhante || || Evam eva kho bhikkhave yasmiæ samaye lÅnaæ cittam hoti || akÃlo tasmiæ samaye passaddhisambojjhaÇgassa bhÃvanÃya || akÃlo samÃdhisambojjhaÇgassa bhÃvanÃya || akÃlo upekhÃsambojjhaÇgassa bhÃvanÃya || || Taæ kissa hetu || lÅnam bhikkhave cittaæ tam etehi dhammehi dussamuÂÂhÃpayaæ hoti || || II. KùLO. 15. Yasmiæ ca kho bhikkhave samaye lÅnaæ cittaæ hoti || kÃlo {tasmiæ} samaye dhammavicayasambojjhaÇgassa bhÃvanÃya kÃlo viriyasambojjhaÇgassa bhÃvanÃya kÃlo pÅtisambojjhaÇgassa bhÃvanÃya || || Tam kissa hetu || lÅnaæ bhikkhave cittaæ tam etehi dhammehi susamuÂÂhÃpayaæ hoti || || 16. SeyyathÃpi bhikkhave puriso parittam aggim ujjÃletukÃmo assa || so tattha sukkhÃni ceva tiïÃni pakkhipeyya sukkhÃni gomayÃni pakkhipeyya sukkhÃni kaÂÂhÃni pakkhipeyya || mukhavÃta¤ca dadeyya na ca paæsukena okireyya || bhabbo nu kho so puriso parittam aggim ujjÃletun ti || || Evam bhante || || Evaæ eva kho bhikkhave yasmiæ samaye lÅnaæ cittaæ hoti || kÃlo tasmiæ samaye dhammavicayasambojjhaÇgassa bhÃvanÃya || kÃlo viriyasambojjhaÇgassa bhÃvanÃya || kÃlo pÅtisambojjhaÇgassa bhÃvanÃya || || Taæ kissa hetu || lÅnaæ bhikkhave cittaæ tam etehi dhammehi susamuÂÂhÃpayaæ hoti || || III. AKùLO. 17. Yasmim bhikkhave samaye uddhataæ cittaæ hoti || akÃlo tasmiæ samaye dhammavicayasambojjhaÇgassa bhÃvanÃya || akÃlo viriyasambojjhaÇgassa bhÃvanÃya || akÃlo pÅtisambojjhaÇgassa bhÃvanÃya #<[page 114]># %<114 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || Taæ kissa hetu || uddhatam bhikkhave cittaæ tam etehi dhammehi duvÆpasamayaæ hoti || || 18. SeyyathÃpi bhikkhave puriso mahantam aggikhandhaæ nibbÃpetukÃmo assa || so tattha sukkhÃni ceva teïÃni pakkhipeyya sukkhÃni gomayÃni pakkhipeyya sukkhÃnÅ ca kaÂÂhÃni pakkhipeyya mukhavÃta¤ca dadeyya na ca paæsukena okireyya || bhabbo nu kho so puriso mahantam aggikhandhaæ nibbÃpetun ti || || No hetam bhante || || Evam eva kho bhikkhave yasmiæ samaye uddhataæ cittaæ hoti || akÃlo tasmiæ samaye dhammavicayasambojjhaÇgassa bhÃvanÃya || akÃlo {viriyasambojjhaÇgassa} bhÃvanÃya || akÃlo pÅtisambojjhaÇgassa bhÃvanÃya || || Taæ kissa hetu || uddhatam bhikkhave cittaæ tam etehi dhammehi duvÆpasamayam hoti || || IV. KùLO. 19. Yasmiæ ca kho bhikkhave samaye uddhataæ cittaæ hoti || kÃlo tasmiæ samaye passaddhisambojjhaÇgassa bhÃvanÃya || kÃlo samÃdhisambojjhaÇgassa bhÃvanÃya || kÃlo upekhÃsambojjhaÇgassa bhÃvanÃya || || Taæ kissa hetu || uddhatam bhikkhave cittaæ tam etehi dhammehi suvÆpasamayaæ hoti || || 20. SeyyathÃpi bhikkhave puriso mahantam aggikhandhaæ nibbÃpetukÃmo assa || so tattha allÃni ceva tiïÃni pakkhipeyya allÃni ca gomayÃni pakkhipeyya- allÃni ca kaÂÂhÃni pakkhipeyya udakavÃta¤ ca dadeyya || paæsukena ca okireyya || bhabbo nu kho so puriso mahantam aggikhandhaæ nibbÃpetunti || || Evam bhante || Evam eva kho bhikkhave yasmim samaye uddhataæ cittaæ hoti #<[page 115]># %< Saæyutta-NikÃya. 115>% \<[... content straddling page break has been moved to the page above ...]>/ || kÃlo tasmiæ samaye passaddhisambojjhaÇgassa bhÃvanÃya || kÃlo samÃdhisambojjhaÇgassa bhÃvanÃya || kÃlo upekhÃsambojjhaÇgassa bhÃvanÃya || || Taæ kissa hetu || uddhatam bhikkhave cittaæ tam etehi dhammehi suvÆpasamayaæ hoti || || 21. Satim ca kvÃham bhikkhave sabbatthikaæ vadÃmÅti || || 54. (4) Mettam. 1. Ekaæ samayam Bhagavà Koliyesu viharati Haliddavasaïaæ nÃma KoliyÃnaæ nigamo || || 2. Atha kho sambahulà bhikkhÆ pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya Haliddavasanam piï¬Ãya pavisiæsu || || 3. Atha kho tesam bhikkhÆnam etad ahosi || Atippago kho tÃva Haliddavasane piï¬Ãya carituæ || yaæ nuna mayaæ yena a¤¤atitthiyÃnam paribbÃjakÃnam ÃrÃmo tenupasaÇkameyyÃmà ti || || 4. Atha kho te bhikkhÆ yena a¤¤atitthiyÃnam paribbÃjakÃnam ÃrÃmo tenupasaÇkamiæsu || upasaÇkamitvà tehi a¤¤atitthiyehi paribbÃjakehi saddhim sammodiæsu || sammodanÅyaæ kathaæ sÃrÃnÅyaæ vÅtisÃretvà ekam antaæ nisÅdiæsu || || Ekam antaæ nisinne kho te bhikkhÆ te a¤¤atitthiyà paribbÃjakà etad avocuæ || || 5. Samaïo Ãvuso Gotamo sÃvakÃnam evaæ dhammaæ deseti || || Etha tumhe bhikkhave pa¤canÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe mettÃsahagatena cetasà ekaæ disam pharitvà viharatha || tathà dutiyaæ tathà tatiyam tathà catutthaæ || iti uddham adho tÅriyaæ sabbÃdhi sabbattatÃya sabbÃvantaæ lokam mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhena pharitvà viharatha #<[page 116]># %<116 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || KaruïÃsahagatena cetasà ekaæ disam pharitvà viharatha || tathà dutiyam tathà tatiyaæ tathà catutthaæ || iti uddhaæ adho tiriyam sabbadhi sabbattatÃya sabbÃvantaæ lokam karuïÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhena pharitvà viharatha || || MuditÃsahagatena cetasà ekaæ disam pharitvà viharatha || tathà dutiyaæ tathà tatiyaæ tathà catuttham || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam muditÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhenà pharitvà viharatha || || UpekhÃsahagatena cetasà ekaæ disam pharitvà viharatha || tathà dutiyam tathà tatiyaæ tathà catuttham iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhena pharitvà viharathà ti || || 6. Mayam pi kho Ãvuso sÃvakÃnam evaæ dhammaæ desema || || Etha tumhe Ãvuso pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe mettÃsahagatena cetasà ekaæ disam pharitvà viharatha || la [pe] || Karunà sahagatena cetasà || MuditÃsahagatena cetasà || UpekhÃsahagatena cetasà ekaæ disam pharitvà viharatha || tathà dutiyaæ tathà tatiyaæ tathà catutthaæ || iti uddham adho tiriyam sabbadhi sabbattatÃya sabbÃvantam lokam upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhena pharitvà viharathà ti || || 7. Idha no Ãvuso ko viseso ko adhippÃyo so kiæ nÃnÃkaraïaæ samaïassa Gotamassa amhÃkaæ và yadidam dhammadesanÃya và dhammadesanam anusÃsaniyà anusÃsaninti #<[page 117]># %< Saæyutta-NikÃya. 117>% \<[... content straddling page break has been moved to the page above ...]>/ || || Atha kho te bhikkhÆ tesam a¤¤atitthiyÃnam paribbÃjakÃnaæ bhÃsitaæ neva abhinandiæsu na paÂikkosiæsu || anabhinanditvà appaÂikkositvà uÂÂhÃyÃsanà pakkamiæsu Bhagavato santike etassa bhÃsitassa attham ÃjÃnissÃmÃti || || 8. Atha kho te bhikkhÆ Haliddavasane piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkantà yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || || Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || 9. Idha mayam bhante pubbaïhasamayam nivÃsetvà pattacÅvaram ÃdÃya Haliddavasanam piï¬Ãya pavisimha || tesaæ no bhante amhÃkam etad ahosi || Atippago kho tÃva Haliddavasane piï¬Ãya carituæ || yan nuna mayam yena a¤¤atitthiyÃnam paribbÃjakÃnam ÃrÃmo tenupasaÇkameyyÃmÃti || || Atha kho mayam bhante yena a¤¤atitthiyÃnam paribbÃjakÃnam ÃrÃmo tenupasaÇkamimha || pe [pa] || tehi a¤¤atitthiyehi paribbÃjakehi saddhiæ sammodimha || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdimha || Ekam antaæ nisinne kho amhe bhante te a¤¤atitthiyà paribbÃjakà etad avocuæ || || Samaïo Ãvuso Gotamo sÃvakÃnam evaæ dhammaæ deseti || Etha tumhe bhikkhave pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe mettÃsahagatena cetasà ekaæ disam pharitvà viharatha || la [pe] || karuïÃsahagatena cetasà || muditÃsahagatena cetasà || upekhÃsahagatena cetasà ekaæ disam pharitvà viharatha || tathà dutiyaæ tathà tatiyaæ tathà catutthaæ || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhena pharitvà viharathà ti #<[page 118]># %<118 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Mayam pi kho Ãvuso sÃvakÃnam evaæ dhammaæ desema || Etha tumhe Ãvuso pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe mettÃsahagatena cetasà ekaæ disaæ pharitvà viharatha || la || karuïÃsahagatena cetasà || muditÃsahagatena cetasà || upekhÃsahagatena cetasà ekaæ disam pharitvà viharatha || tathà dutiyam tathà tatiyam tathà catutthaæ || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhena pharitvà viharathà ti || || Idha no Ãvuso ko viseso ko adhippÃyo so kiæ nÃnÃkaraïaæ samaïassa và Gotamassa amhÃkaæ và yad idaæ dhammadesanÃya và dhammadesanam anusÃsaniyà và anusÃsaninti || || Atha kho mayam bhante tesam a¤¤atitthiyÃnam paribbÃjakÃnam bhÃsitam neva abhinandimha na paÂikkosimha || anabhinanditvà appaÂikkositvà uÂÂhÃyÃsanà pakkamimha Bhagavato santika etassa bhÃsitassa attham ÃjÃnissÃmÃti || || 10. Evaæ vÃdino bhikkhave a¤¤atitthiyà paribbÃjakà evam assu vacanÅyà || || KathambhÃvità panÃvuso mettÃcetovimutti kiÇgÃtikà hoti kimparamà kimphalà kim pariyosÃnà || || Katham bhÃvità panÃvuso karuïÃcetovimutti kiÇgatikà hoti kimparamà kimphalà kimpariyosÃnà || || Katham bhÃvità panÃvuso muditÃcetovimutti || kimpariyosanà || || Katham bhÃvità panÃvuso upekhÃcetovimutti- -kim pariyosÃnà ti || || Evam puÂÂhà bhikkhave a¤¤atitthiyà paribbÃjakà na ceva sampÃyissanti uttari¤ca vighÃtam Ãpajjissanti || || 11. Taæ kissa hetu || || Yathà tam bhikkhave avisayasmim || || NÃhaæ tam bhikkhave passÃmi sadevake loke samÃrake sabrahmake sasamaïabrÃhmaïiyà pajÃya sadevamanussÃya yo imesam pa¤hÃnaæ veyyÃkaraïena cittam ÃrÃdheyya a¤¤atra TathÃgatena và tathÃgatasÃvakena và ito và pana sutvà || || #<[page 119]># %< Saæyutta-NikÃya. 119>% 12. KathambhÃvità ca bhikkhave mettÃcetovimutti kiÇgatikà hoti kimparamà kimphalà kimpariyosÃnà || || Idha bhikkhave bhikkhu mettÃsahagataæ satisambojjhaÇgam bhÃveti || la || mettÃsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitam vossaggapariïÃmiæ || || So sace ÃkaÇkhati AppatikkÆle paÂikkÆlasa¤¤Å vihareyyanti || paÂikkÆlasa¤¤Å tattha viharati || || Sa ce ÃkaÇkhati PaÂikkÆle appaÂikkÆlasa¤¤Å vihareyyanti || appaÂikkÆlasa¤¤Å tattha viharati || || Sace ÃkaÇkhati AppaÂikkÆle ca paÂikkÆle ca paÂikkÆlasa¤¤Å vihareyyanti || paÂikkÆlasa¤¤Å tattha viharati || || Sace ÃkaÇkhati PaÂikkÆle ca appaÂikkÆle ca appaÂikkulasa¤¤Å vihareyyanti appaÂikkÆlasa¤¤Å tattha viharati || || Sace ÃkaÇkhati AppaÂikkÆla¤ca {paÂikkÆla¤ca} tad ubhayam abhinivajjetvà upekha ko vihareyyaæ sato sampajÃno ti || upekhako tattha viharati sato sampajano || || Subhaæ và kho pana vimokkham upasampajja viharati || subhaparamÃham bhikkhave mettÃcetovimuttiæ vadÃmi || || Idha pa¤¤assa bhikkhuno uttariæ vimuttim apaÂivijjhato || || 13. KathambhÃvità ca bhikkhave karuïÃcetovimutti kiÇgatikà hoti kimparamà kimphalà kimpariyosÃnà || || Idha bhikkhave bhikkhu karuïasahagataæ satisambojjhaÇgam bhÃveti || la [pe] || karunÃsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || So sace ÃkaÇkhati AppaÂikkÆle paÂikkuÊasa¤¤Å vihareyyanti || paÂikkÆlasa¤¤Å tattha viharati || la || Sace ÃkaÇkhati AppaÂikkÆla¤ca paÂikkÆla¤ca tad ubhayam abhinivajjetvà upekhako vihareyyaæ sato sampajÃno ti || upekhako tattha viharati sato sampajÃno || || Sabbaso và pana rÆpasa¤¤Ãnaæ samatikkamà paÂighasa¤¤anam atthagamà nÃnattasa¤¤Ãnam amanasikÃrà Ananto ÃkÃso ti ÃkÃsana¤cÃyatanam upasampajja viharati || ÃkÃsÃna¤cÃyatanaparamÃham bhikkhave karuïÃcetovimuttiæ vadÃmi #<[page 120]># %<120 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Idha pa¤¤assa bhikkhuno uttariævimuttim apaÂivijjhato || || 14. KathaæbhÃvità ca bhikkhave muditÃcetovimutti kiÇgatikà hoti kimparamà kimpariyosÃnà || || Idha bhikkhave bhikkhu muditÃsahagataæ satisambojjhaÇgam bhÃveti || la [pe] || muditÃsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃgÃ- nirodhanissitaæ vossaggapariïÃmim || || So sace ÃkaÇkhati AppaÂikkÆle paÂikkÆlasa¤¤Å vihareyyanti || paÂikkÆlasa¤¤Å tattha viharati || la [pe] || sa ce ÃkaÇkhati AppaÂikkÆla¤ca patikkÆla¤ca tad ubhayam abhinivajjetvà upekkhako vihareyyaæ sato sampajÃno ti || upekkhako tattha viharati sato sampajÃno || || Sabbaso và pana ÃkÃsÃna¤cÃyatanaæ samatikkamma Anantaæ vi¤¤Ãïanti vi¤¤Ãïa¤cÃyatanam upasampajja viharati || vi¤¤Ãïa¤cÃyatanaparamÃham bhikkhave muditÃcetovimuttiæ vadÃmi || || Idha pa¤¤assa bhikkhuno uttariævimuttim apaÂivijjhato || || 15. KathambhÃvità ca bhikkhave upekhÃcetovimutt kiÇgÃtikà hoti kimparamà kimphalà kimpariyosÃnà || || Idha bhikkhave bhikkhu upekhÃsahagataæ satisambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitam vossaggapariïÃmim || la [pe] || upekhÃsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïamiæ || || So sace ÃkaÇkhati AppaÂikÆle paÂikÆlasa¤¤Å vihareyyanti || paÂikÆlasa¤¤Å tattha viharati || Sace ÃkaÇkhati PaÂikÆle appaÂikÆlasa¤¤Å vihareyyanti || appaÂikÆlasa¤¤Å tattha viharati || || Sace ÃkaÇkhati AppaÂikkÆle ca paÂikkÆle ca paÂikkÆlasa¤¤Å vihareyyanti || paÂikkÆlasa¤¤Å tattha viharati || Sace ÃkaÇkhati PaÂikÆle ca appaÂikkÆle ca appatikkÆlasa¤¤Å vihareyyanti || appaÂikkÆlasa¤¤Å tattha viharati || Sace ÃkaÇkhati AppatikkÆla¤ca paÂikkÆla¤ca tad ubhayam abhinivajjetvà upekhako vihareyyaæ sato sampajÃno ti || upekhako tattha viharati sato sampajÃno || || #<[page 121]># %< Saæyutta-NikÃya. 121>% Sabbaso và pana vi¤¤Ãïa¤cÃyatanaæ samatikkamma Natthi ki¤cÅti aki¤ca¤¤Ãyatanam upasampajja viharati || || ùki¤ca¤¤ÃyatanaparamÃham bhikkhave upekhÃcetovimuttiæ vadÃmi || || Idha pa¤¤assa bhikkhuno uttariævimuttim apaÂivijjhato ti || || #< 55. SN_5,46(2).(5) SÃÇgarava.># 1. SÃvatthi || || 2. Atha kho SaÇgÃravo brÃhmaïo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyam vÅtisÃretvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho SaÇgÃravo brÃhmaïo Bhagavantam etad avoca || || 3. Ko nu kho bho Gotama hetu ko paccayo yenekadà dÅgharattam sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || ko pana bho Gotama hetu ko paccayo yenekadà dÅgharattam asajjhÃyakatà pi mantà paÂibhanti pageva sajjhÃyakatà ti || || I. 4. {Yasmiæ} kho brÃhmaïa samaye kÃmarÃgapariyuÂÂhitena cetasà viharati kÃmarÃgaparetena || uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtaæ na pajÃnÃti attattham pi tasmiæ samaye yathÃbhÆtam na pajÃnÃti na passati || parattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || dÅgharattam sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || SeyyathÃpi brÃhmaïa udapatto saæsaÂÂho lÃkhÃya và haliddiyà và niliyà và ma¤jeÂÂhÃya va và || tattha cakkhumà puriso sakam mukhanimittam paccavekkhamÃno yathÃbhÆtaæ na jÃneyya na passeyya || evam eva kho brÃhmaïa yasmiæ samaye kÃmarÃgapariyuÂÂhitena cetasà viharati kÃmarÃgaparetena || uppannassa ca kÃmarÃgassa nissaraïam yÃthÃbhÆtaæ nappajÃnati || attattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati #<[page 122]># %<122 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || parattham pi || ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || dÅgharattam sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || 5. Puna ca param brÃhmaïa yasmiæ samaye byÃpÃdapariyuÂÂhitena cetasà viharati byÃpÃdaparetena || uppannassa ca byÃpadassa nissaraïaæ yathÃbhÆtaæ na pajÃnÃti || attattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || parattham pi || la [pe] || ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || dÅgharattaæ sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || SeyyathÃpi brÃhmaïa udapatto agginà santatto ukkaÂÂhito usmudakajÃto || tattha cakkhumà puriso sakaæ mukhanimittam paccavekkhamÃno yathÃbhÆtaæ na jÃneyya na passeyya || evam eva kho brÃhmaïa yasmiæ samaye byÃpÃdapariyuÂÂhitena cetasà viharati byÃpÃdaparetena || uppannassa ca byÃpÃdassa nissaraïam yathÃbhÆtam nappajÃnÃti || attattham pi tasmiæ samaye yathÃbhÆtam na jÃnÃti na passati || parattham pi || la [pe] || ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || dÅgharattaæ sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || 6. Puna ca param brÃhmaïa yasmiæ samaye thÅnamiddhapariyuÂÂhitena cetasà viharati thÅnamiddhaparetena || uppannassa ca thÅnamiddhassa nissaraïaæ yathÃbhÆtam nappajÃnÃti || attattham pi- -na jÃnÃti na passati || parattham pi || la [pe] || ubhayattham pi- -na passati || dÅgharattam sajjhÃyakatà pi mantà na patibhanti pageva asajjhÃyakatà || || SeyyathÃpi brÃhmaïa udapatto sevÃlapaïakapariyonaddho || tattha cakkhumà puriso sakam mukhanimittam paccavekkhamÃno yathÃbhÆtaæ na jÃneyya na passeyya #<[page 123]># %< Saæyutta-NikÃya. 123>% \<[... content straddling page break has been moved to the page above ...]>/ || evam eva kho brÃhmaïa yasmim samaye thÅnamiddhapariyuÂÂhitena cetasà viharati thÅnamiddhaparetena || uppannassa ca thÅnamiddhassa nissaraïaæ yathÃbhÆtaæ nappajÃnÃti || attattham pi tasmiæ samaye na jÃnÃti na passati || parattham pi || la [pe] || ubhayattham pi- -na passati || dÅgharattaæ sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || 7. Puna ca param brÃhmaïa yasmiæ samaye uddhaccakukkuccapariyuÂÂhitena cetasà viharati uddhaccakukkuccaparetena || uppannassa ca uddhaccakukkuccassa nissaraïaæ yathÃbhÆtaæ nappajÃnÃti || attattham pi- -na pajÃnÃti na passati || parattham pi || la [pe] || ubhayattham pi- -na jÃnÃti na passati || dÅgharattam sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || SeyyathÃpi brÃhmaïa udapatto vÃterito calito bhanto ÆmijÃto || tattha cakkhumà puriso sakam mukhanimittam paccavekkhamÃno yathÃbhÆtaæ na jÃneyya na passeyya || evam eva kho brÃhmaïa yasmiæ samaye uddhaccakukkuccapariyuÂÂhitena cetasà viharati uddhaccakukkuccaparetena || uppannassa ca uddhaccakukkuccassa nissaraïam- -nappajÃnÃti || attattham pi- -na jÃnÃti na passati parattham pi || la [pe] || ubhayattham pi- -na jÃnÃti na passati || dÅgharattam sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || 8. Puna ca param brÃhmaïa yasmiæ samaye vicikicchÃpariyuÂÂhitena cetasà viharati vicikiccÃparetena || uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtaæ nappajÃnÃti || attattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || parattham pi || la || ubhayattham pi || la || dÅgharattam sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || SeyyathÃpi brÃhmaïa udapatto Ãvilo luÊito kalalÅbhÆto andhakÃre nikkhitto || tattha cakkhumà puriso sakam mukhanimittam paccavekkhamÃno yathÃbhÆtaæ na jÃneyya na passeyya #<[page 124]># %<124 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || evam eva kho brÃhmaïa yasmiæ samaye vicikicchÃpariyuÂÂhitena cetasà viharati vicikicchÃparetena || uppannÃya ca vicikicchÃya nissaraïam yathÃbhÆtam na pajÃnÃti || attattham pi tasmiæ samaye yathÃbhÆtam na pajÃnÃti na passati || parattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || ubhayattham pi tasmiæ samaye yathÃbhÆtaæ na jÃnÃti na passati || dÅgharattaæ sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || 9. Ayaæ kho brÃhmaïa hetu ayam paccayo yenekadà dÅgharattaæ sajjhÃyakatà pi mantà na paÂibhanti pageva asajjhÃyakatà || || II.1 10. Yasmiæ ca kho brÃhmaïa samaye na kÃmarÃgapariyuÂÂhena cetasà viharati na kÃmarÃgaparetena || uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtam pajÃnÃti || attattham pi tasmiæ samaye yathÃbhÆtam jÃnÃti passati || parattham pi tasmiæ samaye yathÃbhÆtam jÃnÃti passati || ubhayattam pi tasmiæ samaye yathÃbhÆtam jÃnÃti passati || dÅgharattam asajjhÃyakatà pi mantà paÂibhanti pageva sajjhÃyakatà || || SeyyathÃpi brÃhmaïa udapatto asaæsaÂÂho lÃkhÃya và haliddiyà và nÅliyà và ma¤jeÂÂhÃya và || tattha cakkhumà puriso sakam mukhanimittam paccavekkhamÃno yathÃbhÆtaæ jÃneyya passeyya || evam eva kho brÃhmaïa yasmiæ samaye na kÃmarÃgapariyuÂÂhitena cetasà viharati na kÃmarÃgaparetena uppannassa ca kÃmarÃgassa nissaraïaæ yathÃbhÆtam pajÃnÃti || la || || 11. Puna ca- -yasmiæ samaye na byÃpÃdapariyuÂÂhitena cetasà viharati- || -sajjhÃyakatà || || SeyyathÃpi brÃhmaïa udapatto na agginà santatto ukkaÂÂhÅto na usmudakajÃto || tattha cakkhumà puriso passeyya #<[page 125]># %< Saæyutta-NikÃya. 125>% \<[... content straddling page break has been moved to the page above ...]>/ || Evam eva kho brÃhmaïa yasmiæ samaye na byÃpadÃpariyuÂÂhitena cetasà viharati- . . . -pageva sajjhÃyakatà || || 12. Puna- . . . -yasmiæ samaye na thinamiddhapariyuÂÂhitena cetasà viharati- . . . -pageva sajjhÃyakatà || || SeyyÃthapi brÃhmaïa udapatto na sevÃlapaïakapariyonaddho || tattha cakkhumà puriso- . . . -evam eva kho brÃhmaïa yasmiæ samaye na thÅnamiddhapariyuÂÂhitena cetasà viharati- . . . -pÃgeva sajjhÃyakatà || || 13. Puna- . . . -yasmiæ samaye na uddhaccakukkuccapariyuÂÂhitena vetasà viharati- . . . -sajjhÃyakatà || || SeyyathÃpi brÃhmaïa udapatto na vÃteriÂo na calito na bhanto na ÆmijÃto || tattha cakkhumà puriso- . . . -Evam eva kho brÃhmaïa yasmiæ samaye na uddhaccakukkuccapariyuÂÂhitena cetasà viharati- . . . -sajjhÃyakatà || || 14. Puna ca- . . . -yasmiæ samaye na vicikicchÃpariyuÂÂhitena cetasà viharati na vicikicchÃparetena || uppannÃya ca vicikicchÃya nissaraïam yathÃbhÆtam pajÃnÃti || attattham pi tasmiæ samaye yathÃbhÆtaæ jÃnÃti passati || parattham pi tasmiæ samaye yathÃbhÆtam pajÃnÃti passati || ubhayattham pi tasmiæ samaye yathÃbhÆtam pajÃnÃti passati || dÅgharattam asajjhÃyakatà pi mantà paÂibhanti pageva sajjhÃyakatà || || SeyyathÃpi brÃhmaïo udapatto accho vippasanno anÃvilo Ãloke nikkhitto || tattha cakkhumà puriso sakam mukhanimittam paccavekkhamÃno yathÃbhÆtam pajÃneyya || passeyya ||: evam eva kho brÃhmaïa yasmiæ samaye na vicikicchÃpariyuÂÂhitena cetasà viharati na vicikicchÃparetena || uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtam pajÃnÃti || attattham pi tasmiæ samaye yathÃbhÆtaæ jÃnÃti passati || ubhayattham pi tasmiæ samaye yathÃbhÆtam jÃnÃti passati || dÅgharattam asajjhÃyakatà pi mantà paÂibhanti pageva sajjhÃyakatà || || #<[page 126]># %<126 BojjhaÇga-Saæyuttam XLVI.>% 15. Ayaæ kho brÃhmaïa hetu ayam paccayo yenekadà dÅgharattam asajjhÃyakatà pi mantà paÂibhanti pageva sajjhÃyakatà || || 16. Sattime brÃhmaïa bojjhaÇgà anÃvaraïà anÅvaraïà cetaso anupakkilesà bhÃvità bahulÅkatà vijjÃvimuttiphalasacchikiriyÃya saævattanti || katame satta || || SatisambojjhaÇgo kho brÃhmaïa anÃvarano anÅvarano cetaso anupakkileso bhÃvito bahulÅkato vijjÃvimuttiphalasacchikiriyÃya saævattati || la [pe] || upekhÃsambojjhaÇgo kho brÃhmaïa aïÃvaraïo anÅvaraïo cetaso anupakkileso bhÃvito bahulÅkato vijjÃvimuttiphalasacchikiriyÃya saævattati || || Ime kho brÃhmaïa satta bojjhaÇgà anÃvaraïà anÅvaraïà cetaso anupakkilesà bhÃvità bahulÅkatà vijjÃvimuttiphalasacchikiriyÃya saævattantÅ ti || || 17. Evaæ vutte SÃÇgÃravo brÃhmaïo Bhagavantaæ etad avoca || || Abhikkantam bho Gotama || la pe || upÃsakam mam bhavaæ Gotamo dhÃretu ajjatagge pÃïupetam Buddhaæ saranaæ gatan ti || || #< SN_5,46(2).56. (6) Abhayo.># 1. Evam me sutam Ekam samayam Bhagavà RÃjagahe viharati GijjhakÆÂe pabbate || || 2. Atha kho Abhayo rÃjakumÃro yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antam nisinno kho Abhayo rÃjakumÃro Bhagavantam etad avoca || || 3. PÆraïo bhante Kassapo evam Ãha || || Natthi hetu natthi paccayo a¤¤aïÃya adassanÃya ahetu apaccayo a¤¤Ãnaæ adassanaæ hoti || || Natthi hetu natthi paccayo ¤ÃïÃya dassanÃya ahetu apaccayo ¤Ãïaæ dassanaæ hoti || || Idha Bhagavà kim ÃhÃti || || 4. Atthi rÃjakumÃra hetu atthi paccayo a¤¤aïÃya adassanÃya sahetu sapaccayo a¤¤Ãïam adassaïam hoti || || #<[page 127]># %< Saæyutta-NikÃya. 127>% Atthi rÃjakumÃra hetu atthi paccayo ¤ÃnÃya dassanÃya sahetu sapaccayo ¤Ãnaæ dassanaæ hotÅ ti || || I. 5. Katamo pana bhante hetu katamo paccayo a¤¤ÃnÃya adassanÃya || kathaæ sahetu sapaccayo a¤¤Ãnam adassanaæ hotÅ ti || || 6. Yasmiæ kho rÃjakumÃra samaye kÃmarÃgapariyuÂÂhitena cetasà viharati kÃmarÃgaparetena || uppannassa ca kÃmarÃgassa nissaraïam yathÃbhÆtaæ na jÃnÃti na passati || ayam pi kho rÃjakumÃra hetu ayam paccayo a¤¤Ãïaya adassanÃya || evam pi sahetu sapaccayo a¤¤Ãnaæ adassanaæ hoti || || 7. Puna ca param rÃjakumÃra yasmiæ samaye byÃpÃdapariyuÂÂhitena cetasà viharati byÃpÃdaparetena || la || 8. ThÅnamiddhapariyuÂÂhitena || la || 9. UddhaccakukkuccapariyuÂÂhitena || pa || 10. VicikicchÃpariyuÂÂhitena cetasà viharati vicikicchÃparetena || uppannÃya ca vicikicchÃya nissaraïaæ yathÃbhÆtaæ na jÃnÃti na passati || ayam pi kho rÃjakumÃra hetu ayam paccayo a¤¤aïÃya adassanÃya || || Evam pi sahetu sapaccayo a¤¤Ãïam adassanaæ hoti || || 11. Ko nÃmÃyam bhante dhammapariyÃyo ti || || NÅvaraïà nÃmete rÃjakumÃrà ti || || Taggha Bhagavà nÅvaraïà taggha Sugata nÅvaraïà || ekamekena pi kho bhante nÅvaraïena abhibhÆto yathÃbhÆtaæ na jÃneyya na passeyya || ko pana vÃdo pa¤cahi nÅvaraïehi || || II. 12. Katamo pana bhante hetu katamo paccayo ¤ÃïÃya dassanÃya || kathaæ sahetu sapaccayo nÃnam dassanaæ hotÅ ti || || #<[page 128]># %<128 BojjhaÇga-Saæyuttam XLVI.>% 13. Idha rÃjakumÃra bhikkhu satisambojjaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïamiæ || so satisambojjhaÇgam bhÃvitena cittena yathÃbhÆtaæ jÃnÃti passati || ayam pi kho rÃjakumÃra hetu ayam paccayo ¤ÃïÃya dassanÃya || evam pi sahetu sappaccayo ¤Ãnaæ dassanaæ hoti || 14--18. Puna ca paraæ rÃjakumÃra bhikkhu || la [pe] || 19. UpekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || so upekhÃsambojjhaÇgam bhÃvitena cittena yathÃbhÆtaæ jÃnÃti passati || ayam pi kho rÃjakumÃra hetu ayam paccayo ¤ÃnÃya dassanÃya || evaæ sahetu sappaccayo ¤Ãïam dassanaæ hotÅ ti || || 20. Ko nÃmÃyam bhante dhammapariyÃyo ti || || BojjhaÇgÃnÃmete rÃjakumÃrÃti || || Taggha Bhagavà bojjhaÇgà taggha Sugata bojjhaÇgà || || ekamekena pi kho bhante bojjhaÇgena samannÃgato yathÃbhÆtam jÃneyya passeyya || ko pana vÃdo sattahi bojjhaÇgehi || || Yo pi me bhante GijjhakÆÂam pabbatam Ãrohantassa kÃyakilamatho cittakilamatho so pi me paÂipassaddho || dhammo ca me abhisameto ti || || UddÃnam bhavati || || ùhÃra PariyÃy-Aggi || Mettaæ SaÇgÃravena ca || Abhayo pucchito pa¤haæ || GijjhakÆÂamhi pabbate ti15 BojjhaÇgasaæyuttassa BojjhaÇgasÃkaccaæ chaÂÂham || || #<[page 129]># %< Saæyutta-NikÃya. 129>% #< CHAPTER VII. ùNùPùNA-VAGGO SATTAMO.># #< SN_5,46(2).57. (1) AÂÂhika.># I. MAHAPPHALA-MAHùNISAõSù. 1. SÃvatthi || || 2. AÂÂhikasa¤¤Ã bhikkhave bhÃvità bahulÅkatà mahapphalà hoti mahÃnisaæsà || || 3. Katham bhÃvità ca bhikkhave aÂÂhikasa¤¤Ã katham bahulÅkatà mahapphalà hoti mahÃnisaæsà || || 4. Idha bhikkhave bhikkhu aÂÂhikasa¤¤Ãsahagataæ satisambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || pa [pe] || aÂÂhikasa¤¤Ãsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || 5. Evam bhavità kho bhikkhave aÂÂhikasannà evam bahulÅkatà mahapphalà hoti mahÃnisaæsÃti || || II. A¥¥ùSATIVù. 2. AÂÂhikasa¤¤Ãya bhikkhave bhÃvitÃya bahulÅkatÃya dvinnam phalÃnam a¤¤ataram phalam pÃÂikaÇkhaæ diÂÂheva dhamme a¤¤Ã || sati và upÃdisese anÃgÃmità || || 3. Katham bhÃvitÃya ca kho bhikkhave aÂÂhikasa¤¤Ãya katham bahulÅkatÃya dvinnam phalÃnam a¤¤ataraæ phalam pÃÂikaÇkhaæ diÂÂheva dhamme a¤¤Ã || sati và upÃdisese anÃgamità || || 4. Idha bhikkhave bhikkhu aÂÂhikasa¤¤Ãsahagataæ satisambojjhaÇgam bhÃveti || la-pe || aÂÂhikasa¤¤Ãsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || 5. Evam bhÃvitÃya kho bhikkhave aÂÂhikasa¤¤Ãya evam bahulÅkatÃya dvinnam phalÃnam a¤¤ataram phalam pÃÂikaÇkham diÂÂheva dhamme a¤¤Ã || sati và upÃdisese anÃgÃmità || || #<[page 130]># %<130 BojjhaÇga-Saæyuttam XLVI.>% III. MAHATO ATTHA. 2. AÂÂhikasa¤¤Ã bhikkhave bhÃvità bahulÅkatà mahato atthÃya saævattati || || 3. Katham bhÃvità ca bhikkhave aÂÂhikasa¤¤Ã katham bahulÅkatà mahato atthÃya saævattati || || 4. Idha bhikkhave bhikkhu aÂÂhikasa¤¤Ãsahagatam satisambojjhaÇgam bhÃveti || la-pe || aÂÂhikasa¤¤Ãsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggaparinÃmiæ || || 5. Evam bhÃvità kho bhikkhave aÂÂhikasa¤¤Ã evam bahulÅkatà mahato atthÃya saævattatÅ ti || || IV. MAHATO YOGAKKHEMA. 2. AÂÂhikasannà bhikkhave bhÃvità bahulÅkatà mahato yogakkhemÃya saævattati || || 3. Katham bhÃvità ca bhikkhave aÂÂhikasa¤¤Ã katham bahulÅkatà mahato yogakkhemÃya saævattati || || 4. Idha bhikkhave bhikkhu aÂÂhikasa¤¤Ãsahagataæ satisambojjhaÇgam bhÃveti || la-pe || aÂÂhikasa¤¤Ãsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmim || || 5. Evam bhÃvità kho bhikkhave aÂÂhikasa¤¤Ã evam bahulÅkatà mahato yogakkhemÃya saævattatÅ ti || || V. MAHATO SAõVEGA. 2. AÂÂhikasa¤¤Ã bhikkhave bhÃvità bahulÅkatà mahato saævegÃya saævattati || || 3. Katham bhÃvità ca bhikkhave aÂÂhikasa¤¤Ã katham bahulÅkatà mahato saævegÃya saævattati || || 4. Idha bhikkhave bhikkhu aÂÂhikasa¤¤Ãsahagataæ satisambojjhaÇgam bhÃveti || la-pe || aÂÂhikasa¤¤Ãsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || 5. Evam bhÃvità kho bhikkhave aÂÂhikasa¤¤Ã evam bahulÅkatà mahato saævegÃya {saævattatÅ} ti || || #<[page 131]># %< Saæyutta-NikÃya. 131>% VI. PHùSUVIHùRA. 2. AÂÂhikasa¤¤Ã bhikkhave bhÃvità bahulÅkatà mahato phÃsuvihÃrÃya saævattati || || 3. Katham bhÃvità ca bhikkhave aÂÂhikasa¤¤Ã katham bahulÅkatà mahato phÃsuvihÃrÃya saævattati || || 4. Idha bhikkhave bhikkhu aÂÂhikasa¤¤Ãsahagataæ satisambojjhaÇgam bhÃveti || la-pe || aÂÂhikasa¤¤Ãsahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || 5. Evam bhÃvità kho bhikkhave aÂÂhikasa¤¤Ã evam bahulÅkatà mahato phÃsuvihÃrÃya {saævattatÅ} ti || || #< SN_5,46(2).58. (2) PuÊavaka.># I-VI. PuÊavakasa¤¤Ã bhikkhave bhÃvità || la-pe || || #< SN_5,46(2).59. (3) ViniÊaka.># I-VI. VinÅlakasa¤¤Ã bhikkhave bhÃvità || #< SN_5,46(2).60. (4) Vicchiddaka.># I-VI. Vicchiddakasa¤¤Ã bhikkhave || #< SN_5,46(2).61. (5) UddhumÃtaka.># I-VI. UddhumÃtakasa¤¤Ã bhikkhave || #< SN_5,46(2).62. (6) MettÃ.># I-VI. Mettà bhikkhave bhÃvitÃ. #< SN_5,46(2).63. (7) KaruïÃ.># I-VI. Karuïà bhikkhave bhÃvità || #< SN_5,46(2).64. (8) MuditÃ.># I-VI. Mudità bhikkhave bhÃvitÃ. #< SN_5,46(2).65. (9) UpekhÃ.># I-VI. Upekhà bhikkhave bhÃvità || || #<[page 132]># %<132 BojjhaÇga-Saæyuttam XLVI.>% #< SN_5,46(2).66. (10) AnÃpÃna.># I-VI. ùnÃpÃnasati bhikkhave bhÃvità || || TatruddÃnaæ || || AÂÂhika PuÊavaka VinÅlakam || Vicchiddakam UddhumÃtena pa¤camam || Mettà Karuïà Mudità Upekhà || ùnÃpÃnena te dasà ti || || BojjhaÇgasaæyuttassa ùnÃpÃnavaggo sattamo || || #< CHAPTER VIII. NIRODHAVAGGO AèèHAMO.># #< SN_5,46(2).67. (1) Asubha.># I-VI. Asubhasa¤¤Ã bhikkhave || || #< SN_5,46(2).68. (2) Maraïa.># I-VI. Maraïasa¤¤Ã bhikkhave || || #< SN_5,46(2).69. (3) PatikkÆla.># I-VI. ùhÃre paÂikkÆlasa¤¤Ã bhikkhave || || #< SN_5,46(2).70. (4) Anabhirati (or Sabbaloke).># I-VI. Sabbaloke anabhiratisa¤¤Ã bhikkhave || || #< SN_5,46(2).71. (5) Anicca.># I-VI. Aniccasa¤¤Ã bhikkhave || || #< SN_5,46(2).72. (6) Dukkha.># I-VI. Anicce dukkhasa¤¤Ã bhikkhave || || #<[page 133]># %< Saæyutta-NikÃya. 133>% #< SN_5,46(2).73. (7) Anatta.># I-VI. Dukkhe anattasa¤¤Ã bhikkhave || || #< SN_5,46(2).74. (8) PahÃna.># I-VI. PahÃnasa¤¤Ã bhikkhave || || #< SN_5,46(2).75. (9) VirÃga.># I-VI. VirÃgasa¤¤Ã bhikkhave || || pe || || #< SN_5,46(2).76. (10) Nirodha.># I. MAHAPPHALAM MAHùNISAõSù1. 2. Nirodhasa¤¤Ã bhikkhave bhÃvità bahulÅkatà mahapphalà hoti mahÃnisaæsà || || 3. Katham bhavità ca bhikkhave nirodhasa¤¤Ã- || || 4. Idha bhikkhave bhikkhu nirodhasa¤¤Ãsahagataæ- || || 5. Evam bhÃvità kho bhikkhave- || II. A¥¥ù SATIVù. 2. Nirodhasa¤¤Ãya bhikkhave bhavitÃya bahulÅkatÃya dvinnam phalÃnamo || || 3. Katham bhÃvitÃya bhikkhave nirodhasa¤¤Ãya || 4. Idha bhikkhave bhikkhu nirodhasa¤¤Ãsahagataæ || 5. Evam bhÃvitÃya kho bhikkhave- -anÃgÃmitÃti || || III. IV. V. VI. MAHATO ATTHA-YOGAKKHAMA-SAõVEGA- PHùSUVIHARù. 2. Nirodhasa¤¤Ã bhikkhave bhÃvità bahulÅkatà mahato atthÃya saævattati || mahato yogakkhemÃya saævattati || mahato saævegÃya saævattati || mahato phÃsuvihÃrÃya saævattati || || 3. Katham bhÃvità ca bhikkhave nirodhasa¤¤Ãkatham bahulÅkatà mahato atthÃya saævattati #<[page 134]># %<134 BojjhaÇga-Saæyuttam XLVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || mahato yogakkhemÃya saævattati || mahato saævegÃya saævattati || mahato phÃsuvihÃrÃya {saævattati} || || 4. Idha bhikkhave bhikkhu nirodhasa¤¤Ãsahagataæ satisambojjhaÇgam bhÃveti || la || nirodhasa¤¤asahagatam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggaparinÃmiæ || || Evam bhÃvità kho bhikkhave nirodhasa¤¤Ã evam bahulÅkatà mahato atthÃya saævattati || mahato yogakkhemÃya saævattati || mahato saævegÃya saævattaÂi || mahato phÃsuviharÃya saævattati || || TatruddÃnaæ || || Asubha-Marana-ùhÃre || PaÂikkÆla Anabhiratena || Anicca Dukkha Anatta PahÃnam || VirÃgaæ Nirodhena te dasà ti || || BojjhaÇgasaæyuttassa Nirodhavaggo aÂÂhamo || || #< CHAPTER IX. GANGùPEYYùLO NAVAMO || (Viveka-)># #< SN_5,46(2).77. (1)># 2. Seyyathà pi bhikkhave GaÇgà nadÅ pacÅnaninnÃ-evam eva kho bhikkhave bhikkhu sattabojjhaÇge bhÃvento-bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || 3. Idha bhikkhave bhikkhu satisambojjhaÇgam upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitam vossaggaparinÃmiæ || Evaæ kho bhikkhave bhikkhu- -nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbÃro ti || || #< SN_5,46(2).78--88. (2--12) YÃva esanÃpÃli vitthÃretabbÃti || ||># #<[page 135]># %< Saæyutta-NikÃya. 135>% UddÃnaæ || || Cha PÃcÅnato ninnà || Cha ninnà ca Samuddato || Dve te cha dvÃdasa honti || Vaggo tena vuccatÅ ti || GaÇgÃpeyyÃlo navamo || || #< CHAPTER X. APPAMùDAVAGGO DASAMO (viveka-)># #< SN_5,46(2).89--98.1--10.># YÃvatà bhikkhave sattà apadà và dvipadà và catuppadà và bahuppadà và ti vitthÃretabbaæ || || [UddÃnam] TathÃgatam Padaæ KÆÂam || MÆlaæ SÃro ca Vassikaæ || RÃjà Candimasuriyà || Vatthena dasamam padam || || AppamÃdavagge BojjhaÇgasaæyuttassa bojjhaÇgavasena vittÃretabbaæ || || BojjhaÇgassa saæyuttassa appamÃdavÃggo dasamo || || #< CHAPTER XI. BALAKARA×ýYAVAGGO EKùDASAMO># (viveka-). #< SN_5,46(2).99--100.1--12.># SeyyathÃpi bhikkhave ye keci balakaraïÅyà kammantà kayirantÅ ti vitthÃretabbaæ || || BalakaraïÅyavaggo bojjhaÇgasaæyuttassa bojjhaÇgavasena vitthÃretabbo || || #<[page 136]># %<136 BojjhaÇga-Suæyuttam XLVI.>% [UddÃnaæ] Balam BÅja¤ca NÃgo ca1 || Rukkha-Kumbhena Sukiriyà || ùkÃsena ca dve Meghà || NÃvà ùgantukà NadÅti || || BalakaraïÅyavaggo ekÃdasamo || || #< CHAPTER XII. ESANùVAGGO DVùDASAMO (viveka-)># #< SN_5,46(2).101--110. (1--12).># Tisso imà bhikkhave esanà || Katamà tisso || KÃmesanà bhavesanà brahmacariyesanÃti vitthÃretabbaæ || || BojjhaÇgasaæyuttassa esanà peyyÃlaæ vivekanissitato vitthÃretabbaæ || || [UddÃnaæ] EsanÃ9 VidhÃ10 ùsavo || Bhavo ca Dukkhatà tisso || KhÅlam Malaæ ca Nigho ca || Vedanà TanhÃ-Tasena cÃti || || Esanà vaggo dvÃdasamo || || #< CHAPTER XIII. OGHAVAGGO TERASAMO (viveka-)># #< SN_5,46(2).111--119. (1--9).># 1. SÃvatthinidÃnaæ || || 2. CattÃro me bhikkhave oghà || katame satta || || KÃmogho bhavogho diÂÂhogho avijjoghoti || vitthÃretabbaæ || || #< SN_5,46(2).120. (10) UddhambhÃgiyÃni16.># 2. Pa¤cimani bhikkhave uddhambhÃgiyani saæyojanÃni || KatamÃni pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà #<[page 137]># %< Saæyutta-NikÃya. 137>% \<[... content straddling page break has been moved to the page above ...]>/ || || ImÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || 3. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤aya pari¤¤Ãya parikkhayÃya pahÃnÃya satta bojjhaÇgà bhÃvetabbà || Katame satta || || 4. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti || la || upekhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || 5. Imesaæ kho bhikkhave bhikkhu pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ime satta bojjhaÇgà bhavetabbà ti || || [UddÃnam] Ogho1 Yogo UpÃdÃnaæ || Gandhà Anusayena ca || || KÃma Guïà NÅvaraïà || Khandhà OruddhambhÃgiyÃnÅti || || Oghavaggo terasamo || || #< CHAPTER XIV. GA§Gù-PEYYùLAM (RùGAVINAYA-)># #< SN_5,46(2).121. (1).># 2. SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcinaninnÃ- || evam eva kho bhikkhave bhikkhu- -nibbÃnupabbhÃro || || Katha¤ca bhikkhave bhikkhu sattabojjhaÇge bhÃvento- -nibbÃnapabbhÃro || || 3. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti || la || upekhà sambojjhaÇgam bhÃveti ragavinaya- dosavinaya mohavinayapariyosÃnaæ || evaæ kho bhikkhave bhikkhu-nibbÃnapabbhÃro || || #<[page 138]># %<138 BojjhaÇga-Saæyuttam XLVI.>% #< SN_5,46(2).122--132. (2--12).># evam rÃgavinayapariyosÃnaæ yÃva esanÃpÃli vitthÃre tabbaæ || || [UddÃnaæ] Cha pÃcÅnato ninnà || Cha ninnà ca samuddato || Dve te cha dvÃdasa honti || Vaggo tena pavuccati || || BojjhaÇgasaæyuttassa GaÇgÃpeyyÃlam rÃgavasena vitthÃretabbaæ || || Vaggo cuddasamo || || #< CHAPTER XV. APPAMùDAVAGGO (RÃgavinaya-).># #< SN_5,46(2).132--142. (1--10).># TathÃgatam Padaæ KÆÂaæ || MÆlaæ SÃrena Vassikaæ || || RÃjà Candimasuriyo ca || Vatthena dasamam padaæ || || BojjhaÇgasaæyuttassa AppamÃdavaggo rÃgavasena vitthÃretabbo || pa || Pannarasamo || || #< CHAPTER XVI. BALAKARA×ýYAVAGGO (rÃgavinaya).># #< SN_5,46(2).143--154. (1--12).># Balaæ9 BÅja¤ca9 NÃgo ca10 || Rukkha Kumbhena Sukiyaæ || ùkÃsena ca dve Meghà || NÃvà Agantukà NadÅ || || BojjhaÇgasaæyuttassa BalakaraïÅyavaggo rÃgavasena vitthÃretabbo || || SoÊasamo || || #<[page 139]># %< Saæyutta-NikÃya. 139>% #< CHAPTER XVII. ESANù VAGGO (rÃgavinaye.).># #< SN_5,46(2).154--164. (1-10).># Esanà Vidhà ùsavo || Bhavo ca Dukkhatà tisso || Khilam Malaæ ca NÅgho ca || Vedanà TaïhÃ-Tasena ca || || BojjhaÇgasaæyuttassa EsanÃvaggo rÃgavinayavasena vitthÃrÃnaki || || Sattarasamo || || #< CHAPTER XVIII. OGHAVAGGO (RÃgavinaya).># #< SN_5,46(2).165-174. (1--9).># 1. SÃvatthinidÃnaæ || || 2. CattÃro me bhikkhave oghà || katame cattÃro || || Kamogho bhavogho diÂÂhogo avijjhogo ti || vitthÃretabbaæ || || #< SN_5,46(2).175. (10) UddhambhÃgiyÃni8.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni || KatamÃni pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà || || ImÃni kho pa¤cuddhambhÃgiyÃni saæyojanÃni || || 3. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnam saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya satta bojjhaÇgà bhÃvetabbà || Katame satta || || 4. Idha bhikkhave bhikkhu satisambojjhaÇgam || pa || upekhÃsambojjhaÇgam bhÃveti rÃgavinaya- dosavinayamohavinayapariyosÃnaæ || amatogadham amataparÃyanam amatapariyosÃnaæ || nibbÃnaninnaæ nibbÃnapoïaæ nibbÃnapabbhÃram || || 5. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyanam saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ime satta bojjhaÇgà bhÃvetabbÃti || || #<[page 140]># %<140 BojjhaÇga-Saæyuttam XLVI.>% [UddÃnaæ] Ogho1 Yogo UpÃdÃnaæ || Gandhà Anusayena ca || KÃmaguïà NÅvaraïà || Khandhà OruddhambhÃgiyÃnÅti || || RÃgavinayapariyosÃna || dosavinaya pariyosÃna || mohavinayapariyosÃnavasena vaggo veditabbo || || BojjhaÇgasaæyuttassa Oghavaggo || || Yadapi Maggasaæyuttam vitthÃretabbam || tadapi BojjhaÇgasaæyuttaæ vitthÃretabbaæ || || BojjhaÇgasaæyuttaæ samattaæ || || #<[page 141]># %< 141>% #< BOOK III. SATIPAèèHùNA-SAõYUTTAM.># #< CHAPTER I. AMBAPùLI-VAGGO PATHAMO.># #< SN_5,47(3).1. (1) AmbapÃli.># 1. Evam me sutaæ Ekam Samayam Bhagavà VesÃliyaæ viharati AmbapÃlivane || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Bhikkhavoti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || Bhagavà etad avoca || || 3. EkÃyano ayam bhikkhave maggo sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya || yad idaæ cattÃro satipaÂÂhÃnà || Katame cattÃro || || 4. Idha bhikkhave bhikkhu kÃye kÃyanupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || || VedanÃsu vedÃnupassÅ viharati || ÃtÃpÅ sampajÃno- || || Citte cittÃnupassÅ viharati || ÃtÃpÅ sampajÃno- || || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vinneyya loke abhijjhÃdomanassaæ || || 5. EkÃya no ayam bhikkhave maggo sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnam atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya || yad idam cattÃro satipaÂÂhÃnà ti || || 6. Idam avoca Bhagavà || attamanà te bhikkhÆ Bhagavato bhÃsitam abhinanduæ || || #<[page 142]># %<142 SatipaÂÂhÃna-Saæyuttam XLVII.>% #< SN_5,47(3).2. (2) Sato.># 1. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati AmbapÃlivane || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || [pe] || 3. Sato bhikkhave bhikkhu vihareyya sampajÃno || ayam vo amhÃkam anusÃsanÅ || || 4. Katha¤ca bhikkhave bhikkhu sato hoti || || Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || VedanÃsu || la [pe] || Citte || la [pe] || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Evaæ kho bhikkhave bhikkhu sato hoti || || 5. Katha¤ca bhikkhave bhikkhu sampajÃno hoti || || Idha bhikkhave bhikkhu abhikkante paÂikkante sampajÃnakÃrÅ hoti Ãlokite vilokite sampajÃnakÃrÅ hoti || sammi¤jite pasÃrite sampajÃnakÃrÅ hoti || saÇghÃÂi patta-cÅvara-dhÃraïe sampajÃnakÃrÅ hoti || asite pÅte khÃyite sÃyite sampajÃnakÃrÅ hoti || uccÃrapassÃvakamme sampajÃnakÃrÅ hoti || gate Âhite nisinne sutte jÃgarite bhÃsite tunhÅbhÃve sampajÃnakÃrÅ hoti || || Evaæ kho bhikkhave bhikkhu sampajÃno hoti || || 6. Sato bhikkhave bhikkhu vihareyya sampajÃno || ayaæ vo amhÃkam anusÃsanÅ ti || || #< SN_5,47(3).3. (3) Bhikkhu.># 1. Ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkami || upasaÇkamitvà || pe || ekam antaæ nisÅdi || || Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || 3. SÃdhu me bhante Bhagavà saÇkhittena dhammaæ desetu || yam aham Bhagavato dhammaæ sutvà eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto vihareyyaæ ti evam eva panidhekacce moghapurisà ma¤ceva ajjhesanti dhamme ca bhÃsite mam eva anubandhitabbam ma¤¤antÅ ti #<[page 143]># %< Saæyutta-NikÃya. 143>% \<[... content straddling page break has been moved to the page above ...]>/ || || Desetu me bhante Bhagavà saÇkhittena dhammaæ desetu Sugato saÇkhittena dhammam || appeva nÃmÃham Bhagavato bhÃsitassa atthaæ jÃneyyam appeva nÃmÃham Bhagavato bhÃsitassa dÃyÃdo assan ti || || TasmÃtiha tvam bhikkhu Ãdim eva visodehi kusalesu dhammesu || ko cÃdikusalÃnaæ dhammÃnaæ sÅlam ca suvisuddhaæ diÂÂhi ca ujukà || yato kho te bhikkhu sÅla¤ ca suvisuddham bhavissati diÂÂhi ca ujukà || tato tvam bhikkhu sÅlam nissÃya sÅle patiÂÂhÃya cattÃro satipaÂÂhÃne tividhena bhÃveyyÃsi || kÃtame cattÃro || || 5. Idha tvam bhikkhu ajjhattaæ và kÃye kÃyÃnupassÅ viharÃhi || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || bahiddhà và kÃye kÃyÃnupassÅ viharÃhi || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || ajjhattabahiddhà và kÃye kÃyÃnupassÅ viharÃhi || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjadomanassaæ || || Ajjhattaæ và vedanÃsu || bahiddhÃvà vedanÃsu || ajjhattabahiddhà và vedanÃsu vedanÃnupassÅ viharÃhi || [pe] || Ajjhattaæ citte || bahiddhà citte || ajjhattabahiddhà citte cittÃnupassÅ viharÃhi || [pe] || Ajjhattaæ và dhammesu || bahiddhà và dhammesu || ajjhattabahiddhà và dhammesu dhammÃnupassÅ viharÃhi || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjÃdomanassaæ || || 5. Yato kho tvam bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya ime cattÃro satipaÂÂhÃne evaæ tividhena bhÃvessasi || tato tuyham bhikkhu yà ratti và divaso và Ãgamissati vuddhi yeva pÃÂikaÇkhà kusalesu dhammesu no parihÃnÅti || || 6. Atha kho so bhikkhu Bhagavato bhÃsitam abhinanditvà anumoditvà uÂÂhÃyasanà Bhagavantam abhivÃdetvà padakkhiïaæ katvà pakkÃmi #<[page 144]># %<144 SatipaÂÂhÃna-Saæyuttam XLVII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 7. Atha kho so bhikkhu eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirasseva yassatthÃya kulaputtà sammad eva agÃrasmà anagÃriyam pabbajanti tad anuttaram brahmacariyapariyosÃnam diÂÂheva dhamme sayam abhi¤¤Ã sachikatvà upasampajja vihÃsi || || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyam nÃparam itthattÃyÃti abhi¤¤Ãsi || || 8. A¤¤ataro ca pana so bhikkhu arahatam ahosÅti || || #< SN_5,47(3).4. (4) Sallam.># 1. Evam me sutam Ekaæ samayam Bhagavà Kosalesu viharati SÃlÃyam brÃhmaïagÃme || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || la [pe] || etad avoca || || 3. Ye te bhikkhave bhikkhÆ navà acirapabbajità adhunÃgatà imaæ dhammavinayaæ || te ve bhikkhave bhikkhÆ catunnaæ satipaÂÂhÃnÃnam bhÃvanÃya samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà || katamesaæ catunnaæ || || 4. Etha tumhe Ãvuso kÃye kÃyÃnupassino viharatha || ÃtÃpino sampajÃnà ekodibhÆtà vippasannacittà samÃhità ekaggacittà kÃyassa yathÃbhÆtaæ ¤ÃïÃya || || VedanÃsu vedanÃnupassino viharatha || ÃtÃpino sampajÃnà ekodibhÆtà vippasannacittà samÃhità ekaggacittà vedanÃnaæ yathÃbhutaæ ¤ÃïÃya || || Citte cittÃnupassino viharatha || ÃtÃpino sampajÃnà ekodibhÆtà vippassannacittà samÃhità ekaggacittà cittassa yathÃbhÆtaæ ¤ÃïÃya || || Dammesu dhammÃnupassino viharatha || ÃtÃpino sampajÃnà ekodibhÆtà vippasannacittà samÃhità ekaggacittà dhammÃnaæ yathÃbhutaæ ¤ÃïÃya || || #<[page 145]># %< Saæyutta-NikÃya. 145>% 5. Ye pi te bhikkhave bhikkhÆ sekhà appattamÃnasà anuttaraæ yogakkhemam patthayamÃnà viharanti || te pi kÃye kÃyÃnupassino viharanti || ÃtÃpino sampajÃnà ekodibhÆtà vippasannacittà samÃhità ekaggacittà kÃyassa pari¤¤Ãya || || VedanÃsu vedanÃnupassino viharanti || pe || vedanÃnam pari¤¤Ãya || || Citte cittÃnupassino viharanti || [pe] || cittassa pari¤¤Ãya || || Dhammesu dhammÃnupassino viharanti ÃtÃpino sampajÃnà ekodibhÆtà vippasannacittà samÃhità ekaggacittà dhammÃnaæ pari¤¤Ãya || || 6. Ye pi te bhikkhave bhikkhÆ arahanto khÅïÃsavà vusitavanto katakaraïÅyà ohitabhÃrà anuppattasadatthà parikkhÅïabhavasaæyojanà sammada¤¤Ã vimuttà || te pi kÃye kÃyanupassino viharanti || ÃtÃpino sampajÃnà ekodibhÆtà vippasannacittà samÃhità ekaggacittà kÃyena visaæyuttà || || VedanÃsu vedanÃnupassino viharanti || [pe] || vedanÃhi visaæyuttà || || Citte [pe] || cittena visaæyuttà || || Dhammesu dhammÃnupassino viharanti || ÃtÃpino sampajÃnà ekodibhÆtà vippasannacittà samÃhità ekaggacittà dhammehi visaæyuttà || || 7. Ye pi te bhikkhave bhikkhÆ navà acirapabbajità adhunÃgatà imaæ dhammavinayaæ || te ve bhikkhave bhikkhÆ imesaæ satipaÂÂhÃnÃnam bhÃvanÃya samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà ti || || #< SN_5,47(3).5. (5) KusalarÃsi.># 1--2. SÃvatthi || Tatra kho Bhagavà etad avoca || || 3. AkusalarÃsÅ ti bhikkhave vadamÃno pa¤canÅvaraïe sammÃvadamÃno vadeyya || kevalo hÃyam bhikkhave akusalarÃsi yad idam pa¤canÅvaraïà || katame pa¤ca || || #<[page 146]># %<146 SatipaÂÂhÃna-Saæyuttam XLVII.>% 4. KÃmacchandanÅvaraïaæ || byÃpÃdanÅvaraïaæ || thÅnamiddhanÅvaraïam || uddhaccakukkuccanÅvaraïaæ || vicikicchÃnÅvaraïaæ || || AkusalarÃsÅti bhikkhave vadamÃno ime pa¤ca nÅvaraïe sammÃvadamÃno vadeyya || kevalo hÃyam bhikkhave akusalarÃsi yad idam pa¤canÅvaraïà || || 5. KusalarÃsÅ ti bhikkhave vadamÃno cattÃro satipaÂÂhÃne sammÃvadamÃno vadeyya || kevalo hÃyam bhikkhave kusalarÃsi yad idam cattÃro satipaÂÂhÃnà || katame cattaro || || 6. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || VedanÃsu || || Citte || || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || KusalarÃsÅ ti bhikkhave vadamÃno ime cattÃro satipaÂÂhÃne sammÃvadamÃno vadeyya || kevalo hÃyam bhikkhave kusalarÃsi yad idam cattÃro satipaÂÂhÃnà ti || || #< SN_5,47(3).6. (6) Sakuïagghi.># 3. BhÆtapubbam bhikkhave sakuïagghi lÃpam sakuïam sahasà ajjhapattà aggahesi || || 4. Atha kho bhikkhave lÃpo sakuïo sakuïagghiyà hariyamÃno evam paridevasi || Mayam evamha alakkhikà mayam appapu¤¤Ã ye mayam agocare carimha paravisaye || sacejja mayaæ gocare careyyÃma sake pettike visaye || na myÃyam sakuïagghi alambhavissa yad idaæ yuddhÃyà ti || || Ko pana te lÃpa gocaro sako pettiko visayo ti || || Yad idam naÇgalakaÂÂhakaraïam le¬¬uÂÂhÃnanti || || #<[page 147]># %< Saæyutta-NikÃya. 147>% 5. Atha kho bhikkhave sakuïagghi sake bale apatthaddhà sake bale asaævadamÃnà lÃpam sakuïaæ pamu¤ci || || Gaccha kho tvaæ lÃpa tatra pi me gantvà na mokkhasÅ ti || || 6. Atha kho bhikkhave lÃpo sakuïo naÇgalakaÂÂhakaraïam le¬¬uÂÂhÃnaæ gantvà mahantaæ le¬¬um abhirÆhitvà sakuïagghim vadamÃno aÂÂhÃsi || || Ehi kho dÃni me sakuïagghi || Ehi kho dÃni me sakuïagghÅ ti || || 7. Atha kho bhikkhave sakunagghi sake bale apatthaddhà sake bale asaævadamÃnà ubho pakkhe sannÃyha lÃpaæ sakuïaæ sahasà ajjhapattà || || Yadà kho bhikkhave a¤¤Ãsi lÃpo sakuïo Bahuæ Ãgatà kho myÃyam sakunagghÅti || atha tasseva le¬¬ussa antaram paccupÃdi || || Atha kho bhikkhave sakuïagghi tattheva uram paccatÃlesi || || 8. Evaæ hi tam bhikkhave hoti yo agocare carati paravisaye || || Tasmà ti ha bhikkhave mà agocare carittha paravisaye || agocare bhikkhave caratam paravisaye lacchati MÃro otÃraæ lacchati MÃro Ãrammaïaæ || || 9. Ko ca bhikkhave bhikkhuno agocaro paravisayo || yad idam pa¤ca kÃmaguïà || katame pa¤ca || || 10. Cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || Sotavi¤¤eyyà saddà || la [pe] || GhÃnavi¤¤eyyà gandhà || JivhÃvi¤¤eyyà rasà || KÃyavi¤¤eyyà poÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || || Ayaæ bhikkhave bhikkhuno agocaro paravisayo || || 11. Gocare bhikkhave caratha sake pettike visaye || Gocare bhikkhave carataæ sake pettike visaye na lacchati MÃro otÃram na lacchati MÃro Ãrammanaæ || || #<[page 148]># %<148 SatipaÂÂhÃna-Saæyuttam XLVII.>% 12. Ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo || yad idaæ cattÃro satipaÂÂhÃnà || || Katame cattÃro || || 13. Idha bhikkhave bhikkhu kÃye kÃyanupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Ayam bhikkhave bhikkhuno gocaro sako pettiko visayo ti || || #< SN_5,47(3).7. (7) MakkaÂo.># 3. Atthi bhikkhave Himavato pabbatarÃjassa duggà visamà desà || yattha neva makkaÂÃnaæ cÃri na manussÃnaæ || || 4. Atthi bhikkhave Himavato pabbatarÃjassa duggà visamà desà || yattha makkaÂÃnaæ hi kho cÃri na manussÃnaæ || || 5. Atthi Himavato pabbatarÃjassa samà bhÆmibhÃgà ramanÅyà || yattha makkaÂÃna¤ceva cÃri manussÃna¤ ca || || Tatra bhikkhave luddà makkaÂavÅthÅsu lepam o¬¬enti makkaÂÃnam bÃdhanÃya || || Tatra bhikkhave ye te makkaÂà abÃlajÃtikà alolajÃtikà te taæ lepaæ disvà Ãrakà parivajjanti || || Yo pana so hoti makkaÂo bÃlajÃtiko lolajÃtiko || so tam lepam upasaÇkamitvà hatthena gaïhÃti || so tattha bajjhati || || Hattham mocessÃmÅti dutiyena hatthena gaïhÃti || so tattha bajjhati || || Ubho hatthe mocessÃmÅti pÃdena gaïhÃti so tattha bajjhati || || Ubho hatthe mocessÃmÅti pÃdam cà ti dutiyena pÃdena gaïhÃti so tattha bajjhati || || Ubho hatthe mocessÃmi pÃde cà ti tuï¬ena gaïhÃti so tattha bajjhati || || 6. Evaæ hi so bhikkhave makkaÂo pa¤co¬¬ito thunam seti anayam Ãpanno byasanam Ãpanno yathÃkÃmakaraïÅyo luddassa #<[page 149]># %< Saæyutta-NikÃya. 149>% \<[... content straddling page break has been moved to the page above ...]>/ || || Tam enam bhikkhave luddo vijjhitvà tasmiæ yeva kaÂÂhakataÇgÃre avasajjetvà yena kÃmam pakkamati || || 7. Evaæ hi tam bhikkhave hoti yo agocare carati paravisaye || tasmà ti ha bhikkhave mà agocare carittha paravisaye || agocare bhikkhave caratam paravisaye lacchati MÃro otÃraæ lacchati MÃro Ãrammanaæ || || 8. Ko ca bhikkhave bhikkhuno agocaro paravisayo || || Yad idam pa¤cakÃmaguïà || katame pa¤ca || || 9. Cakkhu vi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà || [pe] || KÃyavi¤¤eyyà poÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà || kÃmÆpasaæhità rajanÅyà || || Ayam bhikkhave bhikkhuno agocaro paravisayo || || 10. Gocare bhikkhave caratha sake pettike visaye || Gocare bhikkhave carataæ sake pettike visaye na lacchati MÃro otÃram na lacchati MÃro Ãrammaïaæ || || 11. Ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo || || Yad idaæ cattÃro satipaÂÂhÃnà || katame cattÃro || || 12. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Ayam bhikkhave bhikkhuno gocaro sako pettiko visayo ti || || #< SN_5,47(3).8. (8) SÆdo.># I. SeyyathÃpi bhikkhave bÃlo avyatto akusalo sÆdo rÃjÃnam và rÃjamahÃmattÃnaæ và nÃnÃccayehi sÆpehi paccupaÂÂhito assa || ambilaggehi pi tittakaggehi pi kaÂukaggehi pi madhuraggehi pi khÃrikehi pi akhÃrikehi pi loïikehi pi aloïikehi pi || || #<[page 150]># %<150 SatipaÂÂhÃna-Saæyuttam XLVII.>% 4. Sa kho so bhikkhave bÃlo avyatto akusalo sÆdo sakassa bhattassa nimittaæ na uggaïhati || Idam và me ajja bhattasÆpeyyaæ ruccati || imassa và abhiharati || imassa và bahuæ gaïhÃti || imassa và vaïïam bhÃsati || || Ambilaggaæ và me ajja bhattasÆpeyyaæ ruccati || ambilaggassa và abhiharati || ambilaggassa và bahuæ gaïhÃti || ambilaggassa và vaïïam bhÃsati || || Tittakaggaæ và me ajja KaÂukaggaæ và me ajja || Madhuraggaæ và me ajja || KhÃrikaæ và me ajja || AkhÃrikaæ và me ajja || Loïikaæ và me ajja || Aloïikaæ và me ajja bhattasÆpeyyaæ ruccati || aloïikassa và abhiharati || aloïikassa và bahuæ gaïhÃti aloïikassa và vaïïam bhÃsatÅ ti || || 5. Sa kho so bhikkhave bÃlo avyatto akusalo sÆdo na ceva lÃbhÅ hoti acchÃdanassa || na lÃbhÅ vetanassa na lÃbhÅ abhihÃrÃnaæ || taæ kissa hetu || || Tathà hi so bhikkhave bÃlo avyatto akusalo sÆdo sakassa bhattassa nimittaæ na ugganhÃti || || 6. Evam eva kho bhikkhave idhekacco bÃlo avyatto akusalo bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tassa kÃye kÃyÃnupassino viharato cittaæ na samÃdhiyati upakkilesà na pahiyyanti || so taæ nimittam na uggaïhÃti || VedanÃsu || Citte || Dhammesu dhammÃnupassi viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tassa dhammesu dhammÃnupassino viharato cittaæ na samÃdhiyati upakkilesà na pahiyyanti || so tam nimittaæ na uggaïhÃti || || 7. Sa kho so bhikkhave bÃlo avyatto akusalo bhikkhu na ceva lÃbhÅ diÂÂheva dhamme sukhavihÃrÃnaæ || na lÃbhÅ satisampaja¤¤assa #<[page 151]># %< Saæyutta-NikÃya. 151>% \<[... content straddling page break has been moved to the page above ...]>/ || tam kissa hetu || || Tathà hi so bhikkhave bÃlo avyatto akusalo bhikkhu sakassa cittassa nimittaæ na uggaïhÃti || || II. 8. SeyyathÃpi pi bhikkhave paï¬ito vyatto kusalo sÆdo rÃjÃnaæ và rÃjamahÃmattÃnaæ và nÃnÃccayehi sÆpehi paccupaÂÂhito assa || ambilaggehi pi tittakaggehi pi kaÂukaggehi pi madhuraggehi pi khÃrikehi pi akhÃrikehi pi loïikehi pi aloïikehi pi || || Sa kho so bhikkhave paï¬ito vyatto kusalo sÆdo sakassa bhattassa nimittam uggaïhÃti || Idam và me ajja bhattasupeyyaæ ruccati || imassa và abhiharati || imassa và bahuæ gaïhÃti || imassa và vaïïaæ bhÃsati || || Ambilaggaæ và me ajja bhattasÆpeyyaæ ruccati ambilaggassa và abhiharati || ambilaggassa và bahum gaïhÃti || ambilaggassa và vaïïam bhasati || Tittakaggaæ và ma ajja || KaÂukaggaæ và me ajja || Madhuraggaæ và me ajja || KhÃrikaæ và me ajja || AkhÃrikaæ và me ajja || Loïikaæ và me ajja || Aloïikaæ và me ajja bhattasÆpeyyaæ ruccati || aloïikassa và abhiharati || aloïikassa và bahuæ gaïhÃti || aloïikassa và vaïïam bhÃsatÅ ti || || 9. Sa kho bhikkhave paï¬ito vyatto kusalo sÆdo lÃbhÅ ceva hoti acchÃdanassa lÃbhÅ vetanassa lÃbhi abhihÃrÃnaæ || taæ kissa hetu || || Tathà hi so bhikkhave paï¬ito vyatto kusalo sÆdo sakassa bhattassa nimittam uggaïhÃti || || 10. Evam eva kho bhikkhave idhekacco paï¬ito vyatto kusalo bhikkhu kÃye kÃyanupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tassa kÃye kÃyÃnupassino viharato cittaæ samÃdhiyati upakkilesà pahÅyanti #<[page 152]># %<152 SatipaÂÂhÃna-Saæyuttam XLVII.>% \<[... content straddling page break has been moved to the page above ...]>/ || so taæ nimittam uggaïhÃti || VedanÃsu || [pe] || Citte || [pe] || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tassa dhammesu dhammÃnupassino viharato cittaæ samÃdhiyati upakkilesà pahÅyanti || so taæ nimittam uggaïhÃti || || 11. Sa kho so bhikkhave paï¬ito vyatto kusalo bhikkhu lÃbhÅ ceva hoti diÂÂheva dhamme sukhavihÃrÃnaæ lÃbhÅ hoti satisampaja¤¤assa || taæ kissa hetu || || Tathà hi so bhikkhave paï¬ito vyatto kusalo bhikkhu sakassa cittassa nimittam uggaïhÃtÅ ti || || #< SN_5,47(3).9. (9) GilÃno.># 1. Ekam me sutaæ Ekam samayam Bhagavà VesÃliyaæ viharati BeluvagÃmake || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Etha tumhe bhikkhave samantà VesÃliyà yathà mittaæ yathà sandiÂÂhaæ yathà sambhattaæ vassam upetha gacchatha idhevÃham BeluvagÃmake vassam upagacchamÅti || || Evam bhante ti kho te bhikkhÆ Bhagavato paÂissutvà samantà VesÃliyà yathà mittam yathà sandiÂÂham yathà sambhattaæ vassam upaga¤chuæ || Bhagavà pana tattheva BeluvagÃmake vassam upaga¤chi || || 3. Atha kho Bhagavato vassupagatassa kharo ÃbÃdho uppajji || bÃÊhà vedanà vattanti mÃraïantikà || tatra sudam Bhagavà sato sampajÃno adhivÃsesi aviha¤¤amÃno || || 4. Atha kho Bhagavato etad ahosi || Na kho pana me tam paÂirÆpaæ yo ham anÃmantetvà upaÂÂhÃke anapaloketvà bhikkhusaÇgham parinibbÃyeyyaæ || yan nÆnÃham imam ÃbÃdham viriyena patipaïÃmetvà jÅvitasaÇkhÃram adhiÂÂhÃya vihareyyanti #<[page 153]># %< Saæyutta-NikÃya. 153>% \<[... content straddling page break has been moved to the page above ...]>/ || || Atha kho Bhagavà tam ÃbÃdhaæ viriyena patipaïÃmetvà jÅvitasaÇkhÃram adhiÂÂhÃya vihÃsi || || 5. Atha kho Bhagavà gilÃnà vuÂÂhito aciravuÂÂhito gela¤¤Ã vihÃrà nikkhÃmitvà vihÃrapacchà chÃyÃyam pa¤¤atte Ãsane nisÅdi || || 6. Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nÅsÅdi || || Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || DiÂÂhà bhante khamanÅyam diÂÂhà bhante Bhagavato yÃpanÅyaæ || api me bhante madhurakajÃto viya kÃyo || disà pi me na pakkhÃyanti || dhammà pi maæ na paÂibbanti Bhagavato gelä¤ena || || Api ca me bhante ahosi kÃcid eva assÃsamattà || na tÃva Bhagavà parinibbÃyissati || na tÃva Bhagavà bhikkhusaÇgham Ãrabbha ki¤cid eva udÃharatÅ ti || || 7. Kim pana dÃni ùnanda bhikkhusaÇgho mayi paccÃsiæsati || desito ùnanda mayà dhammo anantaram abÃhiraæ katvà || || NatthÃnanda TathÃgatassa dhammesu ÃcariyamuÂÂhi || yassa nÆnÃnanda evam assa Aham bhikkhusaÇgham pariharissÃmÅti và Mamuddesiko bhikkhusaÇgho ti và so nÆnÃnanda bhikkhusaÇgham Ãrabbha ki¤cid eva udÃhareyya || || TathÃgatassa kho ùnanda na evam hoti || Aham bhikkhusaÇgham pariharissamÅ ti và Mamuddesiko bhikkhusaÇgho ti và sakim ùnanda TathÃgato bhikkhusaÇgham Ãrabbha ki¤cid eva udÃharissati || || 8. Etarahi kho panÃham ùnanda jiïïo vuddho mahallako addhagato vayo anuppatto asÅtiko me vasso vattati || || SeyyathÃpi ùnanda jarasakaÂam vedhamissakena yÃpeti || evam eva kho ùnanda vedhamissakena ma¤¤e tathÃgatassa kÃyo yÃpeti || || #<[page 154]># %<154 SatipaÂÂhÃna-Saæyuttam XLVII.>% 9. Yasmiæ ùnanda samaye TathÃgato sabbanimittÃnam amanasikÃrà ekaccÃnam vedanÃnaæ nirodhà animittam cetosamÃdhim upasampajja viharati || phÃsutaram ùnanda tasmiæ samaye TathÃgatassa kÃyo hoti || || Tasmà ti hÃnanda attadÅpà viharatha attasaraïà ana¤¤asaraïà dhammadÅpà dhammasaraïà ana¤¤asaraïà || || Katha¤cÃnanda bhikkhu attadÅpo viharati attasaraïo ana¤¤asaraïo dhammadÅpo dhammasaraïo ana¤¤asaraïo || || 10. IdhÃnanda bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || || Evaæ kho ùnanda bhikkhu attadÅpo viharati attasaraïo ana¤¤Ãsaraïo dhammadÅpo dhammasaraïo ana¤¤asaraïo || || 11. Ye hi keci ùnanda etarahi và mamaccaye và attadÅpà viharissanti attasaraïà ana¤¤asaraïà dhammadÅpà dhammasaraïà ana¤¤asaraïà || tamatagge me te ùnanda bhikkhÆ bhavissanti ye keci sikkhÃkÃmà ti || || #< SN_5,47(3).10. (10) BhikkhunivÃsako.># 1. Savatthi || || 2. Atha kho Ãyasmà ùnando pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena a¤¤ataro bhikkhunupassayo tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || || 2. Atha kho sambahulà bhikkhuniyo yenÃyasmà ùnando tenupasaÇkamiæsu || upasaÇkamitvà Ãyasmantam ùnandam abhivÃdetvà ekam antaæ nisÅdiæsu || || Ekam antaæ nisinnà kho tà bhikkhuniyo Ãyasmantam ùnandam etad avocuæ || || 3. Idha bhante ùnanda sambahulà bhikkhuniyo catÆsu satipaÂÂhÃnesu supatiÂÂhitacittà viharantiyo uÊÃram pubbenÃparam visesaæ sampajÃnantÅ ti || || #<[page 155]># %< Saæyutta-NikÃya. 155>% Evam etam bhaginiyo evam etam bhaginiyo || yo hi koci bhaginiyo bhikkhu và bhikkhunÅ và catÆsu satipaÂÂhÃnesu supatiÂÂhitacitto viharati || tassetam pÃÂikaÇkham uÊÃram pubbenÃparaæ visesaæ sampajÃnissatÅ ti || || 4. Atha kho Ãyasmà ùnando tà bhikkhuniyo dhammiyà kathÃya sandassetvà samÃdapetvà samuttejetvà sampahaæsetvà uÂÂhÃyÃsanà pakkÃmi || || 5. Atha kho Ãyasmà ùnando SÃvatthiyam piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkanto yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || IdhÃham bhante pubbaïhasamayam nivÃsetvà pattacÅvaram ÃdÃya yena a¤¤ataro bhikkhunupassayo tenupasaÇkamiæ || upasaÇkamitvà pa¤¤atte Ãsane nisÅdiæ || || Atha kho bhante sambahulà bhikkhuniyo yenÃhaæ tenupasaÇkamiæsu || upasaÇkamitvà mam abhivÃdetvà ekam antam nisÅdiæsu || ekam antaæ nisinnà kho bhante tà bhikkhuniyo mam etad avocuæ || || Idha bhante ùnanda sambahulà bhikkhuniyo catusu satipaÂÂhÃnesu supatiÂÂhitacittà viharantiyo uÊaram pubbenÃparam visesaæ sampajÃnantÅ ti || || Evam vuttÃham bhante tà bhikkhuniyo etad avocuæ || Evam etam bhaginiyo evam etam bhaginiyo yo hi koci bhaginiyo bhikkhu va bhikkhunÅ và catusu satipaÂÂhÃnesu supatiÂÂhitacitto viharati || tassetam pÃÂikaÇkham uÊÃram pubbenÃparaæ visesaæ saæjÃnissatÅ ti || || 6. Evam etam ùnanda evam etaæ || yo hi koci ùnanda bhikkhu và bhikkhunÅ và catusu satipaÂÂhÃnesu supatiÂÂhitacitto viharati || tassetam pÃÂikaÇkham uÊÃram pubbenÃparam visesaæ sa¤jÃnissatÅ ti || katamesu catusu || || 7. IdhÃnanda bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || || #<[page 156]># %<156 SatipaÂÂhÃna-Saæyuttam XLVII.>% Tassa kÃye kÃyanupassino viharato kÃyÃrammano và uppajjati kÃyasmim pariÊÃho cetaso và lÅnattam bahiddhà và cittaæ vikkhipati || || TenÃnanda bhikkhunà kismi¤cid eva pasÃdaniye nimitta cittam païidahitabbam || tassa kismi¤cid eva pasÃdaniye nimitte cittam païidahato pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vedayati || sukhino cittaæ samÃdhiyati || || So iti paÂisa¤cikkhati || Yassa khvÃhaæ atthÃya cittam païidahiæ so me attho abhinipphanno handa dÃni paÂisaæharÃmÅ ti || So paÂisaæharati ceva na ca vitakketi na ca vicÃreti || Avitakkomhi avicÃro ajjhattaæ satimà sukhamasmÅ ti pajÃnÃti || || 8--9. Puna ca param ùnanda vedanÃsu || citte || || 10. Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tassa dhammesu dhammÃnupassino viharato dhammÃrammaïo và uppajjati kÃyasmiæ pariÊÃho cetaso và lÅnattam bahiddhà và cittaæ vikkhipati || || TenÃnanda bhikkhunà kismi¤cid eva pasÃdaniye nimitte cittam païidahitabbaæ || tassa kimi¤cid eva pasÃdaniye nimitte cittam païidahato pÃmujjaæ jÃyati || pamÆditassa pÅti jÃyati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vedayati || sukhino cittaæ samÃdhiyati || so iti paÂisa¤cikkhati || Yassa khvÃham atthÃya cittam païidahiæ || so me attho abhinipphanno || handa dÃni paÂisaæharÃmÅti || || So paÂisaæharati ceva na ca vitakketi na ca vicÃreti || Avitakkomhi avicÃro ajjhattaæ satimà sukhamasmÅ ti pajÃnÃti || || 11. Evaæ kho ùnanda païidhÃya bhÃvanà hoti || || 12. Katha¤cÃnanda apaïidhÃya bhÃvanà hoti || || #<[page 157]># %< Saæyutta-NikÃya. 157>% 13. Bahiddhà ùnanda bhikkhu cittam apaïidhÃya Apaïihitam me bahiddhà cittan ti pajÃnÃti || || Atha pacchÃpure asaækhittaæ vimuttam Apaïihitan ti pajÃnÃti || || Atha ca pana kÃye kÃyÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà sukhamasmÅ ti pajÃnÃti || || 14. Bahiddhà ùnanda bhikkhu cittam apanidhÃya Apaïihitam me bahiddhà cittan ti pajÃnÃti || || Atha pacchÃpure asaækhittam vimuttam Apaïihitanti pajÃnÃti || || Atha ca pana vedanÃsu vedanÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà Sukham asmÅ ti pajÃnÃti || || 15. Bahiddhà ùnanda bhikkhu cittam apaïidhÃya Apaïihitam me bahiddhà cittan ti pajÃnati || || Atha pacchÃpure asaækhittam vimuttam Apaïihitanti pajÃnÃti || || Atha pana citte cittÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà sukhamasmÅti pajÃnÃti || || 16. Bahiddhà ùnanda bhikkhu cittam apanidhÃya apaïihitam me bahiddhà cittanti pajÃnÃti || || Atha pacchÃpure asaækhittaæ vimuttam Apaïihitanti pajÃnÃti || || Atha ca pana dhammesu dhammÃnupassÅ viharÃmi || ÃtÃpÅ sampajÃno satimà sukhamasmÅti pajÃnÃti || || 17. Evaæ kho ùnanda apaïidhÃya bhÃvanà hoti || || 18. Iti kho ùnanda desità mayà païidhÃya bhÃvanà desità apaïidhÃya bhÃvanà || || Yam ùnanda satthÃrà karaïÅyam sÃvakÃnaæ hitesinà anukampakena anukampam upÃdÃya || kataæ vo tam mayà || || EtÃni ùnanda rukkhamÆlÃni etÃni su¤¤ÃgÃrÃni nijjhÃyathÃnanda mà pamÃdattha ma pacchÃvippatisÃrino ahuvattha || ayaæ vo amhÃkam anusÃsanÅ ti || || 19. Idam avoca Bhagavà || attamano Ãyasmà ùnando Bhagavato bhÃsitam abhinandÅ ti || || #<[page 158]># %<158 SatipaÂÂhÃna-Saæyuttam XLVII.>% TatruddÃnam1 || || AmbapÃlivaggo pathamo || || AmbapÃli Sato Bhikkhu || SÃllam KusalarÃsi ca || Sakunagghi MakkaÂo SÆdo || GilÃno Bhikkhuni-vÃsakoti || || #< CHAPTER II. NùLANDAVAGGO DUTIYO.># #< SN_5,47(3).11. (1) MahÃpuriso.># 1. SÃvatthi-nidÃnaæ || || 2. Atha kho Ãyasmà SÃriputto yena Bhagavà tenupa saÇkami || upasaÇkamitvà || pe || Ekam antam nisinno kho Ãyasmà SÃriputto Bhagavantam etad avoca || || 3. MahÃpuriso mahÃpuriso ti bhante vuccati || KittÃvatà nu kho bhante mahÃpuriso hotÅ ti || || Vimuttacittattà kho haæ SÃriputta MahÃpuriso ti vadÃmi || avimuttacittattà No mahÃpuriso ti vadÃmi || || Katha¤ ca SÃriputta vimuttacitto hoti || || 4. Idha SÃriputta bhikkhu kÃye kÃyanupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || tassa kÃye kÃyÃnupassino viharato cittaæ virajjati vimuccati anupÃdÃya Ãsavehi || || VedanÃsu || || Citte || || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tassa dhammesu dhammÃnupassino viharato cittaæ virajjati vimuccati anupÃdÃya Ãsavehi || || 5. Evaæ kho SÃriputta vimuttacitto hoti || || Vimuttacittattà kho haæ Sariputta MahÃpuriso ti vadÃmi || avimuttacittattà No mahÃpuriso ti vadÃmÅ ti || || #<[page 159]># %< Saæyutta-NikÃya. 159>% #< SN_5,47(3).12. (2) NÃlandam.># 1. Ekaæ samayam Bhagavà NÃlandÃyaæ viharati PÃvÃrikambavane || || 2. Atha kho Ãyasmà SÃriputto yena Bhagavà tenupasarikami || upasaÇkamitvà || [pe] || Ekam antam nisinno kho Ãyasmà SÃriputto Bhagavantam etad avoca || || 3. Evam pasanno ham bhante Bhagavati || Na cÃhu na ca bhavissati na cetarahi vijjati a¤¤o samaïo và brÃhmaïo và Bhagavatà bhiyyo bhi¤¤ataro yad idaæ sambodhiyan ti || || UÊÃrà kho tyÃyaæ SÃriputta Ãsabhi vÃcà bhÃsità ekaæso gahito sÅhanÃdo nadito || || Evam pasanno ham bhante Bhagavati na cÃhu na ca bhavissati na cetarahi vijjati a¤¤o samaïo và brÃhmaïo và Bhagavatà bhiyyo bhi¤¤ataro yad idaæ sambodhiyan ti || || 4. Kinnu te SÃriputta ye te ahesum atÅtam addhÃnam arahanto sammÃsambuddhà || sabbe te bhagavanto cetasà cetopariccavidità || EvaæsÅlà te bhagavanto ahesuæ iti và || Evaæ dhammà te bhagavanto ahesuæ iti và || Evam pa¤¤Ã te bhagavanto ahesum iti và || {EvaævihÃrino} te bhagavanto ahesuæ iti và Evaævimuttà te bhagavanto ahesum iti và ti || || No hetam bhante || || 5. Kim pana te SÃriputta ye te bhavissanti anÃgatam addhÃnam arahanto sammÃsambuddhà || sabbe te bhagavanto cetasà cetopariccavidità evaæsilà te bhagavanto bhavissanti iti và evaæ dhammà te bhagavanto bhavissanti iti và evampa¤¤Ã te bhagavanto bhavissanti iti và evaævihÃrino te bhagavanto bhavissanti iti và || evaævimuttà kho bhagavanto bhavissanti iti và ti || || #<[page 160]># %<160 SatipaÂÂhÃna-Saæyuttam XLVII.>% No hetam bhante || || 6. Kim pana tyÃhaæ SÃriputta etarahi arahaæ sammÃsambuddho cetasà cetopariccavidÅto || evaæsÅlo bhagavà iti và evaædhammo bhagavà iti và evampa¤¤o bhagavà iti và evaævihÃrÅ bhagavà iti và evaævimutto bhagavà iti và ti || || No hetam bhante || || 7. Ettha ca te SÃriputta atÅtÃnÃgatapaccuppannesu arahantesu sammÃsambuddhesu cetopariyÃya¤Ãïaæ natthi || atha kiæcarahi tayà SÃriputta ulÃrà Ãsabhi vÃcà bhÃsità ekaæso gahito sÅhanÃdo nadito || Evam pasannoham bhante Bhagavati na cÃhu na ca bhavissati na cetarahi vijjati a¤¤o samaïo va brÃhmaïo và Bhagavato bhiyyo bhi¤¤ataro yadidaæ sambodhiyan ti || Na kho me tam bhante atÅtÃnÃgatapaccuppannesu arahantesu sammÃsambuddhesu cetopariyÃya¤Ãïam atthi || api ca dhammanvayo vidito || || 8. SeyyathÃpi bhante ra¤¤o paccantimaæ nagaram daÊhuddÃpaæ daÊhapÃkÃratoraïam ekadvÃraæ || tatrassa dovÃriko paï¬ito viyatto medhÃvÅ a¤¤ÃtÃnaæ nivÃretvà ¤ÃtÃnam pavesetà || || So tassa nagarassa samantà anupariyÃya patham anukkamamÃno na passeyya pÃkÃrasandhiæ và pÃkÃravivaraæ và antamaso biÊÃranissakkanamattam pi || tassa evam assa || Ye kho keci oÊarikà pÃïà imaæ nagaram pavisanti và nikkhamanti và sabbe te iminà va dvÃrena pavisanti và nikkhamanti và ti || || Evam eva kho me bhante dhammanvayo vidito || || 9. Ye pi te bhante ahesum atÅtam addhÃnaæ arahanto sammÃsambuddhà sabbe te bhagavanto pa¤canÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe catusu satipaÂÂhÃnesu supatiÂÂhitacittà sattabojjhaÇge yathÃbhÆtam bhÃvetvà anuttaraæ sammÃsambodhim abhisambujjhiæsu #<[page 161]># %< Saæyutta-NikÃya. 161>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ye pi te bhante bhavissanti anÃgatam addhÃnam arahanto sammÃsambuddhà sabbe te bhagavanto pa¤canÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe catusu satipaÂÂhÃnesu supatiÂÂhitacittà sattabojjhaÇge yathÃbhÆtam bhÃvetvà anuttaraæ sammÃsambodhim abhisambujjhissanti || || Bhagavà pi bhante etarahi arahaæ sammÃsambuddho pa¤canÅvaraïe pahÃya cetaso uppakkilese pa¤¤Ãya dubbalÅkaraïe catusu satipaÂÂhÃnesu supatiÂÂhitacitto sattabojjhaÇge yathÃbhÆtam bhÃvetvà anuttaram sammÃsambodhim abhisambuddhoti || || 10. SÃdhu sÃdhu SÃriputta tasmà ti ha tvaæ SÃriputta imam dhammapariyÃyam abhikkhaïam bhÃseyyÃsi bhikkhÆnam bhikkhÆnÅnam upÃsakÃnam upÃsikÃnam || yesam pi hi SÃriputta moghapurisÃnam bhavissati TathÃgate kaÇkhà và vimati và tesam pi mam dhammapariyÃyam sutvà yà tesaæ TathÃgate kaÇkhà và vimati và sà pahÅyissatÅ ti || || #< SN_5,47(3).13. (3) Cuï¬o.># 1. Ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tena kho pana samayena Ãyasmà SÃriputto Magadhesu viharati NÃlagÃmake || ÃbÃdhiko dukkhito bÃÊhagilÃno || Cundo ca samaïuddeso Ãyasmato SÃriputtassa upaÂÂhÃko hoti || || 3. Atha Ãyasmà SÃriputto tena ÃbÃdhena parinibbÃyi || || 4. Atha kho Cundo samaïuddeso Ãyasmato SÃriputtassa pattacÅvaram adÃya yena SÃvatthi-Jetavanam AnÃthapiï¬ikassa ÃrÃmo yenÃyasmà ùnando tenupasaÇkami || upasaÇkamitvà Ãyasmantam ùnandam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho Cundo samaïuddeso Ãyasmantam ùnandam etad avoca #<[page 162]># %<162 SatipaÂÂhÃna-Saæyuttam XLVII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || ùyasmà bhante Sariputto parinibbuto idam assa pattacÅvaranti || || 5. Atthi kho idam Ãvuso Cunda kathÃpÃbhatam Bhagavantaæ dassanÃya || ÃyÃmÃvuso Cunda yena Bhagavà tenupasaÇkamissÃma || upasaÇkamitvà Bhagavato etam attham ÃrocessÃmÃti || || Evam bhante ti kho Cundo samaïuddeso Ãyasmato ùnandassa paccassosi || || 6. Atha kho Ãyasmà ca ùnando Cundo ca samaïuddeso yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nÅsÅdiæsu || || Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || Ayam bhante Cundo samaïuddeso evam Ãha || ùyasmà bhante SÃriputto parinibbuto idam assa pattacÅvaran ti || || Api ca me bhante madhurakajÃto viya kÃyo || disà pi me na pakkhÃyanti dhammà pi me na paÂibhanti Ãyasmà SÃriputto parinibbuto ti sutvà ti || || 7. Kinnu te ùnanda SÃriputto sÅlakkhandhaæ và ÃdÃya parinibbuto || samÃdhikkhandhaæ và ÃdÃya parinibbuto || pa¤¤akkhandhaæ và ÃdÃya parinibbuto || vimuttikkhandhaæ và ÃdÃya parinibbuto || vimutti¤¤anadassanakkhandhaæ và ÃdÃya parinibbuto ti || || Na ca kho me tam bhante Ãyasmà SÃriputto sÅlakkhandhaæ và ÃdÃya parinibbuto || pe || vimutti¤¤Ãïadassanakkhandhaæ và ÃdÃya parinibbuto || Api ca me bhante Ãyasmà SÃriputto ovÃdako ahosi otiïïo vi¤¤Ãpako sandassako samÃdapako samuttejako sampahaæsako akilÃsu dhammadesanÃya anuggÃhako sabrahmacÃrÅnaæ tam mayam Ãyasmato SÃriputtassa dhammojaæ dhammabhogaæ dhammÃnuggaham anussarÃmÃti || || 8. Nanu tam ùnanda mayà paÂigacceva akkhÃtaæ sabbehi piyehi manÃpehi nÃnÃbhÃvo vinÃbhÃvo a¤¤athÃbhÃvo #<[page 163]># %< Saæyutta-NikÃya. 163>% \<[... content straddling page break has been moved to the page above ...]>/ || tam kutettha ùnanda labbhà || Yan taæ jÃtam bhÆtaæ saÇkhatam palokadhammaæ taæ vata mà palujjÅti netaæ ÂhÃnaæ vijjati || || 9. SeyyathÃpi ùnanda mahato rukkhassa tiÂÂhato sÃravato yo mahantataro khandho so palujjeyya || evam eva kho ùnanda mahato bhikkhusaÇghassa tiÂÂhato sÃravato SÃriputto parinibbuto taæ kutettha ùnanda labbhà yan taæ jÃtam bhÆtaæ saÇkhataæ palokadhammaæ taæ vata mà palujjÅti netaæ ÂhÃnaæ vijjati || || 10. Tasmà ti hÃnanda attadÅpà viharatha attasaraïà ana¤¤asaraïà dhammadÅpà dhammasaraïà ana¤¤asaraïà || || Katha¤cÃnanda bhikkhu attadÅpo viharati attasaraïo ana¤¤asaraïo dhammadÅpo dhammasaraïo ana¤¤asaraïo || || 11. IdhÃnanda bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || Evaæ kho ùnanda bhikkhu attadÅpo viharati attasaraïo ana¤¤asaraïo dhammadÅpo dhammasaraïo ana¤¤asaraïo || || 12. Ye hi keci ùnanda etarahi và mamaccaye và attadipà viharissanti attasaraïà ana¤¤asaraïà dhammadÅpà dhammasaraïà ana¤¤asaraïà || tamatagge pete ùnanda bhikkhÆ bhavissanti ye keci sikkhÃkÃmà ti || || #< SN_5,47(3).14. (4) CeÊam.># 1. Ekaæ samayam Bhagavà VajjÅsu viharati UkkacelÃyaæ GaÇgÃya nadiyà tÅre mahatà bhikkhusaÇghena saddhim aciraparinibbutesu SÃriputta-MoggalÃnesu || || 2. Tena kho pana samayena Bhagavà bhikkhu-saÇghaparivuto ajjhokÃse nisinno hoti || || Atha kho Bhagavà tunhÅbhÆtam bhikkhusaÇgham anuviloketvà bhikkhÆ Ãmantesi || || #<[page 164]># %<164 SatipaÂÂhÃna-Saæyuttam XLVII.>% 3. Api myÃyam bhikkhave parisà su¤¤Ã viya khÃyati || parinibbutesu SÃriputta-MoggalÃnesu su¤¤Ã me bhikkhave parisà hoti || anapekkhà tassam disÃyam hoti yassaæ dÅsÃyaæ SÃriputta-MoggalÃnà viharanti || || 4. Ye hi te bhikkhave ahesum atÅtamadhÃnam arahanto sammÃsambuddhà || tesam pi bhagavantÃnam etaparamam yeva sÃvakayugam ahosi || seyyathÃpi mayhaæ SÃriputtaMoggalÃnà || || Ye pi te bhikkhave bhavissanti anÃgatam addhÃnam arahanto sammÃsambuddhà || tesam pi bhagavantÃnam etaparamaæ yeva sÃvakayugam bhavissati || seyyathÃpi mayhaæ SÃriputta-MoggalÃnà || || 5. Acchariyam bhikkhave sÃvakÃnam abbhutam bhikkhave sÃvakÃnam satthu ca nÃma sÃsanakarà bhavissanti ovÃdapatikarà || catunnaæ ca parisÃnam piyà bhavissanti manÃpà garÆ ca bhÃvaniyà ca || || Acchariyam bhikkhave TathÃgatassa abbhutam bhikkhave TathÃgatassa || evarÆpe pi nÃma sÃvakayuge parinibbute natthi TathÃgatassa soko và paridevo và || tam kutettha bhikkhave labbhà || yantaæ jÃtaæ bhÆtaæ saÇkhataæ palokadhammaæ taæ vata ma palujjÅti netaæ ÂhÃnaæ vijjati || || 6. SeyyathÃpi bhikkhave mahato rukkhassa tiÂÂhato sÃravato ye mahantatarà khandhà te palujjeyyuæ || Evam eva kho bhikkhave mahato bhikkhusaÇghassa tiÂÂhato sÃravato SÃriputta-MoggalÃnà parinibbutà || taæ kutettha bhikkhave labbhà || yan taæ jÃtam bhÆtam saÇkhatam palokadhammaæ taæ vata mà palujjÅti || netaæ ÂhÃnaæ vijjati || || 7. Tasmà ti ha bhikkhave attadÅpà viharathÃ- -ana¤¤asaraïà || || 8. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ- -ana¤¤asaraïo || || #<[page 165]># %< Saæyutta-NikÃya. 165>% 9. Ye hi keci bhikkhave etarahi và mamaccaye và attadÅpà viharissanti- -tamatagge bhikkhave bhikkhu bhavissanti ye keci sikkhÃkÃmà ti || || #< SN_5,47(3).15. (15) BÃhiyo (or BÃhiko).># 1. SÃvatthi nidanaæ || || 2. Atha kho Ãyasmà BÃhiyo yena Bhagavà tenupasaÇkami || upasaÇkamitvà || [pe] || ekam antaæ nisinno kho Ãyasmà BÃhiyo Bhagavantam etad avoca || || SÃdhu me bhante saÇkhittena dhammaæ desetu || yaæ aham Bhagavato dhammaæ sutvà eko vÆpakaÂÂho apamatto ÃtÃpÅ pahitatto vihareyyanti || Tasmà ti ha tvam BÃhiya Ãdim eva visodhehi kusalesu dhammesu || || Ko cÃdi kusalÃnaæ dhammÃnaæ || sÅla¤ca suvisuddhaæ diÂÂhi ca ujukà || || 3. Yato ca kho te BÃhiya sÅla¤ca suvisuddham bhavissati diÂÂhi ca ujukà || tato tvam BÃhiya sÅlam nissÃya sÅle patiÂÂhÃya cattÃro satipaÂÂhÃne bhÃveyyÃsi || katame cattÃro || || 4. Idha tvam BÃhiya kÃye kÃyÃnupassÅ viharÃhi || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharÃhi || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Yato kho tvam BÃhiya sÅlam nissÃya sÅle patiÂÂhÃya ime cattÃro satipaÂÂhÃne evam bhÃvessasi || tato {tuyham} BÃhiya yà ratti và divaso và Ãgamissasi || vuddhi yeva paÂikaÇkhà kusalesu dhammesu no parihÃnÅ ti || || #<[page 166]># %<166 SatipaÂÂhÃna-Saæyuttam XLVII.>% 5. Atha kho Ãyasmà BÃhiyo Bhagavato bhÃsitam abhinanditvà anumoditvà uÂÂhÃyÃsanà Bhagavantam abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 6. Atha kho Ãyasmà BÃhiyo eko vupakaÂÂho apamatto ÃtÃpÅ pahitatto viharanto na cirasseva yassatthÃya kulaputtà sammadeva agÃrasmà anagÃriyam pabbajanti tad anuttaram brahmacariyapariyosÃnaæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || KhÅnà jÃti vusitam brahmacariyam kataæ karaïÅyaæ nÃparam ittatthÃyà ti abbha¤¤Ãsi || || 7. A¤¤ataro ca panÃyasmà BÃhiyo arahatam ahosÅ ti || || #< SN_5,47(3).16. (6) Uttiyo.># 1. SÃvatthi nÅdÃnam || || 2--4. Atha kho Ãyasmà Uttiyo yena Bhagavà tenupasaÇkami || [pe] || tato tvam Uttiya gamissasi maccudheyyassa pÃranti || pe || || 5.6.7. A¤¤ataro ca panÃyasmà Uttiyo arahatam ahosÅ ti || || #< SN_5,47(3).17. (7) Ariyo.># 1. SÃvatthi || || 2. CattÃro me bhikkhave satipaÂÂhÃnà bhÃvità bahulÅkatà ariyà niyyÃnikà niyyanti takkarassa sammÃdukkhÃkkhayÃya || katame cattÃro || || 3. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhadomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || #<[page 167]># %< Saæyutta-NikÃya. 167>% 4. Ime kho bhikkhave cattÃro satipaÂÂhÃnà bhÃvità bahulÅkatà ariyà niyyÃnikà niyyanti takkarassa sammÃdukkhakkhayÃyà ti || || #< SN_5,47(3).18. (8) BrahmÃ.># 1. Ekaæ samayam Bhagavà UruvelÃyaæ viharati najjà Nera¤jarÃya tÅre AjapÃlanigrodhe pathamÃbhisambuddho || || 2. Atha kho Bhagavato rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || EkÃyano yam maggo sattÃnam visuddhiyà sokaparidevÃnam samatikkamÃya dukkhadomanassÃnam atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya yad idaæ cattÃro satipaÂÂhÃnà || katame cattÃro || || 3. KÃye và bhikkhu kÃyÃnupassÅ vihareyya || ÃtÃpÅ sampajÃno satimà vinneyya loke abhijjhÃdomanassaæ || VedanÃsu và bhikkhu || Citte và bhikkhu || || Dhammesu và bhikkhu dhammÃnupassÅ vihareyya || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || EkÃyano yam maggo sattÃnaæ visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnam atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya yadidaæ cattÃro satipaÂÂhÃnà ti || || 4. Atha kho Brahmà sahampati Bhagavato cetasà cetoparivitakkam a¤¤Ãya seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃham pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya || evam eva kho Brahmaloke antarahito Bhagavato purato pÃturahosi || || Atha kho Brahmà sahampati ekaæsam uttarÃsaÇgaæ karitvà yena Bhagavà tena¤jalim païÃmetvà Bhagavantam etad avoca || || 5. Evam etam Bhagavà evam etaæ Sugata || ekÃyano yam bhante maggo sattÃnaæ visuddhiyà sokaparidevÃnam samatikkamÃya dukkhadomanassÃnam atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya yadidaæ cattÃro satipaÂÂhÃnà #<[page 168]># %<168 SatipaÂÂhÃna-Saæyuttam XLVII.>% \<[... content straddling page break has been moved to the page above ...]>/ || katame cattÃro || || KÃye và bhante bhikkhu kÃyanupassÅ vihareyya || ÃtÃpÅ sampajÃno satimà || vineyya loke abhijjhÃdomanassaæ || VedanÃsu và bhante bhikkhu || Citte và bhante bhikkhu || Dhammesu và bhante dhammÃnupassÅ vihareyya || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || EkÃyano yam bhante maggo sattÃnaæ visuddhiyà sokaparidevÃnam samatikkamÃya dukkhadomanassÃnam atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya yad idam cattÃro satipaÂÂhÃnÃti || || 6. Idam avoca Brahmà sahampati || idaæ vatvà Brahmà sahampati athÃparam etad avoca || || EkÃyanaæ jÃtikhayantadassÅ || Maggam pajÃnÃti hitÃnukampi || Etena maggena atariæsu pubbe || Tarissanti ye taranti ca oghan ti || || #< SN_5,47(3).19. (9) Sedakam or Ekantaka(?).># 1. Ekaæ samayam Bhagavà Sumbhesu viharati Sedakaæ nÃma SumbhÃnaæ nigamo || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || BhÆtapubbam bhikkhave caï¬Ãlavaæsiko caï¬Ãlavaæsam ussÃpetvà MedakathÃlikam antevÃsim Ãmantesi || Ehi tvaæ samma MedakathÃlike Caï¬Ãlavaæsam abhirÆhitvà mama uparikhandhe titthÃhÅ ti || Evam Ãcariyà ti kho bhikkhave MedakathÃlikà antevÃsÅ Caï¬Ãlavaæsikassa paÂissutvà Caï¬Ãlavaæsam abhirÆhitvà Ãcariyassa uparikhandhe aÂÂhÃsi || || 3. Atha kho bhikkhave Caï¬Ãlavaæsiko MedakathÃlikam antevÃsim etad avoca || Tvaæ samma MedakathÃlike mamaæ rakkha aham tvaæ rakkhissÃmi evaæ mayam a¤¤ama¤¤aguttà a¤¤ama¤¤arakkhità sippÃni ceva dassessÃma lÃbha¤ ca lacchÃma sotthinà ca caï¬Ãlavaæsam orohissÃmà ti #<[page 169]># %< Saæyutta-NikÃya. 169>% \<[... content straddling page break has been moved to the page above ...]>/ || || 4. Evaæ vutte bhikkhave MedakathÃlikà antevÃsÅ Caï¬Ãlavaæsikam etad avoca || || Na kho panetam Ãcariya evam bhavissati || tvam Ãcariya attÃnaæ rakkha aham attanaæ rakkhissÃmi || || Evam mayam attaguttà attarakkhità sippÃni ceva dassessÃma lÃbha¤ca lacchÃma sotthinà ca caï¬alavaæsà orohissÃmà ti || || So tattha ¤Ãyo ti || || 5. Bhagavà avoca || || Yathà MedakathÃlikà antevÃsÅ Ãcariyam avoca || AttÃnam bhikkhave rakkhissÃmÅ ti satipaÂÂhÃnaæ sevitabbaæ || Param rakkhissamà ti satipaÂÂhÃnaæ sevitabbaæ || || AttÃnam bhikkhave rakkhanto paraæ rakkhati || paraæ rakkhanto attÃnaæ rakkhati || || 6. Katha¤ca bhikkhave attÃnam rakkhanto param rakkhati || ÃsevanÃya bhÃvanÃya bahulÅkammena || || Evaæ kho bhikkhave attÃnaæ rakkhanto paraæ rakkhati || || 7. Katha¤ca bhikkhave paraæ rakkhanto attÃnaæ rakkhati || khantiyà avihiæsÃya mettatÃya anudayatÃya || || Evaæ kho bhikkhave paraæ rakkhanto attÃnaæ rakkhati || || 8. AttÃnaæ bhikkhave rakkhissÃmÅ ti satipaÂÂhÃnaæ sevitabbam || Paraæ rakkhissÃmÅ ti satipaÂÂhÃnaæ sevitabbaæ || attÃnam bhikkhave rakkhanto paraæ rakkhati || paraæ rakkhanto attÃnaæ rakkhatÅ ti || || #< SN_5,47(3).20. (10) Janapada or Ekantaka(?).># 1. Evam me sutam Ekaæ samayam Bhagavà Sumbhesu viharati Sedakam nÃma SumbhÃnaæ nigamo || || #<[page 170]># %<170 SatipaÂÂhÃna-Saæyuttam XLVII.>% 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || [pe] || 3. SeyyathÃpi bhikkhave JanapadakalyÃïÅ janapadakalyÃïÅ ti kho bhikkhave mahÃjanakÃyo sannipateyya || Sà kho panassa janapadakalyÃïÅ paramapÃsÃvinÅ nacce paramapÃsÃvinÅ gÅte || JanapadakalyÃïÅ naccati gÃyatÅti kho bhikkhave bhiyyosomattÃya mahà janakÃyo sannipateyya || || Atha puriso Ãgaccheyya jÅvitukÃmo amaritukÃmo sukhakÃmo dukkhapaÂikÆlo tam enaæ evaæ vadeyyum || Ayan te ambho purisa samatittiko telapatto antarena ca mahÃsamajjam antarena ca janapadakalyÃïiæ parihÃtabbo || puriso ca te ukkhitÃsiko piÂÂhito piÂÂhito anubandhissati yattheva naæ thokam pi chaddessati tattheva te siro pÃtessatÅ ti || || Taæ kim ma¤¤atha bhikkhave || api nu so puriso amum telapattam amanasikaritvà bahiddhà pamÃdam ÃhareyyÃti || || No hetam bhante || || 4. Upamà kho myÃyam bhikkhave katà atthassa vi¤¤ÃpanÃya || ayaæ cevettha attho || Samatittiko telapatto ti kho bhikkhave kÃyagatÃya etaæ satiyà adhivacanaæ || || 5. Tasmà ti ha bhikkhave evam sikkhitabbaæ || || KÃyagatà sati no bhÃvità bhavissati bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhà ti || Evaæ hi vo bhikkhave sikkhitabbanti || || NÃÊandavaggo dutiyo || || Tassa uddÃnaæ || || #<[page 171]># %< Saæyutta-NikÃya. 171>% MahÃpuriso1 NÃÊandam2 || Cundo Cela¤ca BÃhiyo || || Uttiyo Ariyo Brahmà || Sedakaæ Janapadena cà ti || || #< CHAPTER III. SÅLAèèHITIVAGGO TATIYO.># #< SN_5,47(3).21. (1) SÅlam.># 1. Evam me sutaæ Ekaæ samayam Ãyasmà ca ùnando Ãyasmà ca Bhaddo PÃÂaliputte viharanti KukkuÂÃrÃme || || 2. Atha kho Ãyasmà Bhaddo sÃyaïhasamayam paÂisallÃnà vuÂÂhito yenÃyasmà ùnando tenupasaÇkami || upasaÇkamitvà Ãyasmatà ùnandena saddhiæ sammodi || pe || Ãyasmantam ùnandam etad avoca || || 3. YÃnimani Ãvuso ùnanda kusalÃni sÅlÃni vuttÃni Bhagavatà || imÃni kusalÃni sÅlÃni kimatthiyÃni vuttÃni Bhagavatà ti || SÃdhu sÃdhu Ãvuso Bhadda || bhaddako kho te Ãvuso Bhadda ummaggo bhaddakam paÂibhÃnam kalyÃïÅ paripucchà || || Evaæ hi tvam avuso Bhadda pucchasi || YÃnimÃni Ãvuso ùnanda kusalÃni sÅlÃni vuttÃni Bhagavatà || imÃni kusalÃni sÅlÃni kimatthiyÃni vuttÃni Bhagavatà ti || || Evam Ãvuso ti || || 4. YÃnimani Ãvuso Bhadda kusalÃni sÅlÃni vuttÃni Bhagavatà imÃni kusalÃni sÅlÃni yÃvad eva catunnam satipaÂÂhÃnÃnam bhÃvanÃya vuttÃni Bhagavatà || katamesam catunnaæ || || 5. IdhÃvuso bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhadomanassaæ || || #<[page 172]># %<172 SatipaÂÂhÃna-Saæyuttam XLVII.>% YÃnimanÅ Ãvuso Bhadda kusalÃni sÅlÃni vuttÃni Bhagavatà || imani kusalÃni sÅlÃni yÃvad eva imesaæ catunaæ satipaÂÂhÃnÃnam bhÃvanÃya vuttÃni Bhagavatà ti || || #< SN_5,47(3).22. (2) èhiti.># 1. Taæ yeva nidÃnaæ || || 2. Ekam antam nisinnam- -etad avoca || || 3. Ko nu kho Ãvuso ùnanda hetu ko paccayo yena tathÃgate parinibbute saddhammo na ciraÂÂhitiko hoti || ko panÃvuso hetu ko paccayo yena tathÃgate parinibbute saddhammo ciraÂÂhitiko hotÅ ti || || SÃdhu sÃdhu Ãvuso Bhadda || bhaddako kho te Ãvuso Bhadda ummaggo bhaddakam paÂibhÃnaæ kalyaïÅ paripucchà || evaæ hi tvam Ãvuso Bhadda pucchasi || Ko nu kho Ãvuso ùnanda hetu ko paccayo yena tathÃgate parinibbute saddhammo na ciraÂÂhitiko hoti || ko panÃvuso ùnanda hetu ko paccayo yena tathÃgate parinibbute saddhammo ciraÂÂhitiko hotÅ ti || || Evam Ãvuso ti || || 4. Catunnaæ kho Ãvuso satipaÂÂhÃnÃnam abhÃvitattà abahulÅkatattà TathÃgate parinibbute saddhammo na ciraÂÂhitiko hoti || Catunnaæ ca kho Ãvuso satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà TathÃgate parinibbute saddhammo ciraÂÂhitiko hoti || katamesaæ catunnaæ || || 5. IdhÃvuso bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Imesaæ kho Ãvuso catunnaæ satipaÂÂhÃnÃnam abhÃvitattà abahulÅkatattà tathÃgate parinibbute saddhammo na ciraÂÂhitiko hoti || imesaæ ca kho Ãvuso catunnaæ satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà tathÃgate parinibbute saddhammo ciraÂÂhitiko hotÅ ti || || #<[page 173]># %< Saæyutta-NikÃya. 173>% #< SN_5,47(3).23. (3) ParihÃnaæ.># 1--2. PÃÂaliputte viharanti KukkuÂÃrÃme || || 3. Ko nu kho Ãvuso ùnanda hetu ko paccayo yena saddhammaparihÃnaæ hoti || ko nu kho Ãvuso ùnanda hetu ko paccayo yena saddhamma-aparihÃnaæ hetu || || SÃdhu sÃdhu Ãvuso Bhadda || bhaddhako kho te Ãvuso Bhadda ummaggo bhaddakam paÂibhÃnaæ kalyÃïÅ paripucchà || evaæ hi tvam Ãvuso Bhadda pucchasi || Ko nu Ãvuso hetu ko paccayo yena saddhammaparihÃnaæ hoti || ko panÃvuso ùnanda hetu ko paccayo yena saddhammaaparihÃnaæ hoti ti || || Evam Ãvuso ti || || 4. Catunnaæ kho Ãvuso satipaÂÂhÃnÃnam abhÃvitattà abahulÅkatattà saddhammaparihÃnaæ hoti || catunnaæ ca kho Ãvuso satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà saddhamma-aparihÃnaæ hoti || katamesaæ catunnaæ || || 5. IdhÃvuso bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Imesaæ kho Ãvuso catunnaæ satipaÂÂhÃnÃnam abhÃvitattà abahulÅkatattà saddhammaparihÃnaæ hoti || imesaæ kho Ãvuso catunnaæ satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà saddhamma-aparihÃnaæ hotÅ ti || || #< SN_5,47(3).24. (4) Suddhakam.># 1. SÃvatthinidÃnam || || 2. CattÃro me bhikkhave satipaÂÂhÃnà || katame cattÃro || || 3. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || ÃtÃpi sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || #<[page 174]># %<174 SatipaÂÂhÃna-Saæyuttam XLVII.>% VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Ime kho bhikkhave cattÃro satipaÂÂhÃnà ti || || #< SN_5,47(3).25. (5) BrÃhmaïa.># 1. Evam me sutaæ ekam samayam Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho a¤¤ataro brÃhmaïo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho so brÃhmaïo Bhagavantam etad avoca || || 3. Ko nu kho bho Gotama hetu ko paccayo yena TathÃgate parinibbute saddhammo na ciraÂÂhitiko hoti || ko pana bho Gotama hetu ko paccayo yena tathÃgate parinibbute saddhammo ciraÂÂhitiko hotÅ ti || || 4. Catunnaæ kho brÃhmaïa satipatthÃnÃnam abhÃvitattÃ. Idha brÃhmaïa bhikkhu kÃye kÃyÃnupassÅ- -domanassaæ || Imesaæ kho brÃhmaïa catunnaæ- -ciraÂÂhitiko hotÅ ti || || 6. Evaæ vutte so brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama || la-pe || upÃsakam mam bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_5,47(3).26. (6) Padesam.># 1. Ekaæ samayam Ãyasmà ca SÃriputto Ãyasmà ca MahÃ-MoggalÃno Ãyasmà ca Anuruddho SÃkete viharanti KanÂakÅvane || || 2. Atha kho Ãyasmà ca SÃriputto Ãyasmà ca MahÃMoggalÃno sÃyaïhasamayam patisallÃïà vuÂÂhito yenÃyasmà Anuruddho tenupasaÇkamiæsa || upasaÇkamitvà Ãyasmatà Anuruddhena saddhiæ sammodiæsu || sammodanÅyaæ Kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdiæsu #<[page 175]># %< Saæyutta-NikÃya. 175>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ekam antaæ nisinno kho Ãyasmà SÃriputto Ãyasmantam Anuruddham etad avoca || || 3. Sekho sekho ti Ãvuso Anuruddha vuccati || kittÃvatà nu kho Ãvuso Sekho ti hotÅ ti || || Catunnam kho Ãvuso satipaÂÂhÃnÃnam padesaæ bhÃvitattà sekho hoti || katamesaæ catunnaæ || || 4. IdhÃvuso bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyyyaloke abhijjhadomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Imesaæ kho Ãvuso catunnaæ satipaÂÂhÃnÃnam padesam bhÃvitattà sekho hotÅ ti || || #< SN_5,47(3).27. (7) Samattam.># 1--2. Taæ yeva nidÃnaæ || || Ekam antam- -Anuruddham etad avoca || || 3. Asekho asekho ti Ãvuso Anuruddha vuccati || kittÃvatà nu kho Ãvuso Asekho hotÅ ti || || Catunnaæ kho Ãvuso satipaÂÂhÃnÃnam samattam bhÃvitattà asekho hoti || || Katamesaæ catunnaæ || || 4. IdhÃvuso bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || || Imesaæ kho Ãvuso catunnaæ satipaÂÂhÃnÃnaæ samattà bhÃvitattà asekho hotÅ ti || || #< SN_5,47(3).28. (8) Loko.># 1--2. Taæ yeva nidÃnaæ || || Ekam antam nisinno-Anuruddham etad avoca || || 3. Katamesam Ãyasmà Anuruddha dhammÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤atam patto ti || || #<[page 176]># %<176 SatipaÂÂhÃna-Saæyuttam XLVII.>% Catunnaæ Ãvuso satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤atam patto || katamesaæ catunnaæ || || 4. IdhÃham Ãvuso kÃye kÃyanupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhadomanassaæ || VedanÃsu || Citte || Dhammesu dhammanupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Imesaæ khvÃham Ãvuso catunnaæ satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà mahabhi¤¤atam patto || || 5. Imesaæ ca panÃham Ãvuso catunnaæ satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà sahassaæ lokam abhijÃnÃmÅti || #< SN_5,47(3).29. (9) Siriva¬¬ho.># 1. Ekaæ samayam Ãyasmà ùnando RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2. Tena kho pana samayena Siriva¬¬ho gahapati ÃbÃdhiko hoti || dukkhito bÃÊhagilÃno || || 3. Atha kho Siriva¬¬ho gahapati a¤¤ataram purisam Ãmantesi || Ehi tvam ambho purisa yenÃyasmà ùnando tenupasaÇkama || upasaÇkamitvà mama vacanena Ãyasmato ùnandassa pÃde sirasà vanda || Siriva¬¬ho bhante gahapati ÃbÃdhiko dukkhito bÃÊhagilÃno || so Ãyasmato ùnandassa pÃde sirasà vandatÅ ti eva¤ca vadeti || SÃdhu kira bhante Ãyasmà ùnando yena Siriva¬¬hassa gahapatissa nivesanaæ || tenupasaÇkamatu anukampam upÃdÃyÃti || || Evam bhante ti kho so puriso Siriva¬¬hassa gahapatissa paÂissutvà yenÃyasmà ùnando tenupasaÇkami || || 4. UpasaÇkamitvà Ãyasmantaæ ùnandam abhivÃdetvà ekam antaæ nisÅdi || ekam antaæ nisinno kho so puriso Ãyasmantam ùnandam etad avoca || Siriva¬¬ho bhante gahapati ÃbÃdhiko dukkhito bÃÊhagilÃno || so Ãyasmato ùnandassa pÃde sirasà vandati || eva¤ca vadeti || SÃdhu kira bhante Ãyasmà ùnando yena Siriva¬¬hassa gahapatissa nivesanaæ tenupasaÇkamatu anukampam upÃdÃyà ti || || #<[page 177]># %< Saæyutta-NikÃya. 177>% AdhivÃsesi kho Ãyasmà ùnando tuïhÅbhÃvena || || 5. Atha kho Ãyasmà ùnando nivÃsetvà pattacÅvaram ÃdÃya yena Siriva¬¬hassa gahapatissa nivesanam upasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || || Nisajja kho Ãyasmà ùnando Siriva¬¬ham gahapatim etad avoca || || 6. Kacci te gahapati khamanÅyaæ kacci yÃpanÅyaæ kacci dukkhà vedanà paÂikkamanti no abhikkamanti paÂikkamosÃnam pa¤¤Ãyati no abhikkamo ti || || Na me bhante khamanÅyaæ na yÃpanÅyam bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkammanti abhikkamo sÃnam pa¤¤Ãyati no paÂikkamo ti || || 7. Tasmà ti ha te gahapati evaæ sikkhitabbaæ || || KÃye kÃyÃnupassÅ viharissÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharissÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassan ti || || Evaæ hi te gahapati sikkhitabban ti || || 8. Ye me bhante Bhagavatà cattÃro satipaÂÂhÃnà desità saævijjanti te dhammà mayi ahaæ ca tesu dhammesu sandissÃmi || ahaæ hi bhante kÃye kÃyÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 9. YÃni cimÃni bhante Bhagavatà pa¤corambhÃgiyÃni saæyojanÃni desitÃni || nÃhaæ tesaæ ki¤ci attani appahÅnaæ samanupassÃmÅ ti || || 10. LÃdhà te gahapati || suladdhaæ te gahapati || anÃgÃmiphalaæ tayà gahapati vyÃkatan ti || || #<[page 178]># %<178 SatipaÂÂhÃna-Saæyuttam XLVII.>% #< SN_5,47(3).30. (10) MÃnadinna.># 1. Taæ yeva nidÃnaæ || || 2. Tena kho pana samayena MÃnadinno gahapati ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || 3--6. Atha kho MÃnadinno gahapati a¤¤ataram purisam Ãmantesi || pe || || 7. EvarÆpÃya cÃham bhante dukkhÃya vedanÃya puÂÂho samÃno kÃye kÃyÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 8. YÃnicimÃni bhante Bhagavatà pa¤corambhÃgiyani saæyojanÃni desitÃni || nÃham bhante yaæ ki¤ci attani appahÅnaæ samanupassÃmÅti || || 9. LÃbhà te gahapati || suladdhan te gahapati || anÃgÃmiphalaæ tayà gahapati vyÃkatan ti || || SÅlavaggo tatiyo || || Tassa uddÃnam || || SÅlaæ èhiti ParihÃnam Suddhakaæ || BrÃhmaïena ca Padesam || Samattam Loko ca Siriva¬¬ho || MÃnadinnena te dasà ti || || SatipaÂÂhÃna-saæyuttassa SÅlaÂÂhitivaggo tatiyo || || #< CHAPTER [IV]. ANUSSUTA-VAGGO CATUTTHO.># #< SN_5,47(3).31. (1) Anussutam.># 1--2. SÃvatthi nidÃnam || || 3. Ayaæ kÃye kÃyÃnupassanà ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi vijjà udapÃdi Ãloko udapÃdi #<[page 179]># %< Saæyutta-NikÃya. 179>% \<[... content straddling page break has been moved to the page above ...]>/ || || Sà kho panÃyam kÃye kÃyanupassanà bhÃvetabbà ti me bhikkhave || bhavità ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi vijjà udapÃdi Ãloko udapÃdi || || 4. Ayam vedanÃnupassanà ti- || 5. Ayaæ citte cittÃnupassanà ti. Ayaæ dhammesu dhammÃnupassanà ti- || sà kho panÃyaæ dhammesu dhammÃnupassanà bhÃvetabbà ti me bhikkhave || bhÃvità ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi vijjà udapÃdi Ãloko udapÃdÅti || || #< SN_5,47(3).32. (2) VirÃgo.># 1--2. SÃvatthiyaæ || || 3. CattÃro me bhikkhave satipaÂÂhÃnà bhÃvità bahulÅkatà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya {saævattanti} || katame cattÃro || || 4. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Ime kho bhikkhave cattÃro satipaÂÂhÃnà bhÃvità bahulÅkatà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattantÅ ti || || #< SN_5,47(3).33. (3) Viraddho.># 3. Yesaæ kesa¤ci bhikkhave cattÃro satipaÂÂhÃnà viraddhà || viraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || || #<[page 180]># %<180 SatipaÂÂhÃna-Saæyuttam XLVII.>% 4. Yesaæ kesa¤ci bhikkhave cattÃro satipaÂÂhÃnà Ãraddhà || Ãraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || || Katame cattÃro || || 5. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || pe || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Yesaæ kesa¤ci bhikkhave ime cattÃro satipaÂÂhÃnà viraddhà || viraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || || Yesaæ kesa¤ci bhikkhave ime cattÃro satipaÂÂhÃnà Ãraddhà || Ãraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ ti || || #< SN_5,47(3).34. (4) BhÃvanÃ.># 1--2. SÃvatthiyam || || 3. CattÃro me bhikkhave satipaÂÂhÃnà bhÃvità bahulÅkatà aparÃparaÇgamanÃya saævattanti || katame cattÃro || || 4. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || [pe] || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Ime kho bhikkhave cattÃro satipaÂÂhÃnà bhÃvità bahulÅkatà aparÃparaÇgamanÃya saævattantÅ ti || || #< SN_5,47(3).35. (5) Sato.># 1--2. SÃvatthi || || 3. Sato bhikkhave bhikkhu vihareyya sampajÃno || ayaæ vo amhÃkam anusÃsanÅ || || 4. Katha¤ca bhikkhave bhikkhu sato hoti || Idha bhikkhave bhikkhu kÃye kÃyanupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || [pe] || || Evaæ kho bhikkhave bhikkhu sato hoti || || 5. Katha¤ca bhikkhave bhikkhu sampajÃno hoti || || Idha bhikkhave bhikkhuno vidità vedanà uppajjanti || vidità upaÂÂhahanti #<[page 181]># %< Saæyutta-NikÃya. 181>% \<[... content straddling page break has been moved to the page above ...]>/ || vidità abbhatthaæ gacchanti || || Vidità vitakkà uppajjanti || vidità upaÂÂhahanti || vidità abbhattham gacchanti || || Vidità sa¤¤Ã uppajjanti || vidità upaÂÂhahanti || vidità abbhatthaæ gacchanti || || Evaæ kho bhikkhave bhikkhu sampajÃno hoti || || 6. Sato bhikkhave bhikkhu vihareyya sampajÃno || ayaæ vo amhÃkam anusÃsanÅti || || #< SN_5,47(3).36. (6) A¤¤am.># 1--2. SÃvatthiyaæ || || 3. CattÃro me bhikkhave satipaÂÂhÃnà || katame cattÃro || || Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || [pe] || VedanÃsu || Citte || Dhammesu dhammanupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || || Ime kho bhikkhave cattÃro satipaÂÂhÃnà || || 4. Imesaæ kho bhikkhave catunnaæ satipaÂÂhÃnÃnam bhavitattà bahulÅkatattà dvinnam phalÃnam a¤¤ataram phalam pÃÂikaÇkhaæ diÂÂheva dhamme a¤¤Ã sati và upÃdisese anÃgÃmità ti || || #< SN_5,47(3).37. (7) Chandam.># 1. SÃvatthiyaæ || || 2. CattÃro me bhikkhave satipaÂÂhÃnà || katame cattÃro || || 3. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpi sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Tassa kÃye kÃyÃnupassino viharato yo kÃyasmiæ chando so pahÅyati || chandassa pahÃnÃya amataæ sacchikataæ hoti || || 4. VedanÃsu- -yo vedanÃsu chando so pahÅyati || chandassa pahÃnà amataæ sacchikataæ hoti || || #<[page 182]># %<182 SatipaÂÂhÃna-Saæyuttam XLVII.>% 5. Citte- -yo cittamhi chando so pahÅyati || chandassa pahÃnà amataæ sacchikataæ hoti || || 6. Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tassa dhammesu dhammÃnupassino viharato yo dhammesu chando so pahÅyati || chandassa pahÃnà amatam sacchikataæ hotÅ ti || || #< SN_5,47(3).38. (8) Pari¤¤Ãya.># 2. CattÃro me bhikkhave satipaÂÂhÃnà || katame cattÃro || || 3. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tassa kÃye kÃyÃnupassino viharato kÃyo pari¤¤Ãto hoti || kÃyassa pari¤¤Ãtattà amataæ sacchikataæ hoti || || 4. VedanÃsu- vedanà pari¤¤Ãtà honti vedanÃnam pari¤¤Ãtattà amatam sacchikataæ hoti || || 5. Citte- -cittam pari¤¤ÃtÃm hoti || cittassa pari¤¤Ãtattà amataæ sacchikataæ hoti || || 6. Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ. || tassa dhammesu dhammÃnupassino viharato dhammà pari¤¤Ãtà honti || dhammÃnam pari¤¤Ãtattà amataæ sacchikatam hotÅ ti || || #< SN_5,47(3).39. (9) BhÃvanÃ.># 2. Catunnam bhikkhave satipaÂÂhÃnÃnam bhÃvanaæ desissÃmi || taæ suïÃtha || || Katamà ca bhikkhave catunnam satipaÂÂhÃnÃnam bhÃvanà || || 3. Idha bhikkhave bhikkhu kÃye kÃyanupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ #<[page 183]># %< Saæyutta-NikÃya. 183>% \<[... content straddling page break has been moved to the page above ...]>/ || || 4 Ayam bhikkhave catunnam satipaÂÂhÃnÃnam bhÃvanà ti || || #< SN_5,47(3).40. (10) VibhaÇga.># 2. SatipaÂÂhÃna¤ca vo bhikkhave desissÃmi satipaÂÂhÃnabhÃvana¤ca satipaÂÂhÃnabhÃvanÃgamini¤ca paÂipadaæ || tam suïÃtha || || 3. Katama¤ca bhikkhave satipaÂÂhÃnaæ || || Idha bhikkhave bhikkhu kÃye kÃyanupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Idaæ vuccati bhikkhave satipaÂÂhÃnaæ || || 4. Katamà ca bhikkhave satipaÂÂhÃnabhÃvanà || || Idha bhikkhave bhikkhu samudayadhammÃnupassÅ kÃyasmiæ viharati || vayadhammÃnupassÅ kÃyasmiæ viharati || samudayavayadhammÃnupassÅ kÃyasmim viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || || SamudayadhammÃnupassÅ vedanÃsu viharati vayadhammÃnupassÅ vedanÃsu viharati || samudayavayadhammanupassÅ vedanÃsu viharati || || Tathà citte || Dhammesu viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Ayaæ vuccati bhikkhave satipaÂÂhÃnabhÃvanà || || 5. Katamà ca bhikkhave satipaÂÂhÃnabhÃvanÃgÃminÅ patipÃdà || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ sammÃdiÂÂhi || [pe] || sammÃsamÃdhi || || Ayaæ vuccati bhikkhave satipaÂÂhÃna bhÃvanÃgÃminÅ patipadà ti || || Ananussuta-vaggo catuttho || || Tassa uddÃnaæ || || #<[page 184]># %<184 SatipaÂÂhÃna-Saæyuttam XLVII.>% Ananussutaæ1 VirÃgo ca || Viraddho BhÃvanà Sato || A¤¤am Chandam Pari¤¤Ãya || BhÃvanà {VibhaÇgena} te dasÃti || || #< CHAPTER V. AMATAVAGGO PA¥CAMO.># #< SN_5,47(3).41. (1) Amatam.># 1. SÃvatthi || || 2. Catusu bhikkhave satipaÂÂhÃnesu supatiÂÂhitacittà viharatha || mà vo amatam panassa || katamesu catusu || || 3. Idha bhikkhave kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || || 4. Imesu bhikkhave catusu satipaÂÂhÃnesu supatiÂÂhitacittà viharatha || mà vo amatam panassà ti || || #< SN_5,47(3).42. (2) Samudayo.># 2. Catunnam bhikkhave satipaÂÂhÃnÃnam samudaya¤ca atthagama¤ca desissÃmi || taæ suïÃtha || || 3. Ko ca bhikkhave kÃyassa samudayo || || ùhÃrasamudayà kÃyassa samudayo || ÃhÃranirodhà kÃyassa atthagamo || || 4. Phassasamudayà vedanÃnaæ samudayo || phassanirodhà vedanÃnam atthagamo || || 5. NÃmarÆpasamudayà cittassa samudayo || nÃmarÆpanirodhà cittassa atthagamo || || 6. ManasikÃrasamudayà dhammÃnam samudayo || manasikÃranirodhà dhammÃnam atthagamo ti || || #<[page 185]># %< Saæyutta-NikÃya. 185>% #< SN_5,47(3).43. (3) Maggo.># 1. SÃvatthi || || 2. Tatra kho Bhagavà bhikkhÆ amantesi || || Ekam idÃham bhikkhave samayam UruvelÃyaæ viharÃmi najjà Nera¤jarÃya tÅre AjapÃlanigrodhe pathamÃbhisambuddho || || 3. Tassa mayham bhikkhave rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || EkÃyanvÃyam maggo sattÃnaæ visuddhiyà sokaparidevÃnam samatikkamÃya dukkhadomanassÃnam atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya yad idaæ cattÃro satipaÂÂhÃnà || katame cattÃro || || KÃye và bhikkhu kÃyÃnupassÅ vihareyya VedanÃsu và bhikkhu vedanÃnupassÅ vihareyya || Citte và bhikkhu cittÃnupassÅ vihareyya || Dhammesu và bhikkhu dhammÃnupassÅ vihareyya || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || EkÃyanvÃyam maggo sattÃnam visuddhiyà sokaparidevÃnaæ samatikkamÃya dukkhadomanassÃnam atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya yad idaæ cattÃro satipaÂÂhÃnà ti || || 4. Atha kho bhikkhave Brahmà sahampati mama cetasà ceto parivitakkam a¤¤Ãya || seyyathÃpi nÃma balavà puriso sammi¤jÅtaæ và bÃham pasÃreyya pasÃritaæ và bÃham sammi¤jeyya || evam eva Brahmaloke antarahito pi mama purato pÃtur ahosi || || 5. Atha kho bhikkhave Brahmà sahampati ekaæsam uttarÃsaÇgaæ karitvà yenÃham tena¤jalim païametvà mam etad avoca || Evam etam Bhagavà evam etaæ Sugata || ekÃyanvÃyam maggo sattÃnaæ visuddhiyà sokaparidevÃnam samatikkamÃya dukkhadomanassÃnam atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya yad idaæ cattÃro satipaÂÂhÃnà #<[page 186]># %<186 SatipaÂÂhÃna-Saæyuttam XLVII.>% \<[... content straddling page break has been moved to the page above ...]>/ || katame cattÃro || || KÃye và bhante bhikkhu kÃyÃnupassÅ vihareyya || VedanÃsu và || Citte và || Dhammesu và bhante {bhikkhu} dhammÃnupassÅ vihareyya || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || EkÃyanvÃyam bhante maggo sattÃnam visuddhiyà sokaparidavÃnaæ samatikkamÃya dukkhadomanassÃnaæ atthagamÃya ¤Ãyassa adhigamÃya nibbÃnassa sacchikiriyÃya yad idaæ cattÃro satipaÂÂhÃnà ti || || 6. Idam avoca bhikkhave Brahmà sahampati || idaæ vatvà athÃparam etad avoca || || EkÃyanaæ jÃtikhayantadassÅ || maggam pajÃnÃti hitÃnukampÅ || Etena maggena ataæsu pubbe || tarissanti ye ca taranti oghan ti || || #< SN_5,47(3).44. (4) Sato.># 1. SÃvatthiyaæ || || 2. Sato bhikkhave bhikkhu vihareyya || ayam vo amhÃkam anusÃsanÅ || || 3. Katha¤ca bhikkhave {bhikkhu} sato hoti || || Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || || Evaæ kho bhikkhave bhikkhu sato hoti || || 4. Sato bhikkhave bhikkhu vihareyya || ayaæ vo amhÃkam anusÃsanÅ ti || || #< SN_5,47(3).45. (5) KusalarÃsi.># 2. KusalarÃsÅ ti bhikkhave vadamÃno cattÃro satipaÂÂhÃne sammÃvadamÃno vadeyya || || Kevalo hÃyam bhikkhave kusalarÃsÅ yad idaæ cattÃro satipaÂÂhÃnà || katame cattÃro || || #<[page 187]># %< Saæyutta-NikÃya. 187>% 3. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 4. KusalarÃsÅ ti bhikkhave vadamÃno ime cattÃro satipaÂÂhÃne sammÃvadamÃno vadeyya || || Kevalo hÃyam bhikkhave kusalarÃsÅ yad idaæ cattÃro satipaÂÂhÃnà ti || || #< SN_5,47(3).46. (6) PÃtimokkha.># 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkami || la || Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || 3. SÃdhu me bhante saÇkhittena dhammaæ desetu yam aham Bhagavato dhammaæ sutvà eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto vihareyyanti || Tasmà ti ha tvam bhikkhu Ãdim eva visodhehi kusalesu dhammesu || || Ko cÃdi kusalÃnaæ dhammÃnaæ || || 4. Idha tvam bhikkhu pÃtimokkhasaævarasaævuto viharÃhi ÃcÃragocarasampanno anumattesu vajjesu bhayadassÃvÅ samÃdÃya sikkhasu sikkhÃpadesu || || Yato kho tvam bhikkhu pÃtimokkhasaævarasaævuto viharissasi ÃcÃragocarasampanno anumattesu vajjesu bhayadassÃvÅ samÃdÃya sikkhissasi sikkhÃpadesu || tato tvam bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya cattÃro satipaÂÂhÃne bhÃveyyÃsi || katame cattÃro || || 5. Idha tvam bhikkhu kÃye kÃyÃnupassÅ viharÃhi || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharÃhi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 6. Yato kho tvam bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya ime cattÃro satipaÂÂhÃne evam bhÃvessasi || tato tuyham bhikkhu yà ratti và divÃso và Ãgamissati vuddhi yeva pÃÂikaÇkhà kusalesu dhammesu no parihÃnÅti || || 7. Atha kho so bhikkhu Bhagavato bhÃsitaæ- || || #<[page 188]># %<188 SatipaÂÂhÃna-Saæyuttam XLVII.>% 8. Atha kho so bhikkhu eko vÆpakattho- -abbha¤¤Ãsi || || 9. A¤¤ataro capana so bhikkhu arahatam ahosÅ ti || || #< SN_5,47(3).47. (7) Duccaritam.># 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà || la || pe || || 3. SÃdhu me bhante Bhagavà saÇkhittena dhammaæ desetu || yam aham Bhagavato dhammaæ sutvà eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto vihareyyanti || || Tasmà ti ha tvam bhikkhu Ãdim eva visodhehi kusalesu dhammesu || ko cÃdi kusalÃnaæ dhammÃnaæ || || 4. Idha tvam bhikkhu kÃyaduccaritam pahÃya kÃyasucaritam bhÃvessasi || vacÅ- || mano- sucaritam bhÃvessasi || || Yato kho tvam bhikkhu kÃyaduccaritam pahÃya kÃyasucaritam bhÃvessasi || vacÅ- || mano- -sucaritam bhÃvessasi || tato tvam bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya cattÃro satipaÂÂhÃne bhÃvessasi || katame cattÃro || || 5. Idha tvam bhikkhu kÃye kÃyÃnupassÅ viharÃhi || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharÃhi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 6. Yato kho tvam bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya ime cattÃro satipaÂÂhÃne evam bhÃvessasi || tato tuyham bhikkhu yà ratti và divaso và Ãgamissati vuddhi yeva pÃÂikaÇkhà kusalesu dhammesu no parihÃnÅ ti || || 7--8. ||la || || 9. A¤¤ataro ca pana so bhikkhu arahataæ ahosÅ ti || || #<[page 189]># %< Saæyutta-NikÃya. 189>% #< SN_5,47(3).48. (8) MittÃ.># 1. SÃvatthiyam || || 2. Ye bhikkhave anukampeyyÃtha || ye ca sotabbam ma¤¤eyyuæ mittà và amaccà và ¤Ãti và sÃlohità và || te vo bhikkhave catunnaæ satipaÂÂhÃnÃnam bhÃvanÃya samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà || katamesaæ catunnaæ || || 3. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 4. Ye bhikkhave anukampeyyÃtha ye ca sotabbam ma¤¤eyyum mittà va amaccà và ¤ati và sÃlohità và || te vo bhikkhave imesaæ catunnaæ satipaÂÂhÃnÃnam bhÃvanÃya samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà ti || || #< SN_5,47(3).49. (9) VedanÃ.># 1. SÃvatthiyam || || 2. Tisso imà bhikkhave vedanà || katamà tisso || || Sukhà vedanà dukkhà vedanà adukkhamasukhÃvedanà || || Imà kho bhikkhave tisso vedanà || || 3. ImÃsaæ kho bhikkhave tissannaæ vedanÃnaæ pari¤¤Ãya cattÃro satipaÂÂhÃnà bhÃvetabbà || katame cattÃro || || 4. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 5. ImÃsaæ kho bhikkhave tissannaæ vedanÃnam pari¤¤Ãya ime cattÃro satipaÂÂhÃnà bhÃvetabbà ti || || #< SN_5,47(3).50. (10) ùsava.># 2. Tayo bhikkhave Ãsavà || katame tayo || || KÃmÃsavo || bhavÃsavo || avijjÃsavo || || Ime kho bhikkhave tayo Ãsavà || || #<[page 190]># %<190 {SatipaÂÂhÃna-Saæyuttam} XLVII.>% 3. Imesaæ kho bhikkhave tiïïannam ÃsavÃnam pahÃnÃya cattÃro satipaÂÂhÃnà bhÃvetabbà || katame cattÃro || || 4. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 5. Imesaæ kho bhikkhave tiïïannam ÃsavÃnam pahÃnÃya ime cattÃro satipaÂÂhÃnà bhÃvetabbà ti || || Amatavaggo pa¤camo || || TatrauddÃnam || || Amataæ Samudayo Maggo || Sato kusalarÃsiyà || PÃÂimokkhaæ Duccaritaæ || Mittà Vedanà ùsavena cÃti || || #< CHAPTER VI. GA§GAPEYYùLA.># #< SN_5,47(3).51--62. (1--12).># 2. SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcÅnaninnÃ- -evam eva kho bhikkhave bhikkhu cattaro satipaÂÂhÃne bhÃvento-nibbÃnapubbhÃro || || 3. Katha¤ca bhikkhave bhikkhu- -nibbÃnapabbhÃro || || 4. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ- -abhijjhÃdomanassam || vedanÃsu || citte || dhammesu- || || Evam eva kho bhikkhave bhikkhu- -nibbÃnapabbhÃro ti || || [UddÃnaæ] Cha pÃcÅnato ninnà || cha ninnà ca samuddato || Ete dve cha dvÃdasa honti || vaggo tena pavuccati || || GaÇgapeyyÃla satipaÂÂhÃnavasena vitthÃretabbaæ || || #<[page 191]># %< Saæyutta-NikÃya. 191>% #< CHAPTER VII. APPAMùDA-VAGGO.># #< SN_5,47(3).63--72. (1--10).># TathÃgata-Padam KÆÂa1 || MÆlam SÃrena Vassikaæ || RÃjà Candima-Suriye ca || Vatthena dasamam padam || || SatipaÂÂhÃnavasena appamÃdavaggo satipaÂÂhÃna-vitthÃretabbo vaggo || || #< CHAPTER VIII. BALAKARANýYA-VAGGO.># #< SN_5,47(3).73--82. (1--10).># Phalam BÅja¤ca4 NÃgo ca || Rukkham Kumbhena SÆriyyà || AkÃseÂÂhena và ùgantukà NadÅ || BalakaraïÅya-vaggo || || SatipaÂÂhÃnavasena vitthÃretabbo vaggo || || #< CHAPTER IX. ESANA-VAGGO.># #< SN_5,47(3).83--93. (1--11).># Esanayo Vidhà ùsavà || Dukkhata¤ca tisso Khila || Mala ca Nigho ca Vedanà || TaïhÃyenavà Esanavaggo || || SatipaÂÂhÃnavasena vitthÃretabbÃ-- vaggo || || #< CHAPTER X. OGHA-VAGGO.># #< SN_5,47(3).93--102. (1--9).># #< SN_5,47(3).103. (10) UddhambhÃgiyÃni.7># 2. Pa¤cimani bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà #<[page 192]># %<192 SatipaÂÂhÃna-Saæyuttam XLVII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || ImÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || 3. Imesam kho bhikkhave pa¤cannam uddhambhÃgiyÃnam saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya cattÃro satipaÂÂhÃnà bhÃvetabbà ||katame cattÃro || || 4. Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || VedanÃsu || Citte || Dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 5. Imesam kho bhikkhave pa¤cannam uddhambhÃgiyÃnam saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ime cattÃro satipatthÃnà bhÃvetabbÃti || || [UddÃnam] Ogho Yogo UpÃdÃnaæ || Gantha-Anusayena ca || KÃmaguïà NÅvaranaæ || Khandham OruddhabhÃgiyÃni || || Oghavaggo || SatipaÂÂhÃnavasena vitthÃretuvaggo || || Yathà Maggasaæyuttam vitthÃritaæ || evam SatipaÂÂhÃnasamyuttaæ vitthÃretabbaæ || || SatipaÂÂhÃnasaæyuttaæ tatiyaæ samattaæ || || #<[page 193]># %< 193>% #< BOOK IV. INDRIYA-SAõYUTTAM.># #< CHAPTER I. SUDDHIKA-VAGGO PATHAMO.># #< SN_5,48(4).1. (1) Suddhikam.># 1--2. SÃvatthi || || Tatra kho Bhagavà etad avoca || || 3. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ viriyindriyaæ satindriyaæ samÃdhindriyaæ pa¤¤indriyam || || ImÃni kho bhikkhave pa¤cindriyÃnÅ ti || || #< SN_5,48(4).2. (2) Sota1.># 3. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyam viriyindriyaæ satindriyaæ samÃdhindriyaæ pa¤¤indriyaæ || || 4. Yato kho bhikkhave ariyasÃvako imesaæ pa¤cannam indriyÃnam assÃda¤ca ÃdÅnava¤ca nissaraïaæ ca yathÃbhÆtam pajÃnati || ayaæ vuccati bhikkhave ariyasÃvako sotÃpanno avinipÃtadhammo niyato sambodhiparÃyano ti || || #< SN_5,48(4).3. (2) Sota2.># 3. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyam || pe || pa¤¤indriyaæ || || 4. Yato kho bhikkhave ariyasÃvako imesam pa¤cannam indriyÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtam pajÃnÃti #<[page 194]># %<194 Indriya-Saæyuttam XLVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ || ayaæ vuccati bhikkhave ariyasÃvako sotÃpanno avinipÃtadhammo niyato sambodhiparÃyano ti || || #< SN_5,48(4).4. (4) Araham1.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || pe || pa¤¤indriyaæ || || 3. Yato kho bhikkhave ariyasÃvako imesam pa¤cannam indriyÃnam assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtam viditvà anupÃdà vimutto hoti || ayam vuccati bhikkhave arahaæ khÅïÃsavo vusitavà katakaraïÅyo ohÅtabhÃro anuppattasadattho parikkhÅïabhavasaæyojano sammada¤¤Ã vimutto ti || || #< SN_5,48(4).5. (5) Araham2.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || pe || pa¤¤indriyaæ || || 3. Yato kho bhikkhave bhikkhu imesam pa¤cannam indriyÃnam Samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtam viditvà anupÃdà vimutto hoti || ayaæ vuccati bhikkhave bhikkhu arahaæ khÅïÃsavo-samada¤¤Ã vimutto ti || || #< SN_5,48(4).6. (6) SamaïabrÃhmaïÃ1.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ ||la-pe || pa¤¤indriyam || || 3. Ye hi keci bhikkhave samaïà và brÃhmaïà và imesam pa¤cannam indriyÃnaæ samudaya¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ nappajÃnanti na me te bhikkhave samaïà và brÃhmaïà và samaïesu và samaïasammatà brÃhmaïesu và brÃhmaïasammatà na ca panete Ãyasmanto sÃma¤¤atthaæ và brahma¤¤atthaæ và diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharanti #<[page 195]># %< Saæyutta-NikÃya. 195>% \<[... content straddling page break has been moved to the page above ...]>/ || || 4. Ye ca kho keci bhikkhave samaïà và brÃhmaïà và imesam pa¤cannam indriyÃnam {samudaya¤ca} attha{gama¤ca} {assÃda¤ca} {Ãdinava¤ca} nissaranaæ ca yathÃbhÆtam pajÃnanti || te kho me bhikkhave samaïà và brÃhmaïà và samaïesu ceva samaïasammatà brÃhmaïesu ca brÃhmaïasammatà te ca panÃyasmanto sÃma¤¤atthaæ ca brahma¤¤atthaæ ca diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharantÅ ti || || #< SN_5,48(4).7. (7) {SamaïabrÃhmaïÃ}2.># 3. Ye hi keci bhikkhave samaïà và brÃhmaïà và saddhindriyaæ nappajÃnanti saddhindriyasamudayaæ nappajÃnanti saddhindriyanirodhaæ nappajÃnanti saddhindriyanirodhagÃminipaÂipadam nappajÃnanti || pa [pe] || Viriyindriyaæ nappajÃnanti || pa [pe] || Satindriyam nappajÃnanti || SamÃdhindriyaæ nappajÃnanti || Pa¤¤indriyaæ nappajÃnanti pa¤¤indriyasamudayaæ nappajÃnanti || pa¤¤indriyanirodhaæ nappajÃnanti pa¤¤indriyanirodhagÃminipaÂipadam nappajÃnanti || na me te bhikkhave samaïà và brÃhmaïà và samaïesu ceva samaïasammatà {brÃhmaïesu} ca brÃhmaïasammatà || na ca panete Ãyasmantà sÃma¤¤atthaæ và brahma¤¤atthaæ và diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharanti || || 4. Ye hi keci bhikkhave samaïà và brÃhmaïà và saddhindriyam pajÃnanti saddhindriyasamudayam pajÃnanti saddhindriyanirodham pajÃnanti saddhindriyanirodhagÃminipaÂipadam pajÃnanti || {Viriyindriyam} pajÃnanti || pe || Satindriyam pajÃnanti || samÃdhindriyam pajÃnanti || pa [pe] || #<[page 196]># %<196 Indriya-Saæyuttam XLVIII.>% pa¤¤indriyam pajÃnanti pa¤¤indriyasamudayam pajÃnanti || pa¤¤indriyanirodham pajÃnanti || pa¤¤indriyanirodhagÃminipatipadam pajÃnanti || te kho pana me bhikkhave samaïà và brÃhmaïà và samaïesu ceva samaïasammatà brÃhmaïesu ca brÃhmaïasammatà || te ca panÃyasmanto sÃma¤¤atthaæ ca brahma¤¤atthaæ ca diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharantÅ ti || || #< SN_5,48(4).8. (8) DaÂÂhabbam.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyam || || 3. Kattha ca bhikkhave saddhindriyaæ daÂÂhabbaæ || || Catusu sotÃpattiyaÇgesu || ettha saddhindriyaæ daÂÂhabbaæ || || 4. Kattha ca bhikkhave viriyindriyaæ daÂÂhabbaæ || || Catusu sammapadhÃnesu || ettha viriyindriyaæ daÂÂhabbaæ || || 5. Kattha ca bhikkhave satindriyaæ daÂÂhabbaæ || || Catusu satipaÂÂhÃnesu || ettha satindriyaæ daÂÂhabbaæ || || 6. Kattha ca bhikkhave samÃdhindriyaæ daÂÂhabbaæ || || Catusu jhÃnesu || ettha samÃdhindriyaæ daÂÂhabbam || || 7. Kattha ca bhikkhave pa¤¤indriyaæ daÂÂhabbaæ || || Catusu ariyasaccesu || ettha pa¤¤indriyaæ daÂÂhabbaæ || || 8. ImÃni kho bhikkhave pa¤cindriyÃnÅ ti || || #< SN_5,48(4).9. (9) VibhaÇga1.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la || pa¤¤indriyaæ || || 3. Katama¤ca bhikkhave saddhindriyaæ || || Idha bhikkhave ariyasÃvako saddho hoti || saddahati tathÃgatassa bodhiæ #<[page 197]># %< Saæyutta-NikÃya. 197>% \<[... content straddling page break has been moved to the page above ...]>/ || Iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadhammasÃrathi satthà devamanussÃnaæ buddho bhagavà ti || || Idam vuccati bhikkhave saddhindriyam || || 4. Katama¤ ca bhikkhave viriyindriyaæ || || Idha bhikkhave ariyasÃvako Ãraddhaviriyo viharati || akusalÃnaæ dhammÃnam pahÃnÃya kusalÃnaæ dhammÃnam upasampadÃya thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu || || Idam vuccati viriyindriyaæ || || 5. Katama¤ ca bhikkhave satindriyam || || Idha bhikkhave ariyasÃvako satimà hoti paramena satinepakkena samannÃgato cirakataæ cirabhÃsitam pi sarità anussarità || || Idaæ vuccati bhikkhave satindriyaæ || || 6. Katama¤ ca bhikkhave samÃdhindriyam || || Idha bhikkhave ariyasÃvako vossaggÃrammanaæ karitvà labhati samÃdhiæ labhati cittassa ekaggataæ || || Idaæ vuccati bhikkhave samÃdhindriyaæ || || 7. Katama¤ ca bhikkhave pa¤¤indriyaæ || || Idha bhikkhave ariyasÃvako pa¤¤avà hoti || UdayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakhayagÃminiyà || || Idaæ vuccati bhikkhave pa¤¤indriyam || || 8. ImÃni kho bhikkhave pa¤cindriyÃnÅ ti || || #< SN_5,48(4).10. (10) VibhaÇga2.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || saddhindriyaæ || la-pe || pa¤¤indriyaæ || || 3. Katama¤ ca bhikkhave saddhindriyaæ || || Idha bhikkhave ariyasÃvako saddho hoti saddahati tathÃgatassa bodhiæ || Iti pi so Bhagavà || pe || satthà devamanussÃnam buddho bhagavà ti || || Idaæ vuccati bhikkhave samÃdhindriyaæ || || #<[page 198]># %<198 Indriya- Saæyuttam XLVIII.>% 4. Katama¤ca bhikkhave viriyindriyam || || Idha bhikkhave ariyasÃvako Ãraddhaviriyo viharati || akusalÃnaæ dhammÃnaæ pahÃnÃya kusalÃnaæ dhammÃnam upasampadÃya thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu || so anuppannÃnam pÃpakÃnam akusalÃnam dhammÃnam anuppÃdÃya chandam janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || uppannÃnam pÃpakÃnam akusalÃnam pahÃnÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati anuppannÃnaæ kusalÃnam dhammÃnam uppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || uppannÃnaæ kusalÃnam dhammÃnam Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || Idaæ vuccati bhikkhave viriyindriyaæ || || 5. Katama¤ca bhikkhave satindriyaæ || || Idha bhikkhave ariyasÃvako satimà hoti paramena satinepakkena samannÃgato cirakatam pi cirabhÃsitam pi sarità anussarità || so kÃye kÃyÃnupassÅ viharati || pe || vedanÃsu || citte || dhammesu dhammanupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Idaæ vuccati bhikkhave satindriyaæ || || 6. Katama¤ca bhikkhave samÃdhindriyaæ || || Idha bhikkhave ariyasÃvako vossaggÃrammaïaæ karitvà labhati samÃdhim labhati cittassa ekaggataæ || So vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃram vivekajam pÅtisukham pathamajjhÃnam upasampajja viharati || vitakkavicÃrÃnaæ vÆpasamà || pe || dutiyaæ jhÃnaæ || tatiyaæ jhÃnaæ || upasampajja viharati || || Sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva somanassadomanassÃnam atthagamà adukkham asukham upekhÃsatipÃrisuddhiæ catutthaæ jhÃnaæ upasampajja viharati || || Idam vuccati bhikkhave samÃdhindriyaæ || || #<[page 199]># %< Saæyutta-NikÃya. 199>% 7. Katannaæ ca bhikkhave pa¤¤indriyaæ || || Idha bhikkhave ariyÃsÃvako pa¤¤avà hoti udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyà || so Idaæ dukkhanti yathÃbhÆtam pajÃnÃti || Ayaæ dukkhasamudayo ti yathÃbhÆtam pajÃnÃti || pe || Ayaæ dukkhanirodhagÃminipatipadà ti yathà bhÆtam pajÃnÃti || || 8. Idaæ vuccati bhikkhave pa¤¤indriyaæ || imÃni kho bhikkhave pa¤cindriyÃnÅ ti || || Suddhikavaggo. pathamo || || TassuddÃnaæ || || Suddhika¤ ceva dve Sotà || Arahantà apare duve || SamaïabrÃhmaïà DaÂÂhabbam || || VibhaÇgà apare duve ti || || #< CHAPTER II. MUDATARAVAGGO DUTIYO.># #< SN_5,48(4).11. (1) PaÂilÃbho.># 2. Pa¤cimÃni bhikkhave indriyÃni || KatamÃni pa¤ca || Saddhindriyam || la-pe || pa¤¤indriyaæ || || 3. Katama¤ca bhikkhave saddhindriyam || Idha bhikkhave ariyasÃvako saddho hoti || saddahati TathÃgatassa bodhim || Iti pi so Bhagavà arahaæ sammÃsambuddho || pe || satthà devamanussÃnam buddho bhagavà ti || || Idaæ vuccati bhikkhave saddhindriyaæ || || 4. Katama¤ca bhikkhave viriyindriyaæ || || Yaæ kho bhikkhave cattÃro sammappadhÃne Ãrabbha viriyam paÂilabhati || || Idaæ vuccati bhikkhave viriyindriyaæ || || #<[page 200]># %<200 Indriya-Saæyuttam XLVIII.>% 5. Katama¤ca bhikkhave satindriyaæ || || Yaæ kho bhikkhave cattaro satipaÂÂhÃne Ãrabbha satim paÂilabhati || || Idaæ vuccati bhikkhave satindriyaæ || || 6. Katama¤ca bhikkhave samÃdhindriyaæ || || Idha bhikkhave ariyasÃvako vossaggÃrammaïaæ karitvà labhati samÃdhiæ labhati cittassa ekaggataæ || || Idaæ vuccati bhikkhave samÃdhindriyaæ || || 7. Katama¤ca bhikkhave pa¤¤indriyaæ || || Idha bhikkhave ariyasÃvako pa¤¤avà hoti udayatthagÃminiyà pa¤¤aya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyà || || Idaæ vuccati bhikkhave pa¤¤indriyaæ || || 8. ImÃni kho bhikkhave pa¤cindriyÃnÅ ti || || #< SN_5,48(4).12. (2) SaÇkhitta1># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyam || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cindriyÃnaæ samattà paripÆrattà arahaæ hoti || tato mudutarehi anÃgÃmÅ hoti || tato mudutarehi sakadÃgÃmÅ hoti || tato mudutarehi sotÃpanno hoti || tato mudutarehi dhammÃnusÃrÅ hoti || tato mudutarehi saddhÃnusÃrÅ hoti || || #< SN_5,48(4).13. (3) SaÇkhitta2.># 2. Pa¤cimÃni bhikkhave {indriyÃni} || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnaæ samattà paripÆrattà arahaæ hoti- || osaddhÃnusari hoti || || 4. Iti kho bhikkhave indriyavemattatà phalavemattatà hoti || balavemattatà puggalavemattatà hoti || || #<[page 201]># %< Saæyutta-NikÃya. 201>% #< SN_5,48(4).14. (4) SaÇkhitta 3.># 2. Pa¤cimani bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnaæ samattà paripÆrattà arahaæ hoti- -saddhÃnusÃrÅ hoti || || 4. Iti kho bhikkhave paripÆram paripÆrakÃrÅ ÃrÃdheti || padesaæ padesakÃrÅ ÃrÃdheti || ava¤jhÃnitvevÃham bhikkhave pa¤cindriyÃni vadÃmÅti || || #< SN_5,48(4).15. (5) VitthÃro1.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnaæ samattà paripÆrattà arahaæ hoti || tato mudutarehi antarÃparinibbÃyÅ hoti || tato mudutarehi upahacca parinibbÃyÅ hoti || tato mudutarehi asaÇkhÃraparinibbÃyÅ hoti || tato mudutarehi sasaÇkhÃraparinibbÃyÅ hoti || tato mudutarehi uddhaæsoto hoti akaniÂÂhagÃmÅ || tato mudutarehi sakadÃgÃmÅ hoti || tato mudutarehi sotÃpanno hoti || tato mudutarehi dammÃnusÃrÅ hoti || tato mudutarehi saddhÃnusÃrÅ hotÅti || || #< SN_5,48(4).16. (6) VitthÃro2.># 2. Pa¤cimÃni bhikkhave indriyÃni || KatamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnaæ samattà paripÆrattà arahaæ hoti || tato mudutarehi antarÃparinibbÃyÅ- -saddhÃnusÃrÅ hoti || || 4. Iti kho bhikkhave indriyavemattatà phaÊavemattatà hoti || phalavemattatà puggalavemattatà hoti || || #<[page 202]># %<202 Indriya-Saæyuttam XLVIII.>% #< SN_5,48(4).17. (7) VitthÃro 3.># 2. pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnaæ samattà paripÆrattà arahaæ hoti || tato mudatarehi antarÃparinibbÃyÅ- -saddhÃnusÃrÅ hoti || || 4. Iti kho bhikkhave paripÆraæ paripÆrakÃrÅ ÃrÃdheti || padesam padesakÃrÅ ÃrÃdheti ava¤jhÃnitvevÃham bhikkhave pa¤cindriyÃni vadamÅti || || #< SN_5,48(4).18. (8) PaÂipanno.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnaæ samattà paripÆrattà arahaæ hoti || tato mudutarehi arahattaphalasacchikiriyÃya paÂipanno hoti || tato mudutarehi anÃgÃmÅ hoti || tato mudutarehi anÃgÃmiphalasacchikiriyÃya paÂipanno hoti || tato mudutarehi sakadÃgÃmÅ hoti || tato mudutarehi sakadÃgÃmiphalasacchikiriyÃya paÂipanno hoti || tato mudutarehi sotÃpanno hoti || tato mudutarehi sotÃpattiphala sacchikiriyÃya paÂipanno hoti || || 4. Yassa kho bhikkhave imÃni pa¤cindriyÃni sabbena sabbaæ sabbathà sabbaæ natthi || tam aham BÃhiro puthujjanapakkhe Âhito ti vadÃmÅ ti || || #< SN_5,48(4).19. (9) Upasanno.># 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkami || pe || Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || 3. Indriyasampanno indriyasampanno ti bhante vuccati || kittÃvatà nu kho bhante indriyasampanno hotÅti || || #<[page 203]># %< Saæyutta-NikÃya. 203>% 4. Idha bhikkhu bhikkhu saddhindriyam bhÃveti upasamagÃmiæ sambodhagÃmiæ || pe || pa¤¤indriyam bhÃveti upasamagÃmiæ sambodhagÃmiæ || || 5. EttÃvatà kho bhikkhu bhikkhu indriyasampanno hotÅti || || #< SN_5,48(4).20. (10) ùsavÃnaæ khayo.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyÃm || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnam bhavitattà bahulÅkatattà bhikkhu ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅ ti || || Mudutaravaggo dutiyo8 TassuddÃnaæ9 || || PaÂilÃbho ca tayo SaÇkhittà || || VitthÃrà apare tayo || PaÂipanno cupasamo || ùsavÃnaæ khayo cime ti || || #< CHAPTER III. CHAÊINDRIYA-VAGGO TATIYO.># #< SN_5,48(4).21. (1) Nabbhavo (or ¥ÃnavÃ).># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyam || la-pe || pa¤¤indriyaæ || || 3. YÃva kÅva¤cÃham bhikkhave imesam pa¤cannam indriyÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ na abbha¤¤Ãsiæ || #<[page 204]># %<204 Indriya-Saæyuttam XLVIII.>% neva tÃvÃham bhikkhave sadevake loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya anuttaraæ sammÃsambodhim abhisambuddho ti pacca¤¤Ãsiæ || || 4. Yato ca khvÃham bhikkhave imesam pa¤cannam indriyÃnam samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtam abbha¤¤Ãsiæ || atha khvÃham bhikkhave sadevake loke samÃrake sabrahmake {sassamaïabrÃhmaïiyÃ} pajÃya sadevamanussÃya anuttaraæ sammÃsambodhim abhisambuddho ti pacca¤¤Ãsiæ || ¤Ãïa¤ca pana me dassanam udapÃdi || Akuppà me cetovimutti || ayam antimà jÃti natthidÃni punabbhavo ti || || #< SN_5,48(4).22. (2) JÅvita.># 2. TÅïimÃni bhikkhave indriyÃni || katamÃni {tÅïi} || || Itthindriyam purisindriyaæ jÅvitindriyaæ || || 3. ImÃni kho bhikkhave tÅïi indriyÃnÅ ti || || #< SN_5,48(4).23. (3) ¥Ãya.># 2. TÅïimÃni bhikkhave indriyÃni || || KatamÃni {tÅïi} || || Ana¤¤Ãta¤¤assÃmÅtindriyaæ a¤¤indriyam a¤¤ÃtÃvindriyaæ || || 3. ImÃni kho bhikkhave tÅïi indriyÃnÅti || || #< SN_5,48(4).24. (4) EkÃbhi¤¤am (or EkabÅjÅ).># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyam || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyani || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnaæ samattà paripÆrattà arahaæ hoti || tato mudutarehi antarÃparinibbÃyÅ hoti || tato mudutarehi upahaccaparinibbÃyÅ hoti || tato mudutarehi asaÇkhÃraparinibbÃyÅ hoti || tato mudutarehi sasaÇkhÃraparinibbÃyÅ hoti #<[page 205]># %< Saæyutta-NikÃya. 205>% \<[... content straddling page break has been moved to the page above ...]>/ || tato mudutarehi uddhaæsoto hoti akaniÂÂhagÃmÅ || tato mudutarehi sakadÃgÃmÅ hoti || tato mudutarehi ekabÅjÅ hoti || tato mudutarehi kolaÇkolo hoti || tato mudutarehi sattakkhattuparamo hoti || tato mudutarehi dhammÃnusÃrÅ hoti || tato mudutarehi saddhÃnusÃrÅ hotÅ ti || || #< SN_5,48(4).25. (5) Suddhakam.># 2. ChayimÃni bhikkhave indriyÃni || katamÃni cha || || Cakkhundriyaæ sotindriyaæ ghÃnindriyaæ jivhindriyaæ kÃyindriyam manindriyaæ || || 3. ImÃni kho bhikkhave cha indriyÃnÅ ti || || #< SN_5,48(4).26. (6) Soto or SotÃpanno.># 2. Cha yimÃni bhikkhave indriyÃni || [katamÃni cha || || cakkhundriyaæ || [pe] || manindriyaæ || || 3. Yato kho bhikkhave ariyasÃvako imesaæ channam indriyÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtam pajÃnÃti || ayaæ vuccati bhikkhave ariyasÃvako sotÃpanno avinipÃtadhammo niyato sambodhiparÃyano ti || || #< SN_5,48(4).27. (7) ArahatÃ1.># 2. Cha yimÃni bhikkhave indriyÃni || katamÃni cha || || Cakkhundriyam || pe || manindriyaæ || || 3. Yato kho bhikkhave bhikkhu imesaæ channam indriyÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ viditvà anupÃdà vimutto hoti ayaæ vuccati bhikkhave bhikkhu arahaæ khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho parikkhÅïabhavasaæyojano samada¤¤Ã vimutto ti || || #< SN_5,48(4).28. (8) ArahatÃ2 or Buddho.># 2. ChayimÃni bhikkhave indriyÃni || katamÃni cha || || Cakkhundriyam || pe || manindriyaæ || || #<[page 206]># %<206 Indriya-Saæyuttam XLVIII.>% 3. YÃva kÅva¤cÃham bhikkhave imesaæ channam indriyÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtam na abbha¤¤Ãsiæ || neva- -abhisambuddhoti pacca¤¤Ãsiæ || || Yato ca- -abbha¤¤asiæ --abhisaæbuddho ti pacca¤¤Ãsiæ || ¤aïa¤ca pana me dassanaæ udapÃdi || Akuppà me cetovimutti || ayam antimÃjÃti natthidÃni punabbhavo ti || || #< SN_5,48(4).29. (9) SamaïabrÃhmaïÃ1.># 2. Cha yimÃni bhikkhave indriyÃni || katamÃni cha || || Cakkhundriyaæ || [pe] || manindriyaæ || || 3. Ye hi keci bhikkhave samaïà và brÃhmaïà và imesaæ channam indriyÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ nappajÃnanti || na me te bhikkhave samaïà và brÃhmaïà vÃ-upasampajja viharanti || || 4. Ye hi keci bhikkhave samaïà và brÃhmaïà vÃ- pajÃnanti || te kho me bhikkhave- -sayam abhi¤¤Ã sacchikatvà upasampajja viharantÅti || || #< SN_5,48(4).30. (10) SamaïabrÃhmaïÃ2.># 3. Ye hi keci bhikkhave samaïà và brÃhmaïà và cakkhundriyaæ nappajÃnanti || cakkhundriyasamudayaæ nappajÃnanti || pe || cakkhundriyanirodhagÃminipaÂipadaæ nappajÃnanti || sotindriyaæ || ghÃnindriyaæ || jivhindriyaæ || kÃyindriyaæ || manindriyaæ nappajÃnanti || manindriyasamudayaæ nappajÃnanti || manindriyanirodhaæ nappajÃnanti || manindriyanirodhagÃminipatipadam nappajÃnanti || na me te bhikkhave || pa || sayam abhi¤¤Ã sacchikatvà upasampajja viharanti || || #<[page 207]># %< Saæyutta-NikÃya. 207>% 4. Ye ca kho keci bhikkhave samanà và brÃhmaïà va cakkhundriyam pajÃnanti- || te bhikkhave samaïà và brÃhmaïà vÃ- -sayam abhi¤¤Ã sacchikatvà upasampajja viharantÅti || || ChaÊindriyavaggo2 tatiyo ||3 Tassa uddÃnaæ4 || || Nabbhavo JÅvita ¥Ãya || EkÃbhi¤¤a¤ca Suddhakam || Soto dve Arahatà dve || Samaïa-BrÃhmaïena cà ti || || #< CHAPTER IV. SUKHINDRIYA (or UPPAèI) VAGGO CATUTTHO.># #< SN_5,48(4).31. (1) Suddhikam.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamani pa¤ca || || Sukhindriyam dukkhindriyam somanassindriyaæ domanassindriyam upekhindriyam || || 3. ImÃni kho bhikkhave pa¤cindriyÃnÅ ti || || #< SN_5,48(4).32. (2) Soto.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Sukhindriyaæ dukkhindriyaæ somanassindriyaæ domanassindriyaæ upekhindriyaæ || || 3. Yato kho bhikkhave ariyasÃvako imesam pa¤cannam indriyÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathabhÆtam pajÃnÃti || ayaæ vuccati bhikkhave ariyasÃvako sotÃpanno avinipÃtadhammo niyato sambodhiparÃyano ti || || #<[page 208]># %<208 Indriya-Suæyuttam XLVIII.>% #< SN_5,48(4).33. (3) ArahÃ.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Sukhindriyaæ dukkhindriyaæ somanassindriyaæ domanassindriyam upekhindriyaæ || || 3. Yato kho bhikkhave bhikkhu imesam pa¤cannam indriyÃnam samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ viditvà anupÃdà vimutto hoti || ayaæ vuccati bhikkhave bhikkhu arahaæ khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho parikkhÅïabhavasaæyojano sammada¤¤Ã vimutto ti || || #< SN_5,48(4).34. (4) SamaïabrÃhmaïa1.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Sukhindriyaæ || pe || upekhindriyaæ || || 3. Ye hi keci bhikkhave samaïà và brÃhmaïà và imesaæ pa¤cannam indriyÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca- -yathÃbhÆtam nappajÃnanti- na ca panete- -viharanti || || 4. Ye hi keci- -pajjÃnanti || te kho- -sayam abhi¤¤Ã sacchikatvà upasampajja viharantÅti || || #< SN_5,48(4).35. (5) SamaïabrÃhmaïa2.># 2. {Pa¤cimÃni} bhikkhave indriyÃni- -upekhindriyaæ || || 3. ye hi keci bhikkhave samaïà và brÃhmaïà và sukhindriyaæ nappajÃnanti sukhindriyasamudayaæ nappajÃnanti || sukhindriyanirodham nappajÃnanti || sukhindriyanirodhagÃminipaÂipadaæ nappajÃnanti || [pe] || upekhindriyaæ nappajÃnanti || upekhindriyasamudayaæ nappajÃnanti || #<[page 209]># %< Saæyutta-NikÃya. 209>% upekhindriyanirodhagÃminipatipadaæ nappajÃnanti || na me te- viharanti || || 4. Ye ca keci || -pajÃnananti- te ca kho- -sayam abhi¤¤Ã sacchikatvà upasampajja viharantÅ ti || || #< SN_5,48(4).36. (6) VibhaÇga1.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Sukhindriyaæ || pe || upekhindriyaæ || || 3. Katama¤ca bhikkhave sukhindriyaæ || || Yaæ kho bhikkhave kÃyikaæ sukhaæ kÃyikaæ sÃtaæ kÃyasamphassajaæ sukhaæ sÃtaæ vedayitaæ || idam vuccati bhikkhave sukhindriyaæ || || 4. Katama¤ca bhikkhave dukkhindriyaæ || || Yaæ kho bhikkhave kÃyikaæ dukkhaæ kÃyikam asÃtaæ kÃyasamphassajaæ dukkham asÃtaæ vedayitaæ || idaæ vuccati bhikkhave dukkhindriyaæ || || 5. Katama¤ca bhikkhave somanassindriyaæ || || Yaæ kho bhikkhu cetasikaæ sukhaæ cetasikaæ sÃtam manosamphassajaæ sukhaæ sÃtaæ vedayitaæ || idaæ vuccati bhikkhave somanassindriyaæ || || 6. Katama¤ca bhikkhave domanassindriyaæ || || Yaæ kho bhikkhave cetasikaæ dukkhaæ cetasikaæ asÃtam manosamphassajaæ dukkham asÃtaæ vedayitaæ || idam vuccati bhikkhave domanassindriyaæ || || 7. Katama¤ca bhikkhave upekhindriyaæ || || Yaæ kho bhikkhave kÃyikaæ và cetasikaæ và neva sÃtaæ nÃsÃtaæ vedayitaæ || idaæ vuccati bhikkhave upekhindriyaæ || || 8. ImÃni kho bhikkhave pa¤cindriyÃnÅti || || #< SN_5,48(4).37. (7) VibhaÇga2.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Sukhindriyaæ ||pe || upekhindriyam || || #<[page 210]># %<210 Indriya-Samuttam XLVIII.>% 3. Katama¤ca bhikkhave sukhindriyaæ || || Yaæ kho bhikkhave kÃyikaæ sukhaæ kÃyikaæ sÃtaæ kÃyasamphassajaæ sukhaæ sÃtaæ vedayitaæ || idaæ vuccati bhikkhave sukhindriyaæ || || 4.5.6. Katama¤ca bhikkhave dukkhindriyaæ || pe || || 7. Katama¤ca bhikkhave upekhindriyaæ || || Yaæ kho bhikkhave kÃyikaæ và cetasikaæ và neva sÃtaæ nÃsÃtaæ vedayitaæ || idaæ vuccati bhikkhave upekhindriyaæ || || 8. Tatra bhikkhave yaæ ca sukhindriyaæ yaæ ca somanassindriyaæ sukhà sà vedanà daÂÂhabbà || || Tatra bhikkhave yaæ ca dukkhindriyam yaæ ca domanassindriyaæ dukkhà sà vedanà daÂÂhabbà || || Tatra bhikkhave yadidam upekhindriyam adukkhamasukhà sà vedanà daÂÂhabbà || || 9. ImÃni kho bhikkhave pa¤cindriyÃnÅti || || #< SN_5,48(4).38. (8) VibhaÇga3.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Sukhindriyam || pe || upekhindriyaæ || || 3. Katama¤ca bhikkhave sukhindriyaæ || || Yaæ kho bhikkhave kÃyikaæ sukhaæ kÃyikaæ sÃtaæ kÃyasamphassajaæ sukhaæ sÃtaæ vedÃyitaæ || idaæ vuccati bhikkhave sukhindriyaæ || || 4. Katama¤ ca bhikkhave dukkhindriyaæ || || Yaæ kho bhikkhave kÃyikaæ dukkhaæ kÃyikam asÃtaæ kÃyasamphassajaæ dukkham asÃtaæ vedayitaæ || idaæ vuccati bhikkhave dukkhindriyaæ || || 5. Katama¤ca bhikkhave somanassindriyaæ || || Yaæ kho bhikkhave cetasikaæ sukhaæ cetasikaæ sÃtaæ manosamphassajaæ sukhaæ sÃtaæ vedayitaæ || idaæ vuccati bhikkhave somanassindriyaæ || || #<[page 211]># %< Saæyutta-NikÃya. 211>% 6. Katama¤ca bhikkhave domanassindriyaæ || || Yaæ kho bhikkhave cetasikaæ dukkhaæ cetasikaæ asÃtam manosamphassajaæ dukkham asÃtaæ vedayitaæ || idaæ vuccati bhikkhave domanassindriyaæ || || 7. Katama¤ca bhikkhave upekhindriyaæ || || Yaæ kho bhikkhave kÃyikaæ và cetasikaæ và neva sÃtaæ nÃsÃtaæ vedayitaæ || idaæ vuccati bhikkhave upekhindriyaæ || || 8. Tatra bhikkhave yaæ ca sukhindriyaæ yaæ ca somanassindriyaæ sukhà sà vedanà daÂÂhabbà || || Tatra bhikkhave yaæ ca dukkhindriyaæ yaæ ca domanassindriyaæ dukkhà sà vedanà daÂÂhabbà || || Tatra bhikkhave yadidam upekhindriyaæ adukkhamasukhà sà vedanà daÂÂhabbà || || 9. Iti kho bhikkhave imÃni pa¤cindriyÃni pa¤ca hutvà tÅni honti || tÅni hutvà pa¤ca honti pariyÃyenà ti || || #< SN_5,48(4).39. (9) Araïi.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Sukhindriyaæ dukkhindriyaæ somanassindriyaæ domanassindriyaæ upekhindriyaæ || || 3. Sukhavedaniyam bhikkhave phassam paÂicca uppajjati sukhindriyaæ || so sukhito va samÃno Sukhito smÅti pajÃnÃti || || tasseva sukhavedaniyassa phassassa nirodhà yaæ tajjaæ vedayitaæ sukhavedaniyam phassam paÂicca Uppannaæ sukhindriyaæ taæ nirujjhati taæ vÆpasammatÅti pajÃnÃtÅti || || 4. Dukkhavedaniyam bhikkhave phassam paÂicca uppajjati dukkhindriyam so dukkhito va samÃno Dukkhito smÅti pajÃnÃti || tasseva dukkhavedaniyassa phassassa nirodhà yaæ tajjaæ vedayitaæ taæ dukkhavedaniyam phassam paÂicca Uppannaæ dukkhindriyaæ tam nirujjhati taæ vÆpasammatÅti pajÃnÃti #<[page 212]># %<212 Indriya-Saæyuttam XLVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 5. Somanassavedaniyaæ bhikkhave phassam paÂicca uppajjati somanassindriyaæ || so sumano va samÃno Sumano smÅti pajÃnÃti || tasseva somanassa vedaniyassa phassassa nirodhà yaæ tajjaæ vedayitaæ somanassavedaniyaæ phassam paÂicca Uppannaæ somanassindriyaæ taæ nirujjhati taæ vÆpasammatÅti pajÃnÃti || || 6. Domanassavedaniyam bhikkhave phassam paÂicca uppajjati domanassindriyaæ || so dummano va samÃno dummano smÅti pajÃnÃti || tasseva domanassavedaniyassa phassassa nirodhÃyaæ tajjaæ vedayitam domanassavedaniyam phassam paÂicca Uppannam domanassindriyaæ taæ nirujjhati taæ vÆpasammatÅti pajÃnÃti || || 7. UpekhÃvedaniyam bhikkhave phassam paÂicca uppajjati upekhindriyaæ || so upekhako va samÃno Upekhako smÅti pajÃnÃti ||tasseva upekhÃvedaniyassa phassassa nirodhà yaæ tajjaæ vedayitaæ upekhÃvedaniyam phassa paÂicca uppannam upekhindriyaæ taæ nirujjhati taæ vÆpasammatÅti pajÃnÃti || || 8. SeyyathÃpi bhikkhave dvinnam kaÂÂhÃnaæ saÇghaÂÂanà samodhÃnà usmà jÃyati || tejo abhinibbattati || tesaæ yeva kaÂÂhÃnaæ nÃnÃbhÃvà nikkhepà yà tajjà usmà sà nirujjhati sà vÆpasammati || || Evam eva kho bhikkhave sukhavedaniyam phassam paÂicca uppajjati sukhindriyaæ || so sukhito va samÃno Sukhito smÅti pajÃnÃti || tasseva sukhavedaniyassa phassassa nirodhà yaæ tajjaæ vedayitam sukhavedaniyam phassam paÂicca uppannami sukhindriyaæ taæ nirujjhati taæ vÆpasammatÅti pajÃnÃti #<[page 213]># %< Saæyutta-NikÃya. 213>% \<[... content straddling page break has been moved to the page above ...]>/ || || Dukkavedaniyam bhikkhave phassam paÂicca || la || Somanassavedaniyaæ || Domanassavedaniyaæ || UpekhÃvedaniyam bhikkhave phassam paÂicca uppajjati upekhindriyaæ || so upekhako va samÃno Upekhako smÅti pajÃnÃti || tasseva upekhÃvedaniyassa phassassa nirodhà yaæ tajjaæ vedayitam upekhÃvedaniyaæ phassam paÂicca uppannam upekhindriyaæ || taæ nirujjhati taæ vÆpasammatÅti pajÃnÃtÅti || || #< SN_5,48(4).40. (10) Uppatika.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Dukkhindriyam domanassindriyam sukhindriyaæ somanassindriyam upekhindriyaæ || || 3. Idha bhikkhave bhikkhuno appamattassa ÃtÃpino pahitattassa viharato uppajjati dukkhindriyaæ || so evam pajÃnÃti Uppannaæ kho me idam dukkhindriyaæ || taæ ca kho sanimittaæ sanidÃnaæ sasaÇkhÃraæ sappaccayaæ || ta¤ca animittam anidÃnaæ asaÇkhÃram appaccayaæ dukkhindriyaæ uppajjissatÅti netaæ ÂhÃnaæ vijjati || so dukkhindriya¤ ca pajÃnÃti dukkhindriyasamudaya¤ca pajÃnÃti dukkhindriyanirodha¤ca pajÃnÃti || yattha cuppannaæ dukkhindriyaæ aparisesam nirujjhati || ta¤ca pajÃnÃti || || Kattha cuppannaæ dukkhindriyam aparisesaæ nirujjhati || || Idha bhikkhave bhikkhu vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajaæ pÅtisukham pathamam jhÃnam upasampajja viharati || ettha cuppannaæ dukkhindriyam aparisesaæ nirujjhati || || Ayaæ vuccati bhikkhave bhikkhu a¤¤Ãsi dukkhindriyassa nirodhaæ tathattÃya cittam upasaæhÃsi || || 4. Idha pana bhikkhave bhikkhuno appamattassa ÃtÃpino pahitattassa viharato uppajjati domanassindriyaæ || #<[page 214]># %<214 Indriya-Saæyuttam XLVIII.>% So evam pajÃnÃti || Uppannaæ kho me idaæ domanassindriyam || ta¤ca kho sanimittaæ sanidÃnam sasaÇkhÃraæ sappaccayaæ || taæ vata animittam anidÃnam asaÇkhÃram appaccayaæ domanassindriyam uppajjissatÅti netaæ thÃnaæ vijjati || so domanassindriyaæ ca pajÃnÃti domanassindriyasamudaya¤ca pajÃnÃti || domanassindriyanirodhaæ ca pajÃnÃti || yattha cuppannaæ domanassindriyam aparisesaæ nirujjhati ta¤ca pajÃnÃti || || Kattha cuppannaæ domanassindriyam aparisesaæ nirujjhati || || Idha bhikkhave bhikkhu vitakkavicÃrÃnaæ vÆpasamà ajjhattaæ sampasÃdanaæ cetaso ekodibhÃvam avitakkam avicÃraæ samÃdhijam pÅtisukhaæ dutiyaæ jhÃnam upasampajja viharati || ettha cuppannaæ domanassindriyaæ aparisesaæ nirujjhati || || Ayaæ vuccati bhikkhave bhikkhu a¤¤Ãsi domanassindriyassa nirodhaæ tathattÃya cittam upasaæhÃsi || || 5. Idha pana bhikkhave bhikkhuno appamattassa ÃtÃpino pahitattassa viharato uppajjati sukhindriyaæ || so evam pajÃnÃti || Uppannaæ kho me idam sukhindriyaæ || taæ ca kho sanimittam sanidÃnaæ sasaÇkhÃraæ sappaccayaæ || taæ ca animittaæ anidÃnam asaÇkhÃram appaccayaæ sukhindriyam uppajjissatÅti netaæ ÂhÃnaæ vijjati || so sukhindriyaæ ca pajÃnÃti || sukhindriyasamudaya¤ca pajÃnÃti || sukhindriyanirodha¤ca pajÃnÃti || yattha cuppannaæ sukhindriyaæ aparisesam nirujjhati taæ ca pajÃnÃti || || Kattha cuppannaæ sukhindriyam aparisesaæ nirujjhati || || Idha bhikkhave bhikkhu pÅtiyà ca virÃgà upekhako ca viharati sato ca sampajÃno || sukhaæ ca kÃyena paÂisaævedeti || yan tam ariyà Ãcikkhanti upekhako satimà sukhavihÃrÅti || tatiyaæ jhÃnaæ upasampajja viharati || || Ettha cuppannaæ sukhindriyam aparisesaæ nirujjhati || || Ayaæ vuccati bhikkhave bhikkhu a¤¤Ãsi sukhindriyassa nirodhaæ tathattÃya cittam upasaæhÃsi || || #<[page 215]># %< Saæyutta-NikÃya. 215>% 6. Idha pana bhikkhave bhikkhuno appamattassa ÃtÃpino pahitattassa viharato uppajjati somanassindriyaæ || so evam pajÃnÃti || Uppannaæ kho me idam somanassindriyaæ || taæ ca kho sanimittaæ sanidÃnaæ sasaÇkhÃraæ sappaccayaæ || taæ ca animittam anidÃnam asaÇkhÃram appaccayaæ somanassindriyam uppajjissatÅti netaæ ÂhÃnam vijjati || so somanassindriyam pajÃnÃti || somanassindriyasamudaya¤ca pajÃnÃti || somanassindriyanirodha¤ ca pajÃnÃti || yattha cuppannaæ somanassindriyam aparisesaæ nirujjhati ta¤ca pajÃnÃti || || Kattha cuppannam somanassindriyam aparisesaæ nirujjhati || || Idha bhikkhave bhikkhu sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva somanassadomanassÃnam atthagamà adukkhamasukham upekhÃsatipÃrisuddhiæ catutthaæ jhÃnam upasampajja viharati || ettha cuppannaæ somanassindriyam aparisesaæ nirujjhati || || Ayaæ vuccati bhikkhave bhikkhu a¤¤Ãsi somanassindriyassa nirodhaæ tathattÃya cittam upasaæhÃsi || || 7. Idha bhikkhave bhikkhuno appamattassa ÃtÃpino pahitattassa viharato uppajjati upekhindriyam || so evam pajÃnÃti || Uppannaæ kho me idam upekhindriyaæ || ta¤ca kho sanimittam sanidÃnaæ sasaÇkhÃraæ sappaccayaæ || ta¤ca kho animittam anidÃnam asaÇkhÃram appaccayam upekhindriyam uppajjissatÅti netaæ ÂhÃnaæ vijjati || so upekhindriyaæ ca pajÃnÃti upekhindriyasamudaya¤ca pajÃnÃti || upekhindriyanirodha¤ca pajÃnÃti || yattha cuppannam upekhindriyam aparisesam nirujjhati ta¤ca pajÃnÃti || || Kattha cuppannam upekhindriyam aparisesaæ nirujjhati || || Idha bhikkhave bhikkhu sabbaso nevasa¤¤ÃnÃsa¤¤Ãyatanaæ samatikkamma sa¤¤Ãvedayitanirodham upasampajja viharati || ettha cuppannam upekhindriyam aparisesam nirujjhati || || ùhaæ vuccati bhikkhave bhikkhu a¤¤Ãsi upekhindriyassa nirodhaæ tathattÃya cittam upasaæhÃsÅti #<[page 216]># %<216 Indriya-Saæyuttam XLVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Sukhindriyavaggo2 catuttho Tassa uddÃnaæ3 || || Suddhika¤ca Soto Arahaæ || Dve SamaïabrÃhmaïà ca || VibhaÇgena tayo vuttà || Araïi UppaÂikena cà ti || || #< CHAPTER V. JARùVAGGO PA¥CAMO.># #< SN_5,48(4).41. (1) JarÃ.># 1. Evam me sutaæ Ekam samayam Bhagavà SÃvatthivaæ viharati PubbÃrÃme MigÃramÃtupÃsÃde || || 2. Tena kho pana samayena Bhagavà sÃyaïhasamayam paÂisallÃïà vuÂÂhito pacchÃtape nisinno hoti piÂÂhim otÃpayamÃno || || 3. Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà Bhagavato gattÃni pÃïinà anomajjanto Bhagavantam etad avoca || Acchariyam bhante abbhutam bhante na ceva dÃni bhante Bhagavato tÃva parisuddho chavivaïïo pariyodÃto sithilÃni ca gattÃni sabbÃni baliyajÃtÃni purato pabbhÃro ca kÃyo dissati ca indriyÃnam a¤¤athattaæ cakkhundriyassa sotindriyassa ghÃnindriyassa jivhindriyassa kÃyindriyassà ti || || #<[page 217]># %< Saæyutta-NikÃya. 217>% 4. Evaæ hetam ùnanda hoti jarÃdhammo yobba¤¤e vyÃdhidhammo Ãrogye maraïadhammo jÅvite na ceva tÃva parisuddho hoti chavivaïïo pariyodÃto sithilÃni ca honti gattÃni sabbÃni baliyajÃtÃni purato pabbhÃro ca kÃyo || dissati ca indriyÃnam a¤¤athattaæ cakkhundriyassa sotindriyassa ghÃnindriyassa || pe || kÃyindriyassà ti || || 5. Idam avoca Bhagavà || idaæ vatvà ca sugato athÃparam etad avoca satthà || || DhÅtaæ jammÅ jare atthu || dubbaïïakaraïÅ jare || tÃva manoramaæ vimbaæ || jarÃya abhimadditaæ || || Yo pi vassasataæ jÅve || so pi maccuparÃyaïo || na ki¤ci parivajjeti || sabbam evÃbhimaddatÅ ti || || #< SN_5,48(4).42. (2) UïïÃbho brÃhmaïo.># 1. SÃvatthi || || 2. Atha kho UïïÃbho brÃhmaïo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || ekam antaæ nisinno kho UïïÃbho brÃhmaïo Bhagavantam etad avoca || || 3. Pa¤cimÃni bho Gotama indriyÃni nÃnÃvisayÃni nÃnÃgocarÃni na a¤¤am a¤¤assa gocaravisayam paccanubhonti || katamÃni pa¤ca || || Cakkhundriyaæ sotindriyaæ ||pe || kÃyindriyaæ #<[page 218]># %<218 Indriya-Saæyuttam XLVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ || Imesaæ nu kho bho Gotama pa¤cannam indriyÃnaæ nÃnÃvisayÃnaæ nÃnÃgocarÃnaæ na a¤¤ama¤¤assa gocaravisayam paccanubhontÃnam kim patisaraïam ko ca nesaæ gocaravisayam paccanubhotÅ ti || || 4. Pa¤cimÃni brÃhmaïa indriyÃni nÃnÃvisayÃni nÃnÃgocarÃni na a¤¤ama¤¤assa gocaravisayaæ paccanubhonti || katamÃni pa¤ca || || Cakkhundriyaæ || pe || kÃyindriyaæ || || Imesaæ kho brÃhmaïa pa¤cannam indriyÃnam nÃnÃvisayÃnaæ nÃnÃgocarÃnaæ na a¤¤ama¤¤assa gocaravisayam paccanubhontÃnam mano paÂisaraïam mano ca nesaæ gocaravisayam paccanubhotÅ ti || || 5. Manassa pana bho Gotama kim paÂisaraïanti || || Manassa kho brÃhmaïa sati paÂisaraïanti || || 6. Satiyà pana bho Gotama kim paÂisaraïanti || || Satiyà pana kho brÃhmaïa vimutti paÂisaraïanti || || 7. Vimuttiyà pana bho Gotama kim paÂisaraïanti || || Vimuttiyà kho brÃhmaïa nibbÃnam paÂisaraïanti || || 8. NibbÃnassa pana bho Gotama kim paÂisaraïanti || || Ajjhaparam brÃhmaïa pa¤haæ nÃsakkhi pa¤hassa pariyantaæ gahetuæ || nibbÃnogadam hi brÃhmaïa brahmacariyaæ vussati nibbÃnaparÃyanaæ nibbÃnapariyosÃnanti || || 9. Atha kho UïïÃbho brÃhmaïo Bhagavato bhÃsitam abhinanditvà anumoditvà uÂÂhÃyÃsanà Bhagavantam abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 10. Atha kho Bhagavà acirapakkante UïïÃbhe brÃhmaïe bhikkhÆ Ãmantesi || || 11. Seyyathà pi bhikkhave kuÂÃgÃre và kuÂÃgÃrasÃlÃyaæ và pÃcÅnavÃtapÃnà suriye uggacchante vÃtapÃnena rasmiyo pavisitvà kÃya patiÂÂhità ti || || PacchimÃyam bhante bhittiyanti || || #<[page 219]># %< Saæyutta-NikÃya. 219>% 12. Evam eva kho bhikkhave UïïÃbhassa brÃhmaïassa TathÃgate saddhà niviÂÂhà mÆlajÃtà patiÂÂhità daÊhà asaæhÃriyà sÃmaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmiæ || || Imamhi ce bhikkhave samaye UïïÃbho brÃhmaïo kÃlaæ kareyya natthi taæ saæyojanaæ yena saæyojanena saæyutto UïïÃbho brÃhmaïo puna imaæ lokam ÃgaccheyyÃti || || #< SN_5,48(4).43. (3) SÃketo.># 1. Evam me sutaæ Ekaæ samayam Bhagavà SÃkete viharati A¤janavane MigadÃye || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || Atthi nu kho bhikkhave pariyÃyo yam pariyÃyam Ãgamma yÃni pa¤cindriyÃni tÃni pa¤cabalÃni honti || yÃni pa¤cabalÃni tÃni pa¤cindriyÃni hontÅ ti || || BhagavaæmÆlakà no bhante dhammà ||pe || || 3. Atthi bhikkhave pariyÃyo yam pariyÃyam Ãgamma yÃni pa¤cindriyÃni tÃni pa¤cabalÃni honti || yÃni pa¤cabalÃni tÃni pa¤cindriyÃni honti || || Katamo ca bhikkhave pariyÃyo yam pariyÃyam Ãgamma yÃni pa¤cindriyÃni tÃni pa¤cabalÃni honti || yÃni pa¤cabalÃni tÃni pa¤cindriyÃni honti || || 4. Yam bhikkhave saddhindriyam taæ saddhÃbalaæ || yaæ saddhÃbalaæ taæ saddhindriyaæ || || Yam viriyindriyaæ taæ viriyabalaæ || yaæ viriyabalaæ taæ viriyindriyaæ || pe || Yam pa¤¤indriyam taæ pa¤¤Ãbalaæ || yam pa¤¤Ãbalaæ tam pa¤¤indriyaæ || || 5. SeyyathÃpi bhikkhave nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbharà || tassà majjhe dÅpo || Atthi bhikkhave pariyÃyo yam pariyÃyam Ãgamma tassà nadiyà eko soto tveva saÇkhyaæ gacchati || || Atthi pana bhikkhave pariyÃyo yam pariyÃyam Ãgamma tassà nadiyà dve sotÃni tveva {saÇkhyaæ} gacchanti || || #<[page 220]># %<220 Indriya-Saæyuttam XLVIII.>% 6. Katamo ca bhikkhave pariyÃyo yam pariyÃyam Ãgamma tassà nadiyà eko soto tveva saÇkhyaæ gacchati || || Yaæ ca bhikkhave tassa dÅpassa puratthimante udakaæ yaæ ca pacchimante udakaæ || || Ayaæ kho bhikkhave || pe || gacchati || || 7. Katamo ca bhikkhave pariyÃyo yam pariyÃyam Ãgamma tassà nadiyà dve sotÃni tveva saÇkhyaæ gacchanti || yaæ ca bhikkhave tassa dÅpassa uttarante udakaæ ya¤ca dakkhiïante udakaæ || || Ayaæ kho bhikkhave pariyÃyo yam pariyÃyam Ãgamma tassà nadiyà dve sotÃni tveva saÇkhyaæ gacchanti || || 8. Evam eva kho bhikkhave || yaæ saddhindriyaæ taæ saddhÃbalaæ || yaæ saddhÃbalaæ taæ saddhindriyaæ || pe || yam pa¤¤indriyaæ tam pa¤¤Ãbalaæ || yam pa¤¤Ãbalaæ tam pa¤¤indriyaæ || || 9. Pa¤cannam bhikkhave indriyÃnam bhÃvitattà bahulÅkatattà bhikkhu ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅ ti || || #< SN_5,48(4).44. (4) PubbakoÂÂhako.># 1. Evam me sutaæ Ekaæ samayam Bhagavà Savatthiyaæ viharati PubbakoÂÂhake || || 2. Tatra kho Bhagavà Ãyasmantam SÃriputtam Ãmantesi || || 3. SaddahÃsi tvaæ SÃriputta || Saddhindriyam bhÃvitaæ bahulÅkatam amatogadhaæ hoti amataparÃyanaæ amatapariyosÃnaæ || la || pa¤¤indriyam bhÃvitam bahulÅkatam amatogadhaæ hoti amataparÃyanam amatapariyosÃnanti || || #<[page 221]># %< Saæyutta-NikÃya. 221>% 4. Na khvÃham ettha bhante Bhagavato saddhÃya gacchÃmi saddhindriyam ||la || pa¤¤indriyam bhÃvitaæ bahulÅkatam amatogadham hoti || amataparÃyanam amatapariyosÃnaæ || || Yesaæ hi tam bhante a¤¤Ãtam assa adiÂÂham aviditam asacchikatam aphusitam pa¤¤aya te tattha paresam saddhÃya gaccheyyuæ || Saddhindriyaæ || la || pa¤¤indriyam bhavitam bahulÅkatam amatogadhaæ hoti amataparÃyanam amatapariyosÃnaæ || || Yesa¤ca kho etam bhante ¤Ãtaæ diÂÂhaæ viditaæ sacchikatam phusitam pa¤¤Ãya nikkaÇkhà te tattha nibbicikiccà Saddhindriyaæ || pa-pe || pa¤¤indriyam bhÃvitam bahulÅkatam amatogadham hoti amataparÃyanam amatapariyosÃnaæ || || Mayha¤ca kho etam bhante ¤Ãtaæ diÂÂhaæ viditaæ sacchikatam phusitam pa¤¤Ãya nikkaÇkhÃham tattha paresaæ nibbicikiccho || Saddhindriyaæ || la || pa¤¤indriyaæ bhÃvitam bahulÅkatam amatogadhaæ hoti amataparÃyanam amatapariyosÃnan ti || || 5. SÃdhu sÃdhu SÃriputta || Yesaæ hi taæ SÃriputta a¤¤Ãtam assa adiÂÂham aviditam asacchikatam aphussitam pa¤¤Ãya te tattha paresaæ saddhÃya gaccheyyuæ || Saddhindriyam bhÃvitam bahulÅkatam amatogadhaæ hoti amataparÃyanam amatapariyosÃnaæ || la-pe || pa¤¤indriyam bhÃvitam bahulÅkatam amatogadhaæ hoti amataparÃyanam amatapariyosÃnaæ || Yesaæ ca kho etaæ SÃriputta ¤ataæ diÂÂhaæ viditaæ sacchikatam phusitam pa¤¤Ãya nikkaÇkhà te tattha nibbicikicchà Saddhindriyam bhÃvitam bahulÅkatam amatogadhaæ hoti amataparayÃnam amatapariyosÃnaæ #<[page 222]># %<222 Indriya-Saæyuttam XLVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ || la-pe || pa¤¤indriyam bhÃvitam bahulÅkatam amatogadhaæ hoti amatapariyosÃnan ti || || #< SN_5,48(4).45. (5) PubbÃrÃma1.># 1. Evam me sutaæ Ekaæ samayam Bhagavà SÃvatthiyaæ viharati PubbÃrÃme MigÃramÃtupÃsÃde || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Katinnaæ nu kho bhikkhave indriyÃnam bhavitattà bahulÅkatattà khÅnÃsavo bhikkhu a¤¤aæ vyÃkaroti || || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyà ti pajÃnÃmÅ ti || || BhagavaæmÆlakà no bhante dhammà || la-pe || || 3. Ekassa kho bhikkhave indriyassa bhÃvitattà bahulÅkatattà khÅïÃsavo bhikkhu a¤¤aæ vyÃkaroti || KhÅnÃjÃti-nÃparam itthattÃyà ti pajÃnÃmÅ ti || || Katamassa ekassa indriyassa || || 4. Pa¤¤Ãvato bhikkhave ariyasÃvakassa tadanvayà saddhà saïÂhÃti || tadanvayaæ viriyaæ saïÂhÃti || tadanvayà sati saïÂhÃti || tadanvayo samÃdhi saïÂhÃti || || 5. Imassa kho bhikkhave ekassa indriyassa bhÃvitattà bahulÅkatattà khÅnÃsavo bhikkhu a¤¤aæ vyÃkaroti || || KhÅnà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃmÅ ti || || #< SN_5,48(4).46. (6) PubbÃrÃma2.># 1. Taæ yeva nidÃnam || || 2. Katinnaæ nu kho bhikkhave indriyÃnam bhÃvitattà bahulikatattà khÅnÃsavo bhikkhu a¤¤am vyÃkaroti || KhÅnà jÃti nÃparam itthattÃyÃti pajÃnÃmÅ ti || || BhagavaæmÆlakà no bhante dhammà || la-pe || || #<[page 223]># %< Saæyutta-NikÃya. 223>% 3. Dvinnaæ kho bhikkhave indriyÃnam bhÃvitattà bahulÅkatattà khÅïÃsavo bhikkhu a¤¤aæ vyÃkaroti || KhÅïÃjÃti-nÃparam itthattÃyati pajÃnÃmÅti || katamesaæ dvinnaæ || || 4. AriyÃya ca pa¤¤Ãya ariyÃya ca vimuttiyà || || Yà hissa bhikkhave ariyà pa¤¤Ã tad assa pä¤indriyaæ || yà hissa bhikkhave ariyà vimutti tad assa samÃdhindriyaæ || || 5. Imesaæ kho bhikkhave dvinnam indriyÃnam bhÃvitattà bahulÅkatattà khÅnÃsavo bhikkhu a¤¤aæ vyÃkaroti || KhÅïà jÃti- -nÃparam itthattÃyÃti pajÃnÃmÅ ti || || #< SN_5,48(4).47. (7) PubbÃrÃma3.># 1. Tam eva nidÃnaæ || || 2. Katinnam nu kho bhikkhave indriyÃnam bhÃvitattà bahulÅkatattà khÅïÃsavo bhikkhu a¤¤aæ vyÃkaroti || KhÅïà jÃti- -nÃparam itthattÃyà ti pajÃnÃmÅ ti || || BhagavaæmÆlakà no bhante dhammà || la-pe || || 3. Catunnaæ kho bhikkhave indriyÃnam bhÃvitattà bahulÅkatattà khÅïÃsavo bhikkhu a¤¤aæ vyakaroti || KhÅnà jÃti- -nÃparam itthattÃyÃti pajÃnÃmÅti || || Katamesaæ catunnaæ || || 4. Viriyindriyassa satindriyassa samÃdhindriyassa pa¤¤indriyassa || || 5. Imesaæ kho bhikkhave catunnam indriyÃnam bhÃvitattà bahulÅkatattà khÅïÃsavo bhikkhu a¤¤aæ vyÃkaroti || KhÅnà jÃti- -nÃparam itthattÃyà ti pajÃnÃmÅ ti || || #< SN_5,48(4).48. (8) PubbÃrÃma4.># 1. Taæ yeva nidÃnaæ || || 2. Katinnaæ kho bhikkhave indriyÃnam bhÃvitattÃ- onÃparam itthattÃyÃti pajÃnÃmÅti || || BhagavaæmÆlakà no bhante dhammà || la-pe || || 3. Pa¤cannaæ kho bhikkhave indriyÃnam bhÃvitattà bahulÅkatattà khÅnÃsavo bhikkhu a¤¤aæ vyÃkaroti || KhÅïà jÃti- -nÃparam itthattÃyÃti pajÃnÃmÅ ti || || Katamesam pa¤cannaæ || || #<[page 224]># %<224 Indriya-Saæyuttam XLVIII.>% 4. Saddhindriyassa viriyindriyassa satindriyassa samÃdhindriyassa pa¤¤indriyassa || || 5. Imesaæ kho bhikkhave pa¤cannam indriyÃnam bhÃvitattà bahulÅkatattà khÅnÃsavo bhikkhu a¤¤aæ vyÃkaroti || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃmÅ ti || || #< SN_5,48(4).49. (9) Piï¬olo.># 1. Evam me sutaæ Ekaæ samayam Bhagavà Kosambiyaæ viharati GhositÃrÃme || || 2. Tena kho pana samayena Ãyasmatà Piï¬olabharadvÃjena a¤¤Ã vyÃkatà hoti || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃmÅ ti || || 3. Atha kho sambahulà bhikkhÆ yena Bhagavà tenupa. saÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || ùyasmatà bhante Piï¬olabhÃradvÃjena a¤¤Ã vyÃkatà KhÅnà jÃti- -nÃparam itthattÃyÃti pajÃnÃmÅtÅ || || Kiæ nu kho bhante atthavasaæ sampassamÃnena Ãyasmatà Piï¬olabhÃradvÃjena a¤¤Ã vyÃkatà KhÅïà jÃti- -nÃparam itthattÃyÃti pajÃnÃmÅ ti || || 4. Tiïïannam kho pana bhikkhave indriyÃnam bhÃvitattà bahulÅkatattà Piï¬olabhÃradvÃjena bhikkhunà a¤¤Ã vyÃkatà KhÅïà jÃti- -nÃparam itthattÃyÃti pajÃnÃmÅ ti || || Katamesaæ tiïïÃnaæ || || 5. Satindriyassa samÃdhindriyassa pa¤¤indriyassa || || 6. Imesaæ kho bhante tiïïannam bhÃvitattà bahulÅkatattà Piï¬olabhÃradvÃjena bhikkhunà a¤¤Ã vyÃkatà || KhÅnà jÃti- -nÃparam itthattÃyà ti pajÃnÃmÅ ti || || 7. ImÃni ca bhikkhave tÅïi indriyÃni || || KiænantÃni || khayantÃni || || Kissa khayantÃni || jÃtijarÃmaraïassa || || JÃtijarÃmaraïaæ khayan ti kho bhikkhave sampassamÃnena Piï¬olabhÃradvÃjena bhikkhunà a¤¤Ã vyÃkatà #<[page 225]># %< Saæyutta-NikÃya. 225>% \<[... content straddling page break has been moved to the page above ...]>/ || KhÅïà jÃti vusitam brahmacariyaæ kataæ karÃïÅyaæ || nÃparam itthattÃyà ti pajÃnÃmÅ ti || || #< SN_5,48(4).50. (10) Saddha or ùpaïa.># 1. Evam me sutaæ Ekaæ samayam Bhagavà AÇgesu viharati ùpanaæ nÃma AÇgÃnaæ nigamo || || 2. Tatra kho Bhagavà Ãyasmantam SÃriputtam Ãmantesi || || Yo so SÃriputta ariyasÃvako TathÃgate ekantagato abhippasanno || api nu so TathÃgate và TathÃgatasÃsane và khaÇkheyya và vicikiccheyya và ti || || 3. Yoso bhante ariyasÃvako TathÃgate ekantagato abhippasanno || na so TathÃgate và TathÃgatasÃsane và kaÇkheyya và vicikiccheyya và || || Saddhassa hi bhante ariyasÃvakassa etam pÃÂikaÇkhaæ || yam Ãraddhaviriyo viharissati akusalÃnaæ dhammÃnam pahÃnÃya kusalÃnaæ dhammÃnam upasampadÃya thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu || || 4. Yaæ hissa bhante viriyaæ tad assa viriyindriyam || || Saddhassa hi bhante ariyasÃvakassa Ãraddhaviriyassa etam pÃÂikaÇkhaæ || yaæ satimà bhavissati paramena satinepakkena samannÃgato cirakatam pi cirabhÃsitam pi sarità anussarità || || 5. Yà hissa bhante sati tad assa satindriyaæ || || Saddhassa hi bhante ariyasÃvakassa Ãraddhaviriyassa upaÂÂhitasatino etam pÃtikaÇkhaæ || yaæ vossaggÃrammaïaæ karitvà labhissati samÃdhim labhissati cittassa ekaggataæ || || 6. Yo hissa bhante samÃdhi tad assa samÃdhindriyaæ || || Saddhassa hi bhante ariyasÃvakassa upaÂÂhitasatino samÃhitacittassa etam pÃÂikaÇkhaæ #<[page 226]># %<226 Indriya-Saæyuttam XLVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ || yam evam pajÃnissati Anamataggo kho saæsÃro pubbà koÂi na pa¤¤Ãyati || avijjÃnÅvaraïÃnaæ sattÃnaæ taïhÃsaæyojanÃnaæ sandhÃvatam saæsarataæ avijjÃya tveva tamokÃyassa asesavirÃganirodho santam etam padam phanitam etam padam yad idaæ sabbasaÇkhÃrasamatho sabbupadhipaÂinissaggo taïhakkhayo virÃgo nirodho nibbÃnaæ || || 7. Yà hissa bhante pa¤¤Ã tad assa pa¤¤indriyaæ || Saddho so bhante ariyasÃvako evam padahitvà padahitvà evaæ saritvà saritvà evaæ samÃdahitvà samÃdahitvà evam pajÃnitvà pajÃnitvà evam abhisaddahati || Ime kho te dhammà ye me pubbe sutavà ahesuæ || te dÃnÃham etarahi kÃyena ca phusitvà viharÃmi || pa¤¤Ãyaca ativijjha passÃmÅti || || 8. Yà hissa bhante saddhà tad assa saddhindriyan ti || || 9. SÃdhu sÃdhu SÃriputta || || Yo so SÃriputta ariyasÃvako TathÃgate ekantagato abhippasanno na so TathÃgate và TathÃgatasÃsane và kaÇkheyya và vicikiccheyya và || || Saddhassa hi SÃriputta ariyasÃvakassa etam pÃtikaÇkhaæ || yaæ Ãraddhaviriyo viharissati akusalÃnaæ dhammÃnam pahÃnÃya kusalÃnam dhammÃnam upasampadÃya thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu || || 10--13. Yaæ hissa SÃriputta viriyam tad assa viriyindriyaæ || || Saddhassa hi SÃriputta ariyasÃvakassa ||pe || Saddho so SÃriputta ariyasÃvako evam padahitvà padahitvà evam saritvà saritvà evaæ samÃdahitvà samÃdahitvà evam pajÃnitvà pajÃnitvà evam abhisaddahati || || Ime kho te dhammà ye me pubbe sutavà ahesuæ || te dÃnÃham etarahi kÃyena ca phusitvà viharÃmi pa¤¤Ãya ca ativijjha passÃmÅ ti #<[page 227]># %< Saæyutta-NikÃya. 227>% \<[... content straddling page break has been moved to the page above ...]>/ || || 14. Yà hissa SÃriputta saddhà tad assa saddhindriyanti || || JarÃvaggo pa¤camo || ||4 Tassa uddÃnaæ5 || || Jarà UïïÃbho brÃhmaïo || SÃketo PubbakoÂÂhako || PubbÃrÃme ca cattÃri || Piï¬olo Saddhena te dasÃti || || #< CHAPTER VI. VAGGO CHAèèHO.># #< SN_5,48(4).51. (1) SÃlam.># 1. Evam me sutaæ Ekam samayam Bhagavà Kosalesu viharati sÃlÃyaæ brÃhmaïagÃme || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || pe [pa] || || 3. SeyyathÃpi bhikkhave ye keci tiracchÃnagatà pÃïà sÅho migarÃjà tesam aggam akkhÃyati yad idaæ thÃmena javena sÆrena || evam eva kho bhikkhave ye keci bodhapakkhiyà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃya || || Katame ca bhikkhave bodhipakkhiyà dhammà || || 4. Saddhiyindriyam bhikkhave bodhapakkhiyo dhammo tam bodhÃya saævattati || Viriyindriyam bodhapakkhiyo dhammo tam bodhÃya saævattati || || Satindriyam bodhapakkhiyo dhammo tam bodhÃya saævattati || SamÃdhindriyam bodhapakkhiyo dhammo tam bodhÃya saævattati || || Pa¤¤indriyam bodhapakkhiyo dhammo tam bodhÃya saævattati || || #<[page 228]># %<228 Indriya-Saæyuttam XLVIII.>% 5. åeyyathÃpi bhikkhave ye keci tiracchÃnagatà pÃïà sÅho migarÃjà tesam aggam akkhÃyati yad idaæ thÃmena javena sÆrena || evam eva kho bhikkhave ye keci bodhapakkhiyà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃyÃti || || #< SN_5,48(4).52. (2) Mallikam.># 1. Evam me sutaæ Ekaæ samayaæ Bhagavà Mallikesu viharati Uruvelakappaæ nÃma MallikÃnaæ nigamo || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || 3. YÃva kÅva¤ca bhikkhave ariyasÃvakassa ariya¤Ãïaæ na uppannaæ hoti || neva tÃva catunnam indriyÃnam saïÂhiti hoti || neva tÃva catunnam indriyÃnaæ avaÂÂhiti hoti || || Yato ca kho bhikkhave ariyasÃvakassa ariya¤Ãïaæ uppannaæ hoti || atha catunnam indriyÃnaæ saïÂhiti hoti || atha catunnam indriyÃnam avaÂÂhiti hoti || || 4. SeyyathÃpi bhikkhave yÃva kÅva¤ca kÆÂÃgÃrassa kÆÂam na ussitaæ hoti || neva tÃva gopÃnasÅnaæ saïÂhiti hoti || neva tÃva gopÃnasÅnam avaÂÂhiti hoti || || Yato ca kho bhikkhave kÆÂÃgÃrassa kÆÂam ussitaæ hoti || atha kho gopÃnasÅnam saïÂhiti hoti || atha kho gopÃnasÅnam avaÂÂhiti hoti || || Evam eva kho bhikkhave yÃva kÅva¤ca ariyasÃvakassa ariya¤¤Ãïaæ na uppannaæ hoti || neva tÃva catunnam indriyÃnaæ saïÂhiti hoti || neva tÃva catunnam indriyÃnam avaÂÂhiti hoti || || Yato ca kho bhikkhave ariyasÃvakassa ariya¤Ãnam uppannaæ hoti || atha catunnam indriyÃnam || pa || avaÂÂhiti hoti || || Katamesaæ catunnaæ || #<[page 229]># %< Saæyutta-NikÃya. 229>% Saddhindriyassa viriyindriyassa satindriyassa samÃdhindriyassa || || 5. Pa¤¤Ãvato bhikkhave ariyasÃvakassa tadanvayà saddhà saïÂhÃti || tadanvayaæ viriyaæ saïÂhÃti || tadanvayà sati saïÂhÃti || tadanvayo samÃdhi saïÂhÃtÅti || || #< SN_5,48(4).53. (3) Sekho.># 1. Evam me sutaæ Ekam samayam Bhagavà Kosambiyaæ viharati GhositÃrÃme || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Atthi nu kho bhikkhave pariyÃyo yam pariyÃyam Ãgamma sekho bhikkhu sekhabhÆmiyaæ Âhito SekhosmÅ ti pajÃneyya || asekho bhikkhu asekhabhÆmiyaæ Âhito AsekhosmÅti pajÃneyyÃti || || BhagavaæmÆlakà no bhante dhammà || la || || 3. Atthi bhikkhave pariyÃyo yam pariyÃyam Ãgamma sekho bhikkhu sekhabhÆmiyaæ Âhito SekhosmÅti pajÃneyya || asekho bhikkhu asekhabhÆmiyaæ Âhito AsekhosmÅti pajÃneyya || || 4. Katamo ca bhikkhave pariyÃyo yam pariyÃyam Ãgamma sekho bhikkhu sekhabhÆmiyaæ Âhito Sekho smÅti pajÃnÃti || || Idha bhikkhave sekho bhikkhu Idaæ dukkhan ti yathÃbhÆtam pajÃnÃti || Ayam dukkhasamudayo ti ya- pa- || Ayaæ dukkhanirodho ti ya- pa- || Ayam dukkhanirodhagÃminÅ patipadà ti ya- pa- || || Ayam pi kho bhikkhave pariyÃyo yam pariyÃyam Ãgamma sekho bhikkhu sekhabhumiyaæ Âhito SekhosmÅti pajÃnÃti || || 5. Puna ca param bhikkhave sekho bhikkhu iti paÂisa¤cikkhati || || Atthi nu kho ito bahiddhà a¤¤o samaïo và brÃhmaïo và yo evam bhÆtaæ tacchaæ tathà dhammaæ deseti yathà Bhagavà ti #<[page 230]># %<230 Indriya-Saæyuttam XLVIII.>% \<[... content straddling page break has been moved to the page above ...]>/ || so evam pajÃnÃti || Natthi kho ito bahiddhà a¤¤o samaïo và brÃhmaïo và yo evam bhÆtam taccham tathà dhammam deseti yathà Bhagavà ti || || Ayam pi kho bhikkhave pariyÃyo yam pariyÃyam Ãgamma sekho bhikkhu sekhabhÆmiyaæ Âhito SekhosmÅ ti pajÃnÃti || || 6. Puna ca param bhikkhave sekho bhikkhu pa¤cindriyÃni pajÃnÃti || saddhindriyam || viriyo || sati- || samÃdhi- || pa¤¤indriyam || yaæ gatikÃni yam paramÃni yam phalÃni yam pariyosanÃni na heva kho kÃyena phusitvà viharati pa¤¤Ãya ca ativijjha passati || || Ayam pi kho bhikkhave pariyÃyo yam pariyÃyam Ãgamma sekho bhikkhu sekhabhÆmiyaæ Âhito SekhosmÅ ti pajÃnÃti || || 7. Katamo ca bhikkhave pariyÃyo yam pariyÃyam Ãgamma asekho bhikkhu asekhabhÆmiyaæ Âhito AsekhosmÅti pajÃnÃti || || Idha bhikkhave asekho bhikkhu pa¤cindriyÃni pajÃnÃti || saddhindriyaæ || pe || pa¤¤indriyaæ || yaÇgatikÃni yamparamÃni yamphalÃni yampariyosanÃni || KÃyena ca phusitvà viharati pa¤¤Ãya ca ativijjha passati || || Ayam pi kho bhikkhave pariyÃyo yam pariyÃyam Ãgamma asekho bhikkhu asekhabhÆmiyaæ Âhito Asekho smÅti pajÃnÃti || || 8. Puna ca param bhikkhave asekho bhikkhu cha indriyÃni pajÃnÃti || cakkhundriyaæ sotindriyaæ ghÃnindriyaæ jivhindriyam kÃyindriyam manindiyaæ || imÃni kho cha indriyÃni sabbena sabbam sabbathà sabbam aparisesà nirujjhissanti || a¤¤Ãni ca cha indriyÃni na kuhi¤ci kismi¤ci uppajjissantÅ ti pajÃnÃti || || Ayam pi kho bhikkhave pariyÃyo || yam pariyÃyam Ãgamma asekho bhikkhu asekhabhÆmiyaæ Âhito AsekhosmÅ ti pajÃnÃtÅ ti || || #<[page 231]># %< Saæyutta-NikÃya. 231>% #< SN_5,48(4).54. (4) Pade.># 2. SeyyathÃpÅ bhikkhave yÃni kÃnici jaÇgalÃnam pÃïÃnam padajatÃni sabbÃni tÃni hatthipade samodhÃnaæ gacchanti || hatthipadaæ tesam aggam akkhÃyati yad idam mahantattena || evam eva kho bhikkhave yÃni kÃnici padÃni bodhÃya saævattanti pa¤¤indriyaæ tesam aggam akkhÃyati yadidam bodhÃya || || 3. KatamÃni ca bhikkhave padÃya bodhÃya saævattanti || || Saddhindriyam bhikkhave padaæ tam bodhÃya saævattati || viriyindriyam- || satindriyaæ- || samÃdhindriyaæ- || pa¤¤indriyam padaæ tam bodhaya {saævattati} || || 4. SeyyathÃpi bhikkhave yÃni kÃnici jaÇgalÃnam pÃïÃnam padajatÃni sabbÃni tÃni hatthipade samodhÃnam gacchanti || hatthipadaæ tesam aggam akkhayati yad idam mahantattena || evam eva kho bhikkhave yÃni kÃnici pÃdÃni bodhÃya saævattanti || pa¤¤indriyam padaæ tesam aggam akkhÃyati yad idam bodhÃyà ti || || #< SN_5,48(4).55. (5) SÃre.># 2. SeyyathÃpi bhikkhave ye keci sÃragandhà lohitacandanaæ tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci bodhapakkhiyà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃyà ti || || 3. Katame ca bhikkhave bodhapakkhiyà dhammà || || Saddhindriyam bhikkhave bodhipakkhiyo dhammo tam bodhÃya saævattati || pe || pa¤¤indriyaæ bodhipakkhiyo dhammo tam bodhÃya saævattati || || 4. SeyyathÃpi bhikkhave ye keci sÃragandhà lohitacandanamo -pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃyà ti || || #<[page 232]># %<232 Indriya-Saæyuttam XLVIII.>% #< SN_5,48(4).56. (6) PatiÂÂhito.># 1. SÃvatthi || || 2. Ekadhamme patiÂÂhitassa bhikkhave bhikkhuno pa¤cindriyÃni bhÃvitÃni honti subhÃvitÃni || || Katamasmim ekadhamme || AppamÃde || || 3. Katamo ca bhikkhave appamÃdo || || Idha bhikkhave bhikkhu cittaæ rakkhati Ãsavesu ca sÃsavesu ca dhammesu || tassa cittaæ rakkhato Ãsavesu ca sÃsavesu ca dhammesu saddhindriyam pi bhÃvanà pÃripÆriæ gacchati || pe || pa¤¤indriyam pi bhÃvanà pÃripÆriæ gacchati || || 4. Evam kho bhikkhave ekadhamme patiÂÂhitassa bhikkhuno pa¤cindriyÃni bhÃvitÃni honti subhÃvitÃnÅ ti || || #< SN_5,48(4).57. (7) BrahmÃ.># 1. Evam me sutaæ Ekaæ samayam Bhagavà UruvelÃyaæ viharati najjà Nera¤jarÃya tÅre AjapÃlanigrodhe pathamÃbhisambuddho || || 2. Atha kho Bhagavato rahogatassa patisallÅnassa evam cetaso parivitakko udapÃdi || Pa¤cindriyÃni bhÃvitÃni bahulÅkatÃni amatogadhÃni honti amataparÃyanÃni amatapariyosÃnÃni || KatamÃni pa¤ca || saddhindriyam bhÃvitam bahulÅkatam amatogadhaæ hoti amataparÃyanam amatapariyosÃnaæ || viriyindriyaæ || satindriyaæ || samÃdhindriyam || pa¤¤indriyam bhÃvitam bahulÅkatam amatogadhaæ hoti amataparÃyanam amatapariyosÃnam || imani pa¤cindriyÃni bhÃvitÃni bahulÅkatÃni amatogadhÃni honti amataparÃyanÃni amatapariyosÃnÃnÅ ti || || 3. Atha kho Brahmà sahampati Bhagavato cetasà cetoparivitakkam a¤¤Ãya seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃham pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya || evam eva Brahmaloke antarahito Bhagavato purato pÃtur ahosi || || #<[page 233]># %< Saæyutta-NikÃya. 233>% 4. Atha kho Brahmà sahampati ekaæsam uttarÃsaÇgaæ karitvà yena Bhagavà tenäjalim païÃmetvà Bhagavantam etad avoca || || Evam etam Bhagavà evam etaæ Sugata pa¤cindriyÃni bhÃvitÃni bahulÅkatÃni amatogadhÃni honti amataparÃyanÃni amatapariyosÃnÃni || || KatamÃni pa¤ca || saddhindriyam bhÃvitam bahulÅkatam amatogadhaæ hoti amataparÃyanam amatapariyosÃnaæ || la-pe || pa¤¤indriyam bhÃvitamo -amatapariyosÃnaæ || || ImÃni pa¤cindriyÃni bhÃvitÃni bahulÅkatÃni amatogadhÃni honti amataparÃyanÃni amatapariyosÃnÃni || || 5. BhÆtapubbÃham bhante Kassape {sammÃsambuddhe} brahmacariyam acariæ || || Tatra pi mam evaæ jÃnanti Sahako bhikkhu sahako bhikkhÆti || so khvÃham bhante imesaæ yeva pa¤cannam indriyÃnam bhavitattà bahulÅkatattà kÃmesu kÃmacchandam virÃjetvà kÃyassa bhedà param maraïà sugatim brahmalokam upapanno || tatra pi mam evaæ jÃnanti Brahmà sahampati BrahmÃsahampatÅ ti || || 6. Evam etam Bhagavà evam etaæ Sugata aham etaæ jÃnÃmi aham etam passÃmi yathà imÃni pa¤cindriyÃni bhÃvitÃni bahulÅkatÃni amatogadhÃni honti amataparÃyanÃni amatapariyosanÃnÅ ti || || #< SN_5,48(4).58. (8) SÆkarakhatÃ.># 1. Evam me sutaæ Ekaæ samayam Bhagavà RÃjagahe viharati GijjhakÆÂe pabbate SÆkarakhatÃyaæ || || 2. Tatra kho Bhagavà Ãyasmantaæ SÃriputtam Ãmantesi || kiæ nu kho SÃriputta atthavasaæ sampassamÃno khÅïÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃraæ pavattamÃno pavatteti || || #<[page 234]># %<234 Indriya-Saæyuttam XLVIII.>% Anuttaraæ hi bhante yogakkhemaæ sampassamÃno khÅïÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃram pavattamÃno pavattetÅ ti || || 3. SÃdhu sÃdhu SÃriputta anuttaraæ hi SÃriputta yoyakkhemam sampassamÃno khÅïÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃram pavattamÃno pavattetÅ ti || || 4. Katamo ca SÃriputta anuttaro yogakkhemo yaæ sampassamÃno khÅïÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃram pavattamÃno pavattetÅ ti || || 5. Idha bhante khÅïÃsavo bhikkhu saddhindriyam bhÃveti upasamagÃmiæ sambodhagÃmim || viriyindriyam || satindriyaæ || samÃdhindriyam || pa¤¤indriyam bhÃveti upasamagÃmiæ sambodhagÃmiæ || || Ayaæ kho bhante anuttaro yogakkhemo yaæ sampassamÃno khÅïÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃram pavattamÃno pavattetÅ ti || || 6. SÃdhu sÃdhu SÃriputta || eso hi SÃriputta anuttaro yogakkhemo yam sampassamÃno khÅnÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃram pavattamÃno pavatteti || || 7. Katamo ca SÃriputta paramanipaccÃkÃro yaæ khÅïÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃram pavattamÃno pavattetÅ ti || || 8. Idha bhante khÅïÃsavo bhikkhu satthari sagÃravo viharati sappatisso || dhamme sagÃravo viharati sappatisso || saÇghe- || sikkhÃya- || samÃdhismiæ sagÃravo viharati sappatisso || || Ayaæ kho bhante paramanipaccÃkÃro yaæ khÅïÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃram pavattamÃno pavattetÅ ti || || #<[page 235]># %< Saæyutta-NikÃya. 235>% 9. SÃdhu sÃdhu SÃriputta || eso hi SÃriputta paramanipaccÃkÃro yaæ khÅïÃsavo bhikkhu TathÃgate và TathÃgatasÃsane và paramanipaccÃkÃram pavattamÃno pavattetÅ ti || || #< SN_5,48(4).59. (9) UppÃde1.># 1. SÃvatthi || || 2. Pa¤cimÃni bhikkhave indriyÃni bhÃvitÃni bahulÅkatÃni anuppannÃni uppajjanti nä¤atra TathÃgatassa pÃtubhÃvà arahato sammÃsambuddhassa || || 3. KatamÃni pa¤ca || || Saddhindriyaæ viriyindriyaæ satindriyaæ samÃdhindriyam pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyani bhÃvitÃni bahulÅkatÃni anuppannÃni uppajjanti nä¤atra TathÃgatassa pÃtubhÃvà arahato sammÃsambuddhassÃti || || #< SN_5,48(4).60. (10) UppÃde2.># 1--2. SÃvatthi || || Tatravoca || || 3. Pa¤cimÃni bhikkhave indriyÃni bhÃvitÃni bahulÅkatÃni anuppannÃni uppajjanti na¤¤atra sugatavinayà || || 4. KatamÃni pa¤ca || || Saddhindriyaæ viriyindriyaæ satindriyaæ. samÃdhindriyam pa¤¤indriyam || || ImÃni kho bhikkhave pa¤cindriyÃni bhÃvitÃni bahulÅkatÃni anuppannÃni uppajjanti nä¤atra sugatavinayà ti || || Vaggo chaÂÂho || || TassuddÃnaæ || || SÃlam Mallikaæ Sekho ca || Pade SÃre PatiÂÂhito || Brahma SÆkarakhatÃya || UppÃde apare duve ti || || #<[page 236]># %<236 Indriya-Saæyuttam XLVIII.>% #< CHAPTER VII. BODHIPAKKHIYAVAGGO SATTAMO.># #< SN_5,48(4).61. (1) Saæyojana.># 1. SÃvatthi || || 2. Pa¤cimÃni bhikkhave indriyÃni bhÃvitÃni bahulÅkatÃni saæyojanÃnam pahÃnÃya {saævattanti} || || #< SN_5,48(4).62. (2) Anusaya.># 2. -anusayasamugghÃtÃya saævattanti || || #< SN_5,48(4).63. (3) Pari¤¤Ã or AddhÃna.># 2. -addhÃnapari¤¤aya {saævattanti} || || #< SN_5,48(4).64. (4) ùsavakkhaya.># 2. -ÃsavÃnaæ khayÃya {saævattanti} || || 3. KatamÃni pa¤ca || Saddhindriyaæ || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni bhÃvitÃni bahulÅkatÃni saæyojanÃnam pahÃnÃya saævattanti anusayasamugghÃtÃya saævattanti || addhÃnapari¤¤Ãya saævattantÅ ti || ÃsavÃnaæ khayÃya saævattanti || || #< SN_5,48(4).65. (5) Dve phalÃ.># 2. Pa¤cimÃni bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyaæ || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnam bhÃvitattà bahulÅkatattà dvinnam phalÃnam a¤¤ataram phalam pÃÂikaÇkham diÂÂheva dhamme a¤¤Ã sati và upÃdisese anÃgÃmità ti || || #<[page 237]># %< Saæyutta-NikÃya. 237>% #< SN_5,48(4).66.(6) SattÃnisaæsÃ.># 2. Pa¤cimani bhikkhave indriyÃni || katamÃni pa¤ca || || Saddhindriyam || la-pe || pa¤¤indriyaæ || || ImÃni kho bhikkhave pa¤cindriyÃni || || 3. Imesaæ kho bhikkhave pa¤cannam indriyÃnam bhÃvitattà bahulÅkatattà satta phalà sattÃnisaæsà patikaÇkhà || katame satta phalà sattÃnisaæsà || || 4. DiÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || || No ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || atha maraïakÃle a¤¤am ÃrÃdheti || || No ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || || no ce maraïa kÃle a¤¤am ÃrÃdheti || atha pa¤cannam orambhÃgiyÃnam saæyojanÃnam parikkhayà antarÃparinibbÃyÅ hoti || upahacca parinibbÃyÅ hoti || asaÇkhÃraparinibbÃyÅ hoti || sasaÇkhÃraparinibbÃyÅ hoti || uddhaæsoto hoti akaniÂÂhagÃmÅ || || Imesaæ kho bhikkhave pa¤cannam indriyÃnam bhÃvitattà bahulÅkatattà ime satta phalà sattanisaæsà paÂikaÇkhà ti || || #< SN_5,48(4).67. (7) Rukkha1.># 2. SeyyathÃpi bhikkhave ye keci jambudÅpakà rukkhà Jambu tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci bodhapakkhikà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃya || || 3. Katame ca bhikkhave bodhapakkhikà dhammà || || Saddindriyam bhikkhave bodhapakkhiko dhammo tam bodhÃya saævattati || viriyindriyaæ || satindriyaæ || samÃdhindriyaæ || pa¤¤indriyam bodhapakkhiko dhammo tam bodhÃya saævattati || || SeyyathÃpi bhikkhave ye keci jambÆdÅpakà rukkhà jambu tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci bodhipakkhikà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃyà ti || || #<[page 238]># %<238 Indriya-Saæyuttam XLVIII.>% #< SN_5,48(4).68. (8) Rukkha 2.># 2. SeyyathÃpi bhikkhave ye keci devÃnaæ TÃvatiæsÃnam rukkhà PÃricchattako tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci bodhapakkhikà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃya || || 3. Katame ca bhikkhave bodhapakkhikà dhammà || || saddhindriyam bhikkhave bodhapakkhiko dhammo tam bodhÃya saævattati || pa [pe] || pa¤¤indriyam bodhapakkhiko dhammo tam bodhÃya saævattati || || SeyyathÃpi bhikkhave ye keci devÃnaæ TÃvatiæsÃnaæ rukkhà PÃricchattako tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci bodhapakkhikà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃyà ti || || #< SN_5,48(4).69. (9) Rukkha3.># 2. SeyyathÃpi bhikkhave ye keci AsurÃnam rukkhà CittapÃÂali tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci bodhapakkhikà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃya || || 3. Katame ca bhikkhave bodhapakkhikà dhammà || Saddhindriyam bhikkhave- -tam bodhÃya saævattati || pa [pe] || pa¤¤indriyaæ- -tam bodhÃya saævattati || || SeyyathÃpi bhikkhave ye keci asurÃnam rukkhà CittapÃÂali tesam aggam akkhÃyati || evam eva- -pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃyà ti || || #< SN_5,48(4).70. (10) Rukkha4.># 2. SeyyathÃpi bhikkhave ye keci SupaïïÃnaæ rukkhà KÆÂasimbali tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci bodhapakkhikà dhammà pa¤¤indriyaæ tesam aggam akkhÃyati yad idam bodhÃya || || #<[page 239]># %< Saæyutta-NikÃya. 239>% 3. Katame ca bhikkhave bodhapakkhikà dhammà || || Saddhindriyam bhikkhave- -bodhÃya saævattati || la-pe || pa¤¤indriyaæ- -bodhÃya saævattati || || SeyyathÃpi bhikkhave ye keci SupaïïÃnam rukkhà KÆÂasimbali tesam aggam akkhÃyati || evam eva kho bhikkhave ye keci bodhapakkhikà dhammà pa¤¤indriyam tesam aggam akkhÃyati yad idam bodhÃyà ti || || Bodhipakkhiyavaggo sattamo || || TassuddÃnaæ || || Saæyojanà Anusayà || Pari¤¤Ã ùsavakkhaya || Dve Phalà caturo Rukkhà || Vaggo tena pavuccatÅ ti || || #< CHAPTER VIII. GA§GùPEYYùLI (viveka-).># #< SN_5,48(4).71. (1) Viveka-># 2. SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcÅnaninnà pÃcÅnapoïÃ- -evam eva kho bhikkhu pa¤cindriyÃni bhÃvento-nibbÃnapabbhÃro- kathaæ ca- -nibbÃnapabbhÃro || || 3. Idha bhikkhave bhikkhu saddhindriyam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || viriyindriyaæ || satindriyaæ || samÃdhindriyaæ || pa¤¤indriyam bhÃveti viveka nissitaæ- -vossaggapariïÃmim || || 4. Evaæ kho bhikkhave bhikkhu- -nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro ti || || #<[page 240]># %<240 Indriya-Saæyuttam XLVIII.>% #< SN_5,48(4).72--82. (2--12).># Yathà Maggasaæyutte evam bhavati Indriyasaæyutte || || [UddÃnaæ] Chà pÃcinato ninnà chà ninnà samuddato || dve ca GaÇgà dasà honti vaggo tena pavuccatÅ ti || || GaÇgÃpeyyali Indriyavasena vitthÃretabbà || vaggo || || #< CHAPTER IX. APPAMùDAVAGGO (viveka-).># #< SN_5,48(4).83--92. (1--10).># TathÃgatam Padaæ KÆÂaæ MÆla-SÃra¤ca Vassikam RÃjà Candima-Suriye ca Vatthena dasamam padaæ || || AppamÃdavaggo indriyavasena vitthÃrena vivekanissitakesu vitthÃranake || || #< CHAPTER X. BALAKARA×ýYA (viveka-).># #< SN_5,48(4).93--104. (1--12).># Balaæ BÅjaæ va NÃgo ca Rukkha-kumbho ca SÆriyaæ AkÃse dve Meghà NÃvà ùgantakà NadÅ || || BalakaraïÅyavaggo Indriyasaæyuttassa vivekanissitakesu vitthÃretabbo vaggo || || #< CHAPTER XI. ESANùVAGGO (viveka-).># #< SN_5,48(4).105--117. (1--12).># Esanà Vidha ùsavo Gavo Dukkhatà ca Tisso || KhÅlaMala-NÅgho ca Vedanà TaïhÃyenacÃti || || Esanavaggo Indriyasaæyuttassa vivekanissitako vitthÃranako vaggo || || #<[page 241]># %< Saæyutta-NikÃya. 241>% #< CHAPTER XII. OGHA-VAGGO (viveka-).># #< SN_5,48(4).118. (1--9).># #< SN_5,48(4).128. (10) UddhambhÃgiya.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà || || ImÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || Imesam kho bhikkhave-- abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya pa¤cindriyÃni bhÃvetabbÃni || || katamÃni pa¤ca || || 3. Idha bhikkhave bhikkhu saddhindriyam bhÃveti vivekanissisaæ- || la || pa¤¤indriyam bhÃveti vivekanissitaæ- || || Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya imÃni pa¤cindriyÃni bhÃvetabbÃnÅ ti || || [UddÃnam] Ogha Yogo UpÃdÃnaæ || Ganthà Anusayena ca || KÃmaguïà NÅvaraïaæ || Khandha OruddhambhÃgiyÃni || || Oghavaggo indriyasaæyuttassa vivekanissitako suvitthÃnako vaggo || || #< CHAPTER XIII. GA§GùPEYYùLI (rÃga-).># #< SN_5,48(4).129. (1).># 2. SeyyathÃpi bhikkhave GaÇgà nadÅ- || || 3. Idha bhikkhave bhikkhu saddhindriyam bhÃveti rÃgavinayapariyosÃnaæ dosavinayapariyosÃnaæ mohavinayapariyosÃnaæ || la || pa¤¤indriyaæ- -evamo -bhikkhu- -hoti nibbÃnapoïo nibbÃnapabbhÃro || || #<[page 242]># %<242 Indriya-Saæyuttam XLVIII.>% #< SN_5,48(4).130--140. (2--12).># [UddÃnam] Chà pÃcÅnato ninnà || chà ninnà samuddato || dve ca GaÇgà dasà honti || vaggo tena pavuccati || || Indriyasaæyuttassa rÃgavinayavasena vitthÃretabbo vaggo || || #< CHAPTER XIV. APPAMùDA-VAGGO (RÃga-).># #< SN_5,48(4).141--150. (1--10).># #< CHAPTER XV. BALAKARA×ýYA-VAGGO (RÃga-).># #< SN_5,48(4).151--162. (1--12).># #< CHAPTER XVI. ESANù-VAGGO2 (RÃga-).># #< SN_5,48(4).163--175. (1--12).># #< CHAPTER XVII. OGHA-VAGGO (RÃga-).># #< SN_5,48(4).176--184. (1--9).># #< SN_5,48(4).185. (10) UddhambhÃgiyani.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃnaæ || katamÃni pa¤ca || || RuparÃgo arÆparÃgo mÃno uddhaccam avijjà || || ImÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya pa¤cindriyÃni bhÃvetabbÃni || katamÃni pa¤ca || || 3. Idha bhikkhave bhikkhu saddhindriyam bhÃveti rÃgavinaya- dosavinaya- mohavinayapariyosÃnam viriyi- satisamÃdhi- pa¤¤indriyam bhÃveti rÃgavinaya- dosavinayamohavinayapariyosÃnaæ #<[page 243]># %< Saæyutta-NikÃya. 243>% \<[... content straddling page break has been moved to the page above ...]>/ || Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ samyojanÃnam abhi¤¤aya pari¤¤Ãya parikkhayÃya pahÃnÃya imÃni pa¤ca indriyÃni bhÃvetabbÃnÅti || || [UddÃnaæ] Ogha Yogo UpÃdÃnaæ Ganthà Anusayena ca || KÃmaguïà NÅvaraïa-Khandhà OruddhabhÃgiyÃni || || Oghavaggo indriyasaæyuttassa rÃgavinayavasena vitthÃretabbo || || Indriya-saæyuttaæ catutthaæ || ||5 #<[page 244]># %< 244>% #< BOOK V. SAMMAPPADHùNA-SAõYUTTAM.># #< CHAPTER I. GA§GùPEYYALý.># #< SN_5,49(5).1--12. (1--12).># 1--2. SÃvatthi || || Tatra kho Bhagavà etad avoca || || CattÃro me bhikkhave sammappadhÃnà || katame cattÃro || || 3. Idha bhikkhave bhikkhu anuppannÃnam pÃpakÃnam akusalÃnaæ dhammÃnam anuppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || 4. UppannÃnam pÃpakÃnam akusalÃnaæ dhammÃnam pahÃnÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || 5. AnuppannÃnaæ kusalÃnaæ dhammÃnam uppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || 6. uppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || 7. Ime kho bhikkhave cattÃro sammappadhÃnÃti || || 8. SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcÅnaninnà pÃcinapoïà pÃcÅnapabbharà || evam eva kho bhikkhave bhikkhu cattÃro samappadhÃne bhÃvento cattÃro sammappadhÃne bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || Katha¤ ca bhikkhave bhikkhu cattÃro sammappadhÃne bhÃvento- -bahulÅkaronto nibbÃnaninno hoti-nibbÃnapabbhÃro || || #<[page 245]># %< Saæyutta-NikÃya. 245>% 9. Idha bhikkhave bhikkhu anuppannÃnam pÃpakÃnaæ akusalÃnaæ dhammÃnam anuppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || UppannÃnam pÃpakÃnam akusalÃnam dhammÃnam pahÃnÃya chandam janeti- -padahati || || AnuppannÃnaæ kusalÃnam dhammÃnam uppÃdÃya chandaæ janeti- -padahati || || UppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || 10. Evaæ kho bhikkhave bhikkhu cattÃro sammappadhÃne bhÃvento- -bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro ti || || [UddÃnaæ] Cha pÃcinato ninnà || Cha ninnà ca samuddato || ete dve cha dvÃdasa honti || vaggo tena pavuccatÅti || || SammappadhÃnasaæyuttassa GaÇgÃpeyyÃlÅ sammappadhÃnavasena vitthÃretabbà || || vaggo || || #< CHAPTER II. APPAMùDAVAGGO.># #< SN_5,49(5).13--22. (1--10).># TathÃgatam Padaæ KÆÂam || MÆÊam SÃrena Vassikam || RÃjà Candimasuriyà Vatthena dasamaæ padaæ || || AppamÃdavaggo sammappadhÃnavasena vitthÃretabbo || || vaggo || || #<[page 246]># %<246 SammappadhÃna-Saæyuttam XLIX.>% #< CHAPTER III. BALAKARA×ýYAVAGGO.># #< SN_5,49(5).23--34. (1--12).># 2. SeyyathÃpi bhikkhave ye keci balakaraïÅyà kammantà kayiranti || sabbe te pathaviæ nissÃya pathaviyam patiÂÂhÃya || evam ete balakaraïÅyà kammantà kayiranti || || Evam eva kho bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya cattÃro sammappadhÃne bhÃveti cattÃro sammappadhÃne bahulÅ karoti || || 3. Kathaæ ca bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya cattÃro samappadhÃne bhÃveti cattÃro sammappadhÃne bahulÅkaroti || || 4--7. Idha bhikkhave bhikkhu anuppannÃnam pÃpakÃnam akusalÃnaæ dhammÃnam anuppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || la || pe || UppannÃnaæ kusalÃnaæ dhammÃnam Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || 8. Evaæ kho bhikkhave bhikkhu sÅlaæ nissÃya sÅle patiÂÂhÃya cattÃro samappadhÃne bhÃveti cattÃro sammappadhÃne bahulÅkarotÅ ti || || [UddÃnaæ] Bala BÅja¤ca NÃgo ca Rukkha-Kumbhena Suriyaæ || ùkÃsena dve Meghà Navà ùgantukà NadÅ || || Evam balakaraïÅyavaggo sammappadhÃnavasena vitthÃretabbo || || #< CHAPTER IV. ESANù PùÊI.># #< SN_5,49(5).35--44. (1--10).># 2. Tisso imà bhikkhave esanà || katamà tisso || KÃmesanà bhavesanà brahmacariyesanà || || Imà kho bhikkhave tisso esanà || || #<[page 247]># %< Saæyutta-NikÃya. 247>% 3. ImÃsaæ kho bhikkhave tissannam esanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya cattÃro sammappadhÃnà bhÃvetabbà || katame cattÃro || || 4--7. Idha bhikkhave bhikkhu anupannÃnam || pa-pe || uppannÃnaæ kusalÃnaæ dhammÃnaæ thitiyà asammosÃya bhiyyobhÃvÃya vepullÃyà bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyaæ Ãrabhati cittam paggaïhÃti padahati || || 8. ImÃsaæ kho bhikkhave tissannam esanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ime cattaro sammappadhÃnà bhÃvetabbà ti || || Esanà Vidhà ùsavo Dukkhata¤ca Tisso || Khilam Malaæ ca NÅgho ca Vedanà TaïhÃyayenà ti || || Esanavaggo sammappadhÃnavasena vitthÃretabbo vaggo || || #< CHAPTER V. OGHA-VAGGO.># #< SN_5,49(5).45--53. (1--10).># #< SN_5,49(5).54. (10) UddhambhÃgiyÃni.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà || imÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || 3. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya cattÃro samappadhÃnà bhÃvetabbà || || Katame cattÃro || || 4--7. Idha bhikkhave bhikkhu anuppannÃnaæ || pa || uppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati #<[page 248]># %<248 SammappadhÃna-Saæyuttam XLIX.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 8. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ime cattÃro sammappadhÃnà bhÃvetabbà ti || || [UddÃnaæ] Ogho Yogo UpÃdÃnaæ Ganthà Anussayena ca || KÃmaguïà NÅvaraïaæ Khandha OruddhabhÃgiyÃni || || Ogha-vaggo sammappadhÃnavasena vitthÃretabbaæ || || SammappadhÃnasaæyuttam pa¤camaæ || || #<[page 249]># %< 249>% #< BOOK VI. BALA-SAõYUTTAM CHAèèHAM.># #< CHAPTER I. GA§GùPEYYùLý (viveka-).># #< SN_5,50(6).1. (1).># 2. Pa¤cimÃni bhikkhave balÃni || katamÃni pa¤ca || || SaddhÃbalam viriyabalam satibalaæ samÃdhibalaæ pa¤¤Ãbalam || || ImÃni kho bhikkhave pa¤cabalÃnÅ ti || || 3. SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbharà evam eva kho bhikkhave bhikkhu pa¤cabalÃni bhÃvento pa¤cabalÃni bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || Katha¤ca bhikkhave bhikkhu pa¤cabalÃni bhÃvento pa¤cabalÃni bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || || 4. Idha bhikkhave bhikkhu saddhÃbalam bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitam vossagganissitaæ vossagga parinÃmiæ || viriyabalaæ || satibalaæ || samÃdhibalaæ || pa¤¤Ãbalam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || 4. Evam eva kho bhikkhave bhikkhu pa¤cabalÃni bhÃvento pa¤cabalÃni bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro ti || || #<[page 250]># %<250 Bala-Saæyuttam L.>% #< SN_5,50(6).2--12. (2--12).># Tatra uddÃnaæ1 || || Cha pÃcÅnato ninnà || cha ninnà samuddato || dve ca GaÇgà dasà honti || vaggo tena pavuccati || || Bala-GagÃpeyyalassa balavasena vitthÃretabbà || || #< CHAPTER II. APPAMùDA-VAGGO (viveka-).># #< SN_5,50(6).13--22. (1--10).># TathÃgata-Padaæ KÆÂaæ || MÆlaæ SÃra¤ca Vassikaæ || RÃjà Candimasuriyo ca || vatthena dasamam padaæ || || AppamÃdavaggo balasaæyuttavasena vitthÃretabbo vaggo || || #< CHAPTER III. BALA-VAGGO (viveka-).># #< SN_5,50(6).23--34. (1--12).># Balaæ BÅja¤ca NÃgo ca || Rukkham Kumbhena Suriyam || AkÃsena dve Meghà Navà Agantukà NadÅ || || Balasaæyuttavasena vitthÃretabbo vaggo || || #< CHAPTER IV. ESANù-VAGGO (viveka-).># #< SN_5,50(6).35--46. (1--12).># Esanà Vidhà ùsavo || Bhavo Dukkhatà ca Tisso || KhÅla Mala NÅgho ca Vedanà Taïhayena cà ti || || Esanavaggo balasaæyuttavasena vitthÃretabbo vaggo || || #<[page 251]># %< Saæyutta-NikÃya. 251>% #< CHAPTER V. OGHA-VAGGO (viveka-).># #< SN_5,50(6).47--55. (1--9).># #< SN_5,50(6).56. (10) UddhambhÃgiyÃni1.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà || imÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || Imesamo abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya pa¤cabalÃni bhÃvetabbÃni || katamÃni pa¤ca || || 3. Idha bhikkhave bhikkhu saddhÃbalam bhÃveti vivekavirÃga- nirodhanissitaæ vossaggapariïÃmiæ || viriyabalam || satibalam || samÃdhibalaæ || pa¤¤Ãbalam bhÃveti vivekanissitaæ- -vossaggaparinÃmiæ || || Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnam saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya imÃni pa¤cabalÃni bhÃvetabbÃnÅ ti || || [UddÃnaæ] Ogho Yogo UpÃdÃnam Hatthà Anusayena ca || KÃmaguïà NÅvaraïà Khandhà OruddhambhÃgiyÃni || || Oghavaggo balasaæyuttavasena vitthÃretabbo vaggo || || #< CHAPTER VI. GA§GùPEYYùLO (RÃga-).># #< SN_5,50(6).57. (1).># 2. Pa¤cimÃni bhikkhave balÃni || katamÃni pa¤ca || || 3. SeyyathÃpi bhikkhave GaÇga nadÅ pÃcÅnaninnà -evam eva bhikkhave bhikkhu- -hoti nibbÃnapoïo nibbÃnapabbhÃro #<[page 252]># %<252 Bala-Saæyuttam L.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Katha¤ca bhikkhave bhikkhu- -hoti nibbÃnapoïo -pabbhÃro || || 4. Idha bhikkhave bhikkhu saddhÃbalam bhÃveti rÃgavinaya- dosavinaya- mohavinayapariyosÃnaæ || evaæ kho bhikkhave bhikkhu pa¤cabalÃni bhÃvento pa¤cabalÃni bhÃvento- -bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro ti || || #< SN_5,50(6).58--68. (2--12).># [UddÃnam] Cha pÃcÅnato ninnà samuddato dve ca GaÇgà dasà honti vaggo tena pavuccati || || GaÇgÃpeyyÃla balasaæyuttassa rÃgavinayavasena vitthÃretabbo vaggo || || #< CHAPTER VII. APPAMùDAVAGGO (RÃga-).># #< SN_5,50(6).69--78. (1--10).># TathÃgatam Padam KÆÂam Mulam SÃra¤ca Vassikaæ || RÃjà Candimasuriyo ca Vatthena dasamam padaæ || || AppamÃdavaggo balasaæyuttassa rÃgavinayavasena vitthÃretabbo || || #< CHAPTER VIII. BALA-VAGGO (RÃga-).># #< SN_5,50(6).79--90. (1--12).># Balaæ BÅja¤ca NÃgo ca Rukkham Kumbhena Suriyaæ || ùkÃsena dve Meghà Navà ùgantukà NadÅ || || BalakaraïÅyavaggo balasaæyuttassa rÃgavinayavasena vitthÃretabbaæ || || #< CHAPTER IX. ESANù-VAGGO (RÃga-).># #< SN_5,50(6).91--100. (1--10).># Esanà Vidhà ùsavo Bhavo Dukkhà ca Tisso ca || Khila-Mala¤ca NÅgho ca Vedanaæ TaïhÃyena ca ti || || Esanavaggo balasaæyuttassa vasena vitthÃretabbo vaggo || || #<[page 253]># %< Saæyutta-NikÃya. 253>% #< CHAPTER X. OGHA-VAGGO (RÃga-).># #< SN_5,50(6).101--109. (1--9).># #< SN_5,50(6).110. (10) UddhambhÃgiyÃni.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà || || ImÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || Imesaæ kho bhikkhave- -abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya pa¤cabalÃni bhÃvetabbÃni || katamÃni pa¤ca || || 3. Idha bhikkhave bhikkhu saddhÃbalam bhÃveti || la || pa¤¤Ãbalam bhÃveti rÃgavinaya- dosavinaya- mohavinayapariyosÃnaæ || || 4. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnam samyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya imÃni pa¤cabalÃni bhÃvetabbÃnÅ ti || || [UddÃnaæ] Ogho Yogo UpÃdÃnaæ Ganthà Anusayena ca || KÃmaguïà NÅvarana-Khandhà OruddhabhÃgiyÃni || || Oghavaggo balasaæyuttassa vasena vitthÃretabbo vaggo dasamo || || Balasaæyuttaæ chaÂÂhaæ || || #<[page 254]># %< 254>% #< BOOK VII. IDDHIPùDA-SAMYUTTAM SATTAMAM.># #< CHAPTER I. CùPùLAVAGGO PATHAMO.># #< SN_5,51(7).1. (1) AparÃ.># 2. CattÃro me bhikkhave iddhipÃdà bhÃvità bahulÅkatà aparÃparaæ gamanÃya {saævattanti} || Katame cattÃro || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhipadhÃnasaÇkharasamannÃgatam iddhipÃdam bhÃveti || cittasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || vÅmaæsasamÃdhipadhÃnasaÇkhÃrasamannÃgataæ iddhipÃdam bhÃveti || || Ime kho bhikkhave cattÃro iddhipÃdà bhÃvità bahulÅkatà aparÃparaÇgamanÃya saævattantÅ ti || || #< SN_5,51(7).2. (2) Viraddho.># 2. Yesaæ kesa¤ci bhikkhave cattÃro iddhipadà viraddhà viraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || yesaæ kesa¤ci bhikkhave cattÃro iddhipÃdà Ãraddhà Ãraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || || Katama cattÃro || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || #<[page 255]># %< Saæyutta-NikÃya. 255>% 4. Yesaæ kesa¤ci bhikkhave ime cattÃro iddhipÃdà viraddhà viraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || yesaæ kesa¤ci bhikkhave ime cattÃro iddhipÃdà Ãraddhà || Ãraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || || #< SN_5,51(7).3. (3) AriyÃ.># 2. CattÃro me bhikkhave iddhipÃdà bhÃvità bahulÅkatà ariyà niyyÃnikà niyyanti takkarassa sammÃdukkhakkhayÃya || katame cattÃro || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || 4. Ime kho bhikkhave cattÃro iddhipÃdà bhÃvità bahulÅkatà ariyà niyyÃnikà niyyanti takkarassa sammÃdukkhakkhayÃyà ti || || #< SN_5,51(7).4. (4) NibbidÃ.># 2. CattÃro me bhikkhave iddhipÃdà bhÃvità bahulÅkatà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abbhi¤¤Ãya sambodhÃya nibbÃnÃya saævattanti || katame cattÃro || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipadaæ bhÃveti ||viriyasamÃdhi || cittasamÃdhi || vÅmaæsasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || 4. Ime kho bhikkhave cattÃro iddhipÃdà bhÃvità bahulÅkatà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattantÅ ti || || #< SN_5,51(7).5. (5) Padesam.># 2. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và iddhipadesam abhinipphÃdesuæ || sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || Ye hi keci bhikkhave anÃgatam addhÃnam samaïà và brÃhmaïà và iddhipadesam abhinipphÃdessanti #<[page 256]># %<256 IddhipÃda-Saæyuttam LI.>% \<[... content straddling page break has been moved to the page above ...]>/ || sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || Ye hi keci bhikkhave etarahi samaïà và brÃhmaïà và iddhipadesam abhinipphÃdenti || sabbe te catunnam iddhipadÃnam bhavitattà bahulÅkatattà || katamesaæ catunnaæ || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || 4. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và iddhipadesam abhipphÃdesuæ ||pe || abhinipphÃdessanti || abhinipphÃdenti || sabbe te imesaæ yeva catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà ti || || #< SN_5,51(7).6. (6) Samatta.># 2. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và samattam iddhim abhinipphÃdesuæ sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || Ye hi keci bhikkhave anÃgatam addhÃnam samaïà và brÃhmaïà và samattam iddhim abhinipphÃdessanti || sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || Ye hi keci bhikkhave etarahi samaïà và brÃhmaïà và samattam iddhim abhinipphÃdenti sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || katamesaæ catunnaæ || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsasamÃdhipadhÃnasaÇkharasamannÃgatam iddhipÃdam bhÃveti || || 4. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và samattaæ iddhiæ abhinipphÃdesuæ || pe || abhinipphÃdessanti || abhinipphÃdenti || sabbe te imesaæ yeva catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà ti || || #<[page 257]># %< Saæyutta-NikÃya. 257>% #< SN_5,51(7).7. (7) BhikkhÆ.># 2. Ye hi keci bhikkhave atÅtam addhÃnam bhikkhÆ ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂhevadhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihariæsu || sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || Ye hi keci bhikkhave anÃgatam addhÃnam bhikkhÆ ÃsavÃnam khayà anÃsavaæ cetovimuttiæ pa¤¤avimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharissanti || sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || Ye hi keci bhikkhave etarahi bhikkhÆ ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂhevadhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharanti || sabbe te catunnam iddhippÃdÃnam bhÃvitattà bahulÅkatattà || || Katamesaæ catunnaæ || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || 4. Ye hi keci bhikkhave atÅtam addhÃnam bhikkhÆ ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihariæsu ||pe || viharissanti || viharanti sabbe te imesaæ catunnaæ iddhipÃdÃnaæ bhÃvitattà bahulÅkatattà ti || || #< SN_5,51(7).8. (8) Buddha or Arahaæ.># 2. CattÃro me bhikkhave iddhipÃdà || katame cattÃro || || Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Ime kho bhikkhave cattÃro iddhipÃdà || || 3. Imesam kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà tathÃgato arahaæ {sammÃsambuddho} ti vuccatÅ ti || || #<[page 258]># %<258 IddhipÃda-Saæyuttam LI.>% #< SN_5,51(7).9. (9) ¥Ãïa.># 4. Ayam chandasamÃdhipadhÃnasaÇkhÃrasamannÃgato iddhipÃdo ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || ¤Ãnam udapÃdi || pa¤¤Ã udapÃdi || vijjà udapÃdi || Ãloko udapÃdi || || So kho panÃyam chandasamÃdhipadhÃnasaÇkhÃrasamannÃgato iddhipÃdo bhÃvetabbo ti me bhikkhave || bhÃvito ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || 5. Ayaæ viriyasamÃdhipadhÃnasaÇkhÃrasamannÃgato iddhipÃdo ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || so kho panÃyam viriyasamÃdhi- -samannÃgato iddhipÃdo bhÃvetabbo ti me bhikkhave pubbe || pe || bhÃvito ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || 6. Ayam cittasamÃdhipadhÃnasaÇkhÃrasamannÃgato iddhipÃdo ti me bhikkhave pubbe ananussutesu cakkhum udapÃdi || pe || aloko udapÃdi || || So kho panÃyaæ cittasamadhi- -samannÃgato iddhipÃdo bhÃvetabbo ti me bhikkhave pubbe || pe || bhÃvito ti me bhikkhave pubbe || pe || cakkhum udapÃdi || pe || Ãloko udapÃdi || || 7. Ayaæ vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgato iddhipÃdo ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ||pe || Ãloko udapÃdi || || So kho panÃyaæ vÅmaæsÃsamÃdhi- -samannÃgato iddhipÃdo bhÃvetabbo ti me bhikkhave || pe [pa] || bhÃvito ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ||pe || Ãloko udapÃdÅ ti || || #< SN_5,51(7).10. (10) Cetiya.># 1. Evam me sutaæ Ekaæ samayam Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ || || #<[page 259]># %< Saæyutta-NikÃya. 259>% 2. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya VesÃliyaæ piï¬Ãya pÃvisi || VesÃliyam piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkanto Ãyasmantam ùnandam Ãmantesi || GaïhÃhi ùnanda nisÅdanaæ yena CÃpÃlacetiyam tenupasaÇkamissÃmi divÃvihÃrÃyati || || Evam bhante ti kho Ãyasmà ùnando Bhagavato paÂissutvà nisÅdanam ÃdÃya Bhagavantam piÂÂhito piÂÂhito anubandhi || || 3. Atha kho Bhagavà yena CÃpÃlacetiyaæ tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || || ùyasmà pi kho ùnando Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 4. Ekam antam nisinnaæ kho Ãyasmantam ùnandam Bhagavà etad avoca || || Ramaïiyà ùnanda VesÃlÅ ramaïiyam Udenacetiyam ramaïiyaæ Gotamakacetiyaæ ramaïiyaæ Sattambacetiyaæ ramaïiyam Bahuputtakacetiyaæ ramaïiyaæ SÃrandadam cetiyaæ ramaïiyaæ CÃpÃlacetiyaæ || || Yassa kassaci ùnanda cattÃro iddhipÃdà bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhà || so ÃkaÇkhamÃno kappaæ và tiÂÂheyya kappÃvasesaæ và || || TathÃgatassa kho ùnanda cattÃro iddhipÃdà bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhà || ÃkaÇkhamÃno ùnanda TathÃgato kappaæ và tiÂÂheyya kappÃvasesaæ và ti || || 5. Evam pi kho Ãyasmà ùnando Bhagavatà oÊÃrike nimitte kayiramÃne oÊÃrike obhÃse kayiramÃne nÃsakkhi paÂivijjhituæ || na Bhagavantam yÃci TiÂÂhatu bhante Bhagavà kappam tiÂÂhatu Sugato kappÃvasesaæ bahujanahitÃya bahujanasukhÃya lokÃnukampÃya atthÃya hitÃya sukhÃya devamanussÃnan ti || yathà tam MÃrena pariyuÂÂhitacitto || || 6--7. Dutiyam pi kho bhagavà || || #<[page 260]># %<260 IddhipÃda-Saæyuttam LI.>% 8. Tatiyam pi kho Bhagavà Ãyasmantam ùnandam Ãmantesi || Ramaïiyà ùnanda VesÃlÅ ramaïiyam Udeïacetiyaæ ramaïiyaæ Gotamakacetiyam ramaïiyaæ Sattambacetiyaæ ramaïiyam Bahuputtakacetiyaæ ramaniyaæ SÃrandadam cetiyam ramaïiyaæ CÃpÃlacetiyaæ || || Yassa kassaci ùnanda cattÃro iddhipadà bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhà || so ÃkaÇkhamÃno kappaæ và tiÂÂheyya kappÃvasesaæ và || TathÃgatassa kho ùnanda cattÃro iddhipÃdà bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhà || so ÃkaÇkhamÃno ùnanda TathÃgato kappaæ và tiÂÂheyya kappÃvasesaæ và ti || || 9. Evam pi kho Ãyasmà ùnando Bhagavatà oÊÃrike nimitte kayiramÃne oÊÃrike obhÃse kayiramÃne nÃsakkhi paÂivijjhituæ || na Bhagavantaæ yÃci TiÂÂhatu Bhagavà kappaæ tiÂÂhatu Sugato kappÃvasesaæ bahujanahitÃya bahujanasukhÃya lokanukampÃya atthÃya hitÃya sukhÃya devamanussÃnan ti || yathà tam MÃrena pariyuÂÂhitacitto || || 10. Atha kho Bhagavà Ãyasmantam ùnandam Ãmantesi || Gaccha kho tvam ùnanda yassa dÃni tvaæ kÃlam ma¤¤asÅ ti || || Evam bhante ti Ãyasmà ùnando Bhagavato paÂissutvà uÂÂhÃyÃsanà Bhagavantam abhivÃdetvà padakkhiïaæ katvà avidÆre a¤¤atarasmiæ rukkhamÆle nisÅdi || || 11. Atha kho MÃro pÃpimà acÅrapakkante Ãyasmante ùnande yena Bhagavà tenupasaÇkami || upasaÇkamitvà etad avoca || ParinibbÃtu dÃni bhante Bhagavà parinibbÃtu dÃni Sugato parinibbÃnakÃlo dÃni bhante Bhagavato || || BhÃsità kho panesà bhante Bhagavatà vÃcà || na tÃvÃham PÃpima parinibbÃyissÃmi yÃva me bhikkhÆ na sÃvakà bhavissanti viyattà vinÅtà visÃradà pattayogakkhemà bahussutà dhammadharà dhammÃnudhammapaÂipannà sÃmÅcipaÂipannà anudhammacÃrino sakam Ãcariyakam uggahetvà Ãcikkhissanti desissanti pa¤¤Ãpessanti paÂÂhapessanti vivarissanti vibhajissanti uttanÅkarissanti #<[page 261]># %< Saæyutta-NikÃya. 261>% \<[... content straddling page break has been moved to the page above ...]>/ || uppannam parappavÃdam sahadhammena suniggahÅtaæ niggahetvà sappÃÂihÃriyaæ dhammam desissantÅ ti || || Santi kho pana bhante etarahi bhikkhÆ Bhagavato sÃvakà viyattà vinÅtà visÃradà pattayogakkhemà bahussutà dhammadharà dhammÃnudhammapaÂipannà sÃmÅcipaÂipannà anudhammacÃrino sakam Ãcariyakam uggahetvà Ãcikkhanti desenti pa¤¤Ãpenti vivaranti vibhajanti uttÃnÅkaronti || uppannam parappavÃdaæ sahadhammena suniggahÅtaæ niggahetvà sappÃÂihÃriyaæ dhammaæ desenti || || 12. ParinibbÃtu dÃni bhante Bhagavà parinibbÃtu dÃni Sugato parinibbanakÃlo dÃni bhante Bhagavato || || BhÃsità kho panesà bhante Bhagavatà vÃcà || Na tÃvÃham PÃpima parinibbÃyissami yÃva me bhikkhuniyo na sÃvikà bhavissanti || pe || || 13. YÃva me upÃsakà na sÃvakà bhavissanti || yÃva me upÃsikà na sÃvikà bhavissanti viyattà vinÅtà visÃradà pattayogakkhemà bahussutà dhammadharà dhammÃnudhammapaÂipannà sÃmÅcipaÂipannà anudhammacÃriniyo || sakam Ãcariyakam uggahetvà Ãcikkhissanti desissanti pa¤¤Ãpessanti paÂÂhapessanti vivarissanti vibhajissanti uttÃnÅkarissanti uppannam parappavÃdaæ sahadhammena suniggahÅtam niggahetvà sappÃÂihÃriyaæ dhammaæ desissantÅ ti || || Santi kho pana bhante etarahi upÃsakà || upÃsikà Bhagavato sÃvikà viyattà vinÅtà vÅsÃradà pattayogakkhemà bahussutà dhammadharà dhammÃnudhammapaÂipannà sÃmÅcipaÂipannà anudhammacÃriniyo sakam Ãcariyakam uggahetvà Ãcikkhanti desenti pa¤¤Ãpenti paÂÂhapenti vivaranti vibhajanti uttÃnÅkaronti #<[page 262]># %<262 IddhipÃda-Saæyuttam LI.>% \<[... content straddling page break has been moved to the page above ...]>/ || uppannam parappavÃdaæ sahadhammena suniggahÅtaæ niggahetvà sappÃÂihÃriyaæ dhammaæ desenti || || 14. ParinibbÃtu dÃni bhante Bhagavà parinibbÃtu dÃni Sugato || parinibbÃnakÃlo dÃni bhante Bhagavato || || BhÃsità kho panesà Bhagavatà vÃcà || Na tÃvÃham PÃpima parinibbÃyissÃmi yÃva me idam brahmacariyam na iddhaæ ceva bhavissati || phÅtaæ ca vitthÃritaæ bÃhujä¤aæ puthubhutaæ yÃvad eva manussehi supakÃsitan ti || || Tayidam bhante Bhagavato brahmacariyam iddham ceva phita¤ca vitthÃritam bahuja¤¤am puthubhÆtam yÃvad eva manussehi supakÃsitaæ || || ParinibbÃtu dÃni bhante Bhagavà parinibbÃtu dÃni Sugato parinibbÃnakÃlo dÃni bhante Bhagavato ti || || 15. Evaæ vutte Bhagavà MÃram pÃpimantam etad avoca || || Apossukko tvam PÃpima hohi || na ciraæ TathÃgatassa parinibbÃnam bhavissati || ito tiïïam mÃsÃnam accayena TathÃgato parinibbÃyissatÅ ti || || 16. Atha kho Bhagavà CÃpÃle cetiye sato sampajÃno ÃyusaÇkhÃram ossaji || || OssaÂÂhe pana Bhagavatà ÃyusaÇkhÃre mahÃbhÆmicÃlo ahosi bhiæsanako lomahaæso || devadundubhiyo ca caliæsu || || 17. Atha kho Bhagavà etam atthaæ viditvà tÃyaæ velÃyam imam udÃnam udÃnesi || || #<[page 263]># %< Saæyutta-NikÃya. 263>% Tulam atula¤ca sambhavam || bhavasaÇkhÃram avassaji muni || ajjhattarato samÃhito || abhindi kavacam ivattasambhavan ti || || CÃpÃlavaggo pathamo || || TatruddÃnaæ || || ApÃrÃpi Viraddho ca || Ariyà Nibbidà yathà || || Padesaæ Sammattà Bhikkhu || Buddha-¥Ãïena Cetiyà ti || || #< CHAPTER II. PùSùDAKAMPANA-VAGGO DUTIYO.># #< SN_5,51(7).11. (1) Pubbe or Hetu.># 1. SÃvatthi || || 2. Pubbeva me bhikkhave sambodhÃya anabhisambuddhassa bodhisattasseva sato etad ahosi || Ko nu kho hetu ko paccayo iddhipÃdabhÃvanÃyà ti || || Tassa mayham bhikkhave etad ahosi || || 3. Idha bhikkhave chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipadam bhÃveti || || Iti me chando na ca atilÅno bhavissati || na ca atipaggahÅto bhavissati || na ca ajjhattaæ saÇkhitto bhavissati || na ca bahiddhà vikkhitto bhavissati || paccÃpuresa¤¤i ca viharati || yathà pure tathà pacchà yathà pacchà tathà pÆre || yathà adho tathà uddhaæ yathà uddhaæ tathà adho || yathà divà tathà rattiæ yathà rattiæ tathà divà || || Iti vivaÂena cetasà apariyonaddhena cetasà sappabhÃsaæ cittam bhÃveti || || #<[page 264]># %<264 IddhipÃda-Saæyuttam LI.>% 4. ViriyasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Iti me viriyaæ na ca atilÅnam bhavissati || na ca atipaggahÅtam bhavissati || na ca ajjhattaæ saÇkhittam bhavissati || na ca bahiddhà vikkhittam bhavissati || pacchÃpuresa¤¤Å ca viharati yathà pure tathà pacchà yathà pacchà tatthà pure || yathà adho tathà uddhaæ || yathà uddhaæ tathà adho || yathà divà tathà rattiæ || yathà rattiæ tathà divà || || Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || 5. CittasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Iti me cittam na ca atilÅnam bhavissati na ca atipaggahÅtam bhavissati || na ca ajjhattaæ saÇkhittam bhavissati || na ca bahiddhà vikkhittam bhavissati || pacchÃpuresa¤¤Å ca viharati yathà pure tathà pacchà yathà pacchà tathÃpure || yatha adho tathà uddhaæ yathà uddhaæ tathà adho || yathà divà tathà rattiæ yathà rattiæ tathà divà || || Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || 6. VÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Iti me vÅmaæsà na ca atilÅnà bhavissati || na ca atipaggahità bhavissati || na ca ajjhattaæ saÇkhittà bhavissati || na ca bahiddhà vikkhittà bhavissati || pacchÃpuresa¤¤Å ca viharati yathà pure tathà pacchà yathà pacchà tathà pure || yathà adho tathà uddhaæ yathà uddhaæ tathà adho || yathà divà tathà rattiæ yathà rattiæ tathà divà || || Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || 7. Evam bhÃvitesu kho bhikkhu catusu iddhipÃdesu evam bahulÅkatesu anekavihitam iddhividham paccanubhoti || eko pi hutvà bahudhà hoti bahudhà pi hutvà eko hoti || ÃvibhÃvam tirobhÃvam tiroku¬¬am tiropÃkÃraæ tiropabbatam asajjamÃno gacchati seyyathÃpi ÃkÃse || pathaviyam pi ummujja nimujjaæ karoti seyyathÃpi udake || udake abhijjamÃno gacchati seyyathÃpi pathaviyaæ ||ÃkÃsepi pallaÇkena caÇkamati seyyathÃpi pakkhÅ sakuïo #<[page 265]># %< Saæyutta-NikÃya. 265>% \<[... content straddling page break has been moved to the page above ...]>/ || ime pi candimasuriye evam mahiddhike evam mahÃnubhÃve pÃïinà parimasati parimajjati || yÃva brahmalokà pi kÃyena vasam pavatteti || || 8. Evam bhÃvitesu kho bhikkhu catusu iddhipÃdesu evam bahulÅkatesu dibbÃya sotadhÃtuyà visuddhÃya atikkantamanussakÃya ubho sadde suïÃti dibbe ca mÃnusse ca ye dÆre santike và ti || || 9. Evam bhÃvitesu kho bhikkhu catusu iddhipÃdesu evam bahulÅkatesu parasattÃnam parapuggalÃnam cetasà ceto paricca pajÃnÃti || || SarÃgaæ và cittaæ SarÃgaæ cittanti pajÃnÃti || vÅtarÃgaæ và cittaæ VÅtarÃgaæ cittanti pajÃnÃti || || Sadosaæ và cittaæ Sadosaæ cittanti pajÃnÃti || vÅtadosaæ và cittaæ VÅtadosaæ cittan ti pajÃnÃti || || Samohaæ và cittaæ Samohaæ cittan ti pajÃnÃti || vÅtamohaæ và cittam VÅtamohaæ cittan ti pajÃnÃti || || SaÇkhittaæ và cittaæ SaÇkhittaæ cittan ti pajÃnÃti || vikkhittaæ và cittaæ Vikkhittaæ cittan ti pajÃnÃti || || Mahaggataæ và cittaæ Mahaggataæ cittan ti pajÃnÃti || amahaggataæ và cittam Amahaggataæ cittan ti pajÃnÃti || || Sauttaraæ và cittaæ Sauttaraæ cittan ti pajÃnÃti || anuttaraæ và cittaæ Anuttaraæ cittan ti pajÃnÃti || || AsamÃhitaæ và cittaæ AsamÃhitaæ cittan ti pajÃnÃti || samÃhitaæ và cittaæ SamÃhitaæ cittan ti pajÃnÃti || || Avimuttam và cittaæ Avimuttaæ cittanti pajÃnÃti || vimuttaæ và cittaæ Vimuttaæ cittan ti pajÃnÃti || || 10. Evam bhÃvitesu kho bhikkhu catusu iddhipÃdesu evam bahulÅkatesu anekavihitam pubbenivÃsam anussarati || seyyathÅdam ekam pi jÃtim dve pi jÃtiyo tisso pi jÃtiyo catasso pi jÃtiyo pa¤ca pi jÃtiyo dasa pi jÃtiyo vÅsam pi jÃtiyo tiæsam pi jÃtiyo cattÃlisam pi jÃtiyo pa¤¤Ãsam pi jÃtiyo jÃtisatam pi jÃtisahassam pi jÃtisatasahassam pi aneke pi saævaÂÂakappe aneke pi vivaÂÂakappe aneke pi saævaÂÂavivaÂÂakappe amutrÃsiæ evam nÃmo #<[page 266]># %<266 IddhipÃda-Saæyuttam LI.>% \<[... content straddling page break has been moved to the page above ...]>/ || evaÇgotto || evaævaïïo evamÃhÃro evaæsukhadukkhapaÂisaævedÅ evam Ãyupariyanto || so tato cuto amutra uppÃdiæ || tatravÃsim evaænÃmo evaÇgotto evaævaïïo evamÃhÃro evaæsukhadukkhapaÂisaævedÅ evam Ãyupariyanto || so tato cuto idhupapanno ti || iti sÃkÃraæ sauddesam anekavihitaæ pubbenivÃsam anussarati || || 11. Evam bhÃvitesu kho bhikkhu catusu iddhipÃdesu evam bahulÅkatesu dibbena cakkhunà visuddhena atikkantamÃnussakena satte passati || cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate yathÃkammupage satte pajÃnÃti || Ime vata bhonto sattà kÃyaduccaritena samannÃgatà vacÅducaritena samannÃgatà manoduccaritena samannÃgatà ariyÃnam upavÃdakà micchÃdiÂÂhikà micchÃdiÂÂhikammasamÃdÃnà || te kÃyassa bhedà param maraïà apÃyaæ duggatim vinipÃtaæ nirayam upapannà || || Ime kho pana bhonto sattà kÃyasucaritena sammannÃgatà vacÅsucaritena samannÃgatà manosucaritena samannÃgatà ariyÃnam anupavÃdakà sammÃdiÂÂhikà sammÃdiÂÂhikammasamÃdÃnà || te kÃyassa bhedà parammaraïà sugatiæ saggam lokam upapannà ti || || Iti dibbena cakkhunà visuddhena atikkantamÃnussakena satte passati || cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe || sugate duggate yathÃkammupage satte pajÃnÃti || || 12. Evam bhÃvitesu kho bhikkhu catusu iddhipÃdesu evam bahulÅkatesu ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttim diÂÂhevadhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅ ti || || #<[page 267]># %< Saæyutta-NikÃya. 267>% #< SN_5,51(7).12. (2) Mahapphala.># 2. CattÃro me bhikkhave iddhipÃdà bhÃvità bahulÅkatà mahapphalà honti mahÃnisaæsà || || Katham bhÃvità ca bhikkhave cattÃro iddhipÃdà katham bahulÅkatà mahapphalà honti mahÃnisaæsà || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || Iti kho me chando na ca atilÅno bhavissati || na ca atipaggahÅto bhavissati || na ca ajjhattaæ saÇkhitto bhavissati || na ca bahiddhà vikkhitto bhavissati || pacchÃpuresa¤¤Å ca viharati yathÃpure tathà pacchà yathà pacchà tathÃpure || yathà adho tathà uddhaæ yathà uddhaæ tathà adho || yathà divà tathà rattiæ yathà rattiæ tathà divà || iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || 4--5. ViriyasamÃdhi || pe [la] || CittasamÃdhi || || 6. VÅmaæsÃsamÃdhipadhÃnasaÇkharasamannÃgatam iddhipÃdham bhÃveti || Iti kho me vÅmaæsà na ca atilÅnà bhavissati || na ca atipaggahità bhavissati || na ca ajjhattaæsaÇkhittà bhavissati || na ca bahiddhà vikkhittà bhavissati || pacchÃpure sa¤¤Å ca viharati yathÃpure tathà pacchà yathà pacchà tathÃpure || yathà adho tathà uddhaæ yathà uddhaæ tathà adho || yathà divà tathà rattiæ yathà rattiæ tathà divà || || Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || Evam bhÃvità kho bhikkhave cattÃro iddhipÃdà evam bahulÅkatà mahapphalà honti mahÃnisaæsà || || 7--11. Evam bhÃvitesu kho bhikkhave bhikkhu catusu iddhipÃdesu evam bahulÅkatesu anekavihitam iddhividham paccanubhoti || eko pi hutvà bahudhà hoti || la-pe || yÃva brahmalokà pi kÃyena vasaæ vatteti || pe || [la] || || #<[page 268]># %<268 IddhipÃda-Saæyuttam LI.>% 12. Evam bhÃvitesu kho bhikkhave bhikkhu catusu iddhipÃdesu evam bahulÅkatesu ÃsavÃnaæ khayà anÃsavam cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅ ti || || #< SN_5,51(7).13. (3) Chando.># 2. Chandaæ ce bhikkhave bhikkhu nissÃya labhati samÃdhiæ labhati cittassa ekaggataæ || ayam vuccati chandasamÃdhi || || So anuppannÃnam pÃpakÃnam akusalÃnaæ dhammÃnam anuppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || UppannÃnaæ pÃpakÃnam akusalÃnam dhammÃnam pahÃnÃya chandam janeti vÃyamati viriyam Ãravhati cittam paggaïhÃti padahati || AnuppannÃnaæ kusalÃnaæ dhammÃnam uppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || UppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || Ime vuccanti padhÃnasaÇkhÃrà || || Iti ayaæ ca chando ayaæ ca chandasamÃdhi ime ca padhÃnasaÇkhÃrà || ayaæ vuccati bhikkhave chandasamÃdhipadhÃnasaÇkhÃrasamannÃgato iddhipÃdo || || 3. Viriyaæ ce bhikkhave bhikkhu nissÃya labhati samÃdhim labhati cittassa ekaggatam || ayaæ vuccati viriyasamÃdhi || || So anuppannÃnaæ || la || UppannÃnaæ kusalÃnam dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || Ime vuccanti padhÃnasaÇkharà || || Iti idaæ ca viriyam aya¤ca viriyasamÃdhi ime ca padhÃnasaÇkhÃrà || ayaæ vuccati bhikkhave viriyasamÃdhipadhÃnasaÇkhÃrasamannÃgato iddhipÃdo || || #<[page 269]># %< Saæyutta-NikÃya. 269>% 4. Cittaæ ce bhikkhave bhikkhu nissÃya labhati samÃdhiæ labhati cittassa ekaggatam || ayaæ vuccati cittasamÃdhi || || So anuppannÃnam pÃpakÃnaæ || la || uppannÃnaæ kusalÃnaæ dhammÃnam Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandam janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || Ime vuccanti padhÃnasaÇkhÃrà ti || || Iti idaæ ca cittaæ ayaæ ca cittasamÃdhi ime ca padhÃnasaÇkharà || ayam vuccati bhikkhave cittasamÃdhi padhÃnasaÇkhÃrasamannÃgato iddhipÃdo || || 5. VÅmaæsaæ ce bhikkhave bhikkhu nissÃya labhati samÃdhiæ labhati cittassa ekaggataæ || ayam vuccati vÅmaæsÃsamÃdhi || || So anuppannÃnam pÃpakÃnam akusalÃnaæ dhammÃnam anuppÃdÃya || pe || uppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya paripÆriyà chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || || Ime vuccanti padhÃnasaÇkhÃrà || || Iti ayaæ ca vÅmaæsà ayaæ ca vÅmaæsÃsamÃdhi ime ca padhÃnasaÇkhÃrà || Ayaæ vuccati bhikkhave vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgato iddhipÃdoti || || #< SN_5,51(7).14. (4) MoggalÃno.># 1. Evam me sutaæ Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati PubbÃrÃme MigÃramÃtupÃsÃde || || 2. Tena kho pana samayena sambahulà bhikkhÆ heÂÂhà MigÃramÃtupÃsÃde viharanti uddhatà unnaÊà capalà mukharà vikiïïavÃcà muÂÂhassatino asampajÃnà asamÃhità vibbhantacittà pÃkatindriyà || || 3. Atha kho Bhagavà Ãyasmantam MahÃ-MoggalÃnam Ãmantesi || || Ete kho MoggalÃna sabrahmacÃriyà heÂÂhà MigÃramÃtupÃsÃde viharanti uddhatà unnaÊà capalà mukharà vikiïïavÃcà muÂÂhassatino asampajÃnà asamÃhità vibbhantacittà pÃkatindriyà #<[page 270]># %<270 IddhipÃda-Saæyuttam LI.>% \<[... content straddling page break has been moved to the page above ...]>/ || gaccha MoggalÃna te bhikkhÆ saævejehÅti || || Evam bhante ti kho Ãyasmà MahÃ-MoggalÃno Bhagavato paÂissutvà tathÃrÆpam iddhÃbhisaÇkhÃram abhisaÇkhÃresi || yathà pÃdaÇguÂÂhakena MigÃramÃtupÃsÃdam saÇkampesi sampakampesi sampacÃlesi || || 4. Atha kho te bhikkhÆ {saæviggÃ} lomahaÂÂhajÃtà ekam antam aÂÂhaæsu || Acchariyaæ vata bho abbhutaæ vata bho nivÃta¤ca vata ayaæ ca MigaramatupÃsÃdo gambhiranamo sunikhÃto acalo asampakampi || atha ca pana saÇkampito sampakampito sampacÃlitoti || || 5. Atha kho Bhagavà yena te bhikkhÆ tenupasaÇkami || upasaÇkamitvà te bhikkhÆ Bhagavà etad avoca || || Kiæ nu tumhe bhikkhave {saæviggÃ} lomahaÂÂhajÃtà ekam antaæ Âhità ti || || Acchariyam bhante abbhutam bhante nivÃta¤ca vata ayaæ ca MigÃramÃtupÃsÃdo gambhÅranemo sunikhÃto acalo asampakampi || atha ca pana saÇkampito sampakampito sampacÃlito ti || || 6. Tumheva kho bhikkhave saævejetukÃmena MoggalÃnena bhikkhunà pÃdaÇguÂÂhakena MigÃramÃtupÃsÃdo saÇkampito sampakampito sampacÃlito || || Taæ kim ma¤¤atha bhikkhave || katamesaæ dhammÃnam bhÃvitattà bahulÅkatattà MoggalÃno bhikkhu evam mahiddhiko evam mahÃnubhÃvo ti || || BhagavaæmÆlakà no bhante dhammà BhagavaænettikÃ-Bhagavato sutvà bhikkhÆ dhÃressantÅ ti || || #<[page 271]># %< Saæyutta-NikÃya. 271>% 7. Tena bhikkhave suïÃtha || || Catunnaæ kho bhikkhave iddhipÃdÃnam bhÃvitattà bahulÅkatattà MoggalÃno bhikkhu evam mahiddhiko evam mahÃnubhÃvo || katamesaæ catunnaæ || || 8. Idha bhikkhave Moggalano bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Iti me vÅmaæsà na ca atilÅnà bhavissati na ca atipaggahÅtà bhavissati || na ca ajjhattaæsaÇkhittà bhavissati || na ca bahiddhà vikkhittà bhavissati || pacchÃpuresa¤¤Å ca viharati yathà pure tathà pacchà yathà pacchà tathà pure || yathà adho tathà uddhaæ yathà uddhaæ tathà adho || yathà divà tathà rattiæ yathà rattiæ tathà divà || || Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || 9. Imesaæ kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà MoggalÃno bhikkhu evam mahiddhiko evam mahÃnubhÃvo || || 10. Imesaæ ca pana bhikkhave catunnam iddhipÃdÃnam bhavitattà bahulÅkatattà MoggalÃno bhikkhu anekavihitam iddhividham paccanubhoti || la-pe || yÃva brahmalokà pi kÃyena vasaæ vatteti || || 11. imesaæ ca pana bhikkhave catunnam iddhipadÃnam bhÃvitattà bahulÅkatattà MoggalÃno bhikkhu ÃsavÃnaæ khayà anÃsavaæ cetovimuttim ||pe || upasampajja viharatÅti || || 12. Evaæ cÃpi abhi¤¤Ã vitthÃretabbà || || #< SN_5,51(7).15. (5) BrÃhmaïa.># 1. Evam me sutaæ Ekaæ samayam Ãyasmà ùnando Kosambiyaæ viharati GhositÃrÃme || || #<[page 272]># %<272 IddhipÃda-Saæyuttam LI.>% 2. Atha kho UïïÃbho brÃhmaïo yenÃyasmà ùnando tenupasaÇkami || upasaÇkamitvà Ãyasmatà ùnandena saddhim sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho UïïÃbho brÃhmaïo Ãyasmantaæ ùnandam etad avoca || || 3. Kim atthi yaæ nu kho bho ùnanda samaïe Gotame brahmacariyaæ vussatÅ ti || || ChandapahÃnatthaæ kho brÃhmaïa Bhagavati brahmacariyaæ vussatÅ ti || || 4. Atthi pana bho ùnanda maggo atthi paÂipadà etassa chandassa pahÃnÃyà ti || || Atthi kho brÃhmaïa maggo atthi paÂipadà etassa chandassa pahÃnÃyà ti || || 5. Katamo pana bho ùnanda maggo katamà paÂipadà etassa chandassa pahÃnÃyà ti || || Idha brÃhmaïa bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || ayaæ kho brÃhmaïa maggo ayam paÂipadà etassa chandassa pahÃnÃyà ti || || 6. Evaæ sante kho ùnanda santakaæ hoti no asantakam chandena ca chandam pajahissatÅ ti netam thÃnaæ vijjatÅti || || Tena hi brÃhmaïa ta¤¤evettha paÂipucchissÃmi || yathà te khameyya tathà taæ vyÃkareyyÃsi || || 7. Taæ kim ma¤¤asi brÃhmaïa || ahosi te pubbe chando ùrÃmaæ gamissÃmÅti || tassa te ÃrÃmagatassa yo tajjo chando so paÂippassadho ti || || Evam bho || || Ahosi te pubbe viriyaæ ùrÃmam gamissÃmÅti || tassa te ÃrÃmagatassa yaæ tajjaæ viriyaæ tam paÂipassaddhanti || || #<[page 273]># %< Saæyutta-NikÃya. 273>% Evam bho || || Ahosi te pubbe cittaæ ùrÃmaæ gamissÃmÅ ti || tassa te ÃrÃmagatassa yam tajjaæ cittaæ tam paÂippassaddhanti || || Evam bho || || Ahosi te pubbe vÅmaæsà ùrÃmaæ gamissÃmÅti || tassa te ÃrÃmagatassa yà tajjà vÅmaæsà sà paÂippassaddhà ti || || Evam bho || || 8. Evam eva kho brÃhmaïa yo so bhikkhu arahaæ khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho parikkhÅïabhavasaæyojano sammada¤¤Ã vimutto || tassa yo pubbe chando ahosi arahattapattiyà arahatte patte yo tajjo chando so paÂippassaddho || || Yam pubbe viriyam ahosi arahattapattiyà arahatte patte yaæ tajjaæ viriyaæ tam paÂippassaddhaæ || || Yam pubbe cittam ahosi arahattapattiyà arahatte patte yaæ tajjaæ cittaæ tam paÂippassaddhaæ || || Yà pubbe vÅmaæsà ahosi arahattapattiyà arahatte patte yà tajjà vÅmaæsà sà paÂippassaddhà || || 9. Taæ kim ma¤¤asi brÃhmaïa || Iti evaæ sante santakam và hoti asantakaæ và ti || || Addhà bho ùnanda evaæ sante santakaæ hoti no asantakaæ || || 10. Abhikkantam bho ùnanda || pe || ajjatagge pÃïupetaæ saraïaæ gatanti || || #< SN_5,51(7).16. (6) SamaïabrÃhmaïÃ1 or Mahiddhi.># 2. Ye hi keci bhikkhave atÅtam addhÃnam samaïà và brÃhmaïà và mahiddhikà ahesuæ mahÃnubhÃvà || sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || 3. Ye hi keci bhikkhave anÃgatam addhÃnam samaïà và brÃhmaïà và mahiddhikà bhavissanti- -bahulÅkatattà || || 4. Ye hi keci bhikkhave etarahi samaïà và brÃhmaïà và mahiddhikà mahÃnubhÃvà sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || Katamesam catunnaæ || || #<[page 274]># %<274 IddhipÃda-Saæyuttam LI.>% 5. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgataæ iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || 6. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và mahiddhikà ahesuæ mahÃnubhÃvà || pe || mahiddhikà bhavissanti mahÃnubhÃvà || [pe] || etarahi mahiddhikà mahÃnubhÃvà || sabbe te imesaæ yeva catunnam iddhipÃdÃnaæ bhÃvitattà bahulÅkatattà ti || || #< SN_5,51(7).17. (7) SamaïabrÃhmaïÃ2 or VidhÃ.># 2. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và anekavihitam iddhividham paccanubhosuæ || eko pi hutvà bahudhà ahesuæ || bahudhà hutvà eko ahesuæ || ÃvibhÃvaæ tirobhÃvaæ tiroku¬¬am tiropÃkÃraæ tiropabbataæ asajjamÃnà agamaæsu seyyathÃpi ÃkÃse || pathaviyam pi ummujjanimujjam akaæsu seyyathÃpi udake || udake pi abhijjamÃnà agamaæsu seyyathÃpi pathaviyaæ || akÃse pi pallaÇkena agamiæsu seyyathÃpi pakkhÅ sakuïo || ime pi candimasuriye evam mahiddhike evam mahÃnubhÃve pÃïinà parimasiæsu parimajjiæsu || yÃva Brahmalokà pi kÃyena vasaæ vattesaæ || sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || 3. Ye hi keci bhikkhave aïÃgatam addhÃnaæ samaïà và brÃhmaïà và anekavihitam iddhividham paccanubhossanti || eko pi hutvà bahudhà bhavissanti || bahudhà pi hutvà eko bhavissanti || ÃvibhÃvaæ tirobhÃvam tiroku¬¬am tiropÃkÃraæ tiropabbatam asajjamÃnà gamissanti seyyathÃpi ÃkÃse || pathaviyam pi ummujjanimujjaæ karissanti seyyathÃpi udake #<[page 275]># %< Saæyutta-NikÃya. 275>% \<[... content straddling page break has been moved to the page above ...]>/ || udake pi abhijjamÃnà gamissanti seyyathÃpi pathaviyaæ || akÃse pi pallaÇkena bhavissanti seyyathÃpi pakkhÅ sakuïo || ime pi candimasuriye evam mahiddhikke evam mahÃnubhÃve pÃïinà parimasissanti parimajjissanti yÃva Brahmalokà pi kÃyena vasaæ vattessanti || sabbe te catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà || || 4. Ye hi keci bhikkhave etarahi samaïà và brÃhmaïà và anekavihitam iddhividam paccanubhonti || eko pi hutvà bahudhà honti || bahudhà pi hutvà eko honti || ÃvibhÃvaæ tirobhÃvaæ tiroku¬¬am tiropÃkÃram tiropabbatam asajjamÃnà gacchanti seyyathÃpi ÃkÃse || pe || yÃva Brahmalokà pi kÃyena vasaæ vattenti || sabbe te catunnam iddhipÃdÃnam bhavitattà bahulÅkatattà || katamesaæ catunnaæ || || 5. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsasamÃdhipa¬hÃnasaÇkhÃrasamannÃgatam bhÃveti || || 6. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và anekavihitam iddhividham paccanubhosuæ || pe || paccanubhossanti || [pe] || paccanubhonti || [pe]|| sabbe te imesaæ yeva catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà ti || || #< SN_5,51(7).18. (8) Bhikkhu.># 2. Catunnam bhikkhave iddhipÃdÃnam bhÃvitattà bahulÅkatattà bhikkhu ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharati || Katamesaæ catunnaæ || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vimaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Imesaæ kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bhikkhu ÃsavÃnaæ khayà anÃsavam cetovimuttim pa¤¤Ãvimuttim diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅ ti #<[page 276]># %<276 IddhipÃda-Saæyuttam LI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || #< SN_5,51(7).19. (9) Desanà or BhÃvanÃ.># 2. Iddhiæ vo bhikkhave desissÃmi iddhipÃdaæ ca iddhipÃdabhÃvanaæ ca iddhipÃdabhÃvanÃgÃminiæ ca paÂipadaæ || taæ suïÃtha || || 3. Katamà ca bhikkhave iddhi || || Idha bhikkhave bhikkhu anekavihitam iddhividham paccanubhoti || eko pi hutvà bahudhà hoti || pe-la || yÃva brahmalokà pi kÃyena vasaæ vatteti || || Ayaæ vuccati bhikkhave iddhi || || 4. Katamo ca bhikkhave iddhipÃdo || || Yo bhikkhave maggo yà paÂipadà iddhilÃbhÃya iddhipaÂilÃbhÃya saævattati || ayaæ vuccati bhikkhave iddhipÃdo || || 5. Katamà ca bhikkhave iddhipÃdabhÃvanà || || Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vimaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Ayaæ vuccati bhikkhave iddhipÃdabhÃvanà || || 6. Katamà ca bhikkhave iddhipÃdabhÃvanÃgÃminÅ paÂipadà || ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdam sammÃditthi || pe || sammÃsamÃdhi || || Ayaæ vuccati bhikkhave iddhipÃdabhÃvanÃgÃminÅ paÂipadà ti || || #< SN_5,51(7).20. (10) VibhaÇga.># I. 2. CattÃro me bhikkhave iddhipÃdà bhÃvità bahulÅkatà mahapphalà honti mahÃnisaæsà || || Katham bhÃvità ca bhikkhave cattÃro iddhipÃdà katham bahulÅkatà mahapphalà honti mahÃnisaæsà || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || Iti me chando na ca atilÅno bhavissati #<[page 277]># %< Saæyutta-NikÃya. 277>% \<[... content straddling page break has been moved to the page above ...]>/ || na ca atipaggahÅto bhavissati || na ca ajjhattaæ saÇkhitto bhavissati || na ca bahiddhà vikkhitto bhavissati || pe || Iti vivaÂena cetasà apariyonaddhena sappabhÃsam cittam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vimaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || Iti me vÅmaæsà na ca atilÅnà bhavissati || na ca atipaggahÅtà bhavissati || na ca ajjhattaæ saÇkhittà bhavissati na ca bahiddhà vikkhittà bhavissati || pacchÃpuresa¤¤Å ca viharati || yathà pure tathà pacchà yathà pacchà tathà pure || yatha adho tathà uddhaæ yathà uddhaæ tathà adho || yathà divà tathà rattiæ yathà rattiæ tathà divà || iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || II. 4. Katamo ca bhikkhave atilÅno chando || || Yo bhikkhave chando kosajjasahagato kosajjasampayutto || ayaæ vuccati bhikkhave atilÅno chando || || 5. Katamo ca bhikkhave atipaggahÅto chando || || Yo bhikkhave chando uddhaccasahagato uddhaccasampayutto || ayaæ vuccati bhikkhave atipaggahÅto chando || || 6. Katamo ca bhikkhave ajjhattaæ saÇkhitto chando || || Yo bhikkhave chando thÅnamiddhasahagato thÅnamiddhasampayutto || ayaæ vuccati bhikkhave ajjhattaæ saÇkhitto chando || || 7. Katamo ca bhikkhave bahiddhà vikkhitto chando || yo bhikkhave chando bahiddhà pa¤cakÃmaguïe Ãrabbha anuvikkhito anuvisaÂo || ayaæ vuccati bhikkhave bahiddhà vikkhitto chando || || 8. Katha¤ca bhikkhave bhikkhu pacchÃpuresa¤¤Å ca viharati yathà pure tathà pacchà yathà pacchà tathÃpure || || #<[page 278]># %<278 IddhipÃda-Saæyuttam LI.>% Idha bhikkhave bhikkhuno pacchÃpure sa¤¤Ã suggahÅtà hoti sumanasikatà supadhÃrità suppaÂividdhà pa¤¤Ãya || Evaæ kho bhikkhave bhikkhu pacchÃpure sa¤¤Å ca viharati yathà pure tathà pacchà yathà pacchà tathà pure || || 9. Katha¤ca bhikkhave bhikkhu yathà adho tathà uddham yatha uddhaæ tathà adho viharati || || Idha bhikkhave bhikkhu imam eva kÃyam uddham pÃdatalà adho kesamatthakà tacapariyantam pÆram nÃnappakÃrassa asucino paccavekkhati || Atthi imasmiæ kÃye kesà lomà nakhà dantà taco maæsaæ nahÃrÆ aÂÂhÅ aÂÂhimi¤jà vakkaæ hadayaæ yakanaæ kilomakam pihakam papphÃsam antaæ antaguïam udariyaæ karÅsaæ pittaæ semhaæ pubbo lohitaæ sedo medo assu vasà kheÊo siÇghÃnikà kasikà muttan ti || || Evaæ kho bhikkhave bhikkhu yathà adho tathà uddhaæ yathà uddhaæ tathà adho viharati || || 10. Katha¤ ca bhikkhave bhikkhu yathà divà tathà rattiæ yathà rattiæ tathà divà viharati || || Idha bhikkhave bhikkhu yehi ÃkÃrehi yehi liÇgehi yehi nimittehi divà chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || so tehi ÃkÃrehi tehi liÇgehi tehi nimittehi rattiæ chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Yehi và pana ÃkÃrehi yehi liÇgehi yehi nimittehi rattiæ chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || so tehi ÃkÃrehi tehi liÇgehi tehi nimittehi divà chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Evaæ kho bhikkhave bhikkhu yathà divà tathà rattiæ yathà rattiæ tathà divà viharati || || 11. Katha¤ca bhikkhave bhikkhu vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || Idha bhikkhave bhikkhuno Ãlokasa¤¤Ã suggahÅtà hoti divÃsa¤¤Ã svÃdhiÂÂhità || || Evaæ kho bhikkhave bhikkhu vivaÂena cetasà apariyonaddhena sappabhÃsam cittam bhÃveti || || #<[page 279]># %< Saæyutta-NikÃya. 279>% III. 12. Katama¤ca bhikkhave atilÅnaviriyaæ || || Yam bhikkhave viriyaæ kosajjasahagataæ kosajjasampayuttaæ || idaæ vuccati bhikkhave atilÅnaviriyaæ || || 13. Katama¤ca bhikkhave atipaggahÅtaviriyaæ || Yam bhikkhave viriyaæ uddhaccasahagatam uddhaccasampayuttaæ || idaæ vuccati bhikkhave atipaggahÅtaæ viriyaæ || || 14. Katama¤ca bhikkhave ajjhattaæ saÇkhittaæ viriyam || || Yam bhikkhave viriyaæ thÅnamiddhasahagataæ thÅnamiddhasampayuttaæ || idaæ vuccati bhikkhave ajjhattaæ saÇkhittaæ viriyaæ || || 15. Katama¤ca bhikkhave bahiddhà vikkhittaæ viriyaæ || || Yam bhikkhave viriyaæ bahiddhà pa¤cakÃmaguïe Ãrabbha anuvikkhittam anuvisaÂaæ || || Idam vuccati bhikkhave bahiddhà vikkhittaæ viriyaæ || || 16--19. PeyyÃlo || || Katha¤ca bhikkhave bhikkhu vivaÂena cetasà apariyonaddhena sappabhÃsam bhÃveti || || Idha bhikkhave bhikkhuno Ãlokasa¤¤Ã sugahità hoti divÃsa¤¤Ã svÃdhiÂÂhità || || Evaæ kho bhikkhave bhikkhu vivaÂen cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || IV. 20. Katama¤ca bhikkhave atilÅnaæ cittaæ || yam pi bhikkhave cittaæ kosajjasahagataæ kosajjasampayuttaæ || idam vuccati bhikkhave atilÅnaæ cittaæ || || 21. Katama¤ca bhikkhave atipaggahÅtaæ cittaæ || || Yam bhikkhave cittam uddhaccasahagatam uddhaccasampayuttaæ || idaæ vuccati bhikkhave atipaggahÅtaæ cittaæ || || 22. Katama¤ca bhikkhave ajjhattaæ saÇkhittaæ cittaæ || || Yam bhikkhave cittaæ thÅnamiddhasahagatam thÅnamiddhasampayuttaæ || idaæ vuccati bhikkhave ajjhattaæ saÇkhittaæ cittaæ || || #<[page 280]># %<280 IddhipÃda-Saæyuttam LI.>% 23. Katama¤ca bhikkhave bahiddhà vikkhittaæ cittaæ || || Yam bhikkhave cittam bahiddhà pa¤caguïe Ãrabbha anuvikkhittam anuvisaÂaæ || idaæ vuccati bhikkhave bahiddhà vikkhittaæ cittaæ || || 24--27. PeyyÃlam || evam kho bhikkhave bhikkhu vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittaæ bhÃveti || || V. 28. Katamà ca bhikkhave atilÅïà vÅmaæsà || || Yà bhikkhave vÅmaæsà kosajjasahagatà kosajjasampayuttà || ayaæ vuccati bhikkhave atilÅnà vÅmaæsà || || 29. Katamà ca bhikkhave atipaggahÅtà vÅmaæsà || || Yà bhikkhave vÅmaæsà uddhaccasahagatà uddhaccasampayuttà || ayaæ vuccati bhikkhave atipaggahÅtà vÅmaæsà || || 30. KatamÃca bhikkhave ajjhattaæ saÇkhittà vÅmaæsà || || Yà bhikkhave vÅmaæsà thÅnamiddhassahagatà thÅnamiddhasampayuttà || ayam vuccati bhikkhave ajjhattaæsaÇkhittà vÅmaæsà || || 31. Katamà ca bhikkhave bahiddhà vikkhittà vÅmaæsà || || Yà bhikkhave vÅmaæsà bahiddhà pa¤cakÃmaguïe Ãrabbha anuvikkhittà anuvisaÂà || ayaæ vuccati bhikkhave bahiddhà vikkhittà vÅmaæsà || || 32--35. la || || Evaæ kho bhikkhave bhikkhu vivaÂena cetasà apariyonaddhena sappabhÃsam cittam bhÃveti || || 36. Evam bhÃvità kho bhikkhave cattÃro iddhipÃdà evam bahulÅkatà mahapphalà honti mahÃnisaæsà || evam bhÃvitesu kho bhikkhave bhikkhu catusu iddhipÃdesu evam bahulÅkatesu anekavihitam iddhividham paccanubhoti || || Eko pi hutvà bahudhà hoti || bahudhà pi hutvà eko hoti || la || yÃva Brahmalokà pi kÃyena vasaæ vatteti || pe || || 37. Evam bhÃvitesu kho bhikkhave bhikkhu catusu iddhipÃdesu evam bahulÅkatesu ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttim diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅ ti #<[page 281]># %< Saæyutta-NikÃya. 281>% \<[... content straddling page break has been moved to the page above ...]>/ || || 38. Cha pi abhi¤¤Ãyo vitthÃretabbà || || PÃsÃdakampanavaggo dutiyo || || Imassa vaggassa uddÃnaæ || || Pubbe Mahapphalà Chando || MoggalÃno ca BrÃhmaïo || Dve SamaïabrÃhmaïà Bhikkhu || Desanà VibhaÇgena cà ti || || #< CHAPTER III. VAGGO TATIYO.># #< SN_5,51(7).21. (1) Maggo.># 1. SÃvatthi || || 2. Pubbe me bhikkhave sambodhà anabhisambuddhassa bodhisattasseva etad ahosi || Ko nu kho maggo kà paÂipadà iddhipÃdabhÃvanÃyà ti || || Tassa mayham bhikkhave etad ahosi || || 3. So bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Iti me chando na atilÅno bhavissati || pe || sappabhÃsaæ cittam bhÃveti || || 4--5. ViriyasamÃdhi || cittasamÃdhi || || 6. VÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Iti me vÅmaæsà na ca atilÅnà bhavissati || na ca atipaggahÅtà bhavissati || na ca ajjhattaæ saÇkhittà bhavissati || na ca bahiddhà vikkhittà bhavissati || pacchÃpuresa¤¤Å ca viharati || yathÃpure tathà pacchà yathà pacchà tathà pure || yathà adho tathà uddhaæ yathà uddhaæ tathà adho || yathà divà tathà rattiæ yathà rattiæ tathà divà || Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || #<[page 282]># %<282 IddhipÃda-Saæyuttam LI.>% 7. Evam bhÃvitesu kho bhikkhave bhikkhu catusu iddhipÃdesu evam bahulÅkatesu anekavihitam iddhividham paccanubhoti || eko pi hutvà bahudhà hoti || bahudhà pi hutvà eko hoti || pe || la || yÃva Brahmalokà pi kÃyena vasaæ vatteti || || 8. Evam bhÃvitesu kho bhikkhave bhikkhu catusu iddhipÃdesu evam bahulÅkatesu ÃsavÃnam khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅ ti || || 9. Cha pi abhi¤¤Ãyo vittharetabbà || || #< SN_5,51(7).22. (2) AyoguÊo.># 1. SÃvatthi || || 2. Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || 3. AbhijÃnÃti nu kho bhante Bhagavà iddhiyà manomayena kÃyena Brahmalokam upasaÇkamità ti || || AbhijÃnÃmi khvÃham ùnanda iddhiyà manomayena kÃyena Brahmalokam upasaÇkamità ti || || 4. AbhijÃnÃti kho pana bhante Bhagavà iminà cÃtumahÃbhÆtikena kÃyena iddhiyà Brahmalokam upasaÇkamità ti || || AbhijÃnÃmi khavÃham ùnanda iminà cÃtumahÃbhÆtikena kÃyena iddhiyà Brahmalokam upasaÇkamità ti || || 5. Yaæ ca kho opapÃti ha bhante Bhagavà iddhiyà manomayena kÃyena Brahmalokam upasaÇkamituæ || yaæ ca kho abhijÃnÃti bhante Bhagavà iminà cÃtumahÃbhÆtikena kÃyena iddhiyà Brahmalokam upasaÇkamità #<[page 283]># %< Saæyutta-NikÃya. 283>% \<[... content straddling page break has been moved to the page above ...]>/ || tayidam bhante Bhagavato acchariyaæ ceva abbhutaæ cÃti || || Acchariyà ceva ùnanda tathÃgatà acchariyadhammasamannÃgatà ca abbhutà ceva ùnanda tathagatà abbhutadhammasamannÃgatà ca || || 6. Yasmiæ ùnanda samaye TathÃgato kÃyam pi citte samÃdahati cittam pi ca kÃye samÃdahati || sukhasa¤¤a¤ca lahusa¤¤a¤ca kÃye okkamitvà viharati || tasmiæ ùnanda samaye TathÃgatassa kÃyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca || || 7. SeyyathÃpi Ãnanda ayoguÊo divasaæ santatto lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca || evam eva kho ùnanda yasmiæ samaye TathÃgato kÃyam pi citte samÃdahati || cittam pi kÃye samÃdahati || sukhasa¤¤a¤ca lahusa¤¤a¤ca kÃye okkamitvà viharati || tasmim ùnanda samaye TathÃgatassa kÃyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca || || 8. Yasmim ùnanda samaye TathÃgato kÃyam pi citte samÃdahati || cittam pi kÃye samÃdahati || sukhasa¤¤a¤ca lahusa¤¤a¤ca kÃye okkamitvà viharati || tasmim ùnanda samaye TathÃgatassa kÃyo appakasireneva pathaviyà vehÃsam abbhuggacchati || so anekavihitam iddhividham paccanubhoti || eko pi hutvà bahudhà hoti || pe || la || yÃva Brahmalokà pi kÃyena vasaæ vatteti || || #<[page 284]># %<284 IddhipÃda-Saæyuttam LI.>% 9. SeyyathÃpi ùnanda tÆlapicu và kappÃsapicu và lahuko vÃtupÃdÃno appakasireneva pathaviyà vehÃsam abbhuggacchati || evam eva kho ùnanda yasmiæ samaye TathÃgato kÃyam pi citte samÃdahati || cittam pi kÃye samÃdahati || sukhasa¤¤a¤ca lahusa¤¤a¤ca kÃye okkamitvà viharati || tasmim ùnanda samaye TathÃgatassa kÃyo appakasireneva pathaviyà vehÃsam abbhuggacchati || so anekavihitam iddhividham paccanubhoti || eko pi hutvà bahudhà hoti || la || pe || yÃva Brahmalokà pi kÃyena vasaæ vattetÅ ti || || #< SN_5,51(7).23. (3) Bhikkhu.># 2. CattÃro me bhikkhave iddhipadà || katame cattÃro || || Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Ime kho bhikkhave cattÃro iddhipÃdà || || 3. Imesaæ kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà bhikkhu ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅti || || #< SN_5,51(7).24. (4) Suddhakam.># 2. CattÃro me bhikkhave iddhipÃdÃ- || Ime kho bhikkhave cattÃro iddhipÃdà ti || || #<[page 285]># %< Saæyutta-NikÃya. 285>% #< SN_5,51(7).25. (5) Phalà 1.># 2. CattÃro me bhikkhave iddhipÃdÃ- || || Ime- cattÃro iddhipÃdà || || 3. Imesaæ kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà dvinnam phalÃnam a¤¤ataram phalaæ pÃtikaÇkhaæ diÂÂheva dhamme a¤¤Ã sati và upÃdisese anÃgÃmitÃti || || #< SN_5,51(7).26. (6) PhalÃ2.># 2. CattÃro me bhikkhave iddhipÃdÃ- || || -Ime kho bhikkhave cattÃro iddhipÃdà || || 3. Imesaæ kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà satta phalà sattÃnisaæsà pÃtikaÇkhà || || Katame sattaphalà sattÃnisaæsà || || 4. DiÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || || No ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || atha maraïakÃle a¤¤am ÃrÃdheti || || No ce maraïakÃle a¤¤am ÃrÃdheti || atha pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà antarÃparinibbÃyÅ hoti || upahaccaparinibbÃyÅ hoti || asaÇkhÃraparinibbÃyÅ hoti || sasaÇkhÃraparinibbÃyÅ hotÅ || uddhaæsoto hoti akaniÂÂhagÃmÅ || || 5. Imesaæ kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà ime sattaphalà sattÃnisaæsà patikaÇkhà ti || || #< SN_5,51(7).27. (7) ùnando1.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà || pe || ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || Katamà nu kho bhante iddhi #<[page 286]># %<286 IddhipÃda-Saæyuttam LI.>% \<[... content straddling page break has been moved to the page above ...]>/ || katamo iddhipÃdo || katamà iddhipÃdabhÃvanà || katamà iddhipÃdabhÃvanÃgÃminÅ paÂipadÃti || || 3. IdhÃnanda bhikkhu anekavihitam iddhividham paccanubhoti || Eko pi hutvà bahudhà hoti || la [-pe] YÃva Brahmalokà pi kÃyena vasaæ vatteti || ayam vuccati ùnanda iddhi || || 4. Katamo cÃnanda iddhipÃdo || || Yo ùnanda maggo yà paÂipadà iddhilÃbhÃya iddhipaÂilÃbhÃya saævattati || ayaæ vuccatÃnanda iddhipÃdo || || 5. Katamà cÃnanda iddhipÃdabhÃvanà || || IdhÃnanda bhikkhu ChandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipadam bhÃveti || ayam vuccati ùnanda iddhipÃdabhÃvanà || || 6. Katamà cÃnanda iddhipÃdabhÃvanÃgÃminÅ paÂipadà || ayam eva ariyo aÂÂhaÇgiko maggo seyyathÅdaæ sammÃdiÂÂhi || la-pe || sammÃsamÃdhi || ayaæ vuccatÃnanda iddhipÃdabhÃvanÃgÃminÅ paÂipadà ti || || #< SN_5,51(7).28. (8) ùnando2.># 2. Ekam antaæ nisinnaæ kho Ãyasmantam ùnandam Bhagavà etad avoca || || Katamà nu kho ùnanda iddhi || katamo iddhipÃdo || katamà iddhipÃdabhÃvanà || || Katamà iddhipÃdabhÃvanÃgÃminÅ paÂipadà ti || || BhagavaæmÆlakà no bhante dhammà bhagavaænettikà || la || || 3--6. IdhÃnanda bhikkhu anekavihitam iddhividham paccanubhoti || || Ayam vuccatÃnanda iddhipÃdabhÃvanÃgÃminÅ paÂipadà ti || || #<[page 287]># %< Saæyutta-NikÃya. 287>% #< SN_5,51(7).29. (9) BhikkhÆ 1.># 2. Atha kho sambahulà bhikkhÆ yena Bhagavà tenupasaÇkamiæsu || pe || ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || Katamà nu kho bhante iddhi || katamo iddhipÃdo || katamà iddhipÃdabhÃvanà || katamà iddhipÃdabhÃvanÃgÃminÅ paÂipadà ti || || 3--6. Idha bhikkhave bhikkhu anekavihitam iddhividhaæ paccanubhoti eko pi hutvà || pe || yÃva BrahmalokÃpi- || Ayaæ vuccati bhikkhave iddhipÃdagaminÅ paÂipadà ti || || #< SN_5,51(7).30. (10) BhikkhÆ2.># 2. Atha kho sambahulà bhikkhÆ yena Bhagavà tenupasaÇkamiæsu || pa || ekam antaæ nisinne kho te bhikkhÆ Bhagavà etad avoca || katamà nu kho bhikkhave iddhi || katamo iddhipÃdo || katamà iddhipÃdabhÃvanà || katamà iddhipÃdabhÃvanÃgÃminÅ patÅpadà ti || || BhagavaæmÆlakà nu bhante dhammà bhagavaænettikà || la || || 3. Katamà bhikkhave iddhi || || Idha bhikkhave bhikkhu anekavihitam iddhividam paccanubhoti || eko pi hutvà bahudhà hoti || la [pe] || yÃva Brahmalokà pi kÃyena vasaæ vatteti || || Ayaæ vuccati bhikkhave iddhi || || 4. Katamo ca bhikkhave iddhipÃdo || || Yo bhikkhave maggo yà paÂipadà iddhilÃbhÃya iddhipaÂilÃbhÃya saævattati || ayaæ vuccati bhikkhave iddhipÃdo || || 5. Katamà ca bhikkhave iddhipÃda bhÃvanà || || Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vimaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Ayam vuccati bhikkhave iddhipÃdabhÃvanà || || #<[page 288]># %<288 IddhipÃda-Saæyuttam LI.>% 6. Katamà ca bhikkhave iddhipÃdabhÃvanÃgÃminÅ paÂipadà || ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi || la [pe] || sammÃsamÃdhi || || Ayaæ vuccati bhikkhave iddhipÃdabhÃvanÃgÃminÅ patipadà ti || || #< SN_5,51(7).31. (11) MoggalÃno.># 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || 3. Taæ kim ma¤¤atha bhikkhave || || Katamesaæ dhammÃnam bhÃvitattà bahulÅkatattà MoggalÃno bhikkhu evam mahiddhiko evam mahÃnubhÃvo ti || || BhagavaæmÆlakà no bhante dhammà Bhagavaænettikà || pa || || 4. Catunnaæ kho bhikkhave iddhipÃdÃnam bhavitattà bahulÅkatattà MoggalÃno bhikkhu evam mahiddhiko evam mahÃnubhÃvo || katamesaæ catunnaæ || || 5. Idha bhikkhave MoggalÃno bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipadam bhÃveti || Iti me chando na ca atilÅno bhavissati || pe || sappabhÃsam bhÃveti || || 6--7. ViriyasamÃdhi || CittasamÃdhi || || 8. VÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || || Iti me vÅmaæsà na ca atilÅnà bhavissati || na ca atipaggahità bhavissati || na ca ajjhattaæ saÇkhittà bhavissati || na ca bahiddhà vikkhittà bhavissati || la-[pe] || Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || 9. Imesaæ kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà MoggalÃno bhikkhu evam mahiddhiko evam mahÃnubhÃvo || || 10. Imesa¤ca pana bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà MoggalÃno bhikkhu evam anekavihitam iddhividham paccanubhoti || eko pi hutvà bahudhà hoti || bahudhà pi hutvà eko hoti || la-[pe] || yÃva Brahmalokà pi kÃyena vasaæ vatteti || || #<[page 289]># %< Saæyutta-NikÃya. 289>% 11. Imesaæ ca pana bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà MoggalÃno bhikkhu ÃsavÃnaæ khayà anÃsavam cetovimuttim pa¤¤avimuttiæ diÂÂhevadhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharatÅ ti || || #< SN_5,51(7).32. (12) TathÃgato.># 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || 3. Taæ kim ma¤¤atha bhikkhave || katamesaæ dhammÃnam bhÃvitattà bahulÅkatattà tathÃgato evam mahiddhiko evam mahÃnubhÃvo ti || || BhagavammÆlakà no bhante dhammà || la || pe || || 4. Catunnam kho bhikkhave iddhipÃdÃnam bhÃvitattà bahulÅkatattà TathÃgato evam mahiddhiko evam mahÃnubhÃvo || katamesaæ catunnaæ || || 5. Idha bhikkhave TathÃgato chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || Iti me chando na ca atilÅno bhavissati || na ca atipaggahÅto bhavissati || [pe] || iti vivaÂena cetasà apariyonaddhena sappabhÃsam cittam bhÃveti || || 6--7. ViriyasamÃdhi || cittasamÃdhi || || 8. VÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || Iti me vÅmaæsà nà ca atilÅnà bhÃvissati || na ca atipaggahÅtà bhavissati || na ca ajjhattam || la || Iti vivaÂena cetasà apariyonaddhena sappabhÃsaæ cittam bhÃveti || || 9. Imesaæ kho bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà TathÃgato evam mahiddhiko evam mahÃnubhÃvo || || 10. Imesa¤ca pana bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà TathÃgato anekavihitam iddhividham paccanubhoti || Eko pi hutvà bahudhà hoti || la [pe] #<[page 290]># %<290 IddhipÃda-Saæyuttam LI.>% \<[... content straddling page break has been moved to the page above ...]>/ || yÃva Brahmalokà pi kÃyena vasaæ vatteti || || ChÃbhi¤¤ÃvitthÃretabaæ || || 11. Imesa¤ ca pana bhikkhave catunnam iddhipÃdÃnam bhÃvitattà bahulÅkatattà TathÃgato ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttim diÂÂheva dhamme sacchikatvà upasampajja viharatÅ ti || || 12. Chà pi abhi¤¤Ã vitthÃretabbà || || AyoguÊavaggo tatiyo || || TatruddÃnam || || Maggo AyoguÊo Bhikkhu || Suddhakaæ ca dve Phalà ùnando || Dve Vuttà BhikkhÆ apare duve || MoggalÃno TathÃgato ti || || #< CHAPTER IV. GA§GùPEYYùLI.># #< SN_5,51(7).33. (1).># 2. SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || evam eva kho bhikkhave bhikkhu cattÃro iddhipÃde bhÃvento cattÃro iddhipÃde bhÃvento nibbÃnaninno hoti || nibbÃnapoïo nibbÃnapabbhÃro || || Katha¤ca bhikkhave bhikkhu cattÃro iddhipÃde bhÃvento-nibbÃnapabbhÃro || || 3. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsasamÃdhi padhÃnasamannÃgatam iddhipÃdam bhÃveti || || Evaæ kho bhikkhave bhikkhu cattÃro iddhipÃde bhÃvento cattÃro iddhipÃde bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro ti #<[page 291]># %< Saæyutta-NikÃya. 291>% \<[... content straddling page break has been moved to the page above ...]>/ || || #< SN_5,51(7).34--44. (2--12).># Chà pÃcinato ninnà || chà ninnà samuddato || Dve GaÇgà dasà honti || vaggo tena pavuccatÅ ti || || GaÇgÃpeyyali2 iddhipÃdavÃsena vitthÃretabbaæ || vaggo catuttho || || #< CHAPTER V. APPAMùDAVAGGO.># #< SN_5,51(7).45--54. (1--10).># YÃvatà bhikkhave sattà apadà và dipadà và catuppadà và || || VitthÃretabbaæ || || TathÃgatam Padaæ KÆÂam || MÆlaæ SÃrena Vassikam || RÃjà Candimasuriyo ca || Vatthena dasamam padaæ || || AppamÃdavaggo iddhipÃdavÃsena vitthÃretabbaæ || || Vaggo pa¤camo || || #< CHAPTER VI. BALAKARA×ýYA VAGGO.># #< SN_5,51(7).55--66. (1--12).># SeyyathÃpi bhikkhave ye keci balakaraïÅyà kammantà kayiranti || || VitthÃretabbaæ || Vaggo chaÂÂho || || Balaæ BÅja¤ca NÃgo ca Rukkha Kumbhena SÆriyaæ || ùkÃsena dve Meghà || Navà ùgantukà NadÅ ti || || BalakaraïÅyavaggo iddhipÃdavasena vitthÃretabbaæ || || #< CHAPTER VII. ESANù-VAGGO.># #< SN_5,51(7).67--76. (1--10).># Tisso imà bhikkhave esanà || katamà tisso || || VitthÃretabbaæ || || #<[page 292]># %<292 IddhipÃda-Saæyuttam LI.>% Esanà Vidhà ùsavà || BhÃvo Dukkhatà Tisso || Khilamalaæ ca NÅgho || Vedanà TaïhÃyena cà ti || || EsanÃvaggo iddhipÃdavÃsena vitthÃretabbaæ || || #< CHAPTER VIII. OGHA-VAGGO.># #< SN_5,51(7).77. (1) Ogho.># 2. CattÃro me bhikkhave oghà || katame cattÃro kÃmogho bhavogho diÂÂhogho avijjogho || || VitthÃretabbaæ || || #< SN_5,51(7).79--85. (2--9).># #< SN_5,51(7).86. (10) UddhambhÃgiyÃni.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamÃni pa¤ca || || RÆparÃgo arÆparÃgo mano uddhaccam avijjà || ImÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || 3. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnam saæyojanÃnam abhi¤¤aya pari¤¤Ãya parikkhayÃya pahÃnÃya cattÃro iddhipÃdà bhÃvetabbà || katame cattaro. 4. Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || viriyasamÃdhi || cittasamÃdhi || vÅmaæsÃsamÃdhipadhÃnasaÇkhÃrasamannÃgatam iddhipÃdam bhÃveti || 5. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyanaæ saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ime cattÃro iddhipÃdà bhÃvetabbà ti || || Oghavaggo iddhipÃdavasena vitthÃretabbo || || #<[page 293]># %< Saæyutta-NikÃya. 293>% Yadipi satipaÂÂhÃnà tad api iddhipÃdaæ vitthÃretabbaæ || || [UddÃnam] Ogho Yogo UpÃdÃnaæ Ganthà Anusayena ca || KÃmaguïà NÅvaraïa-Gandhà OruddhambhÃgiyÃni || || IddhipÃdasamyuttaæ sattamaæ || || #<[page 294]># %< 294>% #< BOOK VIII. ANURUDDHA-SAõYUTTAM.># #< CHAPTER I. RAHOGATAVAGGO PATHAMO.># #< SN_5,52(8).1. (1) Rahogata1.># 1. Evam me sutaæ Ekaæ samayam Ãyasmà Anuruddho SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho Ãyasmato Anuruddhassa rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || Yesaæ kesa¤ci cattÃro satipaÂÂhÃnà viraddhà || viraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || Yesaæ kesa¤ci cattÃro satipaÂÂhÃnà Ãraddhà || Ãraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ ti || || 3. Atha kho Ãyasmà MahÃ-MoggalÃno Ãyasmato Anuruddhassa cetasà cetoparivitakkam a¤¤Ãya seyyathÃpi nÃma balavà puriso sammi¤jitam và bÃham pasÃreyya pasÃritaæ và bÃham sammi¤jeyya || evam eva Ãyasmato Anuruddhassa sammukhe pÃtur ahosi || || 4. Atha kho Ãyasmà MahÃ-MoggalÃno Ãyasmantam Anuruddham etad avoca || || KittÃvatà nu kho Ãvuso Anuruddha bhikkhuno cattÃro satipaÂÂhÃnà Ãraddhà hontÅti || || 5. IdhÃvuso bhikkhu ajjhattaæ kÃye samudayadhammÃnupassÅ viharati || pa [pe] || ajjhattaæ kÃye vayadhammÃnupassÅ viharati || ajjhattam kÃye samudayavayadhammÃnupassÅ viharati #<[page 295]># %< Saæyutta-NikÃya. 295>% \<[... content straddling page break has been moved to the page above ...]>/ || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 6. Bahiddhà kÃye vayadhammÃnupassÅ viharati || la [pe] || bahiddhà kÃye samudayavayadhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 7. Ajjhattabahidhà kÃye samudayadhammÃnupassÅ viharati || ajjhattabahiddhà kÃye vayadhammÃnupassÅ viharati || ajjhattabahiddhà kÃye samudayavayadhammÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 8. So sace ÃkaÇkhati AppatikkÆle paÂikkÆlasa¤¤Å vihareyyan ti || paÂikkÆlasa¤¤Å tattha viharati || || Sace ÃkaÇkhati PaÂikkÆle appaÂikkÆlasa¤¤Å vihareyyan ti || appaÂikÆlasa¤¤Å tattha viharati || || Sa ce ÃkaÇkhati AppaÂikkule ca paÂikkule ca paÂikkÆlasa¤¤Å vihareyyanti patikkÆlasa¤¤Å tattha viharati || || Sa ce ÃkaÇkhati PatikkÆpe ca appaÂikkÆle ca appatikkÆlasa¤¤Å vihareyyan ti || appatikkÆlasa¤¤Å tattha viharati || || Sa ce ÃkaÇkhati AppaÂikkÆla¤ca paÂikkÆla¤ca tadubhayam abhinivajjetvà upekhako vihareyyaæ sato sampajÃno ti || upekhako tattha viharati sato sampajÃno || || 9. Ajjhattaæ vedanÃsu samudayadhammanupassÅ viharati || ajjhattaæ vedanÃsu vayadhammÃnupassÅ viharati || ajjhattaæ vedanÃsu samudayavayadhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || || 10. Bahiddhà vedanÃsu samudayadhadhammÃnupassÅ viharati || bahiddhà vedanÃsu vayadhammÃnupassÅ viharati || bahiddhà vedanÃsu samudayavayadhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || || 11. Ajjhattabahiddhà vedanÃsu samudayadhammÃnupassÅ viharati || ajjhattabahiddhà vedanÃsu vayadhammÃnupassÅ viharati || ajjhattabahiddhà vedanÃsu samudayavayadhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam #<[page 296]># %<296 Anuruddha-Saæyuttam LII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 12. So sa ce ÃkaÇkhati pe || || 13. Ajjhattaæ citte || la || || 14. Bahiddhà citte || la || || 15. Ajjhattabahiddhà citte samudayadhammÃnupassÅ viharati || ajjhattabahiddhà citte vaya- || ajjhattabahiddhà citte samudayavayadhammÃnupassÅ viharati || ÃtÃpÅ || la || abhijjhÃdomanassaæ || || 16. So sa ce ÃkaÇkhati || pe || || 17. Ajjhattaæ dhammesu || la || || 18. Bahiddhà dhammesu || la || || 19. Ajjhattabahiddhà dhammesu samudayadhammÃnupassÅ viharati || ajjhattabahiddhà dhammesu vayadhammÃnupassÅ viharati || ajjhattabahiddhà dhammesu samudayavayadhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 20. So sa ce ÃkaÇkhati AppaÂikÆle paÂikÆlasa¤¤Å vihareyyan ti paÂikÆlasa¤¤Å tattha viharati || la || upekhako tattha viharati sato sampajÃno || || 21. EttÃvatà kho Ãvuso bhikkhuno cattÃro satipaÂÂhÃnà Ãraddhà hontÅ ti || || #< SN_5,52(8).2. (2) Rahogata2.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho Ãyasmato Anuruddhassa rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || Yesaæ kesa¤ci cattÃro satipaÂÂhÃnà viraddhà viraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ || || Yesaæ kesa¤ci cattÃro satipaÂÂhÃnà Ãraddhà Ãraddho tesam ariyo maggo sammÃdukkhakkhayagÃmÅ ti || || 3. Atha kho Ãyasmà MahÃ-MoggalÃno Ãyasmato Anuruddhassa cetasà ceto parivitakkam a¤¤Ãya seyyathÃpi nÃma balavà puriso #<[page 297]># %< Saæyutta-NikÃya. 297>% \<[... content straddling page break has been moved to the page above ...]>/ || pe || || Evam eva Ãyasmato Anuruddhassa pamukhe pÃtur ahosi || || 4. Atha kho Ãyasmà MahÃ-MoggalÃno Ãyasmantam Anuruddham etad avoca || || KittÃvatà nu kho Ãvuso Anuruddha bhikkhuno cattÃro satipaÂÂhÃnà Ãraddhà honti || || 5. IdhÃvuso bhikkhu ajjhattaæ kÃye kÃyÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Bahiddhà kÃye kÃyÃnupassÅ viharati ÃtÃpÅ || la-pe || Ajjhattabahiddhà kÃye kÃyÃnupassÅ viharati ÃtÃpÅ || abhijjhadomanassam || || 6. Ajjhattaæ vedanÃsu vedanÃnupassÅ viharati ÃtÃpÅ-abhijjhÃdomanassaæ || || Bahiddhà vedanÃsu vedanÃnupassÅ viharati ÃtÃpÅ -abhijjhÃdomanassaæ || || Ajjhattam bahiddhà vedanÃsu vedanÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 7. Ajjhattaæ citte || bahiddhà citte || ajjhattabahiddhà citte cittÃnupassÅ viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 8. Ajjhattaæ dhammesu || bahiddhà dhammesu || ajjhattabahiddhÃdhammesu dhammÃnupassÅ viharati: ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 9. EttÃvatà kho Ãvuso bhikkhuno cattÃro satipaÂÂhÃnà Ãraddhà hontÅ ti || || #< SN_5,52(8).3. (3) Sutanu.># 1. Ekaæ samayam Ãyasmà Anuruddho SÃvatthiyaæ viharati SutanutÅre || || 2. Atha kho sambahulà bhikkhÆ yenÃyasmà Anuruddho tenupasaÇkamiæsu || upasaÇkamitvà Ãyasmatà Anuruddhena saddhiæ sammodiæsu || || SammodanÅyaæ kathaæ sÃrÃïÅyam vÅtisÃretvà ekam antaæ nisÅdiæsu || || #<[page 298]># %<298 Anuruddha-Saæyuttam LII.>% 3. Ekam antaæ nisinnà kho te bhikkhÆ Ãyasmantam Anuruddham etad avocuæ || || Katamesaæ Ãyasmà Anuruddho dhammÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤Ãtam patto ti || || 4 Catunnam khvÃham Ãvuso satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤Ãtam patto || katamesaæ catunnaæ || || IdhÃham Ãvuso kÃye kÃyÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || vedanÃsu || citte || dhammesu dhammÃnupassÅ viharÃmi || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Imesaæ khvÃham Ãvuso catunnaæ satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤Ãtam patto || || 5. Imesaæ ca panÃham Ãvuso catunnaæ satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà hÅnaæ dhammaæ hÅnato abbha¤¤Ãsiæ || majjhimaæ dhammam majjhimato abbha¤¤Ãsiæ || païÅtaæ dhammam païÅtato abbha¤¤Ãsin ti || || #< SN_5,52(8).4. (4) KaïÂakÅ1.># 1. Ekaæ samayam Ãyasmà Anuruddho Ãyasmà ca SÃriputto Ãyasmà ca MahÃ-MoggalÃno SÃkete viharanti KaïÂakÅvane || || 2. Atha kho Ãyasmà ca SÃriputto Ãyasmà ca MahÃMoggalÃno sÃyaïhasamayam paÂisallÃïà vuÂÂhità yenÃyasmà Anuruddho tenupasaÇkamiæsu || upasaÇkamitvà Ãyasmatà Anuruddhena saddiæ sammodiæsu || sammodanÅyaæ katham sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdiæsu || || 3. Ekam antaæ nisinno kho Ãyasmà SÃriputto Ãyasmantam Anuruddham etad avoca || || SekhenÃvuso Anuruddha bhikkhunà katame dhammà upasampajja vihÃtabbà ti || || SekhenÃvuso Sariputta bhikkhunà cattÃro satipaÂÂhÃnà upasampajja vihÃtabbà || katame cattaro || || 4. IdhÃvuso bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampÃjÃno satimà vineyya loke abhijjhÃdomanassaæ || #<[page 299]># %< Saæyutta-NikÃya. 299>% vedanÃsu || citte || dhammesu dhammÃnupassÅ viharati || ÃtÃpÅ || sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || SekhenÃvuso SÃriputta ime cattÃro satipaÂÂhÃnà upasampajja vihÃtabbà ti || || #< SN_5,52(8).5. (5) KaïÂakÅ2.># 1--2. SÃkete nidÃnaæ || Ekam antaæ ni- kho Ã- SÃriputto Ã- Anuruddham etad avoca || || 3. AsekhenÃvuso Anuruddha bhikkhunà katame dhammà upasampajja vihÃtabbà ti || || AsekhenÃvuso SÃriputta bhikkhunà cattÃro satipaÂÂhÃnà upasampajja vihÃtabbà || katame cattÃro || || 4. IdhÃvuso bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || vedanÃsu || citte || dhammesu dhammÃnupassÅ viharati ÃtÃpÅ-domanassaæ || || AsekhenÃvuso SÃriputta bhikkhunà ime cattÃro satipaÂÂhÃnà upasampajja vihÃtabbà ti || || #< SN_5,52(8).6. (6) KaïÂakÅ3.># 1--2. SÃketanidÃnaæ || Ekam antaæ- -etad avoca || || 3. Katamesaæ Ãyasmà Anuruddho dhammÃnaæ bhÃvitattà bahulÅkatattà mahÃbhi¤¤Ãtam patto ti || || Catunnaæ khvÃham Ãvuso satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤atam patto || katamesaæ catunnaæ || || 4. IdhÃham Ãvuso kÃye kÃyÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || vedanÃsu || citte || dhammesu dhammÃnupassÅ viharÃmi ÃtÃpÅ-abhijjhÃdomanassaæ || || Imesaæ khvÃham Ãvuso catunnam satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤Ãtam patto || || 5. Imesa¤ca panÃham Ãvuso catunnam satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà sahassaæ lokam abhijÃnÃmÅ ti || || #<[page 300]># %<300 Anuruddha-Saæyuttam LII.>% #< SN_5,52(8).7. (7) Taïhakkhaya.># 1. SÃvatthinidÃnaæ || || 2. Tatra kho Ãyasmà Anuruddho bhikkhÆ Ãmantesi || || pe || || 3. CattÃro me Ãvuso satipaÂÂhÃnà bhÃvità bahulÅkata taïhakkhayÃya saævattanti || katame cattÃro || || 4. IdhÃvuso bhikkhu kÃye kÃyÃnupassÅ viharati || pe [pa] || vedanÃsu || citte || dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || || Ime kho Ãvuso cattÃro satipaÂÂhÃnà bhÃvità bahulÅkatà taïhÃkkhayÃya saævattantÅ ti || || #< SN_5,52(8).8. (8) SalaÊÃgÃram.># 1. Ekaæ samayaæ Ãyasmà Anuruddho SÃvatthiyaæ viharati SalaÊÃgÃre || || 2. Tatra kho Ãyasmà Anuruddho bhikkhÆ Ãmantesi || la || etad avoca || || 3. SeyyathÃpi Ãvuso GaÇgà nadÅ pÃcinaninnà pÃcinapoïà pÃcinapabbhÃrà || atha mahÃjanakÃyo Ãgaccheyya kuddÃlapiÂakam ÃdÃya Mayam imam GaÇgÃnadim pacchÃninnaæ karissÃma pacchÃpoïam pacchÃpabbharan ti || Taæ kim ma¤¤athÃvuso api nu so mahÃjanakÃyo GaÇgÃnadim pacchÃninnaæ kareyya pacchÃpoïam pacchÃpabbhÃranti || || No hetam Ãvuso || || Taæ kissa hetu || GaÇgà Ãvuso nadÅ pÃcinaninnà pÃcÅnapoïà pÃcÅnapabbharà sà na sukarà pacchÃninnam kÃtum pacchÃpoïam pacchÃpabbhÃram || yÃvad eva ca pana so mahÃjanakÃyo kilamathassa vighÃtassa bhÃgÅ assà ti || || 4. Evam eva kho Ãvuso bhikkhuæ cattÃro satipaÂÂhÃne bhÃventam cattÃro satipaÂÂhÃne bahulÅkarontaæ rÃjÃno và rÃjamahÃmattà và mittà và amaccà và ¤ÃtisÃlohità và bhogehi abhihaÂÂhum pavÃreyyuæ Ehambho purisa kin te ime kÃsÃvà anudahanti #<[page 301]># %< Saæyutta-NikÃya. 301>% \<[... content straddling page break has been moved to the page above ...]>/ || kim muï¬okapÃlam anusaæcarasi || ehi hÅnÃyÃvattitvà bhoge ca bhu¤jassu pu¤¤Ãni ca karohÅ ti || || So vata Ãvuso bhikkhu cattÃro satipaÂÂhÃne bhÃvento cattÃro satipaÂÂhÃne bahulÅkaronto sikkham paccakkhÃya hÅnÃyÃvattissatÅ ti netaæ ÂhÃnaæ vijjati || || Taæ kissa hetu || ya¤ hi taæ Ãvuso cittaæ dÅgharattaæ vivekaninnaæ vivekapoïaæ vivekapabbharaæ taæ vata hÅnÃyÃvattissatÅ ti netaæ thÃnaæ vijjati || || 5. Katha¤cÃvuso bhikkhu cattÃro satipaÂÂhÃne bhÃveti cattÃro satipaÂÂhÃne bahulÅkaroti || || IdhÃvuso bhikkhu kÃye kÃyanupassÅ viharati || vedanÃsu || citte || dhammesu dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Evaæ kho Ãvuso bhikkhu cattÃro satipaÂÂhÃne bhÃveti cattÃro satipatthÃne bahulÅkarotÅ ti || || #< SN_5,52(8).9. (9) Sabbam or AmbapÃla.># 1. Ekaæ samayaæ Ãyasmà ca Anuruddho Ãyasmà ca SÃriputto VesÃliyaæ viharanti AmbapÃlivane || || 2. Atha kho Ãyasmà SÃriputto sÃyaïhasamayam paÂisallÃïà vuÂÂhito || la || || 3. Ekam antaæ nisinno kho Ãyasmà SÃriputto Ãyasmantaæ Anuruddham etad avoca || || VippasannÃni kho te Ãvuso Anuruddha indriyÃni parisuddho mukhavaïïo pariyodÃto || katamenÃyasmà Anuruddho vihÃrena etarahi bahulaæ viharatÅ ti || || Catusu khvÃham Ãvuso satipaÂÂhÃnesu supatiÂÂhitacitto etarahi bahulaæ viharÃmi || katamesu catusu || || 4. IdhÃham Ãvuso kÃye kÃyÃnupassÅ viharÃmi || pe || vedanÃsu || citte || dhammesu dhammÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ #<[page 302]># %<302 Anuruddha-Saæyuttam LII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Imesu khvÃham Ãvuso catusu satipaÂÂhÃnesu supatiÂÂhitacitto etarahi bahulaæ viharÃmi || || 5. Yo so Ãvuso bhikkhu arahaæ khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho {parikkhÅïabhavasa¤¤ojano} sammada¤¤Ã vimutto || so imesu catusu satipaÂÂhÃnesu supatiÂÂhitacitto bahulaæ viharatÅ ti || || 6. LÃbhà vata no Ãvuso suladdhaæ vata no Ãvuso ye mayam Ãyasmato Anuruddhassa sammukhà va assumha Ãsabhim vÃcam bhÃsamÃnassà ti || || #< SN_5,52(8).10. (10) BÃÊhagilÃyam or GihÅnayo.># 1. Ekaæ samayam Ãyasmà Anuruddho SÃvatthiyaæ viharati Andhavanasmiæ ÃbÃdhiko dukkhito bÃÊhagilÃno || || 2. Atha kho sambahulà bhikkhÆ yenÃyasmà Anuruddho tenupasaÇkamiæsu || upasaÇkamitvà Ãyasmantam Anuruddham etad avocuæ || KatamenÃyasmato Anuruddhassa vihÃrena viharato uppannà sÃrÅrikà dukkhà vedanà cittaæ na pariyÃdÃya tiÂÂhantÅ ti || || CatÆsu me Ãvuso satipaÂÂhÃnesu supatiÂÂhitacittassa viharato uppannà sÃrÅrikà dukkhà vedanà cittaæ na pariyÃdÃya tiÂÂhanti || || Katamesu catusu || || 3. IdhÃham Ãvuso kÃye kÃyÃnupassÅ viharÃmi || VedanÃsu || citte || dhammesu dhammÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Imesu kho me Ãvuso catusu satipaÂÂhÃnesu supatiÂÂhitacittassa viharato uppannà sÃrÅrikà dukkhà vedanà cittam na pariyÃdÃya tiÂÂhantÅ ti || || Rahogatavaggo pathamo || || Tassa uddÃnaæ || || #<[page 303]># %< Saæyutta-NikÃya. 303>% Rahogatena dve vuttà || Sutanu KaïÂakÅ tayo || Taïhakkhaya SalaÊhÃgÃraæ Sabbaæ BÃÊhagilÃyanan ti || || #< CHAPTER II. VAGGO-DUTIYO.># #< SN_5,52(8).11. (1) Sahassa.># 1. Ekaæ samayam Ãyasmà Anuruddho SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2--3. Atha kho sambahulà bhikkhÆ yenÃyasmà Anuruddho tenupasaÇkamiæsu || upasaÇkamitvà Ãyasmatà Anuruddhena saddhiæ || la-pe || Ãyasmantam || Anuruddham etad avocuæ || || Katamesam Ãyasmà Anuruddho dhammÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤atam patto ti || Catunnaæ khvÃham Ãvuso || pe || mahÃbhi¤¤atam patto || katamesaæ catunnaæ || || 4. IdhÃham Ãvuso kÃye kÃyanupassÅ viharÃmi || vedanÃsu || citte || dhammesu dhammÃnupassÅ viharÃmi ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || || Imesaæ khvÃham Ãvuso catunnaæ satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà mahÃbhi¤¤atam patto || || 5. Imesa¤ ca panÃham Ãvuso catunnaæ satipaÂÂhÃnÃnam bhÃvitattà bahulÅkatattà kappasahassam anussarÃmÅ ti || || #< SN_5,52(8).12. (2) Iddhi1.># 5. Imesa¤ ca panÃham Ãvuso catunnam satipaÂÂhanÃnam bhÃ- bahu- anekavihitam iddhividham paccanubhomi || eko pi hutvà bahudhà homi || la || yÃva BrahmalokÃpi kÃyena vasaæ vattemÅ ti || || #<[page 304]># %<304 Anuruddha-Saæyuttam LII.>% #< SN_5,52(8).13. (3) Iddhi 2 (?).># 5. Imesaæ ca panÃham avuso catunnaæ sati- bhÃbahu- dibbÃya sotadhÃtuyà visuddhÃya atikkantamÃnussikÃya ubho sadde suïÃmi dibbe ca mÃnusse ca ye dÆre santike cà ti || || #< SN_5,52(8).14. (4) Cetoparicca.># 5. Imesa¤ ca panÃham avuso catunnaæ sati- bhÃ- bahuparasattÃnam parapuggalÃnaæ cetasà ceto paricca pajÃnÃmi || sarÃgaæ và cittaæ SarÃgaæ cittan ti pajÃnÃmi || la || vimuttaæ và cittaæ Vimuttaæ cittan ti pajÃnÃmÅ ti || || #< SN_5,52(8).15. (5) èhÃna.># 5. Imesa¤ ca panÃham Ãvuso catunnaæ sati- bhÃ- bahuÂhÃna¤ ca ÂhÃnato aÂÂhÃna¤ca aÂÂhÃnato yathÃbhÆtam pajÃnÃmÅ ti || || #< SN_5,52(8).16. (6) èhÃna2 (?).># 5. Imesa¤ ca panÃham Ãvuso catunnam || sati- bhÃ- bahuatÅtÃnÃgatapaccuppannÃnaæ kammasamÃdÃnÃnaæ ÂhÃnaso hetuso vipÃkam yathÃbhÆtam pajanÃmÅ ti || || #< SN_5,52(8).17. (7)3 PaÂipadÃ.># 5. Imesa¤ ca panÃham Ãvuso catunnam sati- bhÃ- bahusabbatthagÃminipaÂipadaæ yathÃbhÆtam pajanÃmÅ ti || || #< SN_5,52(8).18. (8) Loka5.># 5. Imesa¤ ca panÃham Ãvuso catunnaæ sati- bhÃ- bahuanekadhÃtum nÃnÃdhÃtuæ lokam yathÃbhÆtam pajÃnÃmÅ ti || || #<[page 305]># %< Saæyutta-NikÃya. 305>% #< SN_5,52(8).19. (9) NÃnÃdhimutti.># 5. Imesa¤ ca panÃham Ãvuso catunnaæ sati- bhÃ- bahusattÃnaæ nÃnÃdhimuttikaæ yathÃbhÆtam pajanÃmÅ ti || || #< SN_5,52(8).20. (10) Indriyam.># 5. Imesa¤ ca panÃham Ãvuso catunnam sati- bhÃ- bahuparasattÃnam parapuggalÃnaæ indriyaparopariyattiæ yathÃbhÆtam pajÃnÃmÅ ti || || #< SN_5,52(8).21. (11) JhÃnam (?).># 5. Imesa¤ ca panÃham Ãvuso catunnaæ sati- bhÃ- bahujhÃnavimokkhasamÃdhisamÃpattÅnaæ saÇkilesaæ vodÃnaæ vuÂÂhÃnaæ yathÃbhÆtam pajÃnÃmÅ ti || || #< SN_5,52(8).22. (12) VijjÃ1.># 5. Imesa¤ ca panÃham Ãvuso catunnam sati- bhÃ- bahuanekavihitam pubbenivÃsam anussarÃmi || seyyathÅdam ekam pi jatiæ dve pi jÃtiyo || peyyÃlo || iti sÃkÃram sauddesam anekavihitam pubbenivÃsam anussarÃmÅ ti || || #< SN_5,52(8).23. (13) VijjÃ2.># 5. Imesa¤ ca panÃham Ãvuso catunnam sati- bhÃ- bahudibbena cakkhunà visuddhena atikkantamÃnussakena || pe || yathà kammÆpage satte pajÃnÃmÅ ti || || #< SN_5,52(8).24. (14) VijjÃ3.># 5. Imesa¤ ca panÃham Ãvuso catunnaæ sati- bhÃ- bahuÃsavÃnaæ khayà anÃsavam cetovimuttim pa¤¤Ãvimuttim diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharÃmÅ ti #<[page 306]># %<306 Anuruddha-Saæyuttam LII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || TatruddÃnam || || Sahassa ca Iddhi atha ca pana || Cetoparicca èhÃnam etÅ ti || PaÂidoliko NÃnÃvimutti || Indriyam JÃnan tisso Vijjà ti || || Anuruddhasaæyuttam aÂÂhamam || || #<[page 307]># %< 307>% #< BOOK IX. JHùNA-SAõYUTTAM-NAVAMAM.># #< CHAPTER I. GA§GùPEYYùLO.># #< SN_5,53(9).1. (1) Pathamasuddhiyam.># 1--2. SÃvatthi || Tatra kho cattÃro me bhikkhave jhÃnà || katame cattÃro || || 3. Idha bhikkhave bhikkhu vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajam pÅtisukhaæ pathamam jhÃnam upasampajja viharati || || 4. VitakkavicÃrÃnaæ vÆpasamà ajjhattaæ sampasÃdanaæ cetaso ekodibhÃvam avitakkam avicÃraæ samÃdhijam pÅtisukhaæ dutiyaæ jhÃnam upasampajja viharati || || 5. PÅtiyà ca virÃgà upekhako ca viharati sato ca sampajÃno sukha¤ca kÃyena paÂisaævedeti || Yan tam ariyà Ãcikkhanti upekhako satimà sukhavihÃrÅ ti tatiyaæ jhÃnam upasampajja viharati || || 6. Sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva somanassadomanassÃnam atthagamà adukkham asukham upekhÃsatipÃrisuddhiæ catutthaæ jhÃnam upasampajja viharati || || 7. Ime kho bhikkhave cattÃro jhÃnà ti || || 8. SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcÅnaninnà pÃcÅnapoïà pÃcÅnapabbhÃrà || evam eva kho bhikkhave bhikkhu cattÃro jhÃne bhÃvento cattÃro jhÃne bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro #<[page 308]># %<308 JhÃna-Saæyuttam LIII.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Katha¤ca bhikkhave bhikkhu cattÃro jhÃne bhÃvento- -nibbÃnapabbhÃro || || 9. Idha bhikkhave bhikkhu vivicceva kÃmehi vivicca akusalehi dhammehi savitakkasavicÃram vivekajam pÅtisukham pathamaæ jhÃnam upasampajja viharati || vitakkavicÃrÃnaæ vÆpasamà || la || dutiyaæ jhÃnaæ || tatiyaæ jhÃnaæ || catutthaæ jhÃnam upasampajja viharati || Evam kho bhikkhave bhikkhu cattÃro jhÃne bhÃvento cattÃro jhÃne bahulÅkaronto nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro ti || || JhÃnasa¤¤uttassa pathamasuddhiyam suttantaæ || || Yad api satipaÂÂhÃnaæ tad api vitthÃretabbaæ || || #< SN_5,53(9).2--12. (2--12).># GaÇga-peyyÃlo3 || || Cha pÃcÅnato ninnà chà ninnà samuddato || dve ca GaÇgà dasà honti vaggo tena pavuccati || || JhÃnasaæyuttassa GaÇgÃpeyyÃli pathamo || || #< CHAPTER II. APPAMùDA-VAGGO.># #< SN_5,53(9).13--22. (1--10).># TathÃgataæ Padam KÆÂam MÆlaæ SÃrena Vassikaæ || RÃjà Candima-suriyo ca Vatthena dasamam padaæ || || AppamÃdavaggo dutiyo || || #< CHAPTER III. BALAKARA×IYA-VAGGO.># #< SN_5,53(9).23--34. (1--12).># SeyyathÃpi bhikkhave ye keci balakaraïÅyà kamantà kayiranti || || VitthÃretabbaæ || || #<[page 309]># %< Saæyutta-NikÃya. 309>% Bala BÅja¤ca NÃgo ca Rukkho Kumbhena SÆriyaæ AkÃsena dve Meghà Navà Agantukà NadÅ || || BalakaraïÅyavaggo tatiyo || || #< CHAPTER IV. ESANù-VAGGO.># #< SN_5,53(9).35--44. (1--10).># Tisso imà bhikkhave esanà || katamà tisso || || KÃmesanà bhavesanà brahmacariyesanà || pe || || Esanà Vidhà ùsavà Bhavo Dukkhatà ca tisso || Khila-Mala¤ca NÅgho ca Vedanà Taïhayena cà ti || || #< CHAPTER V. OGHA-VAGGO.># #< SN_5,53(9).45. (1).># CattÃro me bhikkhave oghà || katame cattÃro || KÃmogho bhavogho diÂÂhogho avijjogho || || VitthÃretabbaæ || || #< SN_5,53(9).46--53. (2--9).># #< SN_5,53(9).54. (10) UddhambhÃgiyÃni1.># 2. Pa¤cimÃni bhikkhave uddhambhÃgiyÃni saæyojanÃni || katamani pa¤ca || || RÆparÃgo arÆparÃgo mÃno uddhaccam avijjà || || ImÃni kho bhikkhave pa¤cuddhambhÃgiyÃni saæyojanÃni || || Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnam saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya cattÃro jhÃnà bhÃvetabbà || katame cattÃro || || 3--6. Idha bhikkhave bhikkhu vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajam pÅtisukham pathamaæ jhÃnaæ || dutiyaæ jhÃnaæ || tatiyaæ jhÃnaæ || catutthaæ jhÃnam upasampajja viharati || || #<[page 310]># %<310 JhÃna-Saæyuttam LIII.>% 7. Imesaæ kho bhikkhave pa¤cannam uddhambhÃgiyÃnaæ saæyojanÃnam abhi¤¤Ãya pari¤¤Ãya parikkhayÃya pahÃnÃya ime cattÃro jhÃnà bhÃvetabbà ti || || Ogho Yogo UpÃdÃnaæ Gantham Anusayena ca KÃmaguïà NÅvarana Bandha OruddhabhÃgiyÃni || || Oghavaggo pa¤camo || || GaÇgÃpeyyÃlo || || Yathà Maggasamyuttaæ evam JhÃnaæ Saæyuttam vitthÃretabbam || yÃva esanà pÃÊi || || JhÃnasaæyuttaæ navamaæ || || #<[page 311]># %< 311>% #< BOOK X. ùNùPùNA-SAõYUTTAM.># #< CHAPTER I. EKADHAMMAVAGGO PATHAMO.># #< SN_5,54(10).1. (1) Ekadhammo.># 1. SÃvatthi || ÃrÃme || || 2. Tatra kho || la || etad avoca || || 3. Ekadhammo bhikkhave bhÃvito bahulÅkato mahapphalo hoti mahÃïisaæso || katamo ekadhammo || ùnÃpÃnasati || || Katham bhÃvità ca bhikkhave ÃnÃpÃnasati || katham bahulÅkatà mahapphalà hoti mahÃnisaæsà || || 4. Idha bhikkhave bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati pallaÇkam Ãbhujitvà ujuæ kÃyam païidhÃya parimukham satim upaÂÂhapetvà so sato va assasati sato va passasati || || 5. DÅghaæ và assasanto DÅgham assasÃmÅ ti pajÃnÃti || dÅghaæ và passasanto DÅgham passasÃmÅ ti pajÃnÃti || Rassaæ và assasanto Rassam assasÃmÅ ti pajÃnÃti || rassaæ và passasanto Rassam passÃmÅ ti pajÃnÃti || || 6. {SabbakÃyapaÂisaævedÅ} AssasissÃmÅti sikkhati || sabbakÃyapaÂisaævedÅ PassasissÃmÅti sikkhati || || Passambhayaæ kÃyasaÇkhÃram AssÃsissÃmÅti sikkhati || passambhayam kÃyasaÇkhÃram PassissÃmÅti sikkhati || || #<[page 312]># %<312 ùnÃpÃna-Saæyuttam LIV.>% 7. PÅtipaÂisaævedÅ AssasissÃmÅti sikkhati || pÅtipaÂisaævedÅ PassasissamÅti sikkhati || || SukhapaÂisaævedÅ AssasissÃmÅti sikkhati || sukhapatisaævedÅ PassasissÃmÅti sikkhati || || 8. {CittasaÇkhÃrapaÂisaævedÅ} AssasissÃmÅti sikkhati || cittasaÇkhÃrapaÂisaævedÅ PassasissÃmÅti sikkhati || || Passambhayaæ cittasaÇkhÃraæ AssÃsissÃmÅti sikkhati || passambhayaæ cittasaÇkhÃram PassasissÃmÅti sikkhati || || CittapaÂisaævedÅ AssasissÃmÅti sikkhati || {cittapaÂisaævedÅ} PassasissamÅti sikkhati || || 9. Abhippamodayaæ cittam AssasissÃmÅti sikkhati || abhippamodayaæ cittam PassasissÃmÅti sikkhati || || SamÃdahaæ cittaæ AssasissÃmÅti sikkhati || samÃdahaæ cittaæ PassasissÃmÅti sikkhati || || Vimocayaæ cittam AssasissÃmÅti sikkhati || vimocayaæ cittam PassasissÃmÅti sikkhati || || 10. AniccÃnupassÅ AssasissÃmÅti sikkhati || aniccÃnupassÅ PassasissÃmÅti sikkhati || || VirÃgÃnupassÅ AssasissÃmÅti sikkhati || virÃgÃnupassÅ PassasissÃmÅti sikkhati || || NirodhÃnupassÅ AssasissÃmÅti sikkhati || nirodhÃnupassÅ PassasissÃmÅti sikkhati || || PaÂinissaggÃnupassÅ AssasissÃmÅtÅ || paÂinissaggÃnupassÅ PassasissÃmÅti sikkhati || || 11. Evam bhÃvità kho bhikkhave ÃnÃpÃnasati evam bahulÅkatà mahapphalà hoti mahÃnisaæsÃti || || #< SN_5,54(10).2. (2) BojjhaÇgo.># 1.2. SÃvatthi || ÃrÃme || tatra || voca || || 3. ùnÃpÃnasati bhikkhave bhÃvità bahulÅkatà mahapphalà hoti mahÃnisaæsà || katham bhÃvità ca bhikkhave ÃnÃpÃnasati katham bahulÅkatà mahapphalà hoti mahÃnisaæsà || || 4. Idha bhikkhave bhikkhu ÃnÃpÃnasatisahagataæ satisambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || ÃnÃpÃnasatisahagatam dhammavicayasambojjhaÇgaæ || viriya || pÅti || passaddhi || samÃdhi || #<[page 313]># %< Saæyutta-NikÃya. 313>% ÃnÃpÃnasatisahagatam upekkhÃsambojjhaÇgam bhÃveti viveka- virÃga- nirodhanissitaæ vossaggaparinÃmiæ || || 5. Evam bhÃvità kho bhikkhave ÃnÃpÃnasati evam bahulÅkatà mahapphalà hoti mahÃnisaæsà ti || || #< SN_5,54(10).3. (3) Suddhakam.># 1--2. SÃvatthi || ÃrÃme || tatra || voca || || 3. ùnÃpÃnasati bhikkhave bhÃvità bahulÅkatà mahapphalà hoti mahÃnisaæsà || katham bhÃvità ca bhikkhave ÃnÃpÃnasati katham bahulÅkatà mahapphalà hoti mahÃnisaæsà || || 4. Idha bhikkhave bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati pallaÇkam Ãbhujitvà ujuæ kÃyam païidhÃya parimukhaæ satim upaÂÂhapetvà so sato va assasati sato va passasati || || 5--10. VitthÃretabbà || yÃva paÂinissaggÃnupassÅ AssasissamÅ ti sikkhati || paÂinissaggÃnupassÅ PassasissÃmÅti sikkhati || || 11. Evam bhÃvità kho bhikkhave ÃnÃpÃnasati evam bahulÅkatà mahapphalà hoti mahÃnisaæsà ti || || #< SN_5,54(10).4. (4) PhalÃ1.># 3. ùnÃpÃnasati bhikkhave bhÃvità bahulÅkatà mahapphalà hoti mahÃnisaæsà || kathaæ bhÃvità ca bhikkhave ÃnÃpÃnasati katham bahulÅkatà mahapphalà hoti mahÃnisaæsà || || 4--10. Idha bhikkhave bhikkhu ara¤¤agato và rukkhamÆlagato và nisÅdati- osato passati || vitthÃro || yÃva paÂinissaggÃnupassÅ AssasissÃmÅti sikkhati || paÂinissaggÃnupassÅ PassasissÃmÅti sikkhati || || 11. Evam bhÃvità kho bhikkhave ÃnÃpÃnasati evam bahulÅkatà mahapphalà hoti mahÃnisaæsà || || #<[page 314]># %<314 ùnÃpÃna-Saæyuttam LIV.>% 12. Evam bhÃvitÃya kho bhikkhave ÃnÃpÃnasatiyà evam bahulÅkatÃya dvinnam phalÃnam a¤¤ataram phalam pÃÂikaÇkhaæ || diÂÂheva dhamme a¤¤Ã sati và upÃdisese anÃgÃmità ti || || #< SN_5,54(10).5. (5) PhalÃ2.># 3. ùnÃpÃnasati bhikkhave bhÃ- bahu- mahapphalà hoti mahÃnisaæsà || katham bhÃvità ca bhikkhave katham bahumahapphalà hoti mahanisaæsà || || 4--10. Idha bhikkhave bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati- vitthÃro || yÃva-sikkhati paÂinissaggÃnupassÅ PassasissÃmÅti sikkhati || || 11. Evam bhÃvità kho bhikkhave ÃnÃpÃnasati evambahulÅkatà mahapphalà hoti mahÃnisaæsà || || 12. Evam bhÃvitÃya kho bhikkhave ÃnÃpÃnasatiyà evam bahulÅkatÃya satta phalà sattÃnisaæsà paÂikaÇkhà || katame satta phalà sattÃnisaæsà || || 13. DiÂÂheva dhamme patihacca a¤¤am ÃrÃdheti || || No ce diÂÂheva dhamme paÂihacca a¤¤am ÃrÃdheti || atha maraïakÃle a¤¤am ÃrÃdheti || || No ce maraïakÃle a¤¤am ÃrÃdheti || atha pa¤cannaæ orambhÃgiyÃnaæ saæyojanÃnam parikkhayà antarÃparinibbÃyÅ hoti || upahaccaparinibbÃyÅ hoti || asaÇkhÃraparinibbÃyÅ hoti || sasaÇkhÃraparinibbÃyÅ hoti || uddhaæsoto hoti akaniÂÂhÃgÃmÅ || || 14. Evam bhÃvitÃya kho bhikkhave ÃnÃpÃnasatiyà evam bahulÅkatÃya ime satta phalà sattÃnisaæsà paÂikaÇkhà ti || || #< SN_5,54(10).6. (6) AriÂÂho.># 1--2. SÃvatthi || || Tatra kho Bhagavà || la || etad avoca || || BhÃvetha no tumhe bhikkhave ÃnÃpÃnasatin ti || || 3. Evaæ vutte Ãyasmà AriÂÂho Bhagavantam etad avoca || || Ahaæ kho bhante bhÃvemi ÃnÃpÃnasatin ti || || #<[page 315]># %< Saæyutta-NikÃya. 315>% Yathà katham pana tvam AriÂÂha bhÃvesi ÃnÃpÃnasatinti || || 4. AtÅtesu me bhante kÃmesu kÃmacchando pahÅno || anÃgatesu me kÃmesu kÃmacchando vigato || ajjhattam bahiddhà ca me dhammesu paÂighasa¤¤Ã suppaÂivinÅtà || so sato assasissÃmi sato passasissÃmi || Evam khvÃham bhante bhÃvemi ÃnÃpÃnasatin ti || || 5. Atthesà AriÂÂha ÃnÃpÃnasati nesà natthÅ ti vadÃmi || api ca AriÂÂha yathà ÃnÃpÃnasati vitthÃrena paripuïïà hoti || taæ suïÃhi sÃdhukam manasi karohi || bhÃsissÃmi || || Evam bhante ti kho ÃyasmÃ- opaccassosi || || 6. Bhagavà etad avoca || Katha¤ca AriÂÂha ÃnÃpÃnasati vitthÃrena paripuïïà hoti || || 7--13. Idha AriÂÂha bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati pallaÇkamo oDÅgham assassÃmÅti pajÃnÃti || la || yÃva paÂinissaggÃnupassÅ AssasissamÅ ti sikkhati || paÂinissaggÃnupassÅ PassasissÃmÅti sikkhati || || 14. Evaæ kho AriÂÂha ÃnÃpÃnasati vitthÃrena paripuïïà hotÅ ti || || #< SN_5,54(10).7. (7) Kappino.># 1--2. SÃvatthi || voca || || 3. Tena kho pana samayena Ãyasmà MahÃkappino avidÆre nisinno hoti pallaÇkam Ãbhujitvà uruæ kÃyam païidhÃya parimukhaæ satim upaÂÂhapetvà || || 4. Addasà kho Bhagavà Ãyasmantam MahÃkappinam avidÆre nisinnam pallaÇkam abhujitvà ujuæ kÃyam païidhÃya parimukhaæ satim upaÂÂhapetvà || disvÃna bhikkhÆ amantesi || || Passatha no tumhe bhikkhave etassa bhikkhuno kÃyassa i¤jitattaæ và phanditattaæ và ti || || 5. Yadà pi mayam bhante tam Ãyasmantam passÃma saÇghamajjhe và nisinnam ekaæ và raho nisinnaæ || tadà pi mayaæ tassa Ãyasmato na passÃma kÃyassa i¤jitattaæ và phanditattam và ti #<[page 316]># %<316 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 6. Yassa bhikkhave samÃdhissa bhavitattà bahulÅkatattà neva kÃyassa i¤jitattaæ va hoti phanditattaæ và || na cittassa i¤jitattam và hoti phanditattaæ và || tassa so bhikkhave bhikkhu samÃdhissa nikÃmalÃbhÅ akicchalÃbhÅ akasiralÃbhÅ || || 7. Katamassa ca bhikkhave samÃdhissa bhavitattà bahulÅkatattà neva kÃyassa i¤jitattaæ và hoti phanditattaæ và || na cittassa i¤jitattaæ và hoti phanditattaæ và || ùnÃpÃnasatisamÃdhissa bhikkhave bhÃvitattà bahulÅkatattà neva kÃyassa i¤jitattaæ và hoti phanditattaæ và na cittassa i¤jitattaæ và hoti phanditattaæ và || || 8. Katham bhÃvite ca bhikkhave ÃnÃpanasatisamÃdimhi katham bahulÅkate neva kÃyassa i¤jitattaæ và hoti phanditattam và || na cittassa i¤jitattaæ và hoti phanditattaæ và || || 9--15. Idha bhikkhave bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati- || vitthÃretabbà || yÃva-sikkhati || paÂisissaggÃnupassÅ PassasissÃmÅti sikkhati || || 16. Evam bhÃvite ca kho bhikkhave ÃnÃpÃnasatisamÃdimhi evam bahulÅkate neva kÃyassa i¤jitattaæ và hoti phanditattaæ va || na cittassa i¤jitattaæ và hoti phanditattam và ti || || #< SN_5,54(10).8. (8) DÅpo.># 1--2. SÃvatthi -- voca || || 3. ùnÃpÃnasatisamÃdhi bhikkhave bhavito bahulÅkato mahapphalo hoti mÃhÃnisaæso || || Katham bhÃvito ca bhikkhave ÃnÃpÃnasatisamÃdhi katham bahulÅkato mahapphalo hoti mahÃnisaæso || || #<[page 317]># %< Saæyutta-NikÃya. 317>% 4--10. Idha bhikkhave bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati pallaÇkam- -DÅgham assassÃmÅti pajÃnÃti || {vitthÃretabbaæ} || -patinissaggÃnupassÅ PassissÃmÅti sikkhati || || 11. Evam bhÃvito kho bhikkhave ÃnÃpÃnasatisamÃdhi evam bahulÅkato mahapphalo hoti mahÃnisaæso || || 12. Aham pi sudam bhikkhave pubbeva sambodhà anabhisambuddho bodhisatto va samÃno iminà vihÃrena bahulaæ viharÃmi || tassa mayham bhikkhave iminà vihÃrena bahulaæ viharato neva kÃyo kilamati na cakkhunÅ || anupÃdÃya ca me Ãsavehi cittaæ vimuccati || || 13. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya || Neva kÃyo kilameyya na ca cakkhunÅ || anupÃdÃya ca me Ãsavehi cittaæ vimucceyyà ti || || Ayam eva ÃnÃpÃnasatisamÃdhi sÃdhukam manasi kÃtabbo || || 14. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya || Ye me gehasitasarasaÇkappà te pahÅheyyunti || ayam eva anÃpÃnasatisamÃdhi sÃdhukaæ manasi kÃtabbo || || 15. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya AppaÂikkÆle paÂikkÆlasa¤¤Å vihareyyan ti || ayam eva ÃnÃpÃnasatisamÃdhi sÃdhukam manasi kÃtabbo || || 16. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya PaÂikkÆle appaÂikkÆlasa¤¤Å vihareyyan ti || ayam eva ÃnÃpÃnasatisamÃdhi sÃdhukam manasi kÃtabbo || || 17. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya AppaÂikkÆle ca paÂikkÆle ca paÂikkÆlasa¤¤Å vihareyyan ti || ayam eva || pe || || 18. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya PaÂikkÆle ca appaÂikkÆle ca appatikkÆlasa¤¤Å vihareyyan ti #<[page 318]># %<318 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || ayam eva || pe || || 19. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya AppaÂikkÆla¤ca patikkÆla¤ca tad ubhayam abhinivajjetvà upekhako vihareyyaæ sato sampajÃno ti || ayam eva || pe || || 20. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya Vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajam pÅtisukham pathamaæ jhÃnam upasampajja vihareyyanti || ayam eva || [pe] || || 21. Tasmà ti ha bhikkhave bhikkhu ce pi akaÇkheyya vitakkavicÃrÃnaæ vÆpasamà ajjhattam sampasÃdanaæ cetaso ekodibhÃvam avitakkam avicÃraæ samÃdhijam pÅtisukhaæ dutiyaæ jhÃnam upasampajja vihareyyanti || ayam eva || pe || || 22. Tasmà ti ha bhikkhave bhikkhu ce pi akaÇkheyya PÅtiyà ca virÃgà upekhako ca vihareyyaæ sato sampajÃno sukhaæ ca kÃyena paÂisaævedeyyaæ yan tam ariyà Ãcikkhanti upekhako satimà sukhavihÃrÅ ti tatiyaæ jhÃnam upasampajja vihareyyan ti || || Ayam eva || [pe] || || 23. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya || Sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva domanassÃnam atthagamà adukkham asukham upekhÃsatiparisuddhiæ catutthaæ jhÃnam upasampajja viharati || ayam eva || pe || || 24. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya sabbaso rÆpasa¤¤Ãnaæ samatikkamà paÂighasa¤¤Ãnam atthagamà nÃnattasa¤¤Ãnam amanasikÃrà Ananto ÃkÃso ti ÃkÃsÃna¤cÃyatanam upasampajja vihareyyan ti || ayam eva || pe || || 25. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya || Sabbaso ÃkÃsÃna¤cÃyatanaæ samatikkamma Anantaæ vi¤¤Ãïanti vi¤¤Ãïa¤cÃyatanam upasampajja vihareyyan ti #<[page 319]># %< Saæyutta-NikÃya. 319>% \<[... content straddling page break has been moved to the page above ...]>/ || ayam eva || pe || || 26. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya || Sabbaso vi¤¤Ãïa¤cÃyatanaæ samatikkamma Natthi ki¤ci Ãki¤ca¤¤Ãyatanam upasampajja vihareyyan ti || Ayam eva || pe || || 27. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya. Sabbaso Ãki¤ca¤¤Ãyatanaæ samatikkamma Nevasa¤¤ÃnÃsa¤¤Ãyatanam upasampajja vihareyyan ti || ayam eva ÃnÃpÃnasamadhi sÃdhukam manasi kÃtabbo || || 28. Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya || Sabbaso nevasa¤¤ÃnÃsa¤¤ÃyatÃnaæ samatikkamma sa¤¤avedayitanirodham upasampajja vihareyyan ti || || Ayam eva ÃnÃpÃnasatisamÃdhi sÃdhukam manasi kÃtabbo || || 29. Evam bhÃvite kho bhikkhave ÃnÃpÃnasatisamÃdimhi evam bahulÅkate sukha¤ ce vedanaæ vediyati Sà aniccà ti pajÃnÃti || Anajjhosità ti pajÃnÃti || Anabhinandità ti pajÃnÃti || dukkha¤ ce vedanaæ vediyati || Sà aniccà ti pajÃnÃti || Anajjhosità ti pajÃnÃti || Anabhinandità ti pajÃnÃti || adukkhaæ asukha¤ ce vedanam vediyati Sà aniccà ti pajÃnÃti || Anajjhosità ti pajÃnÃti || Anabhinandità ti pajÃnÃti || || 30. So sukha¤ ce vedanaæ vediyati visaæyutto nÃm vediyati || dukkha¤ ce vedanaæ vediyati visaæyutto nam vediyati || adukkham asukha¤ ce vedanaæ vediyati visaæyutto naæ vediyati || || So kÃyapariyantikam vedanaæ vedayamÃno kÃyapariyantikaæ vedanaæ vediyÃmÅti pajÃnÃti jÅvitapariyantikaæ vedanaæ vediyamÃno jÅvitapariyantikam vedanaæ vediyÃmÅti pajÃnÃti || || KÃyassa bhedà uddhaæ jÅvitapariyÃdÃnà idheva sabbavedayitÃni anabhinanditÃni sÅtibhavissantÅ ti pajÃnÃti || || 31. SeyyathÃpi bhikkhave tela¤ca paticca vaÂÂi¤ca paÂicca telapadÅpo jhÃyeyya || tasseva telassa ca vaÂÂiyà ca pariyÃdÃnà anÃhÃro nibbÃyeyya || evam eva kho bhikkhave bhikkhu kÃyapariyantikam vedanaæ vediyamÃno KÃyapariyantikaæ vedanaæ vedayÃmÅ ti pajÃnÃti #<[page 320]># %<320 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || jÅvitapariyantikaæ vedanaæ vediyamÃno JÅvitapariyantikaæ vedanaæ vedayÃmÅti pajÃnÃti || || KÃyassa bhedà uddhaæ jÅvitapariyÃdÃnà idheva sabbavedayitÃni anabhinanditÃni sÅtibhavissantÅ ti pajÃnÃtÅ ti || || #< SN_5,54(10).9. (9) VesÃlÅ.># 1. Evam me sutaæ ekaæ samayam Bhagavà VesÃliyaæ viharati MahÃvane KuÂÃgÃrasÃlÃyaæ || || 2. Tena kho pana samayena Bhagavà bhikkhÆnam anekapariyÃyena asubhakathaæ katheti || asubhÃya vaïïam bhÃsati asubhabhÃvanÃya vaïïaæ bhÃsati || || 3. Atha kho Bhagavà bhikkhÆ Ãmantesi || || IcchÃmaham bhikkhave addhamÃsaæ patisalliyituæ || namhi kenaci upasaÇkamitabbo a¤¤atra ekena piï¬apÃtanÅhÃrakena ti || || Evam bhante ti kho te bhikkhÆ Bhagavato paÂissutvà nÃssudha koci Bhagavantam upasaÇkamati a¤¤atra ekena piï¬apÃtanÅhÃrakena || || 4. Atha kho te bhikkhÆ Bhagavà anekapariyÃyena asubhakatham kathesi asubhÃya vaïïam bhÃsati || asubhabhÃvanÃya vaïïam bhÃsatÅ ti || anekÃkÃravokÃram asubhabhÃvanÃnuyogam anuyuttà viharanti || || Te iminà kÃyena aÂÂiyÃmÃnà harÃyamÃnà jigucchamÃnà satthahÃrakam pariyesanti || {dasa} pi bhikkhÆ ekÃhena sattham Ãharanti || vÅsam pi || la || tiæsam pi ekÃhena sattham Ãharanti || || 5. Atha kho Bhagavà tassa u¬¬hamÃsassa accayena paÂisallaïà vuÂÂhito Ãyasmantam ùnandam Ãmantesi || || Kiæ nu kho ùnanda tanubhÆto viya bhikkhusaÇgho ti || || 6. Tathà hi pana bhante Bhagavà bhikkhÆnam anekapariyÃyena asubhakatham kathesi asubhÃya vaïïam bhÃsati asubhabhÃvanÃya vaïïam bhÃsati #<[page 321]># %< Saæyutta-NikÃya. 321>% \<[... content straddling page break has been moved to the page above ...]>/ || [te ca bhante bhikkhÆ Bhagavà kho anekapariyÃyena asubhakathaæ kathesi || asubhÃya vaïïambhÃsati asubhabhÃvanÃya vaïïam bhÃsatÅ ti] anekÃkÃravokÃram asubhabhÃvanÃnuyogam anuyuttà viharanti || || Te iminà kÃyena aÂÂiyamÃnà harÃyamÃnà satthahÃrakam pariyesanti dasa pi bhikkhÆ vÅsampi- tiæsam pi bhikkhÆ ekÃhena sattham Ãharanti || || SÃdhu bhante Bhagavà a¤¤am pariyÃyam Ãcikkhatu tathà yathÃyam bhikkhusaÇgho a¤¤Ãya saïÂhaheyyà ti || || 7. TenhÃnanda yÃvatikà bhikkhÆ VesÃlim upanissÃya viharanti || te sabbe upaÂÂhÃnasÃlÃyaæ sannipÃtehÅ ti || || Evam bhante ti kho Ãyasmà ùnando Bhagavato paÂissutvà yÃvatikà bhikkhÆ VesÃlim upanissÃya viharanti || te sabbe upaÂÂhÃnasÃlÃyam sannipÃtetvà yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bagavantam etad avoca || Sannipatito bhante bhikkhusaÇgho yassa dÃni Bhagavà kÃlam ma¤¤atÅ ti || || 8. Atha kho Bhagavà yena upaÂÂhÃnasÃlà tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || nisajja kho Bhagavà bhikkhÆ Ãmantesi || || 9. Ayam pi kho bhikkhave ÃnÃpÃnasatisamÃdhi bhÃvito bahulÅkato santo ceva païÅto ca asecanako sukho ca vihÃro uppannuppanne ca pÃpake akusale dhamme ÂhÃnaso antaradhÃpeti vÆpasameti || || 10. SeyyathÃpi bhikkhave gimhÃnam pacchime mÃse Æhataæ rajojallaæ tam enam mahà akÃlamegho ÂhÃnaso antaradhÃpeti vÆpasamati || Evam eva kho bhikkhave ÃnÃpÃnasati samÃdhi bhÃvito bahulÅkato santo ceva païÅto ca asecanako ca sukho ca viharo uppannuppanne pÃpake akusale dhamme ÂhÃnaso antaradhÃpeti vÆpasameti #<[page 322]># %<322 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 11. Katham bhÃvito ca bhikkhave ÃnÃpÃnasatisamÃdhi katham bahulÅkato santo ceva païÅto ca asecanako ca sukho ca vihÃro uppannuppanne ca pÃpake akusale dhamme ÂhÃnaso antaradhÃpeti vÆpasameti || || 12--18. Idha bhikkhave bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và || pe || vitthÃretabbaæ || paÂinissaggÃnupassÅ passasissÃmÅ ti sikkhati || || 19. Evam bhÃvito kho bhikkhave ÃnÃpÃnasatisamÃdhi evam bahulÅkato santo ceva païÅto ca asecanako sukho ca vihÃro uppannuppanne ca pÃpake akusale dhamme ÂhÃnaso antaradhÃpeti vÆpasametÅ ti || || #< SN_5,54(10).10. (10) Kimbila.># 1. Evam me sutam ekaæ samayam Bhagavà KimbilÃyam viharati VeÊuvane || || 2. Tatra kho Bhagavà Ãyasmantaæ Kimbilam Ãmantesi || Katham bhÃvito nu kho Kimbila ÃnÃpÃnasatisamÃdhi katham bahulÅkato mahapphalo hoti mahÃnisaæso ti || || Evaæ vutte Ãyasmà Kimbilo tuïhÅ ahosi || || 3. Dutiyam pi kho Bhagavà || || 4. Tatiyam pi kho Bhagavà Ãyasmantam Kimbilam Ãmantesi || Katham bhÃvito nu kho Kimbila ÃnÃpÃnasatisamÃdhi katham bahulÅkato mahapphalo hoti mahÃnisaæso ti || || Tatiyam pi kho Ãyasmà Kimbilo tuïhÅ ahosi || || #<[page 323]># %< Saæyutta-NikÃya. 323>% 5. Evaæ vutte Ãyasmà ùnando Bhagavantam etad avoca || || Etassa Bhagavà kÃlo || etassa Sugata kÃlo yam Bhagavà ÃnÃpÃnasatisamÃdhim bhÃveyya || Bhagavato sutvà bhikkhÆ dhÃressantÅ ti || || TenahÃnanda suïÃhi sÃdhukam manasi karohi bhÃsissÃmÅ ti || || Evam bhante ti kho Ãyasmà ùnando Bhagavato paccassosi || || 6. Bhagavà etad avoca || || Katham bhÃvito ca ùnanda ÃnÃpÃnasatisamÃdhi katham bahulÅkato mahapphalo hoti mahÃnisaæso || || 7--13. IdhÃnanda bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và --pe-- paÂinissaggÃnupassÅ passasissÃmÅ ti sikkhati || || 14. Evam bhÃvito kho ùnanda ÃnÃpÃnasatisamÃdhi evam bahulÅkato mahapphalo hoti mahÃnisaæso || || 15. Yasmiæ samaye ùnanda bhikkhu dÅghaæ và assasanto DÅgham assasÃmÅti pajÃnÃti || dÅghaæ và passasanto DÅgham passasÃmÅti pajÃnà ti || rassaæ và assasanto Rassam assasÃmÅti pajÃnÃti || rassam và passasanto Rassam passasÃmÅti pajÃnà ti || sabbakÃyapaÂisaævedÅ AssasissÃmÅ ti sikkhati || sabbakÃyapaÂisaævedÅ PassasissÃmÅ ti sikkhati || passam bhayaæ kÃyasaÇkhÃram AssasissÃmÅ ti sikkhati || passam bhayam kÃyasaÇkhÃram PassasissÃmÅ ti sikkhati || kÃye kÃyanupassÅ ùnanda bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || taæ kissa hetu || || 16. KÃya¤¤atarÃham ùnanda etaæ vadami yadidam assÃsapassÃsaæ || tasmà ti hÃnanda kÃye kÃyÃnupassÅ bhikkhu tasmiæ samaye viharati || ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 17. Tasmiæ samaye ùnanda bhikkhu {pÅtipaÂisaævedÅ} AssasissÃmÅ ti sikkhati || pÅtipaÂisaævedÅ PassasissÃmÅ ti sikkhati || sukhapaÂisaævedÅ AssasissÃmÅ ti sikkhati || {sukhapaÂisaævedÅ} PassasissÃmÅ ti sikkhati || cittasaÇkhÃrapaÂisaævedÅ AssasissÃmÅ ti sikkhati #<[page 324]># %<324 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || cittasaÇkhÃrapaÂisaævedÅ PassasissÃmÅ ti sikkhati || passam bhayaæ cittasaÇkhÃram AssasissÃmÅ ti sikkhati || passam bhayaæ cittasaÇkhÃram PassasissÃmÅ ti sikkhati || VedÃnÃsu vedanÃnupassÅ ùnanda bhikkhu tasmiæ samaye viharati ÃtÃpi sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || taæ kissa hetu || || 18. Vedanä¤atarÃham ùnanda etam vadÃmi yad idaæ assÃsapassÃsaæ sÃdhukam manasikÃraæ || tasmà ti hÃnanda vedanÃsu vedanÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 19. Yasmiæ samaye ùnanda bhikkhu cittapaÂisaævedÅ AssasissÃmÅ ti sikkhati || cittapaÂisaævedÅ PassasissÃmÅ ti sikkhati || abhippamodoyaæ cittam || la || samÃdaham cittam || vimocayaæ cittam AssasissÃmÅ ti sikkhati || vimocayaæ cittam PassasissÃmÅ ti sikkhati || || Citte cittÃnupassÅ ùnanda bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassam || taæ kissa hetu || || 20. NÃham ùnanda muÂÂhassatissa asampajÃnassa ÃnÃpÃnasatisamÃdhibhÃvanaæ vadÃmi || tasmà ti hÃnanda citte cittÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 21. {Yasmiæ} samaye ùnanda bhikkhu aniccÃnupassÅ AssasissÃmÅ ti sikkhati || la || virÃgÃnupassÅ || nirodhÃnupassÅ || paÂinissaggÃnupassÅ AssasissÃmiti sikkhati || paÂinissaggÃnupassÅ PassasissÃmÅ ti sikkhati || dhammesu dhammÃnupassÅ ùnanda bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || so yaæ taæ hoti abhijjhÃdomanassÃnam pahÃnam tam pa¤¤Ãya divà sÃdhukam ajjhupekkhità hoti || tasmà ti hÃnanda dhammesu dhammÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || #<[page 325]># %< Saæyutta-NikÃya. 325>% 22. SeyyathÃpi ùnanda catumahÃpathe mahÃpaæsupu¤jo puratthimÃya ce pi disÃya Ãgaccheyya sakaÂam và ratho và upahanateva tam paæsupu¤jaæ || pacchimÃya ce pi disÃya Ãgaccheyya || pe [pa] uttarÃya ce pi disÃya || dakkhiïÃya ce pi disÃya Ãgaccheyya sakaÂaæ và ratho và upahanateva tam paæsupu¤jaæ || evam eva kho ùnanda bhikkhu kÃye kÃyÃnupassÅ viharanto pi upahanateva pÃpake akusale dhamme || vedanÃsu || la [pe] || citte || dhammesu dhammÃnupassÅ viharanto pi upahanateva pÃpake akusale dhamme ti || || ùnÃpÃnasaæyuttassa ekadhammavaggo pathamo || || Tassa uddÃnaæ || Ekadhammo ca BojjhaÇgo || Suddhaka¤ ca duve Phalà || AriÂÂho Kappino DÅpo || VesÃlÅ Kimbilena cà ti || || #< CHAPTER II. VAGGO DUTIYO.># #< SN_5,54(10).11. (1) IcchÃnaÇgalam.># 1. Ekaæ samayam Bhagavà IcchÃnaÇgale viharati IcchÃnaÇgalavanasaï¬e || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || IcchÃmaham bhikkhave temÃsam paÂisalliyituæ || namhi kenaci upasaÇkamitabbo || a¤¤atra ekena piï¬apÃtanihÃrakenà ti || || Evam bhante ti kho te bhikkhÆ Bhagavato paÂissutvà nÃssudha koci Bhagavantam upasaÇkamati a¤¤atra ekena piï¬apÃtanihÃrakena || || #<[page 326]># %<326 ùnÃpÃna-Saæyuttam LIV.>% 3. Atha kho Bhagavà tassa temÃsassa accayena paÂisallÃnà vuÂÂhito bhikkhÆ Ãmantesi || || Sa ce vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || Katamena Ãvuso vihÃrena Samaïo Gotamo vassÃvÃsam bahulaæ vihÃsÅ ti || evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃnam paribbÃjakÃnam evam vyÃkareyyÃtha || ùnÃpÃnasatisamÃdhinà kho Ãvuso Bhagavà vassÃvÃsam bahulaæ vihÃsÅ ti || || 4. IdhÃham bhikkhave sato assasÃmi sato passassÃmi || || 5--10. DÅgham và assasanto DÅgham assasÃmÅ ti pajÃnÃmi || dÅghaæ và passasanto DÅgham passasÃmÅ ti pajÃnÃmi || pe || paÂinissaggÃnupassÅ AssasissÃmÅ ti pajÃnÃmi || paÂinissaggÃnupassÅ PassasissÃmÅ ti pajÃnÃmÅ || || 11. Ya¤ hi tam bhikkhave sammÃvadamÃno vadeyya ariyavihÃro iti pi brahmavihÃro iti pi tathagÃtavihÃro iti pi || ÃnÃpÃnasatisamÃdhiæ sammÃvadamÃno vadeyya ariyavihÃro iti pi brahmavihÃro iti pi tathÃgatavihÃro iti pi || || 12. Ye te bhikkhave bhikkhÆ sekhà appattamÃnasà anuttaraæ yogakkhemaæ patthayamÃnà viharanti || tesam ÃnÃpÃnasatisamÃdhi bhÃvito bahulÅkato ÃsavÃnaæ khayÃya saævattati || ye ca kho te bhikkhave bhikkhÆ arahanto khÅïÃsavà vusitavanto katakaraïÅyà ohitabhÃrà anuppattasadatthà parikkhÅïabhavasaæyojanà sammada¤¤Ã vimuttà || tesam ÃnÃpÃnasatisamÃdhi bhÃvito bahulÅkato diÂÂheva dhamme sukhavihÃrÃya ceva saævattati satisampaja¤¤Ãya ca || || 13. Ya¤ hi tam bhikkhave sammÃvadamÃno vadeyya ariyavihÃro iti pi brahmavihÃro iti pi tathÃgatavihÃro iti pi || ÃnÃpÃnasatisamÃdhi sammÃvadamÃno vadeyya ariyavihÃro iti pi brahmavihÃro iti pi tathÃgatavihÃro iti pÅ ti || || #<[page 327]># %< Saæyutta-NikÃya. 327>% #< SN_5,54(10).12. (2) KaÇkheyyam.># 1. Ekaæ samayam Ãyasmà LomasavaÇgÅso Sakkesu viharati Kapilavatthusmiæ NigrodhÃrÃme || || 2. Atha kho MahÃnÃmo sakko yenÃyasmà LomasavaÇgÅso tenupasaÇkami || upasaÇkamitvà Ãyasmantam LomasavaÇgÅsam abhivÃdetvà ekam antam nisÅdi || ekam antaæ nisinno kho MahÃnÃmo sakko Ãyasmantam LomasavaÇgÅsam etad avoca || || 3. So eva nu kho bhante sekho vihÃro so tathÃgatavihÃro udÃhu a¤¤o sekho vihÃro a¤¤o tathÃgatavihÃro ti || || Na kho Ãvuso MahÃnÃma sveva sekho vihÃro so tathÃgatavihÃro || a¤¤o kho Ãvuso MahÃnÃma sekho vihÃro a¤¤o tathÃgatavihÃro || || 4. Ye te Ãvuso MahÃnÃma bhikkhÆ sekhà appattamÃnasà anuttaraæ yogakkhemam patthayamÃnà viharanti || te pa¤canÅvaraïe pahÃya viharanti || katame pa¤ca || || KÃmacchandanÅvaraïam pahÃya viharanti || || VyÃpÃdanÅvaraïaæ || la-pe || ThÅnamiddhanÅvaraïam || UddhaccakukkuccanÅvaraïaæ || VicikicchÃnÅvaraïam pahÃya viharanti || || Ye pi te Ãvuso MahÃnÃma bhikkhÆ sekhà appattamÃnasà anuttaraæ yogakkhemam patthayamÃnà viharanti || te ime pa¤ca nÅvaraïe pahÃya viharanti || || 5. Ye ca kho te Ãvuso MahÃnÃma bhikkhÆ arahanto khÅnÃsavà vusitavanto katakaraïÅyà ohitabhÃrà anuppattasadatthà parikkhÅïabhavasaæyojanà sammada¤¤Ã vimuttà tesam pa¤canÅvaraïà pahÅnà ucchinnamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatim anuppÃdadhammà || katame pa¤ca || || KÃmacchandanÅvaraïam pahÅnam ucchinnamÆlam tÃlÃvatthukatam anabhÃvakatà Ãyatim anuppÃdadhammaæ || VyÃpÃdanÅvaraïam pahÅnaæ || la-pe || ThÅnamiddhanÅvaraïaæ || UddhaccakukkuccanÅvaraïaæ || || VicikicchÃnÅvaraïam pahÅnam ucchinnamÆlam talÃvatthukatam anabhÃvakatam Ãyatim anuppÃdadhammaæ #<[page 328]># %<328 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ye te Ãvuso MahÃnÃma bhikkhÆ arahanto khÅnÃsavà vusitavanto katakaraïÅyà ohitabharà anuppattasadatthà parikkhiïabhavasaæyojanà sammada¤¤Ã vimuttà || tesam ime pa¤canÅvaraïà pahÅnà ucchinnamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatim anuppÃdadhammà || || 6. Tad aminà petam Ãvuso MahÃnÃma pariyÃyena veditabbaæ || yathà a¤¤o va sekho vihÃro a¤¤o tathÃgatavihÃro || || 7 (). Ekam idÃham Ãvuso MahÃnÃma samayam Bhagavà IcchÃnaÇgale viharati IcchÃnaÇgalavanasaï¬e || || 8 (). Tatra kho Ãvuso MahÃnÃma Bhagavà bhikkhÆ Ãmantesi- || || 9 (). Atha kho BhagavÃ- || 10 (). IdhÃham bhikkhave- || 11--16 (--). DÅghaæ và assasanto- || 17 (). Ya¤ hi tam bhikkhave- || 18 (). Ye te bhikkhave bhikkhÆ sekhÃ- || 19 (). Ya¤ hi tam bhikkhave- -tathÃgatavihÃro iti pÅ ti || || 20. Iminà kho etam Ãvuso MahÃnÃma pariyÃyena veditabbaæ || yathà a¤¤o va sekho vihÃro a¤¤o tathÃgatavihÃro ti || || #< SN_5,54(10).13. (3) ùnanda1.># 1--2. Savatthi || || Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || pe || ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || #<[page 329]># %< Saæyutta-NikÃya. 329>% 3. Atthi nu kho bhante eko dhammo bhÃvito bahulÅkato cattÃro dhamme paripÆreti || cattÃro dhammà bhÃvità bahulÅkatà satta dhamme paripÆrenti || satta dhammà bhÃvità bahulÅkatà dve dhamme paripÆrentÅ ti || || Atthi kho ùnanda eko dhammo bhÃvito bahulÅkato cattÃro dhamme paripÆreti || cattÃro dhammà bhÃvità bahulÅkatà satta dhamme paripÆrenti || satta dhammà bhÃvità bahulÅkatà dve dhamme paripÆrentÅ ti || || 4. Katamo pana bhante ekodhammo bhÃvito bahulÅkato cattÃro dhamme paripÆreti || cattÃro dhammà bhÃvità bahulÅkatà satta dhamme paripÆrenti || sattà dhammà bhÃvità bahulÅkatà dve dhamme paripÆrentÅ ti || || ùnÃpÃnasatisamÃdhi kho ùnanda eko dhammo bhÃvito bahulÅkato cattÃro satipaÂÂhÃne paripÆreti || cattÃro satipaÂÂhÃnà bhÃvità bahulÅkatà satta bojjhaÇge paripÆrenti || satta bojjhaÇgà bhÃvità bahulÅkatà vijjÃvimuttim paripÆrenti || || I. 5. Katham bhÃvito ÃnÃpÃnasatisamÃdhi katham bahulÅkato cattÃro satipaÂÂhÃne paripÆreti || || 6--12. IdhÃnanda bhikkhu ara¤¤agato và rukkhamulagato và su¤¤ÃgÃragato và || pe || vitthÃro || patinisaggÃnupassÅ PassasissÃmÅ ti sikkhati || || 13. Yasmiæ samaye ùnanda bhikkhu dÅghaæ và assasanto DÅgham assasÃmÅ ti pajÃnÃti || dÅghaæ và passasanto DÅgham passasÃmÅ ti pajÃnÃti || pe-la-|| passambhayam kÃyasaÇkhÃram assÃsissÃmÅ ti sikkhati || passambhayam kÃyasaÇkhÃram passasissÃmÅ ti sikkhati || kÃye kÃyÃnupassÅ ùnanda bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || Taæ kissa hetu || || 14. KÃya¤¤atarÃham ùnanda etam vadÃmi yad idam assÃsapassÃsaæ #<[page 330]># %<330 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || tasmà ti ha ùnanda kÃye kÃyÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhadomanassaæ || || 15. Yasmiæ samaye ùnanda bhikkhu pÅtipaÂisaævedÅ AssasissÃmÅ ti sikkhati || sukhapaÂisaævedÅ || cittasaÇkhÃra{paÂisaævedÅ} || passam bhayaæ cittasaÇkhÃram AssasissÃmÅ ti sikkhati || passam bhayam cittasaÇkhÃram PassasissÃmÅ ti sikkhati || VedanÃsu vedanÃnupassÅ ùnanda bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || taæ kissa hetu || || 16. Vedanä¤atarÃham ùnanda etaæ vadÃmi yad idam assÃsapassÃsÃnam sÃdhukam manasikÃraæ || tasmà ti ha ùnanda vedanÃsu vedanÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 17. Yasmiæ samaye ùnanda bhikkhu {cittapaÂisaævedÅ} AssasissÃmÅ ti sikkhati || pe || abhippamodayaæ cittaæ || samodahaæ cittaæ AssasissÃmÅ ti sikkhati || vimocayaæ cittam AssasissÃmi ti sikkhati || vimocayaæ cittam PassasissÃmÅ ti sikkhati || citte cittÃnupassÅ ùnanda bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhadomanassam || taæ kissa hetu || || 18. NÃham ùnanda muÂÂhassatissa asampajÃnassa ÃnÃpÃnasatisamÃdhibhÃvanaæ vadÃmi || tasmà ti hÃnanda citte cittÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdemanassaæ || || 19. Yasmiæ samaye ùnanda bhikkhu aniccÃnupassÅ || la-pe || virÃgÃnupassÅ || nirodhÃnupassÅ || paÂinissaggÃnupassÅ assasissÃmÅ ti sikkhati || paÂinissaggÃnupassÅ passasissÃmÅ ti sikkhati || dhammesu dhammÃnupassÅ ùnanda bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || So yan taæ hoti abhijjhÃdomanassÃnam pahÃnaæ tam pa¤¤Ãya disvà sÃdhukam ajjhupekkhità hoti #<[page 331]># %< Saæyutta-NikÃya. 331>% \<[... content straddling page break has been moved to the page above ...]>/ || tasmà ti hÃnanda dhammesu dhammÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 20. Evam bhÃvito kho ùnanda ÃnÃpÃnasatisamÃdhi evam bahulÅkato cattÃro satipaÂÂhÃne paripÆreti || || II. 21. Katham bhÃvità ca ùnanda cattÃro satipaÂÂhÃnà katham bahulÅkatà satta bojjhaÇge paripÆrenti || || 22. Yasmiæ samaye ùnanda bhikkhu kÃye kÃyÃnupassÅ viharati upaÂÂhitasati tasmiæ samaye ùnanda bhikkhuno sati hoti asammuÂÂhà || yasmiæ samaye ùnanda bhikkhuno upaÂÂhità sati asammuÂÂhà satisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || satisambojjhaÇgaæ tasmiæ samaye ùnanda bhikkhu bhÃveti || satisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || so tathÃsato viharanto taæ dhammam pa¤¤Ãya pavicinati pavicarati parivÅmaæsam Ãpajjati || || 23. Yasmiæ samaye ùnanda bhikkhu tathà sato viharanto tam dhammam pa¤¤Ãya pavicinati parivÅmaæsam Ãpajjati || dhammavicayasambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || dhammavicayasambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || || DhammavicayasambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanÃpÃripÆrim gacchati || tassa taæ dhammam pa¤¤Ãya pavicinato pavicarato parivÅmaæsam Ãpajjato Ãraddhaæ hoti viriyam asallÅnaæ || || 24. Yasmim samaye ùnanda bhikkhuno taæ dhammam pa¤¤Ãya pavicinato pavicarato parivÅmaæsam Ãpajjato Ãraddhaæ hoti viriyam asallÅnaæ #<[page 332]># %<332 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || viriyasambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || viriyasambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || viriyasambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || Ãraddhaviriyassa uppajjati pÅti nirÃmisà || || 25. Yasmiæ samaye ùnanda bhikkhuno Ãraddhaviriyassa uppajjati pÅti nirÃmisà || pÅtisambojjhaÇgo tasmiæ samaye ùnanda bhikkhuno Ãraddho hoti || pÅtisambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || pÅtisambojjhaÇgo tasmim samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || pÅtimanassa kÃyo pi passambhati cittam pi passambhati || || 26. Yasmiæ samaye ùnanda bhikkhuno pÅtimanassa kÃyo pi passambhati || cittam pi passambhati || passaddhisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || passaddhisambojjhaÇgam tasmiæ samaye bhikkhu bhÃveti || passaddhisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || passaddhakÃyassa sukhino cittaæ samÃdhiyati || || 27. Yasmiæ samaye ùnanda bhikkhuno passaddhakÃyassa sukhino cittaæ samÃdhiyati || samÃdisambojjhaÇgo tasmiæ samaye bhikkhune Ãraddho hoti || samÃdhisambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || samÃdhisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || So tathà samÃhitaæ cittam sÃdhukam ajjhupekkhità hoti || || 28. Yasmiæ samaye ùnanda bhikkhu tathà samÃhitaæ cittaæ sÃdhukam ajjhupekkhità hoti || upekhÃsambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || upekhÃsambojjhaÇgam tasmiæ samaye bhikkhu bhÃveti || upekhÃsambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆrim gacchati || || 29. Yasmiæ samaye ùnanda bhikkhu vedanÃsu citte || dhammesu dhammÃnupassÅ viharati upaÂÂhitasati tasmiæ samaye ùnanda bhikkhuno sati hoti asammuÂÂhà || || #<[page 333]># %< Saæyutta-NikÃya. 333>% 30. Yasmim samaye ùnanda bhikkhuno upatthità sati hoti asammuÂÂhà || satisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || satisambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || satisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || Yathà pathamaæ satipaÂÂhÃnam evaæ vitthÃretabbaæ || || So tathà samÃhitaæ cittaæ sÃdhukam ajjhupekkhità hoti || || 31. Yasmiæ samaye ùnanda bhikkhu tathà samÃhitaæ cittaæ sÃdhukam ajjhupekkhità hoti || upekhasambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || upekhÃsambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || upekhÃsambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || 32. Evam bhÃvità kho ùnanda cattÃro satipaÂÂhÃnà evam bahulÅkatà sattabojjhaÇge paripÆrenti || || III. 33. Katham bhÃvità ca sattabhojjhaÇgà katham bahulÅkatà vijjÃvimuttim paripÆrenti || || 34. IdhÃnanda bhikkhu satisambojjhaÇgam bhÃveti vivekanissitam || pe || upekhÃsambojjhaÇgam bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitam vossaggapariïÃmiæ || || 35. Evam bhÃvità kho ùnanda sattabojjhaÇgà evam bahulÅkatà vijjÃvimuttim paripÆrentÅ ti || || #< SN_5,54(10).14. (4) ùnanda2.># 2. Atha kho Ã- ùnando yena Bhagavà tenupasaÇkami || pe || ekam antaæ ni- ùnandam Bhagavà etad avoca || || 3. Atthi nu kho ùnanda eko dhammo bhÃvito bahulÅkato cattÃro dhamme paripÆreti || cattÃro dhammà bhÃvità bahulÅkatà satta dhamme paripÆrenti || satta dhammà bhÃvità bahulÅkatà dve dhamme paripÆrentÅ ti || || BhagavammÆlakà no bhante dhammà || la [pe] || || AtthÃnanda eko dhammo bhÃvito bahulÅkato cattÃro dhamme paripÆreti #<[page 334]># %<334 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || cattÃro dhammà bhÃvità bahulÅkatà satta dhamme paripÆrenti || satta dhammà bhÃvità bahulÅkatà dve dhamme paripÆrenti || || I. 4. Katamo cÃnanda eko dhammo bhÃvito bahulÅkato cattÃro dhamme paripÆreti || cattÃro dhammà bhÃvità bahulÅkatà satta dhamme paripÆrenti || satta dhammà bhÃvità bahulÅkatà dve dhammà paripÆrenti || || ùnÃpÃnasatisamÃdhi ùnanda eko dhammo bhÃvito bahulÅkato cattÃro satipaÂÂhÃne paripÆreti || cattÃro satipaÂÂhÃnà bhÃvità bahulÅkatà satta bojjhaÇge paripÆrenti || satta bojjhaÇgà bhÃvità bahulÅkatà vijjÃvimuttim paripÆrentÅ ti || || II--III. 5. Katham bhÃvito cÃnanda ÃnÃpÃnasatisamÃdhi katham bahulÅkato cattÃro satipaÂÂhÃne paripÆreti || || 6--34. IdhÃnanda bhikkhu ara¤¤agato và || la-pe || || 35. Evam bhÃvità kho ùnanda satta bojjhaÇgà evam bahulÅkatà vijjÃvimuttim paripÆrentÅ ti || || 36. Yathà purimasuttanto evam vitthÃretabbaæ || || #< SN_5,54(10).15. (5) BhikkhÆ1.># 2. Atha kho sambahulà bhikkhÆ yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà || pe || ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || 3. Atthi nu kho bhante eko dhammo bhÃ- bahucattÃro dhamme paripÆreti || cattÃro dhammà bhÃ- bahusatta dhamme paripÆrenti || satta dhammà bhÃ- bahudve dhamme paripÆrentÅ ti || || Atthi kho bhikkhave eko dhammo bhÃ- bahu- cattÃro dhamme paripÆreti || cattÃro dhammà bhÃ- bahu- satta dhamme paripÆrenti #<[page 335]># %< Saæyutta-NikÃya. 335>% \<[... content straddling page break has been moved to the page above ...]>/ || satta dhammà bhÃ- bahu- dve dhamme paripÆrentÅ ti || || 4. Katamo pana bhante eko dhammo bhÃ- bahu- cattÃro dhamme paripÆreti || cattÃro dhammà bhÃ- bahu- satta dhamme paripÆrenti || satta dhammà bhÃ- bahu- dve dhamme paripÆrentÅti || || ùnÃpÃnasatisamÃdhi kho bhikkhave eko dhammo bhÃbahu- cattÃro satipaÂÂhÃne paripÆreti || cattÃro satipaÂÂhÃnà bhÃ- bahu- sattabojjhaÇge paripÆrenti || sattabojjhaÇgà bhÃbahu- vijjÃvimuttim paripÆrenti || || I--III. 5. Katham bhÃvito ca bhikkhave ÃnÃpÃnÃsatisamÃdhi katham bahulÅkato cattÃro satipaÂÂhÃne paripÆreti || || 6--34. Idha bhikkhave bhikkhu ara¤¤agato và || la || || 35. Evam bhÃvità kho bhikkhave satta bojjhaÇgà evam bahulÅkatà vijjÃvimuttim paripÆrentÅ ti || || #< SN_5,54(10).16. (6) BhikkhÆ2.># 2. Atha kho sambahulà bhikkhÆ- || Bhagavà etad avoca || || 3. Atthi nu kho bhikkhave eko dhammo || || BhagavammÆlakà no bhante dhammÃ- || || Atthi bhikkhave eko dhammo- || || 4. Katamo ca bhikkhave eko dhammo- -vijjÃvimuttim paripÆrentÅ ti || || #<[page 336]># %<336 ùnÃpÃna-Saæyuttam LIV.>% I. 5. Katham bhÃvito ca bhikkhave ÃnÃpÃnasatisamÃdhi katham bahulÅkato cattÃro satipaÂÂhÃne paripÆrenti || || 6--12. Idha bhikkhave bhikkhu ara¤¤agato va rukkhamÆlagato và su¤¤ÃgÃragato và nisÅdati pallaÇkam Ãbhujitvà ujuæ kÃyam païidhÃya parimukham satim upaÂÂhapetvà so sato va assasati sato passasati || pa-pe || || PaÂinissaggÃnupassÅ assasissÃmÅ ti sikkhati || paÂinissaggÃnupassÅ passasissÃmÅ ti sikkhati || || 13. Yasmiæ samaye bhikkhave bhikkhu dÅghaæ và assasanto DÅgham assasÃmÅti pajÃnÃti || dÅghaæ và passasanto DÅgham passasÃmÅ ti pajÃnÃti || rassaæ và assasanto || pa-pe || sabbakÃyapaÂisaævedÅ || la-pe || passambhayaæ kÃyasaÇkhÃram AssasissÃmÅ ti sikkhati || passambhayaæ kÃyasaÇkhÃram PassasissÃmÅti sikkhati || kÃye kÃyanupassÅ bhikkhave bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || taæ kissa hetu || || 14. KÃyä¤atarÃham bhikkhave etam vadÃmi yad idam assÃsapassÃsaæ || tasmà ti ha bhikkhave kÃye kÃyanupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 15. Yasmiæ samaye bhikkhave bhikkhu {pÅtipaÂisaævedÅ} || pa || sukhapatisaævedÅ cittasaÇkhÃrapatisaævedÅ || passambhayaæ cittasaÇkhÃram AssasissÃmÅ ti sikkhati || passambhayaæ cittasaÇkhÃram PassasissÃmÅ ti sikkhati || vedanÃsu vedanÃnupassÅ bhikkhave bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || taæ kissa hetu || || 16. Vedanä¤atarÃhaæ bhikkhave etaæ vedÃmi yad idam assÃsapassÃsÃnam sÃdhukam manasikÃraæ || tasmà ti ha bhikkhave vedanÃsu vedanÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhadomanassaæ #<[page 337]># %< Saæyutta-NikÃya. 337>% \<[... content straddling page break has been moved to the page above ...]>/ || || 17. Yasmiæ samaye bhikkhave bhikkhu cittapaÂisaævedÅ abhippamodayaæ cittaæ || samÃdahaæ cittaæ || vimocayaæ cittaæ AssasissÃmÅti sikkhati || vimocayaæ cittam PassasissÃmÅ ti sikkhati || citte cittÃnupassÅ bhikkhave bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || tam kissa hetu || || 18. NÃham bhikkhave muÂÂhassatissa asampajÃnassa ÃnÃpÃnasatisamÃdhibhÃvanaæ vadÃmi || tasmà ti ha bhikkhave citte cittÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 19. Yasmiæ samaye bhikkhave bhikkhu aniccÃnupassÅ || pà || virÃgÃnupassÅ || nirodhÃnupassÅ || paÂinissaggÃnupassÅ AssasissÃmÅti sikkhati || paÂinissaggÃnupassÅ PassasissÃmÅti sikkhati || dhammesu dhammÃnupassÅ bhikkhave bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || so yan taæ hoti abhijjhÃdomanassÃnam pahÃnaæ tam pa¤¤Ãya disvà sÃdhu ajjhupekkhità hoti || tasmà ti ha bhikkhave dhammesu dhammÃnupassÅ bhikkhu tasmiæ samaye viharati ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ || || 20. Evam bhÃvito kho bhikkhave ÃnÃpÃnasatisamÃdhi evam bahulÅkato cattÃro satipaÂÂhÃne paripÆreti || || II. 21. Katham bhÃvità ca bhikkhave cattÃro satipaÂÂhÃnà katham bahulÅkatà satta bojjhaÇge paripÆrenti || || 22. Yasmiæ samaye bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati upaÂÂhitasati || tasmiæ samaye sati hoti asammuÂÂhà || yasmiæ samaye bhikkhave bhikkhuno upaÂÂhità sati hoti asammuÂÂhà #<[page 338]># %<338 ùnÃpÃna-Saæyuttam LIV.>% \<[... content straddling page break has been moved to the page above ...]>/ || satisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || satisambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || satisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆrim gacchati || so tathà sato viharanto taæ dhammam pa¤¤Ãya pavicinati pavicarati parivÅmaæsam ÃpajjatÅ || || 23. Yasmiæ samaye bhikkhave bhikkhu tathà sato viharanto taæ dhammam pa¤¤Ãya pacinati pavicarati parivÅmaæsam Ãpajjati || dhammavicayasambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || dhammavicayasambojjhaÇgam tasmiæ samaye bhikkhu bhÃveti || dhammavicayasambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆrim gacchati || tassa taæ dhammam pa¤¤Ãya pavicinato pavicarato parivÅmaæsam Ãpajjato Ãraddham hoti viriyam asallÅnaæ || || 24. Yasmim samaye bhikkhave bhikkhuno tam dhammam pa¤¤Ãya pavicinato pavicarato parivÅmaæsam Ãpajjato araddhaæ hoti viriyam asallÅnaæ || viriyasambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti {viriyasambojjhaÇgaæ} tasmiæ samaye bhikkhu bhÃveti || viriyasambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || Ãraddhaviriyassa uppajjati pÅti nirÃmisà || || 25. Yasmiæ samaye bhikkhave bhikkhuno Ãraddhaviriyassa uppajjati pÅti nirÃmisà || pÅtisambojjhaÇgo tasmim samaye bhikkhuno Ãraddho hoti || pÅtisambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || pÅtisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆrim gacchati || || PÅtimanassa kÃyo pi passambhati cittam pi passambhati || || 26. Yasmiæ samaye bhikkhuno pÅtimanassa kÃyo pi passambhati cittam pi passambhati || passaddhisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || passaddhisambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti #<[page 339]># %< Saæyutta-NikÃya. 339>% \<[... content straddling page break has been moved to the page above ...]>/ || passaddhisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || PassaddhakÃyassa sukhino cittaæ samÃdhiyati || || 27. Yasmim samaye bhikkhave bhikkhuno passaddhakÃyassa sukhino cittaæ samÃdhiyati || samÃdhisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || samÃdhisambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || samÃdhisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆrim gacchati || || So tathà samÃhitaæ cittaæ sÃdhukam ajjhupekkhità hoti || || 28. Yasmim samaye bhikkhave bhikkhu tathà samÃhitaæ cittam sÃdhukam ajjhupekkhità hoti || upekhÃsambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || upekhÃsambojjhaÇgam tasmiæ samaye bhikkhuno Ãraddho hoti || upekhÃsambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || upekhÃ{sambojjhaÇgo} {tasmiæ} samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || 29. Yasmiæ samaye bhikkhave bhikkhu vedanÃsu || citte || dhammesu dhammÃnupassÅ viharati upaÂÂhitasati || tasmiæ samaye sati hoti asammuÂÂhà || || 30. Yasmiæ samaye bhikkhave bhikkhuno upaÂÂhità sati hoti asammuÂÂhà || satisambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || {satisambojjhaÇgaæ} tasmiæ samaye bhikkhu bhÃveti || satisambojjhaÇgo tasmiæ samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || pa || || So tathà samÃhitaæ cittam sÃdhukam ajjhupekkhità hoti || || 31. Yasmim samaye bhikkhave bhikkhu tathà samÃhitaæ cittaæ sÃdhukam ajjhupekkhità hoti || upekhÃsambojjhaÇgo tasmiæ samaye bhikkhuno Ãraddho hoti || upekhÃsambojjhaÇgaæ tasmiæ samaye bhikkhu bhÃveti || upekhÃsambojjhaÇgo {tasmiæ} samaye bhikkhuno bhÃvanà pÃripÆriæ gacchati || || 32. Evam bhÃvità kho bhikkhave cattÃro satipaÂÂhÃnà evam bahulÅkatà sattabojjhaÇge paripÆrenti || || #<[page 340]># %<340 ùnÃpÃna-Saæyuttam LIV.>% III. 33. Katham bhÃvità ca bhikkhave satta bojjhaÇgà katham bahulÅkatà vijjÃvimuttim paripÆrenti || || 34. Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ || dhammavicayasambojjhaÇgaæ bhÃveti vivekavirÃga- nirodha- vossaggapariïamiæ || pa-pe || upekhÃsam{bojjhaÇgam} bhÃveti viveka- virÃga- nirodhanissitaæ vossaggapariïÃmiæ || || 34. Evam bhÃvità kho bhikkhave satta bojjhaÇgà evam bahulÅkatà vijjÃvimuttim paripÆrentÅ ti || || #< SN_5,54(10).17. (7) Saæyojanam.># 2. ùnÃpÃnasatisamÃdhi bhikkhave bhÃvito bahulÅkato saæyojanapahÃnÃya saævattati || || #< SN_5,54(10).18. (8) Anusayam.># 2. AnusayasamugghÃtÃya saævattati || || #< SN_5,54(10).19. (9) AddhÃnam.># 2. AddhÃnapari¤¤Ãya saævattati || || VitthÃretabbaæ || || #< SN_5,54(10).20. (10) Asavakkhaya.># 2. ùsavÃnaæ khayÃya saævattati || || 3. Katham bhÃvito ca bhikkhave ÃnÃpÃnasatisamÃdhi katham bahulÅkato saæyojanapahÃnÃya saævattati || anusayasamugghÃtÃya saævattati || addhÃnapari¤¤Ãya saævattati || ÃsavÃnaæ khayÃya saævattati || || 4--10. Idha bhikkhave bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤Ãgaragato và || la-pe || || #<[page 341]># %< Saæyutta-NikÃya. 341>% Yathà dutiyaæ veyyÃkaranaæ tathà bhikkhÆnam kÃtabbaæ || || PaÂinissaggÃnupassÅ AssasissÃmÅ ti sikkhati || paÂinissaggÃnupassÅ passasissÃmÅ ti sikkhati || || 11. Evam bhÃvito kho bhikkhave ÃnÃpÃnasatisamÃdhi evam bahulÅkato saæyojanapahÃnÃya saævattati || pa || anusayasamugghÃtÃya saævattati || pa || addhÃnapari¤¤Ãya samvattatÅ ti || pa || ÃsavÃnam khayÃya {saævattatÅ} ti || || 12. Ime cattÃri suttà || || ùnÃpÃnasaæyuttam dasamam || || Vaggo dutiyo || || Tassa uddÃnaæ || || IcchÃnaÇgalaæ KaÇkheyyaæ || ùnanda apare duve || Bhikkhave bhikkhu dve vuttà || Saæyojanam Anusayaæ || AddhÃnam ùsavakkhayà ti || || #<[page 342]># %< 342>% #< BOOK XI. SOTùPATTI-SAõYUTTAM.># #< CHAPTER I. VEÊUDVùRAVAGGO PATHAMO.># #< SN_5,55(11).1. RÃjÃ.># 1--2. SÃvatthi || || Tatra kho etad avoca || || 3. Ki¤cÃpi bhikkhave rÃjà cakkavatti catunnaæ dÅpÃnam issariyÃdhipaccam rajjaæ kÃretvà kÃyassa bhedà parammaraïà sugatim saggaæ lokam upapajjati devÃnaæ TÃvatiæsÃnaæ sahavyataæ || so tattha Nandane vane accharÃsaÇghaparivuto dibbehi ca pa¤cahi kÃmaguïehi samappito {samaÇgibhÆto} paricÃreti || so catuhi dhammehi asamannÃgato || || Atha kho so aparimutto ca nirayà aparimutto ca tiracchÃnayoniso || aparimutto ca pettivisayà || aparimutto ca apÃyaduggativinipÃtà || || 4. Ki¤cÃpi bhikkhave ariyasÃvako piï¬iyà lopena yÃpeti nantakÃni ca dhÃreti || so catuhi dhammehi samannÃgato || || Atha kho so parimutto ca nirayà || parimutto ca tiracchayoniyà || parimutto ca pittivisayà || parimutto ca apÃyaduggativinipÃtà || || Katamehi catuhi || || #<[page 343]># %< Saæyutta-NikÃya. 343>% 5. Idha bhikkhave ariyasÃvako buddhe avecca pasÃdena samannÃgato hoti || Iti piso Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadhammasÃrathi satthà devamanussÃnam buddho bhÃgavà ti || || 6. Dhamme avecca pasÃdena samannÃgato hoti || || SvÃkkhÃto Bhagavatà dhammo sandiÂÂhiko akÃliko ehipassiko opanayiko paccattam veditabbo vi¤¤ÃhÅ ti || || 7. SaÇghe avecca pasÃdena samannÃgato hoti || || SuppaÂipanno Bhagavato sÃvakasaÇgho || ujupaÂipanno Bhagavato sÃvakasaÇgho || ¤ÃyapaÂipanno Bhagavato sÃvakasaÇgho || sÃmÅcipaÂipanno Bhagavato sÃvakasaÇgho || yad idaæ cattÃri purisayugÃni aÂÂhapurisapuggalà esa Bhagavato sÃvakasaÇgho || Ãhuneyyo pÃhuneyyo dakkhiïeyyo a¤jalÅkaraïÅyo anuttaram pu¤¤akhettaæ lokassà ti || || 8. Ariyakantehi sÅlehi sama¤¤Ãgato hoti akhaï¬ehi acchiddehi asabalehi akammÃsehi bhÆjissehi vi¤¤Æpasatthehi aparÃmaÂÂhehi samÃdhisaævattanikehi || || 9. Imehi catuhi dhammehi samannÃgato hoti || || 10. Yo ca bhikkhave catunnam dÅpÃnam paÂilÃbho yo ca catunnaæ dhammÃnam paÂilÃbho || || Catunnaæ dÅpÃnam paÂilÃbho catunnaæ dhammÃnam paÂilÃbhassa kalaæ nagghati soÊasinti || || #< SN_5,55(11).2. (2) Ogadha or SaÂayhaæ.># 3. Catuhi bhikkhave dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinÅpÃtadhammo niyato sambodhiparÃyano || || Katamehi catuhi || || 4. Idha bhikkhave ariyasÃvako buddhe aveccappasÃdena samannÃgato hoti || || Iti pi so Bhagavà arahaæ || pe || satthà devamanussÃnam buddho bhagavà ti || || 5--6. Dhamme || {SaÇgho} || || 7. Ariyakantehi sÅlehi samannÃgato hoti || akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || #<[page 344]># %<344 SotÃpatti-Saæyuttam LV.>% 8. Imehi kho bhikkhave catuhi dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano ti || || 9. Idam avoca Bhagavà idam vatvà Sugato etad avoca satthà || || Yesaæ saddhà ca sÅla¤ca || pasÃdo dhammadassanaæ || te ve kÃle na paccanti || brahmacariyogadhaæ sukhan ti || || #< SN_5,55(11).3. (3) DighÃvu.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2. Tena kho pana samayena DÅghÃvu upÃsako ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || 3. Atha kho DÅghÃvu upÃsako pitaraæ Jotikaæ gahapatim Ãmantesi || Ehi tvaæ gahapati yena Bhagavà tenupasaÇkama || upasaÇkamitvà mama vacanena Bhagavato pÃde sÅrasà vanda || DÅghÃvu bhante upÃsako ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || so Bhagavato pÃde sirasà vandati || || Evaæ ca vadehi SÃdhu kira bhante Bhagavà yena DÅghÃvussa upÃsakassa nivesanaæ tenupasaÇkamatu anukampam upÃdÃyÃti || || Evaæ tÃtà ti kho Jotiko gahapati DÅghÃvussa upÃsakassa paÂissutvà yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 4. Ekam antaæ nisinno kho Jotiko gahapati Bhagavantam etad avoca || DÅghÃvu bhante upÃsako ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || So Bhagavato pÃde sirasà vandati || eva¤ca vadeti SÃdhu kira bhante Bhagavà yena DÅghÃvussa upÃsakassa nivesanaæ tenupasaÇkamatu anukampam upÃdÃyÃti || || AdhivÃsesi Bhagavà tuïhÅbhÃvena || || 5. Atha kho Bhagavà nivÃsetvà pattacÅvaram ÃdÃya yena DÅghÃvussa upÃsakassa nivesanaæ tenupasaÇkami || #<[page 345]># %< Saæyutta-NikÃya. 345>% upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || nisajja kho Bhagavà DÅghÃvum upÃsakam etad avoca || || Kacci te DÅghÃvu khamanÅyam kacci yÃpanÅyaæ kacci dukkhà vedanà paÂikkamanti no abhikkamanti patikkamo sÃnam pa¤¤Ãyati no abhikkamoti || || Na me bhante khamanÅyaæ na yÃpanÅyaæ baÊhà me dukkhà abhikkamanti no patikkamanti abhikkamo sÃnam pa¤¤Ãyati no paÂikkamo ti || || 6. Tasmà ti ha te DÅghÃvu evaæ sikkhitabbaæ || Buddhe aveccappasÃdena samannÃgato bhavissÃmi || Iti pi so Bhagavà arahaæ || pe || satthà devamanussÃnam buddho bhagavà ti || pe [pa] || || Dhamme || pe [pa] || SaÇghe || pe [pa] || Ariyakantehi sÅlehi samannÃgato bhavissÃmi akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || Eva¤hi te DÅghÃvu sikkhitabban ti || || 7. YÃnimÃni bhante Bhagavatà cattÃri sotÃpattiyaÇgÃni desitÃni || saævijjante te dhammà mayi aha¤ ca tesu sandissÃmi || aha¤ hi bhante buddhe aveccappasÃdena samannÃgato || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || Ariyakantehi sÅlehi samannÃgato akhaï¬ehi || la-pe || samÃdhisaævattanikehÅ ti || || Tasmà ti ha tvam DÅghÃvu imesu catusu sotÃpattiyaÇgesu patiÂÂhÃya cha vijjÃbhÃgiye dhamme {uttariæ bhÃveyyÃsi} || || 8. Idha tvam DÅghÃvu sabbesaÇkhÃresu aniccÃnupassÅ viharÃhi || anicce dukkhasa¤¤Å dukkhe anattasa¤¤Å pahÃnasa¤¤Å virÃgasa¤¤Å nirodhasa¤¤Å ti || || Evaæ hi te DÅghÃvu sikkhitabban ti || || Ye me bhante Bhagavatà cha vijjÃbhÃgiyà dhammà desità || saævijjante te dhammà mayi ahaæ ca tesu dhammesu sandissÃmi || aha¤hi bhante sabbasaÇkhÃresu aniccÃnupassÅ viharÃmi || anicce dukkhasa¤¤Å dukkhe anattasa¤¤Å pahÃnasa¤¤Å virÃgasa¤¤Å nirodhasa¤¤Å || || 9. Api ca me bhante evaæ hoti mÃhevÃyaæ Jotiko gahapati mamaccayena vighÃtam ÃpajjÅti || || #<[page 346]># %<346 SotÃpatti-Saæyuttam LV.>% Mà tvaæ tÃta DÅghÃvu evam manasÃkÃsi || || IÇgha tvaæ tÃta DÅghÃvu yad eva te Bhagavà Ãha tad eva tvaæ sÃdhukam manasi karohÅ ti || || 10. Atha kho Bhagavà DÅghÃvum upÃsakam iminà ovÃdena ovaditvà uÂÂhÃyÃsanà pakkÃmi || || 11. Atha kho DÅghÃvu upÃsako acirapakkantassa Bhagavato kÃlam akÃsi || || 12. Atha kho sambahulà bhikkhÆ yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || Yo so bhante DÅghÃvu nÃma upÃsako Bhagavatà saÇkhittena ovÃdena ovÃdito so kÃlaÇkato || tassa kà gati ko abhisamparÃyo ti || || Paï¬ito bhikkhave DÅghÃvu upÃsako ahosi paccapÃdi dhammassÃnudhammaæ na ca dhammÃdhikaraïaæ vihesesi || || 13. DÅghÃvu bhikkhave upÃsako pa¤cannam orambhÃgiyÃnaæ samyojanÃnam parikkhayà opapÃtiko hoti tattha parinibbÃyi anÃvattidhammo tasmà lokà ti || || #< SN_5,55(11).4. (4) SÃriputta1.8># 1. Ekaæ samayam Ãyasmà ca SÃriputto ayasmà ca ùnando SÃvatthiyaæ viharanti Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho Ãyasmà ùnando sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito || la || || Ekam antaæ nisinno kho Ãyasmà ùnando Ãyasmantaæ SÃriputtam etad avoca || || 3. KatÅnam nu kho Ãvuso SÃriputta dhammÃnam samannÃgamanahetu evam ayam pajà Bhagavatà vyÃkatà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || || #<[page 347]># %< Saæyutta-NikÃya. 347>% Catunnaæ kho Ãvuso dhammÃnaæ samannÃgamanahetu evam ayam pajà Bhagavatà vyÃkatà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà || katamesaæ catunnaæ || || 4. IdhÃvuso ariyasÃvako buddhe aveccappasÃdena samannÃgato hoti || || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || {SaÇghe} || ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || 5. Imesaæ kho Ãvuso catunnaæ dhammÃnaæ samannÃgamanahetu evam ayam pajà Bhagavatà vyÃkatà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || || #< SN_5,55(11).5. (5) SÃriputta2.3># 2. Atha kho Ãyasmà SÃriputto yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinnaæ kho Ãyasmantaæ SÃriputtam Bhagavà etad avoca || || 3. SotÃpattiyaÇgaæ sotÃpattiyaÇgan ti hidaæ SÃriputta vuccati || katamaæ nu kho SÃriputta sotapattiyaÇgan ti || || Sappurisasaæsevo hi bhante sotÃpattiyaÇgaæ || saddhammasavanaæ sotÃpattiyaÇgaæ || yonisomanasikÃro sotÃpattiyaÇgaæ || dhammÃnudhammapaÂipatti sotÃpattiyaÇgan ti || || SÃdhu SÃriputta sÃdhu SÃriputta || sappurisasaæsevo-dhammÃnudhammapaÂipatti sotÃpattiyaÇgaæ || || 4. Soto soto ti ha SÃriputta vuccati || katamo nu kho SÃriputta soto ti || || Ayam eva hi bhante ariyo aÂÂhaÇgiko maggo soto || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhÅ ti || || SÃdhu sÃdhu SÃriputta || ayam eva hi SÃriputta ariyo aÂÂhaÇgiko maggo soto || seyyathÅdaæ || sammÃdiÂÂhi || la-pe || sammÃsamÃdhi || || #<[page 348]># %<348 SotÃpatti-Saæyuttam LV.>% 5. SotÃpanno sotÃpanno ti hidaæ SÃriputta vuccati || katamo nu kho SÃriputta sotÃpanno ti || || Yo hi bhante iminà ariyena aÂÂhaÇgikena maggena samannÃgato || ayaæ vuccati sotÃpanno yoyam Ãyasmà evaæ nÃmo evaæ gotto ti || || SÃdhu sÃdhu SÃriputta yo hi SÃriputta iminà ariyena aÂÂhaÇgikena maggena samannÃgato ayaæ vuccati sotÃpanno yoyaæ Ãyasmà evaænÃmo evaægotto ti || || #< SN_5,55(11).6. (6) Thapatayo.># 1. SÃvatthi nidÃnaæ || || 2. Tena kho pana samayena sambahulà bhikkhÆ Bhagavato cÅvarakammam karonti NiÂÂhitacÅvaro Bhagavà temÃsaccayena cÃrikam pakkamissatÅ tÅ || || 3. Tena kho pana samayena IsidattapurÃïà thapatayo SÃdhuke paÂivasanti kenacid eva karaïÅyena || assosuæ kho IsidattapurÃïà thapatayo Sambahulà kira bhikkhÆ Bhagavato cÅvarakammaæ karonti NiÂÂhitacÅvaro Bhagavà temÃsaccayena cÃrikam pakkamissatÅ ti || || 4. Atha kho IsidattapurÃïà thapatayo magge purisaæ Âhapesuæ || Yadà tvam ambho purisa passeyyÃsi Bhagavantam Ãgacchantam arahantaæ sammÃsambuddhaæ || atha kho amhÃkam ÃroceyyÃsÅ ti || || 5. DvÅhatÅhaæ Âhito kho so puriso addasa Bhagavantaæ dÆrato va Ãgacchantam || disvà yena IsidattapurÃïà thapatayo tenupasaÇkami || upasaÇkamitvà IsidattapurÃïe thapatayo etad avoca || Ayaæ so bhante Bhagavà Ãgacchati arahaæ sammÃsambuddho || yassa dÃni kÃlam ma¤¤athà ti || || 6. Atha kho IsidattapurÃïà thapatayo yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà BhÃgavantam piÂÂhito pitthito anubandhiæsu || || 7. Atha kho Bhagavà maggà okkamma yena a¤¤ataraæ rukkhamÆlaæ tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi #<[page 349]># %< Saæyutta-NikÃya. 349>% \<[... content straddling page break has been moved to the page above ...]>/ || IsidattapurÃïà pi kho thapatayo Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || || Ekam antaæ nisinnà kho te IsidattapurÃïà thapatayo Bhagavantam etad avocuæ || || 8. Yadà mayam bhante Bhagavantaæ suïÃma SÃvatthiyà Kosalesu cÃrikam pakkamissatÅ ti || hoti no tasmiæ samaye anattamanatà hoti domanassaæ DÆre no Bhagavà bhavissatÅ ti || Yadà pana mayam bhante Bhagavantaæ suïÃma SÃvatthiyà Kosalesu cÃrikam pakkanto tÅ || hoti no tasmiæ samaye anattamanatà hoti domanassaæ DÆre no Bhagavà ti || || 9. Yadà mayam bhante Bhagavantaæ suïÃma Kosalehi Malle cÃrikam pakkamissatÅ ti || hoti no {tasmiæ} samaye anattamatà hoti domanassaæ DÆre no Bhagavà bhavissatÅ ti || Yadà pana mayam bhante Bhagavantaæ suïÃma Kosalehi Malle cÃrikam pakkanto ti || hoti no tasmiæ samaye anattamanatà hoti domanassaæ DÆre no Bhagavà ti || || 10. Yadà mayam bhante suïÃma Bhagavantaæ Mallehi Vajjim cÃrikam pakkamissatÅ ti || hoti no tasmiæ samaye anattamanatà hoti domanassaæ DÆre no Bhagavà bhavissatÅ ti || || Yadà pana mayam bhante Bhagavantaæ suïÃma Mallehi Vajjiæ cÃrikam pakkanto ti || hoti no tasmiæ samaye anattamanatà hoti domanassaæ DÆre no Bhagavà ti || || 11. Yadà mayam bhante Bhagavantaæ suïÃma VajjÅhi KÃsiæ cÃrikam pakkamissatÅ ti || hoti no tasmiæ samaye anattamanatà hoti domanassaæ DÆre no Bhagavà bhavissatÅ ti || || Yadà pana mayam bhante Bhagavantaæ suïÃma VajjÅhi KÃsim cÃrikam pakkanto ti || hoti no tasmiæ samaye anattamanatà hoti domanassaæ DÆre no Bhagavà ti || || 12. Yadà mayam bhante Bhagavantam suïÃma KÃsÅhi Magadhe cÃrikam pakkamissatÅ ti || hoti no tasmiæ samaye anattamanatà hoti domanassaæ DÆre no Bhagavà bhavissatÅ ti #<[page 350]># %<350 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Yadà pana mayam bhante Bhagavantaæ suïÃma KÃsÅhi MÃgadhe cÃrikam pakkanto ti hoti anappakà no tasmiæ samaye anattamanatà hoti anappakaæ domanassaæ DÆre no Bhagavà ti || || 13. Yadà mayam bhante Bhagavantaæ suïÃma MÃgadhehi KÃsiæ carikam pakkamissatÅ ti || hoti no tasmiæ samaye attamanatà hoti somanassaæ ùsanne no Bhagavà bhavissatÅ ti || || Yadà pana mayam bhante Bhagavantaæ suïÃma MÃgadhehi KÃsim cÃrikam pakkanto ti || hoti no tasmiæ samaye attamanatà hoti somanassaæ ùsanne no Bhagavà ti || || 14. Yadà mayam bhante suïoma KÃsÅhi VajjÅ || pe || || 15. VajjÅhi [Malle] || || 16. Mallehi Kosale || || 17. Yadà pana bhante Bhagavantaæ {suïÃma} Kosalehi SÃvatthiæ cÃrikam pakkamissatÅ ti || hoti no tasmiæ samaye attamanatà hoti somanassam ùsanne no Bhagavà bhavissatÅ ti || Yadà pana mayam bhante Bhagavantaæ sunÃma SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme ti || anappakà no tasmiæ samaye attamanatà hoti anappakaæ somanassam ùsanne no Bhagavà ti || || 18. Tasmà ti ha thapatayo sambÃdho gharÃvÃso rajÃpatho abbhokÃso pabbajà ala¤ca pana vo thapatayo appamÃdÃyà ti || || 19. Atthi kho no bhante etamhà sambÃdhà a¤¤o sambÃdhataro ceva sambÃdhasaÇkhÃtataro cÃti || || #<[page 351]># %< Saæyutta-NikÃya. 351>% Katamo pana vo thapatayo etamhà sambÃdhà a¤¤o sambÃdho sambÃdhataro ceva sambÃdhasaÇkhÃtataro cà ti || || 20. Idha mayam bhante yadà rÃjà PasenadÅ Kosalo uyyÃnabhÆmiæ niyyÃtukÃmo hoti || ye te ra¤¤o Pasenadissa Kosalassa nÃgà opavayhà te kappetvà yà tà ra¤¤o Pasenadissa Kosalassa pajÃpatiyo piyà manÃpà tà ekam purato ekam pacchato nisÅdÃpema || || TÃsaæ kho pana bhante bhÃginÅnam evarÆpo gandho hoti seyyathÃpi nÃma gandhakaraï¬akassa tÃvad eva vivariyamÃnassa yathà taæ rÃjaka¤¤Ãnaæ gandhena vibhÆsitÃnaæ || tÃsaæ kho pana bhante bhaginÅnam evarÆpo kÃyasamphasso hoti seyyathÃpi nÃma thulapicuno và yathà taæ rÃjaka¤¤Ãnaæ sukhedhitÃnaæ || tasmiæ kho pana bhante samaye nÃgo pi rakkhitabbo hoti || tà pi bhaginiyo rakkhitabbà || attà pi rakkhitabbo hoti || || 21. Na kho pana mayam bhante abhijÃnÃma tÃsu bhaginÅsu pÃpakaæ cittam uppÃdetà || ayaæ kho no bhante etamhà sambÃdhà a¤¤o sambÃdho sambÃdhataro ceva sambÃdhasaÇkhÃtataro cà ti || || 22. Tasmà ti ha thapatayo sambÃdho gharÃvÃso rajÃpatho abbhokÃso pabbajà alaæ ca pana vo thapatayo appamÃdÃya || || 23. Catuhi kho thapatayo dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano || katamehi catuhi || || 24. Idha thapatayo ariyasÃvako buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || pe [pa] || SaÇghe || vigatamalamaccherena cetasà agÃram ajjhÃvasati || muttacÃgo payatapÃïÅ vossaggarato yÃcayogo dÃnasaævibhÃgarato || || Ime hi kho thapatayo catuhi dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano #<[page 352]># %<352 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 25. Tumhe kho thapatayo Buddhe aveccappasÃdena samannÃgato hoti Iti pi so Bhagavà || la-pe || satthà devamanussÃnaæ buddho bhagavà ti || Dhamme || SaÇghe || Yaæ kho pana ki¤ci kule deyyadhammaæ sabban tam appaÂivibhattaæ sÅlavantehi kalyÃïadhammehi || || 26. Taæ kim ma¤¤atha thapatayo || katividhà te Kosalesu manussà ye tumhÃkaæ samasamà yad idaæ dÃna{saævibhÃge} ti || || 27. LÃbhà no bhante suladdhaæ no bhante yesaæ no Bhagavà evam pajÃnÃtÅ ti || || #< SN_5,55(11).7. (7) VeÊudvÃreyyÃ.># 1. Evam me sutam ekam samayam Bhagavà Kosalesu cÃrikaæ caramÃno mahatà bhikkhusaÇghena saddhim yena VeÊudvÃraæ nÃma KosalÃnam brÃhmaïagÃmo tad avasari || || 2. Assosuæ kho te VeÊudvÃreyyakà brÃhmaïagahapatikà Samaïo khalu bho Gotamo sakyaputto sakyakulà pabbajito Kosalesu cÃrikaæ caramÃno mahatà bhikkhusaÇghena saddhiæ VeÊudvÃram anuppatto || || Taæ kho pana Bhagavantam Gotamam evaæ kalyÃïakittisaddo abbhuggato || Iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi satthà devamanussÃnam buddho bhagavà ti || so imaæ lokam sadevakaæ samÃrakaæ sabrahmakam sassamaïabrÃhmaïim pajam sadevamanussaæ sayam abhi¤¤Ã sacchikatvà pavedeti || so dhammaæ deseti ÃdikalyÃïam majjhe kalyÃïam pariyosÃïakalyÃnam sÃttham savya¤janaæ kevalaparipuïïam parisuddham brahmacariyam pakÃseti || || SÃdhu kho pana tathÃrÆpÃnam arahataæ dassanaæ hoti || || #<[page 353]># %< Saæyutta-NikÃya. 353>% 3. Atha kho te VeÊudvÃreyyakà brÃhmaïagahapatikà yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà appekacce Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || appekacce Bhagavatà saddhiæ sammodiæsu || sammodaniyaæ katham sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdiæsu || appekacce yena Bhagavà tena¤jaliæ païÃmetvà ekam antaæ nisÅdiæsu || appekacce Bhagavato santike nÃmagottaæ sÃvetvà ekam antaæ nisÅdiæsu || appekacce tunhÅbhÆtà ekam antaæ nisÅdiæsu || || 4. Ekam antaæ nisinnà kho te VeÊudvareyyÃkà brÃhmaïagahapatikà Bhagavantam etad avocuæ || || Mayam bho Gotama evaækÃmà evaæchandà evamadhippÃyà || puttasambÃdhasayanam ajjhÃvaseyyÃma || kÃsikacandanam paccanubhaveyyÃma || mÃlÃgandhavilepanam dhÃreyyÃma || jÃtarÆparajataæ sÃdiyeyyÃma || kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjeyyÃma || || Tesaæ no bhavaæ Gotamo amhÃkam evaækÃmÃnam evaæchandÃnam evamadhippÃyÃnaæ tathà dhammaæ desetu yathà mayaæ puttasambÃdhasayanam ajjhÃvaseyyÃma || la || sugatiæ saggam lokam upapajjeyyÃmà ti || || 5. AttÆpanÃyikaæ vo gahapatayo dhammapariyÃyaæ desissÃmi || tam suïÃtha || sÃdhukam manasi karotha bhÃsissÃmÅ ti || || Evam bho ti kho te VeÊudvÃreyyakà brÃhmaïagahapatikà Bhagavato paccassosuæ || || Bhagavà etad avoca || || Katamo gahapatayo attÆpanÃyiko dhammapariyÃyo || || 6. Idha gahapatayo ariyasÃvako iti paÂisa¤cikkhati || Ahaæ kho smi jÅvitukÃmo amaritukÃmo sukhakÃmo dukkhapaÂikkÆlo || yo kho maæ jÅvitukÃmam amaritukÃmaæ sukhakÃmaæ dukkhapaÂikkÆlam jÅvità voropeyya na me tam assa piyam manÃpaæ || || Aha¤ceva kho pana paraæ jÅvitukÃmam amaritukÃmam sukhakÃmam dukkhapaÂikÆlaæ jÅvità voropeyyam || parassa tam assa appiyam amanÃpaæ || || Yo kho myÃyaæ dhammo appiyo amanÃpo parassa peso dhammo appiyo amanÃpo #<[page 354]># %<354 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || yo kho myÃyam dhammo appiyo amanÃpo kathÃhaæ paraæ tena saæyojeyyan ti || || So iti paÂisaÇkhÃya attanà ca pÃnÃtipÃtà paÂivirato hoti || paraæ ca pÃïÃtipÃtà veramaïiyà samÃdapeti || pÃïÃtipÃtà veramaïiyà vaïïam bhÃsati || || Evam assÃyaæ kÃyasamÃcÃro ti koÂiparisuddho hoti || || 7. Puna ca param gahapatayo ariyasÃvako iti paÂisa¤cikkhati || || Yo kho me adinnam theyyasaÇkhÃtam Ãdiyeyya || na me tam assa piyam manÃpam || ahaæ ce va kho pana parassa adinnam theyyasaÇkhÃtam Ãdiyeyyaæ || parassa pi tam assa appiyam amanÃpaæ || || Yo kho myÃyaæ dhammo appiyo amanÃpo parassa peso dhammo appiyo amanÃpo || yo kho myÃyaæ dhammo appiyo amanÃpo kathÃham paraæ tena saæyojeyyanti || || So iti paÂisaÇkhÃya attÃna¤ca adinnÃdÃnà paÂivirato hoti || para¤ca adinnÃdÃnà veramaïiyà samÃdapeti || adinnÃdÃnà veramaïiyà ca vaïïam bhÃsati || || Evam assÃyam kÃyasamÃcÃro ti koÂiparisuddho hoti || || 8. Puna ca param gahapatayo ariyasÃvako iti paÂisa¤cikkhati || || Yo kho me dÃresu cÃrittam Ãpajjeyya || na me tam assa piyam manÃpam || ahaæ ceva kho pana parassa dÃresu cÃrittam Ãpajjeyyaæ || parassa pi tam assa appiyam amanÃpaæ || yo kho myÃyaæ dhammo appiyo amanÃpo parassa peso dhammo appiyo amanÃpo || kathÃham paraæ tena saæyojeyyan ti || so iti paÂisaÇkhÃya attanà ca kÃmesu micchÃcÃrà paÂivirato hoti || paraæ ca kÃmesu micchÃcÃrà veramaïiyà samÃdapeti || kÃmesu micchÃcÃrà veramaïiyà ca vaïïam bhÃsati || || Evam assÃyaæ kÃyasamÃcÃro ti koÂiparisuddho ti || || 9. Puna ca paraæ gahapatayo ariyasÃvako iti patisaæcikkhati || || Yo kho me musÃvÃdena attham bha¤jeyya na me tam assa piyam manÃpaæ || aha¤ ceva kho pana parassa musÃvÃdena attham bha¤jeyyam parassa pi tam assa appiyam amanÃpaæ || || Yo kho myÃyaæ dhammo appiyo amanÃpo || parassa peso dhammo appiyo amanÃpo || #<[page 355]># %< Saæyutta-NikÃya. 355>% yo kho myÃyaæ dhammo appiyo amanÃpo || kathÃham paraæ tena saæyojeyyan ti || || So iti paÂisaÇkhÃya attanà ca musÃvÃdà paÂivirato hoti || para¤ ca musÃvÃdà veramaïiyà samÃdapeti || musÃvÃdà veramaïiyà vaïïam bhÃsati || || Evam assÃyam vacÅsamÃcÃro ti koÂiparisuddho hoti || || 10. Puna ca paraæ gahapatayo ariyasÃvako iti paÂisa¤cikkhati || || Yo kho maæ pisuïÃya vÃcÃya mittehi bhedeyya na me tam assa piyam manÃpam || aha¤ ceva kho pana paraæ pisuïÃya vÃcÃya mittehi bhedeyyaæ parassa pi tam assa appiyam amanÃpam || la || Evaæ assÃyaæ vÃcÅsamÃcÃro ti koÂiparisuddho hoti || || 11. Puna ca paraæ gahapatayo ariyasÃvako iti paÂisa¤cikkhati || || Yo kho mam pharusÃya vÃcÃya samudÃcareyya na me tam assa piyam manÃpam || aha¤ ceva kho pana param pharusÃya vÃcÃya samudÃcareyyam parassa pi tam assa appiyam amanÃpaæ || || Yo kho myÃyaæ dhammo || pa || || Evam assÃyaæ vacÅsamÃcÃro ti koÂiparisuddho hoti || || 12. Puna ca paraæ gahapatayo ariyasÃvako iti paÂisa¤cikkhati || Yo kho mam sampabhÃsena samphappalÃpabhÃsena samudÃcareyya na me tam assa piyam manÃpaæ || aha¤ ceva kho pana param sampabhÃsena samphappalÃpabhÃsena samudÃcareyya || parassa pi tam assa appiyam amanÃpaæ || || Yo kho myÃyam dhammo appiyo amanÃpo parassa peso dhammo appiyo amanÃpo || yo myÃyam dhammo appiyo amanÃpo kathÃham paraæ tena saæyojeyyanti || || So iti patisaÇkhÃya attanÃca samphappalÃpà paÂivirato hoti || paraæ ca samphappalÃpà veramaïiyà samÃdapeti || samphappalÃpà veramaïiyà ca vaïïam bhÃsati || || Evam assÃyam vacÅsamÃcÃro ti koÂiparisuddho hoti || || 13. So Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || sattha devamanussÃnaæ buddho bhagavà ti || || #<[page 356]># %<356 SotÃpatti-Saæyuttam LV.>% 14. Dhamme || || 15. SaÇghe aveccappasÃdena samannÃgato hoti || supaÂipanno Bhagavato sÃvakasaÇgho || la-pe || anuttaram pu¤¤akkhettam lokassà ti || || 16. Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la || {samÃdhisaævattanikehi} || || 17. Yato kho gahapatayo ariyasÃvako imehi sattahi saddhammehi samannÃgato hoti || imehi catuhi ÃkaÇkhiyehi ÂhÃnehi so ÃkaÇkhamÃno attanà và attÃnaæ vyÃkareyya KhÅïanirayo mhi khÅïatiracchÃnayoniko khÅïapittivisayo khÅïÃpÃyaduggativinipÃto || sotÃpanno ham asmi avinipÃtadhammo niyato sambodhiparÃyano ti || || 18. Evaæ vutte VeÊudvÃreyyakà brÃhmaïagahapatikà Bhagavantam etad avocuæ || || Abhikkantaæ bho Gotama || la-pe || ete mayam bhagavantaæ Gotamaæ saraïaæ gacchÃma dhamma¤ca bhikkhusaÇgha¤ca || UpÃsake no bhavaæ Gotamo dhÃretu ajjatagge pÃnupete saraïaæ gate ti || || #< SN_5,55(11).8. (8) Gi¤jakÃvasatha1.># 1. Evam me sutam ekaæ samayam Bhagavà ¥Ãtike viharati Gi¤jakÃvasathe || || 2. Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam etad avoca || SÃÊho nÃma bhante bhikkhu kÃlakato tassa kà gati ko abhisamparÃyo || Nandà nÃma bhante bhikkhunÅ kÃlakatà tassà kà gati ko abhisamparÃyo || Sudatto nÃma bhante upÃsako kÃlakato tassa kà gati ko abhisamparÃyo || SujÃtà nÃma bhante upÃsikà kÃlakatà tassà kà gati ko abhisamparÃyo ti || || 3. SÃÊho ùnanda bhikkhu kÃlakato asavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || || Nandà ùnanda bhikkhunÅ kÃlakatà pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà opapÃtikà tattha parinibbÃyinÅ anÃvattidhammà tasmà lokà #<[page 357]># %< Saæyutta-NikÃya. 357>% \<[... content straddling page break has been moved to the page above ...]>/ || || Sudatto ùnanda upÃsako kÃlakato tiïïaæ saæyojanÃnam parikkhayà rÃgadosamohÃnaæ tanuttà sakadÃgÃmÅ sakid eva imaæ lokam Ãgantvà dukkhassantaæ karissati || || SujÃtà ùnanda upÃsikà kÃlakatà tiïïam sa¤¤oja¤Ãnaæ parikkhayà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà || || 4. Anacchariyaæ kho panetam ùnanda yaæ manussabhÆto kÃlaæ kareyya || tasmim tasmiæ ce maæ kÃlakate upasaÇkamitvà etam attham paÂipucchissatha || vihesà pesà ùnanda assa TathÃgatassa || tasmà ti hÃnanda dhammÃdÃsaæ nÃma dhammapariyÃyaæ desissÃmi || yena samannÃgato ariyasÃvako ÃkaÇkhamÃno attanà và attÃnaæ vyÃkareyya KhÅïanirayo mhi khÅïatiracchÃnayoniko khÅnapittivisayo khÅïÃpÃyaduggativinipÃto || sotÃpanno hamasmi avinipÃtadhammo niyato sambodhiparÃyano || || 5. Katamo ca so ùnanda dhammÃdÃso dhammapariyÃyo || yena samannÃgato ariyasÃvako ÃkaÇkhamÃno attanà va attÃnaæ vyÃkareyya || KhÅïanirayo mhi sotÃpanno hamasmi avinipÃtadhammo niyato sambodhiparÃyano || || 6. Idha ùnanda ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || || Iti pi so Bhagavà || pa-pe || satthà devamanussÃnam buddho bhagavà ti || dhamme || saÇghe || ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || 7. Ayaæ kho so ùnanda dhammÃdÃso dhammapariyÃyo || yena samannÃgato ariyasÃvako ÃkaÇkhamÃno attanà va attÃnaæ vyÃkareyya khÅïanirayo mhi khÅïatiracchÃnayoniko khÅnapittivisayo khÅnÃpÃyaduggativinipÃto || sotÃpanno ham asmi avinipÃtadhammo niyato sambodhiparÃyano ti || || 8. TÅïi pi suttÃni ekanidÃnÃni || || #<[page 358]># %<358 SotÃpatti-Saæyuttam LV.>% #< SN_5,55(11).9. (9) Gi¤jakÃvasatha 2.># 2. Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || Asoko nÃma bhante bhikkhu kÃlakato tassa kà gati ko abhisamparÃyo || Asokà nÃma bhante bhikkhunÅ kÃlakatà || la || Asoko nÃma bhante upÃsako kÃlakato || la || Asokà nÃma bhante upÃsikà kÃlakatà tassà kà gati ko abhisamparÃyo ti || || 3--6. Asoko ùnanda bhikkhu kÃlakato ÃsavÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || || PurimaveyyÃkaraïena ekanidÃnaæ || || 7. Ayaæ kho so ùnanda dhammÃdÃso dhammapariyÃyo yena samannÃgato ariyasÃvako ÃkaÇkamÃno attanà va attÃnam vyÃkareyya KhÅïanirayomhi || khÅïatiracchÃyoniko khÅïapettivisayo khÅïÃpÃyaduggativinipÃto || sotÃpanno ham asmi avinipÃtadhammo niyato sambodhiparÃyano ti || || #< SN_5,55(11).10. (10) Gi¤jakÃvasatha3.># 2. Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || KakkaÂo nÃma bhante ¥Ãtike upÃsako kÃlakato tassa kà gati kho abhisamparÃyo || KÃÊiÇgo nÃma bhante ¥Ãtike upÃsako || Nikato nÃma bhante ¥atike upÃsako || KaÂissaho nÃma bhante || TuÂÂho nÃma bhante || SantuÂÂho nÃma bhante || Bhaddo nÃma bhante || Subhaddo nÃma bhante ¥Ãtike upÃsake kÃlakato tassa kà gati ko abhisamparÃyo ti || || 3. KakkaÂo ùnanda upÃsako kÃlakato pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà opapÃtiko tattha parinibbÃyÅ anÃvattidhammo tasmà lokà || KaÊiÇgo ùnanda #<[page 359]># %< Saæyutta-NikÃya. 359>% \<[... content straddling page break has been moved to the page above ...]>/ || Nikato ùnanda || KaÂissaho ùnanda || TuÂÂho ùnanda || SantuÂÂho ùnanda || Bhaddo ùnanda || Subhaddo ùnanda upÃsako kÃlakato pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà opapÃtiko tattha parinibbÃyÅ anÃvattidhammo tasmà lokà || sabbe ekagatikà kÃtabbà || || 4. Paropa¤¤Ãsa ùnanda ¥Ãtike upÃsakà kÃlakatà pa¤cannam orambhÃgiyÃnaæ samyojanÃïam parikkhayà opapÃtikà tattha parinibbÃyino anÃvattidhammà tasmà lokà || || SÃdhikanavuti ùnanda ¥Ãtike upÃsakà kÃlakatà tiïïaæ saæyojanÃnam parikkhayà rÃgadosamohÃnaæ tanuttà sakadÃgÃmino sakid eva imaæ lokam Ãgantvà dukkhassantaæ karissanti || || Cha atirekÃni kho ùnanda pa¤casatÃni ¥Ãtike upÃsakà kÃlakatà tiïïaæ saæyojanÃnam parikkhayà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà || || 5. Anacchariyaæ kho panetam ùnanda yam manussabhÆto kÃlaæ kareyya || || Tasmiæ tasmiæ ce maæ kÃlakate {upasaÇkamitvÃ} etam attham paÂipucchissatha || vihesà hesà ùnanda assa TathÃgatassa || tasmà ti hÃnanda dhammÃdÃsaæ nÃma dhammapariyÃyaæ desissÃmi || yena samannÃgato ariyasÃvako ÃkaÇkhamÃno attanà va attÃnam vyÃkareyya || KhÅïanirayo mhi || khÅïatiracchÃnayoniko khÅnapittivisayo khÅnÃpÃyaduggativinipÃto || sotÃpanno ham asmi avinipÃtadhammo niyato sambodhiparÃyano || || 6. Katamo ca so ùnanda dhammÃdÃso dhammapariyÃyo yena samannÃgato ariyasÃvako ÃkaÇkhamÃno attanà va attÃnaæ vyÃkareyya || pe || niyato sambodhiparÃyano || || #<[page 360]># %<360 SotÃpatti-Saæyuttam LV.>% 7. IdhÃnanda ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || 7. Ayaæ kho so ùnanda dhammÃdÃso dhammapariyÃyo yena samannÃgato ariyasÃvako ÃkaÇkhamÃno attanà va attÃnaæ vyÃkareyya || || KhÅïanirayo mhi || khÅïatiracchÃnayoniko khÅïapittivisayo || khÅnÃpÃyaduggativinipÃto || sotÃpanno ham asmi avinipÃtadhammo niyato sambodhiparÃyano ti || || VeÊudvÃravaggo pathamo || || Tassa uddÃnaæ || || RÃjà Ogadha DÅghÃvu || SÃriputtÃpare duve || Thapatayo VeÊudvÃreyyà || Gi¤jakÃvasathe tayo ti || || #< CHAPTER II.># SAHASSAKA-OR RùJAKùRAMA-VAGGO-DUTIYO. #< SN_5,55(11).11. (1) Sahassa.># 1. Ekaæ samayam Bhagavà SÃvatthiyaæ viharati RÃjakÃrÃme || || 2. Atha kho sahassabhikkhunisaÇgho yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || 3. Ekam antaæ Âhità kho tà bhikkhuniyo Bhagavà etad avoca || Catuhi kho bhikkhuniyo dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano || katamehi catuhi || || 4. Idha bhikkhuniyo ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || #<[page 361]># %< Saæyutta-NikÃya. 361>% 5. . Dhamme || SaÇghe || || 7. Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la[pe] || samÃdhisaævattanikehi || || 8. Imehi kho bhikkhuniyo catuhi dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano ti || || #< SN_5,55(11).12. (2) BrÃhmaïÃ.># 1. . SÃvatthi nidÃnam || || 3. BrÃhmanà bhikkhave udayagÃminiæ nÃma paÂipadam pa¤¤Ãpenti || te sÃvakam evaæ samÃdapenti || || Ehi tvam ambho purisa kÃlasseva uÂÂhÃya pÃcÅnamukho yÃhi || so tvam mà semhaæ parivajjehi || mà papÃtaæ || mà khÃïum || mà kaïÂakaæ ÂhÃnam || mà candanikaæ || mà oÊigallaæ || yattha papÃteyyÃsi tattheva maraïam ÃgaccheyyÃsi || Evaæ tvam ambho purisa kÃyassa bhedà param maraïà sugatim saggam lokam upapajjissasÅti || || 4. Taæ kho panetam bhikkhave brÃhmaïÃnaæ bÃlagamanam etam mÆÊhagamanam etam na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati || || Aha¤ ca kho bhikkhave ariyassa vinaye udayagÃminim paÂipadam pa¤¤Ãpemi || yà ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya {saævattati} || || Katamà ca yà bhikkhave udayagÃminÅ paÂipadà || yà ekantanibbidÃya || la-pe || nibbÃnÃya saævattati || || #<[page 362]># %<362 SotÃpatti-Saæyuttam LV.>% 5. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || pe-la || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || 6. Ayaæ kho sà bhikkhave udayagÃminÅ patipadà yà ekantanibbidÃya || la || nibbÃnÃya saævattatÅ ti || || #< SN_5,55(11).13. (3) ùnanda.># 1. Ekam samayam Ãyasmà ca ùnando Ãyasmà ca SÃriputto SÃvatthiyaæ viharanti Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho Ãyasmà SÃriputto sÃyaïhasamayam paÂisallÃïà vuÂÂhito yenÃyasmà ùnando tenupasaÇkami || upasaÇkamitvà Ãyasmatà ùnandena saddhiæ sammodi || sammodanÅyaæ katham sÃrÃïÅyaæ vÅtisÃretva ekam antaæ nisÅdi || ekam antam nisinno kho Ãyasmà SÃriputto Ãyasmantam ùnandam etad avoca || || 3. KatÅnam kho Ãvuso ùnanda dhammÃnam pahÃnà katÅnam dhammÃnaæ samannÃgamanahetu evam ayam pajà Bhagavatà vyÃkatà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || || 4. Catunnaæ kho Ãvuso dhammÃnam pahÃnà catunnam dhammÃnaæ samannÃgamanahetu evam ayam pajà Bhagavatà vyÃkatà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || katamesaæ catunnaæ || || 5. YathÃrÆpena kho Ãvuso Buddhe apasÃdena samannÃgato assutÃvà puthujjano kÃyassa bhedà param maraïà ÃpÃyam duggatiæ vinipÃtaæ nirayam upapajjati || tathÃrÆpassa Buddhe appasÃdo na hoti #<[page 363]># %< Saæyutta-NikÃya. 363>% \<[... content straddling page break has been moved to the page above ...]>/ || || YathÃrÆpena ca kho avuso Buddhe aveccappasÃdena samannÃgato sutavà ariyasÃvako kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjati || tathÃrÆpassa Buddhe aveccappasÃdo hoti || Iti pi so Bhagavà || pa-pe || satthà devamanussÃnam buddho bhagavà ti || || 6. YathÃrÆpena kho Ãvuso dhamme appasÃdena samannÃgato assutavà puthujjano kÃyassa bhe- pa- maapÃyaæ dug- vinipÃtaæ nirayam upapajjati || tathÃrupassa dhamme aveccappasÃdo na hoti || || YathÃrÆpena ca kho Ãvuso dhamme aveccappasÃdena samannÃgato sutavà ariyasÃvako kÃyassa bhe- pa- ma- sugatiæ saggaæ lokam upapajjati || tathÃrÆpassa dhamme aveccappasÃdo hoti || svÃkhyÃto Bhagavatà dhammo || la-pe || vi¤¤ÆhÅti || || 7. YathÃrÆpena kho Ãvuso saÇghe appasÃdena samannÃgato assutavà puthujjano kÃyassa bhe- pa- ma- apÃyam duggatiæ vinipÃtaæ nirayam upapajjati || tathÃrÆpassa saÇghe aveccappasÃdo na hoti || || YathÃrÆpena ca kho Ãvuso saÇghe aveccappasÃdena samannÃgato sutavà ariyasÃvako kÃyassa bhe- pa- ma- sugatiæ saggaæ lokam upapajjati || tathÃrÆpassa saÇghe aveccappasÃdo hoti || supaÂipanno Bhagavato sÃvakasaÇgho || la-pe || anuttaram pu¤¤akkhettaæ lokassà ti || || 8. YathÃrÆpena kho Ãvuso dussÅlyena samannÃgato assutavà puthujjano kÃyassa bhe- pa- ma- duggatiæ vinipÃtaæ nirayam uppajjati || tathÃrÆpassa dussÅlena hoti || || YathÃrÆpehi ca kho Ãvuso ariyakantehi sÅlehi samannÃgato sutavà ariyasÃvako kÃyassa bhe- pa- ma- sugatiæ saggaæ lokam upapajjati || tathÃrÆpassa ariyakantÃni sÅlÃni honti akhaï¬Ãni || la-pe || samÃdhisaævattanikÃni || || #<[page 364]># %<364 SotÃpatti-Saæyuttam LV.>% 9. Imesaæ kho Ãvuso catunnam dhammÃnam pahÃnà imesaæ catunnaæ dhammÃnaæ samannÃgamanahetu evam ayam pajà Bhagavatà vyÃkatà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || || #< SN_5,55(11).14. (4) Duggati.># 3. Catuhi bhikkhave dhammehi samannÃgato ariyasÃvako sabbaduggatibhayam samatikkanto hoti || katamehi catuhi || || 4--7. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || Dhamme || || SaÇghe || || Ariyakantehi sÅlehi samannÃgÃto hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || 8. Ime hi kho bhikkhave catuhi dhammehi samannÃgato ariyasÃvako sabbaduggatibhayaæ samatikkanto hotÅ ti || || #< SN_5,55(11).15. (5) Duggati2.># 3. Catuhi- -ariyasÃvako sabbaduggativinipÃtabhayaæ samatikkanto hoti || || 4--7. Idha bhikkhave ariyasÃvako Buddhe- || || 8. Imehi- ariyasÃvako sabbaduggativinipÃtabhayaæ samatikkanto hotÅ ti || || #< SN_5,55(11).16. (6) MittenÃmaccÃ1.># 3. Ye hi bhikkhave anukampeyyÃtha || ye ca sotabbam ma¤¤eyyum mittà và amaccà và ¤Ãti và sÃlohità và || te kho bhikkhave catusu sotÃpattiyaÇgesu samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà || katamesu catusu || || #<[page 365]># %< Saæyutta-NikÃya. 365>% 4. Buddhe aveccappasÃde samÃdapetabbà || [pe] || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || Ariyakantesu sÅlesu samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà akhaï¬esu || la || samÃdhisaævattanikesu || || 5. Ye bhikkhave anukampeyyÃtha || ye ca sotabbam ma¤¤eyyum mittà và amaccà và ¤Ãti và sÃlohità và te vo bhikkhave imesu catusu sotÃpattiyaÇgesu samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà ti || || #< SN_5,55(11).17. (7) MittenÃmaccÃ2.># 3. Ye bhikkhave anukampeyyÃtha || ye ca sotabbam ma¤¤eyyum mittà và amaccà và ¤ÃtÅvà sÃlohità và || te vo bhikkhave catusu sotÃpattiyaÇgesu samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà || katamesu catusu || || 4. Buddhe aveccappasÃde samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || Siyà bhikkhave catunnam mahÃbhÆtÃnam a¤¤athattam pathavÅdhatuyà ÃpodhÃtuyà tejodhÃtuyà vÃyodhÃtuyà || na tveva Buddhe aveccappasÃdenasamannÃgatassa ariyasÃvakassa siyà a¤¤athattaæ || tatridam a¤¤athattaæ || || So vata Buddhe aveccappasÃdena samannÃgato ariyasÃvako nirayaæ và tiracchÃnayonim và pittivisayaæ và upapajjissatÅ ti || netaæ ÂhÃnaæ vijjati || || 5--6. Dhamme || || {SaÇghe} || || 7. Ariyakantesu sÅlesu samÃdapetabbà nivesetabbà patiÂÂhapetabbà || akhaï¬esu || la-pe || samÃdhisaævattanikesu || || Siyà bhikkhave catunnam mahÃbhÆtÃnam a¤¤athattam pathavidhatuyà Ãpo- tejo- vÃyodhÃtuyà || na tveva ariyakantehi sÅlehi samannÃgatassa ariyasÃvakassa siyà a¤¤athattam #<[page 366]># %<366 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || tatridam a¤¤athattam || || So vata ariyakantehi sÅlehi samannÃgato ariyasÃvako nirayaæ và tiracchÃnayoniæ và pittivisayaæ và uppajjissatÅ ti netaæ ÂhÃnaæ vijjati || || 8. Ye bhikkhave anukampeyyÃtha || ye ca sotabbam ma¤¤eyyum mittà và amaccà và ¤atÅ và sÃlohità và || te vo bhikkhave imesu catusu sotÃpattiyaÇgesu samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà ti || || #< SN_5,55(11).18. (8) DevacÃrika1.># 1. SÃvatthinidÃnaæ || || 2. Atha kho Ãyasmà MahÃ-MoggalÃno seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃham pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya || evam eva Jetavane antarahito devesu TÃvatiæsesu pÃtur ahosi || || 3. Atha kho sambahulà TÃvatiæsakÃyikà devatÃyo yenÃyasmà MahÃ-MoggalÃno tenupasaÇkamiæsu || upasaÇkamitvà Ãyasmantam MahÃ-MoggalÃnam abhivÃdetvà ekam antam aÂÂhaæsu || || Ekam antaæ Âhità kho tà devatÃyo Ãyasmà MahÃ-MoggalÃno etad avoca || || 4. SÃdhu kho Ãvuso Buddhe aveccappasÃdena samannÃgamanaæ hoti || Iti pi so Bhagavà || la || satthà devamanussÃnam buddho bhagavà ti || || Buddhe aveccappasÃdena samannÃgamanahetu kho Ãvuso evam idhekacce sattà kÃyassa bhedà param maraïà sugatim saggaæ lokam upapajjatÅ ti || || 5.6. SÃdhu kho Ãvuso dhamme || SaÇghe || || 7. SÃdhu kho Ãvuso ariyakantehi sÅlehi samannÃgamanaæ hoti Ãkhaï¬ehi || la-pe || samÃdhisaævattÃnikehi || || #<[page 367]># %< Saæyutta-NikÃya. 367>% Ariyakantehi sÅlehi samannÃgamanahetu kho Ãvuso evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjantÅ ti || || 8. SÃdhu kho mÃrisa MoggalÃna Buddhe aveccappasÃdena samannÃgamanaæ hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || Buddhe aveccappasÃdena samannÃgamana hetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || 9--11. SÃdhu kho mÃrisa MoggalÃna dhamme || pe-[la] || {saÇghe} || ariyakantehi sÅlehi samannÃgamanaæ hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || Ariyakantehi sÅlehi samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjantÅ ti || || #< SN_5,55(11).19. (9) DevacÃrika2.># 1. Ekam samayaæ Ãyasmà MahÃ-MoggalÃno SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa Ãrame || || 2--7. Atha kho Ãyasmà MahÃ-MoggalÃno seyyathÃpi nÃma balavà puriso || pe || || 8--11. SÃdhu kho mÃrisa- osattà kÃyassa bhedà param maraïà sugatiæ saggam lokam upapannà ti || || #< SN_5,55(11).20. (10) DevacÃrika3.># 2. Atha kho Bhagavà seyyathÃpi nÃma balavà puriso || pe || evam eva Jetavane antarahito devesu TÃvatiæsesu pÃtur ahosi || || 3. Atha kho sambahulà TÃvatiæsakÃyikà devatÃyo yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekam antam aÂÂhaæsu #<[page 368]># %<368 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ekam antaæ Âhità kho tà devatÃyo Bhagavà etad avoca || || 4--7. SÃdhu kho Ãvuso Buddhe aveccappasÃdena samannÃgamanaæ hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || Buddhe aveccappasÃdena samannÃgamanahetu kho Ãvuso evam idhekacce sattà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà || || SÃdhu kho Ãvuso Dhamme || pe [pa] || SaÇghe || || Ariyakantehi sÅlehi samannÃgamanam hoti akhaï¬ehi || lape || samÃdhisaævattanikehi || || Ariyakantehi sÅlehi samannÃgamana hetu kho Ãvuso evam idhekacce sattà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || || 8--11. SÃdhu kho mÃrisa Buddhe aveccappasÃdena samannÃgamanaæ hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || Buddhe aveccappasÃdena samannÃgamanahetu kho mÃrisa evam ayam pajà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà || || SÃdhu kho mÃrisa Dhamme || || {SaÇghe} || ariyakantehi sÅlehi samannÃgamanaæ hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || Ariyakantehi sÅlehi samannÃgamanahetu kho mÃrisa evam ayam pajà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || || Sahassakavaggo dutiyo || || UddÃnaæ || || Sahassa BrÃhmaïà ùnando || Duggati apare duve || MittenÃmaccà dve vuttà || tayo ca DevacÃrikà ti || || #<[page 369]># %< Saæyutta-NikÃya. 369>% #< CHAPTER III. SARA×ùNIVAGGO TATIYO.># #< SN_5,55(11).21. (1) MahÃnÃma1.># 1. Evam me sutaæ ekaæ samayam Bhagavà Sakkesu viharati Kapilavatthusmiæ NigrodhÃrÃme || || 2. Atha kho MahÃnÃmo sakko yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho MahÃnÃmo sakko Bhagavantam etad avoca || || 3. Idam bhante Kapilavatthu iddhaæ ceva phita¤ca bahujanam Ãkiïïamanussam sambÃdhavyÆhaæ || || So khvÃham bhante Bhagavantaæ và {payirupÃsitvÃ} manobhÃvanÅye và bhikkhÆ sÃyaïhasamayaæ Kapilavatthum pavisanto bhante na pi hatthinà samÃgacchÃmi || bhante na pi assena samÃgacchÃmi || bhante na pi rathena samÃgacchÃmi || bhante na pi sakaÂena samÃgacchÃmi || bhante na pi purisena samÃgacchami || tassa mayham bhante {tasmiæ} samaye mussateva Bhagavantam Ãrabbha sati || mussati dhammam arabbha sati || mussati saÇgham Ãrabbha sati || || Tassa mayham bhante evaæ hoti || Imamhi cÃhaæ samaye kÃlaæ kareyyaæ kà mayhaæ gati ko abhisamparÃyo ti || || 4. Mà bhÃyi MahÃnÃma mà bhÃyi MahÃnÃma || apÃpakaæ te maraïam bhavissati apÃpikà kÃlaækiriyà || || Yassa kassaci MahÃnÃma dÅgharattaæ saddhÃparibhÃvitaæ cittaæ sÅlaparibhÃvitaæ cittaæ sutaparibhÃvitaæ cittaæ cÃgaparibhÃvitaæ cittam pa¤¤aparibhÃvitaæ cittaæ || tassa yo hi khvÃyaæ kÃyo rÆpÅ cÃtumahÃbhÆtiko mÃtÃpittikasambhavo odanakummÃsupacayo aniccucchÃdanaparimaddana-bhedana-viddhaæsanadhammo tam idheva kÃkà và khÃdanti gijjhà và khÃdanti kulalà và khÃdanti sunakhà và khÃdanti sigÃlà va khÃdanti vividhà và pÃïakajÃtà khÃdanti #<[page 370]># %<370 SotÃpatti-Samyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ya¤ca khvassa cittaæ dÅgharattaæ saddhÃparibhÃvitam sÅla-suta-cÃga-paribhÃvitaæ || tam uddhagÃmi hoti visesagÃmi || || 5. SeyyathÃpi MahÃnÃma puriso sappikumbham và telakumbham và gambhÅram udakarahadam ogÃhetvà bhindeyya || tatra yà assa sakkharà và kaÂhalà và sà adhogÃmÅ assa || ya¤ca khvassa tatra sappi và telaæ và tam uddhaægÃmÅ assa visesÃgamÅ || || Evam eva kho MahÃnÃma yassa kassaci dÅgharattaæ saddhÃparibhÃvitaæ cittaæ sÅlasuta-cÃga-pa¤¤ÃparibhÃvitaæ cittaæ || tassa hoti khvÃyam kÃyo rÆpÅ cÃtumahÃbhÆtiko mÃtÃpittikasambhavo odanakummÃsupacayo aniccucchÃdana-parimaddana-bhedanaviddhaæsanadhammo || tam idheva kÃkà và khÃdanti || gijjhà và khÃ- || kulalà và khÃ- || sunakhà và khÃ- || sigÃlà và khÃ- || vividhà và pÃïakajÃtà khÃdanti || || Ya¤ca khvassa taæ cittaæ dÅgharattaæ saddhÃparibhÃvitaæ sÅla-suttacÃgapa¤¤Ã paribhÃvitaæ || tam uddhaægÃmÅ hoti visesagÃmÅ || || 6. Tuyhaæ kho pana MahÃnama dÅgharattaæ saddhaparibhÃvitaæ cittam sÅla-suta-cÃga-pa¤¤ÃparibhÃvitaæ cittam #<[page 371]># %< Saæyutta-NikÃya. 371>% \<[... content straddling page break has been moved to the page above ...]>/ || mà bhÃyi MahÃnÃma mà bhÃyi MahÃnÃma apÃpakaæ te maraïam bhavissati apÃpikà kÃlakiriyà ti || || #< SN_5,55(11).22. (2) MahÃnÃma2.># 1. Evaæ me sutaæ- || || 2. Atha kho MahÃnamo- || || 3. Idam bhante Kapilavatthu- || || 4. Mà bhÃyi MahÃnÃma ma bhÃyi MahÃnÃma apÃpakaæ te maraïam bhavissati apÃpikà kÃlakiriyà || || Catuhi kho MahÃnÃma dhammehi samannÃgato ariyasÃvako nibbÃnaninno hoti nibbÃnapoïo nibbÃnapabbhÃro || katamehi catuhi || || 5. Idha MahÃnÃma ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || {SaÇghe} || || Ariyakantehi sÅlehi samannÃgato hoti || akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || 6. SeyyathÃpi MahÃnÃma rukkho pÃcinaninno pÃcÅnapoïo pÃcÅnapabbhÃro || so mÆle chinne katamena papateyyà ti || || Yena bhante ninno yena poïo yena pabbhÃro ti || || Evam eva kho MahÃnÃma imehi catuhi dhammehi samannÃgato ariyasÃvako nibbhÃnaninno nibbÃnapoïo nibbÃnapabbhÃro ti || || #< SN_5,55(11).23. (3) Godhà (or MahÃnÃma3).># 1. KapilavatthunidÃnaæ || || 2. Atha Kho MahÃnÃmo sakko yena Godhà sakko tenupasaÇkami || upasaÇkamitvà Godhaæ sakkam etad avoca || || #<[page 372]># %<372 SotÃpatti-Saæyuttam LV.>% 3. KatÅhi tvam Godhe dhammehi samannÃgataæ sotÃpannam puggalam ÃjÃnasi || avinipÃtadhÃmmaæ niyataæ sambodhiparÃyanan ti || || TÅhi khvÃham MahÃnÃma dhammehi samannÃgataæ sotÃpannam puggalam ÃjÃnÃmi avinipÃtadhammam niyatam sambodhiparÃyanaæ || || Katamehi tÅhi || || 4. Idha MahÃnÃma ariyÃsavako Buddha aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || {SaÇghe} aveccappasÃdena samannÃgato hoti || supaÂipanno Bhagavato sÃvakasaÇgho || la-[pe] || anuttaram pu¤¤akhettaæ lokassà ti || || Imehi khvÃham MahÃnÃma tÅhi dhammehi samannÃgataæ sotÃpannam puggalam ÃjÃnÃmi || avinipÃtadhammam niyataæ sambodhiparÃyanaæ || || 5. Tvam pana MahÃnÃma katÅhi dhammehi samannÃgataæ sotÃpannaæ puggalam ÃjÃnÃsi avinipÃtadhammaæ niyatam sambodhiparÃyanan ti || || Catuhi khvÃham bho Godhe dhammehi samannÃgatam sotÃpannam puggalam ÃjÃnÃmi avinipÃtadhammaæ niyataæ sambodhiparÃyanaæ || katamehi catuhi || || Idha Godhe ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || {SaÇghe} || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || Imehi khvÃham Godhe catuhi dhammehi samannÃgataæ sotÃpannam puggalam ÃjÃnÃmi avinipÃtadhammaæ niyataæ sambodhiparÃyanan ti || || 6. ùgamehi tvam MahÃnÃma Ãgamehi tvam MahÃnÃma || Bhagavà va etaæ jÃneyya etehi dhammehi samannÃgatam và asamannÃgataæ và ti || || ùyÃma Godhe yena Bhagavà tenupasaÇkameyyÃma || upasaÇkamitvà Bhagavato etam attham ÃrocessÃmà ti || || #<[page 373]># %< Saæyutta-NikÃya. 373>% 7. Atha kho MahÃnÃmo sakko Godhà ca sakko yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdiæsu || Ekam antaæ nisinno kho MahÃnÃmo sakko Bhagavantam etad avoca || || 8. IdhÃham bhante yena Godhà sakko tenupasaÇkamiæ || upasaÇkamitvà Godhaæ sakkam etad avocaæ || katÅhi tvaæ Godhe dhammehi samannÃgatam sotÃpannam puggalam ÃjÃnÃsi avinipÃta- ni- sambodhi- || || Evam vutte bhante Godhà sakkho mam etad avoca || || TÅhi khvÃham MahÃnÃma dhammehi samannÃgataæ sotÃpannam puggalam ÃjÃnÃmi avi- ni- sambodhi- || katamehi tÅhi || || Idha MahÃnÃma ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe aveccappasÃdena samannÃgato hoti || supaÂipanno Bhagavato sÃvakasaÇgho || la-pe || anuttaram pu¤¤akkhettaæ lokassà ti || || Imehi khvÃham MahÃnÃma tÅhi dhammehi samannÃgataæ sotÃpannam puggalam ÃjÃnÃmi avi- ni- sambodhi- || || Tvam pana MahÃnÃma katÅhi dhammehi samannÃgataæ sotÃpannam puggalam ÃjÃnÃsi avini- ni- sambodhiparÃyanan ti || || 9. Evaæ vuttÃham bhante Godham sakkam etad avocam || || Catuhi khvÃham Godhe dhammehi samannÃgatam sotÃpannam puggalam ÃjÃnÃmi avi- ni- sambodhi- || || Katamehi catuhi || || Idha Godhe ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam Buddho bhagavà ti || Dhamme || SaÇghe || ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || || la-pe || samÃdhisaævattanikehi || || Imehi khvÃhaæ Godhe catuhi dhammehi samannÃgatam sotÃpannam puggalam ÃjÃnÃmi avini- ni- sambodhiparÃyanan ti || || Evam vutte bhante Godhà sakko mam etad avoca || ùgamehi tvam MahÃnÃma Ãgamehi tvam MahÃnÃma || Bhagavà va etam jÃneyya etehi dhammehi samannÃgatam và asamannÃgataæ và ti || || #<[page 374]># %<374 SotÃpatti-Saæyuttam LV.>% 10. Idha bhante kocid eva dhammasamuppÃdo uppajjeyya || ekato assa Bhagavà ekato bhikkhusaÇgho || yeneva Bhagavà tenevÃham assaæ evam pasannam mam bhante Bhagavà dhÃretu || || 11. Idha bhante kocid eva dhammasamuppÃdo uppajjeyya || ekato assa Bhagavà ekato bhikkhusaÇgho bhikkhunÅsaÇgho ca yeneva Bhagavà tenevÃham assam evam pasannam mam bhante Bhagavà dhÃretu || || 12. Idha bhante kocid eva dhammasamuppÃdo uppajjeyya || ekato assa Bhagavà ekato bhikkhusaÇgho bhikkhunÅsaÇgho upÃsakà ca yeneva Bhagavà tenevÃham assam evam pasannam mam bhante Bhagavà dhÃretu || || 13. Idha bhante kocid eva dhammasamuppÃdo uppajjeyya || ekato assa Bhagavà ekato bhikkhusaÇgho bhikkhu{nÅsaÇgho} upÃsakà upÃsikÃyo ca yeneva Bhagavà tenevÃham assaæ || evam pasannam mam bhante Bhagavà dhÃretu || || 14. Idha bhante kocid eva dhammasamuppÃdo uppajjeyya || ekato assa Bhagavà ekato bhikkhusaÇgho bhikkhu{nÅsaÇgho} upÃsakà upÃsikÃyo sadevako ca loko samÃrako sabrahmako sassamaïabrÃhmaïapajà sadevamanussà || yeneva Bhagavà tenevÃham assam evam pasannaæ mam bhante Bhagavà dhÃretÆ ti || || 15. EvaævÃdiæ tvam Godhe MÃhÃnÃmaæ sakkaæ kiæ vadesÅ ti || || EvaævÃdÃham bhante MahÃnÃmaæ sakkaæ na ki¤ci vadÃmi a¤¤atra kalyÃïà a¤¤atra kusalà ti || || #<[page 375]># %< Saæyutta-NikÃya. 375>% #< SN_5,55(11).24. (4) SarakÃni or SaraïÃni 1.># 1. Kapilavatthu nidÃnaæ || || 2. Tena kho pana samayena SarakÃni sakko kÃlakato hoti so Bhagavatà vyÃkato sotÃpanno avinipÃtadhammo niyato sambodhiparÃyano ti || || 3. Tatra sudam sambahulà Sakkà saÇgamma samÃgamma ujjhÃyanti khÅyanti vipÃcenti || Acchariyam vata bho abbhutaæ vata bho etthadÃniko na sotÃpanno bhavissati || yatra hi nÃma SarakÃni sakko kÃlakato so Bhagavatà vyÃkato sotÃpanno avinipÃtadhammo niyato sambodhiparÃyano ti || || SarakÃni sakko sikkhÃdubbalyam ÃpÃdi majjapÃnam apÃyÅ ti || || 4. Atha kho MahÃnÃmo sakko yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdi || ek- an- ni- kho MahÃnamo sakko Bhagavantam etad avoca || || 5. Idha bhante SarakÃni sakko kÃlakato so Bhagavatà vyÃkato sotÃpanno avinipÃtadhammo niyato sambodhiparÃyano ti || || Tatra sudam bhante sambahulà Sakkà saÇgamma samÃgamma ujjhÃyanti bhÅyanti vipÃcenti Acchariyaæ vata bho abbhutaæ vata bho etthadÃniko na sotÃpanno bhavissati || yatra hi nÃma SarakÃïi sakko kÃlakato so Bhagavatà vyÃkato sotÃpanno avinipÃtadhammo niyato sambodhiparÃyano ti || || SarakÃni sakko sikkhÃdubbalyam ÃpÃdi majjapÃnam apÃyÅti || || Yo so MahÃnÃma dÅgharattam upÃsako Buddhaæ saraïaæ gato dhammaæ sa- gato saÇghaæ sa- gato kathaæ vinipÃtam gaccheyya || || 6. Ya¤ hi tam MahÃnama sammÃvadamÃno vadeyya DÅgharattam upÃsako buddham- dhammam- saÇghaæ- saraïaæ gato ti || SarakÃnisakkaæ sammÃvadamÃno vadeyya || || #<[page 376]># %<376 SotÃpatti-Saæyuttam LV.>% SarakÃni MahÃnÃma sakko dÅgharattam upÃsako Buddhaædhammaæ- saÇghaæ saraïaæ gato so kathaæ vinipÃtam gaccheyya || || 7. Idha MahÃnÃma ekacco puggalo Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || || HÃsapa¤¤o javanapa¤¤o vimuttiyà ca samannÃgato || || So ÃsavanÃnaæ khayà anÃsavaæ cetovimuttim pa¤¤Ãvimuttim diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharati || Ayam pi kho MahÃnÃma puggalo parimutto nirayà || parimutto tiracchÃnayoniyà || parimutto pittivisayà || parimutto apÃyaduggativinipÃtà || || 8. Idha pana MahÃnÃma ekacco puggalo Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || hÃsapa¤¤o javanapa¤¤o na ca vimuttiyà samannÃgato || || So pa¤cannam orambhÃgiyÃnam saæyojanÃnaæ parikkhayà opapÃtiko hoti tattha parinibbÃyÅ anÃvattidhammo asmà lokà || || Ayam pi kho MahÃnÃma puggalo parimutto nirayà parimutto tiracchÃyoniyà || parimutto pittivisayà || parimutto apÃyaduggati vinipÃtà || || 9. Idha pana MahÃnÃma ekacco puggalo Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || na hÃsapa¤¤o na javanapa¤¤o na ca vimuttiyà samannÃgato || so tiïïam saæyojanÃnam parikkhayà rÃgadosamohÃnaæ tanuttà sakadÃgÃmi hoti sakid eva imaæ lokam Ãgantvà dukkhassantaæ karoti || || Ayam pi kho MahÃnÃma puggalo parimutto nirayà parimutto tiracchÃnayoniyà || parimutto pittivisayà parimutto apÃyaduggativinipÃtà || || #<[page 377]># %< Saæyutta-NikÃya. 377>% 10. Idha pana MahÃnÃma ekacco puggalo Buddhe aveccappasadena- || Dhamme || SaÇghe || na hÃsapa¤¤o na javanapa¤¤o na vimuttiyà samannÃgato || so tiïïaæ samyojanÃnam parikkhayà sotÃpanno hoti avinipÃtadhammo sambodhiparÃyano ti || || Ayam pi kho MahÃnÃma puggalo parimutto nirayà parimutto tiracchÃnayoniyà parimutto pittivisayà parimutto apÃyaduggativinipÃtà || || 11. Idha pana MahÃnÃma ekacco puggalo na heva kho Buddhe aveccappasÃdena samannÃgato hoti || na dhamme || na {saÇghe} || na hÃsapa¤¤o na javanapa¤¤o na ca vimuttiyà samannÃgato || api cassa ime dhammà honti || saddhindriyaæ viriyindriyaæ satindriyaæ samÃdhindriyaæ pa¤¤indriyaæ || tathÃgatapavedità cassa dhammà pa¤¤Ãya mattaso nijjhÃnaæ khamanti || || Ayam pi kho MahÃnÃma puggalo agantà nirayaæ agantà tiracchÃnayoniæ agantà pittivisayam agantà apÃyaduggativinipÃtaæ || || 12. Idha pana MahÃnÃma ekacco puggalo na heva kho Buddhe aveccappasÃdena samannÃgato hoti || na Dhamme || na SaÇghe || na hÃsapa¤¤o na javanapa¤¤o || na ca vimuttiyà samannÃgato || api cassa dhammà honti saddhindriyaæ || la-pe || pa¤¤indriyaæ || TathÃgate cassa saddhÃmattam hoti pemamattaæ || || Ayam pi kho puggalo agantà nirayam agantà tiracchÃnayonim agantà pittivisayaæ agantà apÃyaduggativinipÃtaæ || || 13. Ime ce pi MahÃnÃma mahÃsÃlà subhÃsitaæ dubbhÃsitam ÃjÃneyyuæ || ime cÃham mahÃsÃle vyÃkareyyaæ SotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || kimaÇga pana SarakÃniæ sakkaæ || SarakÃni MahÃnÃma sakko maraïakÃle sikkhaæ samÃdiyÅ ti || || #<[page 378]># %<378 SotÃpatti-Saæyuttam LV.>% #< SN_5,55(11).25. (5) SarakÃni or SaraïÃni 2.># 1. KapilavatthunidÃnaæ || || 2. Tena kho pana samayena SarakÃni- || || 3. Tatra sudaæ sambahulà sakkÃ- -Etthadaniko na sotÃpanno bhavissati || -sambodhisamparÃyano ti || || SarakÃni sakko sikkhÃya aparipÆrakÃrÅ ahosÅ ti || || 4. Atha kho MahÃnÃmo -etad avoca || || 5. Idha bhante SarakÃni sakko- -etthadÃniko na sotapanno bhavissati- -sambodhiparÃyano ti || || SarakÃni sakko sikkhÃya aparipÆrakÃrÅ ahosÅ ti || || Yo so MahÃnama- -kathaæ vinipÃtam gaccheyya || || 6. Ya¤ hi tam MahÃnama sammÃvadamano- -so katham vinipÃtaæ gaccheyya || || 7. Idha MahÃnÃma ekacco puggalo Buddhe ekantagato hoti abhippasanno || Iti pi so BhagavÃ- -parimutto apÃyaduggativinipÃtà || || 8. Idha pana MahÃnÃma ekacco puggalo Buddhe ekantagato hoti abhippasanno || Iti pi so Bhagavà || la-pe || satthà devamanussÃïam buddho bhagavà ti || Dhamme || SaÇghe || || HÃsapa¤¤o javanapa¤¤o vimuttiyà ca samannÃgato || so pa¤cannam orambhÃgiyÃnam parikkhayà antarÃparinibbÃyÅ hoti || upahaccaparinibbÃyÅ hoti || {sasaÇkhÃrapavirinibbÃyÅ} hoti || asaÇkhÃraparinibbÃyÅ hoti || uddhaæsoto hoti akaniÂÂhagÃmÅ || || Ayam pi kho MahÃnÃma puggalo parimutto nirayà || pe || parimutto apÃyaduggativinipÃtà || || 9. Idha pana MahÃnÃma ekacco puggalo Buddhe ekantagato hoti abhippasanno || Iti pi so Bhagavà || Dhamme || {SaÇghe} || na hÃsapa¤¤o na javanapa¤¤o na ca vimuttiyà samannÃgato || so tiïïaæ saæyojanÃnam parikkhayà rÃgadosamohÃnaæ tanuttà sakadÃgÃmÅ hoti sakid eva imaæ lokam Ãgantvà dukkhassantaæ karoti || ayam pi kho MahÃnÃma puggalo parimutto nirayà #<[page 379]># %< Saæyutta-NikÃya. 379>% \<[... content straddling page break has been moved to the page above ...]>/ || pe || parimutto apÃyaduggativinipÃtà || || 10. Idha pana MahÃnama ekacco puggalo Buddhe ekantagato hoti abhippasanno || Iti pi so Bhagavà ti || pe || Dhamme || {SaÇghe} || na hÃsapa¤¤o na javanapa¤¤o na ca vimuttiyà samannÃgato || so tiïïam saæyojanÃnam parikkhayà sotapanno hoti avinipÃtadhammo niyato sambodhiparÃyano || ayam pi kho MahÃnÃma puggalo parimutto nirayà || pe || parimutto apÃyaduggativinipÃtà || || 11. Idha pana MahÃnÃma ekacco puggalo Buddhe na heva kho Buddhe ekantagato hoti abhippasanno || na Dhamme || na {SaÇghe} || na hÃsa- || api cassa ime dhammà honti saddhindriyam || la || pe || pa¤¤indriyaæ || -nijjhÃnaæ khamanti || ayam pi kho MahÃnÃma puggalo agantà nirayaæ-apÃyaduggativinipÃtaæ || || 12. Idha pana MahÃnÃma ekacco puggalo na heva kho Buddhe ekantagato hoti abhippasanno || na Dhamme || na {SaÇghe}- || -na ca vimuttiyà samannÃgato || api cassa ime dhammà honti || saddhindriyaæ || la || pe || pa¤¤indriyaæ || TathÃgate cassa saddhÃmattam hoti pemamattaæ || ayam pi kho MahÃnÃma ayantÃ- || -apÃyaduggatinininipÃtaæ || || 13. SeyyathÃpi MahÃnÃma dukkhettaæ dubbhÆmi avihatakhÃnukam bÅjÃni cassu khaï¬Ãni pÆtini vÃtÃtapahatÃm asÃrÃni asukhasayitÃni || devo ca na sammÃdhÃram anupaveccheyya || || Api nu tÃni bÅjÃni vuddhiæ viruÊhiæ vepullam Ãpajjeyyum tÅ || || No hetam bhante || || Evam eva kho MahÃnama idha dhammo dvÃkkhÃto hoti duppavedito anÅyÃniko anupasamasaævattanike asammÃsambuddhappavedito || idam aham dukkhettasmiæ vadÃmi || #<[page 380]># %<380 SotÃpatti-Saæyuttam LV.>% tasmiæ ca dhamme sÃvako viharati dhammÃnudhammapaÂipanno sÃmÅcipaÂipanno anudhammacÃrÅ idam ahaæ dubbÅjasmiæ vadÃmi || || 14. SeyyathÃpi MahÃnÃma sukhettaæ subhÆmi suvihatakhÃïukaæ bÅjÃni cassu akhaï¬Ãni apÆtÅni avÃtÃtapahatÃni sÃrÃni sukhasahitÃni || devo ca sammÃdhÃram anupaveccheyya || || Api nu tÃni bÅjÃni vuddhiæ virÆÊhiæ vepullam Ãpajjeyyun ti || || Evam bhante || || Evam eva kho MahÃnÃma idha dhammo svÃkkhÃto hoti supavedito nÅyÃniko upasamasaævattaniko sammÃsambuddhapavedito idam ahaæ sukhettasmiæ vadÃmi || tasmiæ ca dhamme sÃvako viharati dhammÃnudhammapaÂipanno sÃmÅcipaÂipanno anudhammacÃrÅ idam aham subÅjasmiæ vadÃmi || {kimaÇga} pana SarakÃnisakkaæ || SarakÃni MahÃnÃma sakko maraïakÃle sikkhÃya paripÆrakarÅ ahosÅ ti || || #< SN_5,55(11).26. (6) Dussilya1 or AnÃthapiï¬ika1.># 1. SÃvatthi nidÃnaæ || || 2. Tena kho pana samayena AnÃthapiï¬iko gahapati ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || 3. Atha kho AnÃthapiï¬iko gahapati a¤¤ataram purisam Ãmantesi || Ehi tvam ambho purisa yenÃyasmà SÃriputto tenupasaÇkama || upasaÇkamitvà mama vacanena Ãyasmato SÃriputtassa pÃde sirasà vanda || AnÃthapiï¬iko bhante gahapati ÃbÃdhiko dukkhito bÃÊhagilÃno || so Ãyasmato SÃriputtassa pÃde sirasà vandatÅ ti || eva¤ca vadeti || || SÃdhu kira bhante Ãyasmà SÃriputto yena AnÃthapiï¬ikassa gahapatissa nivesanam tenupasaÇkamatu anukampam upÃdÃyà ti || || #<[page 381]># %< Saæyutta-NikÃya. 381>% Evam bhante ti kho so puriso AnÃthapiï¬ikassa gahapatissa patissutvà yenÃyasmà SÃriputto tenupasaÇkami || upasaÇkamitvà Ãyasmantaæ SÃriputtam abhivÃdetvà ekam antaæ nisÅdi || || 4. Ekam antaæ nisinno kho so puriso Ãyasmantaæ SÃriputtam etad avoca || || AnÃthapiï¬iko bhante gahapati ÃbÃ- duk- bÃla- || so Ãyasmato SÃriputtassa pÃde si- van- || eva¤ca vadeti || SÃdhu kira bhante Ãy- SÃriputto yena AnÃ- gahapatissa nivesanaæ tenupasaÇkamatu anukampam upÃdÃyà ti || || AdhivÃsesi kho Ãy- SÃriputto tuæhÅbhÃvena || || 5. Atha kho Ãy- SÃriputto pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya Ãyasmatà ùnandena pacchà samaïena yena AnÃthapiï¬ikassa gahapatissa nivesananaæ tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || || Nisajja kho Ãyasmà SÃriputto AnÃthapiï¬ikaæ gahapatim etad avoca || || Kacci te gahapati khamanÅyaæ kacci yÃpanÅyaæ kacci dukkhà vedanà patikkamanti no abhikkamati paÂikkamo sÃnam pa¤¤Ãyati no abhikkamo ti || || Na me bhante khamanÅyaæ na yÃpanÅyaæ bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti abhikkamo sÃnam pa¤¤Ãyati no paÂikkamo ti || || 6. YathÃrÆpena kho gahapati Buddhe appasÃdena samannÃgato assutavà puthujjano kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati || tathÃrÆpo te Buddhe appasÃdo natthi atthi ca kho te gahapati Buddhe aveccappasÃdo || Iti pi so Bhagavà || lape || satthà devamanussÃnam buddho bhagavà ti || || Ta¤ ca pana te Buddhe aveccappasÃdam attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || 7. YathÃrÆpena kho gahapati dhamme appasÃdena samannÃgato assutavà puthujjano kÃyassa bhedà param maraïà apÃ- dug- vini- nirayam upapajjati #<[page 382]># %<382 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || tathÃrÆpo te dhamme appasÃdo natthi || atthi ca kho te gahapati dhamme aveccappasÃdo || SvÃkkhÃto Bhagavatà dhammo || la-pe || paccattaæ veditabbo vi¤¤ÆhÅti || || Ta¤ ca pana te dhamme aveccappasÃdam attani samanapassato ÂhÃnaso vedanà paÂippassambheyyuæ || || 8. YathÃrÆpena kho gahapati saÇghe appasÃdena samannÃgato assutavà puthujjano kÃyassa bhedà param maraïà apÃ- dug- vi- nirayam uppajjati || tathÃrÆpo te saÇghe appasÃdo natthi || atthi ca kho te gahapati saÇghe aveccappasÃdo || SupaÂipanno Bhagavato sÃvakasaÇgho || la-pe || anuttaram pu¤¤akkhettaæ lokassà ti || || Ta¤ ca pana te saÇghe aveccappasÃdam attani samanupassato ÂhÃnaso vedanà paÂippassambheyyuæ || || 9. YathÃrÆpena kho gahapati dussÅlyena samannÃgato assutavà puthujjano kÃyassa bhedà param maraïà apÃdug- vini- nirayam uppajjati || tathÃrupan te dussÅlyaæ natthi || atthi ca kho te gahapati ariyakantÃni sÅlÃni || lape || samÃdhisaævattanikÃni || || TÃni ca pane te ariyakantÃni sÅlÃni attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || 10. YathÃrupÃya kho gahapati micchÃdiÂÂhiyà samannÃgato assutavà puthujjano kÃyassa bhedà pa- ma- apÃ- dugvi- nirayam uppajjati || tathÃrÆpà te micchÃdiÂÂhi natthi || atthi ca kho te gahapati sammÃdiÂÂhi || || Ta¤ ca pana te sammÃdiÂÂhim attani samanupassato thÃnaso vedanà passambheyyuæ || || 11. YathÃrÆpena kho gahapati micchÃsaÇkappena samannÃgato assutavà puthujjano kÃyassa bhedÃ- -nirayam uppajjati || tathÃrÆpo te {micchÃsaÇkappo} natthi || atthi ca kho te gahapati sammÃsaÇkappo || || Ta¤ ca pana te {sammÃsaÇkappam} attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || #<[page 383]># %< Saæyutta-NikÃya. 383>% 12. YathÃrupÃya kho gahapati micchÃvÃcÃya samannÃgato assutavà puthujjano kÃyassa bhedÃ- -nirayam upapajjati || tathÃrÆpà te micchÃvÃcà natthi || atthi ca kho te gahapati sammÃvÃcà || || Ta¤ ca pana te sammÃvÃcam attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || 13. YathÃrÆpena kho gahapati micchÃkammantena samannÃgato assutavà puthujjano kÃyassa bhedÃ- -nirayam upapajjati || tathÃrÆpo te micchÃkammanto natthi || atthi ca kho te gahapati sammÃkammanto || ta¤ ca pana te sammÃkammantam attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || 14. YathÃrÆpena kho gahapati micchÃ-ÃjÅvena samannÃgato assutavà puthujjano kÃyassa bhedÃ- -nirayam upapajjati ti || tathÃrÆpo te micchÃ-ÃjÅvo natthi || atthi ca kho te gahapati sammÃ-ÃjÅvo || || Ta¤ ca pana te sammÃ-ÃjÅvam attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || 15. YathÃrÆpena kho gahapati micchÃvÃyÃmena samannÃgato assutavà puthujjano kÃyassa bhedÃ- -nirayam uppajjati || tathÃrÆpo te micchÃvÃyÃmo natthi || atthi ca kho te gahapati sammÃvÃyÃmo || || Ta¤ ca pana te sammÃvÃyÃmam attani samanupassato Âhanaso vedanà paÂipassambheyyuæ || || 16. YathÃrÆpÃya kho gahapati micchÃsatiyà samannÃgato assutavà puthujjano kÃyassa bhedÃ- -nirayam upapajjati || tathÃrupà te micchÃsati natthi || atthi ca kho te gahapati sammÃsati || eta¤ ca pana te sammÃsatim attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || 17. YathÃrÆpena kho gahapati micchÃsamÃdhinà samannÃgato assutavà puthujjano kÃyassa bhedÃ- -nirayam upapajjati || tathÃrÆpo te micchÃsamÃdhi natthi || || Atthi ca kho te gahapati sammÃsamÃdhi || || Ta¤ ca pana te sammÃsamÃdhim attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || #<[page 384]># %<384 SotÃpatti-Saæyuttam LV.>% 18. YathÃrÆpena kho gahapati micchäÃïena samannÃgato assutavà puthujjano kÃyassa bhedÃ- -nirayam upapajjati || tathÃrÆpaæ te micchäÃïaæ natthi || || Atthi ca kho te gahapati sammäÃïam || || Ta¤ ca pana te sammäÃnam attani samanupassato ÂhÃnaso vedanà paÂipassambheyyuæ || || 19. YathÃrÆpÃya kho gahapati micchÃvimuttiyà {samannÃgato} assutavà puthujjano kÃyassa bhedÃ- -nirayam upapajjati || tathÃrÆpà te micchÃvimutti natthi || || Atthi ca kho te gahapati sammÃvimutti || ta¤ ca pana te sammÃvimuttim attani samanupassato ÂhÃnaso vedanà paÂippassambheyyunti || || 20. Atha kho AnÃthapiï¬ikassa gahapatissa ÂhÃnaso vedanà paÂipassambhiæsu || || 21. Atha kho AnÃthapiï¬iko gahapati Ãyasmantaæ ca SÃriputtam Ãyasmantaæ ca ùnandaæ sakeneva thÃlipÃkena parivisi || || 22. Atha kho AnÃthapiï¬iko gahapati upasaÇkamitvà Ãyasmantaæ SÃriputtam bhuttÃviæ onitapattapÃnim a¤¤ataraæ nÅcam Ãsanaæ gahetvà ekam antaæ nisÅdi || || 23. Ekam antaæ nisinnaæ kho AnÃthapiï¬ikam gahapatim Ãyasmà SÃriputto imÃhi gÃthÃhi anumodi || || Yassa saddhà TathÃgate || acalà supatiÂÂhità || || sÅla¤ca yassa kalyÃïaæ || ariyakantam pasaæsitaæ |||| SaÇghe pasÃdo yassatthi || ujubhÆta¤ ca dassanaæ || Adaliddo ti tam Ãhu || amoghaæ tassa jÅvitaæ |||| Tasmà saddhaæ ca sÅla¤ca || pasÃdaæ dhammadassanaæ || anuyu¤jetha medhÃvÅ || saram buddhÃnasÃsanan ti |||| 24. Atha kho Ãyasmà SÃriputto AnÃthapiï¬ikaæ gahapatim imÃhi gÃthÃhi anumoditvà uÂÂhÃyÃsanà pakkÃmi || || #<[page 385]># %< Saæyutta-NikÃya. 385>% 25. Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinnaæ kho Ãyasmantam ùnandam Bhagavà etad avoca || || 26. Handa kuto nu tvam ùnanda Ãgacchasi divÃdivassà ti || || ùyasmatà bhante SÃriputtena AnÃthapiï¬iko gahapati iminà ca iminà ca ovÃdena ovadito ti || || Paï¬ito ùnanda SÃriputto mahÃpa¤¤o ùnanda SÃriputto || || Yatra hi nÃma cattÃri sotÃpattiyaÇgÃni dasahi Ãkarehi vibhajissatÅ ti || || #< SN_5,55(11).27. (7) DussÅlyam2 or AnÃthapiï¬ika2.># 1. SÃvatthinidÃnaæ || || 2. Tena kho pana samayena AnÃthapiï¬iko gahapati ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || 3.4. Atha kho AnÃthapiï¬iko gahapati a¤¤ataram purisam Ãmantesi || || Ehi tvam ambho purisa yenÃyasmà ùnando tenupasaÇkama || upasaÇkamitvà mama vacanena Ãyasmato ùnandassa pÃde sirasà vanda || pe || || 5. Atha kho Ãyasmà ùnando pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya AnÃthapiï¬ikassa gahapatissa nivesanam tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || nisajja kho Ãyasmà ùnando AnÃthapiï¬Åkaæ gahapatim etad avoca || || Kacci te gahapati khamanÅyam kacci yÃpanÅyaæ kacci dukkhà vedanà paÂikkamanti no abhikkamanti paÂikkamo sÃnam pa¤¤Ãyati no abhikkamo ti || || Na me bhante khamanÅyaæ na yÃpanÅyaæ bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti abhikkamo sÃnam pa¤¤Ãyati no patikkamo ti || || #<[page 386]># %<386 SatÃpatti-Saæyuttam LV.>% 6. Catuhi kho gahapati dhammehi samannÃgatassa assutavato puthujjanassa hoti uttÃso hoti chambhitattaæ hoti samparÃyikam maraïabhayaæ || katamehi catuhi || || 7. Idha gahapati assutavà puthujjano buddhe appasÃdena samannÃgato hoti || ta¤ ca panassa Buddhe appasÃdam attani samanupassato hoti uttÃso hoti chambhitattaæ hoti samparÃyikam maraïabhayam || || Puna ca param gahapati assutavà puthujjano Dhamme appasÃdena samannÃgato hoti || ta¤ ca panassa dhamme appasÃdam attani samanupassato hoti uttÃso hoti chambhitattaæ hoti samparÃyikam maraïabhayaæ || || Puna ca paraæ gahapati assutavà puthujjano SaÇghe appasÃdena samannÃgato hoti || ta¤ ca panassa saÇghe appasÃdam attani samanupassato hoti uttÃso hoti chambhitattam hoti samparÃyikam maraïabhayam || || Puna ca param gahapati assutavà puthujjano dussÅlyena samannÃgato hoti || ta¤ ca panassa dussÅlyam attani samanupassato hoti uttÃso hoti chambhitattaæ hoti samparÃyikam maraïabhayaæ || || Imehi kho gahapati catuhi dhammehi samannÃgatassa assutavato puthujjanassa hoti uttÃso hoti chambhitattam hoti samparÃyikam maraïabhayaæ || || 8. Catuhi kho gahapati dhammehi samannÃgatassa sutavato ariyasÃvakassa na hoti uttÃso na hoti chambhitattam na hoti samparÃyikam maraïabhayaæ || katamehi catuhi || || Idha gahapati sutavà ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || ta¤ ca panassa buddhe aveccappasÃdam attani samanupassato na hoti uttÃso na hoti chambhitattaæ na hoti samparÃyikam maraïabhayaæ || || Puna ca paraæ gahapati sutavà ariyasÃvako Dhamme || [pe] || {SaÇghe} [pe] || Ariyakantehi sÅlehi samannÃgato hoti akaï¬ehi || la-pe || samÃdhisaævattanikehi || tÃni ca panassa ariyakantÃni sÅlÃni attani samanupassato na hoti uttÃso na hoti chambhitattaæ na hoti samparÃyikam maraïabhayaæ #<[page 387]># %< Saæyutta-NikÃya. 387>% \<[... content straddling page break has been moved to the page above ...]>/ || || Imehi kho gahapati catuhi dhammehi samannÃgatassa sutavato ariyasÃvakassa na hoti uttÃso na hoti chambhitattaæ na hoti samparÃyikam maraïabhayan ti || || 9. NÃham bhante ùnanda bhÃyÃmi || kyÃham bhÃyissÃmi || aha¤hi bhante Buddhe aveccappasÃdena samannÃgato homi || Iti pi so Bhagavà || la-pe || satthà devamanussÃnaæ buddha bhagavà ti || Dhamme || pe || {SaÇghe} || pe || YÃni cimÃni bhante Bhagavatà gihisÃmÅcikÃni sikkhÃpadÃni desitÃni nÃhaæ tesaæ ki¤ci attani khaï¬aæ samanupassÃmÅ ti || || 10. LÃbhà te gahapati || suladdhan te gahapati || sotÃpattiphalam tayà gahapati vyÃkatan ti || || #< SN_5,55(11).28. (8) Duveram or AnÃthapiï¬ika3.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho AnÃthapiï¬iko gahapati yena Bhagavà tenupa- || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinnaæ kho AnÃthapiï¬ikam Bhagavà etad avoca || || 3. Yato kho gahapati ariyasÃvakassa pa¤cabhayÃni verÃni vÆpasantÃni ca honti || catuhi ca sotÃpattiyaÇgehi samannÃgato hoti || ariyo cassa ¤Ãyo pa¤¤Ãya sudiÂÂho hoti supaÂividdho || so ÃkaÇkhamÃno attanà va attÃnaæ vyÃkareyya KhÅïanirayo mhi khÅïatiracchÃnayoniyo khÅïapittivisayo khÅïÃpÃyaduggativinipÃto sotÃpanno ham asmi avinipÃtadhammo niyato sambodhiparÃyano || || KatamÃni pa¤cabhayÃni verÃni vÆpasantÃni honti || || 4. Yaæ gahapati pÃïÃtipÃtÅ pÃïÃtipÃtapaccayà diÂÂhadhammikam pi bhayaæ veram pasavati samparÃyikam pi bhayaæ veram pasavati cetasikam pi dukkhaæ domanassam paÂisaævediyati #<[page 388]># %<388 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || pÃïÃtipÃtà paÂiviratassa evan tam bhayam veraæ vÆpasantaæ hoti || || Yaæ gahapati adinnÃdÃyÅ || || Yaæ gahapati kÃmesu micchÃcÃrÅ || || Yaæ gahapati musÃvÃdÅ || || Yaæ gahapati surÃmerayamajjapamÃdaÂÂhÃyÅ surÃmerayamajjapamÃdaÂÂhÃnapaccayà diÂÂhadhammikam pi bhayaæ veram pasavati samparÃyikam pi bhayaæ veram pasavati cetasikam pi dukkhaæ domanassam paÂisaævediyati || surÃmerayamajjapamÃdaÂÂhÃnà paÂiviratassa evan tam bhayam veram vÆpasantaæ hoti || || ImÃni pa¤cabhayÃni verÃni vÆpasantÃni honti || || 5. Katamehi catuhi sotÃpattiyaÇgehi samannÃgato hoti || || Idha gahapati ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || Dhamme || {SaÇghe} || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || Imehi catuhi sotÃpattiyaÇgehi samannÃgato hoti || || 6. Katamo cassa ariyo ¤Ãyo pa¤¤Ãya sudiÂÂho hoti supaÂividdho || || Idha gahapati ariyasÃvako paÂiccasamuppÃdam yeva sÃdhukam yoniso manasi karoti || Iti imasmiæ sati idaæ hoti || imassuppadà idam uppajjati || Iti imasmim asati idaæ na hoti || imassa nirodhà idam nirujjhati yad idam avijjapaccayà saÇkhÃrà || saÇkhÃrapaccayà vi¤¤Ãnaæ || la || || Evam etassa kevalassa dukkhakkhandhassa samudayo hoti || || AvijjÃya tveva asesavirÃganirodhà saÇkhÃranirodho || la || || Evam etassa kevalassa dukkhakkhandhassa nirodho hoti || || #<[page 389]># %< Saæyutta-NikÃya. 389>% Ayam assa ariyo ¤Ãyo pa¤¤Ãya sudiÂÂho hoti supaÂividdho || || 7. Yato kho gahapati ariyasÃvakassa imÃni pa¤cabhayÃni verÃni vÆpasantÃni honti || imehi catuhi sotÃpattiyaÇgehi samannÃgato hoti || ayaæ cassa ariyo ¤Ãyo pa¤¤Ãya sudiÂÂho hoti supaÂividdho || so ÃkaÇkhamÃno attanà va attÃnaæ vyÃkareyya KhÅïanirayo mhi khÅïatiracchÃnayoniyo khÅïapittivisayo khÅnÃpÃyaduggativinipÃto sotÃpanno ham asmi avinipÃtadhammo niyato sambodhiparÃyano ti || || #< SN_5,55(11).29. (9) Bhayam or Bhikkhu.># 1. SÃvatthinidÃnam || || 2. Atha kho sambahulà bhikkhÆ yena Bhagavà tenupa- || upasaÇkamitvà || pe || ekam antam nisÅdiæsu || || Ekam antaæ nisinnà kho te bhikkhÆ Bhagavà etad avoca || || 3--6. ||pe || la || || 7. Yato kho bhikkhave ariyasÃvakassa imÃni pa¤cabhayÃni verÃni vÆpasantÃni honti || imehi catuhi sotÃpattiyaÇgehi samannÃgato hoti || ayaæ cassa ariyo ¤Ãyo pa¤¤Ãya sudiÂÂho hoti supaÂividdho || || So ÃkaÇkamÃno attanà va attÃnaæ vyÃkareyya KhÅïanirayo mhi khÅïatiracchÃnayoniyo khÅïapittivisayo khÅïÃpÃyaduggativinipÃto sotÃpanno ham asmi avinipÃtadhammo niyato sambodhiparÃyano ti || || #< SN_5,55(11).30. (10) Licchavi or Nandaka.># 1. Ekaæ samayam Bhagavà VesÃliyaæ viharati MahÃvane KuÂÃgÃrasÃlÃyaæ || || 2. Atha kho Nandako licchavimahÃmatto yena Bhagavà {tenupasaÇkami} || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinnaæ kho Nandakaæ licchavimahÃmattam Bhagavà etad avoca || || Catuhi kho Nandaka dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano #<[page 390]># %<390 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || katamehi catuhi || || 3. Idha Nandaka ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || {SaÇghe} || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || Imehi kho Nandaka catuhi dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano || || 4. Imehi ca pana Nandaka catuhi dhammehi samannÃgato ariyasÃvako Ãyunà samyutto hoti dibbena pi mÃnussena pi || vaïïena saæyutto hoti || pe || sukhena saæyutto hoti || yasena saæyutto hoti || adhipateyyena samyutto hoti dibbena pi mÃnussena pi || || 5. Taæ kho panÃhaæ Nandaka nä¤assa samaïassa và brÃhmaïassa và sutvà vadÃmi || api ca yad eva mayà sÃmaæ ¤Ãtaæ sÃmaæ diÂÂhaæ sÃmaæ viditaæ tad evÃhaæ vadÃmÅ ti || || 6. Evam vutte a¤¤ataro puriso Nandakaæ licchaviæ mahÃmattaæ etad avoca || NahÃnakÃlo bhante ti || || Alaæ dÃni bhaïe etena bÃhirena nahÃnena alam idam ajjhattaæ nahÃnaæ bhavissati yad idam Bhagavati pasÃdo ti || || SarakÃnivaggo tatiyo || Tassa uddÃnaæ || || MahÃnÃmena dve vuttà Godhà ca Saraïà duve. DussÅlyena dve vuttà || || Duverena Bhayena ca || Licchavidasamo vutto || Vaggo tena pavuccatÅ ti || || #<[page 391]># %< Saæyutta-NikÃya. 391>% #< CHAPTER IV. PU¥¥ABHISANDAVAGGO CATUTTHO.># #< SN_5,55(11).31. (1) Abhisanda1.># 1. SÃvatthinidÃnaæ || || 2. CattÃro me bhikkhave pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà || katame cattÃro || || 3. Idha bhikkhave ariyasÃvako buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || ayam pathamo pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro || || 4. Puna ca param bhikkhave ariyasÃvako Dhamme aveccappasÃdena samannÃgato hoti || SvÃkkhÃto Bhagavatà dhammo || la-pe || paccattaæ veditabbo vi¤¤ÆhÅ ti || ayam dutiyo pu¤¤Ãbhisando kusalÃbhisando sakhassÃhÃro || || 5. Puna ca param bhikkhave ariyasÃvako saÇghe aveccappasÃdena samannÃgato hoti || supaÂipanno Bhagavato sÃvakasaÇgho || pa-pe || anuttaram pu¤¤akkhettaæ lokassà ti || ayam tatiyo pu¤¤Ãbhisando kusalÃbhisando sukhassà hÃro || || 6. Puna ca param bhikkhave ariyasÃvako Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || ayaæ catuttho pu¤¤Ãbhisando kusalÃbhisandosukhassÃhÃro || || 7. Ime kho bhikkhave cattÃro pu¤¤Ãbhisandà kusalÃbhisandà {ukhassÃhÃrÃ} ti || || #< SN_5,55(11).32. (2) Abhisanda2.># 2. CattÃro me bhikkhave pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà || katame cattÃro || || 3. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti #<[page 392]># %<392 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ayam pathamo pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro || || 4.5. Puna ca param bhikkhave ariyasÃvako || pe || Dhamme || {SaÇghe} || || 6. Puna ca param bhikkhave ariyasÃvako vigatamalamaccherena cetasà agÃram ajjhÃvasati muttacÃgo payatapÃïÅ vossaggarato yÃcayogo {dÃnasaævibhÃgarato} || ayaæ catuttho pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro || || 7. Ime kho bhikkhave cattÃro pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà ti || || #< SN_5,55(11).33. (3) Abhisanda3.># 2. CattÃro me bhikkhave pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà || katame cattÃro || || 3--5. Idha bhikkhave ariyasÃvako Buddhe- -Iti pi so Bhagavà || la-pe || satthÃ- -bhagavÃti || Dhamme || {SaÇghe} || || 6. Pa¤¤avà hoti udayatthagÃminiyà pa¤¤Ãya samannÃgato hoti ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyà || || Ayam catuttho pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro || || 7. Ime kho bhikkhave cattÃro pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà ti || || #< SN_5,55(11).34. (4) Devapada1.># 1. SÃvatthinidÃnaæ || || 2. CattÃrimÃni bhikkhave devÃnaæ devapadÃni avisuddhÃnam sattÃnam visuddhiyà apariyodÃtÃnaæ sattÃnaæ pariyodapanÃya || || KatamÃni cattÃri || || 3. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || Idam pathamaæ devÃnam devapadam avisuddhÃnaæ sattÃnaæ visuddhiyà apariyodÃtÃnaæ sattÃnam pariyodapanÃya || || #<[page 393]># %< Saæyutta-NikÃya. 393>% 4--6. Puna ca bhikkhave ariyasÃvako Dhamme || {SaÇghe} || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || Idaæ catutthaæ devÃnaæ devapadam avisuddhÃnaæ sattÃnaæ visuddhiyà apariyodÃtÃnaæ sattÃnam pariyodapanÃya || || 7. ImÃni kho bhikkhave cattÃri devÃnam devapadÃni avisuddhÃnaæ sattÃnaæ visuddhiyà apariyodÃtÃnaæ sattÃnam pariyodapanÃyà ti || || #< SN_5,55(11).35. (5) Devapadam2.># 2. CattÃrimani bhikkhave devÃnaæ devapadÃni avisuddhÃnaæ sattÃnaæ visuddhiyà apariyodÃtÃnaæ sattÃnam pariyodapanÃya || katamÃni cattÃri || || 3. Idha bhikkhave ariyasÃvako buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavÃti || || So iti paÂisa¤cikkhati || Kiæ nu kho devÃnaæ devapadan ti || so evam pajÃnati || AbyÃpajjha parame khvÃham etarahi deve suïÃmi na ca kho panÃham ki¤ci byÃbÃdhemi tasaæ và thÃvaraæ và || addhÃhaæ devapadadhammasamannÃgato viharÃmÅ ti || || Idam pathamaæ devÃnam devapadam avisuddhÃnaæ sattÃnaæ visuddhiyà apariyodÃtÃnaæ sattÃnaæ {pariyodapanÃya} || || 4.5. Puna ca param bhikkhave ariyasÃvako Dhamme || {SaÇghe} || || 6. Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || lape || samÃdhisaævattanikehi || || So iti paÂisa¤cikkhati || Kiæ nu kho devÃnaæ devapadan ti || || So evam pajÃnÃti abyÃpajjha parame khvÃhaæ etarahi deve suïÃmi na kho panÃhaæ ki¤ci vyÃbÃdhemi tasaæ và thÃvaraæ và || addhÃham devapadadhammasamannÃgato vihÃrÃmÅ ti || || Idaæ catutthaæ devÃnam devapadam avisuddhÃnam sattÃnaæ visuddhiyà apariyodÃtÃnaæ sattÃnam {pariyodapanÃya} #<[page 394]># %<394 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 7. ImÃni kho bhikkhave cattÃri devÃnam devapadÃni avisuddhÃnam sattÃnaæ visuddhiyà apariyodÃtÃnaæ sattÃnam pariyodapanÃyà ti || || #< SN_5,55(11).36. (6) SabhÃgatam.># 2. Catuhi bhikkhave dhammehi samannÃgataæ attamanà devà sabhÃgataæ kathenti || || Katamehi catuhi || || 3. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnaæ buddho bhagavà ti || || Yà tà devatà Buddhe aveccappasÃdena samannÃgatà ito cutà tatrÆpapannà || tÃsam evaæ hoti || YathÃrÆpena kho mayam Buddhe aveccappasÃdena samannÃgatà tato cutà idhÆpapannà || ariyasÃvako pi tathÃrÆpena Buddhe aveccappasÃdena samannÃgato hoti EhÅ ti devÃnaæ santike ti || || 4.5. Puna ca param bhikkhave ariyasÃvako Dhamme || {SaÇghe} || || 6. Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || lape || samÃdhisaævattanikehi || || Yà tà devatà ariyakantehi sÅlehi samannÃgatà ito cutà tatrÆpapannà || tÃsam evaæ hoti || || YatharÆpehi kho mayam ariyakantehi sÅlehi samannÃgatà tato cutà idhÆpapannà ariyasÃvako pi tathÃrÆpehi ariyakantehi sÅlehi samannÃgato EhÅ ti devÃnaæ santike ti || || 7. Imehi kho bhikkhave catuhi dhammehi samannÃgatam attamanà devà sabhÃgataæ kathentÅ ti || || #<[page 395]># %< Saæyutta-NikÃya. 395>% #< SN_5,55(11).37. (7) MahÃnÃmo.># 1. Ekaæ samayam Bhagavà Sakkesu viharati Kapilavatthusmiæ NigrodhÃrÃme || || 2. Atha kho MahÃnÃmo sakko yena Bhagavà tenupasaÇkami || pe || Ekam antaæ nisinno kho MahÃnÃmo sakko Bhagavantam etad avoca || || 3. KittÃvatà nu kho bhante upÃsako hotÅ ti || || Yato kho MahÃnÃma Buddhaæ saraïaæ gato hoti || dhammaæ saraïaæ gato hoti || saÇghaæ saraïam gato hoti || ettÃvatà kho MahÃnÃma upasako hotÅ ti || || 4. KittÃvatà pana bhante upÃsako sÅlasampanno hotÅ ti || || Yato kho MahÃnÃma upÃsako pÃïÃtipÃtà paÂivirato hoti || adinnÃdÃna paÂivirato hoti || kÃmesu micchÃcÃrà paÂivirato hoti || musÃvadà paÂivirato hoti || surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato hoti || ettÃvatà kho MahÃnÃma upÃsako sÅlasampanno hotÅ ti || || 5. KittÃvatà pana bhante upÃsako saddhÃsampanno hotÅ ti || || Idha MahÃnÃma upÃsako saddho hoti saddahati TathÃgatassa bodhim || Iti pi so Bhagavà || la || satthà devamanussÃnam buddho bhagavà ti || || EttÃvatà kho MahÃnÃma upÃsako saddhÃsamannÃgato hotÅ ti || || 6. KittÃvatà pana bhante upÃsako cÃgasampanno hotÅ ti || || Idha MahÃnÃma upÃsako vigatamalamaccherena cetasà agÃram ajjhÃvasati muttacÃgo payatapÃïÅ vossaggarato yÃcayogo dÃnasaævibhÃgarato || ettÃvatà kho MahÃnÃma upÃsako cÃgasampanno hotÅ ti || || 7. KittÃvatà pana bhante upÃsako pa¤¤Ãsampanno hotÅ ti || || Idha MahÃnÃma upÃsako pa¤¤avà hoti udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyà || ettÃvatà kho MahÃnÃma upÃsako pa¤¤Ãsampanno hotÅ ti || || #<[page 396]># %<396 SotÃpatti-Saæyuttam LV.>% #< SN_5,55(11).38. (8) Vassam.># 2. SeyyathÃpi bhikkhave upari pabbate thullaphusitake deve vassante tam udakaæ yathÃninnam pavattamÃnam pabbatakandarapadarasÃkhà paripÆreti || pabbatakandarapadarasÃkhà paripÆrà kussubbhe paripÆreti || kussubbhà paripÆrà mahÃsobbhe paripÆrenti || mahÃsobbhà paripÆrà kunnadiyo paripÆrenti || kunnadiyo paripÆrà mahÃnadiyo paripÆrenti || mahÃnadiyo paripÆrà mahÃsamuddasÃgaram paripÆrenti || || 3. Evam eva kho bhikkhave ariyasÃvakassa yo ca Buddhe aveccappasÃdo || yo ca dhamme aveccappasÃdo yo ca saÇghe aveccappasÃdo || yÃni ca ariyakÃntÃni sÅlÃni || ime dhammà sandamÃnà pÃraæ gantvà ÃsavÃnaæ khayÃya saævattantÅ ti || || #< SN_5,55(11).39. (9) KÃÊi.># 1. Ekaæ samayam Bhagavà Sakkesu viharati Kapilavatthusmiæ NigrodhÃrÃme || || 2. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena KÃÊigodhÃya sÃkiyÃniyà nivesanaæ tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || || 3. Atha kho KÃÊigodhà sÃkiyÃnÅ yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinnaæ kho KÃligodham sÃkiyÃnim etad avoca || || Catuhi kho Godhe dhammehi samannÃgatà ariyasÃvikà sotapannà hoti avinipÃtadhammà niyatà sambodhiparÃyanà || || Katamehi catuhi || || 4. Idha Godhe ariyasÃvikà Buddhe aveccappasÃdena samannÃgatà hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavÃti || Dhamme || SaÇghe || || Vigatamalamaccherena cetasà agÃram ajjhÃvasati muttacÃgà payatapÃïÅ vossaggaratà yÃcayogà dÃnasaævibhÃgaratà #<[page 397]># %< Saæyutta-NikÃya. 397>% \<[... content straddling page break has been moved to the page above ...]>/ || || Imehi kho Godhe catuhi dhammehi samannÃgatà ariyasÃvikà sotÃpannà hoti avinipÃtadhammà niyatà sambodhiparÃyanà ti || || 5. YÃnimÃni bhante Bhagavatà cattÃri sotÃpattiyaÇgÃni desitÃni saævijjante te dhammà mayi aha¤ca tesu dhammesu sandissÃmi || ahaæ hi bhante Buddhe aveccappasÃdena samannÃgatà || Iti pi so Bhagavà || la-pe || satthà devamanussÃnaæ buddho bhagavà ti || || Dhamme || SaÇghe || || Yaæ kho pana ki¤ci kule deyyadhammaæ sabbaæ tam appaÂivibhattaæ sÅlavantehi kalyÃïadhammehÅ ti || || 6. LÃbhà te Godhe suladdhan te Godhe sotÃpattiphalam tayà Godhe vyÃkatan ti || || #< SN_5,55(11).4O. (10) Nandiya.># 1. Ekaæ samayam Bhagavà Sakkesu viharati Kapilavatthusmiæ NigrodhÃrÃme || || 2. Atha kho Nandiyo sakko yena Bhagavà tenupasaÇkami || pe || || Ekam antaæ nisinno kho Nandiyo sakko Bhagavantam etad avoca || || 3. Yasseva nu kho bhante ariyasÃvakassa cattÃri sotÃpattiyaÇgÃni || sabbena sabbaæ sabbathà sabbaæ natthi so evaæ nu kho bhante ariyasÃvako PamÃdavihÃrÅ ti vuccati || || Yassa kho Nandiya cattÃri sotÃpattiyaÇgÃni sabbena sabbam sabbathà sabbaæ natthi tam aham BÃhiro puthujjanapakkhe Âhito ti vadÃmi || || 4. Api ca Nandiya yathà ariyasÃvako pamÃdavihÃrÅ ceva hoti appamÃdavihÃrÅ ca taæ suïÃhi sÃdhukam manasi karohi bhÃsissÃmÅ ti || || #<[page 398]># %<398 SotÃpatti-Saæyuttam LV.>% Evam bhante ti kho Nandiyo sakko Bhagavato paccassosi || || Bhagavà etad avoca || || 5. Katha¤ca Nandiya ariyasÃvako pamÃdavihÃrÅ hoti || || Idha Nandiya ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddo bhagavà ti || || So tena buddhe aveccappasÃdena santuÂÂho na uttariæ vÃyamati divà pavivekÃya rattim paÂisallÃnÃya || tassa evam pamattassa viharato pÃmujjaæ na hoti || pÃmujje asati pÅti na hoti || pÅtiyà asati passaddhi na hoti || passaddhiyà asati dukkhaæ viharati || dukkhino cittaæ na samÃdhiyati || asamÃhite citte dhammà na pÃtubhavanti || dhammÃnam apÃtubhÃvà PamÃdavihÃrÅ teva saÇkhaæ gacchati || || Puna ca paraæ Nandiya ariyasÃvako Dhamme || SaÇghe || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || So tehi ariyakantehi sÅlehi santuÂÂho na uttariæ vÃyamati divà pavivekÃya rattim paÂisallÃïÃya || tassa evam pamattassa viharato pÃmujjaæ na hoti || pÃmujje asati pÅti na hoti || pÅtiyà asati passaddhi na hoti || passaddhiyà asati dukkhaæ viharati || dukkhino cittaæ na samÃdhiyati || asamahite citte dhammà na {pÃtubhavanti} || dhammÃnam apÃtubhÃvà PamÃdavihÃrÅ teva saÇkhaæ gacchati || || Evaæ kho Nandiya ariyasÃvako pamÃdavihÃrÅ hoti || || 6. Katha¤ca Nandiya ariyasÃvako appamÃdavihÃrÅ hoti || || Idha Nandiya ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || || So tena Buddhe aveccappasÃdena asantuÂÂho uttarim vÃyamati divà pavivekÃya rattim paÂisallÃïÃya || tassa evam appamattassa viharato pÃmujjam jÃyati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati || sukhino cittaæ samÃdhiyati || samÃhite citte dhammà pÃtubhavanti || dhammÃnam pÃtubhÃvà AppamÃdavihÃrÅ teva saÇkhaæ gacchati #<[page 399]># %< Saæyutta-NikÃya. 399>% \<[... content straddling page break has been moved to the page above ...]>/ || || Puna ca param Nandiya ariyasÃvako Dhamme || SaÇghe || || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || So tehi ariyakantehi sÅlehi asantuÂÂho uttariæ vÃyamati divà pavivekÃya rattim patisallÃïÃya || tassa evam appamattassa viharato pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati || sukhino cittaæ samÃdhiyati || samÃhite citte dhammà pÃtubhavanti || dhammÃnam pÃtubhÃvà AppamÃdavihÃrÅ teva saÇkham gacchati || || Evaæ kho Nandiya ariyasÃvako appamÃdavihÃrÅ hotÅ ti || || Pu¤¤Ãbhisandavaggo catuttho || || UddÃnaæ || || Abhisandà tayo vuttà || dve DevapadÃni ca || SabhÃgatam MahÃnÃmo || Vassaæ KÃÊÅ ca Nandiyà ti || || #< CHAPTER V. SAGùTHAPU¥¥ABHISANDAVAGGO PA¥CAMO.># #< SN_5,55(11).41. (1) Abhisanda (or Sayhaka)1.># 2. CattÃro me bhikkhave pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà || katamo cattÃro || || 3. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la || satthà devamanussÃnam buddho bhagavà ti || ayam pathamo pu¤¤Ãbhisando || || Puna ca param bhikkhave ariyasÃvako Dhamme || {SaÇghe} || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || ayaæ catuttho pu¤¤abhisando kusalÃbhisando sukhassÃhÃro || || Ime kho bhikkhave cattÃro pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà #<[page 400]># %<400 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 4. Imehi kho bhikkhave catuhi pu¤¤Ãbhisandehi kusalÃbhisandehi samannÃgatassa ariyasÃvakassa na sukaram pu¤¤assa pamÃïaæ gaïetuæ ettako pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro ti || atha kho AsaÇkheyyo appameyyo mahÃpu¤¤akkhandho teva saÇkhaæ gacchati || || 5. SeyyathÃpi bhikkhave mahÃsamudde na sukaram udakassa pamÃïaæ gaïetuæ ettakÃni udakÃÊhakÃnÅti và ettakÃni udakÃÊhakasatÃnÅti và ettakÃni udakÃÊhakasahassÃnÅ ti và ettakÃni udakÃÊhakasatasahassÃnÅ ti và || atha kho AsaÇkheyyo appameyyo mahà udakakkhandho teva saÇkham gacchati || || Evam eva kho bhikkhave imehi catuhi pu¤¤Ãbhisandehi kusalÃbhisandehi samanÃgatassa ariyasÃvakassa na sukaram pu¤¤assa pamÃïam gaïetum ettako pu¤¤abhisando kusalÃbhisando sukhassÃhÃro ti || || Atha kho AsaÇkheyyo appameyyo mahÃpu¤¤akkhandho teva saÇkhaæ gacchatÅ ti || || 6. Idam avoca Bhagavà || || Mahodadhim aparimitam mahÃsaraæ || bahubheravaæ ratnagaïÃnam Ãlayaæ || Najjo yathà naragaïasaÇghasevità || puthusavanti upayanti sÃgaraæ |||| Evaæ naram annapÃnavatthadadaæ || seyyÃnisajjattharaïassa dÃyakaæ || pu¤¤assa dhÃrà upayanti paï¬itaæ || najjo yathà vÃrivahà va sÃgaran ti |||| #<[page 401]># %< Saæyutta-NikÃya. 401>% #< SN_5,55(11).42. (2) Abhisanda (or Sayhaka) 21.># 2. CattÃro me bhikkhave pu¤¤Ãbhisandà kusalÃbhisandà sukhassÃhÃrà || katame cattÃro || || 3. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti- || Dhamme || SaÇghe || || Vigatamalamaccherena cetasà agÃram ajjhÃvasati || muttacÃgo payatapÃïÅ vossaggarato yÃcayogo dÃnasaævibhÃgarato || ayaæ catuttho pu¤¤Ãbhisando sukhassÃhÃro || || Ime kho bhicattÃro pu¤¤Ã- kusalÃbhisandà sukhassÃhÃrà || || 4. Imehi kho bhikkhave catuhi- -teva saÇkhaæ gacchati || || 5. SeyyathÃpi bhikkhave yatthimà mahÃnadiyo saæsandanti samenti || seyyathÅdaæ GaÇgà Yamunà AciravatÅ SarabhÆ MahÅ || tattha na sukaram udakassa pamÃïaæ gaïetuæ- -teva saÇkham gacchatÅ ti || || 6. Idam avoca Bhagavà || || Etad avoca satthà || || Mahodadhim aparimitaæ mahÃsaraæ || bahubheravaæ ratnÃgaïÃnam Ãlayaæ || Najjo yathà naragaïasaÇghasevità || puthusavanti hi upayanti sÃgaraæ |||| Evaæ naram annapÃnavatthadadaæ || seyyÃnisajjattharaïassa dÃyakaæ || pu¤¤assa dhÃrà upayanti paï¬itaæ || najjo yathà vÃrivahà va sÃgaran ti |||| #< SN_5,55(11).43. (3) Abhisanda (or Sayhaka)3.># 2. CattÃro me bhi- pu¤¤abhisandÃ- katame cattÃro || || 3. Idha bhikkhave ariyasÃvako Buddhe- -Dhamme || pe [pa] || {SaÇghe} || || Pa¤¤avà hoti udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhaya gÃminiyà #<[page 402]># %<402 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || ayaæ catuttho pu¤¤Ãbhisando kusalÃbhisando sukhassÃhÃro || || Ime kho bhikkhave cattÃro- -sukhassÃhÃrà || || 4. Imehi kho bhikkhave- -na sukaraæ gaïetuæ- -mahapu¤¤akkhandho teva saÇkhaæ gacchatÅ ti || || 5. Idam avoca Bhagavà || || Yo pu¤¤akÃmo kusale patiÂÂhito || bhÃveti maggam amatassa pattiyà || so dhammasÃrÃdhigamo khaye rato || na vedhati maccurÃja gamissatÅ ti || || #< SN_5,55(11).44. (4) Mahaddhana (or A¬¬ha)1.># 2. Catuhi bhikkhave dhammehi samannÃgato ariyasÃvako a¬¬ho mahaddhano mahÃbhogo mahÃyaso ti vuccati || katamehi katuhi || || 3. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || Ariyakantehi sÅlehi samannÃgato hoti || akhaï¬ehi || la [pe] || samÃdhisaævattanikehi || || 4. Imehi kho bhikkhave catuhi dhammehi samannÃgato ariyasÃvako a¬¬ho mahaddhano mahÃbhogo mahÃyaso ti vuccatÅ ti || || #< SN_5,55(11).45. (5) Mahaddhana (or A¬¬ha)2.># 2. Catuhi bhikkhave dhammehi- -mahÃbhogo mahÃyÃso ti vuccati || katamehi catuhi || || 3. Idha bhikkhave- -samÃdhisaævattanikehi || || 4. Imehi kho bhikkhave- -mahÃbhogo mahÃyaso ti vuccatÅ ti || || #<[page 403]># %< Saæyutta-NikÃya. 403>% #< SN_5,55(11).46. (6) BhikkhÆ (or Suddaka).># 2. Catuhi bhikkhave dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparayÃno || katamehi catuhi || || 3. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || || Dhamme || SaÇghe || || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || 4. Imehi kho bhikkhave catuhi dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano ti || || #< SN_5,55(11).47. (7) Nandiya.># 1. Kapilavatthu nidÃnaæ || || 2. Ekam antaæ nisinnaæ kho Nandiyaæ sakkam Bhagavà etad avoca || || Catuhi kho Nandiya dhammehi samannÃgato ariyasÃvako sotÃpanno hoti- okatamehi catuhi || || 3. Idha Nandiya ariyasÃvako Buddhe- -{saævattanikehi} || || 4. Imehi kho Nandiya catuhi dhammehi- -niyato sambodhiparÃyano ti || || #< SN_5,55(11).48. (8) Bhaddiya.># 1. Kapilavatthu nidÃnam || || UpasaÇkamanaæ kÃtabbaæ || || 2. Ekam antaæ nisinnam kho Bhaddiyaæ sakkaæ- || || 3. Idha Bhaddiya ariyasÃvako- || || 4. Imehi kho Bhaddiya catuhi- -sambodhiparÃyano ti || || #<[page 404]># %<404 SotÃpatti-Saæyuttam LV.>% #< SN_5,55(11).49. (9) MahÃnÃma.># 1. Kapilavatthu nidÃnam || {upasaÇkamanam} kÃtabbaæ || || 2. Ekam antam nisinnaæ kho MahÃnÃmam- || || 3. Idha MahÃnÃma ariyasÃvako- || || 4. Imehi kho MahÃnÃma catuhi dhammehi- -sambodhiparÃyano ti || || #< SN_5,55(11).50. (10) AÇga.># 2. CattÃrimÃni bhikkhave sotÃpattiyaÇgÃni || katamÃni cattari || || 3. Sappurisasaæsevo saddhammasavanaæ yonisomanasikÃro dhammÃnudhammapaÂipatti || || 4. ImÃni kho bhikkhave cattÃri sotÃpattiyaÇgÃni || || SagÃthakapu¤¤Ãbhisandavaggo pa¤camo || || Tassa uddÃnaæ || || Abhisandena tayo vuttà || Duve Mahaddhanena ca || Bhikkhu Nandiya Bhaddhiyam || MahÃnÃm-AÇgena te dasà ti || || #< CHAPTER VI. SAPPA¥¥AVAGGO CHAèèHO.># #< SN_5,55(11).51. (1) SagÃthakam.># 2. Catuhi bhikkhave dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano || katamehi catuhi || || #<[page 405]># %< Saæyutta-NikÃya. 405>% 3. Idha bhikkhave ariyasÃvako Buddhe aveccappasÃdena samannÃgato hoti || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || SaÇghe || Ariyakantehi sÅlehi samannÃgato hoti akhaï¬ehi || la-pe || samÃdhisaævattanikehi || || Imehi kho bhikkhave catuhi dhammehi samannÃgato ariyasÃvako sotÃpanno hoti avinipÃtadhammo niyato sambodhiparÃyano ti || || 4. Idam avoca Bhagavà || || Yassa saddhà TathÃgate || acaÊà suppatiÂÂhità || sÅlaæ ca yassa kalyÃïaæ || ariyakantam pasaæsitaæ |||| SaÇghe pasÃdo yassatthi || ujubhÆtaæ ca dassanaæ || Adaliddo ti tam Ãhu || amoghaæ tassa jÅvitaæ |||| Tasmà saddha¤ca sÅla¤ca || pasÃdaæ dhammadassanaæ || anuyu¤jetha medhÃvÅ || saram buddhÃnasÃsanan ti |||| #< SN_5,55(11).52. (2) Vassavuttham.># 1. Ekam samayam Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tena kho pana samayena a¤¤ataro bhikkhu SÃvatthiyaæ vassaæ vuttho Kapilavatthum anuppatto hoti kenacid eva karaïÅyena || || 3. Assosum kho KÃpilavatthavà Sakyà || a¤¤ataro bhikkhu SÃvatthiyaæ vassaæ vutto Kapilavatthum anuppatto ti || || 4. Atha kho KÃpilavatthavà Sakyà yena so bhikkhu tenupasaÇkamiæsu || upasaÇkamitvà tam bhikkhum abhivÃdetvà ekam antam nisÅdiæsu || || Ekam antam nisinnà kho KÃpilavatthavà sakyà tam bhikkhum etad avocuæ || || 5. Kacci bhante Bhagavà arogo ceva balavà cà ti || || Arogo cÃvuso Bhagavà balavà cà ti || || #<[page 406]># %<406 SotÃpatti-Saæyuttam LV.>% Kacci pana bhante SÃriputta-MoggalÃnà arogà ceva balavanto cà ti || || SÃriputta-MoggalÃnà pi kho avuso arogà ceva balavanto cà ti || || Kacci pana bhante bhikkhusaÇgho arogo ca balavà cà ti || || BhikkhusaÇgho pi kho Ãvuso arogo ca balavà cà ti || || 6. Atthi pana te bhante ki¤ci iminà antaravassena Bhagavato sammukhà sutaæ sammukhà paÂiggahÅtan ti || || Sammukhà me tam Ãvuso Bhagavato sutaæ sammukhà paÂiggahÅtaæ || || Appakà te bhikkhave bhikkhÆ ye ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharanti || atha kho eteva bahutarà bhikkhÆ ye pa¤cannam orambhÃgiyÃnaæ saæyojanÃnam parikkhayà opapÃtikà tattha parinibbÃyino anÃvattidhammà asmà lokà ti || || 7. Aparampi kho me Ãvuso Bhagavato sammukhà sutaæ sammukhà paÂiggahÅtaæ || || Appakà te bhikkhave bhikkhÆ ye pa¤cannam orambhÃgiyÃnam saæyojanÃnam parikkhayà opapÃtikà tattha parinibbÃyino anÃvattidhammà asmà lokà || atha kho ete bahutarà bhikkhÆ ye tiïïam saæyojanÃnam parikkhayà rÃgadosamohÃnaæ tanuttà sakadÃgÃmino sakideva imaæ lokam Ãgantvà dukkhassantaæ karissantÅ ti || || 8. Aparam pi kho me Ãvuso Bhagavato sammukhà sutaæ sammukhà patiggahÅtaæ || || Appakà te bhikkhave bhikkhÆ ye tiïïaæ samyojanÃnaæ parikkhayà rÃgadosamohÃnaæ tanuttà sakadÃgÃmino sakid eva imaæ lokam Ãgantvà dukkhassantaæ karissanti || atha kho eteva bahutarà bhikkhÆ ye tiïïaæ saæyojanÃnam parikkhayà sotÃpannà avinipÃtadhammà niyatà sambodhiparÃyanà ti || || #< SN_5,55(11).53. (3) Dhammadinna.># 1. Ekaæ samayam Bhagavà BÃrÃnasiyaæ viharati Isipatane MigadÃye || || #<[page 407]># %< Saæyutta-NikÃya. 407>% 2. Atha kho Dhammadinno upÃsako pa¤cahi upÃsakasatehi saddhiæ yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho Dhammadinno upÃsako Bhagavantam etad avoca || || 3. Ovadatu no bhante Bhagavà anusÃsatu no bhante Bhagavà yam amhÃkam assa dÅgharattam hitÃya sukhÃyà ti || || Tasmà ti ha vo Dhammadinna evaæ sikkhitabbaæ || || Ye te suttantà TathÃgatabhÃsità gambhÅrà gambhÅratthà lokuttarà su¤¤atapaÂisaæyuttà || te kÃlena kÃlam upasampajja viharissÃmà ti || || Evaæ hi vo Dhammadinna sikkhitabban ti || || 4. Na kho netam bhante sukaram amhehi puttasambÃdhasayanam ajjhÃvasantehi kÃsikaæ candanam paccanubhontehi mÃlÃgandhavilepanaæ dhÃrayantehi jÃtarÆparajataæ sÃdiyantehi || ye te suttantà gambhÅrà gambhÅratthà lokuttarà su¤¤atapaÂisaæyuttà te kÃlena kÃlam upasampajja viharituæ || || Tesaæ no bhante Bhagavà amhÃkam pa¤casu sikkhÃpadesu ÂhitÃnam uttaridhammaæ desetÆ ti || || 5. Tasmà ti ha vo Dhammadinna evam sikkhitabbaæ || Buddhe aveccappasÃdena samannÃgatà bhavissÃma || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti || Dhamme || {SaÇghe} || Ariyakantehi sÅlehi samannÃgata bhavissÃma akhaï¬ehi || la-pe || samÃdhisaævattanikehÅ ti || || Evaæ hi vo Dhammadinna sikkhitabban ti || || YÃnimÃni bhante Bhagavatà cattÃri sotÃpattiyaÇgÃni desitÃni || saævijjante te dhammà amhesu maya¤ ca tesu dhammesu sandissÃma || || 6. Mayaæ hi bhante Buddhe aveccappasadena samannÃgatà || Iti pi so Bhagavà || la-pe || satthà devamanussÃnam buddho bhagavà ti #<[page 408]># %<408 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || Dhamme || SaÇghe || pe-[pa] || Ariyakantehi sÅlehi samannÃgatà akhaï¬ehi || la-pe || {samÃdhisaævattanikehÅ} ti || || 7. LÃbhà vo Dhammadinna suladdhaæ vo Dhammadinna sotÃpattiphalaæ Dhammadinna vyÃkatan ti || || #< SN_5,55(11).54. (4) GilÃyanam.># 1. Ekam samayam Bhagavà Sakkesu viharati Kapilavatthusmiæ NigrodhÃrÃme || || 2. Tena kho pana samayena sambahulà bhikkhÆ Bhagavato cÅvarakammaæ karonti NiÂÂhitacÅvaro Bhagavà temÃsaccayena cÃrikam pakkamissatÅ ti || || 3. Assosi kho MahÃnÃmo sakko Sambahulà kira bhikkhÆ Bhagavato cÅvarakammaæ karonti NiÂÂhitacÅvaro Bhagavà temÃsaccayena cÃrikam pakkamissatÅ ti || || Atha kho MahÃnÃmo sakko yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || ekam antaæ nisinno kho MahÃnÃmo sakko Bhagavantam etad avoca || || 4. Sutam etam bhante Sambahulà kira bhikkhÆ Bhagavato cÅvarakammaæ karonti NiÂÂhitacÅvaro Bhagavà temÃsaccayena cÃrikam pakkamissatÅ ti || Na kho te etam bhante Bhagavato sammukhà sutaæ sammukhà paÂiggahÅtaæ sappa¤¤ena upÃsakena sappa¤¤o upÃsako ÃbÃdhÅko dukkhito bÃÊhagilÃno ovaditabbo ti || || 5. Sappa¤¤ena MahÃnama upÃsakena sappa¤¤o upÃsako ÃbÃdhiko dukkhito bÃÊhagilÃno catuhi assÃsaniyehi dhammehi assÃsetabbo || || AssÃsatÃyasmà atthÃyasmato Buddhe aveccappasÃdena || Iti pi so Bhagavà || la-pe || satthà devamanussÃnaæ buddho bhagavà ti || || AssÃsatÃyasmà atthÃyasmato Dhamme SaÇghe || AriyakantÃni sÅlÃni akhaï¬Ãni || la-pe || samÃdhisaævattanikÃnÅ ti || || #<[page 409]># %< Saæyutta-NikÃya. 409>% 6. Sappa¤¤ena MahÃnÃma upÃsakena sappa¤¤o upÃsako ÃbÃdhiko dukkhito bÃÊhagilÃno imehi catuhi assÃsaniyehi dhammehi assÃsetvà evam assa vacanÅyo || || 7. AtthÃyasmato mÃtÃpitusu apekhà ti || so ce evaæ vadeyya Atthi me mÃtÃpitusu apekhà ti so evam assa vacanÅyo || ùyasmà pi kho mÃriso maraïadhammo || sace pÃyasmà mÃtÃpitusu apekhaæ karissati marissateva || no ce pÃyasmà mÃtÃpitusu apekhaæ karissati marissateva || sÃdhÃyasmà yà te mÃtÃpitusu apekhà tam pajahÃti || || 8. So ce evam vadeyya || Yà me mÃtÃpitusu apekhà sà pahÅnà ti || so evam assa vacanÅyo || Atthi panÃyasmato puttadÃresu apekhà ti || || Sa ce evaæ vadeyya Atthi me puttadÃresu apekhà ti || so evam assa vacanÅyo || ùyasmà kho mÃriso maraïadhammo sace pÃyasmà puttadÃresu apekham karissati marissateva || no ce pÃyasmà puttadÃresu apekhaæ karissati marissateva || sÃdhÃyasmà yà te puttadÃresu apekhà tam pajahà ti || || 9. So ce evaæ vadeyya || Yà me puttadÃresu apekhà sà pahÅnà ti || so evam assa vacanÅyo || Atthi panÃyasmato mÃnussakesu pa¤casu kÃmaguïesu apekhà ti || || So ce evaæ vadeyya || Atthi me mÃnussakesu pa¤casu kÃmagunesu apekhà ti || so evam assa vacanÅyo || MÃnussakehi kho Ãvuso kÃmehi dibbà kÃmà abhikkantatarà ca païitatarà ca || sÃdhÃyasmà mÃnussakehi kÃmehi cittaæ vuÂÂhÃpetvà catummahÃrÃjikesu devesu cittam adhimocehÅ ti || || 10. So ce evaæ vadeyya || MÃnussakehi kÃmehi cittaæ vuÂÂhitaæ cÃtummahÃrÃjikesu devesu cittaæ adhimocitanti || so evam assa vacanÅyo || CÃtummahÃrÃjikehi kho Ãvuso devehi TÃvatiæsà devà abhikkantatarà ca païitatarà ca #<[page 410]># %<410 SotÃpatti-Saæyuttam LV.>% \<[... content straddling page break has been moved to the page above ...]>/ || sÃdhÃyasmà cÃtummahÃrÃjikehi cÃtummahÃrÃjikehi devehi cittaæ vuÂÂhÃpetvà TÃvatiæsesu devesu cittam adhimocehÅ ti || || 11--16. So ce evaæ vadeyya || CÃtummahÃrÃjikehi me devehi cittaæ vuÂÂhitaæ TÃvatiæsesu devesu cittam adhimocitan ti || so evam assa vacanÅyo || TÃvatiæsehi kho avuso devehi pi YÃmà devà Tusità devà NimmÃnaratidevà Paranimmitavasavattino devà || || 17. ParinimmitavasavattÅhi kho Ãvuso devehi Brahmaloko abhikkantataro ca païitataro ca || sÃdhÃyasmà ParinimittavasavattÅhi devehi cittaæ vuÂÂhÃpetvà Brahmaloke cittam adhimocehÅ ti || || 18. So ce evaæ vadeyya || ParanimmitavasavattÅhi me devehi cittaæ vuÂÂhitam Brahmaloke cittam adhimocitan ti || so evam assa vacanÅyo || Brahmaloko pi kho Ãvuso anicco adhuvo sakkÃya pariyÃpanno || sÃdhÃyasmà Brahmalokà cittaæ vuÂÂhÃpetvà sakkÃya nirodhe cittam upasaæharÃhÅ ti || || 19. So ce evam vadeyya || Brahmalokà me cittaæ vuÂÂhitaæ sakkÃya nirodhe cittam upasaæharÃmÅti || evaæ vuttassa kho MahÃnÃma upÃsakassa Ãsavà vimuttacittena bhikkhunà na ki¤ci nÃnÃkaraïaæ vadÃmi yad idam vimuttiyà vimuttinti || || #< SN_5,55(11).55. (5) Caturo phalÃ1.># 2. CattÃro me bhikkhave dhammà bhÃvità bahulÅkatà sotÃpattiphalasacchikiriyÃya saævattanti || katame cattÃro || || #<[page 411]># %< Saæyutta-NikÃya. 411>% 3. Sappurisasaæsevo saddhammasavanaæ yonisomanasikÃro dhammÃnudhammapaÂipatti || || 4. Ime kho bhikkhave cattÃro dhammà bhÃvità bahulÅkatà sotÃpattiphalasacchikiriyÃya saævattantÅ ti || || #< SN_5,55(11).56. (6) Caturo phalÃ2.># 2. CattÃro me bhikkhave dhammà bhÃvità bahulÅkatà sakadÃgÃmiphalasacchikiriyÃya saævattanti || || #< SN_5,55(11).57. (7) Caturo phalÃ3.># 2. AnÃgÃmiphalasacchikiriyÃya saævattanti || || #< SN_5,55(11).58. (8) Caturo phalÃ4.># 2. ArahattaphalasacchikiriyÃya saævattantÅ ti || || #< SN_5,55(11).59. (9) PaÂilÃbho.># 2. Pa¤¤ÃpaÂilÃbhÃya saævattantÅ ti || || #< SN_5,55(11).60. (10) Vu¬¬hi.># 2. Pa¤¤Ãvuddhiyà saævattantÅ ti || || #< SN_5,55(11).61. (11) VepullatÃ.># 2. Pa¤¤ÃvepullÃya saævattantÅ ti || || Sappa¤¤avaggo chaÂÂho || || SagÃthakam Vassavutthaæ Dhammaninnanti GilÃyanaæ Caturo phalà PaÂilÃbho Vuddhi VepullatÃya cà ti || || #<[page 412]># %<412 SotÃpatti-Saæyuttam LV.>% #< CHAPTER VII. MAHùPA¥¥ùVAGGO SATTAMO.># #< SN_5,55(11).62. (1) MahÃ.># 4. MahÃpa¤¤attÃya saævattantÅ ti || || #< SN_5,55(11).63. (2) Puthu.># 4. Puthupa¤¤attÃya saævattantÅ ti || || VitthÃretabbaæ || || #< SN_5,55(11).64. (3) Vipula.># 4. Vipulapa¤¤attÃya saævattantÅ ti || || #< SN_5,55(11).65. (4) GambhÅra.># 4. GambhÅrapa¤¤attÃya saævattantÅ ti || || #< SN_5,55(11).66. (5) Asamatta (or Appamatta).># 4. Appamattapa¤¤attÃya saævattantÅ ti || || #< SN_5,55(11).67. (6) BhÆri.># 4. BhÆripa¤¤attÃya saævattantÅ ti || || #< SN_5,55(11).68. (7) Bahula.># 4. Pa¤¤ÃbahullÃya saævattantÅ ti || || #< SN_5,55(11).69. (8) SÅgha.># 4. SÅghapa¤¤attÃya saævattanti || || #< SN_5,55(11).70. (9) Lahu.># 4. Bahulapa¤¤attÃya saævattantÅ ti || || #< SN_5,55(11).71. (10) HÃsa (or HÃsu).># 4. HÃsapa¤¤attÃya saævattantÅ ti || || #<[page 413]># %< SotÃpatti-{Saæyuttam} LV. 413>% #< SN_5,55(11).72. (11) Javana.># 4. Javanapa¤¤attÃya saævattantÅ ti || || #< SN_5,55(11).73. (12) Tikkha.># 4. Tikkhapa¤¤attÃya saævattantÅ ti || || #< SN_5,55(11).74. (13) Nibbedhika.># 2. NibbedhikÃya saævattanti || katame cattÃro || || 3. Sappurisaæsevo saddhammasavanaæ yonisomanasikÃro dhammÃnudhammapatipatti || || 4. Ime kho bhikkhave cattÃro dhammà bhÃvità bahulÅkatà nibbedhikapa¤¤attÃya saævattantÅ ti || || MahÃ-Puthu-Vipula-GambhÅram-Asamata-BhÆri-BÃhulaSÅgha-Lahu-HÃsu-Javana-Tikkha-VibbedhikÃya cà ti || || SotÃpattisaæyuttassa MahÃpa¤¤Ãvaggo sattamo || || SotÃpatisaæyuttaæ ekÃdasamaæ || || #<[page 414]># %< 414>% #< BOOK XII. SACCA-SAõYUTTAM.># #< CHAPTER I. SAMùDHIVAGGO PATHAMO.># #< SN_5,56(12).1. (1) SamÃdhi.># 1. SÃvatthi || la || || 2. SamÃdhim bhikkhave bhÃvetha || || SamÃhito bhikkhave bhikkhu yathÃbhÆtam pajÃnÃti || || Ki¤ca yathÃbhÆtam pajÃnÃti || || 3. Idam dukkhan ti pajÃnÃti || ayaæ dukkhasamudayo ti yathÃbhÆtam pa- || ayam dukkhanirodho ti yathÃbhÆtam pa- || ayam dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnÃti || || 4. SamÃdhim bhikkhave bhÃvetha samÃhito bhikkhave bhikkhu yathÃbhÆtam pajÃnÃti || || Tasmà ti ha bhikkhave Idam dukkhanti yogo karaïÅyo || Ayaæ dukkhasamudayo ti yogo karanÅyo || Ayam dukkhanirodho ti yogo karaïÅyo || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo || || #< SN_5,56(12).2. (2) PatisallÃna.># 2. PaÂisallÃïe bhikkhave yogam Ãpajjatha || paÂisallÅno bhikkhave bhikkhu yathÃbhÆtam pajÃnÃti || Ki¤ca yathÃbhÆtam pajÃnÃti || || 3. Idaæ dukkhan ti yathÃbhÆtam pajÃnÃti || ayam dukkhasamudayo ti yathÃbhÆtam || pe || ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnÃti || || #<[page 415]># %< Saæyutta-NikÃya. 415>% 4. PaÂisallÃïe bhikkhave yogam Ãpajjatha || paÂisallÅno bhikkhave bhikkhu yathÃbhÆtam pajÃnÃti || || Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).3. (3) Kulaputta1.># 2. Ye hi keci bhikkhave atÅtam addhÃnam kulaputtà sammÃagÃrasmà anagÃriyam pabbajiæsu || sabbe te catunnam ariyasaccÃnaæ yathÃbhÆtam abhisamayÃya || || 3. Ye pi hi keci bhikkhave anÃgatam addhÃnam kulaputtà sammÃagÃrasmà anagÃriyam pabbajjissanti || sabbe te catunnam ariyasaccÃnaæ yathÃbhÆtam abhisamayÃya || || 4. Ye pi hi keci bhikkhave etarahi kulaputtà sammÃagÃrasmà anagÃriyam pabbajjanti || sabbe te catunnam ariyasaccÃnaæ yathÃbhÆtam abhisamayÃya || Katamesaæ catunnam || || 5. Dukkhassa ariyasaccassa || Dukkhasamudayassa ariyasaccassa || dukkhanirodhassa ariyasaccassa || dukkhanirodhagÃminiyà paÂipadÃya ariyasaccassa || || 6. Ye hi keci bhikkhave atÅtam addhÃnaæ kulaputtà sammÃagÃrasmà anagÃriyam pabbajiæsu || pabbajissanti || pabbajanti || sabbe te imesaæ yeva catunnam ariyasaccÃnam yathÃbhÆtam abhisamayÃya || || Tasmà ti ha bhikkhave Idaæ dukkhanti || pe || yogo karaïÅyo || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).4. (4) Kulaputta2.># 2. Ye hi keci bhikkhave atÅtam addhÃnaæ kulaputtà sammÃagÃrasmà anagÃriyam pabbajità yathÃbhÆtam abhisamesuæ || sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisamesuæ || || 3. Ye pi hi keci bhikkhave anÃgatam addhÃnaæ kulaputtà sammÃagÃrasmà anagÃriyam pabbajità yathÃbhÆtaæ abhisamessanti #<[page 416]># %<416 Sacca-Samyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || sabbe te ariyasaccÃni yathÃbhÆtam abhisamessanti || || 4. Ye pi hi keci bhikkhave etarahi kulaputtà sammÃagÃrasmà anagÃriyam pabbajità yathÃbhÆtam abhisamenti || sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisamenti || Katame cattÃri || || 5. Dukkham ariyasaccam || pe || dukkhanirodhagÃminÅ patipadà ariyasaccaæ || || 6. Ye hi keci bhikkhave atÅtam addhÃnam kulaputtà sammÃagÃrasmà anagÃriyam pabbajità yathÃbhÆtam abhisamesuæ || abhisamessanti || abhisamenti || sabbe te imÃni cattÃri ariyasaccÃni yathÃbhÆtam abhisamenti || || Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayam dukkhanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).5. (5) SamaïabrÃhmaïÃ1.># 2. Ye hi keci bhikkhave atÅtam addhÃnam samaïà và brÃhmaïà và yathÃbhÆtam abhisambujjhiæsu || sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisambujjhissanti || || 3. Ye- -anÃgatam addhÃnam- -abhisambujjhissanti || || 4. Ye pi hi keci bhikkhave etarahi samaïà và brÃhmaïà và yathÃbhÆtam abhisambujjhanti sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisambujjhanti || || KatamÃni cattÃri || || Dukkham ariyasaccam || la || dukkhanirodhagÃminÅ patipadà ariyasaccaæ || || 5. Ye pi hi keci bhikkhave atÅtam addhÃnam samaïà và brÃhmaïà va yathÃbhÆtam abhisambujjhiæsu || abhisambujjhissanti abhisambujjhanti || sabbe te imÃni cattÃri ariyasaccÃni yathÃbhÆtam abhisambujjhanti #<[page 417]># %< Saæyutta-NikÃya. 417>% \<[... content straddling page break has been moved to the page above ...]>/ || || Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || || Ayaæ dukkhanirodhayÃminÅ patipadà ti yogo karaïÅyo || || #< SN_5,56(12).6. (6) SamaïabrÃhmaïÃ2.># 2. Ye hi keci bhikkhave atÅtam addhÃnaæ samaïà và brÃhmaïà và yathÃbhÆtam abhisambuddham pakÃsesuæ || sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisambuddham pakÃsesuæ || || 3. Ye pi hi keci bhikkhave anÃgatam addhÃnaæ samaïà và brÃhmaïà và yathÃbhÆtam abhisambuddham pakÃsessanti sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisambuddham pakÃsessanti || || 4. Ye hi keci bhi- etarahi samaïà và brÃhmaïà và yathÃbhÆtam abhisambuddham pakÃsenti || sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisambuddham pakÃsenti || KatamÃni cattÃri || || Dukkham ariyasaccaæ || la || DukkhanirodhagÃminÅ patipadà ariyasaccaæ || || 5. Ye pi hi keci bhikkhave atÅtam addhÃnam samaïà và brÃhmaïà và yathÃbhÆtam abhisambuddham pakÃsesuæ || pakÃsessanti || pakÃsenti || sabbe te imÃni cattÃri ariyasaccÃni yathÃbhÆtam abhisambuddham pakÃsenti || || Tasmà ti ha bhikkhave Idam dukkhan ti yogo karanÅyo || la-[pe] || Ayaæ dukkhanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).7. (7) VitakkÃ.># 2. Mà bhikkhave pÃpake akusale vitakke vitakkeyyÃtha || {seyyathÅdaæ} kÃmavitakkaæ vyÃpÃdavitakkam vihiæsÃvitakkaæ || || Taæ kissa hetu || || 3. Nete bhikkhave vitakkà atthasaæhità nÃdibrahmacariyakà na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattantÅ ti #<[page 418]># %<418 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 4. Vitakkentà ca kho tumhe bhikkhave Idaæ dukkhan ti vitakkeyyÃtha || [pe] || ayaæ dukkhanirodho ti vitakkeyyÃtha || ayaæ dukkhanirodhagÃminÅ paÂipadà ti vitakkeyyÃtha || || Taæ kissa hetu || || 5. Ete bhikkhave vitakkà atthasaæhità ete brahmacariyakà ete Ãdibrahmacariyakà ete nibbidÃya virÃgÃya nirodhÃyà upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattanti || || Tasmà ti ha bhikkhave Idam dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).8. (8) CintÃ.># 2. Mà bhikkhave pÃpakam akusalaæ cittaæ cinteyyÃtha || Sassato loko ti và Asassato loko ti và || || Antavà loko ti và Anantavà loko ti và || || Taæ jÅvaæ taæ sarÅran ti và || A¤¤aæ jÅvaæ a¤¤aæ sarÅran ti và || || Hoti TathÃgato parammaraïà ti và || Na hoti TathÃgato parammaraïà ti và || Hoti ca na ca hoti TathÃgato parammaraïà ti và || Neva hoti na na hoti TathÃgato parammaraïà ti và || || Taæ kissa hetu || || 3. Nesà bhikkhave cintà atthasaæhità nÃdibrahmacariyikà na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤aya na sambodhÃya na nibbÃnÃya saævattanti || || 4. Cintentà ca kho tumhe bhikkhave Idaæ dukkhanti cinteyyÃtha || pe || Ayam dukkhanirodhÃgÃminÅ patipadà ti cinteyyÃtha || || Taæ kissa hetu || || 5. Esà bhikkhave cintà atthasa¤hità esà Ãdibrahmacariyikà esà nibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnaya saævattati #<[page 419]># %< Saæyutta-NikÃya. 419>% \<[... content straddling page break has been moved to the page above ...]>/ || || Tasmà ti ha bhikkhave Idam dukkhan ti yogo karaïÅyo || la-pe || ayaæ dukkhanirodhagÃminÅ paÂipadà ti || yogo karaïÅyo ti || || #< SN_5,56(12).9. (9) ViggÃhikÃ.># 2. Mà bhikkhave viggÃhikakathaæ katheyyÃtha || Na tvam imaæ dhammavinayam ÃjÃnÃsi || aham imaæ dhammavinayam ÃjÃnÃmi || kiæ tvam imaæ dhammavinayam ÃjÃnissasi || || MicchÃpaÂipanno tvam asi || aham asmi sammÃpaÂipanno || || Pure vacanÅyam pacchà avaca pacchà vacanÅyam pure avaca || || Sahitam me asahitan te || || ùciïïan te viparÃvattaæ || || ùropito te vÃdo || cara vÃdappamokkhÃya NiggahÅto si nibbeÂhehi sace pahosÅ ti || || Taæ kissa hetu || || 3. Nesà bhikkhave kathà atthasaæhità nÃdibrahmacariyikà na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati || || 4. Kathentà ca kho tumhe bhikkhave Idaæ dukkhan ti katheyyÃtha || pe || Ayaæ dukkhanirodhagÃminÅ patipadà ti katheyyÃtha || || Taæ kissa hetu || || 5. Esà hi bhikkhave kathà || pa || yogo karaïÅyo ti || || #< SN_5,56(12).10. (10) KathÃ.># 2. Mà bhikkhave anekavihitaæ tiracchÃnakatham katheyyÃtha || seyyathÅdaæ || RÃjakathaæ || corakathaæ || mahÃmattakathaæ || senÃkathaæ || bhayakathaæ || suddhakathaæ || annakathaæ || pÃnakatham || vatthakathaæ || sayanakathaæ || mÃlÃkathaæ || gandha- || ¤Ãti- || yÃna- || gÃmÃ- || nigama- || nagara- || janapada- || itthi- || purisa- || surÃ- || #<[page 420]># %<420 Sacca-Saæyuttam LVI.>% visikhÃ- || kumbhaÂÂhÃna- || pubbapeta- || nÃnatta- || lokakkhÃyikaæ samuddakkhÃyikam || itibhavÃbhavakathaæ iti và || || Taæ kissa hetu || || 3. Nesà bhikkhave kathà atthasaæhità nÃdibrahmacariyikà na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati || || 4. Kathentà ca kho tumhe bhikkhave Idaæ dukkhan ti katheyyÃtha || Ayam dukkhasamudayo ti || katheyyÃtha || Ayaæ dukkhanirodho ti katheyyÃtha || Ayam dukkhanirodhagÃminÅ patipadà ti katheyyÃtha || || Taæ kissa hetu || || 5. Esà bhikkhave kathà atthasaæhità esà Ãdibrahmacariyikà esà nibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || || TasmÃti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-[pe] || Ayam dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || SamÃdhivaggo pathamo || || TassuddÃnaæ || || SamÃdhi PaÂisallÃïa || Kulaputtà apare duve || || SamaïabrÃhmaïà Vitakkà || Cintà ViggÃhikà Kathà ti || || #< CHAPTER II.># DHAMMACAKKAPAVATTANA-VAGGO DUTIYO. #< SN_5,56(12).11. (1) TathÃgatena vutta1.># 1. Evam me sutaæ ekaæ samayam Bhagavà BÃrÃïasiyaæ viharati Isipatane MigadÃye || || #<[page 421]># %< Saæyutta-NikÃya. 421>% 2. Tatra kho Bhagavà pa¤cavaggiye bhikkhÆ Ãmantesi || || Dve me bhikkhave antà pabbajitena na sevittabbà || Katame dve || || 3. Yo cÃyaæ kÃmesu kÃmesu khallikÃnuyogo hÅno gammo puthujjanÅko anariyo anatthasaæhito || yo cÃyam attakilamathÃnuyogo dukkho anariyo anatthasaæhito || || Ete te bhikkhave ubho ante anupakamma majjhimà paÂipadà TathÃgatena abhisambuddhà cakkhukaraïÅ ¤ÃïakaraïÅ upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || || 4. Katamà ca sà bhikkhave majjhimà paÂipadà TathÃgatena abhisambuddhà cakkhukaraïÅ ¤ÃïakaraïÅ upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi sammÃsaÇkappo sammÃvÃcà sammÃkammanto sammÃÃjÅvo sammÃvÃyÃmo sammÃsati sammÃsamÃdhi || || Ayam kho sà bhikkhave majjhimà paÂipadà TathÃgatena abhisambuddhà cakkhu- ¤aïa- karaïÅ upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || || 5. Idaæ kho pana bhikkhave dukkham ariyasaccaæ || || JÃti pi dukkhà jarà pi dukkhà vyÃdhi pi dukkhà maraïam pi dukkhaæ sokaparidevadukkhadomanassupÃyÃsà pi dukkhà || appiyehi sampayogo dukkho piyehi vippayogo dukkho || yam picchaæ na labhati tam pi dukkhaæ || saækhittena pa¤cupÃdÃnakkhandhà pi dukkhà || || 6. Idam kho pana bhikkhave dukkhasamudayam ariyasaccaæ || || YÃyaæ taïhà ponobbhavikà nandÅ rÃgasahagatà tatra tatrÃbhinandinÅ || seyyathÅdaæ || || KÃmataïhà bhavataïhà vibhavataïhà || || 7. Idaæ kho pana bhikkhave dukkhanirodham ariyasaccaæ || || Yo tassà yeva taïhÃya asesavirÃganirodho cÃgo paÂinissaggo mutti anÃlayo || || 8. Idaæ kho pana bhikkhave dukkhanirodhagÃminÅ paÂipadà ariyasaccam #<[page 422]># %<422 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdaæ || sammÃdiÂÂhi || la-pe || sammÃsamÃdhi || || 9. Idaæ dukkham ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi pa¤¤Ã udapÃdi vijjà udapÃdi Ãloko udapÃdi || || Taæ kho panidaæ dukkham ariyasaccam pari¤¤eyyan ti me bhikkhave pubbe || la || pari¤¤Ãtan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || 10. Idaæ dukkhasamudayaæ ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi pa¤¤Ã udapÃdi vijjà udapÃdi Ãloko udapÃdi || || Taæ kho panidaæ dukkhasamudayam ariyasaccam pahÃtabban ti me bhikkhave pubbe || la-pe || pahÅnan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || 11. Idaæ dukkhanirodham ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi pa¤¤Ã udapÃdi vijjà udapÃdi Ãloko udapÃdi || || Taæ kho panidaæ dukkhanirodham ariyasaccaæ sacchikÃtabban ti me bhikkhave pubbe || la-pe || sacchikatan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || 12. Idaæ dukkhanirodhagÃminÅ paÂipadà ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi pa¤¤Ã udapÃdi vijjà udapÃdi Ãloko udapÃdi || || Tam kho panidaæ dukkhanirodhagÃminÅ paÂipadà ariyasaccam bhÃvetabban ti me bhikkhave || pa || bhÃvitan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi pa¤¤Ã udapÃdi vijjà udapÃdi Ãloko udapÃdi || || 13. YÃva kÅva¤ca me bhikkhave imesu catusu ariyasaccesu evaæ tiparivaÂÂaæ dvÃdasÃkÃraæ yathÃbhÆtaæ ¤Ãïa¬assanaæ na suvisuddham ahosi || neva tÃvÃham bhikkhave sadevake loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya anuttaraæ sammÃsambodhim abhisambuddho ti pacca¤¤Ãsiæ #<[page 423]># %< Saæyutta-NikÃya. 423>% \<[... content straddling page break has been moved to the page above ...]>/ || || 14. Yato ca kho me bhikkhave imesu catusu ariyasaccesu evaæ tiparivaÂÂam dvÃdasÃkÃraæ yathÃbhÆtam ¤Ãïadassanaæ suvisuddham ahosi || athÃham bhikkhave sadevake loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya anuttaram sammÃsambodhim abhisambuddho ti pacca¤¤Ãsiæ || ¤Ãïa¤ca pana me dassanam udapÃdi Akuppà me cetovimutti ayam antimà jÃti natthidÃni punabbhavo ti || || 15. Idam avoca Bhagavà || attamanà pa¤cavaggiyà bhikkhÆ Bhagavato bhÃsitam abhinanduæ || imasmiæ ca pana veyyÃkaraïasmim bha¤¤amÃne Ãyasmato Koï¬a¤¤assa virajaæ vÅtamalaæ dhammacakkhum udapÃdi || yaæ ki¤ci samudayadhammaæ sabban taæ nirodhadhamman ti || || 16. Evam pavattite ca pana Bhagavatà dhammacakke Bhummà devà saddam anussÃvesuæ || || Etam Bhagavatà BÃrÃïasiyam Isipatane MigadÃye anuttaraæ dhammacakkam pavattitaæ appativattiyaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmin ti || || 17. BhummÃnaæ devÃnaæ saddaæ sutvà CÃtummahÃrÃjikà devà saddam anussÃvesuæ || || Etam Bhagavatà BÃrÃïasiyam Isipatane MigadÃye anuttaraæ dhammacakkam pavattitam appativattiyaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmuïà và kenaci và lokasmin ti || || 18. CÃtummahÃrÃjikÃnaæ devÃnaæ saddaæ sutvà TÃvaÂiæsà devà YÃmà devà Tusità devà NimmÃnaratÅ devà Paranimmittavasavattino devà BrahmakÃyikà devà saddam anussÃvesuæ || || Etam Bhagavatà BÃrÃïasiyaæ Isipatane MigadÃye anuttaraæ dhammacakkam pavattitaæ appativattiyaæ samaïena và brÃhmaïena và devena và MÃrena và Brahmunà và kenaci và lokasmin ti #<[page 424]># %<424 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 19. Iti ha tena khaïena tena layena tena muhuttena yÃva Brahmalokà saddo abbhuggacchi || aya¤ ca dasasahassÅ lokadhÃtu saækampi sampakampi sampavedhi || appamÃïo ca uÊÃro obhÃso loke pÃtur ahosi atikkamma devÃnaæ devÃnubhÃvan ti || || 20. Atha kho Bhagavà udÃnam udÃnesi || || A¤¤Ãsi vata bho {Koï¬a¤¤o} a¤¤Ãsi vata bho Koï¬a¤¤o ti || || Iti hidam Ãyasmato Koï¬a¤¤assa A¤¤Ãta-Koï¬a¤¤o tveva nÃmam ahosÅ ti || || #< SN_5,56(12).12. (2) TathÃgatena vutta2.># 2. Idaæ dukkham ariyasaccan ti bhikkhave tathÃgatÃnam pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi pa¤¤Ã udapÃdi vijjà udapÃdi Ãloko udapÃdi || || Taæ kho panidaæ dukkham ariyasaccam pari¤¤eyyan ti bhikkhave tathÃgatÃnam pubbe || la-pe || pari¤¤Ãtan ti bhikkhave tathÃgatÃnam pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || 3. Idaæ dukkhasamudayam ariyasaccan ti bhikkhave tathÃgatÃnam pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || Taæ kho panidaæ dukkhasamudayam ariyasaccam pahÃtabban ti bhikkhave tathÃgatÃnam pubbe || la || pahÅnan ti bhikkhave tathÃgatÃnam pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || 4. Idaæ dukkhanirodham ariyasaccan ti bhikkhave TathÃgatanam pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || Taæ kho panidaæ dukkhanirodham ariyasaccam sacchikÃtabban ti tathÃgatÃnam pubbe la-pe #<[page 425]># %< Saæyutta-NikÃya. 425>% \<[... content straddling page break has been moved to the page above ...]>/ || sacchikatan ti bhikkhave tathÃgatÃnam pubbe ananussutesu dhammesu cakkhum udapÃdi || pe || Ãloko udapÃdi || || 5. Idaæ dukkhanirodhagÃminÅ paÂipadà ariyasaccan ti bhikkhave tathÃgatÃnam pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi pa¤¤Ã udapÃdi vijjà udapÃdi Ãloko udapÃdi || || Taæ kho panidaæ dukkhanirodhagÃminÅ paÂipadà ariyasaccam bhÃvetabban ti bhikkhave tathÃgatÃnam pubbe || la-pe || bhÃvitan ti bhikkhave tathÃgatÃnam pubbe ananussutesu dhammesu cakkhum udapÃdi ¤Ãïam udapÃdi pa¤¤Ã udapÃdi vijjà udapÃdi Ãloko udapÃdÅ ti || || #< SN_5,56(12).13. (3) Khandha.># 2. CattÃrimÃni bhikkhave ariyasaccÃni || katamÃni cattÃri || || Dukkham ariyasaccaæ || dukkhasamudayam ariya- || dukkhanirodham ariya- dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || 3. Katama¤ca bhikkhave dukkham ariyasaccam || || Pa¤cupÃdÃnakkhandhà tissa vacanÅyaæ || seyyathÅdaæ || || RÆpÆpÃdÃnakkhandho || la || vi¤¤ÃnÆpÃdÃnakkhando || || Idaæ vuccati bhikkhave dukkham ariyasaccaæ || || 4. Katama¤ca bhikkhave dukkhasamudayam ariyasaccaæ || || YÃyaæ taïhà ponobhavikà nandirÃgasahagatà tatra tatatrÃbhinandinÅ || seyyathÅdaæ kÃmataïhà bhavataïhà vibhavataïhà || || Idaæ vuccati bhikkhave dukkhasamudayam ariyasaccaæ || || 5. Katama¤ca bhikkhave dukkhanirodham ariyasaccaæ || || Yo tassà yeva taïhÃya asesavirÃganirodho cÃgo paÂinissaggo mutti anÃlayo || || Idaæ vuccati bhikkhave dukkhanirodham ariyasaccaæ || || 6. Katama¤ca bhikkhave dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdam || sammÃdiÂÂhi || la-pe || sammÃsamÃdhi || || Idaæ vuccati bhikkhave dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || #<[page 426]># %<426 Sacca-Saæyuttam LVI.>% 7. ImÃni kho bhikkhave ariyasaccÃni || || Tasmà ti ha bhikkhave || Idam dukkhan ti yogo karaïÅyo || la-pe || || Ayam dukkhanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).14. (4) ùyatana.># 2. CattÃrimÃni bhikkhave ariyasaccÃni- || -ayaæ dukkhanirodhagÃminÅ patipadà ariyasaccaæ || || 3. Katama¤ca bhikkhave dukkham ariyasaccaæ || || Cha ajjhattikÃni ÃyatanÃni tissa vacanÅyaæ || katamÃni cha || || CakkhÃyatanaæ || la || manÃyatanaæ || || Idaæ vuccati bhikkhave dukkham ariyasaccaæ || || 4. Katama¤ca bhi- dukkhasamudayam ariyasaccaæ || || YÃyaæ taïhà ponobbhavikà nandirÃgasahagatà tatra tatrÃbhinandinÅ || seyyathÅdaæ kÃmataïhà bhavataïhà vibhavataïhà || || Idaæ vuccati bhikkhave dukkhasamudayam ariyasaccaæ || || 5. Katama¤ca bhi- dukkhanirodham ariyasaccaæ || yo tasseva taïhÃya asesavirÃganirodho cÃgo paÂinissaggo mutti anÃlayo || || Idaæ vuccati bhikkhave dukkhanirodham ariyasaccaæ || || 6. Katama¤ca bhikkhave dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || Ayam eva ariyo aÂÂhaÇgiko maggo || seyyathÅdam || sammÃdiÂÂhi || la-pe || sammÃsamÃdhi || || Idaæ vuccati bhikkhave dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || 7. ImÃni kho bhikkhave cattÃri ariyasaccÃni || || Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karÃïÅyo ti || || #< SN_5,56(12).15. (5) DhÃrana1.># 2. DhÃretha no tumhe bhikkhave mayà cattÃri ariyasaccÃni desitÃnÅ ti || || 3. Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca #<[page 427]># %< Saæyutta-NikÃya. 427>% \<[... content straddling page break has been moved to the page above ...]>/ || || Ahaæ kho bhante dhÃremi Bhagavatà cattÃri ariyasaccÃni desitÃnÅ ti || || Yathà kathaæ pana tvam bhikkhu dhÃresi mayà cattÃri ariyasaccÃni desitÃnÅ ti || || 4. Dukkhaæ khvÃham bhante Bhagavatà pathamam ariyasaccam desitaæ dhÃremi || dukkhasamudayaæ khvÃhaæ bhante Bhagavatà dutiyam ariyasaccam desitaæ dhÃremi || dukkhanirodhaæ khvÃham bhante Bhagavatà tatiyam ariyasaccam dhÃremi || dukkhanirodhagÃminiæ paÂipadaæ khvÃham bhante Bhagavatà catuttham ariyasaccaæ desitaæ dhÃremi || || Evaæ khvÃham bhante dhÃremi Bhagavatà cattÃri ariyasaccÃni desitÃnÅ ti || || 5. SÃdhu sÃdhu bhikkhu sÃdhu kho tvam bhikkhu dhÃresi mayà cattÃri ariyasaccÃni desitÃni || || Dukkhaæ kho bhikkhu mayà pathamam ariyasaccaæ desitaæ tathà naæ dhÃrehi || pe || dukkhanirodhagÃminipaÂipadaæ kho bhikkhu mayà catuttham ariyasaccaæ desitaæ tathà naæ dhÃrehi || || 6. Evaæ kho bhikkhu dhÃrehi mayà cattÃri ariyasaccÃni desitÃni || || Tasmà ti ha bhikkhu Idam dukkhan ti yogo karaïÅyo || la-pe || || Ayam dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).16. (6) DhÃrana2.># 2. DhÃretha no tumhe bhikkhave mayà cattÃri ariyasaccÃni desitÃni || || 3. Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca || || Ahaæ kho bhante dhÃremi Bhagavatà cattÃri ariyasaccÃni desitÃnÅ ti || || Yathà katham pana tvam bhikkhu dhÃresi mayà cattÃri ariyasaccÃni desitÃnÅ ti || || #<[page 428]># %<428 Sacca-Saæyuttam LVI.>% 4. Dukkham khvÃhaæ bhante Bhagavatà pathamam ariyasaccaæ desitaæ dhÃremi || || Yo hi koci bhante samaïo và brÃhmaïo và evaæ vadeyya || || Netaæ dukkham pathamam ariyasaccaæ yaæ samaïena Gotamena desitaæ || aham etaæ dukkham pathamam ariyasaccam paccakkhÃya a¤¤aæ dukkham pathamaæ ariyasaccam pa¤¤ÃpessÃmÅ ti netaæ ÂhÃnam vijjati || || 5--6. Dukkhasamudayam khvÃham bhante Bhagavatà || la || || 7. DukkhanirodhagÃminiæ paÂipadaæ khvÃham bhante Bhagavatà catuttham ariyasaccaæ desitaæ dhÃremi || || Yo hi koci bhante samaïo và brÃhmaïo và evaæ vadeyya || || Netaæ dukkhanirodhagÃminipaÂipadà catuttham ariyasaccam yaæ samaïena Gotamena desitam || aham etaæ dukkhanirodhagÃminiæ paÂipadaæ catutthaæ ariyasaccam paccakkhÃya a¤¤aæ dukkhanirodhagÃminim paÂipadaæ catutthaæ ariyasaccam pa¤¤ÃpessÃmÅ ti netaæ thÃnaæ vijjati || || 8. Evam khvÃham bhante dhÃremi Bhagavatà cattÃri ariyasaccÃni desitanÅ ti || || 9. SÃdhu sÃdhu bhikkhu sÃdhu kho tvam bhikkhu dhÃresi mayà cattÃri ariyasaccÃni desitÃni || || Dukkhaæ kho bhikkhu mayà pathamam ariyasaccaæ desitaæ tathà nam dhÃrehi || || Yo hi koci bhikkhu samaïo và brÃhmaïo và evaæ vadeyya || || Netaæ dukkham pathamam ariyasaccaæ samaïena Gotamena desitaæ || aham etaæ dukkham pathamam ariyasaccam pacchakkhÃya a¤¤am dukkham ariyasaccam pa¤¤ÃpessamÅ ti netam ÂhÃnam vijjati || || Dukkhasamudayaæ kho bhikkhu || la || || Dukkhanirodhaæ kho bhikkhu || la || DukkhanirodhagÃminipaÂipadaæ kho bhikkhu mayà catuttham ariyasaccaæ desitaæ tathà naæ dhÃrehi || || Yohi koci bhikkhu samaïo và brÃhmaïo và evam vadeyya Netaæ dukkhanirodhagÃminipatipadà catuttham ari yasaccaæ yaæ samaïena Gotamena desitaæ #<[page 429]># %< Saæyutta-NikÃya. 429>% \<[... content straddling page break has been moved to the page above ...]>/ || aham etaæ dukkhanirodhagÃminipaÂipadam catuttham ariyasaccam paccakkhÃya a¤¤am dukkhanirodhagÃminipaÂipadaæ catuttham ariyasaccam pa¤¤ÃpessÃmÅti netaæ ÂhÃnaæ vijjati || || 9. Evaæ kho tvam bhikkhu dhÃrehi mayà cattÃri ariyasaccÃni desitÃni || || Tasmà ti ha bhikkhu Idaæ dukkhan ti yogo karaïÅyo || la-pe || || Ayam dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).17. (7) AvijjÃ.># 2. Atha kho a¤¤ataro bhikkhu- -nisÅdi || || 3. Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Avijjà avijjà ti bhante vuccati || || Katamà nu kho bhante avijjà kittÃvatà ca avijjÃgato hotÅ ti || || 4. Yaæ kho bhikkhu dukkhe a¤¤Ãïam dukkhasamudaye a¤¤Ãïam dukkhanirodhe a¤¤Ãïaæ dukkhanirodhagÃminiyà paÂipadÃya a¤¤Ãïaæ ayaæ vuccati bhikkhu avijjà ettÃvatà ca avijjÃgato hotÅ ti || || 5. Tasmà ti ha bhikkhu Idam dukkhan ti yogo karaïÅyo || la-pe || || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).18. (8) VijjÃ.># 2. Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3. Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Vijjà vijjà ti bhante vuccati || Katamà nu kho bhante vijjà kittÃvatà ca vijjÃgato hotÅ ti || || #<[page 430]># %<430 Sacca-Saæyuttam LVI.>% 4. Yaæ kho bhikkhu dukkhe ¤Ãïaæ dukkhasamudaye ¤Ãïaæ dukkhanirodhe ¤Ãïaæ dukkhanirodhagÃminipaÂipadÃya ¤Ãïaæ ayaæ vuccati bhikkhu vijjà || || EttÃvatà ca vijjÃgato hoti || || 5. Tasmà tiha bhikkhu Idaæ dukkhan ti yogo karaïÅyo || la-pe || ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).19. (9) SaÇkÃsanÃ.># 2. Idaæ dukkham ariyasaccan ti bhikkhave mayà pa¤¤attaæ || tattha aparimÃïà vaïïà aparimÃïà vya¤janà aparimÃïà saækÃsanà itipidam dukkham ariyasaccan ti || || 3. Idaæ dukkhasamudayaæ || la || || 4. Idaæ dukkhanirodham || [la] || || 5. Idaæ dukkhanirodhagÃminÅ paÂipadà ariyasaccan ti bhikkhave mayà pa¤¤attaæ || tattha aparimÃïà vaïïà aparimÃïà vya¤janà aparimÃïà saækÃsanà itipidaæ dukkhanirodhagÃminÅ paÂipadà ariyasaccan ti || || 6. Tasmà ti ha bhikkhu Idaæ dukkhanti yogo karaïÅyo || la-pe || || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karanÅyo ti || || #< SN_5,56(12).20. (10) TathÃ.># 2. CattÃrÅmÃni bhikkhave tathÃni avitathÃni ana¤¤athÃni || katamÃni cattÃri || || 3. Idaæ dukkhan ti bhikkhave tatham etam avitatham etam ana¤¤atatham etaæ || || 4. Ayaæ dukkhasamudayo ti tatham etaæ avitatham etam ana¤¤atham etaæ || || 5. Ayaæ dukkhanirodho ti tatham etaæ avitatham etam ana¤¤atham etaæ || || #<[page 431]># %< Saæyutta-NikÃya. 431>% 6. Ayaæ dukkhanirodhagÃminÅ paÂipadà ti tatham etam avitatham etam ana¤¤atham etaæ || || 7. ImÃni kho bhikkhave cattÃri tatthÃni avitathÃni ana¤¤athÃni || || Tasmà ti ha bhikkhave idaæ dukkhan ti yogo karaïÅyo || la-pa || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅ yoti || || Dhammacakkapavattanavaggo dutiyo || || Tassa uddÃnaæ || || TathÃgatena dve vuttà || Khandhà ùyatanena ca || DhÃraïÃya dve vuttà || Avijjà Vijjà SaÇkÃsanà Tathena cà ti || || #< CHAPTER III.># KOTIGùMA-VAGGO TATIYO. #< SN_5,56(12).21. (1) VijjÃ1.># 1. Evam me sutaæ ekaæ samayaæ Bhagavà Vajjisu viharati KoÂigÃme || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Catunnam bhikkhave ariyasaccÃnam ananubodhà appaÂivedhà evam idaæ dÅgham addhÃnam sandhÃvitaæ saæsaritaæ mama¤ceva tuæhaka¤ca || katamesaæ catunnaæ || || 3. Dukkhassa bhikkhave ariyasaccassa ananubodhà appaÂivedhà evam idaæ dÅgham addhÃnaæ sandhÃvitaæ saæsaritam mama¤ceva tumhÃka¤ca || || Dukkhasamudayassa ariyasaccassa || pa || || Dukkhanirodhassa ariyasaccassa || || DukkhanirodhagÃminipaÂipadÃya ariyasaccassa ananubodhà appaÂivedhà evaæ dÅgham addhÃnaæ sandhÃvitaæ saæsaritam mama¤ceva tumhÃka¤ca #<[page 432]># %<432 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 4. Tayidam bhikkhave dukkham ariyasaccaæ anubuddhaæ paÂividdham || dukkhasamudayam ariyasaccam anubuddham paÂividdham || dukkhanirodham ariyasaccaæ || pe || dukkanirodhagÃminÅ paÂipadà ariyasaccam anubuddham patividdhaæ || || Ucchinnà bhavataïhà khÅïà bhavanettÅ natthidÃni punabbhavo ti || || 5. Idam avoca Bhagavà || pe || etad avoca satthà || || Catunnam ariyasaccÃnaæ || yathÃbhÆtam adassanà || Saæsitam dÅgham addhÃnaæ || tÃsu tÃsveva jÃtisu || || YÃni etÃni diÂÂhÃni || bhavanetti samÆhatà || Ucchinnaæ mÆlaæ dukkhassa || natthidÃni punabbhavo ti || || #< SN_5,56(12).22. (2) VijjÃ2.># 2. Ye hi keci bhikkhave samaïà và brÃhmaïà và Idam dukkhanti yathÃbhÆtaæ nappajÃnanti || || Ayaæ dukkhasamudayo ti yathÃ- nappajÃnanti || || Ayaæ dukkhanirodho ti yathÃ- nappajÃnanti || || Ayaæ dukkhanirodhagÃminÅ patipadà ti yathÃbhÆtaæ nappajÃnanti || na me te bhikkhave samaïà và brÃhmaïà và samaïesu và samaïasammatà brÃhmaïesu và brÃhmaïa sammatà || na ca panete Ãyasmanto sÃma¤¤attham và brahmä¤atthaæ và diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharanti || || 3. Ye ca kho keci bhikkhave sammaïà và brÃhmaïà và Idaæ dukkhan ti yathÃbhÆtam pajÃnanti || pe || || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnanti || te kho me bhikkhave samanà và brÃhmaïà và samaïesu ceva samaïasammatà brÃhmaïesu ca brÃhmaïasammatà || #<[page 433]># %< Saæyutta-NikÃya. 433>% te ca panÃyasmanto sÃma¤¤attha¤ ca brÃhma¤¤attha¤ ca diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharantÅ ti || || 4. Idam avoca Bhagavà || pe || etad avoca satthà || || Ye dukkhaæ nappajÃnanti || atho dukkhassa sambhavaæ || Yattha ca sabbaso dukkhaæ || asesam uparujjhati |||| Ta¤ca maggaæ na jÃnanti || dukkhÆpasamagÃminaæ || CetovimuttihÅnà te || atho pa¤¤Ãvimuttiyà || Abhabbà te antakiriyÃya || te ve jÃtijarÆpagà |||| Ye ca dukkham pajÃnanti || atho dukkhassa sambhavaæ || Yattha ca sabbaso dukkhaæ || asesaæ uparujjhati |||| Ta¤ca maggam pajÃnanti || dukkhÆpasamagÃminaæ || Ceto vimuttisampannà || atho pa¤¤Ãvimuttiyà || Bhabbà te antakiriyÃya || na te jÃtijarÆpagà ti |||| #< SN_5,56(12).23. (3) SammÃsambuddho.># 1-2. SÃvatthi || || CattÃrimÃni bhikkhave ariyasaccÃni || katamÃni cattÃri || || 3. Dukkham ariyasaccaæ || la-pe || dukkhanirodhagÃminÅ patipadà ariyasaccam || imÃni kho bhikkhave cattari ariyasaccÃni || || 4. Imesaæ kho bhikkhave catunnam ariyasaccÃnaæ yathÃbhÆtam abhisambuddhattà TathÃgato arahaæ sammÃsambuddho ti vuccati || || 5. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karanÅyo ti || || #< SN_5,56(12).24. (4) Araham.># 1. SÃvatthi || || 2. Ye hi keci bhikkhave atÅtam addhÃnam arahanto sammÃsambuddhà yathÃbhÆtam abhisambujjhiæsu || sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisambujjhiæsu || || #<[page 434]># %<434 Sacca-Saæyuttam LVI.>% 3. Ye pi hi keci bhikkhave anÃgatam addhÃnam arahanto sammÃsambuddhà yathabhÆtam abhisambujjhissanti || sabbe te cattari ariyasaccÃni yathÃbhÆtam abhisambujjhissanti || || 4. Ye pi hi keci bhikkhave etarahi arahanto sammÃsambuddhà yathÃbhÆtam abhisambujjhanti || sabbe te cattÃri ariyasaccÃni yathÃbhÆtam abhisambujjhanti || || KatamÃni cattÃri || || 5. Dukkham ariyasaccaæ || dukkhasamudayam ariyasaccaæ || dukkhanirodham asiyasaccaæ || dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || 6. Ye pi hi keci bhikkhave atÅtam addhÃnam arahanto sammÃsambuddhà yathÃbhÆtam abhisambujjhiæsu || abhisambujjhissanti || abhisambujjhanti || sabbe te imÃni cattÃri ariyasaccÃni yathabhÆtam abhisambujjhanti || || 7. Tasmà ti ha bhikkhave Idam dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïiyo ti || || #< SN_5,56(12).25. (5) ùsavakkhayo.># 2. JÃnato ham bhikkhave passato ÃsavÃnam khayaæ vadÃmi no ajÃnato apassato || Ki¤ca bhikkhave jÃnato passato ÃsavÃnaæ khayo hoti || || 3. Idaæ dukkhan ti bhikkhave jÃnato passato ÃsavÃnaæ khÃyo hoti || Ayam dukkhasamudayo ti || pe || Ayam dukkhanirodhagÃminÅ patipadà ti jÃnato passato ÃsavÃnaæ khayo hoti || || 4. Evam kho bhikkhave jÃnato evam passato ÃsavÃnaæ khayo hoti || || Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la [pe] || ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti.. #< SN_5,56(12).26. (6) MittÃ.># 2. Ye hi keci bhikkhave anukampeyyÃtha || ye ca sotabbaæ ma¤¤eyyuæ || mittà và amaccà và ¤ÃtÅ và sÃlohità và #<[page 435]># %< Saæyutta-NikÃya. 435>% \<[... content straddling page break has been moved to the page above ...]>/ || te vo bhikkhave catunnam ariyasaccÃnaæ yathÃbhÆtÃm abhisamayÃya samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà || || Katamesaæ catunnaæ || || 3. Dukkhassa ariyasaccassa || pe || dukkhanirodhagÃminiyà paÂipadÃya ariyasaccassa || || 4. Ye hi keci bhikkhave anukampeyyÃtha || ye ca sotabbam ma¤¤eyyuæ mittà và amaccà và ¤ÃtÅ và || sÃlohità và || te vo bhikkhave imesaæ catunnam ariyasaccÃnam yathÃbhÆtam abhisamayÃya samÃdapetabbà nivesetabbà patiÂÂhÃpetabbà || || 5. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || || Ayaæ dukkhanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).27. (7) TathÃ.># 2. CattÃrimÃni bhikkhave ariyasaccÃni kÃtamÃni cattÃri || || 3. Dukkham ariyasaccam || pe || dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || 4. ImÃni kho bhikkhave cattÃri ariyasaccÃni tathÃni avitathÃni ana¤¤athÃni || tasmà ariyasaccÃnÅti vuccanti || || 5. Tasmà ti ha bhikkhave Idam dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karÃïiyo ti || || #< SN_5,56(12).28. (8) Loko.># 2. CattÃrimÃni bhikkhave ariyasaccÃni || katamÃni cattÃri || || 3. Dukkham ariyasaccaæ || pe || dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || 4. Sadevake bhikkhave loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya tathÃgato ariyo || tasmà ariyasaccÃnÅ ti vuccanti || || 5. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #<[page 436]># %<436 Sacca-Saæyuttam LVI.>% #< SN_5,56(12).29. (9) Pari¤¤eyyam or Abhi¤¤eyyam.># 2. CattÃrimÃni bhikkhave ariyasaccÃni || katamÃni cattÃri || || 3. Dukkham ariyasaccaæ [pe] dukkhanirodhagÃminÅ paÂipadà ariyasaccaæ || || ImÃni kho bhikkhave cattÃri ariyasaccÃni || || 4. Imesaæ kho bhikkhave catunnam ariyasaccÃnam atthi ariyasaccam pari¤¤eyyaæ || atthi ariyasaccam pahÃtabbaæ || atthi ariyasaccaæ sacchikÃtabbaæ || atthi ariyasaccam bhÃvetabbaæ || || Katama¤ ca bhikkhave ariyasaccam pari¤¤eyyaæ || || 5. Dukkham bhikkhave ariyasaccam pari¤¤eyyaæ || dukkhasamudayam ariyasaccam pahÃtabbaæ || dukkhanirodham ariyasaccaæ sacchikÃtabbaæ || dukkhanirodhagÃminÅ paÂÅpadà ariyasaccam bhÃvetabbaæ || || 6. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).30. (10) Gavampati.># 1. Ekaæ samayaæ sambahulà therà bhikkhÆ Cetesu viharanti Saha¤canike || || 2. Tena kho pana samayena sambahulÃnaæ therÃnam bhikkhÆnam pacchÃbhattam piï¬apÃtapatikkantÃnam maï¬alamÃle sannisinnÃnaæ sannipatitÃnam ayam antarà kathà udapÃdi || || Yo nu kho Ãvuso dukkham passati dukkhasamudayam pi so passati dukkhanirodham pi passati dukkhanirodhagÃminipaÂipadam pi passatÅ ti || || 3. Evaæ vutte Ãyasmà Gavampati there bhikkhÆ etad avoca || || Sammukhà me tam Ãvuso Bhagavato sutaæ sammukhà paÂiggahÅtaæ || || #<[page 437]># %< Saæyutta-NikÃya. 437>% 4. Yo bhikkhave dukkhampassati dukkhasamudayam pi so passati dukkhanirodham pi passati dukkhanirodhagaminipaÂipadam pi passati || || Yo dukkhasamudayam passati || dukkham pi so passati dukkhanirodham pi passati dukkhanirodhagaminipaÂipadam pi passati || || Yo dukkhanirodham passati dukkham pi so passati dukkhasamudayam pi passati || dukkhanirodhagÃminipaÂipadam pi passati || || Yo dukkhanirodhagÃminipatipadam passati dukkham pi so passati || dukkhasamudayam pi passati || dukkhanirodham pi passatÅ ti || || KoÂigÃmavaggo tatiyo || || Tassa uddÃnaæ || || Dve Vajji SammÃsambuddho || Arahaæ ùsavakkhayo || Mittà Tathà ca Loko ca || Pari¤¤eyyaæ GavampatÅ ti || || #< CHAPTER IV.># SIõSAPùVANAVAGGO CATUTTHO. #< SN_5,56(12).31. (1) SiæsapÃ.># 1. Ekaæ samayam Bhagavà Kosambiyaæ viharati SiæsapÃvane || || 2. Atha kho Bhagavà parittÃni siæsapÃpaïïÃni pÃïinà gahetvà bhikkhÆ Ãmantesi || || Taæ kim ma¤¤atha bhikkhave || Katamaæ nu kho bahutaraæ yÃni và mayà parittÃni siæsapÃpannÃni pÃïinà gahitÃni yad idam upari siæsapÃvane ti || || #<[page 438]># %<438 Sacca-Saæyuttam LVI.>% AppamattakÃni bhante Bhagavatà parittÃni siæsapÃpaïïÃni pÃïinà gahitÃni || atha kho etÃneva bahutarÃni yad idam upari {siæsapÃvÃne} ti || || 3. Evam eva kho bhikkhave etad eva bahutaraæ yaæ vo mayà abhi¤¤Ãya anakkhÃtam || appamattakam akkhÃtaæ || || 4. Kasmà cetam bhikkhave mayà anakkhÃtaæ || || Na hetam bhikkhave atthasaæhitaæ nÃdibrahmacariyakaæ na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati || tasmà tam mayà anakkhÃtaæ || || 5. Ki¤ca bhikkhave mayà akkhÃtaæ || || Idaæ dukkhan ti bhikkhave mayà akkhÃtaæ || || Ayaæ dukkhasamudayo ti mayà akkhÃtaæ || Ayaæ dukkhanirodho ti mayà akkhÃtaæ || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti mayà akkhÃtaæ || || 6. Kasmà cetam bhikkhave mayà akkhÃtaæ || || Etaæ hi bhikkhave atthasaæhitam || etam Ãdibrahmacariyakam || etam nibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati || tasmà tam akkhÃtaæ || || 7. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayam dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).32. (2) Khadiro.># 2. Yo bhikkhave evaæ vadeyya Ahaæ dukkham ariyasaccam yathÃbhÆtam anabhisamecca dukkhasamudayam ariyasaccaæ yathÃbhÆtam anabhisamecca dukkhanirodham ariyasaccaæ {yathÃbhÆtam} anabhisamecca dukkhanirodhagÃminipaÂipadam ariyasaccam yathÃbhÆtam anabhisamecca sammÃdukkhassantaæ karissÃmÅti netaæ ÂhÃnaæ vijjati || || 3. SeyyathÃpi bhikkhave yo evaæ vadeyya Ahaæ khadirapattÃnaæ và palÃsapattÃnaæ và ÃmalakapattÃnaæ và puÂaæ karitvà udakaæ và tÃlapattaæ và ÃharissamÅ ti netaæ ÂhÃïaæ vijjati #<[page 439]># %< Saæyutta-NikÃya. 439>% \<[... content straddling page break has been moved to the page above ...]>/ || || Evam eva kho bhikkhave yo evaæ vadeyya Ahaæ dukkham ariyasaccaæ yathÃbhÆtam abhisamecca || la || [pe] || sammÃdukkhassÃntam karissÃmÅti netaæ Âhanaæ vijjati || || 4. Yo ca kho bhikkhave evaæ vadeyya || Ahaæ dukkham ariyasaccaæ yathÃbhÆtam abhisamecca || pe || dukkhanirodhagÃminipaÂipadam ariyasaccaæ yathÃbhÆtam abhisamecca sammÃdukkhassantaæ karissÃmÅ ti ÂhÃnam etaæ vijjati || || 5. SeyyathÃpi bhikkhave yo evaæ vadeyya || Aham padumapattÃnam và palÃsapattÃnaæ và mÃluvÃpattÃnam và puÂaæ karitvà udakaæ và tÃlapattaæ và ÃharissÃmÅ ti ÂhÃnam etaæ vijjati || evam eva kho bhikkhave yo evaæ vadeyya || Ahaæ dukkham ariyasaccaæ yathÃbhÆtam abhisamecca || la-pe || dukkhanirodhagaminipaÂipadam ariyasaccaæ yathÃbhÆtam abhisamecca sammÃdukkhassantam karissÃmÅ ti || ÂhÃnam etaæ vijjati || || 6. Tasma ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅpatipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).33. (3) Daï¬o.># 2. SeyyathÃpi bhikkhave daï¬o uparivehÃsaæ khitto sakim pi mÆlena nipatati sakim pi majjhena nipatati sakim pi aggena nipatati || evam eva kho bhikkhave avijjÃnÅvaraïà sattà taïhÃsamyojanà sandhÃvantà saæsarantà sakim pi asmà lokà paraæ lokaæ gacchanti sakim pi parasmà lokà imaæ lokam Ãgacchanti || Taæ kissa hetu || || AdiÂÂhattà bhikkhave catunnam ariyasaccÃnaæ || Katamesaæ catunnaæ || || 3. Dukkhassa ariyasaccassa || la-pe || dukkanirodhagÃminipatipadÃya ariyasaccassa || || #<[page 440]># %<440 Sacca-Saæyuttam LVI.>% 4. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).34. (4) CeÊa.># 2. ùditte bhikkhave cele và sÅse và kim assa karaïÅyan ti || || ùditte bhante cele và sÅse và tasseva celassa và sÅsassa và nibbÃpanÃya adhimatto chando ca vÃyÃmo ca ussÃho ca ussoÊhÅ ca appaÂivÃnÅ ca sati ca sampaja¤¤a¤ ca karaïÅyan ti || || 3. ùdittam bhikkhave celaæ và sÅsaæ và ajjhupekkhitvà amanasikaritvà anabhisametÃnam catunnam ariyasaccÃnam yathÃbhÆtam abhisamayÃya adhimatto chando ca vÃyÃmo ca ussÃho ca ussoÊhÅ ca appativÃnÅ ca sati ca sampaja¤¤a¤ ca karaïÅyaæ || katamesaæ catunnaæ || || 4. Dukkhassa ariyasaccassa || la-pe || dukkhanirodhagÃminiyà paÂipadÃya ariyasaccassa || || 5. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karanÅyo ti || pa-pe || Ayaæ dukkhanirodhagÃminÅ patipadà ti yogo karanÅyo ti || || #< SN_5,56(12).35. (5) Sattisata.># 2. SeyyathÃpi bhikkhave puriso vassasatÃyuko vassasatajÅvitam enaæ evaæ vadeyyuæ || || Ehambho purisa pubbaïhasamayam taæ sattisatena hanissanti || majjhantikasamayam sattisatena hanissanti || sÃyaïhasamayaæ sattisatehi hanissanti || So kho tvam ambho purisa divase divase tÅhi tÅhi sattisatehi ha¤¤amÃno vassasatÃyuko vassasatajÅvÅ vassasatassa accayena anabhisametÃni cattÃri ariyasaccÃni abhisamessasÅ ti #<[page 441]># %< Saæyutta-NikÃya. 441>% \<[... content straddling page break has been moved to the page above ...]>/ || || Atthavasikena bhikkhave kulaputtena alam upagantuæ || taæ kissa hetu || || 3. Anamataggo yam bhikkhave saæsÃro pubbakoÂi na pa¤¤Ãyati sattipahÃrÃnam asipahÃrÃnam parasupahÃrÃnam || Evaæ ce tam bhikkhave assa na kho panÃham bhikkhave saha dukkhena saha domanassena catunnam ariyasaccÃnam abhisamayaæ vadÃni || || Api cÃham bhikkhave saha sukhena saha somanassena catunnam ariyasaccÃnam vadÃmi || Katamesaæ catunnaæ || || 4. Dukkhassa ariyasaccassa || pe || dukkhanirodhagÃminiyà paÂipadÃya ariyasaccassa || || 5. Tasmà ti ha bhikkhave Idam dukkhan ti yogo karaïÅyo || pa-pe || Ayam dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).36. (6) PÃïÃ.># 2. SeyyathÃpi bhikkhave puriso yam imasmiæ JambudÅpe tiïakhaÂÂhasÃkhÃpalÃsam taæ chetvà ekajjhaæ saæhareyya || ekajjhaæ saæharitvà sÆlaæ kareyya || sÆlaæ karitvà ye mahÃsamudde mahantakà pÃïà te mahantakesu sÆlesu Ãvuneyya || ye mahÃsamudde majjhimakà pÃïà te majjhimakesu sÆlesu Ãvuneyya || || Ye mahÃsamudde sukhumakà pÃïà te sukhumakesu sÆlesu Ãvuneyya || || ApariyÃdiïïà ca bhikkhave mahÃsammudde oÊÃrikà pÃïà assu || atha te imasmiæ JambudÅpe tiïakaÂÂhasÃkhÃpalÃsam parikkhayaæ pariyÃdÃnam gaccheyya || ato bahutarà kho bhikkhave mahÃsamudde sukhumakà pÃïà ye na sukarà sÆlesu Ãvunituæ || tam kissa hetu || || #<[page 442]># %<442 Sacca-Saæyuttam LVI.>% 3. Sukhumattà bhikkhave attabhÃvassa || || Evam mahà kho bhikkhave apÃyo || evam mahantasmà kho bhikkhave apÃyasmà parimutto diÂÂhisampanno puggalo yo Idaæ dukkhanti yathÃbhÆtam pajÃnÃti || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnÃti || || 4. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).37. (7) SuriyupamÃ1.># 2. Suriyassa bhikkhave udayato etam pubbaÇgamam etam pubbanimittam yad idam aruïuggam || evam eva kho bhikkhave catunnam ariyasaccÃnaæ yathÃbhÆtam abhisamayÃya etam pubbaÇgamam etam pubbanimittaæ yad idaæ sammÃdiÂÂhi || || 3. SammÃdiÂÂhikassetam bhikkhave bhikkhuno patikaÇkhaæ Idam dukkhan ti yathÃbhutam pajÃnissati || la-pe || Ayam dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnissati || || Tasmà ti ha bhikkhave Idaæ dukkhanti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃmiïÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).38. (8) SuriyupamÃ2.># 2. YÃva kÅva¤ca bhikkhave candimasuriyà loke nupajjanti neva tÃva mahato Ãlokassa pÃtubhÃvo hoti mahato obhÃsassa || andhantamam tadà hoti andhakÃratimisà || neva tÃva rattidivà pa¤¤Ãyanti na mÃsaddhamÃsà pa¤¤Ãyanti na utusaævaccharà pa¤¤Ãyanti || || 3. Yato ca kho bhikkhave candimasuriyà loke uppajjanti || atha mahato Ãlokassa pÃtubhÃvo hoti mahato obhÃsassa || #<[page 443]># %< Saæyutta-NikÃya. 443>% na andhantamam tadà hoti na andhakÃratimisà || atha rattidivà pa¤¤Ãyanti || mÃsaddhamÃsà pa¤¤Ãyanti utusaævaccharà pa¤¤Ãyanti || || 4. Evam eva kho bhikkhÃve yÃva kÅva¤ca TathÃgato nuppajjati arahaæ sammÃsambuddho || neva tÃva mahato Ãlokassa pÃtubhÃvo hoti mahato obhÃsassa || {andhantamo} tadà hoti andhakÃratimisà || neva tÃva catunnam ariyasaccÃnam Ãcikkhanà hoti desanà pa¤¤Ãpanà paÂÂhapanà vivaraïà vibhajanà uttÃnikammaæ || || 5. Yato ca bhikkhave TathÃgato loke uppajjati arahaæ sammÃsambuddho || atha mahato Ãlokassa pÃtubhÃvo hoti mahato obhÃsassa || na andhantamaæ tadà hoti na andhakÃratimisà || atha kho catunnam ariyasaccÃnam Ãcikkhaïà hoti || desanà pa¤¤Ãpanà paÂÂhapanà vivaranà vibhajanà uttÃnikammaæ || || Katamesaæ catunnaæ || || 6. Dukkhassa ariyasaccassa || la || dukkhanirodhagÃminiyà paÂipadÃya ariyasaccassa || || 7. Tasmà ti ha bhikkhave Idaæ dukkhanti yogo karaïÅyo || la-pe || || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).39. (9) IndakhÅlo.># 2. Ye hi keci bhikkhave samaïà và brÃhmaïà và Idaæ dukkhan ti yathÃbhÆtaæ nappajÃnanti || pe-la || Ayam dukkanirodhagÃminÅ paÂipadà ti yathà bhÆtaæ nappajÃnanti || te a¤¤assa samaïassa và brÃhmaïassa và mukham ullokenti Ayaæ nÆna bhavaæ jÃnaæ jÃnÃti passam passati || || 3. Seyyathà pi bhikkhave tÆlapicu và kappÃsapicu và lahuko vÃtupÃdÃno same bhÆmibhÃge nikkhitto tam enam puratthimo vÃto pacchimena saæhareyya #<[page 444]># %<444 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || pacchimo vÃto puratthimena saæhareyya || uttaro vÃto dakkhiïena saæhareyya || dakkhiïo vÃto uttarena saæhareyya || || Taæ kissa hetu || lahukattà bhikkhave kappÃsapicuno || || 4. Evam eva kho bhikkhave ye keci samaïà và brÃhmaïà và Idam dukkhan ti yathà bhÆtaæ nappajÃnanti || lape || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtaæ nappajÃnanti te a¤¤assa samaïassa và brÃhmaïassa và mukham ullokenti Ayaæ nÆna bhavam jÃnaæ jÃnÃti passam passatÅ ti || || Taæ kissa hetu || adiÂÂhattà bhikkhave catunnam ariyasaccÃnaæ || || 5. Ye ca kho keci bhikkhave samaïà và brÃhmaïà và Idam dukkhan ti yathÃbhÆtam pajÃnanti || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnanti || te nä¤assa samaïassa và brÃhmaïassa và mukham ullokenti Ayaæ nÆna bhavaæ jÃnaæ jÃnÃti passam passatÅ ti || || 6. SeyyathÃpi bhikkhave ayokhÅlo và indakhÅlo và gambhÅranemo sunikhÃto acalo asampakampi || puratthimÃya ce pi disÃya Ãgaccheyya bhusà vÃtavuÂÂhi neva naæ saækampeyya na sampakampeyya na sampacÃleyya || pacchimÃya ce pi disÃya || la-pe || uttarÃya ce pi disÃya dakkhiïÃya ce pi disÃya Ãgaccheyya bhusà vÃtavuÂÂhi neva naæ saækampeyya na sampakampeyya na sampacÃleyya || || Taæ kissa hetu || || GambhÅrattà bhikkhave nemassa sunikhÃtattà indakhÅlassa || || 7. Evam eva kho bhikkhave ye ca kho keci samaïà và brÃhmaïà và Idaæ dukkhan ti yathÃbhÆtam pajÃnanti || lape || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnanti || te nä¤assa samaïassa và brÃhmaïassa và mukham ullokenti || Ayaæ nÆna bhavaæ jÃnaæ jÃnÃti passam passatÅ ti || || Taæ kissa hetu || || SudiÂÂhattà bhikkhave catunnam ariyasaccÃnam || || Katamesaæ catunnaæ || || #<[page 445]># %< Saæyuttam-NikÃya. 445>% 8. Dukkhassa ariyasaccassa || la-pe || dukkhanirodhagÃminiyà paÂipÃdÃya ariyasaccassa || || 9. Tasmà ti ha bhikkhave Idam dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).40. (10) VÃdino.># 2. Yo hi koci bhikkhave bhikkhu Idaæ dukkhanti yathÃbhÆtam pajÃnÃti || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnati || puratthimÃya ce pi disÃya Ãgaccheyya samaïo và brÃhmaïo và vÃdatthiko vÃdagavesÅ VÃdam assa ÃropessÃmÅ ti || tam vata saha dhammena samkampessati và sampakampessati và sampacÃlessati và ti netaæ ÂhÃnaæ vijjati || pacchimÃya ce pi disÃya || uttarÃya ce pi disÃya || dakkhiïÃya ce pi disÃya Ãgaccheyya samaïo và brÃhmaïo và vÃdatthiko vÃdagavesÅ VÃdam assa ÃropessÃmÅ ti || tam vata saha dhammena samkampessati và sampakampessati và sampacÃlessati và ti netaæ ÂhÃnaæ vijjati || || 3. SeyyathÃpi bhikkhave silÃyÆpo soÊasakukkuko tassassu aÂÂhakukku heÂÂhà nemaÇgamà aÂÂhakukku upari nemassa || puratthimÃya ce pi disÃya Ãgaccheyya bhusà vÃtavuÂÂhi neva naæ saækampeyya na sampakampeyya na sampacÃleyya || pacchimÃya ce pi disÃya || pe [-pa] || uttarÃya ce pi disÃya || dakkhiïÃya ce pi disÃya Ãgaccheyya bhusà vÃtavuÂÂhi neva samkampeyya na sampakampeyya na sampacÃleyya || || Taæ kissa hetu || || GambhÅrattà bhikkhave nemassa sunikhÃtattà silÃyÆpassa || || 4. Evam eva kho bhikkhave || yo hi koci bhikkhu Idaæ dukkhan ti yathÃbhÆtam pajÃnÃti || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnÃti || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnÃti #<[page 446]># %<446 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || puratthimÃya ce pi disÃya Ãgaccheyya samaïo và brÃhmaïo và vÃdatthiko vÃdagavesÅ VÃdam assa ÃropessÃmÅti taæ vata saha dhammena saækampessati và sampakampessati và sampacÃlessati và ti netaæ ÂhÃnaæ vijjati || || PacchimÃya ce pi dÅsÃya || pe || uttarÃya ce pi disÃya || dakkhiïÃya ce pi disÃya Ãgaccheyya || samaïo và {brÃhmaïo} và vÃdatthiko vÃdagavesÅ VÃdam assa ÃropessÃmÅ ti || taæ vata saha dhammena samkampessati và sampakampessati và sampacÃlessati và ti netaæ ÂhÃnaæ vijjati || || Taæ kissa hetu || || SudiÂÂhattà bhikkhave catunnam ariyasaccÃnaæ || katamesaæ catunnaæ || || 5. Dukkhassa ariyasaccassa || la-pe || dukkhanirodhagÃminiyà paÂipÃdÃya ariyasaccassa || || 6. Tasmà ti ha bhikkhave Idam dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || SiæsapÃvanavaggo catuttho || || Tassa uddÃnaæ || || SÅsapà Khadiro Daï¬o || Celà Sattisatena ca || PÃïà Suriyupamà dvedhà || IndakhÅlo ca VÃdinoti || || #< CHAPTER V. PAPùTAVAGGO PA¥CAMO.># #< SN_5,56(12).41. (1) CintÃ.># 1. Ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || BhÆtapubbam bhikkhave a¤¤ataro puriso RÃjagahà nikkhamitvà Lokacintaæ cintessÃmÅ ti yena SumÃgadhà pokkharaïÅ tenupasaÇkami #<[page 447]># %< Saæyutta-NikÃya. 447>% \<[... content straddling page break has been moved to the page above ...]>/ || upasaÇkamitvà SumÃgadhÃya pokkhariïiyà tÅre nisÅdi lokacintaæ cintento || || 3. Addasà kho bhikkhave so puriso SumÃgadhÃya pokkharaïiyà tÅre caturaÇginiæ senam bhisamÆÊÃlam pavisantiæ || disvÃnassa etad ahosi || Ummatto smi nÃmÃhaæ viceto smi nÃmÃham || yaæ loke natthi tam mayà diÂÂhan ti || || 4. Atha kho so bhikkhave puriso nagaram pavisitvà mahÃjanakÃyassa Ãrocesi || Ummatto smi nÃmÃham bhante viceto smi nÃmÃham bhante || yaæ loke natthi tam mayà diÂÂhan ti || || Katham pana tvam ambho purisa ummatto || kathaæ viceto || ki¤ca loke natthi yaæ tayà diÂÂhan ti || || 5. IdhÃham bhante RÃjagahà nikkhamitvà Lokacintaæ cintessamÅ ti yena SumÃgadhà pokkaraïÅ tenupasaÇkamiæ || upasaÇkamitvà SumÃgadhÃya pokkharaïiyà tÅre nisÅdiæ lokacintaæ cintento || addasaæ kho ham bhante SumagadhÃya pokkharaïiyà tÅre caturaÇginiæ senaæ bhisamÆÊÃlam pavisantiæ || evaæ khvÃham bhante ummatto evam viceto ida¤ ca loke natthi yam mayà diÂÂhan ti || || Taggha tvam ambho purisa ummutto || taggha viceto || ida¤ ca loke natthi yaæ tayà diÂÂhan ti || || 6. Taæ kho pana bhikkhave so puriso bhÆtaæ yeva addasa no abhÆtaæ || || BhÆtapubbam bhikkhave devÃsurasaÇgÃmo samupabbuÊho ahosi || tasmiæ kho pana bhikkhave saÇgÃme devà jiniæsu asurà parÃjiniæsu || parÃjità ca kho bhikkhave asurà bhÅtà bhisamuÊÃlena asurapuram pavisiæsu devÃnaæ yeva kho bhÃyamÃnà #<[page 448]># %<448 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || 7. Tasmà ti ha bhikkhave mà lokacintaæ cintetha || Sassato loko ti va Assassato loko ti va || Antavà loko ti và Anantavà loko ti và || Taæ jÅvam taæ sarÅranti và A¤¤aæ jÅvaæ a¤¤aæ sarÅran ti và || Hoti tathÃgato parammaraïà ti và || Na hoti tathÃgato parammaraïà ti và || Hoti ca na ca hoti tathÃgato param maraïà ti và || Neva hoti na na hoti tathÃgato param maraïà ti và || || Taæ kissa hetu || || 8. Nesà bhikkhave cintà atthasaæhità nÃdibrahmacariyikà na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati || || 9. Cintentà ca kho tumhe bhikkhave Idaæ dukkhan ti cinteyyÃtha || la || Ayam dukkhanirodhagÃminÅ patipadà ti cinteyyÃtha || || Taæ kissa hetu || || 10. Esà bhikkhave cintà atthasaæhità esà Ãdibrahmacariyikà esà nibbidÃya virÃ- ni- upa- abhi- sambo- nibbÃnÃya saævattati || || 11. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-[pe] || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).42. (2) PapÃto.># 1. Ekaæ samayam Bhagavà RÃjagahe viharati GijjhakÆte pabbate || || 2. Atha kho Bhagavà bhikkhÆ Ãmantesi || || ùyÃma bhikkhave yena PaÂibhÃnakÆÂo tenupasaÇkamissÃma divÃvihÃrÃyà ti || || Evam bhante ti kho te bhikkhÆ Bhagavato paccassosuæ || || #<[page 449]># %< Saæyutta-NikÃya. 449>% 3. Atha kho Bhagavà sambahulehi bhikkhÆhi saddhim yena PaÂibhÃnakÆÂo tenupasaÇkami || || Addasà kho a¤¤ataro bhikkhu PaÂibhÃïakÆÂe mahantam papÃtam || disvÃna Bhagavantam etad avoca || || Mahà vatÃyam bhante papÃto subhayÃnako bhante papÃto || atthi nu kho bhante imamhà papÃtà a¤¤o papÃto mahantataro ca bhayÃnakataro cà ti || || Atthi kho bhikkhave imamhà papÃtà a¤¤o papÃto mahantataro ca bhayÃnakataro cà ti || || Katamo pana bhante imamhà papÃtà a¤¤o papÃto mahantataro ca bhayÃnakataro cà ti || || 4. Ye hi keci bhikkhu samaïà và brÃhmaïà và Idaæ dukkhan ti yathÃbhÆtaæ nappajÃnanti || Ayaæ dukkhasamudayo ti yathÃ- nappa- || Ayaæ dukkhanirodho ti yathÃnappa- || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtaæ nappajÃnanti || te jÃtisaævattanikesu saÇkhÃresu abhiramanti || jarÃsaævattanikesu saÇkhÃresu abhi- || maraïasaævattanikesu saÇkhÃresu abhi- || sokaparidevadukkhadomanassupÃyÃsasaævattanikesu saÇkhÃresu abhiramanti || || Te jÃtisaævattanikesu saÇkhÃresu abhiratà jarÃsaævattanikesu saÇkharesu abhiratà maraïasaækattanikesu saÇkhÃresu abhiratà sokaparidevadukkhadomanassupÃyÃsasaævattanikesu saÇkhÃresu abhiratà jÃtisaævattanike pi saÇkhÃre abhisaÇkharonti || {jarÃsaævattanike} pi saÇkhÃre abhisaÇkharonti || maraïasaævattanike pi saÇkhÃre abhisaÇkharonti || sokaparidevadukkhadomanassupÃyasasaævattanike pi saÇkhÃre abhisaÇkharonti || || Te jÃtisaævattanike pi saÇkhÃre abhisaÇkharitvà jarÃsaævattanike pi saÇkhÃre abhisaÇkhÃritvà sokaparidevadukkhadomanassupÃyÃsasaævattanike pi saÇkhÃre abhisaÇkharitvà jÃtipapÃtam pi papatanti || jarÃpapÃtam pi papatanti || mara ïapapÃtam pi papatanti || sokaparidevadukkhadomanassupÃyÃsapapÃtam pi papatanti #<[page 450]># %<450 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || || Te na parimuccanti jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi || na parimuccanti dukkhasmà ti vadÃmi || || 5. Ye ca kho keci bhikkhu samaïà và brÃhmaïà và Idaæ dukkhan ti yathÃbhÆtam pajÃnanti || la-pe || Ayam dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnanti || te jÃtisaævattanikesu saÇkhÃresu nÃbhiramanti || jarÃsaævattanikesu saÇkhÃresu nÃbhiramanti || maraïasaævattanikesu saÇkhÃresu nÃbhiramanti || sokaparidevadukkhadomanassupÃyÃsasaævattanikesu saÇkhÃresu nÃbhiramanti || || Te jÃtisaævattanikesu saÇkhÃresu anabhiratà jarÃsaævattanikesu saÇkhÃresu anabhiratà maraïasaævattanikesu saÇkhÃresu anabhiratà sokaparidevadukkadomanassupÃyÃsasaævattanikesu saÇkhÃresu anabhiratà {jÃtisaævattanike} pi saÇkhÃre nÃbhisaÇkharonti || jarÃsaævattanike saÇ- nÃbhisaÇkharonti || maraïasaævattanike pi saÇkhÃre {nÃbhisaÇkharonti} || sokaparidevadukkhadomanassupÃyÃsasaævattanike pi saÇkhÃre nÃbhisaÇkharonti || || Te jÃtisaævattanike pi {saÇkhÃre} anabhisaÇkharitvà || jarÃsaævattanike pi saÇkhÃre anabhisaÇkharitvà maraïasaævattanike pi saÇkhÃre anabhisaÇkharitvà sokaparidevadukkhadomanassupÃyÃsasaævattanike pi saÇkhÃre anabhisaÇkharitvà jÃtipapÃtam pi na papatanti || jarÃpapÃtam pi na papatanti || pe || sokaparidevadukkhadomanassupÃyasasapapÃtam pi na papatanti || || Te parimuccanti jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi || parimuccanti dukkhasmà ti vadÃmi || || 6. Tasmà ti ha Idaæ dukkhan ti yogo karaïÅyo || la || pe || Ayaæ dukkanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).43. (3) PariÊÃho.># 2. Atthi bhikkhave MahÃ-PariÊÃho nÃma nirayo || tattha yaæ ki¤ci cakkhunà rÆpam passati aniÂÂharÆpaæ yeva passati no iÂÂharÆpaæ #<[page 451]># %< Saæyutta-NikÃya 451>% \<[... content straddling page break has been moved to the page above ...]>/ || akantarÆpam yeva passati no kantarÆpaæ || amanÃparÆpam passati no manÃparÆpam || || Yaæ ki¤ci sotena saddaæ suïÃti || pa-pe || yaæ ki¤ci kÃyena poÂÂhabbam phussati || yaæ ki¤ci manasà dhammaæ vijÃnÃti aniÂÂharupaæ yeva vijÃnÃti no iÂÂharÆpam || akantarupaæ yeva vijÃnÃti || pe || no manÃparÆpan ti || || 3. Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca || || Mahà vata so bhante PariÊÃho sumahà vata so bhante PariÊÃho || || Atthi nu kho bhante etamhà pariÊÃhà a¤¤o pariÊÃho mahantataro ca bhayÃnakataro cà ti || || Atthi kho bhikkhu etamhà pariÊÃhà a¤¤o pariÊÃho mahantataro ca bhayÃnakataro cà ti || || Katamo pana bhante etamhà PariÊÃhà a¤¤o Pari- mahan- ca bhayÃnakataro cà ti || || 4. Ye hi keci bhikkhu samaïà và brÃhmaïà và Idaæ dukkhan ti yathÃbhÆtaæ nappajÃnanti || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtaæ nappajÃnanti || te jÃtisaævattanikesu saÇkhÃresu abhiramanti || la-pe || abhiratà abhisaÇkharonti || abhisaÇkharitvà jÃtipariÊÃhena pi pari¬ayhanti jarÃpariÊÃhena pi pari¬ayhanti || maraïapariÊÃhena pi pari¬ayhanti || sokaparidevadukkhadomanassupÃyÃsapariÊÃhena pi pari¬ayhanti || || Te na parimuccanti jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi || na parimuccanti dukkhasmà ti vadÃmi || || 5. Ye ca kho keci bhikkhu samaïà và brÃhmaïà và Idam dukkhan ti yathÃbhÆtam pajÃnanti || la-pe || Ayaæ dukkhanirodhagÃminÅ patipadà ti yathÃbhÆtam pajÃnanti || jÃtisaævattanikesu saÇkhÃresu nÃbhiramanti || la-pe || anabhiratà nÃbhisaÇkharonti || anabhisaÇkharitvà jÃtipariÊÃhena pi na pari¬ayhanti || jarÃpariÊÃhena pi na pari¬ayhanti || jarÃpariÊÃhena pi na pari¬ayhanti || maraïapariÊÃhena pi na pari¬ayhanti || sokaparidevadukkhadomanassupÃyÃsapariÊÃhena pi na pari¬ayhanti || || Te parimuccanti jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi #<[page 452]># %<452 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || parimuccanti dukkhasmà ti vadÃmi || || 6. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).44. (4) KÆÂÃgara.># 2. Yo hi bhikkhave evaæ vadeyya || Ahaæ dukkham ariyasaccaæ yathÃbhÆtam anabhisamecca || la || dukkhanirodhagaminipaÂipadam ariyasaccaæ yathÃbhÆtam anabhisamecca sammà dukkhassantaæ karissÃmÅ ti netaæ thÃnaæ vijjati || || 3. SeyyathÃpi bhikkhave yo evam vadeyya || Aham kÆÂÃgÃrassa heÂÂhimam gharam akaritvà uparimaæ gharam ÃropessÃmÅ ti netaæ thÃïaæ vijjati || || Evam eva kho bhikkhave yo evaæ vadeyya || || Ahaæ dukkham ariyasaccam yathÃbhÆtam anabhisamecca || la-[pe] || dukkanirodhagÃminipaÂipadam ariyasaccaæ yathÃbhÆtam anabhisamecca sammà dukkhassantaæ karissÃmÅ ti netaæ ÂhÃnaæ vijjati || || 3. Yo ca kho bhikkhave evaæ vadeyya || Ahaæ dukkham ariyasaccam yathÃbhÆtam abhisamecca || la-pe || dukkhanirodhagÃminipaÂipadam ariyasaccaæ yathÃbhÆtam abhisamecca sammà dukkassantaæ karissÃmÅ ti ÂhÃnaæ etaæ vijjati || || 4. SeyyathÃpi bhikkhave yo evaæ vadeyya || Ahaæ kÆÂÃgÃrassa heÂÂhimam gharaæ karitvà uparimaæ gharam ÃropessÃmÅ ti ÂhÃnam etaæ vijjati || || Evam eva kho bhikkhave yo evaæ vadeyya || Ahaæ dukkham ariyasaccaæ yathÃbhÆtaæ abhisamecca || la-pe || dukkhanirodhagÃminipatipadam ariyasaccam yathÃbhÆtam abhisamecca sammà dukkhassantaæ karissÃmÅ ti ÂhÃnaæ etaæ vijjati || || #<[page 453]># %< Saæyutta-NikÃya. 453>% 5. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayam dukkhanirodhagÃminipatipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).45. (5) ChiggaÊa11.># 1. Ekaæ samayam Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃÊÃyaæ || || 2. Atha kho Ãyasmà ùnando pubbaïhasamayam nivÃsetvà pattacÅvaram ÃdÃya VesÃlim piï¬Ãya pÃvisi || || 3. Addasà kho Ãyasmà ùnando sambahule licchavikumÃrake santhÃgÃre upÃsanam kÃronte durato va sukhumena ÂÃlacchiggaÊena asanam atipÃtente poÇkhÃnupoÇkam avirÃdhitaæ || || 4. DisvÃnassa etad ahosi || Sikkhità vatime licchavikumÃrakà susikkhità vatime licchavikumÃrakà yatrahi nÃma durato va sukhumena taÊacchigaÊena asanam atipÃtessanti poÇkhÃnupoÇkham avirÃdhitan ti || || 5. Atha kho Ãyasmà ùnando VesÃliyam piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkanto yena Bhagavà tenupasaÇkami ||pe || Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || 6. IdhÃham bhante pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya VesÃlim piï¬aya pÃvisiæ || addasaæ khvÃham bhante sambahule licchavikumÃrake santhÃgÃre upÃsanam karonte durato va sukhumena tÃÊacchiggaÊena asanam atipÃtente poÇkhÃnupoÇkham aviradhitaæ || || DisvÃna me etad ahosi || Sikkhità vatime licchavikumarakà susikkhità vatime licchavikumÃrakà yatra hi nÃma durato va sukhumena tÃÊacchiggaÊena asanam atipÃtessanti poÇkÃnupoÇkham avirÃdhitan ti || || #<[page 454]># %<454 Sacca-Saæyuttam LVI.>% 7. Taæ kim ma¤¤asi ùnanda || katamaæ nu kho dukkarataraæ và durabhisambhavataraæ và yo durato va sukhumena tÃÊacchiggaÊena asanam atipÃteyya poÇkhÃnupoÇkham avirÃdhitaæ || yo và satadhà bhinnassa vÃlassa koÂiyà koÂim paÂivijjheyyà ti || || Etad eva bhante dukkarataraæ ceva durabhisambhavatara¤ca yo và satadhà bhinnassa vÃlassa koÂiyà koÂim paÂivijjheyyà ti || || 8. Atha kho ùnanda duppaÂivijjhataram paÂivijjhanti ye Idam dukkhan ti yathÃbhÆtam paÂivijjhanti || la-pe || Ayaæ dukkhanirodhagÃmini patipadà ti yathÃbhutam paÂivijjhanti || || 9. Tasmà ti hÃnanda Idaæ dukkhan ti yogo karaïÅyo || pa-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).46. (6) AndhakÃra.># 2. Atthi bhikkhave lokantarikà aghà asaævutà andhakÃrakà andhakÃratimisà yatthÃpimesaæ candimasuriyÃnam evammahiddhikÃnam evammahÃnubhÃvÃnam Ãbhà nÃnubhontÅ ti || || 3. Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca || || Mahà vata so bhante andhakÃro sumahà vata so bhante andhakÃro || atthi nu kho bhante etamhà andhakÃrà a¤¤o andhakÃro mahantataro ca bhayÃnakataro cà ti || || Atthi kho bhikkhu etamhà andhakÃrà a¤¤o andhakÃro mahantataro ca bhayÃnakataro cà ti || || Katamo pana bhante etamhà andhakÃrà a¤¤o andhakÃro mahantataro ca bhÃyanakataro cà ti || || 4. Ye hi keci bhikkhu samaïà và brÃhmaïà và Idaæ dukkhan ti yathÃbhÆtaæ nappajÃnanti || la-pe || Ayam dukkhanirodhagÃminipatipadà ti yathÃbhÆtaæ nappajananti #<[page 455]># %< Saæyutta-NikÃya. 455>% \<[... content straddling page break has been moved to the page above ...]>/ || te jÃtisaævattanikesu saÇkhÃresu abhiramanti || la || pe || abhiratà abhisaÇkharonti || abhisaÇkharitvà jÃtandhakÃram pi papatanti || jarandhakÃram pi papatanti || maraïandhakÃram pi papatanti || sokaparidevadomanassupÃyÃsandhakÃram pi papatanti || te na parimuccanti jÃtiyà jarÃya maraïà sokehi paridevehi dukkhehi domanassehi upÃyÃsehi na parimuccanti dukkhasmà ti vadÃmi || || 5. Ye ca kho keci bhikkhu samaïà và brÃhmaïà và Idaæ dukkhan ti yathÃbhÆtam pajÃnanti || la-pe || Ayaæ dukkhanirodhagÃmini patipadà ti yathÃbhÆtam pajÃnanti || te jÃtisaævattanikesu saÇkhÃresu nÃbhiramanti || la [pe] || anabhiratà anabhisaÇkharonti || anabhisaÇkhÃritvà jÃtandhakÃram pi na papatanti || jarandhakÃram pi na papatanti || maraïandhakÃram pi na papatanti || sokaparidevadukkhadomanassupÃyÃsandhakÃram pi na papatanti || te parimuccanti jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi || parimuccanti dukkhasmà ti vadÃmi || || 6. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || pe [pa] Ayaæ dukkhanirodhagÃminipaÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).47. (7) ChiggaÊa2.># 2. SeyyathÃpi bhikkhave puriso mahÃsamudde ekacchiggaÊaæ yugam pakkhipeyya || tatrÃpissa kÃïo kacchapo yo vassasatassa vassasatassa accayena sakiæ sakim ummujjeyya || || 3. Tam kim ma¤¤atha bhikkhave || api nu so kÃïo kacchapo vassasatassa vassasatassa accayena sakiæ sakim ummujjanto amusmim ekacchiggaÊe yuge gÅvam paveseyyà ti || || #<[page 456]># %<456 Sacca-Saæyuttam LVI.>% Yadi nÆna bhante kadÃci karahaci dÅghassa addhuno accayenà ti || || 4. Khippataram kho so bhikkhave kÃïo kacchapo vassasatassa vassasatassa accayena sakiæ sakim ummajjanto amusmim ekacchiggaÊe yuge gÅvam paveseyya na tvevÃham bhikkhave sakiæ vinipÃtagatena bÃlena manussattaæ vadÃmi || || Taæ kissa hetu || || 5. Na hettha bhikkhave atthi dhammacariyà samacariyà kusalakiriyà pu¤¤akiriyà || a¤¤ama¤¤akhÃdikà ettha bhikkhave vattati dubbalakhÃdikà || || Tam kissa hetu || || 6. AdiÂÂhattà bhikkhave catunnam ariyasaccÃnam || katamesaæ catunnaæ || || Dukkhassa ariyasaccassa || la-pe || dukkhanirodhagÃminipaÂipadÃya ariyasaccassa || || 7. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).48. (8) Chiggala3.># 2. SeyyathÃpi bhikkhave ayam mahÃpathavÅ ekodakà assa || tatra puriso ekacchiggaÊaæ yugam pakkhipeyya || tam enam puratthimo vÃto pacchimena saæhareyya || pacchimo vÃto puratthimena saæhareyya || uttaro vÃto dakkhiïena saæhareyya || dakkhiïo vÃto uttarena saæhareyya || || Tatrassa kÃïo kacchapo so vassasatassa vassasatassa accayena sakiæ sakiæ ummujjeyya || || 3. Taæ kim ma¤¤atha bhikkhave api nu so kÃïo kacchapo vassasatassa vassasatassa accayena sakiæ sakim ummujjanto amusmim ekacchiggaÊe yuge gÅvam paveseyyà ti #<[page 457]># %< Saæyutta-NikÃya. 457>% \<[... content straddling page break has been moved to the page above ...]>/ || || Adhiccam idam bhante yaæ so kÃïo kacchapo vassasatassa vassasatassa accayena sakiæ sakim ummujjanto amusmim ekacchiggaÊe yuge gÅvam paveseyyà ti || || 4. Evam adhiccam idam bhikkhave yam manussattam labhati || evam adhiccam idam bhikkhave yaæ TathÃgato loke uppajjati arahaæ sammÃsambuddho || evam adhiccam idam bhikkhave yaæ tathÃgatapavedito dhammavinayo loke dippati || || 5. Tassidam bhikkhave manussattam laddhaæ || tathÃgato ca loke uppanno arahaæ sammÃsambuddho || tathÃgatappavedito ca dhammavinayo loke dippati || || 6. Tasmà ti ha bhikkhave Idam dukkhan ti yogo karaïÅyo || la-pe || Ayam dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).49. (9) Sineru1.># 2. SeyyathÃpi bhikkhave puriso Sinerussa pabbatarÃjassa sattamuggamattiyo pÃsÃïasakkharà upanikkhipeyya || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaram yà ca sattamuggamattiyo pÃsÃnasakkharà upanikkhittà yo ca SinerupabbatarÃjà ti || || Etad eva bhante bahutaraæ yad idaæ SinerupabbatarÃjà || appamattikà sattamuggamattiyo pÃsÃïasakkharà upanikkhittà saÇkham pi na upenti upanidham pi na upenti kalabhÃgaæ pi na upenti SinerupabbatarÃjÃnam upanidhÃya sattamuggamattiyo pÃsÃïasakkharà upanikkhittà ti || || #<[page 458]># %<458 Sacca-Saæyuttam LVI.>% 4. Evam eva kho bhikkhave ariyasÃvakassa diÂÂhisampannassa puggalassa abhisametÃvino etad eva bahutaraæ dukkhaæ yad idam parikkhÅïam pariyÃdinnam appamattakam avasiÂÂhaæ saÇkham pi na upeti upanidham pi na upeti kalabhÃgam pi na upeti || purimaæ dukkhakkhandham parikkhÅïam pariyÃdinnam upanidhÃya yad idaæ sattakkhattum paramatà || yo Idaæ dukkhan ti yathÃbhÆtam pajÃnÃti || la-[pe] || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnÃti || || 5. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ patipadà yogo karaïÅyo ti || || #< SN_5,56(12).50. (10) Sineru2.># 2. SeyyathÃpi bhikkhave Sineru pabbatarÃjà yam parikkhayam pariyÃdÃnaæ gaccheyya Âhapetvà sattamuggamattiyo pÃsÃnasakkharà || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaraæ yaæ và Sinerussa pabbatarÃjassa parikkhÅïam pariyÃdiïïam yà và sattamuggamattiyo pÃsÃnasakkharà avasiÂÂhà ti || || Etad eva bhante bahutaraæ Sinerussa pabbatarÃjassa yad idam parikkhÅnam pariyÃdinnaæ || appamattakà sattamuggamattiyo pÃsÃïasakkharà avasiÂÂhà saÇkham pi na upenti || upanidham pi na upenti || kalabhÃgam pi na upenti || Sinerussa pabbatarÃjassa parikkhÅïam pariyÃdinnam upanidhÃya sattamuggamattiyo pÃsÃïasakkharà avasiÂÂhà ti || || 4. Evam eva kho bhikkhave ariyasÃvakassa diÂÂhisampannassa puggalassa abhisametÃvino etad eva bahutaraæ dukkhaæ yad idam #<[page 459]># %< Saæyutta-NikÃya. 459>% \<[... content straddling page break has been moved to the page above ...]>/ || pe || yo Idam dukkhan ti yathÃbhÆtam pajÃnÃti || la-pe || Ayam dukkhanirodhagÃminÅ patipadà ti yathÃbhÆtam pajÃnÃti || || 5. Tasmà ti ha bhikkhave Idaæ dukkhanti yogo karaïÅyo || la-pe || Ayam dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || PapÃtavaggo pa¤camo || || Tassa uddÃnaæ || || Cintà PapÃto PariÊÃho || KuÂÃgÃrandhakÃrinaæ || || Chiggalena ca dve vuttà || Sineru apare dve ti || || #< CHAPTER VI. ABHISAMAYAVAGGO CHAèèHO.># #< SN_5,56(12).51. (1) Nakhasikho.># 2. Atha kho Bhagavà parittam nakhasikhÃyam paæsum Ãropetvà bhikkhÆ Ãmantesi || Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaram yo vÃyam mayà paritto nakhasikhÃyam paæsu Ãropito || ayaæ và mahÃpathavÅ ti || || Etad eva bhante bahutaram yad idam mahÃpathavÅ || appamattako yam Bhagavatà paritto nakhasikhÃyam paæsu Ãropito saÇkham pi na upeti upanidham pi na upeti kalabhÃgam pi na upeti || mahÃpathavÅ upanidhÃya Bhagavatà paritto nakhasikhÃyam paæsu Ãropito ti || || #<[page 460]># %<460 Sacca-Saæyuttam LVI.>% 3. Evam eva kho bhikkhave ariyasÃvakassa diÂÂhisampannassa puggalassa abhisametÃvino etad eva bahutaraæ dukkham || pe || yo Idaæ dakkhanti yathÃbhÆtam pajÃnÃti || la [pe] || Ayaæ dukkhanirodhagÃmini patipadà ti yathÃbhÆtam pajÃnà ti || || 4. Tasmà ti ha bhikkhave Idam dukkhanti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti || yogo karaïÅyo ti || || #< SN_5,56(12).52. (2) PokkharaïÅ.># 2. SeyyathÃpi bhikkhave pokkharaïÅ pa¤¤ÃsayojanÃni ÃyÃmena pa¤¤ÃsayojanÃni vitthÃrena pa¤¤asayojanÃni ubbedhena puïïà udakassa samatittikà kÃkapeyyà || || Tato puriso kusaggena udakam uddhareyya || || 3. Taæ kim ma¤¤atha bhikkhave katamaæ nu kho bahutaram yaæ và kusaggena udakam ubbhataæ yaæ và pokkharaïiyà udakan ti || || Etad eva bhante bahutaraæ yad idam pokkharaïiyà udakaæ || appamattakaæ kusaggena udakam ubbhataæ saÇkham pi na upeti upanidham pi na upeti kalabhÃgam pi na upeti pokkharaïi yà udakam upanidhÃya kusaggena udakam ubbhatan ti || || 4--5. Evam kho bhikkhave ariyasÃvakassa || la || pe || yogo karaïÅyo ti || || #< SN_5,56(12).53. (3) Sambejja1.># 2. SeyyathÃpi bhikkhave yatthimà mahÃnadiyo saæsandanti samenti || seyyathÅdam GaÇgà Yamunà AciravatÅ SarabhÆ MahÅ || Tato puriso dve và tÅïi và udakaphusitÃni uddhareyya || || #<[page 461]># %< Saæyutta-NikÃya. 461>% 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaram yÃni dve và tÅïi và udakaphusitÃni ubbhatÃni yam và sambhejja udakan ti || || Etad eva bhante bahutaraæ yad idaæ sambhejja udakam || appamattakÃni dve và tÅïi và udakaphusitÃni ubbhatÃni saÇkham pi na upenti upanidham pi na upenti kalabhÃgam pi na upenti sambhejja udakam upanidhÃya dve và tÅïi và udakaphusitÃni ubbhatÃni || || 4--5. Evam eva kho bhikkhave ariyasÃvakassa || so yeva peyyalo || yogo karaïÅyo ti || || #< SN_5,56(12).54. (4) Sambhejja2.># 2. SeyyathÃpi bhikkhave yatthimà mahÃnadiyo saæsandanti samenti seyyathÅdaæ GaÇgà Yamunà AciravatÅ SarabhÆ MahÅ tam udakam parikkhayam pariyÃdÃnam gaccheyya Âhapetvà dve và tÅïi và udakaphusitÃni || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaram yaæ và sambhejja udakam parikkhÅïaæ pariyÃdinnam yÃni và udakaphusitÃni avasiÂÂhÃnÅ ti || || Etad eva bhante bahutaraæ sambhejja udakaæ yad idam parikkhÅïam pariyÃdinnam appamattakÃni dve và tÅïi và udakaphusitÃni avasiÂÂhÃni saÇkham pi na upenti upanidham pi na upenti kalabhÃgam pi na upenti sambhejja udakam parikkhÅïam pariyÃdinnam upanidhÃya dve và tÅïi và udakaphusitÃni avasiÂÂhÃnÅ ti || || 4--5. Evam eva kho bhikkhave ariyasÃvakassa || la || yogo karaïÅyo ti || || #<[page 462]># %<462 Sacca-Saæyuttam LVI.>% #< SN_5,56(12).55. (5) PathavÅ 1.># 2. SeyyathÃpi bhikkhave puriso mahÃpathaviyà sattakolaÂÂhimattiyo guÊikà upanikkhipeyya || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaraæ yà và sattakolaÂÂhimattiyo guÊikà upanikkhittà ayaæ và mahÃpathavÅ ti || || Etad eva bhante bahutaraæ yad idam mahÃpathavÅ || appamattikà sattakolaÂÂhimattiyo guÊikà upanikkhittà saÇkham pi na upenti upanidham pi na upenti || pe || mahÃpathavim upanidhÃya sattakolaÂÂhimattiyo guÊikà upanikkhittà || || 4--5. Evam eva kho bhikkhave ariyasÃvakassa || so yeva peyyÃlo || yogo karanÅyo ti || || #< SN_5,56(12).56. (6) PathavÅ2.># 2. SeyyathÃpi bhikkhave mahÃpathavÅ parikkhayam pariyÃdÃnaæ gaccheyya Âhapetvà sattakolaÂÂhimattiyo guÊikà || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaraæ yaæ và mahÃpaÂhaviyà parikkhÅïam pariyÃdinnam yà và sattakolaÂÂhimattiyo guÊikà avasiÂÂhà ti || || Etad eva bhante bahutaram mahÃpathaviyà yad idam parikkhÅnam pariyÃdinnam || appamattikà sattakolaÂÂhimattiyo guÊikà avasiÂÂhà saÇkham pi na upenti || pe || kalabhÃgam pi na upenti mahÃpathaviyà parikkhÅnam pariyÃdinnam upanidhÃya sattakolaÂÂhimattiyo guÊikà avasiÂÂhà ti || || 4--5. Evam eva kho bhikkhave ariyasavakassa || so yeva peyyÃlo || yogo karaïÅyo ti || || #<[page 463]># %< Saæyutta-NikÃya. 463>% #< SN_5,56(12).57. (7) Samudda 1.># 2. SeyyathÃpi bhikkhave puriso mahÃsamudde dve và tÅïi và udakaphusitÃni uddhareyya || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaram yÃni và dve và tÅïi và udakaphusitÃni ubbhatÃni yaæ và mahÃsamudde udakan ti || || Etad eva bhante bahutaraæ yad idam mahÃsamudde udakaæ || appamattakÃni dve và tÅïi và udakaphusitÃni ubbhatÃni saÇkham pi na upenti upanidham pi na upenti kalabhÃgam pi na upenti mahÃsamudde udakam upanidhÃya dve và tÅïi và udakaphusitÃni ubbhatÃnÅ ti || || 4--5. Evam eva kho bhikkhave ariyasÃvakassa || so yeva peyyÃlo || yogo karaïÅyo ti || || #< SN_5,56(12).58. (8) Samudda2.># 2. SeyyathÃpi bhikkhave mahÃsamudde udakam parikkhayam pariyÃdÃnaæ gaccheyya Âhapetvà dve và tÅïi và udakaphusitÃni || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaraæ yaæ và mahÃsamudde udakam parikkhÅïam pariyÃdinnam yÃni và dve và tÅïi va udakaphusitÃni avasiÂÂhÃnÅ ti || || Etad eva bhante bahutaram mahÃsamudde udakaæ yad idam parikkhÅïam pariyadinnaæ || appamattakÃni dve và tÅïi và udakaphusitÃni avasiÂÂhÃni saÇkham pi na upenti upanidham pi na upenti kalabhÃgaæ pi na upenti mahÃsamudde udakam parikkhÅïam pariyÃdinnam upanidhÃya dve và tÅni và udakaphusitÃni avasitthÃnÅ ti || || 4--5. Evam eva kho bhikkhave ariyasÃvakassa || so yeva peyyÃlo || karaïÅyo ti || || #<[page 464]># %<464 Sacca-Saæyuttam LVI.>% #< SN_5,56(12).59. (9) Pabbatupamà 1.># 2. SeyyathÃpi bhikkhave puriso Himavato pabbatarÃjassa sattasÃsapamattiyo pÃsÃnasakkharà upanikkhipeyya || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaram yà và sattasÃsapamattiyo pÃsÃïasakkharà upanikkhittà ayaæ và Himavà pabbatarÃjà ti || || Etad eva bhante bahutaraæ yad idam Himavà pabbatarÃjà || appamattakà sattasÃsapamattiyo pÃsÃïasakkharà upanikkhittà saÇkham pi na upenti upanidham pi na upenti kalabhÃgam pi na upenti Himavantam pabbatarÃjÃnam upanidhÃya sattasÃsapamattiyo pÃsÃnasakkharà upanikkhittà ti || || 4--5. Evam eva kho bhikkhave ariyasÃvakassa || la-pe || yogo karaïÅyo ti || || #< SN_5,56(12).60. (10) PabbatupamÃ2.># 2. SeyyathÃpi bhikkhave Himavà pabbatarÃjà parikkhayam pariyÃdÃnaæ gaccheyya Âhapetvà sattasÃsapamattiyo pÃsÃïasakkharà || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaraæ yaæ và Himavato pabbatarÃjassa parikkhÅïam pariyÃdinnam yà và sattasÃsapamattiyo pÃsÃïasakkharà avasiÂÂhà ti || || Etad eva bhante bahutaraæ Himavato pabbatarÃjassa yad idam parikkhÅïam pariyÃdinnam appamattakà sattasÃsapamattiyo pÃsÃïasakkharà avasiÂÂhà saÇkham pi na upenti upanidham pi na upenti kalabhÃgam pi na upenti || Himavato pabbatarÃjassa parikkhÅnam pariyÃdinnam upanidhÃya sattasÃsapamattiyo pÃsÃïasakkharà avasiÂÂhà ti || || 4. Evam eva kho bhikkhave ariyasÃvakassa diÂÂhisampannassa puggalassa abhisametÃvino etad eva bahutaraæ dukkhaæ yad idam parikkhÅnam pariyÃdinnam #<[page 465]># %< Saæyutta-NikÃya. 465>% \<[... content straddling page break has been moved to the page above ...]>/ || appamattikam avasiÂÂhaæ saÇkhaæ pi na upeti upanidham pi na upeti kalabhÃgam pi na upeti purimaæ dukkhakkhandham parikkhÅïam pariyÃdinnam upanidhÃya yad idam sattakkhattuparamatà || yo Idam dukkhan ti yathÃbhÆtam pajÃnÃti || la || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtam pajÃnÃti || || 5. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayaæ dukkhanirodhagÃminipatipadà ti yogo karaïÅyo ti || || Abhisamayavaggo chaÂÂho || || TassuddÃnaæ || || Nakhasikhaæ PokkharaïÅ || Sambhejja apare duve || PathavÅ dve Samuddà dve || Dve mà ca Pabbatupamà ti || || #< CHAPTER VII. VAGGO SATTAMO (CAKKAPEYYùLO).># #< SN_5,56(12).61. (1) A¤¤atra.># 2. Atha kho Bhagavà parittam nakhasikhÃyam paæsum Ãropetvà bhikkhÆ Ãmantesi || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaraæ || pe || paritto nakhasikhÃyam paæsu Ãropito || ayaæ và mahÃpathavÅ ti || || #<[page 466]># %<466 Sacca-Saæyuttam LVI.>% Etad eva bhante bahutaraæ yad idam mahÃpathavÅ || appamattako yam Bhagavatà paritto nakhasikhÃyam paæsu Ãropito saÇkham pi na upeti upanidham pi na upeti kalabhÃgam pi na upeti mahÃpathavim upanidhÃya Bhagavatà paritto nakhasikhÃyam paæsu Ãropito ti || || 4. Evam eva kho bhikkhave appakà te sattà ye manussesu paccÃjÃyanti || atha kho ete bahutarà sattà ye a¤¤atra manussehi paccÃjÃyanti || || Taæ kissa hetu || || 5. AdhiÂÂhatà bhikkhave catunnam ariyasaccÃnaæ || katamesaæ catunnaæ || || Dukkhassa ariyasaccassa || la-pe || dukkhanirodhagÃminiyà paÂipÃdÃya ariyasaccassa || || 6. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la-pe || Ayam dukkhanirodhagÃminÅ patipadà ti yogo karaïÅyo ti || || #< SN_5,56(12).62. (2) Paccantam.># 2. Atha kho Bhagavà parittaæ nakhasikhÃyam paæsum Ãropetvà bhikkhÆ Ãmantesi || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaraæ yo vÃyam mayà paritto nakhasikhÃyam paæsu Ãropito ayaæ và mahÃpathavÅ ti || || Etad eva bhante bahutaraæ yad idam mahÃpathavÅ || appamattako yam Bhagavatà paritto nakhasikhÃyam paæsu Ãropito saÇkham pi na upeti upanidham pi na upeti kalabhÃgam pi na upeti || mahÃpathavim upanidhÃya Bhagavatà paritto nakhasikhÃyam paæsu Ãropito ti || || 4. Evam eva kho bhikkhave appakà te sattà ye majjhimesu janapadesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye paccantimesu janapadesu paccÃjÃyanti || avi¤¤ÃtÃresu milakkhesu || pa pe || || #<[page 467]># %< Saæyutta-NikÃya. 467>% #< SN_5,56(12).63. (3) Pa¤¤Ã.># 4. Evam eva kho bhikkhave appakà te sattà ye pana ariyena pa¤¤Ãcakkhunà samannÃgatà || atha kho ete bahutarà sattà ye avijjÃgatà sammuÊhà || pa || || #< SN_5,56(12).64. (4) SurÃmeraya.># 4. Evam eva kho bhikkhave appakà te sattà ye surÃmerayamajjapamÃdaÂÂhÃnà paÂiviratà || atha kho ete va bahutarà sattà ye surÃmerayamajjapamÃdaÂÂhÃnà appaÂiviratà || la || || #< SN_5,56(12).65. (5) OdakÃ.># 4. Evam eva kho bhikkhave appakà te sattà ye thalajà || atha kho ete bahutarà sattà ye udakajà || || Taæ kissa hetu || la || || #< SN_5,56(12).66. (6) MatteyyÃ.># 4. Evam eva kho bhikkhave appakà te suttà ye matteyyà || atha kho ete bahutarà sattà ye amatteyyà || pa || || #< SN_5,56(12).67. (7) PetteyyÃ.># 4. Evam eva kho bhikkhave appakà te sattà ye petteyyà || atha kho ete va bahutarà sattà ye apetteyyà || la || || #<[page 468]># %<468 Sacca-Saæyuttam LVI.>% #< SN_5,56(12).68. (8) SÃma¤¤a.># 4. Evam eva kho bhikkhave appakà te sattà ye sÃma¤¤Ã || atha kho ete va bahutarà sattà ye asÃma¤¤Ã || pa || || #< SN_5,56(12).69. (9) Brahma¤¤a.># 4. Evam eva kho bhikkhave appakà te sattà ye brahma¤¤Ã || atha kho ete bahutarà sattà ye abrahma¤¤Ã || la || || #< SN_5,56(12).70. (10) PacÃyika.># 4. Evam eva kho bhikkhave appakà te sattà ye kule jeÂÂhÃpacÃyino || atha kho ete bahutarà sattà ye kule jeÂÂhÃpacÃyino ti || || Vaggo uddÃnaæ || || A¤¤atra Paccantam Pa¤¤Ãya || SurÃmeraya Odakà || Matteyyà Peteyyà cà ti || SÃma¤¤am Brahma PacÃyikan ti || || #< CHAPTER VIII. APPAKù-VIRATAM.># #< SN_5,56(12).71. (1) PÃïa.># 4. Evam eva kho bhikkhave appakà te sattà ye pÃïÃtipÃtà paÂiviratà || atha kho ete bahutarà sattà ye pÃïÃtipÃtà appaÂiviratà || || Taæ kissa hetu || la || || #<[page 469]># %< Saæyutta-NikÃya. 469>% #< SN_5,56(12).72. (2) Adinnam.># 4. Evam eva kho bhikkhave appakà te sattà ye adinnÃdÃnà paÂiviratà || atha kho ete va bahutarà sattà ye adinnÃdÃnà appaÂiviratà || la || || #< SN_5,56(12).73. (3) KÃmesu.># 4. Evam eva kho bhikkhave appakà te sattà ye kÃmesu micchÃcÃrà paÂiviratà || atha kho ete bahutarà sattà ye kÃmesu micchÃcÃrà appaÂiviratà || pa || || #< SN_5,56(12).74. (4) MusÃvÃda.># 4. Evam eva kho bhikkhave appakà te sattà ye musÃvÃdà paÂiviratà || atha kho ete bahutarà sattà ye musÃvÃdà appaÂiviratà || || #< SN_5,56(12).75. (5) Pesuïaæ.># 4. Evam eva kho bhikkhave appakà te sattà ye pisunÃya vÃcÃya paÂiviratà || atha kho ete va bahutarà sattà ye pisuïÃya vÃcÃya appaÂiviratà || la || || #< SN_5,56(12).76. (6) Pharusam.># 4. Evam eva kho bhikkhave appakà te sattà ye pharusÃya vÃcÃya paÂiviratà || atha kho ete bahutarà sattà ye pharusÃya vÃcÃya appaÂiviratà || la || || #< SN_5,56(12).77. (7) SamphappalÃpam.># 4. Evam eva kho bhikkhave appakà te sattà ye samphappalÃpà paÂiviratà || atha kho bahutarà sattà ye samphappalÃpà appaÂiviratà || la || || #<[page 470]># %<470 Sacca-Saæyuttam LVI.>% #< SN_5,56(12).78. (8) BÅjam.># 4. Evam eva kho bhikkhave appakà te sattà ye bÅjagÃmabhÆtagÃmasamÃrambhà paÂiviratà || atha kho ete va bahutarà sattà ye bÅjagÃmabhÆtagÃmasamÃrambhà appativiratà || la || || #< SN_5,56(12).79. (9) VikÃle.># 4. Evam eva kho bhikkhave appakà te sattà ye vikÃlabhojanà paÂiviratà || atha kho ete bahutarà sattà ye vikÃlabhojanà appaÂiviratà || la || || #< SN_5,56(12).80. (10) Gandhavilepanam.># 4. Evam eva kho bhikkhave appakà te sattà ye mÃlÃgandhavilepanadhÃraïamaï¬anavibhÆsanaÂÂhÃnà paÂiviratà || atha kho ete va bahutarà sattà ye mÃlÃgandhavilepanadhÃraïamaï¬anavibhÆsanaÂÂhÃnà appaÂiviratà || || Vaggo || uddÃnaæ || || PÃïam Adinnaæ KÃmesu || MusÃvÃdaæ ca Pesu¤¤aæ || Pharusaæ SamphappalÃpam BÅjam || VikÃle Gandhavilepanan ti || || #< CHAPTER IX 10. ùMAKADHA¤¤A-PEYYùLAM.># #< SN_5,56(12).81. (1) Naccam.># 4. Evam eva kho bhikkhave appakà te sattà ye naccagÅta-vÃdita-visÆkadassanà paÂiviratà || atha kho ete va bahutarà sattà ye nacca-gÅta-vÃdita-visÆkadassanà appaÂiviratà #<[page 471]># %< Saæyutta-NikÃya. 471>% \<[... content straddling page break has been moved to the page above ...]>/ || || Taæ kissa hetu || la || || #< SN_5,56(12).82. (2) Sayaïam.># 4. Evam eva kho bhikkhave appakà te sattà ye uccÃsayanà mahÃsayanà paÂiviratà || atha kho ete va bahutarà sattà ye uccÃsayanà mahÃsayanà appaÂiviratà || la || || #< SN_5,56(12).83. (3) Rajatam4.># 4. Evam eva kho bhikkhave appakà te sattà ye jÃtarÆparajatapaÂiggahanà paÂiviratà || atha kho ete va bahutarà sattà ye jÃtarÆparajatapaÂiggahaïà appaÂiviratà || la || || #< SN_5,56(12).84. (4) Dha¤¤am.># 4. Evam eva kho bhikkhave appakà te sattà ye Ãmakadha¤¤apaÂiggahanà paÂiviratà || atha kho ete va bahutarà sattà ye Ãmakadha¤¤apaÂiggahanà appaÂiviratà || la || || #< SN_5,56(12).85. (5) Maæsam.># 4. Evam eva kho bhikkhave appakà te sattà ye ÃmakamaæsapaÂiggahaïà paÂiviratà || atha kho ete va bahutarà sattà ye ÃmakamaæsapaÂiggahaïà appaÂiviratà || la || || #< SN_5,56(12).86. (6) KumÃriyam.># 4. Evam eva kho bhikkhave appakà te sattà ye itthikumÃrapÃÂiggahaïà paÂiviratà || Ãtha kho ete va bahutarà sattà ye itthikumÃrapaÂiggahaïà appaÂiviratà || la || || #<[page 472]># %<472 Sacca-Saæyuttam LVI.>% #< SN_5,56(12).87. (7) DÃsÅ.># 4. Evam eva kho bhikkhave appakà te sattà ye dÃsÅdÃsapaÂiggahaïà paÂiviratà || atha kho ete va bahutarà sattà ye dÃsÅdÃsapaÂiggahaïà appaÂiviratà || la || || #< SN_5,56(12).88. (8) Ajelakam.># 4. Evam eva kho bhikkhave appakà te sattà ye ajeÊakapaÂiggahaïà paÂiviratà || atha kho ete va bahutarà sattà ye ajeÊakapaÂiggahaïà appaÂiviratà || la || || #< SN_5,56(12).89. (9) KukkuÂasÆkara.># 4. Evam eva kho bhikkhave appakà te sattà ye kukkuÂasÆkarapaÂiggahaïà paÂiviratà || atha kho eteva bahutarà sattà ye kukkuÂasÆkarapaÂiggahaïà appaÂiviratà || la || || #< SN_5,56(12).90. (10) Hatthino.># 4. Evam eva kho bhikkhave appakà te sattà ye hatthigavassavaÊavÃpaÂiggahanà paÂiviratà || atha kho ete va bahutarà sattà ye hatthigavassavaÊavÃpaÂiggahaïà appaÂiviraÂà || la || || Tatiyo Vaggo || UddÃnaæ || || Naccaæ Sayanaæ Rajataæ || Dha¤¤aæ Maæsaæ KumÃriyaæ || DÃsÅ Ajelakaæ ceva || KukkuÂasÆkara-Hatthino ti || || #<[page 473]># %< Saæyutta-NikÃya. 473>% #< CHAPTER X. BAHUTARù SATTù.># #< SN_5,56(12).91. (1) Khetta.># 4. Evam eva kho bhikkhave appakà te sattà ye khettavatthupaÂiggahaïà paÂiviratà || atha kho ete va bahutarà sattà ye khettavatthupaÂiggahanà appaÂiviratà || la || || #< SN_5,56(12).92. (2) Kayavikkaya.># 4. Evam eva kho bhikkhave appakà te sattà ye kayavikkayà paÂiviratà || atha kho ete va bahutarà sattà ye kayavikkayà appaÂivaratà || la || || #< SN_5,56(12).93. (3) DÆteyyam.># 4. Evam eva kho bhikkhave appakà te sattà ye dÆteyyapahÅnagamanÃnuyogà paÂiviratà || atha kho ete va bahutarà sattà ye dÆteyyapahÅnagamanÃnuyogà appaÂiviratà || la || || #< SN_5,56(12).94. (4) TulÃkÆÂam.># 4. Evam eva kho bhikkhave appakà te sattà ye tulÃkÆÂa-{kaæsakÆÂa}-mÃnakÆÂà pativiratà || atha kho ete va bahutarà sattà ye tulÃkÆÂa-kaæsakÆÂa-mÃnakÆÂà appaÂiviratà || la || || #< SN_5,56(12).95. (5) UkkoÂana.># 4. Evam eva kho bhikkhave appakà te sattà ye ukkoÂanava¤cananikatisÃviyogà paÂiviratà || atha kho ete va bahutarà sattà ye ukkoÂanava¤cananikatisÃviyogà appativisatà || la || || #< SN_5,56(12).96--101. (6--11) Vadha-Ãlopa-sÃhasakÃram.># 4. Evam eva kho bhikkhave appakà te sattà ye chedana-vadha-bandhana-viparÃmosa-Ãlopa-sÃhasÃkÃrà pativiratà #<[page 474]># %<474 Sacca-Saæyuttam LVI.>% \<[... content straddling page break has been moved to the page above ...]>/ || atha kho ete va bahutarà sattà ye bhedana-vadhabandhana-viparÃmosa-Ãlopa-sÃhasÃkÃrà appaÂiviratà || || Taæ kissa hetu || || AdiÂÂhattà bhikkhave catunnam ariyasaccÃnaæ || katamesaæ catunnaæ || || 5. Dukkhassa ariyasaccassa || la || dukkhanirodhagÃminiyà patipadÃya ariyasaccassa || || 6. Tasmà ti ha bhikkhave Idaæ dukkhan ti yogo karaïÅyo || la || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || #< CHAPTER XI. GATIYO PA¥CAKù.># #< SN_5,56(12).102. (1) Pa¤cagati.># 2. Atha kho Bhagavà parittam nakhasikhÃyam paæsum Ãropetvà bhikkhÆ Ãmantesi || || 3. Taæ kim ma¤¤atha bhikkhave || katamaæ nu kho bahutaraæ yo vÃyam mayà paritto nakhasikhÃyam paæsu Ãropito || ayaæ và mahÃpathavÅ ti || || Etad eva bhante bahutaraæ yad idam mahÃpathavÅ appamattako yam Bhagavatà paritto nakhasikhÃyam paæsu Ãropito saÇkham pi na upeti upanidham pi na upeti kalabhÃgam pi na upeti mahÃpathavim upanidhÃya Bhagavatà paritto nakhasikhÃyam paæsu Ãropito ti || || 4. Evam eva kho bhikkhave appakà te sattà ye manussà cutà manussesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye manussà cutà niraye paccÃjÃyanti || la-pe || || #< SN_5,56(12).103. (2) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye manussà cutà manussesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye manussà cutà tiracchÃnayoniyà paccÃjÃyanti || || #<[page 475]># %< Saæyutta-NikÃya. 475>% #< SN_5,56(12).104. (3) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye manussà cutà manussesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye manussà cutà pittivisaye paccÃjÃyanti || || #< SN_5,56(12).105--107. (4--6) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye manussà cutà devesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye manussà cutà niraye paccÃjÃyanti || tiracchÃnayoniyà paccÃjÃyanti || pittivisaye paccÃjÃyanti || || #< SN_5,56(12).108--110. (7--9) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye devà cutà devesu paccÃjÃyanti || atha kho ete bahutarà sattà ye devà cutà niraye paccÃjÃyanti || tiracchÃnayoniyà paccÃjÃyanti || pittivisaye paccÃjÃyanti || || #< SN_5,56(12).111--113. (10--12) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye devà cutà manussesu paccÃjayanti || atha kho ete va bahutarà sattà ye devà cutà niraye paccÃjÃyanti || || tiracchÃnayoniyà paccÃjayanti || pittivisaye paccÃjÃyanti || || #< SN_5,56(12).114--116. (13--15) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye nirayà cutà manussesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye nirayà cutà niraye paccÃjÃyanti || tiracchÃnayoniyà paccÃjÃyanti || pittivisaye paccÃjÃyanti || || #<[page 476]># %<476 Sacca-Saæyuttam LVI.>% #< SN_5,56(12).117--119. (16--18) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye nirayà cutà devesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye nirayà cutà niraye paccÃjÃyanti || tiracchÃnayoniya paccÃjÃyanti || pittivisaye paccÃjÃyanti || || #< SN_5,56(12).120--122. (19--21) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye tiracchÃnayoniyà cutà manussesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye tiracchÃnayoniya cutà niraye paccÃjÃyanti || tiracchÃnayoniyà paccÃjÃyanti || pittivisaye paccÃjÃyanti || || #< SN_5,56(12).123--125. (22--24) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye tiracchÃnayoniyà cutà devesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye tiracchÃnayoniyà cutà niraye paccÃjÃyanti || tiracchÃna paccÃjÃyanti || pittivisaye paccÃjÃyanti || || #< SN_5,56(12).126--128. (25--27) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye pittivisayà cutà manussesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye pittivisayà cutà niraye paccÃjÃyanti || tiracchÃnayoniyà paccÃjÃyanti || pittivisaye paccÃjÃyanti || || #< SN_5,56(12).129. (28) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye pittivisayà cutà devesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye pittivisayà cutà niraye paccÃjÃyanti || || #<[page 477]># %< Saæyutta-NikÃya. 477>% #< SN_5,56(12).130. (29) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye pittivisayà cutà devesu paccÃjÃyanti || atha kho ete va bahutarà sattà ye pittivisayà cutà tiracchÃnayoniyà paccÃjÃyanti || || #< SN_5,56(12).131. (30) Pa¤cagati.># 4. Evam eva kho bhikkhave appakà te sattà ye pittivisayà cutà devesu paccÃjÃyanti || atha kho eteva bahutarà sattà ye pittivisayà cutà pittivisaye paccÃjÃyanti || Tam kissa hetu || adiÂÂhattà bhikkhave catunnam ariyasaccÃnaæ || katamesaæ catunnam || || 5. Dukkhassa ariyasaccassa || dukkhasamudayassa ariyasaccassa || dukkhanirodhassa ariyasaccassa || dukkhanirodhagÃminiyà paÂipadÃya ariyasaccassa || || 6. Tasmà ti ha bhikkhave Idaæ dukkhanti yogo karaïÅyo || Ayaæ dukkhasamudayo ti yogo karaïÅyo || Ayaæ dukkhanirodho ti yogo karaïÅyo || Ayaæ dukkhanirodhagÃminÅ paÂipadà ti yogo karaïÅyo ti || || 7. Idam avoca Bhagavà || attamanà te bhikkhÆ Bhagavato bhÃsitam abhinandun ti || || ùmakadha¤¤apeyyÃlaæ || || CakkapeyyÃlasamatti || || UddÃnam || || Khetta Kayavikkaya¤ca DÆteyyam TulÃkÆtaæ Vadhena ca Alopa-SahasÃkÃram || Appakà te virataæ || Atha kho eteva Bahutarà sattà || Gatiyo pa¤cakà so vaggo tena pavuccatÅ ti || || Saccasaæyuttaæ dvÃdasamaæ || || #<[page 478]># %<478 Sacca-Saæyuttam LVI.>% Magga-BojjhaÇgaæ Sati ca Indriyaæ SammappadhÃna¤ ca Bala¤ ca Iddhiyà {Anuruddhaj-JhÃna} SuppakÃsitaæ Sotena Saccha Bhagavà pakÃsayi || || MahÃvaggasaæyuttaæ niÂÂhitaæ || ||