Samyutta-Nikaya of the Sutta-Pitaka, Part IV. Salayatana-Vagga. Based on the edition by L. Feer, London : Pali Text Society 1894 Input by the Dhammakaya Foundation, Thailand, 1989-1996 NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ANNOTATED VERSION STRUCTURE OF REFERENCES (added): SN_n.n(n),n.n = Saæyutta-NikÃya_division.GLOBAL SN-book number(INTERNAL book number in THIS division of the SN),chapter.section #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Saæyutta-NikÃya Vol. IV # [page 001]# % 1% Saæyutta-NikÃya # DIVISION IV SaÊÃyatana-vaggo# Namo tassa Bhagavato arahato sammÃsambuddhassa || || # BOOK I SAÊùYATANA-SAõYUTTAM (XXXV)# # SECTION I MôLAPA¥¥ùSA# # CHAPTER I ANICCA-VAGGO PATHAMO# # SN_4,35(1).1 (1) Aniccam1; ajjhattam# 1 Evaæ me sutaæ || ekaæ samayam Bhagavà SÃvatthi- yaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2 Tatra kho Bhagavà bhikkhÆ Ãmantesi Bhikkhaveti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 3 Bhagavà etad avoca || || Cakkhum bhikkhave aniccaæ || yad aniccaæ taæ dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂ- Âhabbam || || 4 Sotam aniccaæ || yad aniccaæ || la || 5 GhÃnam aniccaæ || yad aniccaæ || la || 6 Jivhà aniccÃ\ * 1*\ || yad aniccam- -sammappa¤¤Ãya daÂ- Âhabbaæ || || 7-8 KÃyo anicco || Mano anicco || yad aniccam taæ dukkhaæ || yaæ dukkham tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || \ -------------------------------------------------------------------------- 1 B aniccam \ # [page 002]# % 2 SAÊùYATANA-SAõYUTTA [XXXV. 1. 9% 9 Evam passam bhikkhave sutavà ariyasÃvako cak- khusmimpi nibbindati || sotasmimpi- || ghÃnasmimpi- || jivhÃya pi- || kÃyasmim pi- || manasmim pi nibbindati || nibbindaæ virajjati || virÃgà vimuccati || Vimuttasmiæ vimuttamhÅti\ * 1*\ ¤Ãïam hoti || || KhÅïà jÃti vusitam brah- macariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).2 (2) Dukkham1; ajjhattam# 3 Cakkhum bhikkhave dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Sotaæ dukkhaæ || || GhÃnam dukkhaæ || || Jivhà dukkhaæ || || KÃyo dukkho || 8 Mano dukkho || yam dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ ||pe|| nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).3 (3) AnattÃ\ 1\; ajjhattam# 3 Cakkhum bhikkhave anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti evam etaæ yathÃ- bhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Sotam anattà || || GhÃnam anattà || || Jivhà anattà || KÃyo anattà || 8 Mano anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti Evam etaæ yathÃbhÆtaæ sammappa¤- ¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || la || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).4 (4) Aniccam\ 2\; bÃhiram# 3 RÆpà bhikkhave aniccÃ\ * 2*\ || yad aniccaæ taæ dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà tam Netam mama \ -------------------------------------------------------------------------- 1 S1-3 vimuttamiti always 2 S1-3 rÆpaæ . . . aniccaæ \ # [page 003]# % XXXV. 6. 9] ANICCA-VAGGO PATHAMO 3% neso ham asmi na meso attÃti Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Saddà || Gandhà || Rasà || PhoÂÂhabbà || 8 Dhammà aniccà || yad aniccaæ taæ dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso hamasmi na meso attÃti Evam etaæ yathÃbhÆtaæ sam- mappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passam bhikkhave sutavà ariyasÃvako rÆpesu pi nibbindati || Saddesu pi- || Gandhesu pi- || Rasesu pi- || PhoÂÂhabbesu pi- || Dhammesu pi nibbindati || nibbindaæ virajjati virÃgà vimuccati || Vimuttasmim vimuttamhÅti ¤Ãïaæ hoti || || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).5 (5) Dukkham\ 2\; bÃhiram# 3 RÆpà bhikkhave dukkhÃ\ * 1*\ || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti Evam etaæ yathÃbhÆtam sammappa¤¤Ãya daÂÂhab- baæ || || 4-7 Saddà || Gandhà || Rasà || PhoÂÂhabbà || 8 Dhammà dukkhà || yad dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na me so attÃti Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).6 (6) AnattÃ2; bÃhiram# 3 RÆpÃ\ * 2*\ bhikkhave anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti Evam etaæ yathÃ- bhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || 4-7 Saddà || Gandhà || Rasà || PhoÂÂhabbà || 8 Dhammà anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti Evam etaæ yathÃbhÆtaæ sam- mappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passam || pe || nÃparam itthattÃyÃti pajÃnÃtÃti || || \ -------------------------------------------------------------------------- 1 S1-3 rÆpaæ . . . dukkhaæ 2 S1-3 rÆpaæ \ # [page 004]# % 4 SAÊùYATANA-SAõYUTTA [XXXV. 7. 3% # SN_4,35(1).7 (7) Aniccam3; ajjhattam# 3 Cakkhum bhikkhave aniccam atÅtÃnÃgataæ || ko pana vÃdo paccuppannassa || || Evam passaæ bhikkhave sutavà ariyasÃvako atÅtasmim pi\ * 1*\ cakkhusmim anapekho hoti || anÃgataæ cakkhuæ nÃbhinandati || paccuppannassa cak- khussa nibbidÃya virÃgÃya nirodhÃya paÂipanno hoti || || 4-5 Sotam aniccaæ || GhÃnam aniccaæ || 6 Jivhà aniccà atÅtÃnÃgatà || ko pana vÃdo paccuppan- nÃya || || Evam passam bhikkhave sutavà ariyasÃvako atÅtÃya jivhÃya anapekho hoti || anÃgatam jivham nÃbhi- nandati || paccuppannÃya jivhÃya nibbidÃya virÃgÃya niro- dhÃya patipanno hotÅti || || 7 KÃyo anicco || pa || 8 Mano anicco atÅtÃnÃgato || ko pana vÃdo paccuppan- nassa || || Evam passam bhikkhave sutavà ariyasÃvako atÅtasmiæ manasmiæ anapekho hoti || anÃgatam manaæ nÃbhinandati || paccuppannassa manassa nibbidÃya virÃgÃya nirodhÃya patipanno hotÅti || || # SN_4,35(1).8 (8) Dukkham3; ajjhattam# 3-7 Cakkhum bhikkhave dukkham atÅtÃnÃgataæ ko pana vÃdo paccuppannassa || Evam passam bhikkhave sutavà ariyasÃvako atÅtasmiæ cakkhusmiæ anapekho hoti || anÃgataæ cakkhuæ nÃbhinandati || paccuppannassa cak- khussa nibbidÃya virÃgÃya nirodhÃya paÂipanno hoti || pe\ * 2*\ || || 8 Mano dukkho atÅtÃnÃgato || ko pana vÃdo paccuppan- nassa || || Evam passam bhikkhave sutavà ariyasÃvako atÅtasmiæ cakkhusmiæ anapekho hoti || anÃgataæ cakkhuæ nÃbhinandati || paccuppannassa manassa nibbidÃya virÃ- gÃya nirodhÃya paÂipanno hotÅti || || # SN_4,35(1).9 (9) AnattÃ3; ajjhattam# 3 Cakkhum bhikkhave anattà atÅtÃnÃgataæ || ko pana vÃdo paccuppannassa || || Evam passam bhikkhave sutavà \ -------------------------------------------------------------------------- 1 Missing in B1-2 2More complete in B1-2 \ # [page 005]# % XXXV. 11. 3] ANICCA-VAGGO PATHAMO 5% ariyasÃvako atÅtasmiæ cakkhusmim anapekho hoti || anÃ- gatam cakkhum nÃbhinandati || paccuppannassa cakkhussa nibbidÃya virÃgÃya nirodhÃya paÂipanno hoti\ * 1*\ || pe || || 6-7 Jivhà anattà atÅtÃnÃgatà || ko pana vÃdo paccuppan- nÃya || pe ||\ * 2*\ paÂipanno hoti || || KÃyo anattÃ\ * 3*\ || || 8 Mano anattà atÅtÃnagato || ko pana vÃdo paccuppan- nassa || || Evam passam bhikkhave sutavà ariyasÃvako atÅtasmiæ manasmiæ anapekho hoti || anÃgatam manaæ nÃbhinandati || paccuppannassa manassa nibbidÃya virÃgÃya nirodhÃya paÂipanno hotÅti || || # SN_4,35(1).10 (10) Aniccam4 bÃhiram# 3 RÆpà bhikkhave aniccà atÅtÃnÃgatà || ko pana vÃdo paccuppannÃnaæ || || Evam passam bhikkhave sutavà ariyasÃvako atÅtesu rÆpesu anapekho hoti || anÃgate rÆpe\ * 4*\ nÃbhinandati || paccuppannÃnaæ rÆpÃnaæ nibbidÃya virÃ- gÃya nirodhÃya paÂipanno hoti || || 4-7 Saddà || Gandhà || Rasà || phoÂÂhabbà || 8 Dhammà aniccà atÅtÃnÃgatà || ko pana vÃdo paccuppan- nÃnaæ || || Evam passam bhikkhave sutavà ariyasÃvako atÅtesu dhammesu anapekho hoti || anÃgate dhamme\ * 5*\ nÃbhinandati || paccuppannÃnam dhammÃnaæ nibbidÃya virÃgÃya nirodhÃya paÂipanno hotÅti || || # SN_4,35(1).11 (11) Dukkham4 bÃhiram# 3 RÆpà bhikkhave dukkhà atÅtÃnÃgatà || ko pana vÃdo paccuppannÃnaæ || || Evam passam bhikkhave sutavà ariyasÃvako atÅtesu rÆpesu anapekho hoti || anÃgate rÆpe nÃbhinandati || paccuppannÃnaæ rÆpÃnaæ nibbidÃya virÃ- gÃya nirodhÃya paÂipanno hoti\ * 6*\ || || \ -------------------------------------------------------------------------- 1 S1-3 hotÅti 2 Complete in B1-2 3 These words in B2 only 4 So S1-3, B2; B1 anÃgatesu rÆpesu; both here and further on 5 B1 (only) anÃgatesu dhammesu here and further on 6 B1 hotÅti; the remainder is to be found in S1-3 only \ # [page 006]# % 6 SAÊùYATANA-SAõYUTTA [XXXV. 11. 4% 4-7 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 8 Dhammà dukkhÃ\ * 1*\ atÅtÃnÃgatà || ko pana vÃdo paccup- pannÃnaæ || || Evam passam bhikkhave sutavà ariyasÃvako atÅtesu dhammesu anapekho hoti || anÃgate dhamme nabhinandati || paccuppannÃnam dhammÃnaæ nibbidÃya virÃgÃya nirodhÃya paÂipanno hotÅti || || # SN_4,35(1).12 (12) AnattÃ4; bÃhiram# 3 Rupà bhikkhave anattà atÅtÃnÃgatà || ko pana vÃdo paccuppannÃnaæ || || Evam passam bhikkhave sutavà ariyasÃvako atÅtesu rÆpesu anapekho hoti || anÃgate rÆpe nÃbhinandati || paccuppannÃnaæ rÆpÃnaæ nibbidÃya virÃ- gÃya nirodhÃya paÂipanno hoti || || 4-7 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || 8 Dhammà anattà atÅtÃnÃgatà || ko pana vÃdo paccuppan- nÃnaæ || || Evam passam bhikkhave sutavà ariyasÃvako atÅtesu dhammesu anapekho hoti || anÃgate dhamme nÃbhi- nandati || paccuppannÃnaæ dhammÃnaæ nibbidÃya virÃgÃya nirodhÃya paÂipanno hotÅti || || Aniccavaggo pathamo\ * 2*\ || || TassuddÃnaæ || || Aniccaæ Dukkham Anattà ca || || tayo ajjhattabÃhirà || || Yad aniccena tayo vuttà || te te ajjhattabÃhirà ti || || # CHAPTER II YAMAKA-VAGGO DUTIYO# # SN_4,35(1).13 (1) Sambodhena1# 1 SÃvatthi\ * 3*\ || || 2 Pubbe me bhikkhave sambodhà anabhisambuddhassa\ * 4*\ \ -------------------------------------------------------------------------- 1 S1 nukho instead of dukkhà 2 Pathamo and the sequel are missing in S1-3 3 In S1-3 only 4 B1 sambodhÃnabhi-; B2 sambodhÃya anabhi-; ya being added underneath \ # [page 007]# % XXXV. 13. 10] YAMAKA-VAGGO DUTIYO 7% bodhisattasseva sato etad ahosi || || Ko nu kho cakkhussa assÃdo || ko ÃdÅnavo || kiæ nissaraïaæ || Ko sotassa || pe || Ko ghÃnassa || Ko jivhÃya: Ko kÃyassa || Ko manassa assÃdo || ko Ãdinavo || kiæ nissaraïan ti || || 3-5 Tassa mayham bhikkhave etad ahosi || || Yaæ kho cakkhuæ paÂicca uppajjati sukhaæ somanassam || ayam cakkhussa assÃdo || || Yaæ cakkhum aniccaæ dukkhaæ viparinÃmadhammaæ || ayaæ cakkhussa ÃdÅnavo || || Yo cakkhusmiæ chandarÃgavinayo chandarÃgapahÃnaæ || idam cakkhussa nissaraïaæ || pe || 6-7 Yaæ jivham paÂicca uppajjati sukhaæ somanassam || ayaæ jivhÃya assÃdo || || Yaæ jivhà aniccà dukkhà vipariïÃ- madhammà || ayaæ jivhÃya ÃdÅnavo || || Yo jivhÃya chanda- ragavinayo chandarÃgapahÃnaæ || idaæ jivhÃya nissaraïaæ || la || 8 Yaæ manam\ * 1*\ paÂicca uppajjati sukhaæ somanassam ayam manassa assÃdo || || Yam mano anicco dukkho vipari- ïÃmadhammo || ayam manassa ÃdÅnavo || Yo manasmiæ chandarÃgavinayo chandarÃgapahÃnaæ || idaæ manassa nissaraïaæ || || 9 YÃva kÅva¤cÃham\ * 2*\ bhikkhave imesaæ channam ajjhat- tikÃnam ÃyatanÃnam evam assÃdaæ ca assÃdato ÃdÅnavaæ ca ÃdÅnavato nissaraïaæ ca nissaraïato yathÃbhÆtaæ nÃbbha¤¤Ãsiæ\ * 3*\ || neva tÃvÃham bhikkhave sadevake loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sade- vamanussÃya anuttaraæ sammÃsambodhim abhisambuddho ti\ * 4*\ pacca¤¤Ãsiæ || || 10 Yato ca kho ham bhikkhave imesaæ channam ajjhat- tikÃnam ÃyatanÃnam evam assÃdam assÃdato ÃdÅnavaæ ca ÃdÅnavato nissaraïaæ ca nissaranato yathÃbhÆtam abbha¤- ¤Ãsiæ || athÃham bhikkhave sadevake loke samÃrake sa- brahmake sassamaïabrÃhmaniyà pajÃya sadevamanussÃya anuttaraæ sammÃsambodhim abhisambuddhoti pacca¤¤Ã- siæ || || \ -------------------------------------------------------------------------- 1 S1 manasaæ 2 B1-2 kiva¤o; S3 jÅva¤o 3 B nabbha- always 4 ti is missing in S1-3 \ # [page 008]# % 8 SAÊùYATANA-SAõYUTTA [XXXV. 13. 11% 11 ¥Ãïaæ ca me dassanam udapÃdi || Akuppà me cetovimutti\ * 1*\ ayam antimà jati natthidÃni punabbhavoti || || # SN_4,35(1).14 (2) Sambodhena2# 2 Pubbe me bhikkhave sambodhÃ\ * 2*\ anabhisambuddhassa bodhisattasseva sato etad ahosi || || Ko nu kho rÆpÃnam assÃdo || ko ÃdÅnavo || kiæ nissaraïaæ || ko saddÃnaæ || la || || Ko gandhÃnaæ || || Ko rasÃnaæ || || Ko poÂÂhabbÃnaæ || || Ko dhammÃnam assÃdo || ko ÃdÅnavo || kim nissaraïanti || || 3 Tassa mayham bhikkhave etad ahosi || || Yaæ kho rÆpe\ * 3*\ paÂicca uppajjati sukhaæ somanassam || ayaæ rupÃnam assÃdo || || Yaæ rÆpà aniccà dukkhà vipariïÃma- dhammà || ayaæ dhammÃnam ÃdÅnavo || || Yo rÆpesu chandarÃgavinayo chandarÃgapahÃnaæ idam rÆpÃnaæ nissaraïaæ || || 4-7 Yaæ Sadde || Gandhe || Rase || PhoÂÂhabbe || || 8 Dhamme paÂicca uppajjati sukhaæ somanassaæ ayam assÃdo || || Yaæ dhammÃnam aniccà dukkhà vipariïÃmad- dhammà || ayaæ dhammÃnam ÃdÅnavo || Yo dhammesu chandarÃgavinayo chandarÃgapahÃnaæ || idam dhammÃnaæ nissaraïaæ || || 9-10 YÃva kÅva¤cÃham\ * 4*\ bhikkhave imesaæ channam bÃhirÃnam ÃyatanÃnam evam assÃdaæ ca assÃdato ÃdÅnavaæ ca ÃdÅnavato nissaraïaæ ca nissaraïato yathÃbhÆtaæ nÃbbha¤¤Ãsiæ || pe || abbha¤¤Ãsiæ\ * 5*\ || || 11 ¥Ãïa¤ca pana me dassanam udapÃdi || Akuppà me cetovimutti\ * 6*\ ayam antimà jÃti natthidÃni punabbhavoti || || # SN_4,35(1).15 (3) AssÃdena1# 2 CakkhussÃham bhikkhave assÃdapariyesanam acariæ || yo cakkhussa assÃdo tad ajjhagamaæ || yÃvatà cakkhussa assÃdo pa¤¤Ãya me so\ * 7*\ sudiÂÂho || || CakkhussÃham \ -------------------------------------------------------------------------- 1 S1 B2 omit ceto 2 B2 adds ya as before 3 S1-3 rÆpaæ 4 As in the preceding text 5 complete in B1-2 till pacca¤¤Ãsiæ 6 B2 omits ceto 7 S1-3 eso almost always; B2 always \ # [page 009]# % XXXV. 16. 2] YAMAKA-VAGGO DUTIYO 9% bhikkhave ÃdÅnavapariyesanam acariæ || yo cakkhussa ÃdÅnavo tad ajjhagamaæ ||yÃvatà cakkhussa ÃdÅnavo pa¤¤Ãya me so sudiÂÂho || || CakkhussÃham bhikkhave nissaraïapari- yesanam acariæ || yam cakkhussa nissaraïaæ tad ajjhaga- maæ || yÃvatà cakkhussa nissaraïam pa¤¤Ãya me taæ\ * 1*\ sudiÂÂhaæ || || 3-4 SotassÃham bhikkhave || || GhÃnassÃham bhik- khave || || 5 JivhÃyÃham bhikkhave assÃdapariyesanam acariæ || yo jivhÃya assÃdo tad ajjhagamaæ || yÃvatà jivhÃya assÃdo pa¤¤Ãya me so sudiÂÂho || || JivhÃyÃham bhikkhave ÃdÅna- vapariyesanam acariæ || yo jivhÃya ÃdÅnavo tad ajjhagamaæ || yÃvatà jivhÃya ÃdÅnavo pa¤¤Ãya me so sudiÂÂho || || JivhÃ- yÃham bhikkhave nissaraïapariyesanam acariæ || yaæ jivhÃya nissaraïaæ tad ajjhagamaæ || yÃvatà jivhÃya nissaraïam pa¤¤Ãya me taæ\ * 2*\ sudiÂÂhaæ || || 6 KÃyassa || pe || 7 ManassÃham bhikkhave assÃdapariyesanam acariæ || Yo manassa assÃdo tad ajjhagamaæ || yÃvatà manassa assÃdo pa¤¤Ãya me so sudiÂÂho || || ManassÃham bhikkhave ÃdÅnavapariyesanam acariæ || yo manassa ÃdÅnavo tad ajjhagamaæ || yÃvatà manassa ÃdÅnavo pa¤¤Ãya me so sudiÂÂho || || ManassÃham bhikkhave nissaraïapariyesanam acariæ || yam manassa nissaraïaæ tad ajjhagamaæ || yÃvatà manassa nissaraïam pa¤¤Ãya me taæ sudiÂÂham || || 8-9 YÃva kiva¤cÃham bhikkhave imesaæ channam ajjhattikÃnam ÃyatanÃnam assÃdaæ ca assÃdato ÃdÅnavaæ ca ÃdÅnato nissaraïaæ ca nissaraïato yathÃbÆtaæ nÃbbha¤- ¤Ãsiæ || pe || abbha¤¤Ãsim || || 10 ¥Ãïa¤ca pana me dassanam udapÃdi || Akuppà me cetovimutti ayam antimà jÃti natthidÃni punabbhavo ti || || # SN_4,35(1).16 (4) AssÃdena2# 2 RupÃnÃham bhikkhave assÃdapariyesanam acariæ || yo rÆpÃnam assÃdo tad ajjhagamaæ || yÃvatà rÆpÃnam assÃdo pa¤¤Ãya me so sudiÂÂho || || RÆpÃnÃham bhikkhave \ -------------------------------------------------------------------------- 1 B2 etam always 2 S1-3 etaæ here only \ # [page 010]# % 10 SAÊùYATANA-SAõYUTTA [XXXV. 16. 3% ÃdÅnavapariyesanam acariæ || yo rÆpÃnam ÃdÅnavo tad ajjhagamaæ || yÃvatà rÆpÃnam ÃdÅnavo pa¤¤Ãya me so sudiÂÂho || || RupÃnÃham bhikkhave nissaraïapariyesanam acariæ || yaæ rÆpÃnaæ nissaraïaæ tad ajjhagamaæ || yÃvatà rÆpÃnaæ nissaraïam pa¤¤Ãya me taæ sudiÂ- Âhaæ || || 3-6 Pe || || 7 DhammÃnÃham bhikkhave assÃdapariyesanam acariæ || yo dhammÃnam assÃdo tad ajjhagamaæ || yà yÃvatà dhammÃ- nam assÃdo pa¤¤Ãya meso sudiÂÂho || || DhammÃnÃham bhikkhave ÃdÅnavapariyesanam acariæ || yo dhammÃnam ÃdÅnavo tad ajjhagamaæ || yÃvatà dhammÃnam ÃdÅnavo pa¤¤Ãya me so sudiÂÂho || || DhammÃnÃham bhikkhave nissaraïapariyesanam acariæ || yaæ dhammÃnaæ nissara- ïaæ tad ajjhagamaæ || yÃvatà dhammÃnaæ nissaraïam pa¤¤Ãya me tam sudiÂÂhaæ || || 8-9 YÃva kiva¤cÃham bhikkhave imesaæ channam bÃhÅrÃnam ÃyatanÃnam assÃda¤ca assÃdato ÃdÅnava¤ca ÃdÅnavato nissaraïa¤ca nissarÃnato yathÃbhÆtaæ nÃbbha¤- ¤Ãsiæ || pe || abbha¤¤Ãsiæ || || 10 ¥Ãïa¤ca pana me dassanam udapÃdi || Akuppà me cetovimutti ayam antimà jÃti natthidÃni punabbhavo ti || || # SN_4,35(1).17 (5) No cetena1# 2 No cedam bhikkhave cakkhussa assÃdo abhavissa || na yidaæ sattà cakkhusmiæ sÃrajjeyyuæ || || Yasmà ca kho bhikkhave atthi cakkhussa assÃdo tasmà sattà cakkhusmiæ sÃrajjanti || || 3 No cedam bhikkhave cakkhussa ÃdÅnavo abhavissa || nayidam sattà cakkhusmiæ nibbindeyyuæ || || Yasmà ca kho bhikkhave atthi cakkhussa ÃdÅnavo tasmà sattà cakkhusmiæ nibbindanti || || 4 No cedam bhikkhave cakkhussa nissaraïam abha- vissa || na yidaæ sattà cakkhusmà nissareyyuæ || || Yasmà ca kho bhikkhave atthi cakkhussa nissaraïaæ tasmà sattà cakkhusmà nissaranti || || 5-7 No cedam bhikkhave sotassa assÃdo abhavissa || \ -------------------------------------------------------------------------- \ # [page 011]# % XXXV. 17. 21] YAMAKA-VAGGO DUTIYO 11% 8-10 No cedam bhikkhave ghÃnassa ÃdÅnavo abhavissa || 11 No cedam bhikkhave jivhÃya assÃdo abhavissa || nayidaæ sattà jivhÃya sÃrajjeyyuæ || || Yasmà ca kho bhikkhave atthi jivhÃya assÃdo tasmà sattà jivhÃya sÃraj- janti || || 12 No cedam bhikkhave jivhÃya ÃdÅnavo abhavissa || na yidaæ sattà jivhÃya nibbindeyyuæ || || Yasmà ca kho bhikkhave atthi jivhÃya ÃdÅnavo tasmà sattà jivhÃya nib- bindanti || || 13 No cedam bhikkhave jivhÃya nissaraïam abhavissa || na yidam sattà jivhÃya nissareyyuæ || || Yasmà ca kho bhikkhave atthi jivhÃya nissaraïaæ tasmà sattà jivhÃya nissaranti || || 14-16 No cedam bhikkhave kÃyassa assÃdo abhavissa || || 17 No cedam bhikkhave manassa assÃdo abhavissa || na yidaæ sattà manasmiæ sÃrajjeyyuæ || || Yasmà ca kho bhikkhave atthi manassa assÃdo tasmà sattà manasmiæ sÃrajjanti || || 18 No cedam bhikkhave manassa ÃdÅnavo abhavissa || na yidaæ sattà manasmiæ nibbindeyyuæ || || Yasmà ca kho bhikkhave atthi manassa ÃdÅnavo tasmà sattà manasmiæ nibbindanti || || 19 No cedam bhikkhave manassa nissaraïaæ abha- vissa || nayidam sattà manasmà nissareyyuæ || ||Yasmà ca kho bhikkhave atthi manassa nissaraïaæ tasmà sattà ma- nasmà nissaranti || || 20 YÃva kÅva¤ca bhikkhave sattà imesaæ channam ajjhattikÃnam ÃyatanÃnam assÃda¤ca assÃdato ÃdÅnava¤ca ÃdÅnavato nissaraïa¤ca nissaraïato yathÃbhÆtam nÃb- bha¤¤Ãsuæ\ * 1*\ || neva tÃva bhikkhave sattà sadevakà lokà sabrahmakà sassamaïabrÃhmaïiyà pajÃya sadevamanus- sÃya nissaÂà visaæyuttà vippamuttÃ\ * 2*\ vimariyÃdikatena\ * 3*\ cetasà vihariæsu || || 21 Yato ca kho bhikkhave sattà imesaæ channam ajjhattikÃnam ÃyatanÃnam assÃda¤ca assÃdato ÃdÅnava¤ca ÃdÅnavato ïissaraïa¤ca nissaraïato yathÃbhÆtam abha¤¤Ã- \ -------------------------------------------------------------------------- 1 B1 -bha¤¤aæsu 2 In B1-2 only 3 B1 vipari- always \ # [page 012]# % 12 SAÊùYATANA-SAõYUTTA [XXXV. 18. 2% suæ || atha kho\ * 1*\ bhikkhave sattà sadevakà lokà samÃrakà sabrahmakà sassamaïabrÃhmaïiyà pajÃya sadevamanus- sÃya nissaÂà visaæyuttà vimariyÃdikatena cetasà viharan- tÅti || || # SN_4,35(1).18 (6) No cetena2# 2 No cedam bhikkhave rÆpÃnam assÃdo abhavissa || nayidaæ sattà rÆpesu sÃrajjeyyuæ || || Yasmà ca kho bhik- khave atthi rÆpÃnam assÃdo tasmà sattà rÆpesu sÃraj- janti || || 3 No cedam bhikkhave rÆpÃnam ÃdÅnavo abhavissa || nayidaæ sattà rÆpesu nibbindeyyuæ || || Yasmà ca kho bhikkhave atthi rÆpÃnam ÃdÅnavo tasmà sattà rÆpesu nib- bindanti || || 4 No cedam bhikkhave rÆpÃnam nissaraïam abhavissa || nayidam sattà rÆpehi nissareyyuæ || || Yasmà ca kho bhik- khave atthi rÆpÃïaæ nissaraïaæ tasmà sattà rÆpehi nis- saranti || || 5-7 No cedam bhikkhave SaddÃnaæ || || 8-10 GandhÃnaæ || || 11-13 RasÃnaæ || 14-16 PhoÂÂhabbÃnaæ || || 17 DhammÃnam assÃdo abhavissa || nayidaæ sattà dham- mesu sÃrajjeyyuæ || || Yasmà ca kho bhikkhave atthi dhammÃnam assÃdo tasmà sattà dhammesu sÃrajjanti || || 18 No cedam bhikkhave dhammÃnam ÃdÅnavo abha- vissa || nayidaæ sattà dhammesu nibbindeyyuæ || Yasmà ca kho bhikkhave atthi dhammÃnam ÃdÅnavo tasmà sattà dhammesu nibbindanti || || 19 No cedam bhikkhave dhammÃnaæ nissaraïam abha- vissa || na yidaæ sattà dhammehi nissareyyuæ || || Yasmà ca kho bhikkhave atthi dhammÃnaæ nissaraïaæ tasmà sattà dhammehi nissaranti || || 20 YÃva kÅva¤ca bhikkhave sattà imesaæ channam bÃhirÃnam ÃyatanÃnam assÃda¤ ca assÃdato ÃdÅnava¤ca ÃdÅnavato nissaraïa¤ ca nissaraïato yathÃbhÆtaæ nÃb- \ -------------------------------------------------------------------------- 1 Missing in B1-2 \ # [page 013]# % XXXV. 20. 2] YAMAKA-VAGGO DUTIYO 13% bha¤¤aæsu || neva tÃva\ * 1*\ bhikkhave sattà sadevakà lokà samÃrakà sabrahmakà sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya nissaÂà visaæyuttà vippamuttà vimari- yÃdikatena cetasà vihariæsu || || 21 Yato ca kho bhikkhave sattà imesaæ channam bÃhi- rÃnam ÃyatanÃnam assÃda¤ca assÃdato ÃdÅnava¤ca adÅna- vato || pa || yathabhÆtam abbha¤¤aæsu || atha kho bhik- khave sattà sadevakà lokà samÃrakà sabrahmakà sassa- maïabrÃhmaïiyà pajÃya sadevamanussÃya nissaÂà visaæ- yuttà vippamuttà vimariyÃdikatena cetasà viharantÅ ti || || # SN_4,35(1).19 (7) Abhinandena1# 2 Yo bhikkhave cakkhum abhinandati dukkhaæ so abhinandati || yo dukkham abhinandati Aparimutto so duk- khasmÃti vadÃmÅ || pe || Yo jivham abhinandati dukkhaæ so abhinandati || yo dukkham abhinandati Aparimutto so dukkhasmà ti vadÃmi\ * 2*\ || || Yo manam abhinandati duk- khaæ so abhinandati || yo dukkham abhinandati Aparimutto so dukkhasmÃti vadÃmi || || 3 yo ca kho bhikkhave cakkhuæ nÃbhinandati dukkhaæ so nÃbhinandati || yo dukkhaæ nÃbhinandati Parimutto so dukkhasmà ti vadÃmi || || Yo jivhaæ nÃbhinandati duk- khaæ so nÃbhinandati || yo dukkhaæ nÃbhinandati Pari- mutto so dukkhasmà ti vadÃmi || || Yo manaæ nÃbhinan- dati dukkhaæ so nÃbhinandati || yo dukkhaæ nÃbhinandati Parimutto so dukkhasmà ti vadÃmÅ ti || || # SN_4,35(1).20 (8) Abhinandena2# 2 Yo bhikkhave rÆpe abhinandati dukkhaæ so abhinan- dati || yo dukkham abhinandati Aparimutto so dukkhasmà ti vadÃmi || || Yo sadde || gandhe || rase || phoÂÂhabbe || dhamme abhi- nandati dukkhaæ so abhinandati || yo dukkham abhinan- dati Aparimutto so dukkhasmà ti vadÃmi || || \ -------------------------------------------------------------------------- 1 S3 tÃvÃhaæ (haæ being added underneath) 2 B1-2 add ||la || \ # [page 014]# % 14 SAÊùYATANA-SAõYUTTA [XXXV. 20. 3% 3 Yo ca kho bhikkhave rÆpe nÃbhinandati dukkhaæ so nÃbhinandati || yo dukkhaæ nÃbhinandati Parimutto so dukkhasmà ti vadÃmi || || Yo sadde || gandhe || rase || phoÂ- Âhabbe || dhamme nÃbhinandati dukkhaæ so nÃbhinandati || yo dukkhaæ nÃbhinandati Parimutto so dukkhasmà ti vadÃmÅ ti || || # SN_4,35(1).21 (9) UppÃdena1# 2 Yo bhikkhave cakkhussa uppÃdo Âhiti abhinibbatti pÃtubhÃvo || dukkhasseso uppÃdo rogÃnaæ Âhiti jarÃmara nassa pÃtubhÃvo || || 3-4 Yo sotassa || la || Yo ghÃnassa || 5-6 Yo jivhÃya || Yo kÃyassa || || 7 Yo manassa uppÃdo Âhiti abhinibbatti pÃtubhÃvo || dukkhasseso uppÃdo rogÃnaæ Âhiti jarÃmaraïassa pÃtu- bhÃvo || || 8 Yo ca kho bhikkhave cakkhussa nirodho vÆpasamo atthagamo || dukkhasseso nirodho rogÃnaæ vÆpasamo jarÃmaraïassa atthagamo || || 9-13 Yo sotassa || Yo manassa nirodho vÆpasamo atthagamo dukkhasseso nirodho rogÃnam vÆpasamo jarÃ- maraïassa atthagamo ti || || # SN_4,35(1).22 (10) UppÃdena2# 2 Yo bhikkhave rÆpÃnam uppÃdo Âhiti abhinibbatti pÃtubhavo || dukkhasseso uppÃdo rogÃnaæ Âhiti jarÃmara- ïassa pÃtubhÃvo || || 3-4 Yo saddÃnaæ || Yo gandhÃnaæ || 5-6 Yo rasÃnaæ || Yo poÂÂhabbÃnaæ || 7 Yo dhammÃnam uppÃdo Âhiti abhinibbatti pÃtubhÃvo dukkhasseso uppÃdo rogÃnaæ Âhiti abhinibbatti pÃtubhÃvo dukkhasseso uppÃdo rogÃnaæ Âhiti jarÃmaraïassa pÃtu- bhÃvo || || 8 Yo ca kho bhikkhave rÆpÃnaæ nirodho vÆpasamo atthagamo dukkhasseso nirodho rogÃnaæ nirodho vÆpasamo maraïassa atthagamo || || 9-12 Yo saddÃnaæ || Yo gandhÃnaæ || yo rasÃnaæ || Yo poÂÂhabbÃnaæ || \ -------------------------------------------------------------------------- \ # [page 015]# % XXXV. 24. 6] SABBA-VAGGO TATIYO 15% 13 Yo dhammÃnaæ nirodho vÆpasamo atthagamo || duk- khasseso nirodho rogÃnaæ vÆpasamo jarÃmaraïassa attha- gamo ti || || Yamakavaggo dutiyo || || TassuddÃnaæ\ * 1*\ || || Sambodhena duve vuttà || AssÃdena apare dve || No cetena dve vuttà || Abhinandena apare dve || UppÃdena dve vuttà || Vaggo tena pavuccatÃti || || # CHAPTER III SABBA-VAGGO TATIYO# # SN_4,35(1).23 (1) Sabba# 1 SÃvatthi -- Tatra -- voca\ * 2*\ -- 2 Sabbaæ vo bhikkhave dessissÃmi || tam suïÃtha || || 3 Ki¤ca bhikkhave sabbaæ || || Cakkhuæ ceva rÆpà ca\ * 3*\ || Sota¤ca saddà ca\ * 4*\ || GhÃna¤ca gandhà ca\ * 5*\ || Jivhà rasà ca || KÃyo ca phoÂÂhabbà ca || Mano ca dhammà ca || || Idam vuccati bhikkhave sabbaæ || || 4 Yo bhikkhave evam vadeyya || Aham etaæ sabbam paccakkhÃya a¤¤aæ sabbam pa¤¤ÃpessÃmÅti || tassa vÃcÃ- vatthur\ * 6*\ evassa || puÂÂho ca na sampÃpeyya\ * 7*\ || uttari¤ca vighÃtaæ Ãpajjeyya || || Tam kissa hetu || yathà tam bhik- khave avisayasminti || || # SN_4,35(1).24 (2) PahÃna1# 2 SabbappahÃnÃya\ * 8*\ vo bhikkhave dhammaæ desissÃmi || taæ suïÃtha || || 3 Katamo ca bhikkhave sabbappahÃnÃya dhammo || || 4-6 Cakkhum bhikkhave pahÃtabbaæ || rÆpà pahÃtabbà || cakkhuvi¤¤Ãïam pahÃtabbaæ || cakkhusamphasso pahÃ- \ -------------------------------------------------------------------------- 1 TassuddÃnam and the sequel is to be found in B1-2 only 2 In S1-3 only 3 S1-3 rÆpaÂÂha¤ca 4 S1-3 sadda¤ca 5 S1-3 gandha¤ca 6 B1 -vatthukam; B2 vatthum 7 B1-2 sampÃyeyya 8 B1 sabbaæ pa- always; B2 once at the end \ # [page 016]# % 16 SAÊùYATANA-SAõYUTTA [XXXV. 24. 7% tabbo || || Yam pidaæ\ * 1*\ cakkhusamphassapaccayà uppaj- jati\ * 2*\ vedayitaæ sukhaæ vÃ\ * 3*\ dukkhaæ và adukkam asu- khaæ và || tam pi pahÃtabbam || pe || || 7-8 Jivhà pahÃtabbà || Rasà pahÃtabbà || jivhÃvi¤¤Ã- ïam pahÃtabbaæ || jivhÃsamphasso pahÃtabbo || yam pidaæ jivhÃsamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi\ * 4*\ pahÃtab- baæ || ||pe|| || 9 Mano pahÃtabbo || dhammà pahÃtabbà || manovi¤¤Ã- ïam pahÃtabbaæ || manosamphasso pahÃtabbo || yam pidam manosamphassapaccayà uppajjati vedayitaæ sukham và dukkhaæ và adukkham asukham và || tam pi pahÃtab- baæ || || 10 Ayaæ kho bhikkhave sabbappahÃnÃya dhammo ti\ * 5*\ || || # SN_4,35(1).25 (3) PahÃna2# 2 Sabbam abhi¤¤Ã pari¤¤Ã pahÃnÃya vo bhikkhave dhammaæ desissÃmi || taæ sunÃtha || || 3 Katamo ca bhikkhave sabbam abhi¤¤Ã pari¤¤Ã pahÃ- nÃya dhammo || || 4-6 Cakkhum bhikkhave abhi¤¤Ã pari¤¤Ã pahÃtabbaæ || rÆpà abhi¤¤Ã pari¤¤Ã pahÃtabbÃ\ * 6*\ || cakkhuvi¤¤Ãïam abhi¤¤Ã pari¤¤Ã pahÃtabbaæ || cakkhusamphasso abhi¤¤Ã pari¤¤Ã pahÃtabbo || Yam pidaæ cakkhusamphassapaccayà uppajjati veddayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi abhi¤¤Ã pari¤¤Ã pahÃtabbam || pe || 7-8 jivhà abhi¤¤Ã pari¤¤Ã pahÃtabbà || rasà abhi¤¤Ã pari¤¤Ã pahÃtabbà || jivhÃvi¤¤Ãïaæ abhi¤¤Ã pari¤¤Ã pahÃ- tabbaæ || jivhÃsamphasso abhi¤¤a pari¤¤Ã pahÃtabbo || yam pidam jivhÃsamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkham và adukkham asukhaæ và tam pi abhi¤¤Ã pari¤¤Ã pahÃtabbam || pe || 9 mano abhi¤¤Ã pari¤¤Ã pahÃtabbo || dhammà abhi¤¤Ã \ -------------------------------------------------------------------------- 1 B2 yamidam always 2 S1-3 uppajjanti always 3 S1 inserts tam 4 Missing in S1-3 5 S1-3 omit ti 6 This phrase is missing in S3 \ # [page 017]# % XXXV. 26. 11] SABBA-VAGGO TATIYO. 17% pari¤¤Ã pahÃtabbà || manovi¤¤Ãïam abhi¤¤Ã pari¤¤Ã pahÃ- tabbaæ || manosamphasso abhi¤¤Ã pari¤¤Ã pahÃtabbo || Yam pidaæ manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi abhi¤¤Ã pari¤¤Ã pahÃtabbaæ || || 10 Ayam kho bhikkhave sabbam abhi¤¤Ã pari¤¤Ã pahÃ- nÃya dhammo ti || || # SN_4,35(1).26 (4) ParijÃnÃna1# 2 Sabbam bhikkhave anabhijÃnaæ aparijÃnaæ avirÃja- yaæ appajahaæ abhabbo dukkhakkhavyÃya || || 3 Ki¤ca bhikkhave sabbam\ * 1*\ anabhijÃnaæ aparijÃnaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || || 4-6 Cakkhum bhikkhave anabhijÃnaæ aparijÃnaæ avi- rÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || rÆpe anabhijÃnaæ aparijÃnaæ avirÃjayaæ\ * 2*\ appajahaæ abhabbo dukkhakkhayÃya || cakkhuvi¤¤Ãïaæ || la || cakkhusamphas- saæ || la || Yam pidaæ cakkhusamphassa || la || dukkhakkha- yÃya || || pe || || 7-8 Jivham anabhijÃnaæ aparijÃnaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || rase ||\ * 3*\ la || jivhÃ- vi¤¤Ãïam || pe || jivhÃsamphassaæ || la || Yam pidam jivhÃ- samphassapaccayà uppajjati vedayitaæ sukham và duk- khaæ và adukkham asukhaæ và || tam pi anabhijÃnaæ aparijÃnaæ avirÃjayaæ appajahaæ abhabbo dukkhakkha- yÃya || || KÃyaæ || || 9 Manam anabhijÃnaæ aparijÃnaæ avirÃjayaæ appaja- haæ abhabbo dukkhakkhayÃya || dhamme || manovi¤¤Ãïam || manosamphassaæ || la || yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi anabhijÃnaæ aparijÃnaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || || 10 Idaæ kho bhikkhave sabbam anabhijÃnaæ aparijÃ- naæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || || 11 Sabba¤ca kho bhikkhave abhijÃnaæ parijÃnaæ virÃ- jayaæ pajaham bhabbo dukkhakkhayÃya || || \ -------------------------------------------------------------------------- 1 Missing in B1-2 2 Missing in S1-3 3 In S1-3 only \ # [page 018]# % 18 SAÊùYATANA-SAõYUTTA [XXXV. 26. 12% 12 Ki¤ca bhikkhave sabbam abhijÃnam parijÃnaæ virÃ- jayaæ pajaham bhabbo dukkhakkhayÃya || || 13-15 Cakkhum bhikkhave abhijÃnaæ parijÃnaæ virÃja- yaæ pajahaæ bhabbo dukkhakkhayÃya ||\ * 1*\ rÆpe abhijÃnaæ- obhabbo dukkhakkhayÃya || cakkhuvi¤¤Ãïam abhijÃnaæ- obhabbo dukkhakkhayÃya || Cakkhusamphassam abhijÃnaæ- obhabbo dukkhakkhayÃya || Yaæ pidaæ cakkhusamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkham và adukkham asukhaæ và || tam pi abhijÃnaæ parijÃnaæ virÃ- jayam pajahaæ bhabbo dukkhakkhayÃya || pe || || 16-17 Jivham abhijÃnaæ parijÃnaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃya || rase || la || jivhÃvi¤¤Ãïaæ || jivhÃ- samphassaæ || la || Yam pidam jivhÃsamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasuk- haæ và || tam pi\ * 2*\ abhijÃnaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃya || || KÃyam\ * 3*\ || || 18 Manam abhijÃnaæ parijÃnaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃya || dhamme || manovi¤¤Ãïaæ || ma- nosamphassam || la || Yam pidam\ * 4*\ manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi abhijÃnaæ parijÃnaæ virÃjayaæ paja- haæ bhabbo dukkhakkhayÃya\ * 5*\ || || 19 Idaæ kho bhikkhave sabbam abhijÃnaæ parijÃnam virÃjayam pajahaæ bhabbo dukkhakkhayÃyÃti\ * 6*\ || || # SN_4,35(1).27 (5) ParijÃnÃna2# 2 Sabbam bhikkhave anabhijÃnaæ aparijÃnaæ avirÃja- yaæ appajahaæ abhabbo dukkhakkhayÃya || || 3 Ki¤ca bhikkhave sabbam anabhijÃnam aparijÃnaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || || 4-6 Yaæ ca kho\ * 7*\ cakkhu ye\ * 8*\ ca rÆpà ya¤ca cakkhuvi¤- ¤Ãïam ye ca cakkhuvi¤¤Ãïavi¤¤Ãtabbà dhammà || pe || || \ -------------------------------------------------------------------------- 1 This phrase is repeated in S3 2 S3 inserts jÃnaæ 3 S1-3 --pe-- 4 These words from manosamphassaæ are missing in S1-3 5 This number 18 is repeated in S1-3 6 S1-3 dukkhakkhayÃti 7 In S1-3 only 8 S1-8 yo \ # [page 019]# % XXXV. 28. 7] SABBA-VAGGO TATIYO 19% 7-8 Yà ca jivhà ye ca rasà ya¤ca jivhÃvi¤¤Ãïaæ ye ca jivhÃvi¤¤Ãïavi¤¤Ãtabbà dhammà || pe || || 9 Yo ca kÃyo ye ca poÂÂhabbà ya¤ca kÃyavi¤¤Ãïaæ ye ca kÃyavi¤¤Ãïavi¤¤Ãtabbà dhammà || || 10 Yo ca mano ye ca dhammà ya¤ca manovi¤¤Ãïam ye ca manovi¤¤aïavi¤¤Ãtabbà dhammà || || 11 Idaæ kho bhikkhave sabbam anabhijÃnaæ aparijÃ- naæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || || 12 Sabbam ca kho\ * 1*\ bhikkhave abhijÃnaæ parijÃnam virÃjayaæ pajahaæ bhabbo dukkhakkhayÃya || || Ki¤ca bhikkhave sabbam abhijÃnaæ parijÃnaæ virÃja- yaæ pajahaæ bhabbo dukkhakkhayÃya || || 13-15 Ya¤ca bhikkhave cakkhum ye ca rÆpà ya¤ca cakkhuvi¤¤Ãïam ye ca cakkhuvi¤¤Ãïavi¤¤Ãtabbà dhammà || pe || || 16-17 Yà ca jivhà ye ca rasà ya¤ca jivhÃvi¤¤Ãïaæ ye ca jivhÃvi¤¤Ãïavi¤¤Ãtabbà dhammà || pe || || 18 Yo ca mano ye ca dhammà yaæ ca manovi¤¤Ãïaæ ye ca manovi¤¤Ãïavi¤¤Ãtabbà dhammà || || 19 Idaæ kho bhikkhave sabbam abhijÃnaæ parijÃnaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃyà ti || || # SN_4,35(1).28 (6) ùdittam# 1 Ekaæ samayam Bhagavà GayÃyaæ viharati GayÃsÅse saddhim bhikkhusahassena || || 2 Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Sabbaæ bhikkhave Ãdittaæ || Ki¤ca bhikkhave sabbam\ * 2*\ Ãdittaæ || || 3-5 Cakkhum bhikkhave Ãdittam || rÆpà Ãdittà || cakkhu- vi¤¤Ãïam Ãdittaæ || cakkhusamphasso Ãditto || yam pidaæ cakkhusamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi Ãdittaæ || || Kena Ãdittaæ || ||\ * 3*\ RÃgagginà dosagginà mohagginà Ãdit- taæ || jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi Ãdittanti vadÃmi || pe || 6-7 Jivhà Ãdittà || rasà Ãdittà || jivhÃvi¤¤Ãïam Ãdittaæ || \ -------------------------------------------------------------------------- 1 In S1-3 only 2 Missing in B 3 S1-3 insert (or repeat) Ãdittam here and further on \ # [page 020]# % 20 SAÊùYATANA-SAõYUTTA [XXXV. 28. 8% jivhÃsamphasso Ãditto || yam pidaæ jivhÃsamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và tam pi Ãdittaæ || || Kena Ãdittam || RÃgagginà dosagginà mohagginà Ãdittam || jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi uyÃyÃsehi Ãdit- tanti vadÃmi || pe || || 8 Mano Ãditto dhammà Ãdittà manovi¤¤Ãïam Ãdittaæ manosamphasso Ãditto || yam pidam manosamphassapac- cayà uppajjati vedayitaæ sukhaæ và dukkhaæ và aduk- kham asukhaæ và tam pi Ãdittaæ || || Kena Ãdittam || || PÃgagginà dosagginà mohagginà Ãdittaæ jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi upÃ- yasehi Ãdittanti vadÃmi || || 9 Evam passam bhikkhave sutavà ariyasÃvako cak- khusmim pi nibbindati || rÆpesu pi nibbindati || cakkhuvi¤- ¤Ãne pi nibbindati || cakkhusamphasse pi nibbindati || yam pidam cakkhusamphassapaccayà uppajjati vedayitaæ su- kham và dukkhaæ và adukkham asukham và tasmim pi nibbindati || la ||\ * 1*\ yam pidam manosamphassapaccayà upaj- jati vedayitaæ- -tasmim pi nibbindati || nibbindaæ viraj- jati || virÃgà vimuccati || vimuttasmiæ vimuttamhÅti\ * 2*\ ¤Ãnaæ hoti || || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅ ti || || 10 Idam avoca Bhagavà attamanà te bhikkhÆ Bhagavato bhÃsitam abhinandunti || || 11 Imasmiæ ca pana veyyÃkaraïasmiæ bha¤¤amÃne tassa bhikkhusahassassa anupÃdÃya Ãsavehi cittÃni vimucciæsÆti || || # SN_4,35(1).29 (7) AndhabhÆtam# 1 Evam me sutam ||\ * 3*\ Ekaæ samayam Bhagavà RÃja- gahe viharati VeÊuvane KalandakanivÃpe || || 2 Tatra kho Bhagavà BhikkhÆ Ãmantesi || Sabbam bhik- khave andhabhÆtam\ * 4*\ || || \ -------------------------------------------------------------------------- 1 --pe-- and more complete in S1-3 2 S1-3 vimuttam iti as usual 3 In B1-2 only 4 B1-2 addhabhutam always \ # [page 021]# % XXXV. 30. 2] SABBA-VAGGO TATIYO 21% Ki¤ca bhikkhave andhabhÆtaæ || || 3-5 Cakkhu bhikkhave andhabhÆtaæ || rÆpà andhabhÆtà || cakkhuvi¤¤Ãïam andhabhÆtam || cakkhusamphasso andha- bhÆto || yam pidaæ cakkhusamphassapaccayà upajjati vedayitaæ sukkhaæ và bukkhaæ và adukkham asukhaæ và tam pi andhabhÆtam || || Kena andhabhÆtam || ||\ * 1*\ JÃti- yà jarÃya maraïena sokehi paridevehi dukkhehi domanas- sehi upÃyasehi andhabhÆtan ti vadÃmi || la || 6 Jivhà andhabhÆtà rasà andhabhÆtà jivhÃvi¤¤Ãïam andhabhÆtam jivhÃsamphasso andhabhÆto || yam pidam jivhÃsamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và tam pi andhabhÆtaæ || || Kena andhabhÆtaæ || || JÃtiyà jarÃya- -upÃyÃsehi andha- bhÆtanti vadÃmi || la || 7 KÃyo andhabhÆto || || 8 Mano andhabhÆto || dhammà andhabhÆtà || manovi¤¤Ã- ïam andhabhÆtam || manosamphasso andhabhÆto || yampi- dam manosamphassa paccayà appajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và tam pi andhabhÆ- taæ || || Kena andhabhÆtam || || JÃtiyà jarÃya- -upÃyÃsehi andhabhÆtanti vadÃmi || || 9 Evam passam bhikkhave sutavà ariyasÃvako cakkhusmim pi nibbindati || rÆpesu pi nibbindati || cakkhu- vi¤¤Ãïe pi nibbindati || cakkhusamphasse pi nibbindati || pe || Yampidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và tasmim pi nibbindati || nibbindaæ virajjati || virÃgà vimuccati || vimut- tasmiæ vimuttamhÅti\ * 2*\ ¤Ãïaæ hoti || || KhÅnà jÃti vusitam brahmacariyaæ kataæ karanÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).30 (8) SÃruppa# 2 Sabbama¤¤itasamugghÃtasÃruppaæ\ * 3*\ vo\ * 4*\ bhikkhave \ -------------------------------------------------------------------------- 1 S1-3 insert here andhabhÆtam always as Ãdittam in the preceding sutta 2 S1-3 vimuttamiti 3 B1 -samugghÃÂa- always 4 Missing in S1-3 \ # [page 022]# % 22 SAÊùYATANA-SAõYUTTA (XXXV. 30. 3% paÂipadaæ desissÃmi || tam suïÃtha suïÃhukam manasi karo- tha bhÃsissÃmÅti\ * 1*\ || || 3 Katamà ca bhikkhave sabbama¤¤itasmugghÃta sÃruppà paÂipadà || || 4-6 Idha bhikkhave bhikkhu cakkhuæ na ma¤¤ati cak- khusmiæ na ma¤¤ati cakkhuto na ma¤¤ati Cakkhu meti na ma¤¤ati || || RÆpe na ma¤¤ati rÆpesu na ma¤¤ati rÆpato na ma¤¤ati RÆpà meti na ma¤¤ati || || Cakkhuvi¤¤Ãïaæ na ma¤¤ati cakkhuvi¤¤Ãïasmiæ na ma¤¤ati cakkhuvi¤¤Ã- ïato na ma¤¤ati Cakkhuvi¤¤Ãïam me ti na ma¤¤ati || || Cakkhusamphassaæ na ma¤¤ati cakkhusamphassasmiæ na ma¤¤ati cakkhusamphassato na ma¤¤ati Cakkhusam- phasso\ * 2*\ me ti na ma¤¤ati || || Yam pidaæ cakkhusaæ- phassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤ati tasmim pi na ma¤¤ati tato pi na ma¤¤ati Tam me ti na ma¤¤ati || || pe || 7-8 Jivhaæ na ma¤¤ati jivhÃya na ma¤¤ati jivhato na ma¤¤ati Jivhà me ti na ma¤¤ati || || Rase na ma¤¤ati rasesu- -rasato na ma¤¤ati Rasà me ti na ma¤¤ati || || Jivhà vi¤- ¤Ãnaæ na ma¤¤ati jivhi¤¤Ãïasmiæ na ma¤¤atijivhÃvi¤- ¤Ãïato na ma¤¤ati JivhÃvi¤¤Ãïam me ti na ma¤¤ati || || JivhÃsamphassaæ na ma¤¤ati jivhÃsamphassasmiæ na ma¤¤ati jivhÃsamphassato na ma¤¤ati JivhÃsamphasso me ti na ma¤¤ati || || Yampidaæ jivhÃsamphassapaccayà up- pajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asu- khaæ và || tam pi na ma¤¤ati tasmim pi na ma¤¤ati tato pi na ma¤¤ati Tam me ti na ma¤¤ati || || pe || 9 Manaæ na ma¤¤ati manasmiæ na ma¤¤ati manato na ma¤¤ati Mano me ti na ma¤¤ati || || Dhamme na ma¤¤ati dhammesu na ma¤¤ati dhammato na ma¤¤ati Dhammà me ti na ma¤¤ati || || Manovi¤¤Ãïam na ma¤- ¤ati manovi¤¤Ãïasmiæ na ma¤¤ati manovi¤¤Ãïato na ma¤¤ati Manovi¤¤Ãïam me ti na ma¤¤ati || || Manosam- phassaæ na ma¤¤ati manosamphassasmiæ na ma¤¤ati manosamphassato na ma¤¤ati Manosamphasso me ti na \ -------------------------------------------------------------------------- 1 sÃdhukam etc. is missing in S1-3 2 S1-3 -phassaæ \ # [page 023]# % XXXV. 31. 8 ] SABBA-VAGGO TATIYO 23% ma¤¤ati || || Yam pidam manosamphassapaccayà upajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤ati tasmim pi na ma¤¤ati tato pi na ma¤¤ati Tam me ti na ma¤¤ati || || 10 Sabbaæ na ma¤¤ati sabbasmiæ na ma¤¤ati sabbato na ma¤¤ati Sabbaæ me na ma¤¤ati || || 11 So evam ama¤¤amÃno na ki¤ci loke upÃdiyati || anu- pÃdiyaæ na paritassati aparitassaæ paccatta¤¤eva parinib- bÃyati ||\ * 1*\ KhÅïÃjÃti vusitam brahmacariyaæ kataæ karaïÅ- yaæ nÃparam itthattÃyÃti pajÃnÃtÅ ti || || 12 Ayaæ kho bhikkhave sabbama¤¤itasamugghÃta- sÃruppà paÂipadà ti || || # SN_4,35(1).31 (9) SappÃya1# 2 Sabbama¤¤itasamugghÃtasappÃyaæ vo bhikkhave paÂipadaæ desissÃmi taæ suïÃtha || || 3 Katamà ca sà bhikkhave sabbama¤¤itasamugghÃta- sappÃyÃ\ * 2*\ paÂipadà || || 4-6 Idha bhikkhave bhikkhu cakkhuæ na ma¤¤ati cak- khusmiæ na ma¤¤ati cakkhuto na ma¤¤ati Cakkhu me ti na ma¤¤ati || || rÆpe na ma¤¤ati || pe || || cakkhuvi¤¤Ãïaæ na ma¤¤ati || || cakkhusamphassaæ na ma¤¤ati || || Yam pidaæ cakkhusamphassapaccayà uppajjati vedayitaæ su- khaæ và dukkhaæ và adukkhamasukhaæ và || tam pi na ma¤¤ati Tam me ti na ma¤¤ati || || Yaæ hi bhikkhave ma¤¤ati yasmiæ ma¤¤ati yato ma¤¤ati yam Me ti ma¤- ¤ati || tato taæ hoti a¤¤athà || a¤¤athÃbhÃvÅ bhavasatto\ * 3*\ loko bhavam evÃbhinandati || || pe || || 7-8 Jivhaæ na ma¤¤ati jivhÃya na ma¤¤ati jivhÃto na ma¤¤ati Jivhà me ti na ma¤¤ati || || rase na ma¤¤ati || jivhÃvi¤¤Ãïam na ma¤¤ati || jivhÃsamphassaæ na ma¤- ¤ati || ||\ * 4*\ Yam pidaæ jivhÃsamphassapaccayà uppajjati \ -------------------------------------------------------------------------- 1 S1 -nibbayÅ; S3 adds ti 2 S1-3 -sappÃya 3 B2 vidhavasatto; S1-3 bhavayanto; both always 4 S1-3 have rasesu --pe-- instead of jivhÃvi¤¤Ãnam, etc. \ # [page 024]# % 24 SAÊùYATANA-SAMYUTTA (XXXV. 31. 9% vedayitaæ\ * 1*\ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤ati tasmim pi na ma¤¤ati tato pi\ * 2*\ na ma¤¤ati Tam me ti na ma¤¤ati || || Yaæ hi bhikkhave ma¤- ¤ati yasmiæ ma¤¤ati yato ma¤¤ati yam Me ti ma¤¤ati || tato taæ hoti a¤¤athà || a¤¤athÃbhÃvÅ bhavasatto loko bhavam evÃbhinandati || || pe || || 9 Manaæ na ma¤¤ati manasmiæ na ma¤¤ati manato na ma¤¤ati Mano me ti na ma¤¤ati || dhamme || mano vi¤¤Ãïam || manosamphassam || || Yam pidam\ * 3*\ -Tam me ti na ma¤¤ati || || Yaæ hi bhikkhave ma¤¤ati || yasmim ma¤¤ati || yato ma¤¤ati || yam Me ti ma¤¤ati || tato taæ hoti a¤¤athà || a¤¤athÃbhÃvÅ bhavasatto loko bhavam evÃbhinandati || || 10 YÃvatà bhikkhave khandhadhÃtu Ãyatanaæ tam pi\ * 4*\ na ma¤¤ati tasmim pi na ma¤¤ati tato pi na ma¤- ¤ati Tam me ti na ma¤¤ati || so evaæ na ma¤¤amÃno\ * 5*\ na ki¤ci loke upÃdiyati anupÃdiyaæ na paritassati aparitassaæ paccatta¤¤eva parinibbÃyati || || KhÅïà jÃti vusitam brah- macariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃ- nÃti || || 11 Ayaæ kho sà bhikkhave sabbama¤¤itasamugghÃta- sappÃyà paÂipadà ti || || # SN_4,35(1).32 (10) SappÃya2# 2 Sabbama¤¤itasamugghÃtasappÃyaæ vo bhikkhave paÂi- padaæ desissÃmi taæ suïÃtha || || 3 Katamà ca sa bhikkhave sabbama¤¤itasamugghÃta- sappÃyà paÂipadà || || 4-6 Taæ kim ma¤¤atha bhikkhave cakkhu niccaæ và aniccaæ và ti || || Aniccaæ bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ vÃti || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 Missing in S1-3 3 Complete in B1-2; missing altogether in S1-3 4 S1-3 ÃyatanÃtampi, with erasures in S3 5 B1-2 ama¤¤amÃno instead of na ma- \ # [page 025]# % XXXV. 32. 9] SABBA-VAGGO TATIYO 25% Dukkham bhante || || Yam panÃniccaæ dukkham viparinÃmadhammaæ kallaæ nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || RÆpà || la || Cakkhuvi¤¤Ãïaæ || || Cakkusamphasso nicco và anicco và ti || || Anicco bhante || || Yam pidam cakkhusamphassapaccayà uppajjati veda- yitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccam dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kallaæ nu tam anupassituæ Etam mama eso hamasmi eso me attÃti || || No hetam bhante ||pe|| || 7-8 Jivhà niccà aniccà và ti || || Aniccà bhante || la || Rasà || JivhÃvi¤¤Ãïaæ || || JivhÃsamphasso || la || Yam pidaæ jivhÃsamphassapaccayà uppajjati vedayitaæ sukhaæ dukkhaæ và adukkham asukhaæ và || tam pi niccaæ và aniccaæ và ti || || Aniccam bhante || la || || 9 Mano ||dhammà || pa || manovi¤¤Ãïaæ || mano samphasso nicco và anicco và ti || || Anicco bhante || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi niccam aniccaæ và ti || || Aniccam bhante || Yam panÃniccam dukkham và taæ sukhaæ và ti || Dukkham bhante || || Yam panÃniccam dukkhaæ vipariïÃmadhammaæ kallaæ nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || No hetam bhante || || \ -------------------------------------------------------------------------- \ # [page 026]# % 26 SAÊùYATANA-SAõYUTTA [XXXV. 32. 10% 10 Evam passam bhikkhave sutavà ariyasÃvako cak- khusmim pi nibbindati rÆpesu pi nibbindati cakkhuvi¤¤Ãïe pi nibbindati || || Yam pidaæ cakkhusamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và tasmim pi nibbindati || || pe || || JivhÃya pi nibbindati || rasesu pi || la || Yam pidaæ jivhÃ- samphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và tasmim pi nibbindati manasmim pi nibbindati || dhammesu pi nibbindati || manovi¤¤Ãïe pi nibbindati manosamphasse pi nibbindati || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tasmim pi nibbindati nibbindaæ virajjati virÃgà vimuccati vimuttasmiæ vimuttam iti ¤Ãïaæ hoti || || khÅïà jÃti vusitam brahmacariyaæ kataæ karaïiyaæ nÃparam itthattÃyÃti pajÃnÃti ti || || 11 Ayaæ kho sà bhikkhave sabbama¤¤itasamugghÃta- sappÃyà paÂipadà ti || || Sabbavaggo tatiyo\ * 1*\ || || TassuddÃnam\ * 1*\ || || Sabbaæ ca dve pi pahÃnÃ\ * 2*\ || || ParijÃnà apare duve\ * 3*\ || ùdittam andhabhÆtaæ ca\ * 4*\ || SÃruppà dve ca sappÃyÃ\ * 5*\ || Vaggo tena pavuccati\ * 6*\ || || # CHAPTER IV JùTIDHAMMA-VAGGOCATUTTHO|| || # # SN_4,35(1).33 (1) JÃti# 1 SÃvatthi || || Te Tatra kho || || 2 Sabbam bhikkhave jÃtidhammaæ || ki¤ca bhikkhave sabbaæ\ * 7*\ jÃtidhammaæ || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 sabbam pahÃnena 3 S1-3 parijÃnaæ apare dve; B1 parijÃnÃpare 4 B addhabhÆtam 5 S1-3 sÃruppaæ sappÃya dve 6 S1-3 tenavuccatÅ ti 7 Missing in S1-3 \ # [page 027]# % XXXV. 38] JùTIDHAMMA-VAGGO CATUTTHO 27% 3-5 Cakkhum bhikkhave jÃtidhammaæ || || RÆpà jÃti- dhammà || || Cakkhuvi¤¤Ãïam jÃtidhammaæ || || Cakkhu- samphasso jÃtidhammo || || Yam pidaæ cakkhusamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi jÃtidhammam ||pe|| || 6 Jivhà || || Rasà || || JivhÃvi¤¤Ãïaæ || || JivhÃsamphas- so || || Yaæ pidaæ jivhÃsamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi jÃtidhammaæ || || pe || || 7 KÃyo ||pe|| || 8 Mano jÃtidhammo || || Dhammà jÃtidhammà || || Mano- vi¤¤Ãïaæ jÃtidhammaæ || || Manosamphasso jÃtidham- mo || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ va adukkham asukhaæ và || tam pi jÃtidhammaæ || || 9 Evam passam bhikkhave sutavà ariyasÃvako cakkhus- mim pi nibbindati || pe ||\ * 1*\ nÃparam itthattÃyati pajÃnÃtÅ ti || || # SN_4,35(1).34 (2) JarÃ# Sabbam bhikkhave jarÃdhammaæ || || # SN_4,35(1).35 (3) VyÃdhi# Sabbam bhikkhave vyÃdhidhammaæ || || # SN_4,35(1).36 (4) Maraïa# Sabbam bhikkhave maraïadhammaæ\ * 2*\ || || # SN_4,35(1).37 (5) Soko# Sabbam bhikkhave sokadhammaæ || || # SN_4,35(1).38 (6) Saækilesa# Sabbam bhikkhave saækilesadhammaæ\ * 3*\ || || \ -------------------------------------------------------------------------- 1 More complete in B1-2, which add at the end saÇkhittam, rather, it seems, with respect to the ollowing suttas, although the same word be added to each of them 2 S1-3 add --pe-- 3 B1-2 saækilesika- \ # [page 028]# % 28 SAÊùYATANA-SAõYUTTA [XXXV. 39% # SN_4,35(1).39 (7) Khaya# Sabbam bhikkhave khayadhammaæ || || # SN_4,35(1).40 (8) Vaya# Sabbam bhikkhave vayadhammaæ || || # SN_4,35(1).41 (9) Samudaya# Sabbam bhikkhave samudayadhammaæ || || # SN_4,35(1).42 (10) Nirodha# Sabbam bhikkhave nirodhadhammaæ\ * 1*\ || || JÃtidhammavaggo catuttho || || TassuddÃnaæ\ * 2*\ || || JÃti Jarà VyÃdhi Maraïaæ || Soko ca SaÇkileso ca\ * 3*\ || Khaya -- Vaya -- Samudayam\ * 4*\ || Nirodhadhammena te dasà ti || || # CHAPTER V ANICCA-VAGGO PA¥CAMO# SÃvatthi || Tatra kho\ * 5*\ || || # SN_4,35(1).43 (1) Aniccam# Sabbam bhikkhave aniccam\ * 6*\ || || # SN_4,35(1).44 (2) Dukkham# Sabbam bhikkhave dukkhaæ || || # SN_4,35(1).45 (3) AnattÃ# Sabbam bhikkhave anattà || \ -------------------------------------------------------------------------- 1 Complete in S1-3, B1-2 adding only saÇkhittam as in the preceding ones 2 Missing in S1-3 3 B1-2 Sankilesiyaæ 4 S1-3 add dhammam to each of these three words 5 In B1-2 only 6 Complete in S1-3 \ # [page 029]# % XXXV. 52. 7] ANICCA-VAGGO PA¥CAMO 29% # SN_4,35(1).46 (4) Abhi¤¤eyyam# Sabbam bhikkhave abhi¤¤eyyaæ || || # SN_4,35(1).47 (5) Pari¤¤eyyam# Sabbam bhikkhave pari¤¤eyyaæ\ * 1*\ || || # SN_4,35(1).48 (6) PahÃtabbam# Sabbam bhikkhave pahÃtabbaæ || || # SN_4,35(1).49 (7) SacchikÃtabbam# Sabbam bhikkhave sacchikÃtabbaæ || || # SN_4,35(1).50 (8) Abhi¤¤Ãpari¤¤eyyam# Sabbam bhikkhave abhi¤¤Ãpari¤¤eyyaæ || || # SN_4,35(1).51 (9) Upaddutam# Sabbam bhikkhave upaddutaæ || || # SN_4,35(1).52 (10) UpassaÂÂhaæ# 2 Sabbam bhikkhave upassaÂÂhaæ ||\ * 2*\ Ki¤ca bhikkhave upassaÂÂhaæ || || 3-5 Cakkhu bhikkhave upassaÂÂham || || RÆpà upas- saÂÂhà || || Cakkhuvi¤¤Ãïam upassaÂÂhaæ || || Cakkhu- samphasso upassaÂÂho || || Yam pidaæ cakkhusamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi upassaÂÂham || la || 5 Jivhà upassÃÂÂhà || || Rasà upassaÂÂhà || || JivhÃvi¤¤Ã- ïam upassaÂÂhaæ || || JivhÃsamphasso upassaÂÂho || || Yam pidam jivhÃsamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi upassaÂ- Âhaæ || || 6 KÃyo upassaÂÂho || || 7 Mano upassaÂÂho || || Dhammà upassaÂÂhà || || Mano- vi¤¤Ãïam upassaÂÂhaæ || || Manosamphasso upassaÂÂho || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ \ -------------------------------------------------------------------------- 1 Omitted in S1 2 B1-2 upasaÂÂham always \ # [page 030]# % 30 SAÊùYATANA-SAõYUTTA [XXXV. 52. 8% sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi upassaÂÂhaæ || || 8 Evam passam bhikkhave sutavà ariyasÃvako cakkhus- mim pi nibbindati ||pe||\ * 1*\ nÃparam itthattÃyÃti pajÃnÃtÅti || || Aniccavaggo pa¤camo || || Tassa uddÃnam\ * 2*\ || || Aniccaæ Dukkham Anattà || Abhi¤¤eyyaæ Pari¤¤eyyaæ || || PahÃtabbaæ SacchikÃtabbaæ || Abhi¤¤Ãtam pari¤¤eyyaæ\ * 3*\ || Upaddutaæ UpassaÂÂham\ * 4*\ || Vaggo tena pavuccatÅti\ * 5*\ || || SaÊÃyatanavagge Pa¤¤Ãsako pathamo\ * 6*\ || || TassuddÃnam || || Sutavaggam ca No cetam || Sabbam vaggaæ JanÃnica\ * 7*\ || Aniccavaggena\ * 8*\ pa¤¤Ãsaæ || Pa¤camo tena pavuccatÅti\ * 9*\ || || PA¥¥ùSAKO DUTIYO # CHAPTER I AVIJJù-VAGGO PATHAMO# SÃvatthi || la10 || # SN_4,35(1).53 (1) AvijjÃ# 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇ- kami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || \ -------------------------------------------------------------------------- 1 Much more complete in B1-2 2 B1-2 TassuddÃnaæ 3 S1-3 Abhi¤¤eyyam, omitting pari¤¤eyyam 4 B1-2 upasaÂÂhaæ 5 B2 pavuccati; S1-3 vuccatÅti 6 S1-3 have only PaÂhamo pa¤¤aso, all the rest is to be found in B1-2 only 7 B1 janÃniccaæ 8 B1 -vaggo 9 B2 pavuccati 10 In B1-2 only \ # [page 031]# % XXXV. 55. 9] AVIJJù-VAGGO PATHAMO 31% 3 Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Kathan nu kho bhante jÃnato katham passato avijjà pahiyyati vijjà uppajjatÅti || || 4 Cakkhuæ kho\ * 1*\ bhikkhu aniccato jÃnato passato avijjà pahiyyati vijjà uppajjatÅti || || RÆpe aniccato jÃnato passato avijjà pahiyyati vijjà uppajjati || || Cakkhuvi¤¤Ãïam || || Cakkhusamphassaæ || || Yam pidaæ cakkhusamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi aniccato jÃnato passato avijjà pahiyyati vijjà uppajjati || || 5-8 Sotaæ || || GhÃnaæ || || Jivhaæ || || KÃyaæ || || 9 Manam aniccato jÃnato passato avijjà pahiyyati vijjà uppajjati || || Dhamme || || Manovi¤¤Ãïaæ || || Manosam- phassaæ || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukham và || tam pi aniccato jÃnato passato avijjà pahiyyati vijjà uppaj- jati || || 10 Evaæ kho bhikkhu jÃnato evam passato avijjà pahiy- yati vijjà uppajjatÅti || || # SN_4,35(1).54 (2) SamyojanÃ1# 3 Kathaæ nu kho bhante jÃnato katham passato samyo- janÃ\ * 2*\ pahiyyantÅti || || 4-9 Cakkhuæ kho bhikkhu aniccato jÃnato passato saæyojanà pahiyyanti || || RÆpe || Cakkhuvi¤¤Ãïaæ || || Cakkhusamphassaæ || || pe || Yam pidam manosamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tampi aniccato jÃnato passato saæyojanà pahiyyanti || || 10 Evaæ kho bhikkhu jÃnato evam passato saæyojanà pahiyyantÅti || || # SN_4,35(1).55 (3) SamyojanÃ2# 3 Kathaæ nu kho bhante jÃnato katham passato saæyo- janà samugghÃtam gacchantÅti || || 4-9 Cakkhuæ kho\ * 3*\ bhikkhu anattato jÃnato passato \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B2 -janÃni always 3 In B1-3 only \ # [page 032]# % 32 SAÊùYATANA-SAõYUTTA [XXXV. 55. 10% samyojanà samugghÃtaæ gacchanti || || RÆpe anattato || || Cakkhuvi¤¤Ãïam anattato || || Cakkhusamphassam anat- tato || || pe || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi anattato jÃnato passato samyojanà samugghÃtaæ gacchanti || || 10 Evaæ kho bhikkhave jÃnato evam passato saæyojanà samugghÃtam gacchantÅti || || # SN_4,35(1).56-57 (4-5) AsavÃ1-2# 3-10 Kathaæ nu kho bhante jÃnato katham passato Ãsavà pahiyyantÅti || la || || ùsavà samugghÃtaæ gacchantÅti || la\ * 1*\ || || # SN_4,35(1).58-59 (6-7) AnusayÃ1-2# 3 Kathaæ- -anusayà pahiyyantÅti || la || || -anusayà samugghÃtam gacchantÅti || || 4 Cakkhuæ kho bhikkhave anattato jÃnato passato anusayà samugghÃtaæ gacchanti || 5-8 Sotam || GhÃnaæ || Jivhaæ || KÃyaæ || 9 Manaæ || || Dhamme || || Manovi¤¤Ãïaæ || Mano- samphassaæ || || Yampidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi anattato jÃnato passato anusayà samugghÃtaæ gacchanti || || 10 Evaæ kho\ * 2*\ bhikkhu jÃnato evam passato anusayà samugghÃÂam gacchantÅti || || # SN_4,35(1).60 (8) Pari¤¤Ã# 2 SabbupÃdÃnapari¤¤Ãya\ * 3*\ vo bhikkhave dhammaæ desissÃmi taæ suïÃtha || || 3 Katamo ca bhikkhave sabbupÃdÃnapari¤¤Ãya dhammo || || 4 Cakkhu¤ca paÂicca rÆpe ca uppajjati cakkhuvi¤¤Ãïaæ || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || || Evam- \ -------------------------------------------------------------------------- 1 Much more complete in S1-3 inserts here bhikkhave 3 S3 sabbupadÃnapari¤¤eyyaæ always \ # [page 033]# % XXXV. 61. 9. ] AVIJJù-VAGGO PATHAMO 33% passaæ bhikkhave sutavà ariyasÃvako cakkhusmimpi nibbindati || rÆpesu pi nibbindati || cakkhuvi¤¤Ãïe pi nibbindati || cakkhusamphasse pi nibbindati || vedanÃya pi nibbindati || || Nibbindaæ virajjati || virÃgà vimuccati || Vimokkhà pari¤¤Ãtam me upÃdÃnanti pajÃnÃti || || 5-8 Sotaæ ca paÂicca sadde ca uppajjati || GhÃnaæ ca paÂicca gandheca || Jivhaæ ca paÂicca rase ca || || KÃyaæ ca paÂicca phoÂÂhabbe ca || || 9 Manam ca paÂicca dhamme ca uppajjati manovi¤¤Ã- ïaæ || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || || Evam passam bhikkhave sutavà ariyasÃvako manasmim pi nibbindati || dhammesu pi nibbindati || manovi¤¤Ãïe pi nibbindati || manosamphasse pi nibbindati || vedanÃya pi nibbindati || || Nibbindaæ virajjati || virÃgà vimuccati || VimokkhÃ\ * 1*\ pari¤¤Ãtam me upÃdÃnanti pajÃnÃti || || 10 Ayaæ kho bhikkhave sabbupÃdÃnapari¤¤Ãya\ * 2*\ dham- moti || || # SN_4,35(1).61 (9) PariyÃdinnaæ1# 2 SabbupÃdÃnapariyÃdÃnÃya vo bhikkhave dhammaæ desissÃmi || taæ suïÃtha || || 3 Katamo ca bhikkhave sabbupÃdÃnapariyÃdÃnÃya dhammo || || 4-6 Cakkhu¤ca paÂicca rÆpe ca uppajjati\ * 3*\ cakkhuvi¤¤Ã- ïam || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || || Evam passaæ bhikkhave sutavà ariyasÃvako cakkhusmim pi nibbindati || rÆpesu pi nibbindati || cakkhuvi¤¤Ãïe pi nibbindati || vedanÃya pi nibbindati || || Nibbindaæ viraj- jati || virÃgà vimuccati || Vimokkhà pariyÃdinnam me upÃdÃ- nanti pajÃnÃti || pe || || 7-8 Jivhaæ ca paÂicca rase ca uppajjati jivhÃvi¤¤Ãïam || la || 9 Manaæ ca paÂicca dhamme ca uppajjati manovi¤¤Ã- ïaæ || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || || Evam passaæ bhikkhave sutavà ariyasÃvako manasmim pi nibbindati || dhammesu pi nibbindati || manovi¤¤Ãïe pi \ -------------------------------------------------------------------------- 1 B1-2 vimokkha always 2 S3 pari¤¤Ãta \ # [page 034]# % 34 SAÊùYATANA-SAõYUTTA [XXXV. 61. 10% nibbindati || manosamphasse pi nibbindati || vedanÃya pi nibbindati || || Nibbindaæ virajjati || virÃgà vimuccati || Vimokkhà pariyÃdinnam me upÃdÃnanti pajÃnÃti || || 10 Ayaæ kho bhikkhave sabbupÃdÃnapariyÃdÃnÃya\ * 1*\ dhammoti || || # SN_4,35(1).62 (10) PariyÃdinnam2# 2 SabbupÃdÃnapariyÃdÃnÃya vo bhikkhave dhammam desissÃmi || taæ suïÃtha || || 3 Katamo ca bhikkhave sabbupÃdÃnapariyÃdÃnÃya dhammo || 4 Taæ kim ma¤¤atha bhikkhave cakkhuæ niccaæ và aniccam và ti || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kallaæ nu taæ samanupassituæ Etam mama eso hamasmi eso me attÃti || || No hetam bhante || || Rupà || la || Cakkhuvi¤¤Ãïaæ || || Cakkhusamphasso || || Yam pidaæ cakkhusampassapaccayà uppajjati vedayitaæ- -niccaæ và aniccaæ và ti || || Aniccam bhante || || 5-8 Sotam || GhÃnam || Jivhà || KÃyo || || 9 Mano || dhammà || manovi¤¤Ãïaæ || manosam- phasso || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ và ti || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kallaæ nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || \ -------------------------------------------------------------------------- 1 S1 -pariyÃdÃ; S3 -pariyÃdÃna \ # [page 035]# % XXXV. 63. 3] MIGAJùLAVAGGO DUTIYO 35% 10 Evam passam bhikkhave sutavà ariyasÃvako cakkhus- mim pi nibbindati || rÆpesu pi nibbindati || cakkhuvi¤¤Ãïe pi nibbindati || cakkhusamphasse pi nibbindati || || Yam pidam cakkhusamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tasmim pi nibbindati || la || JivhÃya pi nibbindati || rasesu pi nibbindati || jivhÃvi¤¤Ãïe pi || jivhÃsamphasse pi || || Yam pidam jivhÃsam- phassapaccayà uppajjati || la || Manasmim pi nibbindati || manovi¤¤Ãïe pi nibbindati || manosamphasse pi nibbindati || || Yam pidam manosam- phassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tasmim pi nibbindati || || Nibbin- daæ virajjati || virÃgà vimuccati || Vimuttasmim vimuttam iti ¤Ãïaæ hoti || || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyam || nÃparam itthattÃyÃti pajÃnÃti || || 11 Ayaæ kho bhikkhave sabbupÃdÃnapariyÃdÃnÃya dhammoti || || AvijjÃvaggo pathamo\ * 1*\ || || TassuddÃnam || || Avijjà Samyojanà dve || ùsavena dve vuttÃ\ * 2*\ || Anusayà apare dve\ * 3*\ || Pari¤¤Ã dve PariyÃdinnaæ\ * 4*\ || || Vaggo tena pavuccatÅti || || # CHAPTER II MIGAJùLAVAGGO DUTIYO# # SN_4,35(1).63 (1) MigajÃlena1# 1 SÃvatthinidÃnam || || 2 Atha kho Ãyasmà MigajÃlo yena Bhagavà || la || 3 Ekam antaæ nisinno kho Ãyasmà MigajÃlo Bhaga- vantam etad avoca || || EkavihÃrÅ ekavihÃrÅti bhante vuccati || \ -------------------------------------------------------------------------- 1 S1-3 chaÂÂho 2 S1-3 ùsavà apare dve 3 S1-3 Anusayena dve vuttà 4 S1-3 pariyÃdiïïena te dasÃti (the rest missing) \ # [page 036]# % 36 SAÊùYATANA-SAõYUTTA [XXXV. 68. 4% kittÃvatà nu kho bhante ekavihÃrÅ hoti || kittÃvatà ca pana SadutiyavihÃrÅ\ * 1*\ hoti || || 4 Santi kho MigajÃla cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || tassa tam abhinandato abhivadato ajjhosÃya tiÂÂhato uppajjati nandi || nandiyà sati sÃrÃgo hoti || SÃrÃge sati saæyogo hoti || nandisaæyojanasaæyutto kho MigajÃla bhikkhu sadutiya- vihÃrÅti vuccati || 5-6 || la || 7-8 Santi kho MigajÃla jivhÃvi¤¤eyyà rasà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhato || tassa tam abhinandato abhivadato ajjhosÃya tiÂÂhato uppajjati nandi || nandiyà sati sÃrÃgo hoti || SÃrÃge sati saæyogo hoti || nandisaæyojanasaæyutto kho MigajÃla bhikkhu sadutiya- vihÃrÅti vuccati || || la || 9 Santi kho MigajÃla manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || tassa tam abhinandato abhivadato ajjhosÃya tiÂÂhato uppajjati nandi || nandiyà sati sÃrÃgo hoti sÃrÃge sati saæyogo hoti nandisaæyojanasaæyutto kho MigajÃla bhikkhu sadutiya- vihÃrÅti vuccati || || 10 EvaævihÃrÅca MigajÃla bhikkhu ki¤cÃpi ara¤¤e vana- patthÃni\ * 2*\ pantÃni senÃsanÃni paÂisevati appasaddÃni appanigghosÃni vijanavÃtÃni manussarÃhaseyyakÃni paÂi- sallÃïasÃruppÃni || atha kho sadutiyavihÃrÅti vuccati || 11 Tam kissa hetu || || Taïhà hissa dutiyà sÃssa\ * 3*\ apahÅnà || tasmà sadutiyavihÃrÅti vuccati || || 12-14 Santi ca kho MigajÃla cakkhuvi¤¤eyyà rÆpà iÂÂhà kantÃmanÃpÃpiyarÆpà kÃmupasaæhità rajanÅyà || ta¤ce bhik- khu nÃbhinandati nÃbhivadati nÃ\ * 4*\ ajjhosÃya tiÂÂhati || tassa tam anabhinandato anabhivadato anajjhosÃya tiÂÂhato nandi nirujjhati || nandiyà asati sÃrÃgo na hoti || sÃrÃge asati \ -------------------------------------------------------------------------- 1 S1-3 saddutiya- always 2 B1 ara¤¤evanapattÃni 3 B1 sÃyam always 4 B1 omits na \ # [page 037]# % XXXV. 64. 9] MIGAJùLAVAGGO DUTIYO 37% saæyogo na hoti || nandisaæyojanavisaæyutto kho MigajÃla bhikkhu ekavihÃrÅti vuccati || la || 15-16 Santi kho MigajÃla jivhÃvi¤¤eyyà rasà || la || 17 Santi kho MigajÃla manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu nÃbhinandati nÃbhivadati nÃjjhosÃya tiÂÂhati || tassa tam anabhinandato anabhivadato anajjhosÃya tiÂÂhato nandi nirujjhati || nandiyà asati sÃrÃgo na hoti || sÃrÃge asati saæyogo na hoti || nandisaæyojanavisaæyutto kho MigajÃla bhikkhu ekavihÃrÅti vuccati || || 18 EvaævihÃrÅ ca MigajÃla bhikkhu ki¤cÃpi gÃmante viharati Ãkiïïe\ * 1*\ bhikkhÆhi bhikkhunÅhi upÃsakehi upÃ- sikÃhi rÃjÆhi rÃjamahÃmattehi titthiyehi titthiyasÃvakehi || atha kho ekavihÃrÅti vuccati || || 19 Tam kissa hetu || || Taïhà hissa dutiyà sÃssa pahÅnà tasmÃ\ * 2*\ ekavihÃrÅti vuccatÅti || || # SN_4,35(1).64 (2) MigajÃla# 2 Atha kho Ãyasmà MigajÃlo yena Bhagavà tenupasaÇ- kami || pe || || 3 Ekam antaæ nisinno kho Ãyasmà MigajÃlo Bhaga- vantam etad avoca || || SÃdhu me bhante Bhagavà saæ- khittena dhammaæ desetu || yam aham dhammaæ sutvà eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto vihareyyanti || || 4-6 Santi kho MigajÃla cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || tassa tam abhinandato abhivadato ajjhosÃya tiÂÂhato uppajjati nandi || nandisamudayà dukkhasamudayo MigajÃlÃti vadÃmi || la || 7-8 Santi kho MigajÃla jivhÃvi¤¤eyyà rasà || la || || 9 Santi kho MigajÃla manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || tassa tam abhinandato abhivadato ajjhosÃya tiÂÂhato uppajjati \ -------------------------------------------------------------------------- 1 B1 Ãkiïno 2 S3 tassa \ # [page 038]# % 38 SAÊùYATANA-SAõYUTTA [XXXV. 64. 10% nandi || nandisamudavà dukkhasamudayo MigÃjalÃti vadÃmi || || 10-12 Santi kho MigajÃla cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu nÃbhinandati nÃbhivadati nÃjjhosÃya tiÂÂhati || tassa tam anabhinandato anabhivadato anajjhosÃya tiÂÂhato nandi nirujjhati || nandinirodhà dukkhanirodho MigajÃlÃti vadÃmi || || 13-14 Santi kho MigajÃla jivhÃvi¤¤eyyà rasà iÂÂhà kantà || pe || 15 Santi kho MigajÃla manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu nÃbhinandati nÃbhivadati nÃjjhosÃya tiÂÂhati || tassa taæ anabhinandato anabhivadato anajjhosÃya tiÂÂhato nandi nirujjhati || nandinirodhà dukkhanirodho Miga- jÃlÃti vadÃmÅti || || 16 Atha kho Ãyasmà MigajÃlo Bhagavato bhÃsitam abhinanditvà anumoditvà uÂÂhÃyÃsanà Bhagavantam abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 17 Atha kho Ãyasmà MigajÃlo eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirasseva yassatthÃya kula- puttà sammadeva agÃrasmà anagÃriyam pabbajanti || tad anuttaram brahmacariyapariyosÃnaæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅya nÃparam itthattÃyÃti abbha¤¤asi || || 18 A¤¤ataro va panÃyasmà MigajÃlo arahataæ ahosÅti || # SN_4,35(1).65 (3) Samiddhi (1)# 1 Ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2-3 Atha kho Ãyasmà Samiddhi yena Bhagavà || pa || Bhagavantam etad avoca || || MÃro MÃroti vuccati || kittÃ- vatà nu kho bhante {MÃro} vÃ\ * 1*\ assa\ * 2*\ MÃrapa¤¤atti và ti || || 4 Yattha kho Samiddhi atthi cakkhum atthi rÆpà atthi \ -------------------------------------------------------------------------- 1 Omitted by S1-3 2 B2 ayaæ always \ # [page 039]# % XXXV. 68. 9] MIGAJùLAVAGGO DUTIYO 39% cakkhuvi¤¤Ãïam atthi cakkhuvi¤¤Ãïavi¤¤Ãtabbà dhammà || atthi tattha MÃro và MÃrapa¤¤atti và || || 5-6 Atthi sotaæ-\ * 1*\ atthi ghÃnam-\ * 1*\ || 7-8 Atthi jivhà atthi rasà atthi jivhÃvi¤¤Ãïam atthi jivhÃvi¤¤Ãïavi¤¤Ãtabbà dhammà || atthi tattha MÃro và MÃrapa¤¤atti và || || Atthi kÃyo || || 9 Atthi mano atthi dhammà atthi manovi¤¤Ãïam atthi manovi¤¤Ãïavi¤¤Ãtabbà dhammà || atthi tattha MÃro và MÃrapa¤¤atti và || || 10-12 Yattha ca kho Samiddhi natthi cakkhu natthi rÆpà natthi cakkhuvi¤¤Ãïaæ natthi cakkhuvi¤¤Ãïavi¤¤Ã- tabbà dhammà || natthi tattha MÃro và MÃrapa¤¤atti và || la || 13-14 Natthi jivhà natthi rasà natthi jivhÃvi¤¤Ãïaæ natthi jivhÃvi¤¤Ãïavi¤¤Ãtabbà dhammà || natthi tattha MÃro và MÃrapa¤¤atti và || la || 15 Natthi mano natthi dhammà natthi manovi¤¤Ãïaæ natthi manovi¤¤Ãïavi¤¤Ãtabbà dhammà || natthi tattha MÃro và MÃrapa¤¤atti và ti || || # SN_4,35(1).66 (4) Samiddhi2# 3-15 Satto satto ti bhante vuccati || KittÃvatà nu kho bhante satto và assa sattapa¤¤atti và ti || la || # SN_4,35(1).67 (5) Samiddhi3# 3-15 Dukkhaæ dukkhanti bhante vuccati || KittÃvatà nu kho bhante dukkhaæ và assa dukkhapa¤¤atti và ti || la || # SN_4,35(1).68 (6) Samiddhi4# 3 Loko lokoti bhante vuccati || KittÃvatà nu kho bhante loko và assa lokapa¤¤atti và ti || || 4-9 Yattha kho Samiddhi atthi cakkhum atthi rÆpà atthi cakkhuvi¤¤Ãïam atthi cakkhuvi¤¤Ãïavi¤¤Ãtabbà dhammà || atthi tattha loko và lokapa¤¤atti và || || la || || \ -------------------------------------------------------------------------- 1 Complete in B1-2; missing in S1-3 \ # [page 040]# % 40 SAÊùYATANA-SAõYUTTA [XXXV. 68. 10% Atthi mano atthi dhammà atthi manovi¤¤Ãïaæ atthi mano- vi¤¤Ãïavi¤¤Ãtabbà dhammà || atthi tattha loko và loka- pa¤¤atti và || || 10-15 Yattha ca kho Samiddhi natthi cakkhu natthi rÆpà natthi cakkhuvi¤¤Ãïam natthi cakkhuvi¤¤Ãïa- vi¤¤Ãtabbà dhammà || natthi tattha loko và loka- pa¤¤atti và || || la || || natthi jivhà natthi rasà || pe || natthi mano natthi dhammà natthi manovi¤¤Ãïaæ natthi mano- vi¤¤Ãïavi¤¤Ãtabbà dhammà || natthi tattha loko và loka- pa¤¤atti và ti || || # SN_4,35(1).69 (7) Upasena# 1 Ekaæ samayam Ãyasmà ca SÃriputto Ãyasmà ca Upaseno RÃjagahe viharanti sÅtavane sappasoï¬ikapab- bhÃre || || 2 Tena kho pana samayena Ãyasmato Upasenassa kÃye ÃsÅviso patito hoti || || 3 Atha kho Ãyasmà Upaseno bhikkhÆ Ãmantesi || || Etha me Ãvuso imaæ kÃyam ma¤cakam Ãropetvà bahiddhà nÅharatha purÃyam kÃyo idheva vikirati seyyathÃpi bhÆsa\ * 1*\- muÂÂhÅti || || 4 Evaæ vutte Ãyasmà SÃriputto Ãyasmantam Upasenam etad avoca || || Na kho pana mayam passÃma Ãyasmato Upasenassa kÃyassa và a¤¤athattam indriyÃnaæ và vipari- ïÃmaæ || || 5 Atha panÃyasmà Upaseno evam Ãha || || Etha me Ãvuso imaæ kÃyam ma¤cakam Ãropetvà bahiddhà nÅha- ratha purÃyam kÃyo idheva vikirati seyyathÃpi bhÆsa- muÂÂhÅti || || 6 Yassa nuna Ãvuso SÃriputta evam assa Ahaæ cak- khunti Mama cakkhunti và || la || Ahaæ jivhà ti và Mama jivhÃti và || || Aham mano ti và Mama manoti và || tassa Ãvuso Sariputta siyà kÃyassa và a¤¤athattam indriyÃnaæ và pariïÃmo || || Mayha¤ca kho Ãvuso SÃriputta na evaæ \ -------------------------------------------------------------------------- 1 So B2; B1 bhusa- always; S1 bhÆsa- here only; S3 hÆsa-; further on S1-3 husa or hÆsa \ # [page 041]# % XXXV. 70. 4] MIGAJùLAVAGGO DUTIYO 41% hoti || Ahaæ cakkhunti và Mama cakkhunti và || la || Ahaæ jivhÃti và Mama jivhÃti va || || Ahaæ manoti và Mama manoti và || tassa mayham\ * 1*\ Ãvuso SÃriputta kiæ kÃyassa và a¤¤athattam bhavissati indriyÃnaæ và vipari- ïÃmoti || || 7 Tathà hi\ * 2*\ panÃyasmato Upasenassa dÅgharattam ahaækÃra-mamaækÃra-mÃnÃnusayà susamÆhatà ||\ * 3*\ tasmà Ãyasmato Upasenassa na\ * 4*\ evaæ hoti || Ahaæ cakkhunti và Mama cakkhunti và || || Ahaæ jivhÃti và Mama jivhÃti và || || Aham mano ti và Mama mano ti và || || 8 Atha kho te bhikkhÆ Ãyasmato Upasenassa kÃyam ma¤cakam Ãropetvà bahiddhà nÅhariæsu || || 9 Atha kho Ãyasmato Upasenassa kÃyo tattheva vikiri\ * 5*\ seyyathÃpi bhÆsamuÂÂhÅ ti || || # SN_4,35(1).70 (8) UpavÃna# 2 Atha kho Ãyasmà UpavÃno\ * 6*\ yena Bhagavà tenupa- saÇkami || pe || || 3 Ekam antaæ nisinno kho Ãyasmà UpavÃno Bhaga- vantam etad avoca || || SandiÂÂhiko dhammo sandiÂÂhiko dhammoti bhante vuccati || kittÃvatà nu kho bhante sandiÂ- Âhiko dhammo ti || akÃliko ehipassiko opanayiko paccattaæ veditabbaæ vi¤¤ÆhÅti || || 4 Idha pana UpavÃïa\ * 7*\ bhikkhu cakkhunà rÆpaæ disvà rÆpapaÂisaævedÅ ca hoti {rÆparÃgapaÂisaævedÅ} ca || santaæ ca ajjhattaæ rÆpesu rÃgam Atthi me ajjhattam rÆpesu rÃgo ti pajÃnÃti || || Yantaæ UpavÃna bhikkhu cakkhunà rÆpaæ disvà {rÆpapaÂisaævedÅ} ca hoti {rÆparÃgapaÂisaævedÅ} ca || santaæ ca ajjhattaæ rÆpesu rÃgam Atthi me ajjhattam rÆpesu rÃgo ti pajÃnÃti || evam pi kho UpavÃna sandiÂÂhiko dhammo hoti akÃliko ehipassiko opanayiko paccattaæ vedi- tabbo vi¤¤ÆhÅti || || \ -------------------------------------------------------------------------- 1 B1-2 inserts ca kho 2 S3 inserts no 3 B1 -nusayo susamuhato 4 S3 omits na 5 B2 vikiriyati 6 B1 UpavÃna; B2 UpavÃïa-o both always; S1-3 are wavering 7 S1-3 IdhupavÃïa \ # [page 042]# % 42 SAÊùYATANA-SAõYUTTA XXXV. 70. 5% 5-6 Puna ca param UpavÃna bhikkhu || la || 7-8 JivhÃya rasaæ sÃyitvà rasapaÂisaævedÅ ca hoti rasarÃgapaÂisaævedÅ ca || santaæ ca ajjhattaæ rasesu rÃgaæ Atthi me ajjhattaæ rasesu rÃgo ti pajÃnÃti || || Yan- tam UpavÃna bhikkhu jivhÃya rasaæ sÃyitvà {rasapaÂisaæ- vedÅ} ca hoti rasarÃgapaÂisaævedÅ ca || santaæ ca ajjhattaæ rasesu rÃgaæ. Atthi me ajjhattaæ rasesu rÃgoti pajÃnÃti || evam pi kho UpavÃna sandiÂÂhiko dhammo hoti akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅti || la || || 9 Puna ca param UpavÃna bhikkhu manasà dhammaæ vi¤¤Ãya dhammapaÂisaævedÅ ca hoti dhammarÃgapaÂi- saævedÅ ca || santaæ ca ajjhattam dhammesu rÃgam Atthi me ajjhattaæ dhammesu rÃgo ti pajÃnÃti || || Yantam UpavÃna bhikkhu manasà dhammaæ vi¤¤Ãya dhamma- paÂisaævedÅ ca hoti dhammarÃgapaÂisaævedi ca || santaæ ca ajjhattam dhammesu rÃgam Atthi me ajjhattaæ dham- mesu rÃgoti pajÃnÃti || evampi kho UpavÃna sandiÂÂhiko hoti || la || paccattaæ veditabbo vi¤¤ÆhÅti || || 10 Idha panà UpavÃna\ * 1*\ bhikkhu cakkhunà rÆpaæ disvà rÆpapaÂisaævedÅ hi kho\ * 2*\ hoti no ca rÆparÃgapaÂisaævedÅ || asantaæ ca ajjhattaæ rÆpesu rÃgaæ Natthi me ajjhattaæ rÆpesu\ * 3*\ rÃgo ti pajÃnÃti || || Yan tam UpavÃna Bhikkhu cakkhunà rÆpaæ disvà rÆpapaÂisaævedÅ hi kho hoti no ca {rÆparÃgapaÂisaævedÅ} || asantaæ ca ajjhattaæ rÆpesu rÃgaæ Natthi me ajjhattaæ rÆpesu rÃgo ti pajÃnÃti || evam pi kho Upavaïa sandiÂÂhiko dhammo hoti akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅti || || 11-14 Puna ca param UpavÃna bhikkhu sotena saddaæ || ghÃnena gandhaæ || jivhÃya rasaæ sÃyitvà rasapaÂisaævedÅ hi kho hoti no ca rasarÃgapaÂisaævedÅ || asantaæ ca ajjhat- taæ rasesu rÃgaæ Natthi me ajjhattaæ rasesu rÃgoti pajÃnÃti || la || \ -------------------------------------------------------------------------- 1 S1-3 IdhupavÃïa (S3 -na) as before 2 B1-3 ca instead of hi kho here only; B2 heva instead of hi, always 3 S3 repeats two other times the words rÃgaæ natthi- -rÆpesu \ # [page 043]# % XXXV. 71. 9] MIGAJùLAVAGGO DUTIYO 43% 15 Puna ca param UpavÃna bhikkhu manasà dhammaæ vi¤¤Ãya dhammapaÂisaævedÅ hi kho hoti || no ca dham- marÃgapaÂisaævedÅ || asantaæ ca ajjhattam dhammesu rÃgaæ Natthi me ajjhattaæ dhammesu rÃgo ti pajÃ- nÃti || || Yantam UpavÃna bhikkhu manasà dhammaæ vi¤¤Ãya {dhammapaÂisaævedÅ} hi kho hoti || no ca dhamma- rÃgapaÂisaævedÅ || asantaæ ca ajjhattaæ dhammesu rÃgam Natthi me ajjhattaæ dhammesu rÃgoti pajÃnÃti || evaæ kho UpavÃna sandiÂÂhiko dhammo hoti kÃliko ehipassiko opa- nayiko paccattaæ veditabbo vi¤¤ÆhÅti || || # SN_4,35(1).71 (9) ChaphassÃyatanikÃ1# 2 Yo hi koci bhikkhave bhikkhu channam phassÃyata- nÃnaæ samudaya¤ ca atthagama¤ ca assÃda¤ ca ÃdÅnava¤ ca nissaraïa¤ ca yathÃbhÆtaæ nappajÃnÃti || avusitaæ tena brahmacariyaæ Ãrakà so imasmà dhammavinayà ti || || 3 Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca || || EtthÃham bhante anassÃsiæ\ * 1*\ || aha¤hi bhante channam phassÃyatanÃnaæ samudaya¤ ca atthagama¤ ca assÃda¤ ca ÃdÅnava¤ ca nissaraïa¤ ca yathÃbhÆtaæ nappa- jÃnÃmÅti || || 4-6 Taæ kiæ ma¤¤asi bhikkhu || || Cakkhum etam mama eso ham asmi eso me attÃti samanupassassÅ ti || || No hetam bhante || || SÃdhu bhikkhu ettha ca te bhikkhu Cakkhu netaæ mama neso ham asmi na me so attÃti evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya sudiÂÂham bhavissati || esevanto duk- khassa || la || || 7-8 Jivhà etam mama eso ham asmi eso me attÃti samanupassasi || || No hetam bhante || || SÃdhu bhikkhu ettha ca te bhikkhu Jivhà netam mama neso ham asmi na me so attÃti evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya sudiÂÂhaæ bhavissati || esevanto duk- khassa || la || || 9 Manam- -esevanto dukkhassà ti\ * 2*\ || || \ -------------------------------------------------------------------------- 1 B1-2 anassassam always 2 9 is complete in B, missing in S1-3 \ # [page 044]# % 44 SAÊùYATANA-SAõYUTTA [XXXV. 72. 2% # SN_4,35(1).72 (10) ChaphassayÃtanikÃ2# 2 Yo hi koci bhikkhave\ * 1*\ bhikkhu channam phassÃyata- nÃnaæ samudÃya¤ ca atthagama¤ ca assÃda¤ ca ÃdÅnava¤ ca nissaraïa¤ ca yathÃbhÆtaæ nappajÃnÃti || avusitaæ tena brahmacariyam Ãrakà so\ * 2*\ imasmà dhammavinayÃti || || 3 Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca || || EtthÃham bhante anassÃsiæ || aha¤hi bhante channam phassÃyatanÃnaæ samudaya¤ ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ nappa- jÃnÃmÅti || || 4-6 Taæ kim ma¤¤asi bhikkhu Cakkhuæ netam mama neso ham asmi na meso attÃti samanupassasÅti || || Evam bhante || || SÃdhu bhikkhu || ettha ca te bhikkhu Cakkhu netam mama neso ham asmi na meso attÃti evam etaæ yathÃbhÆtam sammappa¤¤Ãya sudiÂÂhaæ bhavissati || evan te etaæ pathamam phassÃyatanam pahÅnam bhavissati Ãyatim apunabbhavÃya || la || || 7-8 Jivhà netam mama neso ham asmi na meso attÃti samanupassasÅti || || Evam bhante || || SÃdhu bhikkhu || ettha ca te bhikkhu Jivhà netam mama neso ham asmi na me so attÃti evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya sudiÂÂham bhavissati || evante etam catut- tham phassÃyatanam pahÅnam bhavissati Ãyatim apunab- bhavÃya || || pa || || 9 Manaæ netam mama neso ham asmi na me so attÃti samanupassasÅti || || Evam bhante || || SÃdhu bhikkhu || ettha ca te bhikkhu Mano netam mama neso ham asmi na meso attÃti evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya sudiÂÂham bhavissati || evam te etaæ chaÂÂham phassÃyatanam pahÅnam bhavissati Ãyatim apu- nabbhavÃyÃti || || # SN_4,35(1).73 (11) ChaphassÃyatanikÃ3# 2 Yo hi koci bhikkhave bhikkhu channam phassÃya- \ -------------------------------------------------------------------------- 1 Yo- bhikkhave is missing in S1-3 2 S1-3 ÃrakÃvaso here and further on \ # [page 045]# % XXXV. 78. 10] MIGAJùLAVAGGO DUTIYO 45% tanÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtam nappajÃnÃti || avusitam tena brahmacariyam Ãrakà so imasmà dhammavinayà ti || || 3 Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca || || EtthÃham bhante anassÃsiæ\ * 1*\ || aha¤hi bhante channam phassayÃtanÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ nappa- jÃnÃmÅti || || 4 Taæ kim ma¤¤asi bhikkhu || cakkhuæ niccaæ và aniccaæ và ti || || Aniccam bhante || || Yaæ panÃniccaæ dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kallan nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No etam bhante || || 5-8 Sotam || GhÃnam || Jivhà || KÃyo || 9 Mano nicco và anicco và ti || || Anicco bhante || || Yam panÃniccaæ dukkhaæ dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kallan nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante \ * 10*\ Evam passam bhikkhu sutavà ariyasÃvako cakkhus- mim pi nibbindati || manasmim pi nibbindati || || Nibbindaæ virajjati || virÃgà vimuccati || vimuttasmiæ vimuttam iti ¤Ãïaæ hoti || || KhÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyam nÃparam itthattÃyÃti pajÃnÃtÅti || || MigajÃlavaggo dutiyo\ * 2*\ || || Tassa uddÃnaæ || || MigajÃlena dve vuttà || CattÃro ca Samiddhinà || Upaseno UpavÃïo\ * 3*\ ca || ChaphassÃyatanikà tayo ti\ * 4*\ || || \ -------------------------------------------------------------------------- 1 S1 anassÃtam --pe--; B1-2 add panassassaæ 2 S1-3 sattamo 3 B1 upavÃno 4 B1 tatiyo ti \ # [page 046]# % 46 SAÊùYATANA-SAõYUTTA [XXXV. 74. 1% # CHAPTER III GILùNAVAGGO TATIYO# # SN_4,35(1).74 (1) GilÃna1# 1 SÃvatthi nidÃnaæ\ * 1*\ || || 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇ- kami || la || 3 Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Amukasmim bhante vihÃre a¤¤ataro bhikkhu navo appa¤¤Ãto\ * 2*\ ÃbÃdhiko dukkhito bÃÊhagilÃno || sÃdhu bhante Bhagavà yena so bhikkhu tenupasaÇkamatu anu- kampam upÃdÃyÃti || || 4 Atha kho Bhagavà navakavÃda¤ca sutvà gilÃnavÃ- da¤ca\ * 3*\ appa¤¤Ãto bhikkhÆti iti viditvà yena so bhikkhu tenupasaÇkami || || 5 Addasà kho so\ * 4*\ bhikkhu Bhagavantaæ dÆrato va\ * 5*\ Ãgacchantaæ || disvÃna ma¤cake sama¤copi\ * 6*\ || || 6 Atha kho Bhagavà tam bhikkhum etad avoca || || alam Ãgacchantaæ || disvÃna ma¤cake sama¤capi\ * 7*\ || santimÃni ÃsanÃni pa¤¤attÃni tatthÃhaæ nisÅdissÃmÅti || NisÅdi Bhagavà pa¤- ¤atte Ãsane || || 7 Nisajja kho Bhagavà tam bhikkhum etad avoca || || Kacci\ * 8*\ te bhikkhu khamanÅyaæ || kacci yÃpanÅyaæ ||\ * 9*\ kacci dukkhà vedanà paÂikkamanti no atikkamanti || patikammo- sÃnam pa¤¤Ãyati no abhikkamoti || || Na me bhante kha- manÅyaæ na yÃpanÅyaæ || bÃÊhà me dukkhà vedanà abhik- kamanti no paÂikkamanti || abhikkamosÃnam pa¤¤Ãyati no paÂikkamoti || || 8 Kacci te bhikkhu na ki¤ci kukkuccaæ na koci vip- paÂisÃroti || || Taggha me bhante anappakaæ kukkuccam\ * 10*\ anappako vippaÂisÃroti || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1-2 apa¤¤Ãto always 3 S1-3 add sutvà 4 Omitted by S1 and B1 5 Missing in B1 6 B1-2 samadhosi always; B1 samidhosi here only 7 S1 sama¤casi here only 8 B2 Kicci always 9 S1-3 ||pe || instead of kacci yÃ- 10 S1 anappakukkuccaæ \ # [page 047]# % XXXV. 75. 10] GILùNAVAGGO TATIYO 47% 9 Kacci pana tvaæ\ * 1*\ attà sÅlato na\ * 2*\ upavadatÅti || || No hetam bhante\ * 3*\ || || 10 No ce kira tvam bhikkhu attà sÅlato upavadati || atha bhikkhu\ * 4*\ {kismiæ} ca te kukkuccam ko ca\ * 4*\ vippaÂisÃroti || || Na khvÃham bhante sÅlavisuddhattham Bhagavatà dhammaæ desitam ÃjÃnÃmÅti || || 11 No ce kira tvam bhikkhu sÅlavisuddhattham mayà dhammaæ desitaæ ÃjÃnÃsi || atha kimatthaæ carahi\ * 5*\ tvam bhikkhu mayà dhammaæ desitam ÃjÃnÃsÅti || RÃgavirÃgatthaæ khvÃham bhante Bhagavatà dhammaæ desitam ÃjÃnÃmÅti || || 12 SÃdhu sÃdhu bhikkhu || SÃdhu kho tvam bhikkhu rÃgavirÃgattham mayà dhammaæ desitam ÃjÃnÃsi || rÃga- virÃgattho hi bhikkhu mayà dhammo desito || || 13 Taæ kim ma¤¤asi bhikkhu cakkhum niccaæ aniccaæ vÃti || Aniccam bhante || la || Sotaæ || GhÃnam || Jivhà || KÃyo || Mano nicco và anicco và ti || || Anicco bhante || || Yam panÃniccaæ dukkhaæ và sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ viparinÃmadhammaæ kallan nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || 14 Evam passam bhikkhu sutavà ariyasÃvako cakkhus- mim pi\ * 6*\ nibbindati || pe ||\ * 7*\ nÃparam itthattÃyÃti pajÃnÃtÅti || || 15 Idam avoca Bhagavà || attamano so bhikkhu Bhaga- vato bhÃsitam abhinandi || imasmiæ ca pana veyyÃkaraïas- miæ bha¤¤amÃne tassa bhikkhuno virajaæ vÅtamalaæ dhammacakkhum udapÃdi || || Yaæ ki¤ci samudaya- dhammaæ sabbantaæ nirodhadhammanti || || # SN_4,35(1).75 (2) GilÃna2# 1-10 [Exacky the same as in the preceding Sutta] \ -------------------------------------------------------------------------- 1 B1-2 te always 2 Missing in B 3 S3 Nakho me bhante attà sÅlato upavadatÅ ti 4 S3 omits bhikkhu and kho ca 5 S3 carasi always 6 In S1-3 only 7 More complete in B 1-2 \ # [page 048]# % 48 SAÊùYATANA-SAõYUTTA [XXXV. 75. 11% \ * 11*\ No ce kira tvam bhikkhu sÅlavisuddhattham mayà dhammam desitam ÃjÃnÃsi || atha kimatthaæ carahi tvam bhikkhu mayà dhammaæ desitam ajÃnÃsÅti || || AnupÃdÃparinibbÃïatthaæ khvÃham bhante Bhagavatà dhammaæ desitaæ ÃjÃnÃmÅti || || 12 SÃdhu sÃdhu bhikkhu || sÃdhu kho pana\ * 1*\ tvam bhik- khu anupÃdÃparinibbÃïattham mayà dhammaæ desitam ÃjÃnÃsi || anupÃdÃparinibbÃnattho hi bhikkhu mayà dhammo desito || || 13-14 [As in the preceding] 15 Idam avoca Bhagavà || || Attamano\ * 2*\ so bhikkhu Bhagavato bhÃsitam abhinandi || imasmi¤ca pana veyyÃ- karaïasmim bha¤¤amÃne tassa bhikkhussa\ * 3*\ anupÃdÃya Ãsavehi cittaæ vimuccatÅti || || # SN_4,35(1).76 (3) RÃdha1# 2 Atha kho Ãyasmà RÃdho || la || 3 Ekam antaæ nisinno kho Ãyasmà RÃdho Bhagavan- tam etad avoca || || SÃdhu me bhante Bhagavà saækhit- tena dhammaæ desetu || || SÃdhu me bhante Bhagavato dhammaæ sutvà eko vÆpakaÂÂho appamattako ÃtÃpÅ pahitatto viharey- yanti || || 4 Yaæ kho RÃdha aniccaæ tatra te chando pahÃtabbo || || 5-7 Ki¤ca RÃdha aniccaæ || || Cakkhuæ kho RÃdha aniccam || tatra te chando pahÃtabbo || || RÆpà aniccà || || Cakkhuvi¤¤Ãïam || || Cakkhusamphasso || || Yampidaæ cakkhusamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi aniccam tatra te chando pahatabbo || la || || 8-9 JivhÃ\ * 4*\ || KÃyo || || 10 Mano anicco tatra te chando pahÃtabbo || dhammà || manovi¤¤Ãïaæ || manosamphasso || Yampidam mano- samphassapaccayà uppajjati vedayitaæ sukhaæ và duk- khaæ và adukkham asukhaæ và || tam pi aniccaæ\ * 5*\ tatra te chando pahÃtabbo || \ -------------------------------------------------------------------------- 1 B1-2 omits pana 2 S3 adds ca 3 Missing in S3 4 Complete in S1-3 5 S1 dukkhaæ \ # [page 049]# % XXXV. 79. 4] GILùNAVAGGO TATIYO 49% 11 Yaæ kho RÃdha aniccaæ tatra te chando pahÃtabbo ti\ * 1*\ || || # SN_4,35(1).77 (4) RÃdha2# 4 Yaæ kho RÃdha dukkhaæ tatra te chando pahÃtabbo || || 5-10 Ki¤ca RÃdha dukkhaæ || || Cakkhu kho RÃdha duk- khaæ || tatra te chando pahÃtabbo || || RÆpà || || Cakkhuvi¤- ¤Ãïaæ || || Cakkhusamphasso || pe\ * 2*\ || Yam pidam manosam- phassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi dukkhaæ || tatra te chando pahÃtabbo || || 11 Yaæ kho RÃdha dukkhaæ tatra te chando pahÃtab- boti || || # SN_4,35(1).78 (5) RÃdha3# 4 Yo kho RÃdha anattà || tatra te chando pahÃtabbo || || 5-9 Ko ca RÃdha anattà || Cakkhuæ kho RÃdha anattà || tatra te chando pahÃtabbo || || RÆpà || || Cakkhuvi¤¤Ã- ïaæ || || Cakkhusamphasso || || Yampidam cakkhusam- phassapaccayà || la || || 10 Mano anattà || || Dhammà || || Manovi¤¤Ãïaæ || || Manosamphasso || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tampi anattà || tatra te chando pahÃtabbo || || 11 Yo kho RÃdha anattà || tatra te chando pahÃtabboti || || # SN_4,35(1).79 (6) Avijjà (1)# 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇ- kami || pe || || 3 Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Atthi nu kho bhante eko dhammo yassa pahÃnà bhikkhuno avijjà pahÅyati vijjà uppajjatÅti || || Atthi kho bhikkhu kho dhammo yassa pahÃnà bhikkhuno avijjà pahÅyati vijjà uppajjatÅti || || 4 Katamo pana bhante eko dhammo yassa pahÃnà bhik- khuno avijjà pahÅyati vijjà uppajjatÅti || || \ -------------------------------------------------------------------------- 1 11 is missing in S3 2 Less abridged in B1-2 \ # [page 050]# % 50 SAÊùYATANA-SAõYUTTA [XXXV. 79. 5% Avijjà kho bhikkhu eko dhammo yassa pahÃnà bhikkhuno avijjà pahÅyati vijjà uppajjatÅti || || 5 Katham pana bhante jÃnato katham passato bhik- khuno avijjà pahÅyati vijjà uppajatÅti || || 6 Cakkhuæ kho bhikkhu aniccato jÃnato passato bhik- khuno avijjà pahÅyati vijjà uppajjatÅti || || RÆpe || la || Yam- pidaæ cakkhusamphassapaccayà uppajjati sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi aniccato jÃnato passato bhikkhuno avijjà pahÅyati vijjà uppajjati || || 7-11 Jivhà || Mano\ * 1*\ || || 12 Evaæ kho bhikkhu jÃnato evam passato bhikkhuno avijjà pahÅyati vijjà uppajjatÅti || || # SN_4,35(1).80 (7) AvijjÃ2# 1-5 [As in the preceding] 6 Idha bhikkhu\ * 2*\ bhikkhuno sutaæ hoti Dhammà nÃlam abhinivesÃyÃti || ||\ * 3*\ Eva¤ce tam bhikkhu bhikkhuno sutaæ hoti Sabbe dhammÃ\ * 4*\ nÃlam abhinivesÃyÃti || so sabbam\ * 5*\ dhammam abhijÃnÃti || sabbaæ dhammam abhi¤¤Ãya sabbaæ dhammam parijÃnÃti\ * 6*\ || sabbaæ dhammam pari¤- ¤Ãya sabbanimittÃni a¤¤ato passati || cakkhum a¤¤ato pas- sati || rÆpe || cakkhuvi¤¤Ãïam || cakkhusamphassaæ || || pe || || yam pidaæ mano samphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ va || tam pi a¤¤ato passati || || 7 Evaæ kho bhikkhu jÃnato evam passato bhikkhuno avijjà pahÅyati vijjà uppajjatÅti || || # SN_4,35(1).81 (8) Bhikkhu# 2 Atha kho sambahulà bhikkhÆ yena Bhagavà tenupa- saÇkamiæsu || pe || || 3 Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam \ -------------------------------------------------------------------------- 1 Jivhà and Mano are complete in S1-3 2 S1-3 bhikkhave 3 S3 inserts so here 4 S1 dhamma; S3 dhamme 5 S1-3 sabba always 6 This phrase is missing in S1-3 \ # [page 051]# % XXXV. 81. 11] GILùNAVAGGO TATIYO 51% etad avocuæ || || Idha no bhante a¤¤atitthiyà paribbÃjakà amhe evam pucchanti || Kim atthi yam Ãvuso Samane Gotame\ * 1*\ brahmacariyam vussatÅti || || Evam puÂÂhà ma- yam bhante tesam a¤¤atitthiyÃnam paribbÃjakÃnam evam vyÃkaroma || Dukkhassa kho Ãvuso pari¤¤attham\ * 2*\ Bhaga- vati brahmacariyaæ vussatÅti || || Kacci mayam bhante evam puÂÂhà evaæ vyÃkaramÃnà vuttavÃdino ve\ * 3*\ Bhagavato homa || na ca Bhagavantam abhÆtena abbhÃcikkhÃma || dhammassa cÃnudhammaæ vyÃkaroma || na ca koci saha- dhammiko vÃdÃnuvÃdo\ * 4*\ gÃrayhaæ ÂhÃnam ÃgacchatÅ ti\ * 5*\ || || 4 Taggha tumhe bhikkhave evam puÂÂhà evaæ vyÃkara- mÃnà vuttavÃdino ceva me hotha || na ca mam abhÆtena abbhÃcikkhatha dhammassa cÃnudhammaæ vyÃkarotha || na ca koci sahadhammiko vÃdÃnuvÃdo gÃrayhaæ ÂhÃnam Ãgacchati || Dukkhassa hi bhikkhave pari¤¤attham mayi brahmacariyaæ vussati || || 5 Sace pana vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || Katamam pana tam Ãvuso dukkhaæ yassa\ * 6*\ pari¤¤Ãya Samaïe Gotame brahmacariyam vussatÅti || || Evaæ puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃnaæ paribbÃjakÃnam evaæ vyÃkareyyÃtha || || 6-11 Cakkhuæ kho Ãvuso dukkhaæ || tassa pari¤¤Ãya Bhagavati brahmacariyaæ vussati || RÆpà || la || || Yam pi- daæ cakkhusamphassapaccayà uppajjativedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi dukkhaæ tassa pari¤¤Ãya Bhagavati brahmacariyam vussati || || Mano dukkho || la || || Yampidam manosamphassapaccayà uppaj- jati vedayitaæ sukhaæ và dukkhaæ và adukkham asu- khaæ và || tam pi dukkhaæ tassa pari¤¤Ãya Bhagavati brahmacariyaæ vussati || ||\ * 7*\ Idaæ kho tam Ãvuso duk- khaæ || tassa pari¤¤Ãya Bhagavati brahmacariyam vussati || || \ -------------------------------------------------------------------------- 1 S3 Samano Gotamo 2 B1-2 pari¤¤attam 3 S3 ce; B1-2 ceva 4 S1-3 vÃdÃnupÃto always 5 S1-3 ÃgacchantÅti 6 Missing in S3 7 S1-3 vussatÅti; the rest of the paragraph is missing \ # [page 052]# % 52 SAÊùYATANA-SAõYUTTA [XXXV. 81. 12% 12 Evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃ- nam paribbÃjakÃnam evam vyÃkareyyÃthÃti || || # SN_4,35(1).82 (9) Loko# 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà || la || || 3 Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Loko loko ti bhante vuccati || || KittÃvatà nu kho bhante loko ti vuccatÅti || || LujjatÅti kho bhikkhu tasmà loko ti vuccati || || Ki¤ca lujjati || || 4-9 Cakkhu kho\ * 1*\ bhikkhu\ * 1*\ lujjati || || RÆpà lujjanti || || Cakkhuvi¤¤Ãïaæ lujjati || || Cakkhusamphasso lujjati || pe || || Yam pidaæ manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhaæ asukhaæ và || tam pi lujjati || || 10 LujjatÅti kho bhikkhu tasmà lokoti vuccatÅti || || # SN_4,35(1).83 (10) Phagguno# 2 Atha kho Ãyasmà Phagguno || la || 3 Ekam antaæ nisinno kho Ãyasmà Phagguno Bhaga- vantam etad avoca || || 4-6 Atthi nu kho bhante taæ\ * 2*\ cakkhuæ yena cakkhu- nà atÅte buddhe parinibbute chinnapapa¤ce chinnavaÂume pariyÃdiïïavaÂÂe\ * 3*\ sabbadukkhavÅtivatte pa¤¤ÃpayamÃno pa¤¤Ãpeyya || la || || 7-8 Atthi nu kho bhante sà jivhà yÃya jivhÃya atÅte buddhe parinibbute || la || pa¤¤Ãpeyya || la || || 9 Atthi nu kho bhante mano || yena manena atÅte buddhe parinibbute chinnapapa¤ce chinnavaÂume pariyÃdiïïavaÂÂe sabbadukkhavÅtivatte pa¤¤ÃpayamÃno pa¤¤ÃpeyyÃti || || 10-12 Natthi kho tam Phagguna cakkhuæ yena cak- khunà atÅte buddhe parinibbute chinnapapa¤ce chinna- vaÂume pariyÃdiïïavaÂÂe sabbadukkhavÅtivatte pa¤¤Ãpa- yamÃno pa¤¤Ãpeyya || la || || 13-14 Natthi kho sà Phagguna jivhà yÃya jivhÃya atÅte buddhe parinibbute || pe || pa¤¤Ãpeyya || la || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 Missing in S1-3 3 B1 -Ãdinnavatte \ # [page 053]# % XXXV. 84. 11] CHANNAVAGGO CATUTTHO 53% 15 Natthi kho so Phagguna mano yena manena atÅte buddhe parinibbute chinnapapa¤ce chinnavaÂume pariyÃ- diïïavaÂÂe sabbadukkhavÅtivatte pa¤¤ÃpayamÃno pa¤¤Ã- peyyÃti || || GilÃnavaggo tatiyo\ * 1*\ || Tassa uddÃnaæ || || GilÃnena dve vuttà || RÃdhena apare tayo || AvijjÃya\ * 2*\ ca dve vuttà || Bhikkhu Loko Phagguno ti || || # CHAPTER IV CHANNAVAGGO CATUTTHO# # SN_4,35(1).84 (1) Paloka# 2 Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇ- kami || pe || || 3 Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavan- tam etad avoca || || Loko loko ti bhante vuccati || kittÃvatà nu kho bhante loko ti vuccatÅ ti || || 4 Yaæ kho ùnanda palokadhammam ayaæ vuccati ariyassa vinaye loko || || Ki¤ca ùnanda palokadhammaæ || || 5-7 Cakkhuæ kho ùnanda palokadhammaæ || || RÆpà palokadhammà || || Cakkhuvi¤¤Ãïaæ palokadhammaæ || || Cakkhusamphasso palokadhammo || || Yampidaæ cakkhu- samphassapaccayà || la || tam pidam palokadhammam || || la || 8-9 Jivhà palokadhammà || || Rasà palokadhammà || || JivhÃvi¤¤Ãïam palokadhammaæ || JivhÃsamphasso palo- kadhammo || || Yam pidam jivhÃsamphassapaccayà || la || || 10 Mano palokadhammo || || Dhammà palokadhammà || || Manovi¤¤Ãïaæ palokadhammaæ || || Manosamphasso pa- lokadhammo || || Yampidam manosamphassapaccayà uppaj- jati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi palokadhammaæ || || 11 Yaæ kho ùnanda palokadhammam ayaæ vuccati ariyassa vinaye lokoti || || \ -------------------------------------------------------------------------- 1 S1-3 aÂÂhamo 2 S1-3 avijjÃyà \ # [page 054]# % 54 SAÊùYATANA-SAõYUTTA [XXXV. 85. 2% # SN_4,35(1).85 (2) Su¤¤a# 2-3 Atha kho Ãyasmà ùnando || la || Bhagavantam etad avoca || || Su¤¤o loko su¤¤o loko ti bhante vuccati || KittÃ- vatà nu kho bhante su¤¤o loko\ * 1*\ ti vuccati || || 4 Yasmà ca kho ùnanda su¤¤am attena và attaniyena và || tasmà Su¤¤o loko ti vuccati || || Ki¤ca ùnanda su¤¤am attena và attaniyena và || || 5-10 Cakkhuæ kho ùnanda su¤¤aæ attena và attani- yena và || || RÆpà su¤¤Ã attena và attaniyena và || || Cak- khuvi¤¤Ãïaæ su¤¤am attena và attaniyena và || || Cak- khusamphasso su¤¤o attena và attaniyena và || pe || || Yampidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi su¤¤am attena và attaniyena và || || 11 Yasmà ca kho ùnanda su¤¤am attena va attaniyena và || tasmà Su¤¤o loko ti vuccatÅ ti || || # SN_4,35(1).86 (3) SaÇkhitta# 3 Ekam antaæ nisinno kho Ãyasmà ùnando || la || Bhaga- vantam etad avoca || || SÃdhu me bhante Bhagavà saæ- khittena dhammaæ desetu || yam aham Bhagavato dhammaæ sutvÃ\ * 2*\ eko vupakaÂÂho appamatto ÃtÃpÅ pahitatto viharey- yan ti || || 4-6 Taæ kim ma¤¤asi ùnanda || || Cakkhuæ niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kallan nu tam samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || RÆpà niccà và aniccà và ti || || Aniccà bhante || || pe || || Cakkhuvi¤¤Ãïaæ || pe || Yam pidam cakkhusamphassapaccayà uppajjati vedÃyitaæ \ -------------------------------------------------------------------------- 1 S3 omits loko 2 S3 has desetvà instead of sutvà and repeats yam ahamo -desetvà \ # [page 055]# % XXXV. 87. 4] CHANNAVAGGO CATUTTHO 55% sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccam dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kallan nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || 7-9 Jivhà niccà và aniccà và ti || Aniccà bhante || || la || JivhÃvi¤¤Ãïaæ || || JivhÃsamphasso || la || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi niccaæ và aniccaæ và ti || Aniccam bhante || || Yam panÃniccam dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïamadhammaæ kallan nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || 10 Evam passam ùnanda sutavà ariyasÃvako cakkhus- mim pi nibbindati || la || cakkhusamphasse pi nibbindati || pe || || Yam pidam manosamphassapaccayà uppajjati veda- yitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tasmim pi nibbindati || || Nibbindaæ virajjati || virÃgà vimuccati || Vimuttasmiæ vimuttam iti ¤Ãïaæ hoti || || KhÅïà jÃti vusitaæ brahmacariyaæ kataæ karanÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).87 (4) Channa# 1 Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2 Tena kho pana samayena Ãyasmà ca SÃriputto Ãyasmà ca MahÃ-Cundo Ãyasmà ca Channo GijjhakÆÂe pabbate viharanti || || 3 Tena kho pana samayena Ãyasmà Channo ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || 4 Atha kho Ãyasmà SÃriputto sÃyaïhasamayam paÂi- \ -------------------------------------------------------------------------- \ # [page 056]# % 56 SAÊùYATANA-SAõYUTTA [XXXV. 87. 5% sallÃnà vuÂÂhito yenÃyasmà MahÃ-Cundo tenupasaÇkami || upasaÇkamitvà Ãyasmantam MahÃ-Cundam etad avoca || || ùyÃmÃvuso\ * 1*\ Cunda yenÃyasmà Channo tenupasaÇkamis- sÃma gilÃnapucchakà ti || || Evam Ãvuso ti kho Ãyasmà MahÃ-Cundo Ãyasmato SÃriputtassa paccassosi || || 5 Atha kho Ãyasmà ca SÃriputto Ãyasmà ca MahÃ-Cundo yenÃyasmà Channo tenupasaÇkamiæsu || upasaÇkamitvà pa¤¤atte Ãsane nisÅdiæsu || || 6 Nisajja kho Ãyasmà SÃriputto Ãyasmantaæ Channam etad avoca || || Kacci te Ãvuso Channa khamanÅyaæ kacci yÃpanÅyaæ kacci dukkhà vedanà paÂikkamanti no abhikka- manti || patikkamo sÃnam pa¤¤Ãyati no abhikkamo ti || || 7 Na me Ãvuso SÃriputta khamanÅyaæ na yÃpanÅyaæ || bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti || abhikkhamo sÃnam pa¤¤Ãyati no paÂikkamo ti || || 8 SeyyathÃpi Ãvuso balavà puriso tiïhena sikharena\ * 2*\ muddhÃnam\ * 3*\ abhimattheyya\ * 4*\ || evam eva kho Ãvuso adhimattà vÃtà muddhÃnam upahananti\ * 5*\ || || Na me Ãvuso khamanÅyaæ na yÃpanÅyam || pe || no paÂikkamo ti || || 9 SeyyathÃpi Ãvuso balavà puriso daÊhena varatta- khaï¬ena sÅse sÅsaveÂhaæ\ * 6*\ dadeyya || evam eva kho Ãvuso adhimattà me\ * 7*\ sÅse vedanÃ\ * 8*\ || || Na me Ãvuso khamanÅ- yaæ na yÃpanÅyaæ || pe || no patikkamo ti\ * 9*\ || || 10 SeyyathÃpi Ãvuso dakkho goghÃtako và goghÃtakan- tevÃsÅ và tiïhena govikantanena kucchiæ parikanteyya\ * 10*\ || evam eva kho me\ * 11*\ Ãvuso adhimattà vÃtà kucchim pari- kantanti\ * 12*\ || || Na me Ãvuso khamanÅyaæ || pe || no paÂik- kamo ti || || 11 SeyyathÃpi avuso dve balavanto\ * 13*\ purisà dubbala- taram purisaæ nÃnÃbÃhÃsu gÃhetvà aÇgÃrakÃsuyà santÃ- \ -------------------------------------------------------------------------- 1 S1-3 ayamÃ- 2 B1 pi khaggena 3 B1-2 muddhani 4 B1 S3 abhimatteyya 5 B1-2 uhananti 6 B1 -vedham; B2 -gevaæ 7 B1 vÃtà 8 B1-2 sÅsavedanà 9 B1-2 omit ti 10 B2 Oteyyuæ 11 In B2 only 12 B2 -kantenti 13 S1-3 balavante \ # [page 057]# % XXXV. 87. 15] CHANNAVAGGO CATUTTHO 57% peyyuæ samparitÃpeyyuæ\ * 1*\ || evam eva kho me\ * 2*\ Ãvuso adhimatto kÃyasmiæ dÃho\ * 3*\ || || Na me Ãvuso khamanÅyaæ na yÃpanÅyaæ || bÃÊhà me dukkhà vedanà abhikkamanti na paÂikkamanti || abhikkamo sÃnam pa¤¤Ãyati no paÂikkamo ti\ * 4*\ || || 12 Sattham Ãvuso SÃriputta ÃharissÃmi nÃvakaÇkhÃmi jÅvitunti || || 13 Mà Ãyasmà Channo sattham Ãharesi\ * 5*\ || || yÃpetÃyasmà Channo yÃpentam mayam Ãyasmantaæ Channaæ icchÃ- ma\ * 6*\ || || Sace Ãyasmato Channassa natthi sappÃyÃni bhojanÃni || aham Ãyasmato Channassa sappÃyÃni bhoja- nÃni pariyesissÃmi || || Sace Ãyasmato Channassa natthi sappÃyÃni bhesajjÃni || aham Ãyasmato Channassa sappÃyÃni bhesajjÃni pariyesissÃmi || || Sace Ãyasmato Channassa natthi patirÆpà upaÂÂhÃkà || aham Ãyasmantaæ Channam upaÂÂhahissÃmi || || Mà Ãyasmà Channo sattham Ãharesi || yÃpetÃyasmà Channo yÃpentam mayam Ãyasmantaæ Channam icchÃmà ti || || 14 Na me\ * 7*\ Ãvuso SÃriputta natthi sappÃyÃni bhojana- nÃni atthi me sappÃyÃni bhojanÃni || na pi me natthi\ * 8*\ sappÃyÃni bhesajjÃni\ * 9*\ atthi me sappÃyÃni bhesajjÃni\ * 9*\ || na pi me natthi patirÆpà upaÂÂhÃkà atthi me patirÆpà upaÂÂhÃkà || || Api ca me Ãvuso satthà pariciïïo dÅgharattaæ manÃpeneva no amanÃpena || etaæ hi Ãvuso sÃvakassa patirÆpaæ || || Yam satthÃram paricareyya manÃpeneva no amanÃpena tam\ * 10*\ anupavajjam Channo bhikkhu sattham ÃharissatÅti evam etam Ãvuso SÃriputta dhÃrehÅ ti || || 15 PuccheyyÃma mayam Ãyasmantam Channam\ * 11*\ ki¤cid eva desaæ sace Ãyasmà Channo okÃsam karoti pa¤hassa veyyÃkaraïÃyà ti || || \ -------------------------------------------------------------------------- 1 Missing in B1 2 In B2 only 3 S1-3 ¬Ãho 4 B1 omits ti 5 B1-2 Ãharasi always; B2 omits sattham here 6 B1 icchÃmmÃti 7 S1-3 Ime instead of Na me 8 S1-3 repeat atthi me sappÃyÃni bhojÃnÃni (S1 omitting me) 9 S1-3 bhojanÃni 10 Missing in S1-3 11 Missing in S1-3 \ # [page 058]# % 58 SAÊùYATANA-SAõYUTTA [XXXV. 87. 16% PucchÃvuso SÃriputta sutvà vedissÃmÃti\ * 1*\ || || 16 Cakkhum Ãvuso Channa cakkhuvi¤¤Ãïaæ cakkhu- vi¤¤Ãïavi¤¤Ãtabbe dhamme Etam mama eso ham asmi eso me attÃti samanupassasi || Sotam || GhÃnam || || Jivham\ * 2*\ Ãvuso Channa jivhÃvi¤¤Ãïaæ jivhÃvi¤¤Ãïavi¤¤Ãtabbe dhamme Etam mama eso ham asmi eso me attÃti samanu- passasi || KÃyam || Manam Ãvuso Channa manovi¤- ¤Ãïam manovi¤¤Ãïavi¤¤Ãtabbe dhamme Etam mama eso ham asmi eso me attÃti samanupassasÅti || || 17 Cakkhum Ãvuso SÃriputta cakkhuvi¤¤Ãïaæ cakkhu- vi¤¤Ãïavi¤¤Ãtabbe dhamme Netam mama neso ham asmi na meso attÃti samanupassÃmi || Sotam || GhÃnam || Jivham Ãvuso SÃriputta jivhÃvi¤¤Ãïam jivhÃvi¤¤Ãïa vi¤¤Ãtabbe dhamme Netam mama neso ham asmi na meso attÃti samanupassÃmi || KÃyam || Manam Ãvuso SÃriputta mano- vi¤¤Ãïam manovi¤¤Ãïavi¤¤Ãtabbe dhamme Netam mama neso ham asmi na meso attÃti samanupassÃmÅ ti || || 18 Cakkhusmim Ãvuso Channa cakkhuvi¤¤Ãïe cakkhu- vi¤¤Ãïavi¤¤Ãtabbesu dhammesu kiæ disvà kim abhi¤¤Ãya cakkhuæ cakkhuvi¤¤Ãïaæ cakkhuvi¤¤Ãïavi¤¤Ãtabbe- dhamme Netam mama neso ham asmi na meso attÃti sama- nupassasi || Sotasmim || GhÃnasmim || JivhÃya Ãvuso Channa jivhavi¤¤Ãïavi¤¤Ãtabbesu dhammesu kiæ disvà kim abhi¤- ¤Ãya jivhaæ jivhÃvi¤¤Ãïaæ jivhÃvi¤¤Ãtabbe dhamme Netam mama neso ham asmi na meso attÃti samanu- passasi || KÃyasmim Ãvuso || Manasmim Ãvuso Channa manovi¤¤Ãïe manovi¤¤Ãïavi¤¤Ãtabbesu dhammesu kiæ disvà kim abhi¤¤Ãya manam manovi¤¤Ãïe manovi¤¤Ãïa- vi¤¤Ãtabbe dhamme Netam mama neso ham asmi nameso attÃti samanupassasÅ ti || || 19 Cakkhusmim Ãvuso SÃriputta cakkhuvi¤¤Ãïe cakkhu- vi¤¤Ãïavi¤¤Ãtabbesu dhammesu nirodham disvà nirodham abhi¤¤Ãya cakkhu cakkhuvi¤¤Ãïam cakkhuvi¤¤Ãïavi¤¤Ã- tabbe dhamme Netam mama neso ham asmi na meso attÃti samanupassÃmi || Sotasmiæ || GhÃnasmiæ || JivhÃya Ãvuso SÃriputta jivhÃvi¤¤Ãïe jivhÃvi¤¤Ãïaæ jivhÃvi¤¤Ãïa- \ -------------------------------------------------------------------------- 1 S1 vedissÃmÅti; S3 desissÃmÃti 2 S1-3 jivhà \ # [page 059]# % XXXV. 87. 26] CHANNAVAGGO CATUTTHO 59% vi¤¤Ãtabbe dhamme Netam mama neso ham asmi na meso attÃti samanupassÃmi || KÃyasmim || Manasmim Ãvuso SÃriputta manovi¤¤Ãïe manovi¤¤Ãïavi¤¤Ãtabbesu dham- mesu nirodhaæ disvà nirodham abhi¤¤Ãya manam mano- vi¤¤Ãïam manovi¤¤Ãïavi¤¤Ãtabbe dhamme Netam mama neso ham asmi na meso attÃti samanupassÃmÅti || || 20 Evaæ vutte Ãyasmà MahÃ-Cundo Ãyasmantaæ Chan- nam etad avoca || || Tasmà ti ha Ãvuso Channa idam pi tassa Bhagavato sÃsanam niccakappaæ sÃdhukam manasi kÃtabbaæ || || Nissitassa calitam anissitassa calitaæ\ * 1*\ natthi || calite asati passaddhi hoti || passaddhiyà sati nati na hoti || natiyà asati agatigati\ * 2*\ na hoti || agatigatiyÃ\ * 3*\ asati cutupapÃto na hoti || cutupapÃte\ * 4*\ asati nevidha na huraæ na ubhayam antarena esevÃnto dukkhassÃti || || 21 Atha kho Ãyasmà ca SÃriputto Ãyasmà ca MahÃ-Cundo Ãyasmantaæ Channam iminà ovÃdena ovÃditvà uÂÂhÃyasanà pakkamiæsu || || 22 Atha kho Ãyasmà Channo acirapakkantesu tesu Ãyas- mantesu sattham Ãharesi || || 23 Atha kho Ãyasmà SÃriputto yena Bhagavà tenupasaÇ- kami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 24 Ekam antaæ nisinno kho Ãyasmà SÃriputto Bhaga- vantam etad avoca || || ùyasmatà bhante Channena sattham Ãharitaæ || tassa kà gati ko abhisamparÃyo ti || || Nanu te SÃriputta Channena bhikkhunà sammukhà yeva anupavajjatà vyÃkatà ti || || 25 Atthi bhante Pubbavijjhanam\ * 5*\ nÃma VajjigÃmo || tatthÃyasmato Channassa mittakulÃni suhajjakulÃni upavaj- jakulÃnÅti || || 26 Honti hete SÃriputta Channassa bhikkhuno mittaku- lÃni\ * 6*\ suhajjakulÃni upavajjakulÃni || na kho panÃham SÃri- \ -------------------------------------------------------------------------- 1 S3 omits ani- calitaæ 2 B1-2 Ãgati- 3 S1-3 -gatiæ 4 S1-3 cutÆppà te: cutÆppÃtona hoti is missing in S1 5 S1-3 pubbaviciraæ 6 S3 omits Channassa bhikkhuno mitta; S1 Channasa only \ # [page 060]# % 60 SAÊùYATANA-SAõYUTTA [XXXV. 88. 2% putta ettÃvatà Sa-upavajjo\ * 1*\ ti vadÃmi || || Yo kho SÃriputta ta¤ ca kÃyaæ nikkhipati a¤¤a¤ca kÃyam upÃdiyati || tam ahaæ Sa-upavajjo ti vadÃmi || tam Channassa bhikkhuno natthi || || Anupavajjaæ Channena bhikkhunà sattham Ãharitanti evam etam SÃriputta dhÃrehÅti || || # SN_4,35(1).88 (5) Puïïa# 2 Atha kho Ãyasmà Puïïo\ * 3*\ yena Bhagavà tenupasaÇ- kami || upasaÇkamitvà || pe || || 3 Ekam antaæ nisinno kho Ãyasmà Puïïo Bhagavantam etad avoca || || SÃdhu me bhante Bhagavà saækhittena dhammaæ desetu || yam aham Bhagavato dhammaæ sutvà eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto vihareyyanti || || 4 Santi kho Puïïà cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || tassa tam abhi- nandato abhivadato ajjhosÃya tiÂÂhato uppajjati nandi || nandisamudayà dukkhasamudayo PuïïÃti vadÃmi || || Santi kho Puïïa sotavi¤¤eyyà saddà || || GhÃnavi¤¤eyyà gandhà || || JivhÃvi¤¤eyyà rasà || || KÃyavi¤¤eyyà phoÂ- Âhabbà || || Santi kho Puïïa manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || tassa tam abhinandato abhivadato ajjhosÃya tiÂÂhato uppajjati nandi || nandisamudayà dukkhasamudayo PuïïÃti vadÃmi || 5 Santi ca kho Puïïa cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhita rajanÅyà || ta¤ce\ * 3*\ bhikkhu nÃbhinandati nÃbhivadati nÃjjhosÃya\ * 4*\ tiÂÂhati || tassa tam anabhinandato anabhivadato anajjhosÃya tiÂÂhato\ * 5*\ niruj- jhati nandi\ * 6*\ || nandinirodhà dukkhanirodho PuïïÃti vadÃmi || pe || || Santi kho Puïïa manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || ta¤ce \ -------------------------------------------------------------------------- 1 S1-3 sà 2 S3 Punno here only 3 S1-3 ta¤ca 4 S1-3 na ajjhosÃya 5 S3 inserts here nnandÅnirujjhÃsÃya tiÂÂhato 6 S1-3 have nandÅ nirujjhati here and further on \ # [page 061]# % XXXV. 88. 9] CHANNAVAGGO CATUTTHO 61% bhikkhu nÃbhinandati nÃbhivadati nÃjjhosÃya tiÂÂhati || tassa tam anabhinandato anabhivadato anajjhosÃya tiÂÂhato nirujjhati nandi || nandinirodhà dukkhanirodho PuïïÃti vadÃmi || || 6 Iminà tvam Puïïa mayà saÇkhittena ovÃdena ovÃdito katamasmiæ janapade viharissasÅti || || Atthi\ * 1*\ bhante SunÃparanto\ * 2*\ nÃma janapado tatthÃham viharissÃmÅti || || 7 Caï¬Ã kho Puïïa SunÃparantakà manussà pharusà kho Puïïa SunÃparantakà manussà || sace tvam\ * 3*\ Puïïa SunÃparantakà manussà akkosissanti paribhÃsissanti tatra te Puïïa kinti bhavissatÅ ti || || Sace mam bhante SunÃparantakà manussà akkosissanti paribhÃsissanti tatra me evam bhavissati || Bhaddakà vatime\ * 4*\ SunÃparantakà manussà subhaddakà vatime SunÃ- parantakà manussà || yam maæ nayime pÃïinà pahÃraæ dentÅti || evam ettha Bhagavà bhavissati evam ettha Sugata bhavissatÅti || || 8 Sace pana te Puïïa SunÃparantakà manussà pÃïinà pahÃram dassanti tatra pana\ * 5*\ te Puïïa kinti bhavissatÅ- ti || || Sace mam bhante SunÃparantakà manussà pÃïinà pahÃ- raæ dassanti tatra me evam bhavissati || Bhaddakà vatime SunÃparantakà manussà subhaddakà vatime SunÃparan- takà manussà || yam maæ na yime le¬¬unà pahÃraæ dentÅti || Evam ettha bhagavà bhavissati evam ettha Sugata bhavissatÅ ti || || 9 Sace pana te Puïïa SunÃparantakà manussà le¬¬unà pahÃraæ dassanti tatra pana te Puïïa kinti bhavissatÅti || || Sace me bhante SunÃparantakà manussà le¬¬unà pahÃraæ dassanti tatra me evam bhavissati || Bhaddakà vatime SunÃparantakà manussà subhaddakà vatime SunÃ- parantakà manussà || Yam maæ na yime daï¬ena pahÃraæ \ -------------------------------------------------------------------------- 1 S3 inserts me 2 S1-3 waver between SunÃ-, SÆnÃ-, SuïÃ-, SÆïÃ- 3 B1 yaætaæ 4 S3 vative; S1 vatikÃme 5 Missing in S1-3 \ # [page 062]# % 62 SAÊùYATANA-SAõYUTTA [XXXV. 88. 10% dentÅti || Evam ettha Bhagavà bhavissati evam ettha Sugata bhavissatÅti || || 10 Sace pana te Puïïa SunÃparantakà manussà daï¬ena pahÃram dassanti tatra pana te Puïïa kinti bhavissatÅti || || Sace me bhante SunÃparantakà manussà daï¬ena pahÃram dassanti\ * 1*\ tatra me evam bhavissati || Bhaddakà vatime SunÃparantakà manussà subhaddakà vatime SunÃ- parantakà manussà || yam maæ na yime satthena pahÃraæ dentÅti evam ettha Bhagavà bhavissati evam ettha Sugata bhavissatÅti || || 11 Sace pana te Puïïa SunÃparantakà satthena pahÃraæ dassanti tatra pana te Puïïa Kinti bhavissatÅti || || Sace me bhante SunÃparantakÃmanussÃsatthena pahÃraæ dassanti\ * 2*\ tatra me evam bhavissati || Bhaddakà vatime SunÃparantakà manussà subhaddakà vatime SunÃparan- takà manussà || yam maæ na yime tiïhena\ * 3*\ satthena jÅvità voropentÅti evam ettha Bhagavà bhavissati evam ettha Sugata bhavissatÅti || || 12 Sace pana tvam\ * 4*\ Puïïa SunÃparantakà manussà tiïhena satthena jÅvitÃ\ * 5*\ voropessanti tatra pana te Puïïa kinti bhavissatÅti || || Sace mam\ * 6*\ bhante SunÃparantakà manussà tiïhena satthena jÅvità voropessanti tatra me evam bhavissati || Santi kho tassa\ * 7*\ Bhagavato sÃvakà kÃyena ca jÅvitena ca aÂÂhiyamÃnà harÃyamÃnà jigucchamÃnà satthahÃrakam pariyesanti || tam me idaæ apariyiÂÂha¤¤eva\ * 8*\ satthahÃra- kam laddhanti evam ettha Bhagavà bhavissati evam ettha Sugata bhavissatÅti || || 13 SÃdhu sÃdhu Puïïa sakkhasi\ * 9*\ kho tvam iminà damÆpasamena samannÃgato SunÃparantakasmiæ jana- pade vatthuæ || yassadÃni tvam Puïïa kÃlam ma¤¤asÅti || || 14 Atha kho Ãyasmà Puïïo Bhagavato vacanam abhi- nanditvà anumoditvà uÂÂhÃyÃsanà Bhagavantam abhivÃde- \ -------------------------------------------------------------------------- 1 S1 dassenti here and further on 2 S3 has dassenti here only 3 Missing in B1 4 B1-2 te 5 S3 inserts na here 6 B1-2 me 7 Missing in S1-3 8 S1-3 aparoyiÂÂhaæ mamevà (or vaceva? in S1) 9 B1-3 sakkhissasi \ # [page 063]# % XXXV. 89. 8] CHANNAVAGGO CATUTTHO 63% tvà padakkhiïaæ katvà senÃsanaæ saæsÃmetvà pattacÅva- ram ÃdÃya yena SunÃparanto janapado || tena cÃrikam pakkÃmi || || Anupubbena cÃrikaæ caramÃno yena SunÃ- paranto janapado tad avasari || tatra sudam Ãyasmà Puïïo SunÃparantasmiæ janapade viharati || || 15 Atha kho Ãyasmà Puïïo teneva antaravassena pa¤ca- mattÃni upÃsakasatÃni paÂipÃdesi ||\ * 1*\ teneva antaravassena\ * 2*\ tisso vijjà sacchÃkÃsi || teneva anataravassena parinibbÃyi || || 16 Atha kho sambahulà bhikkhÆ yena Bhagavà tenupa- saÇkamiæsu || pe || || 17 Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || Yo\ * 3*\ so bhante Puïïo nÃma kulaputto Bhagavatà saækhittena ovÃdena ovÃdito so kÃlaæ kato || tassa kà gati ko abhisamparÃyo ti || || Paï¬ito bhikkhave Puïïo kulaputto ahosi || paccapÃdi\ * 4*\ dhammassa cÃnudhammam\ * 5*\ na ca maæ\ * 6*\ dhammÃdhika- raïaæ vihesesi || || Parinibbuto bhikkhave Puïïo kulaputto- ti || || # SN_4,35(1).89 (6) BÃhiyo# 2 Atha kho Ãyasmà BÃhiyo yena Bhagavà tenupasaÇ- kami || la || || 3 Ekam antaæ nisinno kho Ãyasmà BÃhiyo Bhagavan- tam etad avoca || || SÃdhu me bhante Bhagavà saÇ- khittena dhammaæ desetu || yam aham Bhagavato dhammaæ sutvà eko vÆpakaÂÂho appamatto ÃtÃpÅ pÃhi- tatto vihareyyan ti || || 4-8 Taæ kim ma¤¤asi BÃhiya cakkhuæ niccaæ và aniccaæ vÃti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukkaæ vÃti || || Dukkhaæ bhante || || Yam panÃniccaæ dukkhaæ viparinÃmadhammaæ kallaæ nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || \ -------------------------------------------------------------------------- 1 So S3; S1 paÂipaddÂsi; B1 paÂivedesi; B2 paÂidesesi 2 S1 inserts vata 3 Missing in S1-3 4 B1 saccavÃdÅ 5 S1-3 dhammassÃnudhammaæ 6 S1 na pi 7 B2 BÃhÅriyo-a always \ # [page 064]# % 64 SAÊùYATANA-SAõYUTTA [(XXXV. 89. 9% No hetam bhante || || RÆpà niccà và aniccà vÃti || || Aniccà bhante Cakkhuvi¤¤Ãïam || || Cakkhusamphasso || la || || 9 Yam idam manosamphassapaccayà uppajjati vedayi- taæ sukhaæ và dukkhaæ và adukkham asukham và || tam pi niccaæ và aniccaæ vÃti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ vÃti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ viparinÃmadhammaæ kallan nu tam anupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || 10 Evam passaæ BÃhiya\ * 1*\ sutavà ariyasÃvako cak- khusmim pi || rÆpesu pi || cakkhuvi¤¤Ãïe pi || cakkhusam- phasse pi || pe || yampidam manosamphassapaccayà uppajjati vedayitaæ sukkhaæ và dukkhaæ và adukkham asukhaæ và || tasmim pi nibbindati || nibbindaæ virajjati || virÃgà vimuccati || Vimuttasmim pÅ vimuttam iti ¤Ãïaæ hoti || || KhÅïà jÃti vusitam brahmacariyaæ kataæ kara- ïÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || 11 Atha kho Ãyasmà BÃhiyo Bhagavato bhÃsitam abhi- nanditvà anumoditvà uÂÂhÃyÃsanà Bhagavantam abhivÃ- detvà padakkhiïaæ katvà pakkÃmi || || 12 Atha kho Ãyasmà BÃhiyo eko vupakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirasseva yassatthÃya kula- puttà sammadeva agÃrasmà anagÃriyam pabbajanti || tadanuttaram brahmacariyapariyosÃnaæ diÂÂheva dhamme sayam abhi¤¤Ãya sacchikatvà upasampajja vihÃsi\ * 2*\ || || KhÅïà jÃti vusitam brahmacariyam kataæ karaïÅyaæ nÃparam itthattÃyÃti abbha¤¤Ãsi || || 13 A¤¤ataro ca panÃyasmà BÃhiyo arahataæ ahosÅti || || # SN_4,35(1).90 (7) Eja1# 2 Ejà bhikkhave rogo ejà gaï¬o ejà sallaæ || tasmà ti ha bhikkhave tathÃgato anejo viharati vÅtasallo || || \ -------------------------------------------------------------------------- 1 B2 BÃhÅra here only 2 B1-2 viharati \ # [page 065]# % XXXV. 90. 11] CHANNAVAGGO CATUTTHO 65% 3 Tasmà ti ha bhikkhave bhikkhu ce pi ÃkaÇkheyya anejo vihareyya vÅtasalloti || 4 Cakkhuæ na ma¤¤eyya cakkhusmiæ na ma¤¤eyya cakkhuto na ma¤¤eyya Cakkhu me ti na ma¤¤eyya || || RÆpe na ma¤¤eyya || rÆpesu na ma¤¤eyya || rÆpato na ma¤¤eyya || RÆpà me ati na ma¤¤eyya || || Cakkhuvi¤¤Ã- ïaæ na ma¤¤eyya cakkhuvi¤¤Ãïasmiæ na ma¤¤eyya cakkhuvi¤¤Ãïato na ma¤¤eyya Cakkhuvi¤¤Ãïam me ti na ma¤¤eyya || || Cakkhusamphassaæ na ma¤¤eyya cak- khusamphassasmiæ na ma¤¤eyya cakkhusamphassato na ma¤¤eyya Cakkhusamphasso me ti na ma¤¤eyya || || Yampidaæ cakkhusamphassapaccayà uppajjati vedayitam sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤eyya tasmim pi na ma¤¤eyya tato pi na ma¤- ¤eyya Tam me ti na ma¤¤eyya || || 5-6 Sotaæ na ma¤¤eyya || || GhÃnaæ na ma¤¤eyya || || 7 Jivhaæ na ma¤¤eya || Jivhà na ma¤¤eyya || JivhÃto na ma¤¤eyya || Jivhà me ti na ma¤¤eyya || || Rase na ma¤¤eyya || pe || JivhÃvi¤¤Ãïaæ na ma¤¤eyya || JivhÃ- samphassaæ na ma¤¤eyya || || Yampidaæ jivhÃsamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤eyya tasmim pi na ma¤¤eyya tato pi na ma¤¤eyya Tam me ti na ma¤¤eyya || || 8 KÃyaæ na ma¤¤eyya || || 9 Manaæ na ma¤¤eyya manasmiæ na ma¤¤eya manato na ma¤¤eyya Mano me ti na ma¤¤eyya || || Dhamme na ma¤¤eyya || || Manovi¤¤Ãïaæ || || Manosamphassaæ || || Yam pidam manosamphassapaccayà uppajjati || vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤eyya tasmim pi na ma¤¤eyya tato pi na ma¤- ¤eyya tam me ti na ma¤¤eyya || || 10 Sabbaæ na ma¤¤eyya || sabbasmiæ na ma¤¤eyya || sabbato na ma¤¤eyya || Sabbam me ti na ma¤¤eyya || || 11 So evam ama¤¤amÃno\ * 1*\ na ki¤ci pi\ * 2*\ loke upÃdiyati || anupÃdiyaæ na paritassati || aparitassaæ paccatta¤¤eva \ -------------------------------------------------------------------------- 1 S1-3 nama¤¤mÃno 2 Missing in B1-2 \ # [page 066]# % 66 SAÊùYATANA-SAõYUTTA [XXXV. 91. 2% parinibbÃyati || || KhÅïà jÃti vusitam brahmacariyam kataæ karaïÅyaæ nÃparam itthÃyÃti pajÃnÃtÅti || || # SN_4,35(1).91 (8) Eja2# 2 Ejà bhikkhave rogo ejà gaï¬o ejà sallaæ || tasmà ti ha bhikkhave tathÃgato anejo viharati vÅtasallo || || 3 Tasmà ti ha bhikkhave bhikkhu\ * 1*\ ÃkaÇkheyya anejo vihareyya vÅtasallo ti || || 4-6 Cakkhuæ na ma¤¤eyya || cakkhusmiæ na ma¤¤eyya cakkhuto na ma¤¤eyya || Cakkhu me ti na ma¤¤eyya || || RÆpe na ma¤¤eyya || || Cakkhuvi¤¤Ãïaæ || || Cakkhusam- phassaæ || || Yam pidaæ cakkhusamphassapaccayà uppaj- jati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤eyya tato pi na ma¤¤eyya Tam me ti na ma¤¤eyya || || Yaæ hi bhikkhave ma¤¤ati yasmim ma¤¤ati yato ma¤¤ati yam Me ti ma¤¤ati || tato taæ hoti a¤¤athà || a¤¤athÃbhÃvÅ bhavasatto\ * 2*\ loko bhavam evÃbhi- nandati || pe || 7-8 Jivhaæ na ma¤¤eyya jivhÃya na ma¤¤eyya jivhato na ma¤¤eyya Jivhà me ti na ma¤¤eyya || || Rase na ma¤- ¤ati || || JivhÃvi¤¤Ãïaæ || || JivhÃsamphassaæ || || Yam pidaæ jivhà samphassapaccayà uppajjati vedayitaæ su- khaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤eyya tasmim pi na ma¤¤eyya tato pi na ma¤¤eyya Tam me ti na ma¤¤eyya || || Yaæ hi bhikkhave ma¤¤ati yasmiæ ma¤¤ati yato ma¤¤ati yam Me ti ma¤¤ati || tato taæ hoti a¤¤athà a¤¤athÃbhÃvÅ bhavasatto loko bhavam evÃbhinandati || pe || || 9 Manaæ na ma¤¤eyya manasmiæ na ma¤¤eyya manato na ma¤¤eyya Mano me ti na ma¤¤eyya || || Dhamme || || Manovi¤¤Ãïaæ || || Manosamphassaæ || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na ma¤¤eyya tasmim pi na ma¤¤eyya Tam me ti na ma¤- ¤eyya || || Yaæ hi bhikkhave ma¤¤ati tasmim ma¤¤ati || \ -------------------------------------------------------------------------- 1 B1-2 insert ce pi 2 B2 vibhava- always \ # [page 067]# % XXXV. 93. 3] CHANNAVAGGO CATUTTHO 67% yato ma¤¤ati yam Me ti ma¤¤ati tato taæ hoti a¤¤athà || a¤¤athÃbhÃvÅ bhavasatto loko bhavam evÃbhinandati || || 10 YÃvatà bhikkhave khandhà dhÃtu Ãyatanà ||\ * 1*\ tam pi na ma¤¤eyya tasmim pi na ma¤¤eyya tato pi na ma¤¤eyya Tam me ti na ma¤¤eyya || so evam ama¤¤amÃno na ki¤ci loko upÃdiyati || anupÃdiyaæ na paritassati || aparitassaæ paccatta¤¤eva parinibbÃyati || || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyà ti pajanÃtÅti || || # SN_4,35(1).92 (9) Dvayam1# 2 Dvayaæ vo bhikkhave desissÃmi || taæ suïÃtha || || Ki¤ci bhikkhave dvayaæ || || 3 Cakkhu¤ca rÆpÃ\ * 2*\ ca || Sota¤ceva saddÃ\ * 3*\ ca || GhÃna¤- ceva gandhÃ\ * 4*\ ca || Jivhà ca rasà ca || KÃyo ca phoÂÂhabbÃ\ * 5*\ ca || Mano\ * 6*\ ca dhammÃ\ * 7*\ ca || || Idaæ vuccati\ * 8*\ bhikkhave dvayaæ || || 4 Yo\ * 9*\ bhikkhave evaæ vadeyya Aham etaæ dvayam paccakkhÃya a¤¤aæ\ * 10*\ dvayam pa¤¤ÃpessÃmÅti || tassa vÃcÃ- vatthukam\ * 11*\ evassa puÂÂho ca na sampÃyeyya\ * 12*\ || uttari¤ca vighÃtam Ãpajjeyya || || 5 Taæ kissa hetu || yathà tam bhikkhave avisayas- minti\ * 13*\ || || # SN_4,35(1).93 (10) Dvayam2# 2 Dvayam bhikkhave paÂicca vi¤¤Ãïaæ sambhoti || || Katha¤ca bhikkhave dvayam paÂicca vi¤¤Ãïaæ sam- bhoti || || 3 Cakkhu¤ca paÂicca rÆpe ca uppajjati cakkhuvi¤¤Ã- ïaæ\ * 14*\ || || Cakkhu aniccam vipariïÃmi\ * 15*\ a¤¤athÃbhÃvi || \ -------------------------------------------------------------------------- 1 B 1-2 khandha-; B2 -Ãyatanaæ 2 S1-3 rÆpa¤ 3 S1-3 saddaÇ 4 S1 gandho; S3 gandha¤ 5 S1-3 poÂÂhabbo 6 S3 mana¤; omitted with ca by S1 7 S3 dhamme 8 S3 vo 9 S1 vo; S3 ve 10 S1-3 a¤¤a 11 So B1 (okap); B2 -vatthud; S1-3 vatthur 12 S1 samphÃyeyya; B2 sampÃseyya 13 S1 assasÃminti 14 S3 adds avi¤¤Ãnaæ 15 S1-3 -ïÃmaæ; B1 has only vipari \ # [page 068]# % 68 SAÊùYATANA-SAõYUTTA [XXXV. 93. 4% rÆpà aniccà vipariïÃmino a¤¤athÃbhÃvino Itthetaæ dvayaæ cala¤ceva\ * 1*\ vyaya¤ca\ * 2*\ aniccaæ vipariïÃmi a¤¤a- thÃbhÃvi || cakkhuvi¤¤Ãïam aniccaæ vipariïÃmi a¤¤athÃ- bhÃvi || || Yo pi hetu yo pi paccayo cakkhuvi¤¤Ãïassa uppÃdÃya || so pi hetu so pi paccayo anicco vipariïÃmÅ a¤¤athÃbhÃvÅ || aniccaæ kho pana bhikkhave paccayam paÂicca uppannaæ\ * 3*\ cakkhuvi¤¤Ãïaæ || kuto niccam bhavissati || || YÃ\ * 4*\ kho bhikkhave imesam tiïïam dhammÃ- naæ saÇgati sannipÃto samavÃyo || ayaæ vuccati bhikkhave\ * 5*\ cakkhusamphasso || cakkhusamphasso pi anicco vipariïÃmÅ a¤¤athÃbhÃvÅ || yo pi hetu yo pi paccayo cakkhusamphas- sassa uppÃdÃya so pi hetu so pi paccayo anicco vipariïÃmÅ a¤¤athÃbhavÅ || aniccaæ kho pana bhikkhave paccayam paÂicca uppanno cakkhusamphasso kuto nicco bhavissati || PhuÂÂho\ * 6*\ bhikkhave vedeti phuÂÂho ceteti phuÂÂho sa¤jÃnÃti || itthete pi\ * 7*\ dhammà calà ceva vyayà ca aniccà vipariïÃmino a¤¤athÃbhÃvino || || 4 Sota¤ ca paticca saddecuppajjati sotavi¤¤Ãïaæ || pe || || 5 GhÃna¤ca paÂicca gandhe cuppajjati ghÃnavi¤¤Ãïaæ || pe || || 6 Jivha¤ca paÂicca rase ca uppajjati jivhÃvi¤¤Ãïam || jivhà aniccà vipariïÃmÅ a¤¤athÃbhÃvÅ || rasà aniccà vipari- ïÃmino a¤¤athÃbhÃvino || itthetaæ dvayaæ cala¤ceva vyaya¤ceva aniccaæ vipariïÃmi a¤¤athÃbhÃvi || jivhÃvi¤¤Ã- ïam aniccaæ vipariïÃmi a¤¤athÃbhÃvi || || Yo pi hetu yo paccayo jivhÃvi¤¤Ãïassa uppÃdÃya || so pi hetu so pi paccayo anicco vipariïÃmÅ a¤¤athÃbhÃvÅ || aniccaæ kho pana bhik- khave paÂicca uppannaæ jivhÃvi¤¤Ãnaæ kuto niccam bhavissati || || Yà kho bhikkhave imesam tiïïaæ dhammÃ- naæ saÇgati sannipÃto samavÃyo || ayaæ vuccati jivhÃsam- phasso || jivhÃphasso pi anicco vipariïÃmÅ a¤¤athÃbÃvÅ || || Yo pi hetu yo pi paccayo jivhasamphassassa uppÃdÃya || so pi hetu so pi paccayo anicco vipariïÃmÅ a¤¤athÃbhÃvÅ || \ -------------------------------------------------------------------------- 1 S1-3 calamevaca 2 B1-2 vyadha; S3 vyÃya, almost always 3 S1-3 samuppannaæ 4 B1 yo always 5 Missing in B1-2 6 So; B1-3 puÂÂho always 7 Missing in S1-3 \ # [page 069]# % XXXV. 93. 9) CHANNAVAGGO CUTUTTHO 69% aniccam\ * 1*\ kho pana bhikkhave paccayam paÂicca uppanno jivhÃsamphasso kuto nicco bhavissati || || PhuÂÂho bhikkhave vedeti phuÂÂho ceteti phuÂÂho sa¤jÃnÃti || iÂÂhete pi dhammà calà ceva vyayà aniccà vipariïÃmino a¤¤athÃbhÃvino || || 7 KÃya¤ca paÂicca phoÂÂhabbe cuppajjati kÃyavi¤¤Ã- ïaæ || || 8 Mana¤ca paÂicca dhamme ca uppajjati manovi¤¤Ãïam || mano anicco vipariïÃmÅ a¤¤athÃbhÃvÅ || dhammà aniccà vipariïÃmino a¤¤athÃbhÃvino || itthetaæ dvayaæ cala¤ceva vyaya¤ca aniccaæ vipariïÃmi a¤¤athÃbhÃvi || manovi¤¤Ã- ïam aniccaæ vipariïÃmi a¤¤athÃbhÃvÅ || || Yo pi hetu yo pi paccayo manovi¤¤Ãïassa uppÃdÃya || so pi hetu so pi paccayo anicco vipariïÃmÅ a¤¤athÃbhÃvÅ || aniccaæ kho pana bhikkhave paccayam paÂicca uppannam manovi¤¤Ã- ïaæ kuto niccaæ bhavissati || || Yà kho bhikkhave imesaæ tiïïaæ dhammÃnaæ saÇgati sannipÃto samavÃyo || ayaæ vuccati manosamphasso || mano samphasso pi anicco vipa- riïÃmÅ a¤¤athÃbhÃvÅ || || Yo pi hetu yo pi accayo mano- samphassa uppÃdÃya || so pi hetu so pi paccayo anicco vipariïÃmÅ a¤¤athÃbhÃvÅ || Aniccaæ kho pana bhikkhave paccayam paÂicca uppanno manosamphasso kuto nicco bhavissati || || PhuÂÂho bhikkhave vedeti phuÂÂho ceteti phuÂÂho sa¤jÃnÃti || itthete pi dhammà calà ceva vyayà ca aniccà vipariïÃmino a¤¤athÃbhÃvino || || 9 Evaæ kho bhikkhave dvayam paÂicca vi¤¤Ãïam sam- bhotÅti || || Channavaggo catuttho || || TassuddÃnaæ || || Paloka\ * 2*\ Su¤¤o\ * 3*\ Saækhittam\ * 4*\ || Channo\ * 5*\ Puïïo ca BÃhiyo\ * 6*\ || || Ejeneva\ * 7*\ ca dve vuttÃ\ * 8*\ || Dvayehi apare dve ti || || \ -------------------------------------------------------------------------- 1 S1-3 anicco 2 B2 saloka 3 B1-2 Su¤¤Ã 4 S1-3 saækhitte 5 S3 chaïïo 6 BÃhÅyo 7 S3 ejaïa 8 S1-3 vuttaæ \ # [page 070]# % 70 SAÊùYATANA-SAõYUTTA (XXXV. 94. 2% # CHAPTER V SAÊAVAGGO PA¥CAMO# # SN_4,35(1).94 (1) Saægayha1# 2 Cha yime bhikkhave phassÃyatanà adantà aguttà arak- khità asaævutà dukkhÃdhivÃhÃ\ * 1*\ honti || || Katame cha || || 3-5 Cakkhuæ bhikkhave phassÃyatanam adantam agut- tam arakkhitam asaævutaæ dukkhÃdhivÃhaæ hoti || la || || 6-7 Jivhà bhikkhave phassÃyatanam adantam aguttam arakkhitam asaævutam dukkhÃdhivÃhaæ hoti || la || || 8 Mano bhikkhave phassÃyatanam adantam aguttam arakkhitam asaævutam dukkhÃdhivÃhaæ hoti || || 9 Ime kho bhikkhave cha phassÃyatanà adantà aguttà arakkhità asaævutà dukkhÃdhivÃhà honti || || 10 Cha yime bhikkhave phassÃyatanà sudantà suguttà surakkhità susaævutà sukhÃdhivÃhà honti || || Katame cha || || 11-13 Cakkhuæ bhikkhave phassÃyatanaæ sudantaæ suguttaæ surakkhitaæ susaævutaæ sukhÃdhivÃhaæ hoti || la || || 14-15 Jivhà bhikkhave phassÃyatanaæ sudantaæ sugut- taæ surakkhitaæ susaævutaæ sukhÃdhivÃhaæ hoti || la || || 16 Mano bhikkhave phassÃyatanaæ sudantaæ suguttaæ surakkhitaæ susaævutaæ sukhÃdhivÃhaæ hoti || || 17 Ime kho bhikkhave cha phassÃyatanà sudantà suguttà surakkhità susaævutà sukhÃdhivÃhÃ\ * 2*\ hontÅti || || 18 Idam avoca Bhagavà || pe || etad avoca satthà || || ChaÊeva phassÃyatanÃni bhikkhavo || asaævuto yattha dukkhahaæ\ * 3*\ nigacchati || tesa¤ ca ye {saævaraïam} avediæsu\ * 4*\ || saddhÃdutiyà viharantÃnavassutà ||\ * 1*\ || DisvÃna rÆpÃni manoramÃni\ * 5*\ || atho pi disvà amanoramÃni\ * 5*\ || manorame rÃgapathaæ\ * 6*\ vinodaye || nacappiyam\ * 7*\ me ti manaæ padosaye ||\ * 2*\ || \ -------------------------------------------------------------------------- 1 B1 -vahÃ, vahaæ always 2 B1 -Ãdhigarà 3 B2 sukhaæ 4 B1 avedisuæ; B2 avediæsuæ 5 S1-3 manopamÃni 6 S1-3 -pathà 7 S1-3 nacÃppiyam here and further on \ # [page 071]# % XXXV. 94. 18] SAÊAVAGGO PA¥CAMO 71% Sadda¤ca sutvà dutiyam\ * 1*\ piyÃppiyaæ || piyamhi sadde na samucchito\ * 2*\ siyà || athappiye\ * 3*\ dosagataæ vinodaye || na cappiyam me ti manam padosaye ||\ * 3*\ || Gandha¤ca ghÃtvÃ\ * 4*\ surabhim\ * 5*\ manoramaæ || atho pi ghÃtvà asucim akantiyaæ || akantiyasmim paÂighaæ vinodaye || ChandÃnunÅto\ * 6*\ na ca kantiye siyà ||\ * 4*\ || Rasa¤ ca bhotvà sÃdita¤ ca sÃdu¤ ca\ * 7*\ || atho pi bhotvÃna asÃdum ekadà || sÃduæ rasaæ\ * 8*\ nÃjjhosÃya bhu¤jati\ * 9*\ || Virodhaæ asÃdÆsu\ * 10*\ no padaæ saye ||\ * 5*\ || Phassena phuÂÂho\ * 11*\ na sukhena majje\ * 12*\ || dukkhena phuÂÂho pi na sampavedhe\ * 13*\ || phassadvayaæ sukhadukkhe upekho\ * 14*\ || anÃnuruddho aviruddha kenaci ||\ * 6*\ || Papa¤casa¤¤Ã itarÅtarà narà || papa¤cayantà upayanti sa¤¤ino || manomayam gehasita¤ca sabbaæ || panujja nekkhammasitam\ * 15*\ irÅyati\ * 16*\ ||\ * 7*\ || Evam mano chassu yadà subhÃvito\ * 17*\ || phuÂÂhassa\ * 18*\ cittaæ na vikampate\ * 19*\ kvaci || te rÃgadose\ * 20*\ abhibhuyya bhikkhavo || bhavattha\ * 21*\ jÃtimaraïassa pÃragà ti ||\ * 8*\ || \ -------------------------------------------------------------------------- 1 S1-3 dihayaæ 2 S3 pamucchito; B2 sumu¤cito 3 B1-2 sthopiye 4 B1-2 ghatvà 5 S1 surati 6 B1 chandÃnito; B2 channÃduniko 7 S1-3 bhu¤ca 8 S1-3 sÃrasaæ -mittong duæ 9 S1-3 bhu¤je 10 S3 asÃdhusÆ; B2 ÃyÃdÆsu; B1 ÃsÃduma 11 B2 phuÂÂhe 12 S3 majjhena 13 B1-2 -vadhi 14 B1-2 upekkhe 15 B2 nikkhamma-; S1-3 -sitaæhi 16 B2 iriyati; S1-3 iriyatÅti 17 S1-3 subhÃvità 18 S3 phuÂÂhassu 19 S1 vikampite; S3 vikampaïe 20 S1-3 rÃgadosaæ; B1-3 add hi 21 So B1; B2 bhavata; S1-3 bhavà \ # [page 072]# % 72 SAÊùYATANA-SAõYUTTA [XXXV. 95. 2% # SN_4,35(1).95 (2) Saægayha2# 2 Atha kho Ãyasmà MÃlukyaputto\ * 1*\ yena Bhagavà tenu- pasaÇkami || pe || 3 Ekam antaæ nisinno kho Ãyasmà MÃlukyaputto Bhaga- vantam etad avoca || SÃdhu me bhante Bhagavà saækhit- tena dhammaæ desetu || yam aham Bhagavato dhammaæ sutvà eko vÆpakaÂÂho appamatto ÃtÃpi pahitatto viharey- yanti || || 4 Ettha dÃni MÃlukyaputta kiæ dahare bhikkhÆ vak- khÃma || yatrahi nÃma tvam bhikkhu jiïïo vuddho mahal- lako addhagato vayo anuppatto saækhittena ovÃdaæ yÃca- sÅti || || 5 Ki¤cÃpaham bhante jiïïo vuddho mahallako addhagato vayo anuppatto desetu me bhante\ * 2*\ Bhagavà saækhittena dhammaæ desetu Sugato saækhittena dhammaæ || appeva- nÃmahaæ\ * 3*\ Bhagavato bhÃsitassa attham ÃjÃneyyaæ || appevanÃmaham Bhagavato bhÃsitassa dÃyÃdo assanti || || 6 Tam kim ma¤¤asi MÃlukyaputta || || Ye te cakkhuvi¤- ¤eyyà rÆpà adiÂÂhà adiÂÂhapubbà na ca passasi || na ca te hoti Passeyyanti || atthi te tattha\ * 4*\ chando và rÃgo và pemaæ\ * 5*\ vÃti || || No hetam bhante || || 7 Ye te sotavi¤¤eyyà saddà assutà assutÃpabbà na ca suïÃsi || na ca te hoti Suïeyyanti || atthi te tattha chando và rÃgo và pemanti || || No hetam bhante || || 8 Ye te ghÃnavi¤¤eyyà ganadhà aghÃyità aghÃyitapubbà na ca ghÃyasi ||\ * 6*\ na ca te hoti GhÃyeyyanti || atthi te tattha || la || || 9 Ye te jivhÃvi¤¤eyyà rasà asÃyità asÃyitapubbà na ca sÃyasi ||\ * 7*\ na ca te hoti SÃyeyyanti || atthi te tattha || la || || 10 YetekÃyavi¤¤eyyà phoÂÂhabbà asamphuÂÂhà asampuÂ- Âhapubbà na ca phusasi || na ca te hoti Phuseyyanti || atthi te tattha || la || || \ -------------------------------------------------------------------------- 1 So B1-2; S1 MÃluækya- always; S3 MÃÊuækya twice; besides Malu- (or MÃluæ) kya and sometimes kyà 2 Missing in S1-3 3 B2 -nÃmÃham 4 S1-3 add tatra 5 B1-2 pemo always 6 B1 ghÃyisi 7 B1 sÃyisi; S3 isÃyasi \ # [page 073]# % XXXV. 95. 14] SAÊAVAGGO PA¥CAMO 73% 11 Ye te manovi¤¤eyyà dhammà avi¤¤Ãtà avi¤¤Ãtapubbà na ca vijÃnÃsi || na ca te hoti vijÃneyyanti || atthi te tattha\ * 1*\ chando và rÃgo và pemaæ vÃti || || No hetam bhante || || 12 Ettha ca te MÃlukyaputta\ * 2*\ diÂÂha-suta-muta-vi¤¤Ã- tabbesu dhammesu diÂÂhe diÂÂhamattaæ bhavissati || sute sutamattam bhavissati || mute mutamattam bhavissati || vi¤¤Ãte vi¤¤Ãtamuttam bhavissati || || 13 Yato kho te MÃlukyaputta diÂÂha-suta-muta-vi¤¤Ãtab- besu dhammesu diÂÂhe diÂÂhamattam bhavissati || sute sutamattam bhavissati || mute mutamattam bhavissati || vi¤¤Ãte vi¤¤Ãtamattam bhavissati || tato tvam MÃlukya- putta\ * 3*\ na tena || || Yato\ * 4*\ tvam MÃlukyaputta\ * 3*\ na tena\ * 5*\ || tato tvam MÃlukyaputta\ * 3*\ na tattha || || Yato tvam MÃlukya- putta\ * 3*\ na tattha\ * 6*\ || tato tvam MÃlukyaputta nevidha\ * 7*\ na huram na ubhayamantarena\ * 8*\ || esevanto dukkhassÃti || || 14 Imassa khvÃham bhante Bhagavatà saækhittena bhÃsitassa vitthÃrena attham ÃjÃnÃmi || || RÆpaæ disvà sati\ * 9*\ muÂÂhà || piyanimittam\ * 10*\ manasi karoto || sÃrattacitto vedeti || ta¤ca ajjhosa\ * 11*\ tiÂÂhati || || Tassa va¬¬hanti vedanà || anekà rÆpasambhavà || abhijjhà ca vihesà ca || cittam assu paha¤¤ati || || Evam Ãcinato dukkhaæ || Ãrà nibbÃnaæ vuccati ||\ * 1*\ || Saddaæ sutvà sati muÂÂhà || piyanimittam manasi karoto || sÃrattacitto vedeti || ta¤ca ajjhosa tiÂÂhati || || Tassa va¬¬hanti vedanà || anekà saddasambhavà || abhijjhà ca vihesà ca || cittam assu paha¤¤ati || || Evam Ãcinato dukkhaæ || Ãrà nibbÃnaæ vuccati ||\ * 2*\ || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 etthame mÃlukyaputto (S1 -puttÃ) 3 S1-3 -putte 4 S3 tato 5 Missing in S3 6 Missing in S3 from yato 7 S3 -puttenavidha 8 S1-3 ubhayantarena 9 S1 satÅ always 10 B1 piyaæ- always 11 S1-3 ajjhosÃya always \ # [page 074]# % 74 SAÊùYATANA-SAõYUTTA [XXXV. 95. 14% Gandhaæ ghÃtvà sati muÂÂhà || piyanimittam manasi karoto || sÃrattacitto vedeti || ta¤ca ajjhosa tiÂÂhati || || Tassa va¬¬hanti vedanà || anekà gandhasambhavà || abhijjhà ca vihesà ca || cittam assu paha¤¤ati || Evam Ãcinato dukkhaæ || Ãrà nibbÃnaæ vuccati ||\ * 3*\ || Rasam bhotvà sati muÂÂhà || piyanimittam manasi karoto || sÃrattacitto vedeti || ta¤ca ajjhosa tiÂÂhati || || Tassa va¬¬hanti vedanà || anekà rasasambhavà || la || Ãrà nibbÃnaæ vuccati ||\ * 4*\ || Phassam phussa\ * 1*\ sati muÂÂhà || piyanimittam manasi karoto || sÃrattacitto vedeti || ta¤ca ajjhosa tiÂÂhati || || Tassa va¬¬hanti vedanà || anekà phassasambhavà || la || Ãrà nibbÃnaæ vuccati ||\ * 5*\ || Dhammaæ ¤atvà sati muÂÂhà || piyanimittaæ manasi karoto || sÃrattacitto vedeti || ta¤ca ajjhosa tiÂÂhati || Tassa va¬¬hanti vedanà || anekà dhammasambhavà || abhijjhà ca vihesà ca || cittam assu paha¤¤ati || Evam Ãcinato dukkham || Ãrà nibbÃnam vuccati ||\ * 6*\ || Na so rajjati rÆpesu || rÆpaæ disvà patissato\ * 2*\ || virattacitto vedeti || ta¤ca nÃjjhosa tiÂÂhati || || YathÃssa passato rÆpaæ || sevato cÃpi vedanaæ || khÅyati no pacÅyati || evaæ so carati sato || || Evam apacinato dukkhaæ || santike nibbÃnaæ vuccati ||\ * 7*\ || Na so rajjati saddesu || saddaæ sutvà patissato || virattacitto vedeti || ta¤ca nÃjjhosa tiÂÂhati || || YathÃssa suïato saddaæ || sevato cÃpi vedanaæ || khÅyati no pacÅyati || evam so carati sato || Evam apacinato dukkhaæ || santike nibbÃnaævuccati ||\ * 8*\ || \ -------------------------------------------------------------------------- 1 S1-3 phassà here and further on 2 B1-2 paÂissato always \ # [page 075]# % XXXV. 95. 15] SAÊAVAGGO PA¥CAMO 75% Na so rajjati gandhesu || gandhaæ ghÃtvà patissato || virattacitto vedeti || ta¤ca na cÃjjhosa tiÂÂhati || || YathÃssa ghÃyato gandhaæ || secato cÃpi vedanaæ || khÅyati no pacÅyati || evaæ so carati sato || || Evam apacinato dukkhaæ || santike nibbÃna vuccati ||\ * 9*\ || Na so rajjati rasesu || rasam bhotvà patissato || virattacitto vedeti || ta¤ca nÃjjhosa tiÂÂhati || || YathÃssa sÃyato rasaæ || sevato cÃpi vedanaæ || || pa || santike nibbÃnaæ vuccati ||\ * 10*\ || Na so rajjati phassesu || phassamphussa patissato || virattacitto vedeti || taæ ca nÃjjhosa tiÂÂhati || || YathÃssa phusato\ * 1*\ phassaæ || sevato cÃpi vedanaæ || || pa || santike nibbÃnaæ vuccati ||\ * 11*\ || Na so rajjati dhammesu || dhammaæ ¤atvà patissato || virattacitto vedeti || ta¤ca nÃjjhosa tiÂÂhati || YathÃssa vijÃnato dhammaæ || sevato cÃpi vedanaæ || khÅyati no pacÅyati || {evaæ} so carati sato || || Evam apacinato dukkhaæ || santike nibbÃnaæ vuccatÅ ti ||\ * 12*\ || Imassa kho ham bhante Bhagavatà saækhittena bhÃ- sitassa evaæ vitthÃrena attham ÃjÃnÃmÅti || || 15 SÃdhu sÃdhu MÃlukyaputta || sÃdhu kho tvam MÃlu- kyaputta\ * 2*\ mayà saækhittena bhÃsitassa vitthÃrena attham ÃjÃnÃsi || || RÆpaæ disvà sati muÂÂhà || piyanimittam manasi karoto || sÃrattacitto vedeti || ta¤ca ajjhosa tiÂÂhati || Tassa va¬¬hanti vedanà || anekà rÆpasambhavà || abhijjhà ca vihesà ca || cittam assu paha¤¤ati || Evam Ãcinato dukkham || Ãrà nibbÃnaæ vuccati ||\ * 1*\ || || pe || \ -------------------------------------------------------------------------- 1 S1-3 phussato 2 sÃdhu kho- -putta is missing in S1-3 \ # [page 076]# % 76 SAÊùYATANA-SAõYUTTA [XXXV. 95. 16% Na so rajjati dhammesu || dhammaæ ¤atvà patissato || virattacitto vedeti || taæ ca nÃjjhosa tiÂÂhati || || YathÃssa vijÃnato dhammaæ || sevato cÃpi vedanaæ || khÅyati no pacÅyati || evaæ so carati sato || Evam apacinato dukkhaæ || santike nibbÃnaæ vuccatÅ- ti ||\ * 12*\ || Imassa kho MÃlukyaputta mayà saækhittena bhÃsitassa evaæ vitthÃrena attho daÂÂhabboti || || 16 Atha kho Ãyasmà MÃlukyaputto Bhagavato bhÃsitam abhinanditvà anumoditvà uÂÂhÃyÃsanà Bhagavantam abhi- vÃdetvà padakkhiïaæ katvà pakkÃmi || || 17 Atha kho Ãyasmà MÃlukyaputto eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirasseva yas- satthÃya kulaputtà sammad eva agÃrasmà anagÃriyam pabbajjanti tadanuttaram brahmacariyapariyosÃnaæ diÂ- Âheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || || KhÅïà jÃti vusitam brahmacariyaæ kataæ kara- ïÅyam || nÃparam itthattÃyÃti abbha¤¤Ãsi || || 18 A¤¤ataro ca panÃyasmà MÃlukyaputto\ * 1*\ arahataæ ahosÅti || || # SN_4,35(1).96 (3) ParihÃnam# 2 ParihÃnadhamma¤ca vo bhikkhave desissÃmi apari- hÃnadhamma¤ca cha ca\ * 2*\ abhibhÃyatanÃni || || 3 Katha¤ca bhikkhave parihÃnadhammo hoti || 4-6 Idha bhikkhave bhikkhuno cakkhunà rÆpaæ disvà uppajjanti pÃpakà akusalà dhammÃ\ * 3*\ sarasaÇkappÃ\ * 3*\ saæyojaniyà || || Taæ ce\ * 4*\ bhikkhu adhivÃseti na pajahati na vinodeti na vyantikaroti\ * 2*\ na\ * 5*\ anabhÃvam gameti || vedi- tabbam etam bhikkhave bhikkhunà ParihÃyÃmi kusalehi dhammehi || parihÃnaæ hetaæ vuttam BhagavÃti || || la || || 7-8 Puna ca param bhikkhave bhikkhuno jivhÃya rasam sÃyitvà uppajjati || pa || || 9 Puna ca param bhikkhave bhikkhuno manasà dham- \ -------------------------------------------------------------------------- 1 S1 mÃlukylaputto 2 Missing in S1-3 3 Missing in S1-3 always 4 S1-3 ca 5 B1 vyantiæ- always \ # [page 077]# % XXXV. 96. 26] SAÊAVAGGO PA¥CAMO 77% maæ vi¤¤Ãya uppajjanti pÃpakà akusalà dhammà sarasaÇ- kappà saæyojaniyà || || Taæ ce bhikkhu adhivÃseti napaja- hati na vinodeti na vyantikaroti na anabhÃvaægameti || veditabbam etam bhikkhave bhikkhunà parihÃyÃmi kusalehi dhammehi || parihÃnaæ hetam vuttam Bhagavatà ti || || 10 Evaæ kho bhikkhave parihÃnadhammo hoti || || 11 Katha¤ca bhikkhave aparihÃnadhammo hoti || || 12-14 Idha bhikkhave bhikkhuno cakkhunà rÆpaæ disvà uppajjanti pÃpakà akusala dhammà sarasaÇkappà saæyo- janiyà || || Taæ ce bhikkhave bhikkhu nÃdhivaseti pajahati vinodati vyantikaroti anabhÃvaæ gameti || veditabbam etam bhikkhave bhikkhunà Na parihÃyÃmi kusalehi dhammehi || aparihÃnaæ hetaæ vuttam BhagavatÃti || || la || || 15-16 Puna ca param bhikkhave bhikkhuno jivhÃya rasaæ sÃyitvà uppajjanti || la || || 17 Puna ca param bhikkhave bhikkhuno manasà dham- maæ vi¤¤Ãya uppajjanti pÃpakà akusalà dhammà sara- saÇkappa saæyojaniyà || || Taæ ce bhikkhave bhikkhu nÃdhivaseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti || veditabbam etam bhikkhave bhikkhunà Na pari- hÃyÃmi kusalehi dhammehi || aparihÃnaæ hetaæ vuttam BhagavatÃti || || 18 Evam kho bhikkhave aparihÃnadhammo hoti || || 19 KatamÃni ca bhikkhave cha abhibhÃyatanÃni || || 20-24 Idha bhikkhave bhikkhuno cakkhunà rÆpaæ disvà nuppajjanti pÃpakà akusalà dhammà sarasaÇkappà saæyo- janiyà || || Veditabbam etam bhikkhave bhikkhunà Abhi- bhÆtam etam Ãyatanaæ || abhibhÃyatanaæ hetam vuttam Bhagavatà ti || || gha || || 25 Puna ca param bhikkhave bhikkhuno manasà dham- maæ vi¤¤Ãya nuppajjanti pÃpakà akusalà dhammà sara- saÇkappà saæyojaniyà || || veditabbam etam bhikkhave bhikkhunà AbhibhÆtam etam Ãyatanaæ || abhibhÃyatanaæ hetaæ vuttam Bhagavatà ti || || 26 ImÃni vuccanti bhikkhu cha abhibhÃyatanÃnÅti || || \ -------------------------------------------------------------------------- \ # [page 078]# % 78 SAÊùYATANA-SAõYUTTA [XXXV. 97. 1% # SN_4,35(1).97 (4) PamÃdavihÃrÅ# 1 SÃvatthi nidÃnam || pa\ * 1*\ || 2 PamÃdavihÃriæ ca vo bhikkhave desissÃmi appamÃ- davihariæ ca || taæ suïÃtha || || 3 Kathaæ ca bhikkhave pamÃdavihÃrÅ hoti || || 4-6 Cakkhundriyam {asaævutassa}\ * 2*\ bhikkhave viharato cittaæ vyÃsi¤cati cakkhuvi¤¤eyyesu rÆpesu || tassa vyÃ- sittacittassa pÃmujjaæ na hoti || pÃmujje asati pÅti na hoti || pÅtiyà asati passaddhi na hoti || passaddhiyà asati dukkhaæ viharati\ * 3*\ || dukkhino cittaæ na samÃdhiyati || asamÃhite citte dhammà na pÃtubhavanti || dhammÃnam apÃtubhÃvÃ\ * 4*\ pamÃdavihÃrÅ tveva\ * 5*\ saÇkhaæ gacchati || la || || 7-8 Jivhindriyam asaævutassa bhikkhave viharato cit- taæ vyÃsi¤cati jivhÃvi¤¤eyyesu rasesu || tassa vyÃsitta- cittassa || la || pamÃdavihÃrÅ tveva saÇkhaæ gacchati || la || || 9 Manindriyam asaævutassa\ * 6*\ bhikkhave viharato cit- taæ vyÃsi¤cati manovi¤¤eyyesu dhammesu || tassa vyÃ- sittacittassa pÃmujjaæ na hoti || pÃmujje asati pÅti na hoti || pÅtiyà asati passaddhi na hoti || passaddhiyà asati dukkhaæ viharati || dukkhino cittaæ na samÃdhiyati || asamÃhite citte dhammà na pÃtubhavanti\ * 7*\ dhammÃnam apÃtubhÃvà pamÃdavihÃrÅ tveva saÇkhaæ gacchati || 10 Evaæ kho bhikkhave pamÃdavihÃrÅ hoti || || 11 Kathaæ ca bhikkhave appamÃdavihÃrÅ hoti || || 12-14 Cakkhundriyaæ\ * 8*\ saævutassa bhikkhave viharato cittaæ na vyÃsi¤cati cakkhuvi¤¤eyyesu rÆpesu || || Tassa avyasittacittassa pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati\ * 9*\ || sukhino cittaæ samÃdhiyati || samahite citte \ -------------------------------------------------------------------------- 1 In B2 only 2 S1 -driyÃsamvu always 3 B1 hoti always 4 S3 napÃtu-; S1 has neither na nor a; both here only 5 S1-3 teva always 6 S1-3 manindriyÃsaæ- 7 S1-3 -bhagantu; B1 -honti 8 S1-3 -driya always 9 B1-2 viharati \ # [page 079]# % XXXV. 98. 14 ] SAÊAVAGGO PA¥CAMO 79% dhammà pÃtubhavanti || dhammÃnam pÃtubhÃvà appa- mÃdavihÃrÅ tveva saÇkhaæ gacchati || la || || 15-16 Jivhindriyaæ saævutassa bhikkhave viharato cittaæ na vyÃsi¤cati || la || appamÃdavihÃrÅ tveva saÇkhaæ gacchati || || KÃyindriya- || || 17 Manindriyaæ saævutassa bhikkhave viharato cittaæ na vyÃsi¤cati manovi¤¤eyyesu dhammesu tassa avyÃsittÃ- cittassa pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pÅti- manassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati\ * 1*\ || sukhino cittaæ samÃdhiyati || samÃhite citte dhammà pÃtubhavanti || dhammÃnam pÃtubhÃvà appamÃ- davihÃrÅ tveva saÇkhaæ gacchati || || 18 Evaæ kho bhikkhave appamÃdavihÃrÅ hotÅti || || # SN_4,35(1).98 (5) Saævara# 2 Saævara¤ca vo bhikkhave desissÃmi\ * 2*\ asaævara¤ca || taæ suïÃtha || || 3 Katha¤ca bhikkhave asaævaro hoti || || 4-6 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Taæ ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || vedi- tabbam etam bhikkhave bhikkhunà ParihÃyÃmi\ * 3*\ kusalehi dhammehi || parihÃnaæ hetaæ vuttam Bhagavatà ti || la || || 7-8 Santi bhikkhave jivhÃvi¤¤eyyà rasà || la || 9 Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Taæ ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || vedi- tabbam etam bhikkhave bhikkhunà ParihÃyÃmi kusalehi dhammehi || parihÃnam hetaæ vuttam BhagavatÃti || || 10 Evaæ kho bhikkhave asaævaro hoti || || 11 Katha¤ca bhikkhave saævaro hoti || || 12-14 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Taæ ce bhikkhu nÃbhinandati nÃbhivadati nÃjjhosÃya tiÂÂhati || veditabbam etam bhikkhave bhikkhunà Na parihÃyÃmi \ -------------------------------------------------------------------------- 1 S1-3 vedeti 2 B2 desessÃmi 3 S1-3 parihÃyÃyÃmi \ # [page 080]# % 80 SAÊùYATANA-SAõYUTTA [XXXV. 98. 15% kusalehi dhammehi || aparihÃnaæ hetaæ vuttam Bhaga- vatÃti || || 15-16 Santi bhikkhave jivhÃvi¤¤eyyà rasà || la || || 17 Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Taæ ce bhikkhu nÃbhinandati nÃbhivadati nÃjjhosÃya tiÂÂhati || veditabbam etam bhikkhave bhikkhunà Na parihÃyÃmi kusalehi dhammehi || aparihÃnaæ hetaæ vuttam Bhaga- vatÃti || || 18 Evaæ kho bhikkhave saævaro hotÅti || || # SN_4,35(1).99 (6) SamÃdhi# 2 SamÃdhim bhikkhave bhÃvetha || samÃhito bhikkhave bhikkhu yathÃbhÆtam pajÃnÃti || || 3 Ki¤ca yathÃbhÆtam pajÃnÃti || || 4-8 Cakkhum aniccan ti yathÃbhÆtam pajÃnÃti || || RÆpà aniccà ti yathÃbhÆtam pajÃnÃti || || Cakkhuvi¤¤Ãïam anic- canti yathÃbhÆtam pajÃnÃti || || Cakkhusamphasso anicco ti yathÃbhÆtam pajÃnÃti || || Yam pidam cakkhusamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và aduk- kham asukhaæ và || tam pi aniccaæ yathÃbhÆtam pajÃnÃti || || la || || 9 Mano anicco ti\ * 1*\ yathÃbhÆtam pajÃnÃti || || Dhammà || || Mano vi¤¤Ãïaæ || || Manosamphasso || || Yam pidam mano- samphassapaccayà uppajjati vedayitaæ sukhaæ và duk- khaæ và adukkham asukhaæ và || tam pi aniccan ti yathÃ- bhÆtam pajÃnÃti || || 10 SamÃdhim bhikkhave bhÃvetha || samÃhito bhikkhave bhikkhu yathÃbhÆtam pajÃnÃtÅ ti || || # SN_4,35(1).100 (7) PaÂisallÃïa# 2 PaÂisallÃïam\ * 2*\ bhikkhave yogam Ãpajjatha || patisallÅïo\ * 3*\ bhikkhave bhikkhu yathÃbhÆtam pajÃnÃti || || 3 Ki¤ca yathÃbhÆtam pajÃnÃti || || 4-9 Cakkhum aniccanti yathÃbhÆtam pajÃnÃti || || RÆpà \ -------------------------------------------------------------------------- 1 B1 aniccanti 2 S1 patisallÃïe; S3 patisallÃnohi 3 B1-2 S1 -lÃïo \ # [page 081]# % XXXV. 101. 8] SAÊAVAGGO PA¥CAMO 81% aniccÃti yathÃbhÆtam pajÃnÃti || || Cakkhuvi¤¤Ãïam anic- canti yathÃbhÆtam pajÃnÃti || || Cakkhusamphasso anicco ti yathÃbhÆtam pajÃnÃti || || Yam pidam manosamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ vÃ\ * 1*\ adukkham asukhaæ và || tam pi aniccan ti yathÃbhÆtam pajÃnÃti || || 10 PaÂisallÃïam\ * 2*\ bhikkhave yogam Ãpajjatha || paÂisal- lÃno\ * 3*\ bhikkhave bhikkhu yathÃbhÆtam pajÃnÃtÅti || || # SN_4,35(1).101 (8) NatumhÃka1# 2 Yam pi\ * 4*\ bhikkhave na tumhÃkaæ tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || || 3 Ki¤ca bhikkhave na tumhÃkaæ || || 4-6 Cakkhum bhikkhave na tumhÃkaæ || tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || || Rupà na tumhÃkaæ || te pajahatha || te vo pahÅnÃ\ * 5*\ hitÃya sukhÃya bhavissanti || ||\ * 6*\ Cakkhuvi¤¤Ãïam na tumhÃkaæ tam pajÃ- hatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || || Cak- khusamphasso na tumhÃkaæ || tam pajahatha || so vo pa- hÅno\ * 7*\ hitÃya sukhÃya bhavissati || || Yam pidaæ cakkhu- samphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na tumhÃkaæ tam paja- hatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || la || || 7-8 Jivhà na tumhÃkam || tam pajahatha || sà vo pahÅnà hitÃya sukhÃya bhavissati || || Rasà na tumhÃkaæ te paja- hatha || te vo pahÅnà hitÃya sukhÃya bhavissanti || || JivhÃ- vi¤¤Ãïam na tumhÃkaæ tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || || JivhÃsamphasso na tumhÃ- kaæ tam pajahatha || so vo pahÅno\ * 8*\ hitÃya sukhÃya bhavis- sati || || Yam pidaæ jivhÃsamphassapaccayà uppajjati veda- \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1 patisallÃïe; the phrase till Ãpajjatha is missing in S3 3 B1 -sallÃïe; no MS. has -sallÅno (or sallÅïo) 4 Missing in S1-3 5 B1 inserts digharattaæ 5 B1 bhavissati 7 S1-3 tam vo pahÅnaæ 8 S1-3 pahÅnÃ, twice in S3 \ # [page 082]# % 82 SAÊùYATANA-SAõYUTTA [XXXV. 101. 9% yitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na tumhÃkaæ tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || || la || || 9 Mano na tumhÃkaæ tam pajahatha || so vo pahÅno hitÃya sukhÃya bhavissati || || Dhammà na\ * 1*\ tumhÃkaæ te pajahatha || te vo pahÅnà hitÃya sukhÃya bhavissanti || || Manovi¤¤Ãïaæ na tumhÃkam tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || || Manosamphasso na tumhÃkaæ tam pajahatha || so vo pahÅno hitÃya su- khÃya bhavissati || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và || tam pi na tumhÃkaæ tam pajahatha || taæ vo pahÅnam hitÃya sukhÃya bhavissati || || 10 SeyyathÃpi bhikkhave yam imasmiæ Jetavane tiïa- kaÂÂhasÃkhÃpalÃsaæ taæ jano hareyya vÃ\ * 2*\ ¬aheyya và yathÃpaccayaæ và kareyya || api nu tumhÃkam evam assa Amhe jano harati và ¬ahati vÃ\ * 3*\ yathÃpaccayaæ và karotÅ ti || || No hetam bhante || || Taæ kissa hetu || || Na hi no hetam bhante attà và attaniyaæ và ti || || 11-16 Evam eva kho bhikkhave cakkhu na tumhÃkaæ tam pajahatha || taæ vo pahÅnam hitÃya sukhÃya bhavis- sati || || RÆpà na tumhÃkaæ || pe || Cakkhuvi¤¤Ãïam || || Cakkhusamphasso || || pa || || Yam pidam manosamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và aduk- kham asukhaæ và || tam pi na tumhÃkaæ tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissatÅti || || # SN_4,35(1).102 (9) NatumhÃkam2# [The same as 2-9 of the preceding Sutta] 4 \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 pa 3 S3 Ãharati paccÃharati paccahati vÃ; S1 harati pa¬ahati pa¬a (or cca-) hati vÃ-- there seems to be a confusion of ¬ and cc 4 This text differs only from the preceding by the suppression of the ending upamà (10-16); therefore it would be better if it had been put the first \ # [page 083]# % XXXV. 103. 6] SAÊAVAGGO PA¥CAMO 83% # SN_4,35(1).103 (10) Uddako# 2 Uddako\ * 1*\ sudam\ * 2*\ bhikkhave RÃmaputto evaæ vÃcam bhÃsati || || Idaæ jÃtu vedagÆ || idaæ jÃtu sabbaji || idaæ jÃtu palikhitaæ\ * 3*\ gaï¬amÆlam palikhaïÅti || || Taæ kho\ * 4*\ panetam bhikkhave Uddako RÃmaputto avedagÆ yeva samÃno VedagusmÅti bhÃsati || asabbajÅ yeva samÃno SabbajismÅti bhÃsati || apalikhitaæ yeva gaï¬amÆlam pali- khitam me gaï¬amÆlan ti bhÃsati || || 3 Idha kho tam bhikkhave bhikkhu sammà vadamÃno vadeyya || || Idaæ jÃtuvedagÆ idaæ jÃtu sabbaji || idaæ jÃtu palikhataæ gaï¬amÆlam\ * 5*\ palikhaïÅti || || 4 Katha¤ ca bhikkhave bhikkhu vedagÆ hoti || || Yato kho bhikkhave bhikkhu channam phassÃyatanÃnaæ samu- daya¤ca atthagama¤ca assÃda¤ca assÃda¤ca nissaraïa¤ca yathÃbhÆtam pajÃnÃti || evaæ kho bhikkhave bhikkhu vedagÆ hoti || || 5 Katha¤ca bhikkhave bhikkhu sabbaji hoti || || Yato kho bhikkhave bhikkhu channam phassÃyatanÃnaæ samu- daya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtam viditvà anupÃdà vimutto hoti || evaæ kho bhikkhave bhikkhu sabbaji hoti || || 6 Katha¤ ca bhikkhave bhikkhu apalikhitaæ\ * 5*\ gaï¬amÆ- lam palikhitaæ hoti || || Gaï¬o ti kho bhikkhave imassetaæ cÃtumahÃbhÆtikassa kÃyassa adhivacanaæ mÃtÃpettika- sambhavassa odanakummÃsupacayassa aniccucchÃdana- parimaddanabhedanaviddhaæsanadhammassa || || Gaï¬a- mÆlan ti bhikkhave taïhÃyetam adhivacanaæ || || Yato kho bhikkhave bhikkhuno taïhà pahÅnà hoti || ucchinnamÆlà \ -------------------------------------------------------------------------- 1 B1-2 Udako always 2 S1 sukhaæ 3 S1-3 apaliækhÃtaæ; B2 apalikhitam; B1 palikhataæ; 4 B1 vo 5 B2 idaæ jatu apalikhitaæ gaï¬amÆlam palikhitaæ me gaï¬amÆlam 5 S1-3 anu (S3 ïu) palikhatam \ # [page 084]# % 84 SAÊùYATANA-SAõYUTTA [XXXV. 103. 7% tÃlÃvatthukatà anabhÃvakatà Ãyatim anuppÃdadhammà || evaæ kho bhikkhave bhikkhuno apalikhataæ\ * 1*\ gaï¬amÆlam palikhitaæ hoti || || 7 Uddako sudam bhikkhave RÃmaputto evaæ vÃcam bhÃsati || || Idaæ jÃtu vedagÆ idaæ jÃtu sabbaji || idaæ jÃtu palikhitaæ gaï¬amÆlam palikhaïÅ ti || || Taæ kho panetam bhikkhave Uddako RÃmaputto avedagÆ yeva samÃno VedagÆsmÅti bhÃsati || asabbajÅ yeva samÃno SabbajÅsmÅti bhÃsati || apalikhitaæ\ * 2*\ yeva gaï¬amÆlam Palikhitam me\ * 3*\ gaï¬amÆlanti bhÃsati || || 8 Idha kho tam bhikkhave bhikkhu sammÃvadamÃno vadeyya || || Idaæ jÃtu vedagÆ idaæ jÃtu sabbaji || idaæ jÃtu palikhitaæ\ * 4*\ gaï¬amÆlaæ\ * 5*\ palikhaïÅ ti || || SaÊavaggo pa¤camo\ * 6*\ || || TassuddÃnam\ * 7*\ || || Dve SaÇgayhÃ\ * 8*\ ParihÃnaæ || PamÃdavihÃrÅ ca\ * 9*\ Saævaro || SamÃdhi PatisallÃna\ * 10*\ || Dve NatumhÃkena Uddako\ * 11*\ ti || || Dutiyapa¤¤Ãsake vagguddÃnaæ\ * 12*\ || || Avijjà MigajÃlaæ ca || GilÃnaæ Channam catutthakaæ || SaÊÃvaggena pa¤¤Ãsaæ || Dutiyo pa¤¤Ãsako ayan ti || || Pathamaka-sataæ\ * 13*\ || || \ -------------------------------------------------------------------------- 1 B1 palikhatam 2 S3 apalikhÃïaæ 3 S3 palikÃnam yeva instead of palikhitam me 4 S3 B2 apalikhitaæ 5 B2 inserts here palikhitame gaï¬amÆlaæ (as above p. 83 n. 4). 6 S1-3 chaÊa (S3 la) vaggo dasamo put after the verse 7 S1-3 Tatra uddÃnaæ-- 8 S1 -gayha;S3 gayhaæ 9 S1 pamÃdÃ- 10 B1-2 paÂisallÅnaæ 11 B1 Udako; S1-3 rÃmo 12 This title and the sequel is missing in S1-3 13 So S1 B1; missing in S3; B2 DutiyapaïïÃsake \ # [page 085]# % XXXV. 105. 7] YOGAKKHEMIVAGGO PATHAMO 85% PA¥¥ùSAõ TATIYAõ # CHAPTER I YOGAKKHEMIVAGGO PATHAMO# # SN_4,35(1).104 (1) Yogakkhemi# 2 YogakkhemÅpariyÃyaæ vo bhikkhave dhammapariyÃ- yaæ desissÃmi || taæ suïÃtha || || 3 Katamo ca bhikkhave yogakkhemipariyÃyo || || 4-8 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà pÅyarÆpà kÃmupasaæhità rajanÅyà || || Te TathÃ- gatassa pahÅnà ucchinnamÆlà tÃlavatthukatà anabhÃvakatà Ãyatim anuppÃdadhammà || tesa¤ca pahÃnÃya akkhÃsi yogaæ || tasmà TathÃgato yogakkhemÅti vuccati || || la || || 9 Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà pÅyarÆpà kÃmupasaæhità rajaniyà || || Te TathÃ- gatassa pahÅnà ucchimamÆlà tÃlavatthukatà anabhÃvakatà Ãyatim anuppÃda dhammà || tesa¤ca pahÃnÃya akkhÃsi yogaæ || tasmà TathÃgato yogakkhemÅti vuccati || || 10 Ayaæ kho bhikkhave yogakkhemipariyÃyo dhamma- pariyÃyoti || || # SN_4,35(1).105 (2) UpÃdÃya# 2 Kismiæ nu kho bhikkhave sati kim upÃdÃya uppajjati ajjhattaæ sukhaæ dukkhanti || || 3 Bhagavaæ mÆlakà no bhante dhammà || || 4 Cakkhusmiæ vo bhikkhave sati cakkhuæ upÃdÃya uppajjati ajjhattaæ sukhaæ dukkhaæ || la || Manasmiæ sati manam upÃdÃya uppajjati ajjhattaæ sukhaæ dukkhaæ || || 5 Tam kim ma¤¤atha bhikkhave cakkhuæ niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammam api nu tam anupÃdÃya uppajjeyya ajjhattaæ sukhaæ duk- khanti || || No hetam bhante || || 6 Sotaæ niccaæ và aniccaæ và ti || || 7 GhÃnaæ niccaæ và aniccaæ và ti || || \ -------------------------------------------------------------------------- \ # [page 086]# % 86 SAÊùYATANA-SAõYUTTA [XXXV. 105. 8% 8-9 Jivhà niccà và aniccà và ti || || KÃyo || || 10 Mano nicco và anicco và ti || || Anicco bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ và ti || || Dukkhaæ bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammam api nu tam anupÃdÃya uppajjeyya ajjhattaæ sukhaæ duk- khanti || || No hetam bhante || || 11 Evam passam bhikkhave sutavà ariyasÃvako cakkhu- smim pi nibbindati || la || manasmim pi nibbindati || || Nib- bindaæ virajjati || virÃgà vimuccati || Vimuttasmiæ vimut- tam iti ¤Ãïam hoti || || KhÅïà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).106 (3) Dukkha# 2 Dukkhassa bhikkhave samudaya¤ca atthagama¤ca desissÃmi || taæ suïÃtha || || 3 Katamo ca bhikkhave dukkhassa samudayo || 4-9 Cakkhu¤ ca paÂicca rÆpe ca uppajjati cakkhuvi¤- ¤Ãïaæ || tiïïaæ saÇgati phasso || phassapaccayà vedanà || vedanÃpaccayà taïhà || ayaæ dukkhassa samudayo || Sota¤ ca paÂicca || || GhÃna¤ ca paÂicca || || Jivha¤ ca paÂicca || || KÃya¤ ca paÂicca || || Mana¤ ca paÂicca dhamme ca uppaj- jati manovi¤¤Ãïaæ || tiïïaæ saÇgati phasso || phassapaccayà vedanà || vedanÃpaccayà taïhà || || Ayam kho bhikkhave dukkhassa samudayo. 10 Katamo ca bhikkhave dukkhassa atthagamo || 11 Cakkhuæ ca paÂicca rÆpe ca uppajjati cakkhuvi¤- ¤Ãïam || tiïïaæ saÇgati phasso || phassapaccayà vedanà || vedanÃpaccayà taïhà || tassÃyeva taïhÃya asesavirÃganiro- dhà bhavanirodho || bhavanirodhà jÃtinirodho || jÃtinirodhà jarÃmaraïaæ sokaparidevadukkhadomanassupÃyÃsà niruj- jhanti || || Evam etassa kevalassa dukkhakkhandhassa nirodho hoti || ayaæ dukkhassa atthagamo || || 12-13 Sota¤ ca paÂicca || || GhÃna¤ca paÂicca || || 14-15 Jivha¤ca paÂicca rase ca uppajjati jivhÃvi¤¤Ãïaæ || la || KÃya¤ ca paÂicca || || \ -------------------------------------------------------------------------- \ # [page 087]# % XXXV. 107. 16] YOGAKKHEMIVAGGO PATHAMO 87% 16 Manam paÂicca dhamme ca uppajjati manovi¤¤Ãïam || tiïïaæ saÇgati phasso || phassapaccayà vedanà || vedanÃpac- cayà taïhà || tassÃyeva taïhÃya asesavirÃganirodhà upÃdÃ- nanirodho || upÃdÃnanirodhà bhavanirodho bhavanirodhà jÃtinirodho || jÃtinirodhà jarÃmaraïaæ sokaparidevaduk- khadomanassupÃyÃsà nirujjhanti || Evam etassa kevalassa dukkhakkhandhassa nirodho hoti || || Ayam kho bhikkhave dukkhassa atthagamo ti || || # SN_4,35(1).107 (4) Loko# 2 Lokassa bhikkhave samudaya¤ca atthagama¤ ca desis- sÃmi || taæ suïÃtha || || 3 Katamo ca bhikkhave lokassa samudayo || || 4 Cakkhu¤ca paÂicca rÆpe ca uppajjati\ * 1*\ cakkhuvi¤¤Ã- ïaæ || tiïïam saÇgati phasso || phassapaccayà vedanà || vedanÃpaccayà taïhà || taïhÃpaccayà upÃdÃnaæ || upÃdÃna- paccayà bhavo || bhavapaccayà jÃti || jÃtipaccayà jarÃmara- ïaæ sokaparidevadukkhadomanassupÃyÃsà sambhavanti || ayam lokassa samudayo || 4-7 Sota¤ ca paÂicca || || GhÃna¤ ca paÂicca || || Jivha¤ ca paÂicca || || KÃya¤ ca paÂicca || || 8 Mana¤ ca paÂicca dhamme ca uppajjati manovi¤¤Ã- ïaæ || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || vedanÃpaccayà taïhà || tanhÃpaccayà upÃdÃnaæ || upÃdÃna- paccayà bhavo || bhavapaccayÃjÃti || jÃtipaccayà jarÃmaraïaæ sokaparidevadukkhadomanassupÃyÃsà sambhavanti || ayaæ kho bhikkhave lokassa samudayo || || 9 Katamo ca bhikkhave lokassa atthagamo || || 10-15 Cakkhu¤ca paÂicca rÆpe ca upajjati cakkhuvi¤- ¤Ãnaæ || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || vedanÃpaccayà taïhà || tassÃyeva taïhÃya asesavirÃgani- rodhà upÃdÃnanirodho || pe || ||\ * 2*\ Evam etassa kevalassa dukkhakkhandhassa nirodho hoti || || 16 Ayaæ kho bhikkhave lokassa atthagamoti || || \ -------------------------------------------------------------------------- 1 S1-3 cuppajjati always 2 More complete in B1-2 \ # [page 088]# % 88 SAÊùYATANA-SAõYUTTA [XXXV. 108. 2% # SN_4,35(1).108 (5) Seyyo# 2 Kismiæ nu kho bhikkhave sati kiæ upÃdÃya kiæ abhinivissa Seyyoham asmÅ ti và hoti || Sadiso ham asmÅ ti và hoti || HÅnohamasmÅ ti và hotÅ ti || || 3 Bhagavaæ mÆlakà no bhante dhammà || pe || || 4-9 Cakkhusmiæ kho bhikkhave sati cakkhum upÃdÃya cakkhum abhinivissa Seyyo ham asmÅ ti và hoti || SadÅso ham asmÅ ti và hoti HÅno ham asmÅ ti và hoti || pa || Ma- nasmiæ sati manam upÃdÃya manam abhinivissa Seyyo ham asmÅ ti và hoti || Sadiso ham asmÅ ti và hoti || HÅno ham asmÅ ti và hoti || || 10 Taæ kim ma¤¤atha bhikkhave || Cakkhuæ niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ api nu tam anupÃdÃya Seyyo ham asmÅti và assa Sadiso ham asmÅti và assa HÅno ham asmÅti và assÃti || || No hetam bhante 11 Sotaæ niccaæ và aniccaæ và ti || || 12 GhÃnaæ niccam và aniccà và ti || || 13 Jivhà niccà và aniccà và ti || || 14 KÃyo nicco và anicco và ti || || 15 Mano nicco và anicco và ti || || Anicco bhante || || Yam panÃniccam dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammam api nu tam anupÃdÃya Seyyo hamasmÅti va assa Sadiso ham asnÆ ti và assa HÅno ham asmÅti assà ti || || No hetam bhante || || 16 Evam passam bhikkhave sutavà ariyasÃvako cak- khusmim pi nibbindati || la || manasmim pi nibbindati || || Nibbindaæ virajjati || virÃgà vimuccati || pe || nÃparam itthattÃyÃti pajÃnÃti || || \ -------------------------------------------------------------------------- \ # [page 089]# % XXXV. 111. 13] YOGAKKHEMIVAGGO PATHAMO 89% # SN_4,35(1).109 (6) Saæyojana# 2 Saæyojaniye ca bhikkhave dhamme desissÃmi saæyo- jana¤ ca || taæ suïÃtha || || 3 Katame ca bhikkhave saæyojaniyà dhammà katama¤ ca saæyojanaæ || || 4-9 Cakkhum bhikkhave saæyojaniyo dhammo || yo tattha chandarÃgo || tam tattha saæyojamaæ || || la || Jivhà saæyojaniyo dhammo || || Mano saæyojaniyo dhammo || yo tattha chandarÃgo taæ tattha saæyojanaæ || || 10 Ime vuccanti bhikkhave saæyojaniyà dhammà idaæ saæyojananti || || # SN_4,35(1).110 (7) UpÃdÃnam# 2 UpÃdÃniye ca bhikkhave dhamme desissÃmi upÃdÃna¤ ca || taæ suïÃtha || || 3 Katame ca bhikkhave upÃdÃniyà dhammà katama¤ ca\ * 1*\ upÃdÃnaæ || || 4-9 Cakkhum bhikkhave upÃdÃniyo dhammo || yo tattha chandarÃgo taæ tattha upÃdÃnaæ || pa || || Jivhà upÃdÃniyo dhammo || la || || Mano upÃdÃniyo dhammo || yo tattha chandarÃgo taæ tattha upÃdÃnaæ || || 10 Ime vuccanti bhikkhave upÃdÃniyà dhammà idam upÃdÃnanti || || # SN_4,35(1).111 (8) PajÃnam1# 2-7 Cakkhum bhikkhave anabhijÃnaæ aparijÃnaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || Sotaæ || GhÃnam || Jivhaæ || KÃyam || Manam anabhijÃnaæ aparijÃ- naæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya || 8-13 Cakkhu¤ ca\ * 2*\ kho bhikkhave abhijÃnam parijÃnaæ virÃjayam pajaham bhabbo dukkhakkhayÃya || Sotaæ || GhÃnaæ || Jivhaæ || KÃyam || Manam abhijÃnam parijÃnaæ virÃjayaæ pajaham bhabbo\ * 3*\ dukkhakkhayÃyÃti || || \ -------------------------------------------------------------------------- 1 S1-3 -mti ca 2 S1-3 cakkhuca 3 B2 fasils here, two sheets waning \ # [page 090]# % 90 SAÊùYATANA-SAõYUTTA [XXXV. 112. 2% # SN_4,35(1).112 (9) PajÃnam2# 2-7 RÆpe bhikkhÃve ÃnabhijÃnaæ aparijÃnam avirÃja- yam appajaham abhabbo dukkhakkhayÃya || || Sadde || Gandhe || Rase || PhoÂÂhabbe || Dhamme anabhijÃnam apari- jÃnam avirÃjayam appajaham abhabbo dukkhakkhayÃya || || 8-13 RÆpe ca kho bhikkhave abhijÃnam parijÃnaæ virÃjayam pajahaæ bhabbo dukkhakkhayÃya || || Sadde || Gandhe || Rase || PhoÂÂhabbe || Dhamme abhijÃnam parijÃ- naæ virÃjayam pajaham bhabbo dukkhakkhayÃyÃti || || # SN_4,35(1).113 (10) Upassuti# 1 Ekaæ samayam Bhagavà ¥Ãtike viharati Gi¤jakÃva- sathe || || 2 Atha kho Bhagavà rahogato patisallÅïo imam dham- mapariyÃyam abhÃsi || || 3 Cakkhu¤ca paÂicca rÆpe ca uppajjati cakkhuvi¤¤Ãïam || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || vedanÃpac- cayà taïhà || tanhÃpaccayà upÃdÃnaæ || pe || Evam etassa kevalassa dukkhakkhandhassa samudayo hoti || || 4-7 Sota¤ca paÂicca || GhÃna¤ca paÂicca || Jivha¤ca paÂicca || KÃya¤ca paÂicca || || 8 Mana¤ca paÂicca dhamme ca uppajjati manovi¤- ¤Ãïaæ || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || vedanÃpaccayà taïhà || taïhÃpaccayà upÃdÃnaæ || pe || Evam etassa kevalassa dukkhakkhandhassa samudayo hoti || || 9 Cakkhu¤ca paÂicca rÆpe ca uppajjati cakkhuvi¤¤Ãïaæ || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || vedanÃpac- cayà taïhà || tassÃyeva taïhÃya asesavirÃganirodhà upÃ- dÃnanirodho || pe || || Evam etassa kevalassa dukkhak- handhassa nirodho hoti || || 10-13 Sota¤ca paticca || || GhÃna¤ca paÂicca || || Jivha¤ca paÂicca || || KÃya¤ca paÂicca || || 14 Mana¤ca paÂicca dhamme ca upajjati manovi¤- ¤Ãïam || tiïïaæ saÇgatiphasso || phassapaccayà vedanà || vedanÃpaccayà taïhà || tassÃyeva taïhÃya asesavirÃgani- rodhà upÃdÃnanirodho || pe || || Evam etassa kevalassa dukkhakkhandhassa nirodho hotÅti || || \ -------------------------------------------------------------------------- \ # [page 091]# % XXXV. 114. 7] LOKAKùMAGU×AVAGGO DUTIYO 91% 15 Tena kho pana samayena a¤¤ataro bhikkhu Bhaga- vato upassuti Âhito\ * 1*\ hoti || || 16 Addasà kho Bhagavà tam bhikkhum upassutiæ thi- taæ || || 17 DisvÃna tam bhikkhum etad avoca || || Assosi\ * 2*\ tvam bhikkhu imaæ dhammapariyÃyanti || || Evam bhante || || UggaïhÃhi tvam bhikkhu imaæ dhammapariyÃyaæ || pariyÃpuïÃhi tvam bhikkhu imaæ dhammapariyÃyaæ || dhÃrehi tvam bhikkhu imaæ dhammapariyÃyaæ || attha- saæhito yam\ * 3*\ bhikkhu dhammapariyÃyo Ãdibrahmacari- yakoti\ * 4*\ || || Yogakkhemivaggo pathamo || || TassuddÃnam || || Yogakkhemi UpÃdÃya || Dukkhaæ loko ca Seyyo ca || || Saæyojanam UpÃdÃnaæ || Dve PajÃnaæ\ * 5*\ UpassutÅti\ * 6*\ || || # CHAPTER II LOKAKùMAGU×AVAGGO DUTIYO# # SN_4,35(1).114 (1) MÃrapÃsa1# 2-7 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || ayaæ vuccati bhikkhave bhikkhu ÃvÃsagato MÃrassa MÃrassa vasaægato\ * 7*\ || || PaÂimukkassa MÃrapÃso baddho\ * 8*\ so MÃra- bandhanena yathÃkÃmakaraïÅyo pÃpimato || pa || Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅya || || Ta¤ce\ * 9*\ bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati ayaæ vuccati bhikkhave bhikkhu ÃvÃsagato MÃrassa MÃrassa vasaægato || || \ -------------------------------------------------------------------------- 1 B upasuti; S1-3 upassutiæ both always 2 S3 inserts no 3 Missing in S3 4 S1 -cariyiko 5 S1-3 parijÃnam 6 B upasutÅti 7 S1 vasagato always 8 B bandho always 9 S1-3 ta¤ca \ # [page 092]# % 92 SAÊùYATANA-SAõYUTTA [XXXV. 114. 8% PaÂimukkassa MÃrapÃso baddho so MÃrabandhanena ya- thÃkÃmakaraïÅyo pÃpimato || || 8-13 Santi ca kho bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce\ * 1*\ bhikkhu nÃbhinandati nÃbhivadati na ajjhosÃya\ * 2*\ tiÂÂhati || ayaæ vuccati bhikkhave bhikkhu na ÃvÃsagato\ * 3*\ MÃrassa na MÃrassa vasaægato || || Ummukkassa MÃrapÃso mutto so MÃrabandhanena na\ * 4*\ yathÃkÃmakaraïÅyo pÃpimato || la ||\ * 7*\ Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu nÃbhinandati nÃbhivadati na ajjhosÃya tiÂÂhati || ayaæ vuccati bhikkhave na ÃvÃsagato MÃrassa na MÃrassa vasaægato || || Ummukkassa MÃrapÃso mutto so MÃraban- dhanena na\ * 5*\ yathÃkÃmakaraïÅyo pÃpimatoti || || # SN_4,35(1).115 (2) MÃrapÃsa2# 2-7 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhik- khu abhinandati abhivadati ajjhosÃya tiÂÂhati || ayaæ vuccati bhikkhave bhikkhu baddho cakkhuvi¤¤eyyesa rÆpesu ÃvÃsagato MÃrassa MÃrassa vasaægato yathÃkÃma- karaïÅyo pÃpimato || pa || || Santi bhikkhave manovi¤¤eyyà dhammà || pe || ajjhosÃya tiÂÂhati || ayaæ vuccati bhikkhave bhikkhu baddho manovi¤¤eyyesu dhammesu ÃvÃsagato MÃrassa MÃrassa vasaægato yathÃkÃmakaraïÅyo pÃpi- mato || || 8-13 Santi ca kho bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhÃ- -rajaniyà || || Ta¤ce bhikkhu nÃbhinandati nÃbhivÃ- dati na ajjhosÃya tiÂÂhati || ayaæ vuccati bhikkhave bhik- khu mutto cakkhuvi¤¤eyyehi rÆpehi na ÃvÃsagato MÃrassa na MÃrassa vasaægato || na yathÃkÃmakaraïÅyo pÃpimato || pa || || Santi bhikkhave jivhÃvi¤¤eyyà rasà || pa || || Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhÃ- -rajanÅyà || || \ -------------------------------------------------------------------------- 1 B nÃjjhosÃya 2 B nÃvÃsagato 3 Missing in S1-3 411 (jivhÃ) is complete in B 5 Missing in S1, written and erased in S3 \ # [page 093]# % XXXV. 116. 6] LOKAKùMAGU×AVAGGO DUTIYO 93% Ta¤ce bhikkhu nÃbhinandati nÃbhivadati na ajjhosÃya tiÂÂhati || ayaæ vuccati bhikkhave bhikkhu mutto manovi¤- ¤eyyehi dhammehi na ÃvÃsagato MÃrassa na MÃrassa vasaægato na yathÃkÃmakaraïÅyo pÃpimato ti || || # SN_4,35(1).116 (3) LokakÃmaguïa1# 2 NÃham bhikkhave gamanena lokassa antaæ\ * 1*\ ¤Ãtay- yaæ daÂÂhayyaæ pattayyan ti\ * 2*\ vadÃmi || na ca panÃham bhikkhave apatvà lokassa antam dukkhassa antakiriyaæ\ * 3*\ vadÃmÅti || || Idam vatvà Bhagavà uÂÂhÃyÃsanà vihÃram pÃvisi || || 3 Atha kho tesam bhikkhÆnam acirapakkantassa Bha- gavato etad ahosi || || Idaæ kho no Ãvuso Bhagavà saÇkhit- tena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || NÃham bhikkhave gama- nena lokassa antaæ ¤Ãtayyaæ daÂÂhayyam pattayyam ti vadÃmi || na ca panÃham bhikkhave apatvà lokassa antam dukkhassa antakiriyaæ vadÃmÅti || || Ko nu kho imassa Bha- gavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena atthaæ vibhajjeyyÃti || || 4 Atha kho tesam bhikkhÆnam etad ahosi || || Ayaæ kho Ãyasmà ùnanda satthu ceva saævaïïito sambhÃvito ca vi¤¤Ænaæ sabrahmacÃrÅnaæ || pahoti ca Ãyasmà ùnando imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena atthaæ vibhajituæ || yaæ nÆna mayaæ yenÃ- yasmà ùnando tenupasaÇkameyyÃma || upasaÇkamitvà Ãyasmantam ùnandam etam attham paÂipuccheyyÃmÃti || || 5 Atha kho te bhikkhÆ yenÃyasmà ùnando tenupasaÇ- kamiæsu || upasaÇkamitvà Ãyasmatà ùnandena saddhiæ sammodiæsu || sammodanÅyaæ kathaæ sÃrÃïÅyam vÅtisÃ- retvà ekam antaæ nisÅdiæsu || || 6 Ekam antaæ nisinnà kho te bhikkhÆ Ãyasmantam \ -------------------------------------------------------------------------- 1 B lokassantam always 2 So S1-3; B1 ¤Ãteyyaæ diÂÂheyyaæ patteyyanti both always; when S1-3 have patteyan, e is erased 3 S1-3 dukkhassanta- here and there \ # [page 094]# % 94 SAÊùYATANA-SAõYUTTA [XXXV. 116. 7% ùnandam etad avocuæ || Idaæ kho no Ãvuso ùnanda Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || NÃham bhik- khave gamanena lokassa antaæ ¤Ãtayyam daÂÂhayyam pattayyan ti vadÃmi || na ca panÃham bhikkhave apatvà lokassa antam dukkhassa antakiriyam vadÃmÅti || || Tesam no Ãvuso acirapakkantassa Bhagavato etad ahosi || || Idaæ kho no Ãvuso Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || NÃham bhikkhave gamaïena lokassa antam ¤Ãtayyaæ daÂÂhayyam pattayyanti\ * 1*\ vadÃmi || na ca panÃ- ham bhikkhave apatvà lokassa antaæ dukkhassa antakiri- yaæ vadÃmÅ ti || ko nu kho imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena attham avibhattassa vitthÃrena atthaæ vibhajeyyÃti || || Tesaæ no Ãvuso amhÃ- kam etad ahosi || || Ayaæ kho Ãvuso Ãyasmà ùnando satthu\ * 2*\ ceva saævaïïito sambhÃvito ca\ * 3*\ vi¤¤Ænaæ sabrahmacÃrÅ- naæ || pahoti cÃyasmà ùnando imassa Bhagavatà saÇkhit- tena uddesassa uddiÂÂhassa vitthÃrena attham avibhattassa vitthÃrena atthaæ vibhajituæ || yaæ nuna mayaæ yenÃ- yasmà ùnando tenupasaÇkameyyÃma || upasaÇkamitvà Ãyasmantam ùnandam etam attham paÂipuccheyyÃmÃti || || VibhajatÃyasmà ùnando ti || || 7 SeyyathÃpi Ãvuso puriso sÃratthiko\ * 4*\ sÃragavesÅ sÃrapariyesanaæ caramÃno rukkhassa tiÂÂhato sÃra- vato atikkammeva mÆlam atikkamma khandhaæ sÃkhÃ- palÃse\ * 5*\ sÃram pariyesitabbam ma¤¤eyya\ * 6*\ evam sampa- dam idam ÃyasmantÃnaæ satthari sammukhÅbhÆte tam Bhagavantam atisitvà amhe\ * 7*\ etam attham paÂipucchi- tabbam ma¤¤etha || || So Ãvuso\ * 8*\ Bhagavà jÃnaæ jÃnÃti passaæ passati || cakkhubhÆto ¤ÃïabhÆto dhammabhÆto brahmabhÆto vattà pavattà atthassa ninnetà amatassa dÃtà dhammassÃmÅ tathÃgato || || So ceva panetassa kÃlo ahosi yam Bhagavantaæ yeva etam attham paÂipucchey- \ -------------------------------------------------------------------------- 1 S3 pattayiyanti 2 Missing in S1 3 Omitted dy S1-3 4 B1 sÃratthako 5 S1-3 -palÃso 6 S1 ma¤¤e 7 B1 tummhe 8 S1 hÃvuso \ # [page 095]# % XXXV. 116. 11] LOKAKùMAGU×AVAGGO DUTIYO 95% yÃtha || yathà vo Bhagavà vyÃkareyya tathà taæ\ * 1*\ dhÃrey- yathà ti || || 8 AddhÃvuso ùnanda Bhagavà jÃnaæ jÃnÃti passam passati || cakkhubhÆto ¤ÃïabhÆto dhammabhÆto brahma- bhÆto vattà pavattà atthassa ninnetà amatassa dÃtà dham- massÃmÅ tathÃgato || so ceva kÃlo ahosi yam Bhagavantaæ yeva etam attham paÂipuccheyyÃma || yathà no Bhagavà vyÃkareyya tathà naæ dhÃreyyÃma || || Api cÃyasmà ùnando satthu ceva saævaïïito sambhÃvito ca vi¤¤Ænaæ sabrahmacÃrÅnaæ || pahoti cÃyasmà ùnando imassa Bhaga- vatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena attham avibhattassa vitthÃrena atthaæ vibhajituæ || vibhajatÃyasmà ùnando agaruæ karitvà ti || || 9 Tena hÃvuso suïÃtha sÃdhukam manasi karotha bhÃ- sissÃmÅti || || Evam Ãvuso ti kho te bhikkhÆ Ãyasmato ùnandassa paccassossuæ || || 10 ùyasmà ùnando etad avoca || || Yaæ kho vo\ * 2*\ Ãvuso Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena atthaæ avibhajitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || NÃham bhik- khave gamanena lokassa antaæ ¤Ãtayyam daÂÂhayyam pattayyanti vadÃmi || na ca panÃham bhikkhave apatvà lokassa antam dukkhassa antakiriyam vadÃmÅ ti || imassa khvÃham Ãvuso Bhagavatà saÇkhittena uddesassa uddiÂ- Âhassa vitthÃreïa attham avibhattassa\ * 3*\ vitthÃreïa evam\ * 4*\ ÃjÃnÃmi || || 11 Yena kho Ãvuso lokasmiæ lokasa¤¤Å hoti lokamÃnÅ\ * 5*\ ayam vuccati ariyassa vinaye loko || || Kena cÃvuso lokas- miæ lokasa¤¤Å hoti lokamÃnÅ || Cakkhunà kho Ãvuso lokas- miæ lokasa¤¤Å hoti lokamÃnÅ || Sotena kho avuso || pe || GhÃnena kho Ãvuso || JivhÃya kho Ãvuso lokasmiæ lokasa¤¤Å hoti lokamÃnÅ || KÃyena kho Ãvuso || Manena kho Ãvuso lokas- miæ lokasa¤¤Å hoti lokamÃnÅ || || Yena kho Ãvuso lokasmiæ lokasa¤¤Å hoti lokamÃnÅ || ayaæ vuccati ariyassa vinaye loko || || \ -------------------------------------------------------------------------- 1 B1 vo 2 Missing in S1-3 3 S1 inserts evaæ 4 Missing in B 5 S3 -mÃïÅ always \ # [page 096]# % 96 SAÊùYATANA-SAõYUTTA [XXXV. 116. 12% 12 Yaæ kho vo Ãvuso Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃ- ram paviÂÂho || NÃham bhikkhave gamanena lokassa antaæ ¤Ãtayyam daÂÂhayyam pattayanti vadÃmi || na ca panÃham bhikkhave apatvà lokassa antaæ dukkhassa antakiriyaæ vadÃmÅti || imassa khvÃham Ãvuso Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena attham avibhattassa evaæ vitthÃrena attham ÃjÃnÃmi || ÃkaÇkhamÃnà ca pana tumhe Ãyasmanto Bhagavanta¤¤eva upasaÇkamitvà etam attham paÂipuccheyyÃtha || yathà vo Bhagavà vyÃkaroti tathà naæ dhÃreyyÃthà ti || || Evam Ãvuso\ * 1*\ ti kho te bhikkhÆ Ãyasmato ùnandassa paÂissutvà uÂÂhÃyÃsanà yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || || 13 Ekam antaæ nisinnà kho ti bhikkhÆ Bhagavantam etad avocuæ || || Yaæ kho pana bhante Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃ- ram paviÂÂho || NÃham bhikkhave gamanena lokassa antaæ ¤Ãtayyam daÂÂhayyaæ pattayyanti\ * 2*\ vadÃmi || na ca panÃ- ham bhikkhave apatvà lokassa antaæ dukkhassa antakiri- yaæ vadÃmÅti || tesaæ no bhante amhÃkam acirapakkhan- tassa Bhagavato etad ahosi || || Idaæ\ * 3*\ kho no Ãvuso Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || NÃham bhik- khave gamanena lokassa antaæ ¤Ãtayyaæ daÂÂhayyam pattayanti\ * 4*\ vadÃmi || na ca panÃham bhikkhave apatvà lokassa antam dukkhassa antakiriyaæ vadÃmÅti || ko nu kho imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena attham avibhattassa vitthÃrena atthaæ\ * 5*\ vibhaj- jeyyÃti || 14 Tesaæ no bhante amhÃkam etad ahosi || || Ayaæ \ -------------------------------------------------------------------------- 1 B2 reappearing here, the gap is over 2 B1-2 have ¤ateyyaæ diÂÂheyyaæ patteyanti 3 B1 etam 4 S3 pattayiyanti once more 5 S1-3 omit avibhattassa- -atthaæ \ # [page 097]# % XXXV. 117. 3. ] LOKAKùMAGU×AVAGGO DUTIYO 97% kho Ãyasmà ùnando satthuceva {saævaïïito} sambhÃvito ca vi¤¤Ænaæ sabrahmacÃrÅnaæ || pahoti cÃyasmà ùnando imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena attham avibhattassa vitthÃrena atthaæ vibha- jituæ || YannÆna mayaæ yenÃyasmà ùnando tenupasaÇ- kameyyÃma || upasaÇkamitvà Ãyasmantam ùnandam etam attham paÂipuccheyyÃmÃti || || Atha kho mayam bhante yenÃyasmà ùnando tenupasaÇkamimha || upasaÇkamitvà Ãyasmantam ùnandam etam attham paÂipucchimha || || 15 Tesaæ no bhante Ãyasmatà ùnandena imehi ÃkÃrehi imehi padehi imehi vya¤janehi attho vibhatto ti || || Paï¬ito bhikkhave ùnando mahÃpa¤¤o bhikkhave ùnando\ * 1*\ || maæ ce pi tumhe bhikkhave etam attham paÂipuccheyyÃtha aham pi ca tam evam eva vyÃkareyyaæ yathÃ\ * 2*\ tam ùnandena vyÃkataæ || || Eso ceva tassa\ * 3*\ attho evaæ ca\ * 4*\ dhÃreyyÃthà ti || || # SN_4,35(1).117 (4) LokakÃmaguïa2# 2 Pubbe\ * 5*\ me bhikkhave sambodhà anabhisambuddhassa bodhisattasseva sato etad ahosi || || Ye me pa¤cakÃmaguïà cetaso samphuÂÂhapubbà atÅtà niruddhà vipariïatà || tatra\ * 6*\ me cittam bahulaæ gaccheyya paccuppannesu và appaæ và anÃgatesu || || Tassa mayham bhikkhave etad ahosi || Ye me pa¤cakÃmaguïà cetaso samphuÂÂhapubbà atÅtà niruddhà vipariïatà || tatra me attarÆpena appamÃdo saticetaso Ãrakkho karaïÅyo || || 3 Tasmà ti ha bhikkhave tumhÃkam pi ye te pa¤ca- kÃmaguïà cetaso samphuÂÂhapubbà atÅtà niruddhà vipa- riïatà || tatra vo cittam bahulaæ gacchamÃnaæ gaccheyya paccuppannesu và appaæ và anÃgatesu || || Tasmà ti ha bhikkhave tumhÃkaæ pi ye vo pa¤cakÃmaguïà cetaso \ -------------------------------------------------------------------------- 1 S1-3 omit mahÃpa¤¤o- -Anando 2 S1 vyÃkareyyÃtha 3 S1-3 khovetassa instead of ceva tassa 4 S1-3 eva ca taæ instead of evaæ ca 5 S3 adds va 6 S3 inserts vÃ; B2 kho 7 S1-3 vo instead of ye te \ # [page 098]# % 98 SAÊùYATANA-SAõYUTTA [XXXV. 117. 4% sampuÂÂhapubbà atÅtà niruddhà viparinatà tatra vo atta- rÆpehi appamÃdo saticetaso Ãrakkho karaïÅyo\ * 1*\ || || 4 Tasmà ti ha bhikkhave ye\ * 2*\ Ãyatane veditabbe || || Yattha cakkhuæ ca nirujjhati rÆpasa¤¤Ãca\ * 3*\ virajjati\ * 4*\ ye Ãyatane veditabbe || pa || Yattha jivhà ca nirujjhati rasasa¤¤Ã ca virajjati ye Ãyatane veditabbe || || Yattha mano ca nirujjhati dhammasa¤¤Ã ca virajjati ye Ãyatane veditabbe\ * 5*\ ye Ãyatane veditabbe ti || || 5 Idam vatvà Bhagavà uÂÂhÃyasanà vihÃram pÃvÅsi || || 6 Atha kho tesam bhikkhÆnam acirapakkantassa Bhaga- vato etad ahosi || || Idaæ kho no Ãvuso Bhagavà saÇ- khittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || || Tasmà ti ha bhikkhave ye Ãyatane veditabbe\ * 6*\ || Yattha cakkhu¤ca nirujjhati rÆpa- sa¤¤Ã ca\ * 7*\ virajjati\ * 7*\ ye Ãyatane veditabbe || pe || Yattha jivhÃnirujjhati rasasa¤¤Ã ca virajjati Ãyatane veditabbe || || Yattha mano ca nirujjhati dhammasa¤¤Ã ca virajjati ye Ãyatane veditabbe || ko nu kho imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena attham avibhittassa vitthÃresna atthaæ vibhajjeyyÃti || || 7 Atha kho tesam bhikkhÆnam etad ahosi || Ayaæ kho Ãyasmà ùnando satthuceva saævaïïito sambhÃvito ca vi¤¤Ænaæ sabrahmacÃrÅnaæ || pahoti cÃyasmà ùnando imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃ- rena attham avibhatassa vitthÃrena atthaæ vibhajituæ || Yaæ nÆna mayam yenÃyasmà ùnando tenupasaÇkamey- yÃma || upasaÇkamitvà Ãyasmantam etam attham paÂipuc- chayyÃmÃti || || 8 Atha kho te bhikkhÆ yenÃyasmà ùnando tenupasaÇ- kamiæsu || upasaÇkamitvà Ãyasmatà ùnandena saddhiæ \ -------------------------------------------------------------------------- 1 This phrase (from tasmà ti ha bhikkhave) is omitted in B1 2 B1-2 se instead of ye always 3 S1-3 -sa¤a¤ca always in this paragraph less abridged than in B 4 B1 nirujjhati always 5 B1 omits ye Ãyatane veditabbe 6 S1 repeats here Idaæ vatvÃ- -ye Ãyatane veditabbe 7 S1-3 have -sa¤¤Ã ca in this part and further on \ # [page 099]# % XXXV. 117. 12] LOKAKùMAGU×AVAGGO DUTIYO 99% sammodiæsu || sammodanÅyaæ kathaæ vÅtisÃretvà ekam antaæ nisidiæsu || || 9 Ekam antaæ nisinnà kho te bhikkhÆ Ãyasmantam ùnandam etad avocuæ || || Idaæ kho no Ãvuso ùnanda Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || Tasmà ti ha bhikkhave ye Ãyatane veditabbe || yattha cakkhu¤ca ni- rujjhati rÆpasa¤¤Ã ca nirujjhati || ye Ãyatane veditabbe || pe || yattha mano ca nirujjhati dhammasa¤¤Ã ca nirujjhati ye Ãyatane veditabbe\ * 1*\ || ye Ãyatane veditabbe ti\ * 1*\ || || Tesaæ no avuso amhÃkam acirapakkantassa Bhagavato etad ahosi || Idaæ kho no\ * 2*\ Ãvuso Bhagavà sakhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vi- hÃram paviÂÂho || Tasmà ti ha bhikkhave ye Ãyatane veditabbe || yattha cakkhu¤ca nirujjhati rÆpasa¤¤Ã ca nirujjhati ye Ãyatane vaditabbe || pe || yattha mano ca nirujjati dhammasa¤¤Ã ca nirujjati ye Ãyatane vedi- tabbeti || Ko nu kho imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa || pe || vihÃrena atthaæ vibhajjeyyÃti || || Tesaæ no Ãvuso amhÃkam etad ahosi || Ayaæ kho Ãyasamà ùnando satthu ceva saævaïïito sambhÃvito ca vi¤¤Ænaæ sabrah- macÃrÅnaæ || pahoti cÃyasmà ùnando imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena attham avibhattassa vitthÃrena atthaæ vibhajituæ || || Yaæ nÆna mayaæ yenÃyasmà ùnando tenupasaÇkameyyÃma || upa- saÇkamitvà Ãyasmantam ùnandam etam attham paÂi- puccheyyÃmÃti || vibhajatÃyasmà ùnando ti || || 10-11 SeyyathÃpi Ãvuso puriso sÃratthiko sÃragavesÅ sÃrapariyesanaæ caramÃno mahato rukkhassa || la\ * 3*\ || vibhajatÃyasmà ùnando agaruæ karitvÃti || || 12 Tena Ãvuso suïÃtha sÃdhukam manasi karotha bhÃsissÃmÅti || || \ -------------------------------------------------------------------------- 1 S3 adds ti; B1 omit the phrase as before, and also further on 2 Missing in S1-3 3 Complete in S1-3-- See the preceding sutta, paragraph 7 (p. 94) \ # [page 100]# % 100 SAÊùYATANA-SAõYUTTA [XXXV. 117. 13% Evam Ãvuso ti kho te bhikkhÆ Ãyasmato ùnandassa paccassosuæ || || 13 ùyasmà ùnando avoca || || Yaæ kho\ * 1*\ avuso Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibha- jitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || TasmÃti ha bhikkhave ye Ãyatane veditabbe || yattha cakkhu¤ca nirujjati rÆpa- sa¤¤Ã ca virajjati || ye Ãyatane veditabbe || la || yattha mano ca nirujjhati dhammasa¤¤Ã ca virajjati ye Ãyatane veditabbe || ye Ãyatane veditabbe ti || imassa khvÃham Ãvuso Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vittharena attham avi- bhattassa evaæ\ * 2*\ vitthÃrena attham ÃjÃnÃmi || || SaÊÃyatana- nirodhaæ kho Ãvuso Bhagavatà sandhÃya bhÃsitaæ || tas- mÃti ha bhikkhave ye Ãyatane veditabbe || yattha cakkhu¤ca nirujjhati rÆpasa¤¤Ãca virajjati ye Ãyatane veditabbe || pe || yattha mano ca nirujjhati dhammasa¤¤Ã ca virajjati ye Ãyatane veditabbe || ye Ãyatane veditabbe ti || || 14 Imassa khvÃham Ãvuso Bhagavatà saÇkhittena udde- sassa uddiÂÂhassa vitthÃrena attham avibhattassa evam vitthÃrena attham ÃjÃnÃmi || ÃkaÇkhamÃnà ca pana tumhe Ãyasmanto Bhagavanta¤¤eva upasaÇkamitvà etam attham paÂipuccheyyÃtha || yathà vo Bhagavà vyÃkaroti tathà naæ dhÃreyyathà ti || || Evam Ãvuso ti kho te bhikkhÆ Ãyasmato ùnandassa paÂissutvà uÂÂhÃyÃsanà yena Bhagavà tenupasaÇkamiæsu upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdimsu || || 15 Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || Yaæ kho no bhante Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃ- sanà vihÃram paviÂÂho || Tasmà tiha bhikkhave ye Ãyatane veditabbe || yattha cakkhu¤ca nirujjhati rÆpasa¤¤Ã ca virajjati ye Ãyatane veditabbe || pe || yattha mano ca ni- rujjhati dhammasa¤¤Ã ca virajjati ye Ãyatane veditabbe ye Ãyatane veditabbe\ * 3*\ ti || || Tesaæ no bhante amhÃkam acirapakkantassa Bhagavato etad ahosi || Idaæ kho no \ -------------------------------------------------------------------------- 1 S1-3 idaæ kho no 2 Missing in B1-2 3 B1 does not repeat ye (se) Ãyatane veditabbe \ # [page 101]# % XXXV. 118. 3] LOKAKùMAGU×AVAGGO DUTIYO 101% Ãvuso Bhagavà saÇkhittena uddesam uddisitvà vitthÃrena attham avibhajitvà uÂÂhÃyÃsanà vihÃram paviÂÂho || TasmÃti ha bhikkhave\ * 1*\ pe Ãyatane veditabbe || yattha cakkhu ca nirujjhati rÆpasa¤¤Ã ca nirujjhati ye Ãyatane veditabbe || yattha mano ca nirujjhati dhammasa¤¤Ã ca nirujjhati ye Ãyatane veditabbe ye Ãyatane veditabbe ti || || Ko nu kho imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃ- rena attham avibhattassa vitthÃrena atthaæ vibhajeyyÃti || 16 Tesaæ no bhante amhÃkam etad ahosi || ayaæ kho Ãyasmà ùnando satthu ceva saævaïïito sambhÃvito ca vi¤¤Ænam sabrahmacÃrÅnaæ || pahoti cÃyasmà ùnando imassa Bhagavatà saÇkhittena uddesassa uddiÂÂhassa vitthÃrena attham avibhattassa vitthÃrena atthaæ vibha- jitum || yannÆna mayaæ yenÃyasmà ùnando tenupasaÇ- kameyyÃma || upasaÇkamitvà Ãyasmantam ùnandam etam attham paÂipuccheyyÃmÃti || || 17 Atha kho mayam bhante yenÃyasmà ùnando tenu- pasaÇkamimha || upasaÇkamitvà Ãyasmantam ùnandam etam attham paÂipucchimha || tesaæ no bhante Ãyasmatà ùnandena imehi ÃkÃrehi imehi padehi imehi vya¤janehi attho vibhatto ti || || Paï¬ito bhikkhave ùnando mahÃpa¤¤o bhikkhave ùnan- do\ * 2*\ || ma¤ce pi tumhe bhikkhave etam attham paÂipucchey- yÃtha aham pi tam evam eva vyÃkareyyaæ yathà pi tam ùnandena vyÃkatam || Eso ceva tassa attho eva¤ca naæ dhÃreyyÃthÃti || || # SN_4,35(1).118 (5) Sakka# 1 Ekaæ samayaæ Bhagavà RÃjagahe viharati Gijjha- kÆÂe pabbate || || 2 Atha kho Sakko devÃnam indo yena Bhagavà tenu- pasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam atthÃsi || || 3 Ekam antaæ Âhito kho Sakko devÃnam indo Bhaga- vantam etad avoca || || Ko nu kho bhante hetu ko paccayo \ -------------------------------------------------------------------------- 1 S1-3 insert here bhikkhu 2 mahÃpa¤¤o- is missing in S1; S3 has --pe-- \ # [page 102]# % 102 SAÊùYATANA-SAõYUTTA [XXXV. 118. 4% yena-m-idhekacce sattà diÂÂheva dhamme no parinibbÃ- yanti || Ko pana bhante hetu ko paccayo yena-m-idhekacce sattà diÂÂheva dhamme parinibbÃyantÅti || || 4 Santi kho devÃnam inda cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati || tassa tam abhinandato abhivadato ajjhosÃya tiÂÂhato tannissitaæ vi¤¤Ãïaæ hoti tadupÃdÃnaæ || SaupÃdÃno devÃnam inda bhikkhu no parinibbÃyati || || 5-8 Santi kho devÃnam inda Sota- || GhÃna- || JivhÃvi¤- ¤eyya rasÃ- || gha || KÃya- || || 9 Santi kho devÃnam inda manovi¤¤eyyà dhammà iÂÂhÃ- -rajanÅyà || || Ta¤ce\ * 1*\ bhikkhu abhinandati abhivadati ajjho- sÃya tiÂÂhati tassa tam abhinandato abhivadato ajjhosÃya tiÂÂhato tannissitaæ vi¤¤Ãïaæ hoti tadupÃdÃnaæ || Sau- pÃdÃno devÃnam inda bhikkhu no parinibbÃyati || || 10 Ayaæ kho devÃnam inda hetu ayam paccayo || yena- m-idhekacce sattà diÂÂheva dhamme no parinibbÃyanti || || 11-16 Santi ca kho devÃnam inda cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || || Ta¤ce bhikkhu nÃbhinandati nÃbhivadati na ajjhosÃya\ * 2*\ tiÂÂhati || tassa tam anabhinandato anabhivadato anajjho- sÃya\ * 3*\ tiÂÂhato na taæ nissitaæ vi¤¤Ãïaæ hoti na tadupÃ- dÃnam || AnupÃdÃno devÃnaminda bhikkhu parinibbÃyati || || Santi kho devÃnam inda jivhÃvi¤¤eyyà rasà || la || Santi kho devÃnam inda manovi¤¤eyyà dhammà iÂÂhÃ- -raja- nÅyà || || Ta¤ce\ * 4*\ bhikkhu nÃbhinandati nÃbhivadati nÃj- jhosÃya\ * 5*\ tiÂÂhati || tassa tam anabhinandato anabhivadato anajjhosÃya tiÂÂhato na taæ nissitaæ vi¤¤Ãïaæ hoti na tadupÃdÃnam || AnupÃdÃno devÃnam inda bhikkhu parinib- bÃyati || || 17 Ayaæ kho devÃnam inda hetu ayam paccayo yena- m-idhekacce sattà diÂÂheva dhamme parinibbÃyantÅti || || \ -------------------------------------------------------------------------- 1 S1-3 ta¤ca 2 B1 najjho; B2 nÃjjho- 3 B2 nÃjjho- here and further on 4 ta¤ca 5 B1 najjho- \ # [page 103]# % XXXV. 120. 4] LOKAKùMAGU×AVAGGO DUTIYO 103% # SN_4,35(1).119 (6) Pa¤casikha# 1 Ekaæ samayam Bhagavà RÃjagahe viharati Gijjha- kÆÂe pabbate || 2 Atha kho Pa¤casikho Gandhabbaputto\ * 1*\ yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || 3 Ekam antam Âhito kho Pa¤casikho Gandhabbaputto Bhagavantam etad avoca || || Ko nu kho bhante hetu ko paccayo yena-m-idhekacce sattà diÂÂheva dhamme no parib- bÃyanti || ko pana bhante hetu ko paccayo yena-m-idhe- kacce sattà diÂÂheva dhamme parinibbÃyanti || || 4-16 Santi kho Pa¤casikha cakkhuvi¤¤eyyà || || (yathà purimakaæ suttantaæ vitthÃretabbo\ * 2*\) || || 17 Ayaæ kho Pa¤casikha hetu ayam paccayo || yena-m- idhekacce sattà diÂÂheva dhamme parinibbÃyantÅti || || # SN_4,35(1).120 (7) SÃriputta# 1 Ekaæ samayam Ãyasmà SÃriputto SÃvatthiyaæ viha- rati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2 Atha kho a¤¤ataro bhikkhu yenÃyasmà SÃriputto tenupasaÇkami || upasaÇkamitvà Ãyasmatà SÃriputtena sad- dhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅti- sÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho so bhikkhu Ãyasmantaæ SÃriputtam etad avoca || || SaddhivihÃriko\ * 3*\ Ãvuso SÃri- putta bhikkhu sikkham paccakkhÃya hÅnÃyÃvatto ti\ * 4*\ || || 4 Evam etam\ * 5*\ Ãvuso hoti indriyesu aguttadvÃrassa bhojane amatta¤¤Æno jÃgariyam ananuyuttassa || so\ * 6*\ vatÃ- vuso bhikkhu indriyesu aguttadvÃro bhojane amatta¤¤u \ -------------------------------------------------------------------------- 1 B1-2 Gandhabbadevaputto always 2 This mention applied by S1-3 to the first article only, I apply to the whole sutta, which is the mere repetition of the preceding one 3 B2 saddhiæ- 4 S3 hÅnÃyavattotÅti 5 B1-2 hetam 6 S1-3 yo; B2 puts yÃvajÅvaæ before so \ # [page 104]# % 104 SAÊùYATANA-SAõYUTTA [XXXV. 120. 5% jÃgariyam ananuyutto yÃvajÅvam paripuïïam parisuddham brahmacariyaæ santÃnessÃtÅti netaæ ÂhÃnaæ vijjati || || 5 So\ * 1*\ vatÃvuso bhikkhu indriyesu guttadvÃro bhojane matta¤¤Æ jÃgariyam anuyutto yÃvajÅvaæ paripuïïam pari- suddham brahmacariyam santÃnessatÅti ÂhÃnam etaæ vij- jati\ * 2*\ || 6 Kathaæ cÃvuso indriyesu guttadvÃro hoti || || IdhÃ- vuso bhikkhu cakkhunà rÆpaæ disvà na nimittaggÃhÅ hoti nÃnuvya¤janaggÃhÅ || yatodhikaraïam\ * 3*\ enam cakkhundri- yam asaævutaæ viharantam abhijjhà domanassà pÃpakà akusalà dhammà anvÃsaveyyuæ\ * 4*\ || tassa saævarÃya paÂi- pajjati || rakkhati cakkhundriyaæ cakkhundriye saævaram Ãpajjati || || Sotena saddaæ sutvà || || GhÃnena gandhaæ ghÃyitvà || || JivhÃya rasaæ sÃyitvà || KÃyena poÂÂhabbam phusitvà || || Manasà dhammam vi¤¤Ãya na nimittaggÃhÅ hoti nÃnuvya¤janaggÃhÅ || yatodhikaraïam enam manin- driyam asaævutaæ viharantaæ abhijjhà domanassà pÃpakà akusalà dhammà anvÃsaveyyuæ || tassa saævarÃya paÂipaj- jati || rakkhati manindriyaæ manindriye saævaram Ãpaj- jati || || Evaæ kho Ãvuso indriyesu guttadvÃro hoti || || 7 Kathaæ cÃvuso bhojane matta¤¤Æ hoti || || IdÃvuso bhikkhu paÂisaÇkhÃyoniso ÃhÃram ÃhÃreti || neva davÃya na madÃya na maï¬anÃya na vibhÆsanÃya yÃvad eva imassa kÃyassa Âhitiyà yÃpanÃya vihiæsuparatiyÃ\ * 5*\ brahmacariyÃ- nuggahÃya iti purÃïa¤ca vedanam paÂihaÇkhÃmi\ * 6*\ nava¤ca vedanaæ na uppÃdessÃmi\ * 7*\ yÃtrÃ\ * 8*\ ca me bhavissati anavaj- jatà ca phÃsuvihÃro cà ti || || Evam kho Ãvuso bhojane matta¤¤Æ hoti || || 8 Kathaæ cÃvuso jÃgariyam anuyutto hoti || || IdhÃvuso bhikkhu divasaæ caÇkamena nisajjÃya ÃvaraïÅyehi dham- mehi cittam parisodheti || rattiyà pathamaæ yÃmaæ caÇ- kamena nisajjÃya ÃvaraïÆyehi dhammehi cittam pariso- \ -------------------------------------------------------------------------- 1 S1-3 Yo 2 S1-3 vijjatÅti 3 S1-3 yatvÃdhi- here and further on 4 S1-3 anvÃssaveyyuæ 5 S3 vihiæsÆparatiyÃya 6 B2 paÂisaÇkÃmi 7 B1-2 uppÃdissÃmi 8 B1-2 yatrà \ # [page 105]# % XXXV. 121. 5] LOKAKùMAGU×AVAGGO DUTIYO 105% dheti || rattiyà majjhimaæ yÃmaæ dakkhiïena passena sÅha- seyyaæ kappeti pÃde pÃdam accÃdhÃya sato sampajÃno uÂÂhÃnasa¤¤am manasikaritvà || rattiyà pacchimaæ yÃmam paccuÂÂhÃya caÇkamena nisajjÃya ÃvaraïÅyehi dhammehi cittam parisodheti || || Evam kho Ãvuso jÃgariyam anuyutto hoti || || 9 Tasmà ti Ãvuso evaæ sikkhitabbam Indriyesu guttad- vÃrà bhavissÃma bhojane matta¤¤uno jÃgariyam anuyuttà ti || || Evam hi te avuso sikkhitabbanti || || # SN_4,35(1).121 (8) RÃhula# 1 Ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jeta- vane AnÃthapiï¬ikassa ÃrÃme || || 2 Atha kho Bhagavato rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || ParipakkÃ\ * 1*\ kho RÃhulassa vimuttiparipÃcaniyà dhammà || yaæ nÆnÃham RÃhulam uttariæ\ * 2*\ ÃsavÃnaæ khaye vineyyanti || || 3 Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pat- tacÅvaram ÃdÃya\ * 3*\ SÃvatthiyam piï¬Ãya caritvà pacchÃ- bhattam piï¬apÃtapatikkanto Ãyasmantaæ RÃhulam Ãman- tesi || || GaïhÃhi RÃhula nisÅdanaæ yenandhavanaæ tenu- pasaÇkamissÃma divÃvihÃrÃyÃti || || Evam bhante ti kho Ãyasmà RÃhulo Bhagavato paÂissutvà nisÅdanam ÃdÃya Bhagavantam piÂhito piÂhito anubandhi || || 4 Tena kho pana samayena anekÃni devatÃsahassÃni Bhagavantam anubandhÃni bhavanti\ * 4*\ || || Ajja Bhagavà Ãyasmantaæ RÃhulaæ uttariæ ÃsavÃnaæ khaye vinessatÅ- ti || || 5 Atha kho Bhagavà Andhavanam ajjhogahetvà a¤¤ata- rasmiæ rukkhamÆle pa¤¤atte Ãsane nisÅdi || Ãyasmà pi kho RÃhulo Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || \ -------------------------------------------------------------------------- 1 S1-3 SakkÃnu 2 B1-2 omit RÃhulaæ and have uttari 3 S1-3 insert here SÃvatthiyam piï¬Ãya pÃvisi 4 B1 honti \ # [page 106]# % 106 SAÊùYATANA-SAõYUTTA [XXXV. 121. 6% Ekam antaæ nisinnaæ kho Ãyasmantaæ RÃhulam Bhagavà etad avoca || || 6 Taæ kim ma¤¤asi RÃhula || Cakkhuæ niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ vÃti || || Duk- kham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kal- laæ nu taæ samanupassitum Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || RÆpà niccà và aniccÃ\ * 1*\ vÃti || || AniccÃ\ * 2*\ bhante || ||pe|| || Cakkhuvi¤¤Ãïaæ niccaæ và aniccaæ và ti || || Aniccam bhante || || Cakkhusamphasso nicco và anicco và ti || || Anicco bhante || || Yam pidam cakkhusamphassapaccayà uppajjati vedanÃ- gatam sa¤¤Ãgataæ saÇkhÃragatam vi¤¤Ãïagataæ || tam pi niccaæ và aniccaæ vÃti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ vÃti || || Dukkham bhante || || Yam panÃniccaæ dukkham viparinÃmadhammaæ kal- laænu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || 7-8 Sotam || || GhÃnaæ || || 9 Jivhà niccà và aniccà vÃti || Aniccà bhante || gha || Yam pidaæ jivhà samphassapaccayà uppajjati vedanÃgataæ sa¤¤Ãgataæ saÇkhÃrÃgataæ vi¤¤Ãïagataæ tampi niccaæ và aniccaæ vÃti || || Aniccam bhante || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kal- laænu taæ samanupassituæ Etaæ mama eso ham asmi eso me attÃti || || No hetam bhante || || 10 KÃyo || || 11 Mano nicco và anicco vÃti || || Anicco bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ vÃti || || Duk- kham bhante || || Yam panÃniccaæ dukkhaæ vipariïamadhammam kal- \ -------------------------------------------------------------------------- 1 S1-3 rÆpaæ niccaæ và aniccaæ 2 S1-3 aniccaæ \ # [page 107]# % XXXV. 122. 1] LOKAKùMAGU×AVAGGO DUTIYO 107% laæ nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || Dhammà niccà và aniccà vÃti || || Aniccà bhante || pe || || Manovi¤¤Ãïam || || Manosamphasso || || Yam pidam manosamphassapaccayà uppajjati vedanÃ- gatam sa¤¤Ãgataæ saÇkhÃragataæ vi¤¤Ãïagatam || tam pi niccam và aniccaæ vÃti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ vÃti || || Duk- kham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammam kallan nu taæ samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante || || 12 Evam passaæ RÃhula sutavà ariyasÃvako cakkhus- mimpi nibbindati rÆpesu pi nibbindati cakkhuvi¤¤Ãïe pi nibbindati cakkhusamphasse pi nibbindati || yam pidam cakkhusamphassapaccayà uppajjati vedanÃgataæ sa¤¤Ã- gataæ saÇkhÃragataæ vi¤¤Ãïagataæ tasmim pi nibbindati || pa || JivhÃya pi- -nibbindati || || KÃyasmim pi nibbindati || Manasmim pi nibbindati dhammesu pi nibbindati mano- vi¤¤Ãïe pi nibbindati manosamphasse pi nibbindati || yam pidam manosamphassapaccayà uppajjati vedanÃgataæ sa¤¤Ãgataæ saÇkhÃragataæ vi¤¤Ãïagatam || tasmim pi nibbindati || || Nibbindaæ virajjati || virÃgà vimuccati || Vimuttasmiæ vimuttamiti ¤Ãïaæ hoti || KhÅnà jÃti vusitam brahmacariyaæ kataæ karaïÅyam nÃparam itthattÃyÃti pajÃnÃtÅti || || 13 Idam avoca Bhagavà || attamano Ãyasmà RÃhulo Bha- gavato bhÃsitam abhinandi || imasmiæ ca pana veyyÃkara- ïasmiæ bha¤¤amÃne Ãyasmato RÃhulassa anupÃdÃya Ãsavehi cittaæ vimucci\ * 1*\ || anekÃnaæ ca devatÃsahassÃnaæ virajaæ vÅtamalaæ dhammacakkhuæ udapÃdi || || Yaæ ki¤ci samudayadhammaæ sabbantaæ nirodhadhammanti || || # SN_4,35(1).122 (9) Saæyojanam# 1 Saæyojaniye ca\ * 2*\ bhikkhave dhamme desissÃmi saæ- yojana¤ ca || tam suïÃtha || || \ -------------------------------------------------------------------------- 1 So S1; B1-2 S3 vimuccati 2 S1-3 omit ca \ # [page 108]# % 108 SAÊùYATANA-SAõYUTTA [XXXV. 122. 2% 2 Katame ca bhikkhave saæyojaniyà dhammà katamaæ saæyojanaæ || || 3 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || ime vuccanti bhikkhave saæyojaniyà dhammà || || Yo tattha chandarÃgo taæ tattha saæyojanaæ || || 4-7 Santi bhikkhave sotavi¤¤eyyà saddà || || GhÃna- vi¤¤eyyà gandhà || || JivhÃvi¤¤eyyà rasà || || KÃyavi¤¤eyyà poÂÂhabbà || || 8 Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || ime vuccanti bhikkhave bhikkhave saæyojaniyÃ\ * 1*\ dhammà || || Yo tattha chandarÃgo taæ tattha saæyojanan ti || || # SN_4,35(1).123 (10) UpÃdÃnam# 1 UpÃdÃniye ca bhikkhave dhamme desissÃmi upÃdÃna¤ ca || tam suïÃtha || || 2 Katame ca bhikkhave upÃdÃniyà dhammà katamam upÃdÃnaæ || || 3-8 Santi bhikkhave-\ * 2*\ -ime vuccanti bhikkhave upÃdÃniyà dhammà || || Yo tattha chandarÃgo taæ tattha upÃdÃnan ti || || LokakÃmaguïavaggo dutiyo\ * 3*\ || || TassuddÃnam\ * 4*\ || || MÃrapÃsena dve vuttà || || LokakÃmaguïena\ * 5*\ ca || || Sakko Pa¤casikho ceva || SÃriputto ca RÃhulo || Saæyojanaæ UpÃdÃnaæ || || Vaggo tena pavuccatÅti || || \ -------------------------------------------------------------------------- 1 S1-3 upÃdÃniyÃ; in S3 there was saæ¤ojaïiyÃ; but the letters saæ¤oja have been erased, and upÃdà written underneath between the lines 2 As in the preceding text, upÃdÃniyÃ-upÃdÃnam being substituted to saæyojaniyÃ-saæyojanaæ 3 Put at the end in S1-3 as usual 4 S1-3 tatru- 5 S1-3 lokokÃma- \ # [page 109]# % XXXV. 125. 16] GAHAPATIVAGGO TATIYO 109% # CHAPTER III GAHAPATIVAGGO TATIYO# # SN_4,35(1).124 (1) VesÃli# 1 Ekaæ samayam Bhagavà VesÃliyaæ viharati MahÃvane KuÂÃgÃrasÃlÃyaæ || || 2 Atha kho Uggo gahapati VesÃliko yena Bhagavà tenu- pasaÇkami || pe || || 3 Ekam antam nisinno kho Uggo gahapati VesÃliko Bhagavantam etad avoca || || ko nu ko bhante hetu ko paccayo yena-m-idhekacce sattà diÂÂheva dhamme no pari- nibbÃyanti || ko pana bhante hetu ko paccayo yena-m-idhe- kacce sattà diÂÂheva dhamme parinibbÃyantÅti || || 4-9 Santi kho gahapati cakkhuvi¤¤eyyà rÆpà iÂÂhÃ- -saupÃdÃno gahapati bhikkhu no parinibbÃyati\ * 1*\ || || 10 Ayaæ kho gahapati hetu ayam paccayo yena-m-idhe- kacce sattà diÂÂheva dhamme no parinibbÃyanti || || 11-16 Santi kho gahapati cakkhuvi¤¤eyyà rupà iÂÂhÃ- -anupÃdÃno gahapati bhikkhu parinibbÃyati\ * 1*\ || || 17 Ayaæ kho gahapati hetu ayam paccayo yena-m-idhe- kacce sattà diÂÂheva dhamme parinibbÃyantÅti\ * 2*\ || || # SN_4,35(1).125 (2) Vajji# 1 Ekaæ samayam Bhagavà VajjÅsu viharati Hatthi- gÃme || || 2 Atha kho Uggo gahapati HatthigÃmako yena Bhagavà || pe || || 3 Ekam antaæ kho Uggo gahapati HatthigÃmako Bha- gavantam etad avoca || || Ko nu kho bhante hetu ko paccayo yena-m-idhekacce sattà diÂÂheva dhamme no parinib- bÃyanti || || Ko pana bhante hetu ko paccayo yena-m-idha- kacce sattà diÂÂheva dhamme parinibbÃyantÅti || || 4-16 Yathà purimasuttantam evaæ vitthÃretabbaæ || pe || || \ -------------------------------------------------------------------------- 1 S above Sakka 118 (pp. 101-2) 2 This sutta is the same as 118, the word gahapati being put instead of devÃnam inda \ # [page 110]# % 110 SAÊùYATANA-SAõYUTTA [XXXV. 125. 17% 17 Ayaæ kho gahapati hetu ayam paccayo || yena-m- idhekacce sattà diÂÂheva dhamme parinibbÃyantÅti || || # SN_4,35(1).126 (3) NÃlanda# 1 Ekaæ samayam Bhagavà NÃlandÃyaæ\ * 1*\ viharati PÃvÃrikambavane || || 2 Atha kho UpÃli gahapati yena Bhagavà tenupa- saÇkami || pe || || 3 Ekam antaæ nisinno kho UpÃli gahapati Bhagavantam etad avoca || || Ko nu kho bhante hetu ko paccayo yena-m- idhekacce sattà diÂÂheva dhamme no parinibbÃyanti || || Ko pana bhante hetu ko paccayo yena-m-idhekacce sattà diÂ- Âheva dhamme parinibbÃyantÅti || || 4-16 Yathà purimasuttantam evaæ vitthÃretabbaæ\ * 2*\ || || 17 Ayaæ kho gahapati hetu ayam paccayo yena-m-idhe- kacce sattà diÂÂheva dhamme parinibbÃyantÅti || || # SN_4,35(1).127 (4) BhÃradvÃja# 1 Ekaæ samayam Ãyasmà Piï¬olabhÃradvÃjo Kosambi- yaæ viharati GhositÃrÃme || || 2 Atha kho rÃjà Udeno\ * 3*\ yenÃyasmà Piï¬olabhÃradvÃjo tenupasaÇkami || upasaÇkamitvà Ãyasmatà Piï¬olabhÃra- dvÃjena saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃ- nÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho rÃjà Udeno Ãyasmantam Piï¬olabhÃradvÃjaæ etad avoca || || Ko nu kho BhÃra- dvÃja hetu ko paccayo || yenime daharà bhikkhÆ susÆ kÃla- kesà bhadrena yobbanena samannÃgatà pathamena vayasà anikÅlitÃvino\ * 4*\ kÃmesu yÃvajÅvam paripuïïam parisuddham brahmacariyaæ caranti addhÃna¤ca ÃpÃdentÅti || || 4 Vuttaæ kho etam MahÃrÃja tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena || || Etha tumhe bhik- khave mÃtumattÅsu mÃtucittam upaÂÂhapetha bhaginÅmat- \ -------------------------------------------------------------------------- 1 S1 NÃÊo; S3 NÃlo; B2 NaÊo 2 S1-3 have only vitthÃretabbaæ 3 B1 uteno always 4 B1 aniki-; B2 anaki- both; here and further on \ # [page 111]# % XXXV. 127. 7] GAHAPATIVAGGO TATIYO 111% tÅsu\ * 1*\ bhaginÅcittam upaÂÂhapetha dhÅtumattÅsu dhÅtucittam upaÂÂhapethÃti || || Ayam pi kho MahÃrÃja hetu ayam pac- cayo yenime\ * 2*\ daharà bhikkhÆ susÆ kÃlakesà bhadrena yobbanena samannÃgatà pathamena vayasà anikÅÊitÃvino kÃmesu yÃvajÅvam paripuïïam parisuddham brahmacari- yaæ caranti addhÃna¤ca ÃpÃdentÅti || || 5 Lolaæ kho\ * 3*\ BhÃradvÃja cittam appekadà mÃtumattÅsu pi lobhadhammà uppajjanti bhaginÅmattÅsu pi lobhadhammà uppajjanti bhaginÅmattÅsu pi lobhadhammà uppajjanti || || Atthi nu kho\ * 4*\ BharadvÃja a¤¤o ca hetu a¤¤o ca paccayo || yenime daharà bhikkhÆ susÆ kÃlakesà || pe || addhÃna¤ca ÃpÃdentÅti || || 6 Vuttaæ kho etam MahÃrÃja tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena || || Etha tumhe bhikkhave imam eva kÃyam uddham pÃdatalà adho kesa- matthakà tacapariyantam\ * 5*\ pÆraæ nÃnappakÃrassa asucino paccavekkhatha || atthi imasmiæ kÃye kesà lomà nakhà dantà taco maæsaæ nahÃrÆ aÂÂhÅ aÂÂhimi¤jÃ\ * 6*\ vakkaæ hadayaæ yakanaæ kilomakam pihakam papphÃsam antam antaguïam udariyaæ karÅsam pittam semham pubbo lohi- tam sedo medo assu vasà kheÊo siÇghÃïikà lasikà muttanti || || Ayam pi\ * 7*\ kho MahÃrÃja hetu ayam paccayo yenime daharà bhikkhÆ susÆ kÃlakesà || pe || addhÃnam ca ÃpÃdenti || || 7 Ye te\ * 8*\ bho BhÃradvÃja bhikkhÆ bhÃvitakÃyà bhÃvita- sÅlà bhÃvitacittà bhÃvitapa¤¤Ã tesaæ taæ sukaraæ\ * 9*\ hoti || Ye ca kho te bho BhÃradvÃja bhikkhÆ abhÃvitakÃyà abhÃ- vitasÅlà abhÃvitacittà abhÃvitapa¤¤Ã tesaæ taæ dukkaraæ hoti || || Appekadà bho BhÃradvÃja asubhato manasi karis- sÃmÃti\ * 10*\ subhato va\ * 11*\ Ãgacchati || || Atthi nu kho BhÃra- \ -------------------------------------------------------------------------- 1 B1 bhagÅni-; B2 also not always 2 S1-3 yename several times 3 B1 adds bho 4 B1-2add bho 5 S1-3 ta¤capari-,and further on ta¤co 6 B1-2 -mi¤jaæ 7 Missing in B1-2 8 B1 Yehi 9 S1-3 dukkaraæ, na (before dukkaraæ) being added between the lines in S3 10 B1 karissÃmÅti 11 S3 và \ # [page 112]# % 112 SAÊùYATANA-SAõYUTTA [XXXV. 127. 8% dvÃja a¤¤o ca kho hetu a¤¤o ca paccayo yenime daharà bhikkhÆ susÆ kÃlakesà || pe || addhÃnaæ ca ÃpadentÅti || || 8 Vuttaæ kho etam MahÃrÃja tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena || || Etha tumhe bhikkhave indriyesu guttadvÃrà viharatha || cakkhunà rÆpaæ disvà mà nimittaggÃhino ahuvattha mÃnuvya¤janaggÃhino || yatvÃdhikaraïam enaæ cakkhundriyam asaævutam viha- rantam abhijjhà domanassà pÃpakà akusalà dhammà anvÃ- saveyyuæ tassa saævarÃya paÂipajjatha || rakkhatha cak- khundriyaæ cakkhundriye saævaram Ãpajjatha || || Sotena saddaæ sutvà || || GhÃnena gandhaæ ghÃyitvà || || JivhÃya rasaæ sÃyitvà || KÃyena phoÂÂhabbam phusitvà || Manasà dhammaæ vi¤¤Ãya mà nimittagÃhino ahuvattha mÃnuvya¤- janaggÃhino || yatvÃdhikaraïam enam manindriyam asaæ- vutaæ viharantam abhijjhà domanassà pÃpakà akusalà dhammà anvÃsaveyyuæ || tassa {saævarÃya} paÂipajjatha || rakkhatha manindriyam manindriye saævaram ÃpajjathÃ- ti || || Ayaæ kho MahÃrÃja hetu ayam paccayo yenime daharà bhikkhÆ susÆ kÃlakesà || pe ||\ * 1*\ addhÃnaæ ca ÃpÃden- Åti || || 9 Acchariyam bho BhÃradvÃja abbhutam bho BhÃra- dvÃja yÃva subhÃsitaæ cidam\ * 2*\ bho BhÃradvÃja tena Bhaga- vatà jÃnatà passatà arahatà sammÃsambuddhena || Esa ceva bho\ * 3*\ BhÃradvÃja hetu esa paccayo yenime daharà bhikkhÆ susÆ kÃÊakesà bhadrena yobbanena samannÃgatà pathamena vayasà anikÅÊitÃvino kÃmesu yÃvajÅvam paripuïïam parisud- dham brahmacariyaæ caranti addhÃnaæ ca ÃpÃdenti || || 10 Aham pi\ * 4*\ bho BhÃradvÃja yasmiæ samaye arakkhite- neva kÃyena arakkhitÃya vÃcÃya arakkhitena cittena anupaÂ- ÂhitÃya satiyà asaævutehi indriyehi antepuraæ\ * 5*\ pavisÃmi || ativiya maæ\ * 6*\ tasmiæ samaye lobhadhammà parisahanti || yasmi¤ca khvÃham bho BhÃradvÃja samaye rakkhiteneva kÃyena rakkhitÃya vÃcÃya rakkhitena cittena upaÂÂhitÃya \ -------------------------------------------------------------------------- 1 Complete in B1-2 2 Missing in B2; S1-3 idam 3 B1-2 esevakho bho 4 B1-2 inserts kho 5 B1-2 antepÆram always 6 S3 mayaæ \ # [page 113]# % XXXV. 129. 3] GAHAPATIVAGGO TATIYO 113% satiyà saævutehi indriyehi antepuram pavisÃmi || na maæ tathÃ\ * 1*\ tasmiæ samaye lobhadhammà parisahanti || || 11 Abhikkantam bho BhÃradvÃja abhikkantam bho BhÃradvÃja || seyyathÃpi bho BharadvÃja nikujjitaæ và ukkujjeyya paÂicchannaæ và vivareyya mÆÊhassa và mag- gam Ãcikkheyya andakÃre và telapajjotaæ dhÃreyya cakkhu- manto rÆpÃni dakkhintÅti ||\ * 2*\ evam evam\ * 3*\ bhotà BhÃradvÃ- jena anekapariyÃyena dhammo pakÃsito || || EsÃham bho BhÃradvÃja tam Bhagavantam saraïaæ gacchÃmi dham- maæ cà bhikkhusaÇghaæ ca || upÃsakam mam bhavaæ BhÃradvÃjo dhÃretu ajjatagge pÃïupetaæ saraïaæ ga- tanti || || # SN_4,35(1).128 (5) Soïo# 1 Ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2 Atha kho Soïo gahapatiputto yena Bhagavà tenupa- saÇkami || pe || || 3 Ekam antaæ nisinno kho Soïo gahapatiputto Bhaga- vantam etad avoca || || Ko nu kho bhante hetu ko paccayo yena-m-idhekacce sattà diÂÂheva dhamme no parinibbÃ- yanti || ko pana hetu ko paccayo yena-m-idhekacce sattà diÂÂheva dhamme parinibbÃyantÅti || || Yathà purimasuttantam evaæ vitthÃretabbaæ\ * 4*\ || || Ayaæ kho Soïa hetu ayam paccayo || yena-m-idhekacce sattà diÂÂheva dhamme parinibbÃyantÅti || || # SN_4,35(1).129 (6) Ghosita# 1 Ekaæ samayam Ãyasmà ùnando Kosambiyaæ viharati GhositÃrÃme || || 2 Atha kho Ghosito gahapati yenÃyasmà ùnando tenu- pasaÇkami || pe || || 3 Ekam antaæ nisinno kho Ghosito gahapati Ãyasman- tam ùnandam etad avoca || || DhÃtunÃnattaæ dhÃtunÃ- \ -------------------------------------------------------------------------- 1 S1-3 tattha 2 B1-2 dakkhantÅti as usual 3 B2 S3 etam 4 See Nos. 118 and 119,124-126;-- much more complete in S1 than in B1-3, in S3 than in S1 \ # [page 114]# % 114 SAÊùYATANA-SAõYUTTA [XXXV. 129. 4% nattanti bhante ùnanda vuccati || kittÃvatà nu kho bhante dhÃtunÃnattaæ vuttam BhagavatÃti || || 4 Saævijjati kho gahapati cakkhudhÃturÆpà ca manÃpà cakkhuvi¤¤Ãïaæ ca sukhavedaniyam phassam\ * 1*\ paÂicca up- pajjati sukhÃ\ * 2*\ vedanà || || Saævijjati kho gahapati cakkhu- dhÃturÆpà ca amanÃpà cakkhuvi¤¤Ãïaæ ca dukkhavedani- yam phassam paÂicca uppajjati dukkhà vedanà || || Saævijjati kho gahapati cakkhudhÃturÆpà ca upekhÃÂÂhÃniyÃ\ * 3*\ cakkhu- vi¤¤Ãïaæ ca adukkhamasukhavedaniyam\ * 4*\ phassam paÂicca uppajjati adukkhamasukhà vedanà || || 5 Saævijjati kho gahapati sotadhÃtu || || 6 Saævijjati kho gahapati ghÃnadhÃtu || || 7 Saævijjati kho gahapati jivhÃdhÃturasà ca manÃpà jivhÃvi¤¤Ãïaæ ca sukhavedaniyam phassam paÂicca up- pajjati sukhÃvedanà || || {Saævijjati} kho gahapati jivhÃdhÃ- turasà ca amanÃpà jivhÃvi¤¤Ãïaæ ca dukkhavedaniyam phassam paÂicca uppajjati dukkhà vedanà || || {Saævijjati} kho gahapati jivhÃdhÃturasà ca upekhÃÂÂhÃniyà jivhÃvi¤¤Ã- ïaæ ca adukkhamasukhavedaniyam phassam paÂicca uppajjati adukkhamasukhà vedanà || || 8 KÃyadhÃtu || || 9 {Saævijjati} kho gahapati manodhÃtudhammà ca ama- nÃpà manovi¤¤Ãïam ca dukkhavedaniyam phassam paÂic- ca uppajjati dukkhà vedanà || || Saævijjati kho gahapati manodhÃtudhammà ca amanÃpà manovi¤¤Ãïaæ ca duk- khavedaniyam phassam paÂicca uppajjati dukkhà vedanà || || Saævijjati kho gahapati manodhÃtudhammà ca upe- khÃÂÂhÃniyà manovi¤¤Ãïa¤ca adukkhamasukhavedaniyam phassam paÂicca uppajjati adukkhamasukhà vedanà || || 10 EttÃvatà kho gahapati dhÃtunÃnattaæ vuttam Bha- gavatÃti || || \ -------------------------------------------------------------------------- 1 S1 passaæ almost always 2 The MSS. waver between -khà and -kha 3 S3 -ÂÂhÃïiyaæ; B1 upekkhÃvedaniyà always 4 The MSS. waver between -asukha-, asukhaæ, and even asukhÃ- \ # [page 115]# % XXXV. 130. 9] GAHAPATIVAGGO TATIYO 115% # SN_4,35(1).130 (7) Haliddako# 1 Ekaæ samayam Ãyasmà MahÃ-KaccÃno AvantÅsu viharati Kuraraghare pavatte\ * 1*\ pabbate || || 2 Atha kho HÃliddikÃni\ * 2*\ gahapati yenÃyasmà MahÃ- KaccÃno tenupasaÇkami || pe || || 3 Ekam antaæ nisinno kho HÃliddikÃni\ * 3*\ gahapati Ãyasmantam MahÃ-KaccÃnam etad evoca || || Vuttam idam bhante Bhagavatà DhÃtunÃnattam paÂicca uppajjati phas- sanÃnattam || phassanÃnattam paÂicca uppajjati vedanÃnÃ- nattanti || || Kathaæ nu kho bhante dhÃtunÃnattam paÂicca uppajjati phassanÃnattaæ || phassanÃnattam paÂicca uppaj- jati vedanÃnÃnattanti || || 4 Idha gahapati bhikkhu cakkhunà rÆpaæ disvà manÃ- pam Itthetanti\ * 4*\ pajÃnÃti cakkhuvi¤¤Ãïam sukhavedani- yam ||\ * 5*\ sukhavedaniyam\ * 6*\ phassam paÂicca uppajjati sukhà vedanà || || Cakkhunà ca kho paneva\ * 7*\ rÆpaæ disvà amanÃpam Itthetanti pajÃnÃti cakkhuvi¤¤Ãïaæ dukkha- vedaniyaæ || dukkhavedaniyam phassam paÂicca uppajjati dukkhà vedanà || || Cakkhunà kho paneva rÆpam disvà upekhÃÂÂhÃniyaæ\ * 8*\ Itthetanti pajÃnÃti cakkhuvi¤¤Ãïam adukkhamasukhavedaniyaæ || adukkhamasukhavedaniyam phassam paÂicca uppajjati adukkhamasukhà vedanÃ\ * 9*\ || || 5-9 Puna ca paraæ gahapati sotena saddaæ sutvà || || GhÃnena gandham ghÃyitvà || || JivhÃya rasaæ sÃyitvà || || KÃyena poÂÂhabbam phusitvà || Manasà dhammaæ vi¤¤Ãya manÃpaæ Itthetanti pajÃnÃti manovi¤¤Ãïaæ sukhave- \ -------------------------------------------------------------------------- 1 B1 kusaghare sampavatte; B2 kulaghare pavatte 2 B1 HÃsindakÃni; B2 HÃliddakÃnÅ 3 B2 HÃliddhakÃnÅ 4 B1 iÂÂhetanti always 5 B1 adds ca always 6 S1-3 do not repeat sukhavedaniyam, and further S3 never repeats -vedaniyaæ 7 B1 paneva always 8 B1 upekkhÃvedaniyaæ, as before, always 9 By a strange blunder, S1-3 insert here the two last parts of the mano article, which reappear below in their right place \ # [page 116]# % 116 SAÊùYATANA-SAõYUTTA [XXXV. 130. 10% daniyaæ || sukhavedaniyam phassam paÂicca uppajjati sukhÃvedanà || || Manasà kho paneva dhammaæ vi¤¤Ãya amanÃpam Itthetanti pajÃnÃti manovi¤¤Ãïaæ dukkha- vedaniyaæ || dukkhavedaniyam phassam paticca uppajjati dukkha vedanà || || Manasà kho paneva dhammaæ vi¤¤Ãya upekhÃÂÂhÃniyaæ Itthetanti pajÃnÃti manovi¤¤Ãïam adukkhamasukhavedaniyaæ || adukkhamasukhavedaniyam phassam paÂicca uppajjati adukkhamasukhà vedanà || || 10 Evaæ kho gahapati dhÃtunÃnattam paÂicca uppajjati phassanÃnattaæ || phassanÃnattam paÂicca uppajjati ve- danÃnÃnattanti || || # SN_4,35(1).131 (8) NakulapitÃ# 1 Ekaæ samayam Bhagavà Bhaggesu viharati Suæ- sumÃragire\ * 1*\ BhesakalÃvane\ * 2*\ MigadÃye || || 2 Atha kho Nakulapità gahapati yena Bhagavà tenu- pasaÇkami || || 3 Ekam antaæ nisinno kho Nakulapità gahapati Bha- gavantam etad avoca || || Ko nu kho bhante hetu ko paccayo || yena-m-idhekacce sattà diÂÂheva dhamme na parinibbÃyanti || || Ko pana bhante hetu ko pana paccayo yena-m-idhekacce sattà diÂÂheva dhamme parinibbÃyantÅ- ti || || 4-9 Santi kho gahapati cakkhuvi¤¤eyyà rÆpÃ-\ * 3*\ || || 10 Ayam kho gahapati hetu ayam paccayo yena-m- idhekacce sattà diÂÂheva-dhamme no parinibbÃyanti || || 11-16 Santi kho gahapati cakkhuvinneyyà rÆpÃ- || || 17 Ayam kho gahapati hetu ayam paccayo yena-m- idhekacce sattà diÂÂheva dhamme parinibbÃyantÅti || || # SN_4,35(1).132 (9) Lohicco# 1 Ekaæ samayam Ãyasmà MahÃ-KaccÃno AvantÅsu viharati MakkarakaÂe ara¤¤e\ * 4*\ kuÂikÃyaæ || || \ -------------------------------------------------------------------------- 1 B1-2 susu-; B2 -gÅre 2 S1-3 -kaÊÃ- 3 As in No. 118. This sutta being the sixth in which this subject is dealt with, I do not repeat the usual development 4 B1 ara¤¤a \ # [page 117]# % XXXV. 132. 4] GAHAPATIVAGGO TATIYO. 117% 2 Atha kho Lohiccassa brÃhmaïassa sambahulà antevÃ- sikà kaÂÂhahÃrakà mÃïavakà yenÃyasmato MahÃ-KaccÃ- nassa ara¤¤akuÂikà tenupasaÇkamiæsu upasaÇkamitvà parito parito kuÂikÃyam\ * 1*\ anucaÇkamanti anuvicaranti uccÃsaddà mahÃsaddà kÃnici kÃnici selissakÃni\ * 2*\ ka- ronti\ * 3*\ || || Ime pana muï¬akà samaïaka ibbhà kiïhÃ\ * 4*\ bandhupÃdÃpaccà imesam bhÃratakÃnaæ\ * 5*\ sakkatà garu- katà mÃnità pÆjità apacitÃti || || 3 Atha kho Ãyasmà MahÃ-KaccÃno vihÃrà nikkhamitvà te mÃïavake etad avoca || || Mà vo mÃïavakà saddam akattha\ * 6*\ dhammaæ vo bhÃsissÃmÅti || || Evam vutte te mÃïavakà tuïhi ahesuæ || || 4 Atha kho Ãyasmà MahÃ-KaccÃno te mÃïavake gÃthÃhi ajjhabhÃsi || || SÅluttamÃ\ * 7*\ pubbatarà ahesuæ || te brÃhmaïà ye purÃïaæ saranti || guttÃni dvÃrÃni surakkhitÃni || ahesuæ tesaæ abhibhuyya kodhaæ ||\ * 1*\ || Dhamme ca jhÃne ca ratà ahesuæ || te brÃhmaïà ye purÃïaæ saranti || ime ca vokkamma jappÃmaseti\ * 8*\ || gottena mattà visamam caranti ||\ * 2*\ || KodhÃbhibhÆtà puthu-attadaï¬Ã\ * 9*\ || virajjhamÃnÃ\ * 10*\ tasathÃvaresu || aguttadvÃrassa bhavanti moghà || supineva\ * 11*\ laddham purisassa vittaæ ||\ * 3*\ || \ -------------------------------------------------------------------------- 1 B1-2 kuÂikÃya 2 B1 seleyyakÃni 3 B1 karonti 4 B1-2 kaïhà 5 B1-2 bhara- 6 B1 Mà mÃïavÃ-; B2 MÃïavakà saddam mÃkattha 7 S1-3 sÅluttarà 8 S1-3 japÃ- 9 S1 puthÆ-; B1-2 suputhuttadaï¬o 10 B1-2 virujjha- 11 S3 supinena \ # [page 118]# % 118 SAÊùYATANA-SAõYUTTA [XXXV. 132. 5% AnÃsakà thaï¬ilasÃyikà ca || pÃtho sinÃna¤ca\ * 1*\ tayo ca vedà || kharÃjinaæ jaÂÃpaÇko || mantà sÅlabbataæ tapo\ * 2*\ ||\ * 4*\ || Kuhanà vaÇkaæ\ * 3*\ daï¬Ã ca || udakà ca manÃni\ * 4*\ ca || vaïïÃ\ * 5*\ ete brÃhmaïÃnaæ || katà ki¤cikkhabÃvanÃ\ * 6*\ ||\ * 5*\ || || Cittaæ ca susamÃhitaæ || vippasannam anÃvilaæ || akhilaæ\ * 7*\ sabbabhÆtesu || so maggo brahmapattiyÃti ||\ * 6*\ || || 5 Atha kho te mÃïavakà kupità anattamanà yena Lohicco brÃhmaïo tenupasaÇkamiæsu || upasaÇkamitvà Lohiccam brÃhmaïam etad avocuæ || || Yagghe bhavaæ jÃneyya samaïo MahÃ-KaccÃno brÃhmaïÃnam mante\ * 8*\ ekaæsena apavadati paÂikkosatÅti || || Evaæ vutte Lohicco brÃhmaïo kupito ahosi\ * 9*\ anatta- mano || || 6 Atha kho Lohiccassa brÃhmaïassa etad ahosi || || Na kho pana me tam\ * 10*\ patirÆpaæ yo ham a¤¤adatthu mÃïa- vakÃnaæ yeva sutvà samaïam MahÃ-KaccÃnam akkosey- yaæ\ * 11*\ paribhÃseyyaæ || yaæ nÆnÃham upasaÇkamitvà puccheyyanti || || 7 Atha kho Lohicco brÃhmaïo tehi mÃnavakehi sad- dhiæ yenÃyasmà Maha-KaccÃno tenupasaÇkami || upasaÇka- \ -------------------------------------------------------------------------- 1 So B1; B2 pÃtopinÃna¤ca; S1 pÃposinÃna¤ca; S3 pÃpÃsinÃna¤ca 2 S1-3 add ca 3 S3 vaÇka 4 B2 majjanÃni; S3 has nÃni; but one ma is put before udakà ca 5 S3 vaïïo 6 S1-3 ki¤cikkha (S3 ki¤cakkha)-bhÃdhanà 7 B2 akhÅlaæ 8 B2 mantam 9 S1-3 omit ahosi 10 B1 omits me; S1 omits pana 11 B1 inserts virujjheyyaæ \ # [page 119]# % XXXV. 132. 10] GAHAPATIVAGGO TATIYO 119% mitvà Ãyasmatà MahÃ-Kaccanena saddhiæ sammodi || sam- modanÅyaæ kathaæ sÃrÃnÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 8 Ekam antaæ nisinno kho Lohicco brÃhmaïo Ãyasman- tam MahÃ-KaccÃnam etad avoca || || ùgamaæsu nu\ * 1*\ khvidha bho KaccÃna amhÃkaæ sambahulà antevÃsikà kaÂÂhahÃ- rakà mÃïavakà ti || || ùgamaæsu khvidha\ * 2*\ te brÃhmaïa sambahulà antevÃsikà kaÂÂhaharakà mÃïavakà ti || || Ahu pana bhoto KaccÃnassa tehi mÃïavakehi saddhiæ\ * 3*\ kocid eva kathÃsallÃpoti\ * 4*\ || || Ahu kho me\ * 5*\ brÃhmaïa tehi mÃïavakehi saddhiæ kocid eva kathÃsallÃpo ti || || Yathà katham pana bhoto KaccÃnassa tehi mÃnavakehi saddhim ahosi kathÃsallÃpoti || || Evaæ kho me brÃhmaïa tehi mÃïavakehi saddhim ahosi kathÃsallÃpo\ * 6*\ || || SÅluttamà pubbatarà ahesuæ te brÃhmaïà ye purÃïaæ saranti || || pe || Akhilam sabbabhÆtesu So maggo brahmapattiyà ti || || Evaæ kho me brÃhmaïa tehi mÃïavakehi\ * 7*\ saddhim ahosi kathÃsallÃpoti || || 9 AguttadvÃro\ * 8*\ ti bhavaæ KaccÃno Ãha || KittÃvatà nu kho\ * 9*\ KaccÃna aguttadvÃro hotÅti || || 10 Idha brÃhmaïa ekacco cakkhunà rÆpaæ disvà piya- rÆpe rÆpe adhimuccati || appiyarÆpe vyÃpajjati || anupaÂÂhi- tÃya satiyÃ\ * 10*\ ca viharati parittacetaso || ta¤ ca cetovimuttim \ -------------------------------------------------------------------------- 1 B1 omits nu 2 S1-3 insert nu 3 S1-3 omit saddhiæ 4 S3 -sallÃposoti 5 Omitted by S1-3 6 B1-2 add ti 7 Missing in B1-2 8 Repeated by B1 9 B inserts bho 10 S1-3 anupaÂÂhitakÃya sati always \ # [page 120]# % 120 SAÊùYATANA-SAõYUTTA [XXXV. 132. 11% pa¤¤Ãvimuttim yathÃbhÆtaæ nappajÃnÃti || yathÃssa\ * 1*\ te uppannà pÃpakà akusalà dhammà aparisesà na\ * 2*\ niruj- jhanti || || 11-14 Sotena saddaæ sutvà || || GhÃnena gandham ghÃ- yitvà || || JivhÃya rasaæ sÃyitvà || || KÃyena phoÂÂhabbam phusitvà || || 15 Manasà dhammaæ vi¤¤Ãya piyarÆpe dhamme adhi- muccati || appiyarÆpe dhamme vyÃpajjati || anupaÂÂhitÃya satiyà ca viharati parittacetaso || ta¤ca cetovimuttim pa¤¤Ã- vimuttiæ yathÃbhÆtaæ nappajÃnÃti || yathÃssa te uppannà pÃpakà akusalà dhammà aparisesà na nirujjhanti || || 16 Evaæ kho brÃhmaïa aguttadvÃro hotÅti || || 17 Acchariyam bho KaccÃna abbhutam bho KaccÃna yÃva¤cidaæ bhotÃ\ * 3*\ KaccÃnena aguttadvÃro va samÃno\ * 4*\ aguttadvÃro ti akkhÃto || || GuttadvÃro guttadvÃro ti\ * 5*\ bha- vaæ KaccÃno Ãha || kittÃvatà nu kho bho KaccÃna gutta- dvÃro hotÅti || || 18 Idha brÃhmaïa bhikkhu cakkhunà rÆpaæ disvà piyarÆpe rÆpe nÃdhimuccati || apiyarÆpe rÆpe na vyÃpajjati || upaÂÂhitÃya satiyÃ\ * 6*\ ca viharati appamÃïacetaso || ta¤ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtam pajÃnÃti || yathÃssa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || || 19-22 Sotena saddam sutvà || || GhÃnena gandham ghÃ- yitvà || || JivhÃya rasam sÃyitvà || || KÃyena phoÂÂhabbam phusitvà || || 23 Manasà dhammam vi¤¤Ãya piyarÆpe dhamme nÃdhi- muccati || appiyarÆpe na vyÃpajjati || upaÂÂhitÃya satiyà ca viharati appamÃïacetaso || ta¤ cetovimuttim pa¤¤Ãvimut- tiæ yathÃbhÆtam pajÃnÃti || yathÃssa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || || 24 Evam kho brÃhmaïa guttadvÃro hotÅti || || 25 Acchariyaæ bho KaccÃna abbhutam bho KaccÃna \ -------------------------------------------------------------------------- 1 S1-3 yatthassa alays 2 S1-3 omit na here and further on 3 S3 bhokatà 4 S3 samaïo 5 S3 guttadvÃro ti guttadvÃro 6 S1-3 upa (S3 uppa here) ÂÂhita kÃya sati \ # [page 121]# % XXXV. 133. 4] GAHAPATIVAGGO TATIYO 121% yÃva¤cidam bhotà KaccÃnena guttadvÃro ca samÃno gutta- dvÃro akkhÃto || || Abhikkantam bho KaccÃna abhikkan- tam bho KaccÃna seyyathÃpi bho KaccÃna nikujjitam và ukkujjeyya paÂicchannaæ và vivareyya mÆÊhassa và mag- gam Ãcikkheyya andhakÃre và telapajjotaæ dhÃreyya cak- khumanto rÆpÃni dakkhintÅti ||\ * 1*\ evam eva\ * 2*\ bhotà KaccÃne- na anekapariyÃyena dhammo pakÃsito || || EsÃham bho KaccÃna tam Bhagavantam saraïaæ gacchÃmi dhamma¤ ca bhikkhusaÇgha¤ca || UpÃsakam mam bhavam Kac- cÃno dhÃretu ajjatagge pÃïupetaæ saraïaæ gataæ || || Yathà ca bhavaæ\ * 3*\ KaccÃno MakkarakaÂe upÃsakakulÃni upasaÇkamati || evam evaæ Lohiccakulam upasaÇkamatu || tattha ye mÃïavakà và mÃïavikà và bhavantaæ KaccÃnam abhivÃdessanti paccupaÂÂhissanti Ãsanaæ và udakaæ và dassanti tesaæ tam bhavissati dÅgharattaæ hitÃya sukhÃ- yÃti || || # SN_4,35(1).133 (10) VerahaccÃni# 1 Ekaæ samayaæ Ãyasmà UdÃyÅ\ * 4*\ KÃmaï¬Ãyaæ vihÃ- rati Todeyyassa brÃhmaïassa Ambavane || || 2 Atha kho VerahaccÃnigottÃya brÃhmaïiyà antevÃsÅ maïavako yenÃyasmà UdÃyÅ tenupasaÇkami || upasaÇka- mitvà Ãyasmatà UdÃyinà saddhiæ sammodi || sammoda- nÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinnaæ kho taæ mÃïavakam Ãyasmà UdÃyÅ dhammiyà kathÃya sandessesi samÃdapesi samutte- jesi sampahaæsesi || || 4 Atha kho so mÃïavako Ãyasmatà UdÃyinà dhammiyà kathÃya sandassito samÃdapito samuttejito sampahaæsito uÂÂhÃyÃsanà yena VerahaccÃnigottà brÃhmaïÅ tenupa- saÇkami || upasaÇkamitvà VerahaccÃnigottam brÃhmaïim etad avoca || || Yagghe bhoti jÃneyya samaïo UdÃyÅ dham- maæ deseti ÃdikalyÃïam majjhekalyÃnaæ pariyosÃnaka- \ -------------------------------------------------------------------------- 1 B1-2 dakkhanti 2 B1-2 evam evaæ 3 S1 Bhagavaæ and further on Bhagavantaæ 4 S1-3 UdÃyi always \ # [page 122]# % 122 SAÊùYATANA-SAõYUTTA {nu}[XXXV. 135. 5% lyÃnaæ sÃtthaæ savya¤janaæ kevalaparipuïïam parisud- dham brahmacariyam pakÃsetÅti || || 5 Tena hi tvam mÃïavaka mama vacanena samaïam UdÃyiæ nimantehi svÃtanÃya bhattenÃti || || Evam hotÅ ti kho so mÃïavako VerahaccÃnigottÃya brÃhmaïiyà patissutvà yenÃyasmà UdÃyÅ tenupasaÇkami || upasaÇkamitvà Ãyasmantam UdÃyim etad avoca || || Adhi- vÃsetu kira bhavaæ UdÃyÅ amhÃkam\ * 1*\ ÃcariyabhariyÃya VerahaccÃnigottÃya brÃhmaïiyà svÃtanÃya bhattanti || || AdhivÃsesi kho Ãyasmà UdÃyi tuïhibhÃvena || || 6 Atha kho Ãyasmà UdÃyÅ tassà rattiyà accayena pub- banhasamayam nivÃsetvà pattacÅvaram ÃdÃya yena Vera- haccÃnigottÃya brÃhmaïiyà nivesanaæ tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || || 7 Atha kho VerahaccÃnigottà brÃhmaïÅ Ãyasmantam UdÃyiæ païitena khÃdaniyena bhojaniyena sahatthà santappesi sampavÃresi || || 8 Atha kho VerahaccÃnigottà brÃhmaïÅ Ãyasmantam UdÃyim bhuttÃviæ oïitapattapÃïiæ pÃdukà Ãrohitvà ucce Ãsane nisÅditvà sÅsam oguïÂhitvÃ\ * 2*\ Ãyasmantam UdÃyim etad avoca || || Bhaïa samaïa dhammanti || || Bhavissati bhagini samayoti vatvà uÂÂhÃyÃsanà pak- kÃmi || || 9 Dutiyam pi kho so mÃïavako yenÃyasmà UdÃyÅ tenupasaÇkami || upasaÇkamitvà Ãyasmatà UdÃyinà sad- dhiæ sammodi || sammodanÅyaæ katham sÃrÃïÅyam vÅtisÃ- retvà ekam antaæ nisÅdi || || Ekam antaæ nisinnaæ kho tam mÃïavakam Ãyasmà UdÃyÅ dhammiyà kathÃya san- dassesi samÃdapesi samuttejesi sampahaæsesi || || 10 Dutiyam pi kho so mÃïavako Ãyasmatà UdÃyinà dhammiyà kathÃya sandassito samÃdapito samuttejito sampahaæsito uÂÂhÃyÃsanà yena VerahaccÃnigottà brÃh- maïÅ tenupasaÇkami || upasaÇkamitvà VerahaccÃnigottam brÃhmaïim etad avoca || || Yagghe bhoti jÃneyya samaïo UdÃyÅ dhammaæ deseti ÃdikalyÃïam majjhekalyÃïam \ -------------------------------------------------------------------------- 1 S3 ÃyasmÃkaæ 2 S1-3 -kuïÂhitÃ; B1-2 -guï¬itvà \ # [page 123]# % XXXV. 133. 17] GAHAPATIVAGGO DUTIYO 123% pariyosÃnakalyÃïam sÃtthaæ savya¤janaæ kevalapari- puïïam parisuddham brahmacariyam pakÃsetÅti || || 11 Evam eva\ * 1*\ pana tvam mÃïavaka samaïassa UdÃyissa vaïïam bhÃsasi || samaïo panudÃyÅ\ * 2*\ Bhaïa samaïa\ * 3*\ dhammanti vutto samÃno Bhavissati bhagini samayo ti vatvà uÂÂhÃyÃsanà vihÃram\ * 4*\ pakkanto ti \ * 12*\ Tathà hi pana tvam bhoti pÃdukà Ãrohitvà ucce Ãsane nisÅditvà sÅsam oguïÂhitvÃ\ * 5*\ etad avoca Bhaïa samaïa dhammanti || dhammagaruno hi te bhavanto dhammagÃravÃti || || 13 Tena tvam mÃïavaka mama vacanena samaïam UdÃyim nimantehi svÃyatanÃya bhattenÃti || || Evam bhotÅti\ * 6*\ kho so mÃïavako VerahaccanigottÃya brÃhmaïiyà paÂissutvà yenÃyasmà UdÃyÅ tenupasaÇkami || upasaÇkamitvà Ãyasmantam UdÃyim etad avoca || AdhivÃ- setu kira bhavaæ UdÃyi amhÃkam\ * 7*\ ÃcariyabhariyÃya\ * 8*\ VerahaccÃnigottÃya brÃhmaïiyà svÃtanÃya bhattanti || || AdhivÃsesi kho Ãyasmà UdÃyÅ tunhibhÃvena || || 14 Atha kho Ãyasmà UdÃyÅ tassà rattiyà accayena pubbanhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena VerahaccÃnigottÃya brÃhmaïiyà nivesanaæ tenupasaÇ- kami || UpasaÇkamitvà pa¤¤atte Ãsane nisÅdi || || 15 Atha kho VerahaccÃnigottà brÃhmaïÅ Ãyasmantam UdÃyim païitena khÃdaniyena bhojaniyena sahatthà santappesi sampavÃresi || || 16 Atha kho VerahaccÃnigottà brÃhmaïÅ Ãyasmantam UdÃyim bhuttÃvim oïÅtapattapÃïim pÃdukà orohitvà nÅce Ãsane nisÅditvà sÅsaæ vivaritvà Ãyasmantam UdÃyim etad avoca || Kisminnu kho bhante sati arahanto sukhadukkham pa¤¤Ãpenti kismim asati arahanto sukhadukkhaæ na pa¤¤ÃpentÅti || || 17 Cakkhusmiæ kho bhagini sati arahanto sukhaduk- kham pa¤¤Ãpenti || Cakkhusmim asati arahanto sukhaduk- \ -------------------------------------------------------------------------- 1 B1-2 evaæ 2 B1-2 omit pan 3 S1-3 omit samaïa 4 Missing in B1-2 5 S3 -kuïo 6 S3 hotÅti 7 S1 asmÃkaæ; S3 Ãyasmà akaæ 8 S1-3 Ãca (S3-cca-)riyÃya- \ # [page 124]# % 124 SAÊùYATANA-SAõYUTTA [XXXV. 133. 18% khaæ na pa¤¤apenti || la || JivhÃya sati arahanto sukhaduk- kham pa¤¤Ãpenti || jivhÃya asati arahanto sukhadukkham na pa¤¤apenti || la || || Manasmiæ sati arahanto sukhadukkham pa¤¤Ãpenti || manasmim asati arahanto sukhadukkham na pa¤¤ÃpentÅti || || 18 Evaæ vutte VerahaccÃnigottà brÃhmaïÅ Ãyasmantam UdÃyim etad avoca || || Abhikkantam bhante abhikkantam bhante || seyyathÃpi bhante nikujjitaæ và ukkujjeyya paÂicchannaæ và vivareyya mÆÊhassa và maggam Ãcik- kheyya andhakÃre và telapajjotaæ dhÃreyya cakkhumanto rÆpÃni dakkhintÅti || evam eva ayyena UdÃyinà anekapari- yÃyena dhammo pakÃsito || || EsÃham ayya\ * 1*\ UdÃyi tam\ * 2*\ Bhagavantaæ saraïaæ gacchÃmi dhamma¤ca bhik- khusaÇgha¤ca || upÃsikam mam ayyo UdÃyÅ dhÃretu ajja- tagge pÃïupetaæ saraïaæ gatanti || || Gahapativaggo tatiyo\ * 3*\ || TassuddÃnam || || VesÃlÅ Vajji NÃÊandà || BhÃradvÃja\ * 4*\ Sono ca Ghosito || HÃlindako\ * 5*\ Nakulapità || Lohicco VerahaccÃnÅti\ * 6*\ || || # CHAPTER IV DEVADAHAVAGGO CATUTTHO# # SN_4,35(1).134 (1) Devadahakhaïo# 1 Ekaæ samayaæ Bhagavà Sakkesu viharati Devada- hannÃma SakkÃnam\ * 7*\ nigame\ * 8*\ || || 2 Tatra kho Bhagavà bhikkhÆ Ãmantesi || || NÃham bhikkhave sabbesa¤¤eva bhikkhÆnaæ chasu phassÃyata- \ -------------------------------------------------------------------------- 1 B1-2 bhante; S3 ayyam 2 S3 UdÃyiïaæ 3 Put at the end by S1-3 4 S1-3 rÃjà 5 B2 HÃliddhako; S1 HaliddÃko; S3 Haliddikà 6 S1-3 VerahaccayatÅ; B2 -ccavÃti 7 S1-3 sakyÃnam 8 S1 nigamo \ # [page 125]# % XXXV. 134. 11] DEVADAHAVAGGO CATUTTHO 125% nesu appamÃdena karaïÅyanti vadÃmi || Na ca panÃham bhikkhave sabbesa¤¤eva bhikkhÆnaæ chasu phassÃyata- nesu nÃppamÃdena karaïÅyanti vadÃmi || || 3 Ye te bhikkhave bhikkhÆ arahanto khÅïÃsavà vusita- vanto katakaraïÅyà ohitabhÃrà anuppattasadatthà parik- khiïabhavasaæyojanà sammada¤¤Ã vimuttà || tesÃham bhikkhave bhikkhÆnaæ chasu phassÃyatanesu nÃppamÃdena karaïÅyanti vadÃmi || || Taæ kissa hetu || || 4 Kataæ\ * 1*\ tesam appamÃdena || abhabbà te pamajji- tuæ || || 5 Ye ca kho te bhikkhave bhikkhÆ sekhÃ\ * 2*\ appattamÃ- nasà anuttaraæ yogakkhemam patthayamÃnà viharanti || tesÃham bhikkhave bhikkhÆnaæ chasu phassÃyatanesu appamÃdena\ * 3*\ karaïÅyanti vadÃmi || || Taæ kissa hetu || || 6 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà manoramà pi amanoramà pi || tyÃssa phussaphussa cittaæ na pariyÃdÃya tiÂÂhanti || cetaso apariyÃdÃnà Ãraddhaæ hoti viriyam asallÅnaæ || upaÂÂhità sati asammuÂÂhÃ\ * 4*\ || passaddho kÃyo asÃraddho || samÃhitaæ cittam ekaggaæ || || Imaæ khvÃham bhikkhave appamÃdaphalaæ sampassamÃno tesam bhik- khÆnaæ chasu phassÃyatanesu appamÃdena karaïÅyanti vadÃmi || || 7,8,9,10 Pe || Santi bhikkhave jivhÃ- kÃya- || || 11 Santi bhikkhave manovi¤¤eyyà dhammà manoramà pi amanoramà pi || tyÃssa phussaphussa cittaæ na pariyÃ- dÃya tiÂÂhanti || cetaso apariyÃdÃnà Ãraddhaæ hoti viriyam asallÅnaæ || upaÂÂhità sati asammuÂÂhÃ\ * 5*\ || passaddho kÃyo asÃraddho || samÃhitaæ cittam ekaggaæ || || Imam khvÃham bhikkhave appamÃdaphalam sampassamÃno tesam bhik- khÆnam chasu phassÃyatanesu appamÃdena karaïÅyanti vadÃmÅti || || \ -------------------------------------------------------------------------- 1 S1 kataæ (?); S3 nataæ distinctly; B1-2 katham; corrected in B2 to kataæ 2 S1-3 ye kho 3 B1-2 nesÃhaæ bhi- -Ãyatanesu nÃppamÃdena 4 S3 appamuÂÂhà 5 S3 apammuÂÂhà \ # [page 126]# % 126 SAÊùYATANA-SAõYUTTA [XXXV. 135. 2% # SN_4,35(1).135 (2) SaÇgayha# 2 LÃbhà vo bhikkhave suladdhaæ vo bhikkhave khaïo vo paÂiladdho brahmacariyavÃsÃya || || 3 DiÂÂhà mayà bhikkhave cha phassÃyatanikà nÃma nirayà || || Tattha yaæ ki¤ci cakkhunÃ\ * 1*\ rÆpam passati || aniÂÂharÆpa¤¤eva\ * 2*\ passati no iÂÂharÆpaæ || akantarÆpa¤- ¤eva passati no kantarÆpaæ || amanÃparÆpa¤¤eva passati no manÃparÆpaæ || || Yaæ ki¤ci sotena saddaæ suïÃti || || Yaæ ki¤ci ghÃnena gandhaæ ghÃyati || || Yaæ ki¤ci jivhÃya rasaæ sÃyati || || Yaæ ki¤ci kÃyena phoÂÂhabbam phusati || || Yaæ ki¤ci manasà dhammam vijÃnÃti || aniÂÂharÆpa¤¤e va vijÃnÃti no iÂÂharÆpaæ || akantarÆpa¤¤eva vijÃnÃti no kantarÆpaæ || amanÃparÆpa¤¤eva vijÃnÃti no manÃpa- rÆpaæ || || LÃbhà vo bhikkhave suladdhaæ vo bhikkhave khaïo vo paÂiladdho brahmacariyavÃsÃya || || 4 DiÂÂhà mayà bhikkhave cha phassÃyatanikà nÃma saggà || || Tattha yaæ ki¤ci cakkhunà rÆpaæ passati || iÂÂharÆpa¤¤eva passati no aniÂÂharÆpaæ || kantarÆpa¤¤eva passati no akantarÆpaæ || manÃparÆpa¤¤eva passati no amanÃparÆpaæ || gha || Yam ki¤ci jivhÃya sÃyati || la || || Yaæ ki¤ci manasà dhammaæ vijÃnÃti || iÂÂharÆpa¤¤eva vijÃnÃti no aniÂÂharÆpaæ || kantarÆpa¤¤eva vijÃnÃti no akantarÆpaæ || manÃparÆpa¤¤eva vijÃnÃti no amÃna- rÆpaæ || || LÃbhà vo bhikkhave suladdhaæ vo bhikkhave khaïo vo paÂiladdho brahmacariyavÃsÃyÃti || || # SN_4,35(1).136 (3) Agayha# 2 RÆpÃrÃmà bhikkhave devamanussÃ\ * 3*\ rÆpasamudità || rÆpavipariïÃmavirÃganirodhà dukkhaæ\ * 4*\ bhikkhave deva- manussà viharanti || || SaddÃrÃmà || || GandhÃrÃmà || || RasÃrÃmà || || PhoÂÂhabbÃrÃmà || DhammÃrÃmà bhikkhave \ -------------------------------------------------------------------------- 1 S1-3 tattha cakkhunà yaæ ki¤ci 2 S1-3 ariÂÂha 3 S1-3 devÃ- always 4 B1-2 dukkhà always \ # [page 127]# % XXXV. 136. 4] DEVADAHAVAGGO CATUTTHO 127% devamanussà dhammaratà dhammasamudità || dhamma- vipariïÃmavirÃganirodhà dukkhaæ bhikkhave devama- nussà viharanti || || 3 TathÃgato ca kho bhikkhave arahaæ sammÃsambuddho rÆpÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅna- va¤ca nissaraïa¤ca yathÃbhÆtaæ viditvà na rÆpÃrÃmo na rÆparato na rÆpasamudito ||\ * 1*\ rÆpavipariïÃmavirÃganirodhà sukhaæ\ * 2*\ bhikkhave TathÃgato viharati || || SaddÃnaæ || || GandhÃnaæ || || RasÃnaæ || || PhoÂÂhabbÃnaæ || || Dham- mÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ viditvà na dhammÃrÃmo na dhammarato na dhammasamudito dhammavipariïÃma- virÃganirodhÃ\ * 3*\ sukho\ * 4*\bhikkhave tathÃgato viharatÅti || || 4 Idam avoca Bhagavà || idaæ vatvÃ\ * 5*\ Sugato athÃparam pi etad avoca satthà || || RÆpà saddà gandhà rasà || phassà dhammà ca kevalà || || iÂÂhà kantà manÃpà ca || yÃvatatthÅti vuccati\ * 6*\ ||\ * 1*\ || Sadevakassa lokassa || ete vo sukhasammatà || Yattha cete nirujjhanti || taæ tesaæ dukkhasammataæ ||\ * 2*\ || Sukhaæ diÂÂham ariyehi\ * 7*\ || sakkà yassa nirodhanaæ\ * 8*\ || paccanÅkam idaæ hoti || sabbalokena dassanam\ * 9*\ ||\ * 3*\ || Yam pare sukhato Ãhu || tad ariyà Ãhu dukkhato || yam pare dukkhato Ãhu || tad ariyà sukhato vidÆ ||\ * 4*\ || Phassadhammaæ durÃjÃnaæ\ * 10*\ || sammuÊhettha\ * 11*\ avid- dasu || nivutÃnaæ\ * 12*\ tamo hoti || andhakÃro apassataæ ||\ * 5*\ || \ -------------------------------------------------------------------------- 1 S3 inserts na 2 S3 repeats sukhaæ; B1-2 have sukho 3 S3 dhammanavipariïÃmanavirÃga- 4 So B1-2, S3; S1 sÃkho 5 B1-2 vatvÃna 6 B2 vuccanti; S3 yÃvaætthÅti vuccatÅ 7 S3 sukhanti diÂÂhemariyehi 8 S1-3 sakkÃyassuparodhanaæ 9 B1-2 passataæ 10 S1-3 phassÃ-; B1-2 passa- duvijÃnaæ 11 S1-3 sampamuÊhettha 12 S3 nivitÃïaæ \ # [page 128]# % 128 SAÊùYATANA-SAõYUTTA [XXXV. 136. 5% Sata¤ca vivaÂaæ hoti || Ãloko passatam idha || santikena vijÃnanti || mahÃdhammassa\ * 1*\ kovidà ||\ * 6*\ || BhavarÃgaparetehi || bhavasotÃnusÃribhi\ * 2*\ || MÃradheyyÃnupannehi || nÃyam dhammo\ * 3*\ susambud- dho\ * 4*\ ||\ * 7*\ || Ko nu a¤¤atra-m-ariyehi || padaæ sambuddham arahati || Yam padaæ sammada¤¤Ãya || parinibbanti anÃsavÃti ||8 || 5 RÆpÃrÃmà bhikkhave devamanussà rÆparatà rÆpasa- mudità || rÆpaviparinÃmavirÃganirodhà dukkhà bhikkhave devamanussà viharanti || || SaddÃrÃmà || || GandhÃrÃmà || || RasÃrÃmà || || PhoÂÂhabbÃrÃmà || || DhammÃrÃmà bhikkhave devamanussà dhammaratà dhammasamudità || dhamma- pariïÃmavirÃganirodhà dukkhà bhikkhave devamanussà viharanti || || 6 TathÃgato ca bhikkhave arahaæ sammÃsambuddho rÆpÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca Ãdina- va¤ca nissaraïa¤ca yathÃbhÆtaæ viditvà na rÆpÃrÃmo na rÆparato na rÆpasamudito ||\ * 5*\ rÆpavipariïÃmavirÃgani- rodhà sukho bhikkhave tathÃgato viharati || || SaddÃnaæ || || GandhÃnam || || RasÃnaæ || || PhoÂÂhabbÃnaæ || || Dham- mÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ viditvà na dhammÃrÃmo na dhammarato na dhammasamudito\ * 5*\ || dhammavipariïÃma- virÃganirodhà sukho bhikkhave TathÃgato viharatÅti || || # SN_4,35(1).137 (4) PalÃsinÃ1# 2 Yam bhikkhave na tumhÃkaæ tam pajahatha || taæ vo pahÅnam hitÃya sukhÃya bhavissati || || Ki¤ca bhikkhave na tumhÃkam || || 3-8 Cakkhum bhikkhave na tumhÃkaæ tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || la || || Jivhà na \ -------------------------------------------------------------------------- 1 B1-2 magÃ- 2 B1-2 bhavayogÃnu- 3 B1 maggo 4 B1-2 -budho 5 S1-3 insert na here \ # [page 129]# % XXXV. 139. 3] DEVADAHAVAGGO CATUTTHO 129% tumhÃkam tam pajahatha || sà vo pahÅnÃ\ * 1*\ hitÃya sukhÃya bhavissati || la || || Mano na tumhÃkaæ tam pajahatha || So vo pahÅno hitÃya sukhÃya bhavissati || || 9 SeyyathÃpi bhikkhave yam imasmiæ Jetavane tiïakaÂ- ÂhasÃkhÃpalÃsam taæ jano hareyya và ¬aheyya và yathÃ- paccayaæ và kareyya api nu tumhÃkam evam assa Amhe jano harati và ¬ahati và yathÃpaccayam và karotÅti || || No hetam bhante || || Tam kissa hetu || || Na hi no etam bhante attà và attaniyaæ và ti || || 10 Evam eva vo kho bhikkhave cakkhuæ na tumhÃkaæ tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || Sotaæ || || GhÃnaæ || Jivhà || pe || Mano na tumhÃkaæ tam pajahatha || so vo pahÅno hitÃya sukhÃya bhavissatÅti || || # SN_4,35(1).138 (5) PalÃsinÃ2# 2 Yam bhikkhave na tumhÃkaæ tam pajahatha || taæ vo pahÅnaæ hitÃya sukhÃya bhavissati || || Ki¤ca bhikkhave na tumhÃkam || || 3-8 RÆpà bhikkhave na tumhÃkaæ te pajahatha || te vo pahÅnà hitÃya sukhÃya bhavissanti || || Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || Dhammà na tumhÃkaæ te paja- hatha || || te vo pahÅnà hitÃya sukhÃya bhavissanti || || 9 SeyyathÃpi bhikkhave yam imasmiæ Jetavane tiïa- kaÂÂhaæ || la || 10 Evam eva kho bhikkhave rÆpà na tumhÃkaæ te pajahatha || te vo pahÅnà hitÃya sukhÃya bhavissanti || || Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || Dhammà na tumhÃkaæ te pajahatha || te vo pahÅnà hitÃya sukhÃya bhavissantÅti || || # SN_4,35(1).139 (6) Hetunà ajjhatta1# 3 Cakkhum bhikkhave aniccaæ || yo pi hetu yo pi pac- cayo cakkhussa uppÃdÃya so pi\ * 2*\ anicco || aniccasambhÆtam bhikkhave cakkhuæ kuto niccam bhavissati || || \ -------------------------------------------------------------------------- 1 S1-3 taævopahÅnaæ 2 S3 inserts paccayo \ # [page 130]# % 130 SAÊùYATANA-SAõYUTTA [XXXV. 139. 4% 4-5 Sotaæ || || GhÃnaæ || || 6-7 Jivhà aniccà || yo pi hetu yo pi paccayo jivhÃya uppÃdÃya so pi anicco || aniccasambhÆtà bhikkhave jivhà kuto niccà bhavissati || la || || 8 Mano anicco || yo pi bhikkhave hetu yo pi paccayo manassa uppÃdÃya so pi anicco || aniccasambhÆto bhik- khave\ * 1*\ mano kuto nicco bhavissati || || 9 Evam passam bhikkhave sutavà ariyasÃvako cakkhus- mim pi nibbindati || la || || JivhÃya pi nibbindati || la || || Manasmim pi nibbindati || || Nibbindaæ virajjati || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).140 (7) Hetunà ajjhatta2# 3-5 Cakkhum bhikkhave dukkhaæ || yo pi hetu yo pi paccayo cakkhussa uppÃdÃya so pi dukkho || dukkhasam- bhÆtam bhikkhave cakkhuæ kuto sukham bhavissati || || Sotaæ || || GhÃnaæ || || 6-7 Jivhà dukkhà || yo pi hetu yo pi paccayo jivhÃya uppÃdÃya kuto sukhà bhavissati || || KÃyo || pe || || 8 Mano dukkho || yo pi hetu yo pi paccayo manassa uppÃdÃya so pi dukkho || dukkhasambhÆto bhikkhave mano kuto sukho bhavissati || || 9 Evam passam || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).141 (8) Hetunà ajjhatta3# 3-5 Cakkhum bhikkhave anattà || yo pi hetu yo pi pac- cayo cakkhussa uppÃdÃya so pi anattà || anattasambhÆtam bhikkhave cakkhuæ kuto attà bhavissati || || la || || 6-7 Jivhà anattà || yo pi hetu yo pi paccayo jivhÃya uppÃdÃya so pi anattà || anattasambhÆtà bhikkhave jivhà kuto attà bhavissati || || KÃyo || || 8 Mano anattà || yo pi hetu yo pi paccayo manassa \ -------------------------------------------------------------------------- 1 Missing in S1-3 \ # [page 131]# % XXXV. 144. 8] DEVADAHAVAGGO CATUTTHO 131% uppÃdÃya so pi anattà || anattasambhÆto bhikkhave mano kuto attà bhavissati || || 9 Evam passam || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).142 (9) Hetunà bÃhira1# 3 RÆpà bhikkhave aniccà || yo pi hetu yo pi paccayo rÆpÃnam uppÃdÃya so pi anicco || aniccasambhÆtà bhik- khave rÆpà kuto niccà bhavissanti || || 4-7 Saddà || || Gandhà || || Rasà || || PoÂÂhabbà || || 8 Dhammà aniccà || yo pi hetu yo pi paccayo dhammÃ- nam uppÃdaya so pi anicco || aniccasambhÆtà bhikkhave dhammà kuto niccà bhavissanti || || 9 Evam passam || la ||\ * 1*\ nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).143 (10) Hetunà bÃhira2# 3 RÆpà bhikkhave dukkhà || yo pi hetu yo pi paccayo rupÃnam uppÃdÃya so pi dukkho || dukkhasambhÆtà bhik- khave rÆpà kuto sukhà bhavissanti || || 4-7 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 8 Dhammà dukkhà || yo pi hetu yo pi paccayo dham- mÃnam uppÃdÃya so pi dukkho || dukkhasambhÆtà bhik- khave dhammà kuto sukhà bhavissanti || || 9 Evam passam || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).144 (11) Hetunà bÃhira3# 3 RÆpà bhikkhave anattà || yo pi hetu yo pi paccayo rupÃnam uppÃdÃya so pi anattà || anattasambhÆtà bhik- khave rÆpà kuto attà bhavissanti || || 4-7 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 8 Dhammà anattà || yo pi hetu yo pi paccayo dham- mÃnam uppÃdÃya so pi anattà || anattasambhÆtà bhikkhave dhammà kuto attà bhavissanti || || \ -------------------------------------------------------------------------- 1 Complete in S1-3 \ # [page 132]# % 132 SAÊùYATANA-SAõYUTTA [XXXV. 144. 9% 9 Evam passam || pe ||\ * 1*\ nÃparam itthattÃyÃti pajÃnÃtÅti || || Devadahavaggo catuttho\ * 2*\ || TassuddÃnaæ || || Devadahakhaïo SaÇgayha\ * 3*\ || Agayha\ * 4*\ dve honti\ * 5*\ PalÃsinÃ\ * 6*\ || Hetunà pi tayo vuttà || || Duve\ * 7*\ ajjhatta-bÃhirÃti || || # CHAPTER V NAVAPURù×AVAGGO PA¥CAMO# # SN_4,35(1).145 (1) Kammam# 2 NavapurÃïÃni bhikkhave kammÃni desissÃmi kam- manirodham kammanirodhagÃmini¤ca paÂipadaæ || tam suïÃtha sÃdhukam manasikarotha bhÃsissÃmÅti\ * 8*\ || || 3 Katamam bhikkhave purÃïakammaæ\ * 9*\ || || Cakkhum bhikkhave purÃïakammam abhisaÇkhatam abhisa¤cetayitaæ vedaniyaæ daÂÂhabbam || pa || Jivhà purÃïakammam\ * 10*\ abhisaÇkhatà abhisa¤cetayità vedaniyà daÂÂhabbà || la || Mano purÃïakammaæ\ * 11*\ abhisaÇkhato abhi- sa¤cetayito vedaniyo daÂÂhabbo\ * 12*\ || || Idaæ vuccati bhikkhave purÃïakammaæ || || 4 Katama¤ca bhikkhave navakammaæ\ * 13*\ || || Yaæ kho bhikkhave etarahi kammaæ karoti kÃyena vÃcÃya manasà idam vuccati bhikkhave navakammaæ || || 5 Katamo ca bhikkhave kammanirodho || || Yo kho bhik- khave kÃyakammavacÅkamma manokammassa\ * 14*\ nirodhà \ -------------------------------------------------------------------------- 1 Complete in B1-2 2 Put at the end by S1-3 3 S1-3 sagayha; B2 saægayha; B1 pagayha 4 Missing in S1-3 5 B2 hoti 6 S1-3 palÃsinaæ; B1 ma (B2 pa-)ïasinà 7 S1-3 te kho 8 sÃdhukamo -ti is omitted by S1-3 9 S1-3 purÃïaæ- always 10 B1 -kammà 11 B1 -kammo 12 While S1-3 do not omit Sotaæ . . . GhÃnam . . . KÃyo, they omit Mano . . . 13 S1-3 navaæ kammaæ always 14 S1-3 KÃyakammaæ vacÅkammaæ manokammaæ \ # [page 133]# % XXXV. 146. 7] NAVAPURù×AVAGGO PA¥CAMO 133% vimuttiæ\ * 1*\ phusati || ayaæ vuccati bhikkhave kamma- nirodho || || 6 KatamÃ\ * 2*\ ca bhikkhave kammanirodhagÃminÅ paÂipa- dà || || Ayam eva ariyo aÂÂhaÇgiko maggo seyyathÅdam sam- mÃdiÂÂhi sammÃsaÇkappo sammÃvÃcà sammÃkammanto sammÃÃjÅvo sammÃvÃyÃmo sammÃsati sammÃsamÃdhi || || Ayaæ vuccati bhikkhave kammanirodhagÃminÅ paÂi- padà || || 7 Iti kho bhikkhave desitaæ vo mayà purÃïakam- maæ || desitaæ navakammaæ || desito kammanirodho || desità kammanirodhagÃminÅ paÂipadà || || 8 Yaæ kho bhikkhave satthÃrà karaïÅyaæ sÃvakÃnaæ hitesinà anukampakena anukampam upÃdÃya kataæ\ * 3*\ vo\ * 4*\ tam mayà || || 9 EtÃni bhikkhave rukkhamÆlÃni etÃni su¤¤ÃgÃrÃni jhÃyatha\ * 5*\ bhikkhave mà pamÃdattha\ * 6*\ mà pacchÃvippa- tisÃrino ahuvattha || || Ayaæ vo\ * 7*\ amhÃkam\ * 8*\ anusÃsanÅti\ * 9*\ || || # SN_4,35(1).146 (2) SappÃya1# 2 NibbÃnasappÃyaæ vo bhikkhave paÂipadaæ dessis- sÃmi || taæ sunÃtha || pa || || katamà ca sà bhikkhave nibbÃ- nasappÃyÃ\ * 10*\ paÂipadà || || 3 Idha bhikkhave bhikkhu Cakkhum aniccanti passati || RÆpà aniccÃti passati || Cakkhuvi¤¤Ãïam aniccanti passati || Cakkhusamphasso aniccoti passati || Yam pidaæ cakkhu- samphassapaccayà uppajjati vedayitaæ sukhaæ và duk- khaæ và adukkhamasukhaæ và passati || tam pi Aniccanti passati || || 4-5 Sotaæ || || GhÃnaæ || || 6-7 Jivhà aniccÃti passati || Rasà aniccÃti passati || JivhÃvi¤¤Ãïam aniccanti passati || JivhÃsamphasso aniccoti \ -------------------------------------------------------------------------- 1 B1-2 vimutti 2 S1-3 katamo 3 B2 has kataæ kammaæ (kampaæ) 4 B1 kho instead of vo tam 5 B2 nijjhÃyatha 6 B1-2 pahadattha 7 B1 kho; S3 o (?) between the lines 8 B2 tamhÃkaæ 9 S3 anusÃsatati 10 S1-3 -sappÃya always \ # [page 134]# % 134 SAÊùYATANA-SAõYUTTA [XXXV. 146. 8% passati || Yam pidaæ jivhÃsamphassapaccayà uppajjati veda- yitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi Aniccanti passati || || KÃyo || || 8 Mano aniccoti passati || Dhammà aniccÃti passati || Manovi¤¤Ãïam aniccanti passati || Manosamphasso aniccoti passati || Yam pidam manosamphassapaccayà uppajjati veda- yitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi aniccanti passati || || 9 Ayam kho sà bhikkhave nibbÃnasappÃyà paÂipadÃti || || # SN_4,35(1).147 (3) SappÃya2# 2 NibbÃnasappÃyaæ vo bhikkhave paÂipadaæ desissÃmi || tam suïÃtha || pa || || katamà ca sÃ\ * 1*\ bhikkhave nibbÃnasappÃ- yÃpaÂipadà || || 3 Idha bhikkhave bhikkhu Cakkhuæ dukkhanti passati || RÆpà dukkhÃti passati || Cakkhuvi¤¤Ãïaæ dukkhanti passati || Cakkhusamphasso dukkhoti passati || Yam pidaæ cakkhusamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và tam pi dukkhanti passati || || 4-7 Sotaæ || || GhÃnam || || Jivhà dukkhà ti passati || || la || || 8 Mano dukkhoti || Dhammà dukkhà ti || Manovi¤¤Ã- naæ || Manosamphasso || Yam pidam manosamphassa- paccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi Dukkhanti passati || || 9 Ayaæ kho sà bhikkhave sappÃyà paÂipadÃti || || # SN_4,35(1).148 (4) SappÃya3# 2 NibbÃnasappÃyaæ vo bhikkhave paÂipadaæ desissÃmi || taæ sunÃtha || la || Katamà ca sà bhikkhave nibbÃnasappÃyà paÂipadà || || 3 Idha bhikkhave bhikkhu Cakkhum anattà ti passati || RÆpà anattà ti passati || Cakkhuvi¤¤Ãïam anattÃti passati || Cakkhusamphasso anattà ti passati || Yam pidaæ cakkhu- \ -------------------------------------------------------------------------- 1 S1-3 omit sà \ # [page 135]# % XXXV. 149. 9] NAVAPURù×AVAGGO PA¥CAMO 135% samphassapaccayà uppajjati vedayitaæ || tampi Anattà ti passati || || 4-7 Sotaæ || || GhÃnaæ || || Jivhà anattÃti passati || || KÃyo || || 8 Mano anattÃti passati || Dhammà anattÃti passati || Manovi¤¤Ãïaæ || Manosamphasso || Yam pidam mano- samphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhum asukhaæ và tam pi anattÃti passati || || 9 Ayaæ kho sà bhikkhave nibbÃnasappÃyà paÂipadÃti || || # SN_4,35(1).149 (5) SappÃya4# 2 NibbÃnasappÃyaæ vo bhikkhave paÂipadaæ desissÃmi || taæ suïÃtha || la || || Katamà ca sà bhikkhave nibbÃnasappÃyà patipadà || || 3 Taæ kim ma¤¤atha bhikkhave || cakkhuæ niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccam dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccam dukkhaæ vipariïÃmadhammaæ kallaæ nu tam samanupassitum Etam mama eso hamasmi eso me attÃti || || No hetam bhante || || Rupà niccà và aniccà vÃti || || Aniccà bhante || Cakkhu- vi¤¤Ãïam || Cakkhusamphasso || la || Yam pidam cakkhu- samphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi niccaæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammaæ kallaæ nu tam samanupassituæ Etam mama eso ham asmi eso me attÃti || || No hetam bhante \ * 4*\-\ * 8*\ Sotam || || GhÃnam || || Jivhà || || KÃyo || || Mano\ * 1*\ || || 9 Evam passam bhikkhave sutavà ariyasÃvako cakkhus- mim pi nibbindati rÆpesu pi nibbindati cakkhuvi¤¤Ãïe pi nibbindati || Cakkhusamphasse pi nibbindati || pe || || Yam pidam manosamphassapaccayà uppajjati vedayitaæ su- khaæ và dukkhaæ và adukkhamasukhaæ và || tasmim \ -------------------------------------------------------------------------- 1 Mano is complete in S1-3 \ # [page 136]# % 136 SAÊùYATANA-SAõYUTTA [XXXV. 149. 10% nibbindati || nibbindaæ virajjati || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || 10 Ayaæ kho sà bhikkhave nibbÃnasappÃyà paÂipadà ti || || # SN_4,35(1).150 (6) Antevasi# 3 AnantevÃsikam\ * 1*\ idam bhikkhave brahmacariyaæ vussati anÃcariyakaæ || || 4 SantevÃsiko bhikkhave bhikkhu sÃcariyako dukkhaæ na phÃsuæ\ * 2*\ viharati || AnantevÃsiko bhikkhave bhikkhu anÃcariyako\ * 3*\ sukham\ * 4*\ phÃsuæ viharati || || 5 Kathaæ ca bhikkhave bhikkhu santevÃsiko sÃcariyako dukkhaæ na phÃsuæ viharati || || 6 Idha bhikkhave bhikkhuno cakkhunà rÆpaæ disvà uppajjanti pÃpakà akusalà dhammà sarasaÇkappà sa¤¤oja- niyà tyassa\ * 5*\ antovasanti antassa vasanti\ * 6*\ pÃpakà akusalà dhammà ti || tasmà SantevÃsiko\ * 7*\ ti vuccati || || Te\ * 8*\ naæ samudÃcaranti || samudÃcaranti nam\ * 9*\ pÃpakà akusalà dhammà ti || tasmà SÃcariyako ti vuccati || la || || 7-8 Puna ca param bhikkhave bhikkhuno sotena saddaæ sutvà || ghÃnena gandhaæ ghÃyitvà || || 9-10 Puna ca param bhikkhave bhikkhuno jivhÃya rasaæ sÃyitvà uppajjanti pÃpakà akusalà dhammà sarasaÇ- kappà sa¤¤ojaniyà || pe || || Puna ca param bhikkhave bhikkhuno kÃyena phoÂÂhabbam phusitvà || || 11 Puna ca param bhikkhave bhikkhuno manasà dhammam vi¤¤Ãya uppajjanti pÃpakà akusalà dhammÃ\ * 10*\ sarasaÇkappà sa¤¤ojaniyà || tyassa antovasanti antassa \ -------------------------------------------------------------------------- 1 S1-3 AntevÃsikam 2 B1-2 phÃsu always 3 Missing in S1-3 4 S1-3; add và 5 S1-3 tyÃssa always 6 S1 anvassa (S3 anvÃssa-) vasanti 7 S1 sà antevÃsiko; S3 has the same, a being erased, whence sÃnte- 8 S1-3 tena 9 S1-3 omit samudÃcaranti naæ 10 Missing in S1; written but erased in S3 \ # [page 137]# % XXXV. 150. 20] NAVAPURù×AVAGGO PA¥CAMO 137% vasanti\ * 1*\ pÃpakà akusalà dhammà || tasmà SantevÃsiko\ * 2*\ ti vuccati || te naæ\ * 3*\ samudÃcaranti samudÃcaranti nam\ * 4*\ pÃpakà akusalà dhammà ti tasmà SÃcariyako ti vuccati || || 12 Evaæ kho bhikkhave bhikkhu santevÃsiko\ * 5*\ sÃcariyako dukkhaæ na phÃsuæ viharati || || 13 Kathaæ ca bhikkhave bhikkhu anantevÃsiko anÃcari- yako sukham phÃsuæ viharati || || 14 Idha bhikkhave bhikkhuno cakkhunà rÆpaæ disvà na uppajjanti pÃpakà akusalà dhammà sarasaÇkappà sa¤¤o- janiyà || tyassa na antovasanti nÃssa antovasanti pÃpakà akusalà dhammÃti tasmà AntevÃsiko ti vuccati || || Te na naæ\ * 6*\ samudÃcaranti na\ * 7*\ samudÃcaranti nam pÃpakà akusalà dhammà ti tasmà AnÃcariyako ti vuccati || || 15-18 Puna ca param bhikkhave bhikkhuno sotena saddaæ sutvà || || GhÃnena gandhaæ ghÃyitvà || || JivhÃya rasaæ sÃyitvà || || KÃyena poÂÂhabbam phusitvà || || 19 Puna ca param bhikkhave bhikkhuno manasà dhammaæ vi¤¤Ãya nuppajjanti pÃpakà akusalà dhammÃ\ * 8*\ sarasaÇkappà sa¤¤ojaniyà tyassa na antovasanti\ * 9*\ nassa antovasanti\ * 10*\ pÃpakà akusalà dhammà ti tasmà AnantevÃ- siko ti vuccati || || Te na naæ samudÃcaranti na samudÃ- caranti nam\ * 11*\ pÃpakà akusalà dhammÃti tasmà AnÃcariyako ti vuccati || || 20 Evaæ kho bhikkhave bhikkhu anantevÃsiko anÃ- cariyako sukham phÃsuæ viharati || || AnantevÃsikam idam bhikkhave brahmacariyaæ vuccati\ * 12*\ anÃcariyakaæ || || \ -------------------------------------------------------------------------- 1 S1 anvÃssavasanti; the word, written between the lines in S3, is not very distinct 2 S1 sà antevasiko as before; S3 antevÃsiko; B2 sÃnte- 3 S1 tenataæ 4 S3 omits samudÃcaranti naæ 5 So B1 S3; S1 B2 sÃntevasÅko 6 B2 te nenaæ 7 S1 inserts tam between na and samudo omitting the ollowing naæ; S3 omits the whole 8 Missing in S1-3 9 S1-3 antova (S3-vÃ-)sissanti 10 S1-3 antevasanti 11 S1 na naæ samudÃcaranti; missing in S3 12 B1-2 vussati \ # [page 138]# % 138 SAÊùYATANA-SAõYUTTA [XXXV. 150. 21% 21 SantevÃsiko bhikkhave bhikkhu sÃcariyako dukkhaæ na phÃsuæ viharati || anantevÃsiko bhikkhave bhikkhu anÃ- cariyako sukham phÃsuæ viharatÅti || || # SN_4,35(1).151 (7) Kimatthiya# 3 Sace vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || Kim atthi yam Ãvuso samaïe Gotame brahmacariyaæ vussatÅti || evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃnam paribbÃjakÃnam evaæ vyÃkarey- yÃtha || || 4 Dukkhassa kho Ãvuso yassa pari¤¤Ãya\ * 1*\ Bhagavati brahmacariyaæ vussatÅti || || 5 Sace pana vo bhikkhave a¤¤atitthiyà paribbÃjakà evam puccheyyuæ || || Katamam pana tam avuso\ * 2*\ dukkham yassa pari¤¤Ãya samaïe Gotame brahmacariyaæ vussatÅti || evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃnam paribbÃjakÃnam evam vyÃkareyyÃtha || || 6-11 Cakkhuæ kho Ãvuso dukkhaæ tassa pari¤¤Ãya Bhagavati brahmacariyaæ vussati || RÆpà dukkhà tesam pari¤¤Ãya brahmacariyaæ vussati || Cakkhusamphasso dukkho tassa pari¤¤Ãya Bhagavati brahmacariyaæ vussa- ti || ||\ * 3*\ Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và adukkhaæ và adukkhamasukhaæ và tam pi dukkhaæ || tassa pari¤¤Ãya Bhagavati brahma- cariyaæ vussati || || 12 Idaæ kho Ãvuso dukkhaæ yassa pari¤¤Ãya Bhaga- vati brahmacariyaæ vussatÅti || || 13 Evam puÂÂhà tumhe bhikkhave tesam a¤¤atitthiyÃ- nam paribbÃjakÃnam evaæ vyÃkareyyÃthÃti || || # SN_4,35(1).152 (8) Atthi nu kho pariyÃyo# 3 Atthi nu kho bhikkhave pariyÃyo || yam pariyÃyam Ãgamma bhikkhu a¤¤atreva\ * 4*\ saddhÃya a¤¤atra ruciyà a¤¤atrÃnussavà a¤¤atrÃkÃraparivitakkà a¤¤atra diÂÂhi- \ -------------------------------------------------------------------------- 1 S1-3 pari¤¤attham 2 B1 panÃvuso 3 So S1-3; less abridged in B1-2 4 S1-3 a¤¤attho always \ # [page 139]# % XXXV. 152. 11] NAVAPURù×AVAGGO PA¥CAMO 139% nijjhÃnakhantiyà a¤¤am vyÃkareyya || KhÅnà jÃti vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅ ti\ * 1*\ || || 4 BhagavammÆlakà no bhante dhammà || pe\ * 2*\ || || 5 Atthi bhikkhave pariyÃyo || yam pariyÃyam Ãgamma bhikkhu a¤¤atreva saddhÃya a¤¤atra diÂÂhinijjhÃnakhan- tiyà a¤¤aæ vyÃkareyya || KhÅnà jÃti vusitam brahmacari- yaæ kataæ karaïÅyam nÃparam itthattÃyà ti pajanÃtÅti || || 6 Katamo ca bhikkhave pariyÃyo || yam pariyÃyam Ãgamma bhikkhu a¤¤atreva saddhÃya || pe || a¤¤atra diÂÂhi- nijjhÃnakhantiyà a¤¤aæ vyÃkaroti Khiïà jÃti vusitam brahmacariyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || 7 Idha bhikkhave bhikkhu cakkhunà rÆpaæ disvà santam và ajjhattaæ rÃgadosamohaæ Atthi me ajjhattaæ rÃgadosamohoti pajÃnÃti || asantam và ajjhattaæ rÃgadosa- mohaæ Natthi me ajjhattam rÃgadosamohoti pajÃnÃti || || Yantam\ * 3*\ bhikkhave bhikkhu cakkhunà rÆpam disvà santam và ajjhattaæ rÃgadosamohaæ Atthi me ajjhattaæ rÃgado- samohoti pajÃnÃti || asantaæ và ajjhattam rÃgadosamohaæ Natthi me ajjhattaæ rÃgadosamohoti pajÃnÃti || api nu me bhikkhave dhammà saddhÃya và veditabbà ruciyà và vedi- tabbà anussavena và veditabbà ÃkÃraparivitakkena và vedi- tabbà diÂÂhinijjhÃnakhantiyà và veditabbà ti || || No hetam bhante || || Nanu me bhikkhave dhammà pa¤¤Ãya disvà veditabbà ti || || Evam bhante || || Ayaæ kho bhikkhave pariyÃyo || yam pariyÃyam Ãgamma bhikkhu a¤¤atreva saddhÃya a¤¤atra ruciyà a¤¤atrÃnus- savà a¤¤atrÃkÃraparivitakkà a¤¤atradiÂÂhinijjhÃnakhantiyà a¤¤aæ vyÃkaroti KhÅïà jati vusitam brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyà ti pajÃnÃti || || 8-11 Puna ca param bhikkhave bhikkhu sotena saddaæ sutvà || pe || GhÃnena gandhaæ ghÃyitvà || || JivhÃya rasaæ sÃyitvÃ\ * 4*\ || || KÃyena poÂÂhabbam phusitvà || || \ -------------------------------------------------------------------------- 1 S1-3 pajÃnÃmÅti always 2 So S1-3; complete in B1-2 3 S1-3 santam 4 10 (JivhÃya . . .)is complete in B1-2 \ # [page 140]# % 140 SAÊùYATANA-SAõYUTTA [XXXV. 152. 12% 12 Puna ca param bhikkhave bhikkhu manasà dhammaæ vi¤¤Ãya santaæ và ajjhattam rÃgadosamoham. Atthi me aj- jhattaæ rÃgadosamohoti pajÃnÃti || asantaæ và ajjhattaæ rÃgadosamohaæ Natthi me ajjhattam rÃgadosamoho ti pajÃnÃti || || Yam tam bhikkhave bhikkhu manasà dhammaæ vi¤¤Ãya santaæ và ajjhattam rÃgadosamohaæ Atthi me ajjhattaæ rÃgadosamohoti pajÃnÃti || asantaæ và ajjhattaæ rÃgadosamohaæ Natthi me ajjhattam rÃgadosamoho ti pajÃnÃti || api nu me bhikkhave dhammà saddhÃya và vedi- tabbà || pe || diÂÂhinijjhÃnakhantiyà và veditabbÃti || || No hetam bhante || || Nanu me bhikkhave dhammà pa¤¤Ãya disvà veditabbÃ- ti || || Evam bhante || || 13 Ayam pi kho bhikkhave pariyÃyo || yam pariyÃyam Ãgamma bhikkhu a¤¤atreva saddhÃya a¤¤atra ruciyà a¤¤atrÃnussavà a¤¤atrÃkÃraparivitakkà a¤¤atra diÂÂhinij- jhÃnakhantiyà a¤¤aæ vyÃkaroti || KhÅïà jÃti vusitam brah- macariyaæ kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃ- nÃtÅti || || # SN_4,35(1).153 (9) Indriya# 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇ- kami || pe || || 3 Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || Indriyasampanno indriyasampanno ti vucca- ti || kittÃvatà nu kho bhante indriyasampanno hotÅti || || 4 Cakkhundriye ce bhikkhu udayavyayÃnupassÅ\ * 1*\ viha- ranto cakkhundriye nibbindati || Sotindriye || GhÃnindriye || Jivhindriye || KÃyindriye || Manindriye ce bhikkhu udaya- vyayÃnupassÅ viharanto manindriye nibbindati || nibbindaæ virajjati || la || Vimutasmi vimuttamhÅti ¤Ãnaæ hoti || KhÅnà jÃti vusitam brahmacariyaæ || kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃnÃti || || 5 EttÃvatà kho bhikkhu indriyasampannoti || || \ -------------------------------------------------------------------------- 1 B1-2 udayabbayÃ- \ # [page 141]# % XXXV. 154. 9] NAVAPURù×AVAGGO PA¥CAMO 141% # SN_4,35(1).154 (10) Kathika# 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇ- kami || pe || || 3 Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Dhammakathiko dhammakathiko ti bhante vuccati kittÃvatà nu kho bhante dhammakathiko hotÅti || || 4 Cakkhussa ce bhikkhu nibbindÃya virÃgÃya nirodhÃya dhammaæ deseti || Dhammakathiko bhikkhÆti alaæ vaca- nÃya || || Cakkhussa ce bhikkhu nibbindÃya virÃgÃya niro- dhÃya paÂipanno hoti || DhammÃnudhammapaÂipanno bhik- khÆti alaæ vacanÃya || || Cakkhussa ce bhikkhu nibbindÃ\ * 1*\ virÃgÃ\ * 1*\ nirodhÃ\ * 1*\ anupÃdà vimutto hoti || DiÂÂhadhamma- nibbÃnappatto bhikkhÆti alaæ vacanÃya || || 5-8 Sotam || || GhÃnaæ || || Jivhà || || KÃya || || 9 Manassa ce bhikkhu nibbidÃya virÃgÃya nirodhÃya dhammaæ deseti || Dhammakathiko bhikkhÆti alaæ vaca- nÃya || || Manassa ce bhikkhu nibbindÃya virÃgÃya nirodhÃya paÂipanno hoti || DhammÃnudhammapaÂipanno bhikkhÆti alaæ vacanÃya || || Manassa ce bhikkhu nibbindÃ\ * 2*\ virÃgà nirodhà anupÃdà vimutto hoti || DiÂÂhadhammanibbÃnap- patto bhikkhÆti alaæ vacanÃyÃti\ * 3*\ || || NavapurÃïavaggo pa¤camo\ * 4*\ || || TassuddÃnaæ || || Kammaæ cattÃri\ * 5*\ SappÃyà || AnantevÃsi KimatthiyÃ\ * 6*\ || AtthinukhopariyÃyo || Indriya-Kathikena te dasÃti\ * 7*\ || || Tatra VagguddÃnaæ\ * 8*\ || Yogakkhemi ca Loko ca ||\ * 9*\ Gahapati Devadahena ca || NavapurÃïena pa¤¤Ãsaæ || tatiyaæ tena vuccatÅti\ * 10*\ || || \ -------------------------------------------------------------------------- 1 S1-3 add ya 2 S3 add ya between the lines 3 S1 B1 vacanÃya 4 After the uddÃnam in S1-3 5 S1-3 ca (S1 cÃ-)riya 6 S1-3 -atthikà 7 S1-3 cÃti instead of te- 8 Missing in B1-2 9 S1-3 -khema¤ca loka¤ca 10 S1-3 vuccati \ # [page 142]# % 142 SAÊùYATANA-SAõYUTTA [XXXV. 155. 3% PA¥¥ùSAM CATUTTHAM # CHAPTER I NANDIKKHAYA-VAGGO PATHAMO# # SN_4,35(1).155 (1) Nandikkhaya1# 3 Aniccaæ yeva bhikkhave cakkhuæ Aniccanti passati || sÃyaæ\ * 1*\ hoti sammÃdiÂÂhi || sammÃsampassaæ nibbindati nandikkhayà rÃgakkhayo rÃgakkhayà nandikkhayo || || NandirÃgakkhayà cittam suvimuttanti vuccati || || 4-7 Aniccaæ yeva bhikkhave bhikkhu sotaæ Aniccanti passati || ghÃnaæ Aniccanti passati || jivham\ * 2*\ Aniccanti passati || kÃyam Aniccanti passati || || 8 Aniccaæ yeva bhikkhave bhikkhu manaæ Aniccanti passati || sÃyaæ hoti sammÃdiÂÂhi || sammÃpassaæ nibbin- dati nandikkhayà rÃgakkhayo rÃgakkhayà nandikkhayo || || NandirÃgakkhayà cittam suvimuttanti vuccatÅti || || # SN_4,35(1).156 (2) Nandikkhaya2# 3 Anicce yeva bhikkhave bhikkhu rÆpe Aniccà ti pas- sati || sÃyaæ hoti sammÃdiÂÂhi || sammÃpassaæ nibbin- dati || nandikkhayà rÃgakkhayo rÃgakkhayà nandikkhayo || || NandirÃgakkhayà cittaæ suvimuttanti vuccati || || 4-8 Anicce yeva bhikkhave sadde || gandhe || rase || phoÂ- Âhabbe || dhamme Aniccà ti passati || sÃyaæ hoti sammÃdiÂ- Âhi || sammÃpassaæ nibbindati nandikkhayà rÃgakkhayo rÃgakkhayà nandikkhayo || || NandirÃgakkhayà cittaæ suvimuttanti vuccatÅti || || # SN_4,35(1).157 (3) Nandikkhaya3# 3 Cakkhum bhikkhave yoniso manasi karotha || cakkha- niccataæ\ * 3*\ ca yathÃbhÆtaæ samanupassatha || Cakkhum bhikkhave bhikkhu yoniso manasi karonto cakkhanicca- taæ\ * 3*\ ca yathÃbhÆtaæ samanupassanto cakkhusmim pi nibbindati || nandikkhayo rÃgakkhayo ragakkhayà nandik- khayo || || NandirÃgakkhayà cittaæ suvimuttanti vuccati || || \ -------------------------------------------------------------------------- 1 S1-3 sÃssa always 2 S1-3 jivhà 3 S1-3 cakkhuaniccataæ \ # [page 143]# % XXXV. 159. 3] NANDIKKHAYA-VAGGO PATHAMO 143% 4-5 Sotam bhikkhave yoniso manasi karotha || GhÃ- naæ || || 6 Jivham bhikkhave yoniso manasi karotha || jivhÃnic- cataæ ca yathÃbhÆtaæ samanupassatha || jivham bhikkhave bhikkhu yoniso manasi karotha || jivhÃniccataæ ca yathÃ- bhÆtaæ samanupassatha || jivham bhikkhave bhikkhu yoniso manasi karonto jivhÃniccataæ ca yathÃbhÆtaæ samanupassanto jivhÃya nibbindati || || pe || cittam suvimut- tanti vuccati || || 7-8 KÃyam || || Manam bhikkhave yoniso manasi karo- tha || manÃniccataæ ca yathÃbhÆtam samanupassatha || || Manam bhikkhave bhikkhu yoniso manasi karonto manÃ- niccataæ ca yathÃbhÆtaæ samanupassanto manasmimpi nibbindati || nandikkhayà rÃgakkhayo rÃgakkhayà nandik- khayo || nandirÃgakkhayà cittaæ suvimuttanti vuccatÅti || || # SN_4,35(1).158 (4) Nandikkhaya4# 3 RÆpe bhikkhave yoniso manasi karotha || rÆpÃniccataæ ca yathÃbhÆtaæ samanupassatha || || RÆpe bhikkhave bhikkhu yoniso manasi karonto rÆpÃniccataæ ca yathÃ- bhÆtaæ samanupassanto rÆpesu pi nibbindati || nandik- khayà rÃgakkhayo rÃgakkhayà nandikkhayo || || NandirÃ- gakkhayà cittaæ suvimuttanti vuccati || || 4-7 Sadde || || Gandhe || || PoÂÂhabbe || || KÃye || || 8 Dhamme bhikkhave yoniso manasi karotha || dham- mÃniccataæ ca yathÃbhutaæ samanupassatha || || Dhamme bhikkhave bhikkhu yoniso manasi karonto dhammÃnic- cataæ ca yathÃbhÆtaæ samanupassanto dhammesu pi nibbindati || nandikkhayà rÃgakkhayo rÃgakkhayà nandik- khayo nandirÃgakkhayà cittaæ suvimuttanti vuccatÅti || || # SN_4,35(1).159 (5) JÅvakambavane1# 1 Ekaæ samayaæ Bhagavà RÃjagahe viharati JÅvakam- bavane || || 2 Tatra kho Bhagavà bhikkhÆ amantesi Bhikkhavoti || la || || 3 SamÃdhim bhikkhave bhÃvetha || samÃhitassa bhik- \ -------------------------------------------------------------------------- \ # [page 144]# % 144 SAÊùYATANA-SAõYUTTA [XXXV. 159. 4% khave bhikkhuno yathÃbhÆtam okkhÃyati || || Ki¤ca yathÃ- bhÆtam okkhÃyati || || 4 Cakkhum aniccanti yathÃbhÆtam okkhÃyati || Rupà aniccÃti yathÃbhÆtam okkhÃyati || Cakkhuvi¤¤Ãïam anic- canti yathÃbhÆtam okkhÃyati || Cakkhusamphasso aniccoti yathÃbhÆtam okkhÃyati || Yam pidaæ cakkhusamphassa- paccayà uppajjati vedayitam || pe || tam pi Aniccanti yathÃ- bhÆtam okkhÃyati || || 5-8 Sotaæ || GhÃnaæ || Jivhà || KÃyo || || 9 Mano aniccoti yathÃbhutam okkhÃyati || Dhammà aniccÃti yathÃbhÆtam okkhÃyati || la || Yam pidam mano samphassapaccayà uppajjati sukkhaæ và dukkhaæ và aduk- khamasukhaæ và || tam pi Aniccanti yathÃbhÆtam okkhÃ- yati || || 10 SamÃdhim bhikkhave bhÃvetha || samÃhitassa bhik- khuno yathÃbhÆtam okkhÃyatÅti || || # SN_4,35(1).160 (6) JÅvakambavane2# 1 Ekaæ samayam Bhagavà RÃjagahe viharati JÅvakam- bavane || || 2 Tatra kho Bhagavà bhikkhÆ amantesi || la || || 3 PaÂisallÃïe\ * 1*\ bhikkhave yogam Ãpajjatha || paÂisallÅ- ïassa bhikkhave bhikkhuno yathÃbhÆtam okkhÃyati\ * 2*\ || || Ki¤ca yathÃbhÆtam okkhÃyati || || 4 Cakkhu aniccanti yathÃbhÆtam okkhÃyati || RÆpà anic- cÃti yathÃbhÆtam okkhÃyati || Cakkhuvi¤¤Ãïam aniccanti yathÃbhÆtam okkhÃyati || Cakkhusamphasso aniccoti yathÃ- bhÆtam okkhÃyati || Yam pidaæ cakkhusamphassapaccayà vedayitam || pe || tam pi Aniccanti yathÃbhÆtam okkhÃ- yati || || 5-8 Sotam || || GhÃnam || || Jivhà || || KÃyo || || 9 Mano anicco ti yathÃbhÆtam okkhÃyati || Dhammà || Manovi¤¤Ãïaæ || Manosamphasso || Yam pidam manosam- phassapaccayà uppajjati vedayitam sukhaæ và dukkhaæ \ -------------------------------------------------------------------------- 1 B2 paÂisallÅno here and further on 2 S1-3 pakkhÃyati always \ # [page 145]# % XXXV. 161. 10] NANDIKKHAYA-VAGGO PATHAMO 145% và adukkhamasukhaæ và || tam pi Aniccanti yathabhÆtam okkhÃyati || || 10 PatisallÃïe bhikkhave yogam Ãpajjatha || patisallÅ- ïassa bhikkhave bhikkhuno yathabhÆtam okkhÃyatÅti || || # SN_4,35(1).161 (7) KoÂÂhiko1# 2 Atha kho Ãyasmà MahÃ-KoÂÂhiko\ * 1*\ yena Bhagavà || pe || || 3 Ekam antaæ nisinno kho Ãyasmà MahÃ-KoÂÂhiko Bhagavantam etad avoca || || SÃdhu me bhante Bhagavà saÇkhittena dhammaæ desetu || yam aham Bhagavato dhammaæ sutvà eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto vihareyyanti || || Yaæ kho KoÂÂhika aniccaæ || tatra te chando pahÃ- tabbo || || Ki¤ca KoÂÂhika aniccaæ || || 4 Cakkhuæ kho\ * 2*\ KoÂÂhika aniccaæ tatra te chando pahÃtabbo || Rupà aniccà tatra te chando pahÃtabbo || Cak- khuvi¤¤Ãïam aniccaæ tatra te chando pahÃtabbo || Cak- khusamphasso anicco tatra te chando pahÃtabbo || Yam pidam cakkhusamphassapaccayà uppajjati vedayitaæ su- khaæ và dukkhaæ và adukkhamasukhaæ và || tam pi anic- caæ tatra te chando pahÃtabbo || || 5-6 Sotaæ || || GhÃnaæ || || 7 Jivhà aniccà tatra te chando pahÃtabbo || Rasà aniccà || JivhÃvi¤¤Ãïaæ || JivhÃsamphasso || Yam pidaæ jivhÃ- samphassapaccayà uppajjati vedayitaæ sukhaæ và duk- khaæ và adukkhamasukhaæ và || tam pi aniccaæ tatra te chando pahÃtabbo || || 8-9 KÃyo || || Mano anicco tatra te chando pahÃtabbo || Dhammà aniccà || Manovi¤¤Ãïaæ aniccaæ || manosamphasso || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi aniccaæ tatra te chando pahÃtabbo || 10 Yam kho KoÂÂhika aniccaæ tatra te chando pahÃtab- boti || || \ -------------------------------------------------------------------------- 1 S1-3 KoÂÂhito always 2 Missing in S1-3 \ # [page 146]# % 146 SAÊùYATANA-SAõYUTTA [XXXV. 162. 2% # SN_4,35(1).162 (8) KoÂÂhiko2# 2-3 Atha kho || la || vihareyyanti\ * 1*\ || || Yam kho KoÂÂhika dukkhaæ tatra te chando pahÃtabbo || || ki¤ca KoÂÂhika dukkhaæ || || 4 Cakkhuæ kho\ * 2*\ KoÂÂhika dukkhaæ tatra te chando pahÃtabbo || RÆpà dukkhà tatra te chando pahÃtabbo || Cakkhuvi¤¤Ãïaæ dukkhaæ tatra te chando pahÃtabbo || Cakkhusamphasso dukkho tatra te chando pahÃtabbo || Yam pidam cakkhusamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi dukkhaæ tatra te chando pahÃtabbo || || 5-8 Sotaæ dukkhaæ || || GhÃnaæ dukkhaæ || || JivhÃ- dukkhà || || KÃyo dukkho || || 9 Mano dukkho tatra te chando pahÃtabbo || pe || Mano samphasso- || || Yam pidam manosamphassapaccayà up- pajjati vedayitaæ- || tam pi dukkhaæ tatra te chando pahÃtabbo || || 10 Yaæ kho KoÂÂhika dukkhaæ tatra te chando pahÃ- tabbo ti || || # SN_4,35(1).163 (9) KoÂÂika3# 2-3 Ekam antaæ || la || vihareyyanti || || Yo kho KoÂÂhika anattà tatra te chando pahÃtabbo || || Ko ca KoÂÂhika anattà || || 4 Cakkhuæ kho KoÂÂhika anattà tatra te chando pahÃ- tabbo || RÆpà anattà tatra te chando pahÃtabbo || Cakkhuvi¤- ¤Ãïam anattà tatra te chando pahÃtabbo || Cakkhusamphasso anattà tatra te chando pahÃtabbo\ * 3*\ || || Yam pidam cakkhu- samphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi anattà tatra te chando pahÃtabbo || la || 5-8 Sotaæ || || GhÃnaæ || || Jivhà || || KÃyo || || 9 Mano anattà tatra te chando pahÃtabbo || Dhammà anattà || Manovi¤¤Ãïaæ || Manosamphasso || Yam pidam \ -------------------------------------------------------------------------- 1 S1-3 have Ekamantaæ nisinno kho- -desetu --pe-- 2 Missing in S1-3 3 S1-3 repeat here cakkhuvi¤¤Ãïam . . . \ # [page 147]# % XXXV. 165. 10] NANDIKKHAYA-VAGGO PATHAMO 147% manosamphassapaccayà uppajjati vedayitaæ || pe || tam pi anattà tatra chando pahÃtabbo || || 10 Yo kho KoÂÂhika anattà tatra te chando pahÃtabbo ti || || # SN_4,35(1).164 (10) MicchÃdiÂÂhi# 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupa- saÇkami || pe || || 3 Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Kathaæ nu kho bhante jÃnato katham passato micchÃdiÂÂhi pahÅyatÅti || || 4-9 Cakkhuæ kho bhikkhu aniccato jÃnato passato mic- chÃdiÂÂhi pahÅyati || rÆpe aniccato jÃnato passato micchÃdiÂÂhi pahÅyati || cakkhuvi¤¤Ãïaæ aniccato jÃnato passato mic- chÃdiÂÂhi pahÅyati || cakkhusamphassam aniccato jÃnato passato micchÃdiÂÂhi pahÅyati || pa || Yam pidam mano- samphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi aniccato jÃnato passato micchÃdiÂÂhi pahÅyati || || 10 Evam kho bhikkhave jÃnato evam passato micchÃ- diÂÂhi pahÅyatÅti || || # SN_4,35(1).165 (11) SakkÃya# 2-3 Etad\ * 1*\ avoca || || Kathaæ nu kho bhante jÃnato katham passato sakkÃyadiÂÂhi pahÅyatÅti || || 4-9 Cakkhum kho bhikkhu dukkhato jÃnato passato sakkÃyadiÂÂhi pahÅyati || rÆpe dukkhato jÃnato passato sakkÃyadiÂÂhi pahÅyati || cakkhuvi¤¤Ãïaæ dukkhato jÃnato passato sakkÃyadiÂÂhi pahÅyati || cakkhusamphassaæ duk- khato jÃnato passato sakkÃyadiÂÂhi pahÅyati || la || Yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukkhaæ và || tam pi dukkhato jÃnato passato sakkÃyadiÂÂhi pahÅyati || || 10 Evaæ kho bhikkhu jÃnato evam passato micchÃdiÂÂhi pahÅyatÅti || || \ -------------------------------------------------------------------------- 1 Preceded in S1-3 by Ekam antam . . . Bhagavantam \ # [page 148]# % 148 SAÊùYATANA-SAõYUTTA [XXXV. 166. 2% # SN_4,35(1).166 (12) Attano# 2-3 Etad\ * 1*\ avoca || || Kathaæ nu kho bhante jÃnato katham passato attÃnudiÂÂhi pahÅyatÅti || || 4 Cakkhuæ kho bhikkhu anattato jÃnato passato attÃnu- diÂÂhi pahÅyati || rÆpe anattato jÃnato passato attÃnudiÂÂhi pahÅyati || cakkhuvi¤¤Ãïam anattato jÃnato passato attÃnu- diÂÂhi pahÅyati || cakkhusamphassam anattato jÃnato passato attÃnudiÂÂhi pahÅyati || Yam pidaæ cakkhusamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham- asukhaæ và || tam pi anattato jÃnato passato attÃnudiÂÂhi pahÅyati || 5-8 Sotam || || GhÃnaæ || || Jivhaæ || || KÃyaæ || || 9 Manam anattato jÃnato passato attÃnudiÂÂhi pahÅyati || dhamme || manovi¤¤Ãïaæ || manosamphassaæ || yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và || tam pi anattato jÃnato passato attÃnudiÂÂhi pahÅyati || 10 Evaæ kho bhikkhu jÃnato evam passato attÃnudiÂÂhi pahÅyatÅti\ * 2*\ || || Nandikkhayavaggo pathamo || || TassuddÃnaæ || || Nandikkhayena cattÃro || JÅvakambavane duve\ * 3*\ || KoÂÂhikena\ * 4*\ tayo vuttà || Micchà SakkÃya Attano ti || || # CHAPTER II SAèèHI-PEYYùLAM [VAGGO DUTIYO]# # SN_4,35(1).167 (1) Chandena (aÂÂhÃrasa)1# 3 Yam bhikkhave aniccaæ tatra vo chando pahÃtabbo || ki¤ca bhikkhave aniccaæ || || \ -------------------------------------------------------------------------- 1 As in the preceding sutta (p. 147, n. 1) 2 This number is missing in B1-2 3 S1-3 dve 4 51-3 koÂÂhitena \ # [page 149]# % XXXV. 168. 9] SAèèHI-PEYYùLAM [VAGGO DUTIYO] 149% 4-6 Cakkhum bhikkhave aniccam tatra vo chando pahÃ- tabbo || || Sotaæ || || GhÃnam || || 7-8 Jivhà aniccà || || KÃyo anicco || || 9 Mano anicco tatra vo chando pahÃtabbo || || 10 Yam bhikkhave aniccaæ tatra vo chando pahÃtabbo ti || || (2) Chandena2 3 Yam bhikkhave aniccaæ tatra vo rÃgo pahÃtabbo || ki¤ca bhikkhave aniccaæ || || 4-6 Cakkhum bhikkhave aniccaæ tatra vo rÃgo pahÃ- tabbo || || Sotaæ || || GhÃnam || || 7-8 Jivhà aniccà tatra vo rÃgo pahÃtabbo || || KÃyo anicco \ * 9*\ Mano anicco tatra vo rÃgo pahÃtabbo || || 10 Yam bhikkhave aniccaæ tatra vo rÃgo pahÃtabboti || || (3) Chandena3 3 Yam bhikkhave aniccaæ tatra vo chandarÃgo pahÃ- tabbo || ki¤ca bhikkhave aniccaæ || || 4-6 Cakkhum bhikkhave aniccaæ tatra vo chandarÃgo pahÃtabbo || || Sotam aniccaæ || || GhÃnaæ || || 7-8 Jivhà aniccà tatra vo chandarÃyo pahÃtabbo || || KÃyo || || 9 Mano anicco tatra vo chandarÃyo pahÃtabbo || || 10 Yam bhikkhave aniccaæ tatra vo chandarÃgo pahÃ- tabbo ti || || # SN_4,35(1).168 (4-6) Chandena4,5,6,# 3 Yam bhikkhave dukkhaæ tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || Ki¤ca bhik- khave dukkhaæ || || 4 Cakkhum bhikkhave dukkhaæ tatra vo chando pahÃ- tabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || 5-6 Sotaæ dukkhaæ || || GhÃnam || || 7-8 Jivhà dukkhà || || KÃyo || || 9 Mano dukkho tatra vo chando pahÃtabbo || rÃgo pahÃ- tabbo || chandarÃgo pahÃtabbo || || \ -------------------------------------------------------------------------- \ # [page 150]# % 150 SAÊùYATANA-SAõYUTTA [XXXV. 168. 10% 10 Yam bhikkhave dukkhaæ tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo ti || || # SN_4,35(1).169 (7-9) Chandena7,8,9# 3 Yo bhikkhave anattà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || Ki¤ca bhikkhave anattà || || 4 Cakkhum bhikkhave anattà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || 5-8 Sotaæ || || GhÃnaæ || || Jivhà || || KÃyo || || 9 Mano anattà tatra vo chando pahÃtabbo || rÃgo pahÃ- tabbo || chandarÃgo pahÃtabbo || || 10 Yo bhikkhave anattà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || # SN_4,35(1).170 (10-12) Chandena10,11,12# 3 Yam bhikkhave aniccaæ tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || Ki¤ca bhikkhave aniccaæ || || 4 RÆpà bhikkhave aniccà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || 5-8 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 9 Dhammà aniccà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || 10 Yam bhikkhave aniccam tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || # SN_4,35(1).171 (13-15) Chandena13,14,15# 3 Yam bhikkhave dukkham tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || Ki¤ca bhik- khave dukkhaæ || || 4 Rupà bhikkhave dukkhà || tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || 5-8 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 9 Dhammà dukkhà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || 10 Yam bhikkhave dukkhaæ tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo ti || || \ -------------------------------------------------------------------------- \ # [page 151]# % XXXV. 173. 3. 9] SAèèHI-PEYYùLAM [VAGGO DUTIYO] 151% # SN_4,35(1).172 (16-18) Chandena16,17,18# 3 Yo bhikkhave anattà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || Ko ca bhikkhave anattà || || 4 RÆpà bhikkhave anattà tatra vo chando pahÃtabbo || || 5-8 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 9 Dhammà anattà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo || || 10 Yo bhikkhave anattà tatra vo chando pahÃtabbo || rÃgo pahÃtabbo || chandarÃgo pahÃtabbo ti || || # SN_4,35(1).173 (19) AtÅtena (nava)1# 3-9 Cakkhum bhikkhave aniccaæ atÅtaæ || Sotaæ || || GhÃnaæ || || Jivhà || || KÃyo || Mano anicco atÅto || || 10 Evam passam bhikkhave sutavà ariyasÃvako cakkhus- mim pi nibbindati || sotasmim pi nibbindati || ghÃnasmim pi nibbindati || jivhÃya pi nibbindati || kÃyasmiæ pi || manasmim pi nibbindati || nibbindaæ virajjati virÃgà vimuccati Vimut- tasmi vimuttamhÅti ¤Ãïaæ hoti || KhÅïà jÃti vusitam brah- macariyam kataæ karaïÅyaæ nÃparam itthattÃyÃti pajÃ- nÃtÅti || || (20) AtÅtena2 3-8 Cakkhum bhikkhave aniccam anÃgataæ || || Sotaæ || || GhÃnaæ || || Jivhà aniccà anÃgatà || KÃyo || || Mano anicco anÃgato || || 9 Evam passam || pe || nÃparam itthattÃyÃti pajÃnÃtÅ- ti || || (21) AtÅtena3 3-5 Cakkhum bhikkhave aniccam paccuppannaæ || So- taæ || || GhÃnaæ || || 6-8 Jivhà aniccà paccuppannà || || KÃyo || || Mano anicco paccuppanno || || 9 Evam passaæ || pe || nÃparam itthattÃyà ti pajÃnÃtÅ- ti || || \ -------------------------------------------------------------------------- \ # [page 152]# % 152 SAÊùYATANA-SAõYUTTA [XXXV. 174. 3% # SN_4,35(1).174 (22-24) AtÅtena4,5,6# 3-5 Cakkhum bhikkhave dukkham atÅtam anÃgatam paccuppannaæ || || sotam || || GhÃnaæ || || 6-8 Jivhà dukkhà atÅta anÃgatà paccuppannà || || KÃyo || || Mano dukkho atÅto anÃgato paccuppanno || || 9 Evam passaæ || pe || nÃparam itthattÃyati pajÃnÃtÅti || || # SN_4,35(1).175 (25-27) AtÅtena7,8,9# 3-5 Cakkhum bhikkhave anattà atÅtam anÃgatam paccup- pannaæ || || Sotaæ || || GhÃnaæ || || 6-8 Jivhà anattà || KÃyo || Mano atÅto anÃgato paccup- panno || || 9 Evam passaæ || pe || nÃparam itthatÃyÃti pajÃnÃtÅti || || # SN_4,35(1).176 (28-30) AtÅtena (nava)10,11,12# 3-8 RÆpà bhikkhave aniccà atÅtà anÃgatà paccuppannà || || Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || Dhammà aniccà anÃgatà paccuppannà || || 9 Evam passaæ || la || nÃparam itthattÃyà ti pajÃnÃtÅti || || # SN_4,35(1).177 (31-33) AtÅtena13,14,15# 3-8 RÆpà bhikkhave dukkhà atÅtà anÃgatà paccuppannà || || Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || Dhammà dukkhà atÅtà anÃgatà paccuppannà || || 9 Evam passaæ || la || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).178 (34-36) AtÅtena16,17,18# 3-8 RÆpà bhikkhave anattà atÅtà anÃgatà paccuppannà || || Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || Dhammà anattà atÅtà anÃgatà paccuppannà || || 9 Evam passaæ || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).179 (37) Yadanicca (aÂÂhÃrasa)1# 3 Cakkhum bhikkhave aniccam atÅtaæ || Yad aniccaæ \ -------------------------------------------------------------------------- \ # [page 153]# % XXXV. 179. 3. 9] SAèèHI-PEYYùLAM [VAGGO DUTIYO] 153% tam dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà tam Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtam sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Sotam aniccaæ || || GhÃnam aniccaæ || || Jivhà aniccà || || KÃyo anicco || || 8 Mano anicco atÅto || yad aniccaæ taæ dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti || || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || pe || nÃparam itthattÃyÃti pajÃnÃti || || (38) Yadanicca2 3 Cakkhum bhikkhave aniccaæ anÃgataæ || yad aniccam taæ dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso hamasmi na meso attÃti || evam etaæ yathÃbhÆtaæ sammapa¤¤Ãya daÂÂhabbaæ || || 4-7 Sotam aniccaæ || || GhÃnam aniccaæ || || Jivhà anic- cà || || KÃyo || || 8 Mano anicco anÃgato || yad aniccaæ taæ dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà tam Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ bhikkhave || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || (39) Yadanicca3 3 Cakkhum bhikkhave aniccam paccuppannaæ || yad aniccaæ taæ dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Sotaæ || || GhÃnaæ || || Jivhà || || KÃyo || || 8 Mano anicco paccuppanno || yad aniccaæ taæ dukkhaæ || yaæ dukkhaæ tad anattà || yad anattà tam Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || \ -------------------------------------------------------------------------- \ # [page 154]# % 154 SAÊùYATANA-SAõYUTTA [XXXV. 180. 3% # SN_4,35(1).180 (40-42) Yadanicca4,5,6# 3 Cakkhum bhikkhave dukkham atÅtam anÃgatam pac- cuppannam || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti || evam etaæ yathÃbhutam sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Sotaæ || || GhÃnaæ || || Jivhà dukkhà || || KÃyo || || 8 Mano dukkho atÅto anÃgato paccuppanno || || Yam dukkhaæ tad anattà || yad anattà taæ Netam mama Neso ham asmi na meso attÃti || evam etaæ yathÃbhÆtaæ sam- mappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).181 (43-45) Yadanicca7,8,9# 3 Cakkhum bhikkhave anattà atÅtam anÃgatam paccup- pannaæ || yad anattà taæ Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtam sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Sotaæ || || GhÃnaæ || || Jivhà || || KÃyo || || 8 Mano anattà atÅto anÃgato paccuppanno || Yad anattà taæ Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || pe || nÃparam itthattÃyÃti pajÃnÃtÃti || || # SN_4,35(1).182 (46-48) Yadanicca10,11,12# 3 Rupà bhikkhave aniccà atÅtà anÃgatà paccuppannà || Yad aniccaæ taæ dukkham || Yaæ dukkhaæ tad anattà taæ Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtaæ sammapa¤¤Ãya daÂÂhabbaæ || || 4-7 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 8 Dhammà aniccà atÅtà anÃgatà paccuppannà || yad anic- caæ taæ dukkhaæ yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti || || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || pa || nÃparam itthattÃyÃti pajÃnÃtÅti || || \ -------------------------------------------------------------------------- \ # [page 155]# % XXXV. 184. 2. 9] SAèèHI-PEYYùLAM [VAGGO DUTIYO] 155% # SN_4,35(1).183 (49-51) Yadanicca13,14,15# 3 RÆpà bhikkhave dukkhà atÅtà anÃgatà paccuppannà || yam dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti || Evam etaæ yathÃbhÆtam sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 8 Dhammà dukkhà atÅtà anÃgatà paccuppannà || yaæ dukkhaæ tad anattà || yad anattà taæ Netam mama neso ham asmi na meso attÃti || || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || pe || nÃparam itthÃttÃyÃti pajÃnÃtÅ- ti || || # SN_4,35(1).184 (52-54) Yadanicca16,17,18# 3 RÆpà bhikkhave anattà atÅtà anÃgatà paccuppannà || yad anattà taæ Netam mama neso hamasmi na meso attÃti || || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 4-7 Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || 8 Dhammà anattà atÅtà anÃgatà paccuppannà || yad anattà taæ Netam mama neso hamasmi na meso attÃti || Evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhabbaæ || || 9 Evam passaæ || pe || nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).185 (55) Ajjhatta (tayo)1# 3-8 Cakkhum bhikkhave aniccaæ || || Sotaæ || || GhÃnaæ || Jivhà || KÃyo || Mano anicco || || 9 Evam passam || pe || nÃparam itthattÃyÃti pÃjÃnÃtÅti || || (56) Ajjhatta2 3-8 Cakkhum bhikkhave dukkhaæ || Sotaæ || || GhÃnaæ || || Jivhà || || KÃyo || || Mano dukkho || || 9 Evam passam || pe || nÃparam itthattÃyati pajÃnÃtÅti || || \ -------------------------------------------------------------------------- \ # [page 156]# % 156 SAÊùYATANA-SAõYUTTA [XXXV. 185. 3. 3% (57) Ajjhatta3 3-8 Cakkhum bhikkhave anattà || || Sotaæ || || GhÃnaæ || || Jivhà || || KÃyo || || Mano dukkho || || 9 Evam passaæ || pe || nÃparam itthattÃyati pajÃnÃtÅti || || # SN_4,35(1).186 (58) BÃhira (tayo)1# 3-8 RÆpà bhikkhave aniccà || || Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || Dhammà aniccà || || 9 Evam passaæ || pa || nÃparam itthattÃyÃti pajÃnÃtÅti || || (59) BÃhira2 3-8 RÆpà bhikkhave dukkhà || || Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || Dhammà dukkhà || || (60) BÃhira3 3-8 RÆpà bhikkhave anattà || || Saddà || || Gandhà || || Rasà || || PhoÂÂhabbà || || Dhammà aniccà || || 9 Evam passam || pa || nÃparam itthattÃyÃti pajÃnÃtÅti || || SaÂÂhi-peyyÃlaæ samattaæ\ * 1*\ || || TassuddÃnam\ * 2*\ || || ChandenaÂÂhÃrasÃ\ * 3*\ honti || AtÅtena ca dve\ * 4*\ nava\ * 5*\ || YadaniccÃÂÂhÃrasÃ\ * 6*\ vuttà || Tayo ajjhatta-bÃhirÃ\ * 7*\ || PeyyÃlo saÂÂhiko vutto\ * 8*\ || BuddhenÃdiccabandhunà ti || || SuttantÃni saÂÂhi\ * 9*\ || || \ -------------------------------------------------------------------------- 1 S1-3 -peyyÃlo samatto 2 S1-3 tatrudo 3 S1-3 Chandena aÂÂhÃ- 4 S1-3 vaÂÂhe instead of ca dve 5 S1 navÃ; S3 ïavÃ; B2 na || pa || 6 S1-3 aniccà aÂÂhà 7 B1 S1-3 ajjhattaæ 8 S1-3 saÂÂhità vuttÃ; S1 vutta 9 In B1-2 only; B2 has suttantÃnaæ \ # [page 157]# % XXXV. 187. 2] SAMUDDA-VAGGO TATIYO 157% # CHAPTER III SAMUDDA-VAGGO TATIYO# # SN_4,35(1).187 (1) Samuddo1# 2 Samuddo samuddo ti bhikkhave assutavà puthujjano bhÃsati || || Neso bhikkhave ariyassa vinaye samuddo || mahà eso bhikkhave udakarÃsi mahÃ\ * 1*\ udakaïïavo || || 3-5 Cakkhu bhikkhave purisassa samuddo tassa rÆpa- mayo vego || yo taæ rÆpamayaæ vegaæ sahati ayaæ vuccati bhikkhave atari\ * 2*\ cakkhusamuddaæ saÆmiæ\ * 3*\ sÃvaÂÂaæ\ * 4*\ sagÃhaæ sarakkhasaæ tiïïo pÃragato thale tiÂÂhati brÃhmaïo || || la || || 6-7 Jivhà bhikkhave purisassa samuddo tassa rasamayo vego || Yo taæ rasamayaæ vegaæ sahati ayaæ vuccati bhikkhave atari jivhÃsamuddaæ saÆmiæ sÃvaÂÂaæ sagÃhaæ sarakkhasaæ tiïïo pÃragato thale tiÂÂhati brÃhmaïo || || la || || 8 Mano bhikkhave purisassa samuddo tassa dham- mamayo vego || yo taæ dhammavegaæ sahati ayaæ vuccati bhikkhave atari manosamuddaæ saÆmiæ sÃvaÂÂaæ sa- gÃhaæ sarakkhasaæ tiïïo pÃragato thale tiÂÂhati brÃh- maïo ti || || 9 Idam avoca satthÃ\ * 5*\ || || Yo imaæ samuddaæ sagÃhaæ sarakkhasaæ || saÆmibhayaæ\ * 6*\ duttaram accatari || So vedagÆ vusitabrahmacariyo\ * 7*\ || lokantagÆ pÃragato ti vuccatÅti || || # SN_4,35(1).188 (2) Samudda2# 2 Samuddo samuddoti bhikkhave assutavà puthujjano \ -------------------------------------------------------------------------- 1 B1-2 -rÃsiæ; S1-3 repeat mahà 2 S3 atarÅ; B2 attani always 3 B1-2 saummim always 4 B2 sÃvaÂÂham always 5 Missing in S1-3 6 So S1-3; B saummiæ sÃvaÂÂaæ sabhayaæ 7 B2 vusitaæ brahmacariyaæ \ # [page 158]# % 158 SAÊùYATANA-SAõYUTTA [XXXV. 188. 3% bhÃsati || Neso bhikkhave ariyassa vinaye samuddo || mahà eso bhikkhave udakarÃsi mahà udakaïïavo || || 3-5 Santi bhikkhave cakkhuvi¤¤eyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajaniyà || ayaæ vuccati bhikkhave ariyassa vinaye samuddo ti || || EtthÃyaæ sade- vako loko samÃrako sabrahmako sassamaïabrÃhmaïÅpajÃ\ * 1*\ sadevamanussà yebhuyyena samunnÃ\ * 2*\ tantà kulakajÃtà guïaguïikajÃtÃ\ * 3*\ mu¤japabbajabhÆtà apÃyaæ duggatiæ vinipÃtaæ saæsÃraæ nÃtivattanti\ * 4*\ || || 6-7 Santi bhikkhave jivhÃvi¤¤eyyà rasà || la || 8 Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajanÅyà || ayaæ vuccati bhikkhave ariyassa vinaye samuddo || || EtthÃyam sa- devako loko samÃrako sabrahmako sassamaïabrÃhmaïÅ pajà sadevamanussà yebhuyyena samunnà tantà kulaka- jÃtà guïaguïikajÃtà mu¤japabbajabhÆtà apÃyaæ duggatiæ vinipÃtaæ saæsÃraæ nÃtivattantÅti\ * 5*\ # SN_4,35(1).189 (3) BÃlisiko# 2 Yassa rÃgo ca doso ca avijjà ca virÃjità || so imaæ samuddaæ sagÃhaæ\ * 6*\ sarakkhasaæ saÆmibhayaæ\ * 7*\ dutta- ram\ * 8*\ accatari\ * 9*\ || || SaÇgÃtiko maccujaho nirÆpadhi || pahÃya dukkham apunabbhavÃya || atthaÇgato so na pamÃïam eti\ * 10*\ || amohayi maccurÃjanti brÆmÅti || || 3 SeyyathÃpi bhikkhave bÃÊisiko\ * 11*\ Ãmisagataæ baÊisaæ gambhÅre udakarahade pakkhipeyya || tam enam\ * 12*\ a¤¤a- \ -------------------------------------------------------------------------- 1 S1-3 -brahmaïiyà pajÃya here only 2 B1-2 samuddà 3 So B2; B1 kulaguïÂhikajÃtÃ; S1-3 gulÃguï¬ikajÃtà 4 So B1; B2 S1-2 -vattati 5 See notes of numbers 3-5 6 S1-3 saÇgahaæ 7 B2 sabhayaæ 8 B1 suduttaraæ 9 B2 accarati 10 B2 samÃnam eti; B1 puneti 11 S1-3 bÃlisako 12 S1-3 kamena \ # [page 159]# % XXXV. 190. 2] SAMUDDA-VAGGO TATIYO 159% taro Ãmisacakkhu maccho gileyya || evaæ hi so\ * 1*\ bhikkhave maccho gilitabaÊiso\ * 2*\ bÃÊisikassa anayam Ãpanno vyasanam Ãpanno yathÃkÃmakaraïÅyo bÃÊisikassa || evam eva kho bhikkhave cha yime baÊisà lokasmiæ anayÃya sattÃnaæ vyÃbÃdhÃya\ * 3*\ pÃïinaæ || || Katame cha || 4-6 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || ta¤ ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati ayaæ vuccati bhikkhave bhikkhu gilitabaliso\ * 4*\ MÃrassa anayam Ãpanno vyasanam Ãpanno yathÃkÃmakaraïÅyo pÃpimato || pa || 7-8 Santi bhikkhave jivhÃvi¤¤eyyà rasà || pe || || 9 Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhÃ- -raja- nÅyà || || Ta¤ce bhikkhu abhinandati abhivadati ajjhosÃya tiÂÂhati ayaæ vuccati bhikkhave bhikkhu gilitabaÊiso\ * 5*\ MÃrassa anayam Ãpanno vyasanam Ãpanno yathakÃma- karaïÅyo pÃpimato || || 10-12 Santi bhikkhave cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || || Ta¤ce bhikkhu nÃbhinandati nÃbhivadati nÃjjhosÃya\ * 6*\ tiÂÂhati || ayaæ vuccati bhikkhave bhikkhu na gilitabaliso MÃrassa || abhedi baÊisaæ paribhedi baÊisam\ * 7*\ na anayam Ãpanno na vyasanam Ãpanno na yathÃkÃmakaraïÅyo pÃpimato || pa || || 13-14 Santi bhikkhave jivhÃvi¤¤eyyà rasà || pe || || 15 Santi bhikkhave manovi¤¤eyyà dhammà iÂÂhà kantÃ- -rajanÅyà || Ta¤ce bhikkhu nÃbhinandati nÃbhivÃdati nÃjjho- sÃya tiÂÂhati ayaæ vuccati bhikkhave bhikkhu na giÊitabaÊiso MÃrassa || abhedi baÊisaæ paribhedi baÊisaæ na anayam Ãpanno na yathÃkÃmakaraïÅyo pÃpimato ti || || # SN_4,35(1).190 (4) KhÅrarukkhena# 2-6 Yassa kassaci bhikkhave bhikkhussa và bhikkhuniyà \ -------------------------------------------------------------------------- 1 S1-3 omit hiso 2 B1 gilabaÊiso; S3 has gita- and B2 gila omitting baÊiso 3 B1-2 vadhÃya 4 B1-2 gila (B2 Êa)baÊiso 5 S1 gili-; B1-2 gila as before and afterwards 6 S1-3 na ajo 7 S1-3 omit paribhedi baÊisam here only \ # [page 160]# % 160 SAÊùYATANA-SAõYUTTA [XXXV. 190. 7% và cakkhuvi¤¤eyyesu rÆpesu yo rÃgo so atthi || yo doso so atthi || yo moho so atthi || yo rÃgo so appahÅno || yo doso so appahÅno || yo moho so appahÅno || tassa parittà ce pi\ * 1*\ cakkhuvi¤¤eyyà rÆpà cakkhussa ÃpÃthaæ Ãgacchanti\ * 2*\ pariyÃdiyantevÃssa\ * 3*\ cittaæ || Ko pana vÃdo adhimattÃnaæ || || Taæ kissa hetu || Yo bhikkhave rÃgo so atthi || yo doso so atthi yo moho so atthi || yo rÃgo so appahÅno || yo doso so appahÅno ||\ * 4*\ yo moho so appahÅno || la || || 7 Yassa kassaci bhikkhave bhikkhussa và bhikkhuniyà và manovi¤¤eyyesu dhammesu yo rÃgo so atthi || yo doso so atthi || yo moho so atthi || yo rÃgo so appahÅno || yo doso so appahÅno || yo moho so appahÅno || tassa parittà ce pi manovi¤¤eyyà dhammà manassa ÃpÃtham Ãgacchanti pariyÃdiyantevÃssa cittam || Ko pana vÃdo adhimattÃnaæ || || Taæ kissa hetu || || Yo bhikkhu rÃgo so atthi || yo doso so atthi || yo moho so atthi || yo rÃgo so appahÅno || yo doso so appahÅno || yo moho so appahÅno || || 8 SeyyathÃpi bhikkhave khÅrarukkho assattho và nigro- dho và pilakkho\ * 5*\ và udumbaro và daharo taruïo komÃ- rako || tam enam puriso tiïhÃya kuÂhÃriyÃ\ * 6*\ yato\ * 7*\ yato Ãbhindeyya\ * 8*\ Ãgaccheyya khÅranti || || Evam bhante || || Taæ kissa hetu || || Yaæ hi bhante khÅraæ tam atthÅti || || 9 Evam eva kho bhikkhave yassa kassaci bhikkhussa và bhikkhuniyà và cakkhuvi¤¤eyyesu rÆpesu yo rÃgo so atthi || yo doso so atthi || yo moho so atthi || yo rÃgo so appahÅno || yo doso so appahÅno || yo moho so appahÅno || tassa parittà ce pi cakkhuvi¤¤eyyà rÆpà cakkhussa ÃpÃtham Ãgacchanti || pari- yÃdiyantevÃssa cittaæ || ko pana vÃdo adhimattÃnaæ || || Tam kissa hetu || yo bhikkhave\ * 9*\ rÃgo so atthi || yo doso so \ -------------------------------------------------------------------------- 1 S1-3 ceto pi here only 2 So all the MSS.; B1-2always; S1-3 here only; further on gacchanti 3 B1-2 -vassa always 4 S1-3 insert --pe-- here 5 B1-2 milakkhu 6 B1-2 kudhÃriyà always 7 B1-3 ato here only 8 So B2; the other MSS. abhindeyya 9 Missing in S1-3 \ # [page 161]# % XXXV. 190. 16] SAMUDDA-VAGGO TATIYO 161% atthi || yo moho so atthi || yo rÃgo so appahÅno || yo doso so appahÅno || yo moho so appahÅno || || Yassa kassaci bhik- khave bhikkhussa và bhikkhuniyà và jivhÃvi¤¤eyyesu rasesu yo rÃgo so atthi || pe || || Yassa kassaci bhikkhave bhikkhussa va bhikkhuniyà và manovi¤¤eyyesu dhammesu yo rÃgo so atthi || yo doso so atthi || yo moho so atthi || yo rÃgo so appahÅno || yo doso so appahÅno || yo moho so appa- hÅno || || Tassa parittà ce pi manovi¤¤eyyà dhammà ma- nassa ÃpÃtham Ãgacchanti\ * 1*\ pariyÃdiyantevassa cittaæ || ko pana vÃdo adhimattÃnam || || Taæ kissa hetu || || Yo bhik- khave rÃgo so atthi || yo doso so atthi || yo moho so atthi || yo rÃgo so appahÅno || pe || || 10-12 Yassa kassaci bhikkhave bhikkhussa và bhik- khuniyà và cakkhuvi¤¤eyyesu rÆpesu yo rÃgo so natthi || yo doso so natthi || yo moho so natthi || yo rÃgo so pahÅno || yo doso so pahÅno || yo moho so pahÅno || || Tassa\ * 2*\ adhi- mattà ce pi cakkhuvi¤¤eyyà rÆpà cakkhussa ÃpÃtham Ãgacchanti\ * 3*\ nevassa cittam pariyÃdiyanti || ko pana vÃdo parittÃnaæ || || Taæ kissa hetu || yo bhikkhave rÃgo so natthi || yo doso so natthi || yo moho so natthi || yo rÃgo so pahÅno || yo doso so pahÅno || yo moho so pahÅno || || 13-15 Yassa kassaci bhikkhave bhikkhussa bhikkhuniyà và jivhÃvi¤¤eyyesu || pe || manovi¤¤eyyesu dhammesu yo rÃgo so natthi || yo doso so natthi || yo moho so natthi || yo rÃgo so pahÅno || yo doso so pahÅno || yo moho so pahÅno || || Tassa adhimattà ce pi manovi¤¤eyyà dhammà manassa ÃpÃtham Ãgacchanti nevassa cittam pariyÃdiyanti || ko pana vÃdo parittÃnaæ || || Taæ kissa hetu || || Yo bhikkhave rÃgo so natthi || yo doso so natthi || yo moho so natthi || yo rÃgo so pahÅno || yo doso so pahÅno || yo moho so pahÅno || || 16 SeyyathÃpi bhikkhave khÅrarukkho assattho và nigrodho và pilakkho\ * 4*\ và udumbaro và sukkho koÊÃpo terovassiko || tam enaæ puriso tiïhÃya kuÂhÃriyà yato yato Ãbhindeyya Ãgaccheyya Ãgaccheyya khÅran ti || || \ -------------------------------------------------------------------------- 1 S1 Ãgaccheyyanti; S3 gaccheyyanti 2 Missing in S1-3 3 S1 gacchanti B1-2 milakkhu as before \ # [page 162]# % 162 SAÊùYATANA-SAõYUTTA [XXXV. 191. 1% No hetam bhante || || Taæ kissa hetu || || Yaæ hi bhante khÅraæ taæ natthi || || Evam eva kho bhikkhave yassa kassaci bhikkhussa và bhikkhuniyà và cakkhuvi¤¤eyesu rÆpesu yo rÃgo so natthi || yo doso so natthi || yo moho so natthi || yo rÃgo so pahÅno || yo doso so pahÅno || yo moho so pahÅno || Tassa adhimattà ce pi cakkhuvi¤¤eyyà rÆpà cakkhussa ÃpÃtham Ãgacchanti || nevassa cittam pariyÃdiyanti || Ko pana vÃdo parittÃnaæ || || Taæ kissa hetu || yo rÃgo so natthi || yo doso so natthi || yo moho so natthi || yo rÃgo so pahÅno || yo doso so pahÅno || yo moho so pahÅno || la || Yassa kassaci bhikkhave bhikkhussa và bhikkhuniyà và jivhÃvi¤¤eyyesu rÃsesu || pe || Yassa kas- saci bhikkhave bhikkhussa và bhikkhuniyà và manovi¤¤ey- yesu dhammesu yo rÃgo so natthi || yo doso so natthi || yo moho so natthi || yo rÃgo so pahÅno || yo doso so pahÅno || yo moho so pahÅno || || Tassa adhimattà ce pi manovi¤¤eyyà dhammà manassa ÃpÃtham Ãgacchanti || nevassa cittam pariyÃdiyanti || ko pana vÃdo parittÃnaæ || || Taæ kissa hetu || yo rÃgo so natthi || yo doso so natthi || yo moho so natthi || Yo rÃgo so pahÅno || yo doso so pahÅno || yo moho so pahÅno ti || || # SN_4,35(1).191 (5) KoÂÂhiko# 1 Ekaæ samayam Ãyasmà ca SÃriputto Ãyasmà ca MahÃ-KoÂÂhiko\ * 1*\ BÃrÃïasiyaæ viharanti Isipatane Miga- dÃye || || 2 Atha kho Ãyasmà MahÃ-KoÂÂhiko sÃyaïhasamayam paÂisallÃïà vuÂÂhito yenÃyasmà SÃriputto tenupasaÇkami || upasaÇkamitvà Ãyasmatà SÃriputtena saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyam vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Ãyasmà MahÃ-KoÂÂhiko Ãyas- mantam SÃriputtam etad avoca || || Kinnu kho Ãvuso SÃriputta cakkhu rÆpÃnaæ samyojanaæ rÆpà cakkhussa saæyojanaæ || Jivhà rasÃnaæ saæyojanaæ rasà jivhÃya \ -------------------------------------------------------------------------- 1 S1-3 KoÂÂhito as usual \ # [page 163]# % XXXV. 191. 6] SAMUDDA-VAGGO TATIYO 163% saæyojanaæ || || Mano dhammÃnaæ saæyojanaæ dhammà manassa saæyojananti || || 4 Na kho Ãvuso KoÂÂhika cakkhu rÆpÃnaæ saæyojanaæ na rÆpà cakkhussa saæyojanaæ || ya¤ ca tattha tad ubha- yam paticca uppajjati chandarÃgo taæ tattha saæyoja- naæ || || Na jivhà rasÃnaæ saæyojanaæ na rasà jivhÃya saæyojanaæ || ya¤ ca tattha tad ubhayam paÂicca uppajjati chandarÃgo taæ tattha saæyojanaæ || || Na mano dham- mÃnaæ saæyojanaæ na dhammà manassa saæyojanaæ || ya¤ ca tattha tad ubhayaæ paÂicca uppajjati chandarÃgo taæ tattha saæyojanaæ || || 5 SeyyathÃpi Ãvuso kÃÊo ca balivaddo\ * 1*\ odÃto ca bali- vaddo ekena damena\ * 2*\ và yottena và saæyuttassu || Yo nu kho evaæ vadeyya || kÃlo balivaddo odÃtassa balivaddassa saæ- yojanaæ || odÃto balivaddo kÃÊassa balivaddassa saæyoja- nanti || sammà nu kho so vadamÃno vadeyyÃti || || No hetam Ãvuso || || Na kho Ãvuso kÃÊo balivaddo odÃtassa balivaddassa saæ- yojanaæ || na pi\ * 3*\ odÃto balivaddo kÃÊassa balivaddassa saæyojanaæ || yena ca kho ekena damena\ * 4*\ và yottena và saæyuttà || taæ tattha saæyojanaæ || || Evam eva kho Ãvuso na cakkhurÆpÃnaæ saæyojanaæ na rÆpà cakkhussa saæyojanaæ || ya¤ ca tattha tad ubhayam paÂicca uppaj- jati chandarÃgo taæ tattha saæyojanaæ || pe || Na jivhà rasÃnam saæyojanaæ || la || Na mano dhammÃnam saæyo- janam na dhammà manassa saæyojanaæ || ya¤ ca tattha tad ubhayam paÂicca uppajjati chandarÃgo taæ tattha saæyojanaæ || || 6 Cakkhu và Ãvuso\ * 5*\ rÆpÃnaæ saæyojanam abhavissa || rÆpà vÃ\ * 6*\ cakkhussa saæyojanaæ\ * 7*\ || na yidaæ brahmacariya- vÃso pa¤¤Ãyetha\ * 8*\ sammÃdukkhakkhayÃya || yasmà ca kho Ãvuso na cakkhu rupÃnaæ saæyojanaæ na rÆpà cakkhussa \ -------------------------------------------------------------------------- 1 B1-2 -baddo 2 B1-2 dÃmena 3 S1-3 nÃpi 4 S1 dÃmena as B1-2 5 S1 cakkhucÃvuso; S3 cakkhu¤cÃvuso 6 S1-3 omit và 7 S1-3 add abhavissa 8 B1 pa¤¤Ãyati always \ # [page 164]# % 164 SAÊùYATANA-SAõYUTTA [XXXV. 191. 7% samyojanaæ || ya¤ ca tattha tad ubhayam paÂicca uppaj- jati chandarÃgo taæ tattha saæyojanaæ || tasmà brahmaca- riyavÃso pa¤¤Ãyati sammÃdukkhayÃya ||\ * 1*\ pa || || Jivhà và Ãvuso\ * 2*\ rasÃnaæ saæyojanam abhavissa || rasà và jivhÃya saæyojanaæ || nayidaæ\ * 3*\ brahmacariyavÃso pa¤¤Ãyetha sammÃdukkhakkhayÃya || yasmà ca kho Ãvuso na jivhà rasÃnaæ samyojanaæ || na rasà jivhÃya saæyoja- naæ || ya¤ ca tattha tad ubhayam paÂicca uppajjati chan- darÃgo taæ tattha saæyojanaæ || tasmà brahmacariyavÃso pa¤¤Ãyati sammÃdukkhakkhayÃya || pa || || Mano và avuso dhammÃnaæ saæyojanam abhavissa || dhammà và manassa saæyojanaæ || nayidam brahmacariyavÃso pa¤¤Ãyetha sammÃdukkhakkhayÃya || yasmà ca kho Ãvuso na mano dhammÃnaæ saæyojanaæ || na dhammà manassa saæyo- janaæ || ya¤ ca tattha tad ubhayam paÂicca uppajjati chandarÃgo taæ tattha saæyojanaæ || tasmà brahma- cariyavÃso pa¤¤Ãyati sammÃdukkhakkhayÃya || || 7 IminÃ\ * 4*\ petam\ * 5*\ Ãvuso pariyÃyena veditabbaæ || yathà na cakkhu rÆpÃnaæ saæyojanaæ || na rÆpà cakkhussa saæyojanaæ || ya¤ ca tattha tad ubhayam paÂicca uppaj- jati chandarÃgo taæ tattha saæyojanaæ || pa || Na jivhÃ- rasÃnaæ saæyojanaæ || pe || Na mano dhammÃnaæ saæ- yojanam na dhammà manassa saæyojanaæ || ya¤ca tattha tad ubhayam paÂicca uppajjati chandarÃgo || tam\ * 6*\ tattha saæyojanaæ || || 8 Saævijjati kho Ãvuso Bhagavato cakkhu || passati Bhagavà cakkhunà rÆpaæ || chandarÃgo Bhagavato natthi || suvimuttacitto Bhagavà || pe || || Saævijjati kho Ãvuso Bhagavato jivhà || sÃyati Bhagavà jivhÃya rasaæ || chan- darÃgo Bhagavato natthi || suvimuttacitto Bhagavà || || Saævijjati kho Ãvuso Bhagavato mano || jÃnÃti\ * 7*\ Bhagavà \ -------------------------------------------------------------------------- 1 In this part cakkhu and jivhà are awkwardly intermixed in S1-3 2 S1-3 JivhÃcÃvuso 3 B1 tasmà 4 So B1 only; S1-3, B2 tadaminà 5 B2 metaæ 6 S1-3 omit taæ 7 B1-2 vijÃnÃti \ # [page 165]# % XXXV. 192. 4] SAMUDDA-VAGGO TATIYO 165% manasà dhammaæ || chandarÃgo Bhagavato natthi || suvi- muttacitto BhagavÃ\ * 1*\ || 9 Iminà kho etam Ãvuso\ * 2*\ pariyÃyena veditabbaæ || yathà na cakkhu rupÃnaæ saæyojanaæ na rÆpà cakkhussa saæyojanaæ || ya¤ ca tattha tad ubhayam paÂicca uppaj- jati chandarÃgo || taæ tattha samyojanaæ || || Na sotaæ || Na ghÃnam || || Na jivhà rasÃnam saæyojanaæ na rasà jivhÃya saæyojanaæ || ya¤ ca tattha tad ubhayaæ paÂicca uppajjati chandarÃgo taæ tattha saæyojanam || || Na kÃyo || || Na mano dhammÃnaæ saæyojanaæ || na dhammà manassa saæyojanaæ || ya¤ ca tattha tad ubhayam paÂicca uppajjati chandarÃgo taæ tattha saæyojananti || || # SN_4,35(1).192 (6) KÃmabhÆ# 1 Ekaæ samayam Ãyasmà ca ùnando Ãyasmà ca KÃma- bhÆ Kosambiyaæ viharanti GhositÃrÃme || || 2 Atha kho Ãyasmà KÃmabhÆ sÃyaïhasamayaæ paÂi- sallÃïà vuÂÂhito yenÃyasmà ùnando tenupasaÇkami || upasaÇkamitvà Ãyasmatà ùnandena saddhim sammodi || sammodanÅyaæ katham sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Ãyasmà KÃmabhÆ Ãyas- mantam ùnandam etad avoca || || Kiæ nu kho Ãvuso ùnanda cakkhuæ rupÃnam saæyojanaæ rÆpà cakkhussa saæyojanaæ || pa || jivhà rasÃnaæ saæyojanaæ rasà jivhÃya saæyojanam || pa || || mano dhammÃnam saæyoja- naæ dhammà manassa saæyojananti || || 4 Na kho Ãvuso KÃmabhÆ cakkhu rÆpÃnaæ saæyojanaæ na rÆpà cakkhussa saæyojanaæ || ya¤ca tattha tad ubha- yam paÂicca uppajjati chandarÃgo || taæ tattha saæyo- janaæ || pa || || Na jivhà rasÃnaæ saæyojanaæ na rasà jivhÃya saæyojanaæ || || Na mano dhammÃnaæ saæyoja- naæ na dhammà manassa saæyojanaæ || ya¤ca tattha tad ubhayaæ paÂicca uppajjati chandarÃgo || taæ tattha saæ- yojanaæ || || \ -------------------------------------------------------------------------- 1 This paragraph is complete in B1-2 2 Missing in S1-3 \ # [page 166]# % 166 SAÊùYATANA-SAõYUTTA [XXXV. 192. 5% 5 SeyyathÃpi Ãvuso kÃÊo ca balivaddo odÃto ca balivaddo ekena dÃmena\ * 1*\ và yottena và saæyuttà assu || || Yo nu kho evaæ vadeyya || kÃÊo balivaddo odÃtassa balivaddassa saæyojanaæ odÃto balivaddo odÃtassa balivaddassa saæyo- jananti || sammà nu kho so vadamÃno vadeyyÃti || || No hetam Ãvuso || || Na kho avuso kÃÊo balivaddo odatassa balivaddassa saæyojanaæ na pi odÃto balivaddo kÃÊassa balivaddassa saæyojanaæ || yena ca kho te ekena dÃmena và yottena và saæyuttà || taæ tattha saæyojanam || Evam eva kho Ãvuso na cakkhu rupÃnaæ saæyojanaæ || na rÆpà cakkhussa saæyojanaæ || Na jivhà || pa || || Na mano || pa || || ya¤ ca tattha tad ubhayam paÂicca uppajjati chandarÃgo || taæ tattha saæyojananti || || # SN_4,35(1).193 (7) UdÃyÅ# 1 Ekaæ samayam Ãyasmà ca ùnando Ãyasmà ca UdÃyÅ Kosambiyaæ viharanti GhositÃrÃme || || 2 Atha kho Ãyasmà UdÃyÅ sÃyaïhasamayam paÂisal- lÃïà vuÂÂhito yenÃyasmà ùnando tenupasaÇkami || upa- saÇkamitvÃ- -vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Ãyasmà UdÃyÅ Ãyasmantam ùnandam etad avoca || Yatheva nu\ * 2*\ kho Ãvuso ùnanda ayaæ kÃyo Bhagavatà anekapariyÃyena akkhÃto vivaÂo pakÃsito iti pi ayaæ kÃyo anattÃti || sakkà evam evaæ vi¤¤Ãïam pidam Ãcikkhituæ desetum pa¤¤Ãpetum paÂÂha- petuæ vivarituæ vibhajituæ uttÃnÅkÃtum\ * 3*\ iti pidaæ vi¤¤Ã- ïam anattà ti || || Yatheva kho Ãvuso UdÃyi ayaæ kÃyo Bhagavatà aneka- pariyÃyena akkhÃto vivaÂo pakÃsito iti pÃyam\ * 4*\ kÃyo anattÃti || sakkà evam evaæ\ * 5*\ vi¤¤Ãïam pi\ * 6*\ Ãcikkhituæ desetuæ pa¤¤Ãpetum paÂÂhapetum vivarituæ vibhajitum uttÃnÅkÃtum || iti pidaæ vi¤¤Ãïam anattÃti || || 4-6 Cakkhu¤ca Ãvuso paÂicca rÆpe ca uppajjati cakkhu- vi¤¤Ãïanti || || \ -------------------------------------------------------------------------- 1 So all the MSS. here and further on 2 S1 tatra 3 S3 uttÃni- always 4 S1-3 piyaæ 5 S1-3, B2 eva 6 B1 idaæ \ # [page 167]# % XXXV. 193. 10] SAMUDDA-VAGGO TATIYO 167% Evam Ãvusoti || || Yo cÃvuso hetu yo ca\ * 1*\ paccayo cakkhuvi¤¤Ãïassa\ * 2*\ uppÃdÃya so ca hetu so ca paccayo sabbena sabbaæ sabbathà sabbam apariseso\ * 3*\ nirujjheyya api nu kho cakkhuvi¤¤Ãïam pa¤¤ÃyethÃti || || No hetam avuso || || Iminà pi kho etam Ãvuso pariyÃyena Bhagavatà akkhÃ- taæ vivaÂam pakÃsitam iti pidaæ vi¤¤Ãïam anattà ti || pa || || 7-8 Jivha¤cÃvuso paÂicca rase ca uppajjati jivhÃ- vi¤¤Ãïanti || || Evam Ãvuso ti || || Yo cÃvuso hetu yo ca paccayo jivhÃvi¤¤Ãïassa uppÃdÃya so ca hetu so ca paccayo sabbena sabbaæ sabbathà sabbam apariseso nirujjheyya api nu kho jivhÃvi¤¤Ãïam pa¤¤Ã- yethà ti || || No hetam Ãvuso || || Iminà pi kho etam Ãvuso pariyÃyena Bhagavatà akkhÃ- taæ vivaÂam pakÃsitam iti pidaæ vi¤¤Ãïam anattà ti || pa || || 9 Mana¤cÃvuso paÂicca dhamme ca uppajjati mano- vi¤¤Ãïanti || || Evam Ãvusoti || || Yo cÃvuso hetu yo ca paccayo manovi¤¤Ãïassa uppÃ- dÃya || so ca hetu so ca paccayo sabbena sabbaæ sabbathà sabbam apariseso nirujjheyya api nu kho manovi¤¤Ãïam pa¤¤ÃyethÃti || || No hetam Ãvuso || || Iminà pi kho etam Ãvuso pariyÃyena Bhagavatà akkhÃ- taæ vivaÂam pakÃsitam iti pidaæ vi¤¤Ãïam anattà ti || || 10 SeyyathÃpi Ãvuso puriso sÃratthiko sÃragavesÅ sÃra- pariyesanaæ caramÃno tiïham kuÂhÃrim\ * 4*\ ÃdÃya vanam paviseyya || so tattha passeyya mahantaæ kadalikkhan- dhaæ ujuæ navakam\ * 5*\ akukkukajÃtaæ\ * 6*\ || tam evam mÆle \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 -vi¤¤Ãïaæ 3 S1, B1 aparisesà always 4 B1-2 kudhÃrim 5 So B1; S1-3 ujukaæ navaæ; B2 navaæ, the other word being indistinct and erased 6 B1 akukkajaÂajÃtaæ; B2 akkujajÃtaæ \ # [page 168]# % 168 SAÊùYATANA-SAõYUTTA [XXXV. 193. 11% chindeyya || mÆle chetvà agge chindeyya || agge chetvà pattavaÂÂiæ\ * 1*\ vinibbhujjeyya\ * 2*\ || || So tattha pheggum nÃdhigaccheyya kuto sÃram || || 11 Evam eva kho Ãvuso bhikkhu chasu\ * 3*\ phassÃyatanesu nevattÃnaæ na attaniyaæ\ * 4*\ samanupassati || so evam\ * 5*\ asamanupassanto\ * 6*\ na ki¤ci loke upÃdiyati || anupÃdiyaæ na paritassati || aparitassaæ paccattaæ neva\ * 7*\ parinibbÃ- yati || KhÅnà jÃti vusitam brahmacariyaæ kataæ karanÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || # SN_4,35(1).194 (8) ùdittena# 1 ùdittapariyÃyaæ vo bhikkhave dhammapariyÃyaæ desissÃmi tam suïÃtha || || Katamo ca so bhikkhave Ãditta- pariyÃyo dhammapariyÃyo || || 2 Varam bhikkhave tattÃya ayosalÃkÃya ÃdittÃya sam- pajjalitÃya sajotibhÆtÃya cakkhundriyaæ sampalimaÂÂhaæ || na tveva cakkhuvi¤¤eyesu rÆpesu anuvya¤janaso nimittag- gÃho || || NimittassÃdagadhitaæ\ * 8*\ và bhikkhave vi¤¤Ãïam tiÂÂhamÃnaæ tiÂÂheyya anuvya¤janassÃdagadhitam và || tasmiæ ce\ * 9*\ samaye kÃlaæ kareyya ÂhÃnam etaæ vijjati || yaæ dvinnaæ\ * 10*\ gatÅnaæ a¤¤ataraæ gatiæ gaccheyya nira- yaæ và tiracchÃnayoniæ và || || 3 Imaæ khvÃham\ * 11*\ bhikkhave ÃdÅnavaæ disvà evaæ vadÃmi || || Varam bhikkhave tiïhena ayosaækunà Ãdittena sampajjalitena sajotibhÆtena sotindriyaæ sampalimaÂÂhaæ || na tveva sotavi¤¤eyyesu saddesu anuvya¤janaso nimittag- gÃho || nimittassÃdagadhitaæ và bhikkhave vi¤¤Ãïaæ tiÂ- ÂhamÃnaæ tiÂÂheyya anuvya¤janassÃdagadhitaæ và || tas- miæ ce samaye kÃlam kareyya ÂhÃnam etaæ vijjati || yaæ dvinnaæ gatÅnam a¤¤ataraæ gatiæ gaccheyya nirayaæ và tiracchÃnayoniæ và || || 4 Imaæ khvÃham bhikkhave ÃdÅnavam disvà evaæ \ -------------------------------------------------------------------------- 1 B2 -vaÂÂhaæ 2 B1-2 vinibbajjeyya; B2 has a single j 3 S1-3 chassu 4 S1-3 nÃttaniyaæ 5 B2 eva 6 B1 samanu- 7 B1 paccatta¤¤eva; B2 paccatta¤ceva 8 S1-3 -gathitaæ always 9 Missing in S1-3 always 10 B1 dinnaæ always 11 Missing in S1-3 \ # [page 169]# % XXXV. 194. 7] SAMUDDA-VAGGO TATIYO 169% vadÃmi || || Varam bhikkhave tiïhena nakhacchedanena Ãdittena sampajjalitena sajotibhÆtena ghÃnindriyaæ sam- palimaÂÂhaæ || na tveva ghÃnavi¤¤eyyesu gandhesu anu- vya¤janaso nimittaggÃho || || NimittassÃdagadhitaæ và bhik- khave vi¤¤Ãïaæ tiÂÂhamÃnaæ tiÂÂheyya anuvya¤janassÃ- dagadhitaæ và || tasmiæ ce samaye kÃlaæ kareyya ÂhÃnam etaæ vijjati || yaæ dvinnaæ gatÅnaæ a¤¤ataraæ gatiæ gaccheyya nirayaæ và tiracchÃnayoniæ và || || 5 Imaæ khvÃham bhikkhave ÃdÅnavaæ disvà evaæ vadÃmi || || Varam bhikkhave tiïhena khurena Ãdittena sampajjalitena sajotibhÆtena jivhindriyaæ sampalimaÂ- Âhaæ na tveva jivhÃvi¤¤eyyesu rasesu anuvya¤janaso nimittaggÃho || NimittassÃdagadhitaæ và bhikkhave vi¤¤Ã- ïam tiÂÂhamÃnaæ tiÂÂheyya || anuvya¤janassÃdagadhitaæ và || tasmiæ ce samaye kÃlaæ kareyya || ÂhÃnam etaæ vijjati || yaæ dvinnaæ gatÅnam a¤¤ataraæ gatiæ gaccheyya nirayaæ và tiracchÃnayoniæ và || || 6 Imaæ khvÃham bhikkhave ÃdÅnavaæ disvà evaæ vadÃmi\ * 1*\ || Varam bhikkhave tiïhÃya sattiyà ÃdittÃya sam- pajjalitÃya sajotibhÆtÃya kÃyindriyaæ sampalimaÂÂhaæ || na tveva kÃyavi¤¤eyyesu phoÂÂhabbesu anuvya¤janaso nimittaggÃho || || NimittassÃdagadhitaæ và bhikkhave vi¤- ¤Ãïaæ tiÂÂhamÃnaæ tiÂÂheyya anuvya¤janassÃdagadhitaæ và || tasmiæ ce samaye kÃlaæ kareyya ÂhÃnam etam vijjati || yaæ dvinnaæ gatÅnam a¤¤ataraæ gatiæ gaccheyya nira- yaæ và tiracchÃnayoniæ và || || 7 Imaæ khvÃhaæ\ * 2*\ bhikkhave ÃdÅnavam disvà evam vadÃmi || || Varam bhikkhave suttaæ\ * 3*\ || suttaæ kho panÃ- ham bhikkhave va¤jhaæ\ * 4*\ jÅvitÃnam\ * 5*\ vadÃmi aphalaæ jÅvitÃnaæ vadÃmi momÆhaæ jÅvitÃnam vadÃmi\ * 6*\ || na tveva tathÃrÆpe vitakke vitakkeyya yathÃrÆpÃnaæ vitakkÃ- naæ vasaægato saÇgham bhindeyya || || Imam khvÃham \ -------------------------------------------------------------------------- 1 S1-3 --pe-- instead of imaæ- -vadÃmi 2 S1 khavÃhaæ; S3 khumÃhaæ 3 B1-2 sottaæ 4 S3 vaæjaæ; B1 vajjam; B2 vajjham 5 S3 jÅvitÃya; and the sequel is missing till sajotibhÆtÃya 6 momÆham . . . vadÃmi is missing in S1 \ # [page 170]# % 170 SAÊùYATANA-SAõYUTTA [XXXV. 194. 8% bhikkhave va¤jhaæ jÅvitÃnam\ * 1*\ ÃdÅnavam disvà evaæ vadÃmi || || 8 Tattha\ * 2*\ bhikkhave sutavà ariyasÃvako iti paÂisa¤cik- khati || || TiÂÂhatu tÃva tattÃya ayosalÃkÃya ÃdittÃya sampaj- jalitÃya sajotibhÆtÃya cakkhundriyaæ sampalimaÂÂhaæ || handÃham idam eva manasi karomi || Iti cakkhum aniccaæ rÆpà aniccà cakkhuvi¤¤Ãïam aniccaæ || cakkhu- samphasso anicco || yam pidam cakkhusamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và tam pi aniccaæ || || 9 TiÂÂhatu tÃva tiïhena ayosaækunà Ãdittena sampajja- litena sajotibhÆtena sotindriyaæ sampalimaÂÂhaæ || handÃ- ham idam eva manasi karomi || || Iti sotam aniccaæ saddà aniccà sotavi¤¤Ãïam aniccaæ sotasamphasso\ * 3*\ anicco || yam pidaæ sotasamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và tam pi aniccaæ || || 10 TiÂÂhatu tÃva tiïhena nakhacchedanena\ * 4*\ Ãdittena sampajjalitena sajotibhÆtena ghÃnindriyaæ sampalimaÂ- Âhaæ || handÃham idam eva manasi karomi || Iti ghÃnam aniccaæ gandhà aniccà ghÃnavi¤¤Ãïam aniccaæ ghÃna- samphasso anicco || yam pidaæ ghÃnasamphassapaccayà uppajjati vedayitaæ || la || tam pi aniccaæ || || 11 TiÂÂhatu tÃva tiïhena khurena Ãdittena sampajjali- tena sajotibhÆtena jivhindriyaæ sampalimaÂÂhaæ || handÃ- ham idam eva manasi karomi || || Iti jivhà aniccà rasà aniccà jivhÃvi¤¤Ãïam aniccaæ jivhÃsamphasso anicco || yam pidam jivhÃsamphassapaccayà uppajjati vedayitaæ || pe || tam pi aniccaæ || || 12 TiÂÂhatu tÃva tiïhÃya sattiyà ÃdittÃya sampajjalitÃya sajotibhÆtÃya kÃyindriyaæ sampalimaÂÂham || handÃham idam eva manasi karomi || || Iti kÃyo anicco phoÂÂhabbà \ -------------------------------------------------------------------------- 1 va¤jhaæ (written vajjaæ) jÅvitÃnam is to be found in B1 only 2 S1 tatra 3 This word and the sequel till ghÃnam aniccaæ is missing both in S1-3 by mistake rather than for abbreviating 4 B1 nasa- \ # [page 171]# % XXXV. 195. 4] SAMUDDA-VAGGO TATIYO 171% aniccà kÃyavi¤¤Ãïam aniccaæ kÃyasamphasso anicco || Yam pidaæ kÃyasamphassapaccayà || pe || tam pi aniccaæ || || 13 TiÂÂhatu tÃva suttaæ || handÃham idam eva manasi karomi || || Iti mano anicco dhammà aniccà manovi¤¤Ãïam aniccaæ manosamphasso anicco || yam pidam manosam- phassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkhamasukhaæ và tam pi aniccaæ || || 14 Evam passam bhikkhave sutavà ariyasÃvako {cak- khusmiæ} nibbindati rÆpesu nibbindati cakkhuvi¤¤Ãïe pi nibbindati cakkhusamphasse pi nibbindati || pe || yam pidam manosamphassapaccayà uppajjati vedayitaæ sukhaæ và dukkhaæ và adukkham asukhaæ và tasmim\ * 1*\ pi nibbindati || || Nibbindaæ virajjati || virÃgà vimuccati || Vimuttasmiæ vimuttamhÅti ¤Ãïaæ hoti || || KhÅïà jÃti vusitam brahma- cariyam kataæ karanÅyaæ nÃparam itthattÃyÃti pajÃnÃtÅti || || 15 Ayaæ kho bhikkhave ÃdittapariyÃyo dhammapariyÃyo ti || || # SN_4,35(1).195 (9) HatthapÃdupamÃ1# 1 Hatthesu bhikkhave sati ÃdÃnanikkhepanaæ pa¤¤Ã- yati || pÃdesu sati abhikkamapatikkamo pa¤¤Ãyati || pabbesu sati sammi¤janapasÃraïam\ * 2*\ pa¤¤Ãyati || kucchismiæ sati jighacchà pipÃsà pa¤¤Ãyati || || 2 Evam eva kho bhikkhave cakkhusmiæ sati cakkhu- samphassapaccayà uppajjati ajjhattam sukhaæ dukkham || pe || jivhÃya sati jivhÃsamphassapaccayà uppajjati ajjhattaæ sukhaæ dukkham || pa || manasmiæ sati manosÃmphassa- paccayà uppajjati ajjhattaæ sukhaæ dukkhaæ\ * 3*\ || || 3 Hatthesu bhikkhave asati ÃdÃnanikkhepanaæ na pa¤¤Ãyati || pÃdesu asati abhikkamapaÂikkamo na pa¤¤Ã- yati || pabbesu asati sammi¤janapasÃraïaæ na pa¤¤Ãyati || kucchismim asati jighacchà pipÃsà na pa¤¤ÃyÃti || 4 Evam eva kho bhikkhave cakkhusmim asati cakkhu- \ -------------------------------------------------------------------------- 1 S1-3 tam, the preceding words missing form yam pidam. . . 2 B1 sami¤jana-; B2 sama¤chana- both always 3 B1-2 add || la || \ # [page 172]# % 172 SAÊùYATANA-SAõYUTTA [XXXV. 196. 1% samphassapaccayà nuppajjati ajjhattaæ sukhaæ dukkhaæ và || pe || jivhÃya asati jivhÃsamphassapaccayà nuppajjati || pa || || Manasmim asati manosamphassapaccayà nuppajjati ajjhattaæ sukhaæ dukkhanti || || # SN_4,35(1).196 (10) HatthapÃdupamÃ2# 1-4 Hatthesu bhikkhave sati ÃdÃnanikkhepanaæ hoti\ * 1*\ || pÃdesusati- -manosamphassapaccayà nuppajjati ajjhattaæ sukhaæ dukkhanti || || Samudda-vaggo2 TassuddÃnaæ3 || || Dve Samuddà BÃÊasiko\ * 4*\ || KhÅrarukkhena KoÂÂhiko\ * 5*\ || KÃmabhÆ UdÃyÅ\ * 6*\ ceva || ùdittena ca aÂÂhamam || HatthapÃdupamà duve\ * 7*\ || || Vaggo tena pavuccatÅti\ * 8*\ || || # CHAPTER [IV] ùSýVISAVAGGO PA¥CAMO# # SN_4,35(1).197 (1) ùsÅviso# 1-2 Evam me sutaæ || ekaæ samayam Bhagavà SÃvatthi- yaæ || pa || Ãmantesi || Bhagavà etad avoca\ * 9*\ || || 3 SeyyathÃpi bhikkhave cattÃro ÃsÅvisÃ\ * 10*\ uggatejà ghora- visà || || Atha puriso Ãgaccheyya jÅvitukÃmo amaritukÃmo sukhakÃmo dukkhapaÂikulo || tam enam\ * 11*\ evaæ vadeyyuæ || || Ime te ambho purisa cattÃro ÃsÅvisà uggatejà ghoravisà \ -------------------------------------------------------------------------- 1 The substitution of hoti for pa¤¤Ãyati is the only difference between this sutta and the preceding one 2 In B1-2 only 3 S1-2 tatrudo 4 S1 bÃÊiasako; S3 bÃÊisiko 5 S1-3 koÂÂhito 6 B2, S1-3 UdÃyÅ 7 S1-3 dveti 8 S1-3 Samuddavaggo samatto instead of Vaggo- 9 In B2 only 10 B1-2 Ãsi- always 11 S3 eïaæ; S1 ena \ # [page 173]# % XXXV. 197. 6] ùSýVISAVAGGO 173% kÃlena kÃlaæ vuÂÂhÃpetabbà kÃlena kÃlaæ nahÃpetabbÃ\ * 1*\ kÃlena kÃlam bhojetabbà kÃlena kÃlam pavesetabbÃ\ * 2*\ || yadà ca kho te ambho purisa imesaæ catunnam ÃsÅvisÃnam ugga- tejÃnaæ ghoravisÃnam a¤¤ataro và a¤¤ataro và kuppissati || tato tvam ambho purisa maraïam và nigacchissasi\ * 3*\ mara- ïamattaæ và dukkhaæ || yan te ambho purisa karaïÅyaæ taæ karohÅti || || 4 Atha kho so bhikkhave puriso bhÅto catunnam ÃsÅvisÃ- nam uggatejÃnaæ ghoravisÃnaæ yena và tena và palÃye- tha || tam enam vadeyyuæ || || Ime te ambho purisa pa¤ca- vadhakà paccatthikà piÂÂhito piÂÂhito anubaddhÃ\ * 4*\ yattheva nam passissÃma\ * 5*\ tattheva jÅvitÃvoropessÃmÃti || yan te ambho purisa karaïÅyaæ taæ karohÅti || || 5 Atha kho so bhikkhave puriso bhÅto catunnam ÃsÅvisÃ- nam uggatejÃnaæ ghoravisÃnam bhÅto pa¤cannaæ vadha- kÃnaæ paccatthikÃnaæ yena và tena và palÃyetha || tam enam evaæ vadeyyuæ || || Ayan te ambho purisa chaÂÂho antaracaro vadhako ukkhittÃsiko piÂÂhito piÂÂhito anubad- dho yattheva nam passissÃmi\ * 6*\ tattheva\ * 7*\ siro pÃtessÃmÅ- ti\ * 8*\ || yan te ambo purisa karaïÅyaæ taæ karohÅti || || 6 Atha kho so bhikkhave puriso bhÅto catunnam ÃsÅvisÃ- nam uggatejÃnaæ ghoravisÃnam bhÅto pa¤cannam vadha- kÃnam paccatthikÃnam bhÅto chaÂÂhassa antaracarassa vadhakassa ukkhittÃsikassa yena và tena và palÃyetha || so passeyya su¤¤aæ gÃmaæ ya¤¤ayad evaæ gharaæ paviseyya rittaka¤¤eva paviseyya tucchaka¤¤eva paviseyya su¤¤a- ka¤¤eva paviseyya || ya¤¤ayadeva bhÃjanam parimaseyya tucchaka¤¤eva parimaseyya su¤¤aka¤¤eva parimaseyya || tam enam evam vadeyyuæ || || IdÃni ambho purisa imam su¤¤agÃmaæ corà gÃmaghÃtakÃ\ * 9*\ vadhissanti\ * 10*\ || yan te ambho purisa karaïÅyaæ taæ karohÅti || || \ -------------------------------------------------------------------------- 1 B1-3 nahÃ- 2 S1-3 saævesetabbà 3 B1-2 nigacchasi; S1-3 nigacchissati 4 B1-2 anubandhà 5 S1-3 passÃma 6 B1 passÃmi; B2 passissati 7 B1 inserts te 8 B2 pÃtessatÅti; S1-3 siro vapatissÃmÅti 9 So B1; B2 corÃgÃmaghÃtÃ; S1 corÃghÃtÃ; S3 coraghÃtà 10 B1 pavÅsanti \ # [page 174]# % 174 SAÊùYATANA-SAõYUTTA [XXXV. 197. 7% 7 Atha kho so bhikkhave puriso bhÅto catunnam ÃsÅvisÃ- nam uggatejÃnaæ ghoravisÃnam bhÅto pa¤cannaæ vadha- kÃnam paccatthikÃnam bhÅto chaÂÂhassa antaracarassa vadhakassa ukkhittÃsikassa bhÅto corÃnaæ gÃmaghÃtakÃ- naæ\ * 1*\ yena va tena và palÃyetha || || So passeyya mahan- tam udakaïïavam orimantÅram sÃsaÇkaæ sappaÂibhayam pÃrimantÅraæ khemam appaÂibhayaæ na cassa nÃvà santÃ- raïÅ uttÃrasetuvÃ\ * 2*\ apÃrÃpÃraægamanÃya || || 8 Atha kho so bhikkhave tassa purisassa evam assa Ayaæ kho mahà udakaïïavo orimantÅram sÃsaÇkaæ sap- paÂibhayam pÃrimantÅraæ khemam appaÂibhayaæ natthica\ * 3*\ nÃvà santÃranÅ uttÃrasetu và aparÃpÃraægamanÃya || || Yam nÆnÃhaæ tiïakaÂÂha-sÃkhÃ-palÃsaæ saÇka¬¬hitvà kullam bandhitvà taæ kullaæ nissÃya hatthehi ca pÃdehi ca vÃyamamÃno\ * 4*\ sotthinà pÃram gaccheyyan ti || || 9 Atha kho so bhikkhave puriso tiïa-kaÂÂha-sÃkhÃ-palÃ- sam saæka¬¬hitvà kullam bandhitvà taæ kullaæ nissÃya hatthehi ca pÃdehi ca vÃyamamÃno sotthinà pÃraæ gac- cheyya || || tiïïo pÃraÇgato thale titthati brÃhmaïo || || 10 Upamà kho myÃyam bhikkhave katà atthassa vi¤¤Ã- panÃya ayaæ cettha\ * 5*\ attho || || 11 CattÃro ÃsÅvisà uggatejà ghoravisà ti kho bhikkhave catunnetam mahÃbhÆtÃnam adhivacanaæ || pathavÅdhÃtuyà ÃpodhÃtuyà tejodhÃtuyà vÃyodhÃtuyà || 12 Pa¤cavadhakà paccatthikà ti kho bhikkhave pa¤can- netam upÃdÃnakkhandhÃnam adhivacanam seyyathÅdaæ rÆpupÃdÃnakkhandhassa vedanupÃdÃnakkhandhassa sa¤- ¤upÃdÃnakkhandhassa saÇkhÃrupÃdÃnakkhandhassa vi¤¤Ã- nupÃdÃnakkhandhassa || || 13 ChaÂÂho antaracaro vadhako ukkhittÃsiko ti kho bhik- khave nandirÃgassetam adhivacanaæ || || 14 Su¤¤o gÃmo ti kho bhikkhave channam\ * 6*\ ajjhattikÃ- nam adhivacanaæ || cakkhuto ce pi nam bhikkhave paï¬ito vyatto medhÃvÅ upaparikkhati rittaka¤¤eva khÃyati tuc- \ -------------------------------------------------------------------------- 1 S1-3 -ghÃtÃnaæ 2 B2 S3 uttara 3 B1 nacassa 4 S1-3 vÃyÃ- always 5 S1-3 aya¤cevettha 6 B1-2 channetaæ \ # [page 175]# % XXXV. 198. 3] ùSýVISAVAGGO 175% chaka¤¤eva khÃyati su¤¤aka¤¤eva khÃyati || pa || jivhato ce pi nam bhikkhave || pa || manato ce pi nam bhikkhave paï¬ito vyatto medhÃvÅ upaparikkhati rittaka¤¤eva khÃyati tucchaka¤¤eva khÃyati su¤¤aka¤¤eva khÃyati || || 15 Corà gÃmaghÃtakà ti kho bhikkhave channam\ * 1*\ bÃhi- rÃnam ÃyatanÃnam adhivacanaæ || cakkhu bhikkhave ha¤- ¤ati manÃpÃmanÃpesu rÆpesu || sotam bhikkhave || la || ghÃnam bhikkhave || pa || jivhà bhikkhave ha¤¤ati manÃpÃ- manÃpesu rasesu || kÃyo bhikkhave || pa || mano bhikkhave ha¤¤ati manÃpÃmanÃpesu dhammesu || || 16 Mahà udakaïïavo ti kho bhikkhave catunnam\ * 2*\ oghÃnam adhivacanaæ || kÃmoghassa bhavoghassa diÂÂho- ghassa avijjoghassa || || 17 Orimaæ tÅraæ sÃsaÇkaæ sappaÂibhayan ti kho bhik- khave sakkÃyassetam adhivacanam || || 18 PÃrimaæ tÅraæ khemam appaÂibhayan ti kho bhik- khave nibbÃnassetam adhivacanaæ || || 19 Kullan ti kho bhikkhave ariyassetam aÂÂhaÇgikassa maggassa adhivacanaæ || seyyathÅdam sammÃdiÂÂhiyà pa || sammÃsamÃdhissa\ * 3*\ || || 20 \ * 4*\Hatthehi ca pÃdehi ca vÃyÃmo ti kho bhikkhave viriyÃrambhassetam adhivacanaæ || || 21 Tiïïo pÃraÇgato thale tiÂÂhati brÃhmaïo ti kho bhikkhave arahato etam adhivacanan ti || || # SN_4,35(1).198 (2) Rato# 3 TÅhi bhikkhave dhammehi samannÃgato bhikkhu diÂ- Âheva\ * 5*\ dhamme sukhasomanassabahulo viharati || yoni\ * 6*\ cassa Ãraddhà hoti ÃsavÃnam khayÃya || || Katamehi tÅhi || Indriyesu guttadvÃro hoti\ * 7*\ || bhojane matta¤¤u jÃgariyam anuyutto || || \ -------------------------------------------------------------------------- 1 B1-2 channetam 2 B1-2 catunnetaæ 3 B1 sammÃdiÂÂhi || pa || samÃdhi 4 B1 puts tassa before hatthehi, perhaps on account of the ending ssa of the preceding word 5 S1-3 diÂÂheceva 6 S1-3 yonÅ always 7 Missing in S1-3 \ # [page 176]# % 176 SAÊùYATANA-SAõYUTTA [XXXV. 198. 4% 4 Katha¤ca bhikkhave bhikkhu indriyesu guttadvÃro hoti || || Idha bhikkhave bhikkhu cakkhunà rÆpaæ disvà na nimittagÃhÅ hoti nÃnuvya¤janaggÃhÅ || yatvÃdhikaraïam enaæ cakkhundriyam asaævutam viharantam abhijjhà domanassà pÃpakà akusalà dhammà anvÃssaveyyuæ\ * 1*\ || tassa saævarÃya paÂipajjati rakkhati cakkhundriyaæ cak- khundriye saævaram Ãpajjati || || Sotena saddam sutvà || || GhÃnena gandhaæ ghÃyitvà || || JivhÃya rasaæ sÃyitvà || || KÃyena phoÂÂhabbam phusitvà || || Manasà dhammaæ vi¤¤Ãya na nimittaggÃhÅ hoti || yatvÃdhikaraïam enam manindriyam asaævutaæ viharantam abhijjhà domanassà pÃpakà akusalà dhammà anvÃssaveyyuæ || tassa {saævarÃya} paÂipajjati rakkhati manindriyam manindriye {saævaram} Ãpajjati || 5 SeyyathÃpi bhikkhave subhÆmiyaæ cÃtumahÃpathe Ãja¤¤aratho\ * 2*\ yutto assa\ * 3*\ odhasatapatodo\ * 4*\ tam enaæ dak- kho\ * 5*\ yoggÃcariyo assadammasÃrathi abhirÆhitvà vÃmena hatthena rasmiyo\ * 6*\ gahetvà dakkhiïena hatthena patodam\ * 7*\ gahetvà yenicchakam yadicchakam sÃreyya pi pacchÃsÃrey- ya\ * 8*\ pi || || Evam eva kho bhikkhave bhikkhu imesaæ channam indriyÃnam ÃrakkhÃya sikkhati || saæyamÃya sikkhati || damÃya sikkhati\ * 9*\ upasamÃya sikkhati || || Evaæ kho bhikkhave bhikkhu indriyesu guttadvÃro hoti || || 6 Katha¤ca bhikkhave bhikkhu bhojane matta¤¤u hoti || || Idha bhikkhave bhikkhu paÂisaÇkhà yoniso ÃhÃram ÃhÃreti || neva davÃya na madÃya na maï¬anÃya na vibhÆ- sanÃya yÃvad eva imassa kÃyassa Âhitiyà yÃpanÃya vihiæ- suparatiyà brahmacariyÃnuggahÃya || iti purÃïa¤ca vedanaæ paÂihaÇkhÃmi navaæ ca vedanaæ na uppÃdessÃmi\ * 10*\ || yÃtrÃ\ * 11*\ ca me bhavissati anavajjatà ca phÃsuvihÃro cÃti || || \ -------------------------------------------------------------------------- 1 B1-2 anvÃsaveyyuæ 2 S1 Ãha¤¤Ã- 3 B1-2 insert Âhito 4 S3 -dhasta- B1 -vantara- B2 -vattana- 5 B1 anurakkho 6 B1 rajjuyo 7 B2 pattodakaæ 8 B1 hareyyapi -hareyya 9 damÃya sikkhati is missing in B1 10 B1-2 uppÃdissÃmÅ 11 B1-2 yatrà here and further on \ # [page 177]# % XXXV. 199. 4] ùSýVISAVAGGO 177% 7 SeyyathÃpi bhikkhave puriso vaïam Ãlimpeyya yÃvad eva ropanatthÃya\ * 1*\ || seyyathÃ\ * 2*\ và pana akkham abbha¤- jeyya yÃvad eva bhÃrassa nittharaïatthÃya\ * 3*\ || || Evaæ kho bhikkhave bhikkhu paÂisaÇkhÃyoniso ÃhÃram ÃhÃreti || neva davÃya na madÃya na maï¬anÃya na vibhÆsanÃya yÃvad eva imassa kÃyassa Âhitiyà yÃpanÃya vihiæsuparatiyà brahmacariyÃnuggahÃya iti purÃïaæ ca vedanam paÂihaÇ- khÃmi navaæ ca vedanaæ na uppÃdessÃmi || yÃtrà ca me bhavissati anavajjatà ca phÃsuvihÃro cÃti || || Evam kho bhikkhave bhikkhu bhojane matta¤¤u hoti || || 8 Katha¤ca bhikkhave bhikkhu jÃgariyam anuyutto hoti || || Idha bhikkhave bhikkhu divasaæ caÇkamena nisajjÃya Ãvaraïiyehi dhammehi cittam parisodheti || || Rattiyà pathamaæ yÃmaæ caÇkamena nisajjÃya Ãvaraïiyehi dhammehi cittam parisodheti || rattiyà majjhimaæ yÃmam dakkhiïena passena sÅhaseyyam kappeti pÃde pÃdam accÃ- dhÃya sato sampajÃno uÂÂhÃnasa¤¤am manasi karitvà || rattiyà pacchimaæ yÃmam paccuÂÂhÃya caÇkamena nisaj- jÃya Ãvaraïiyehi dhammehi cittam parisodheti || || Evaæ kho bhikkhave bhikkhu jÃgariyam anuyutto hoti || || 9 Imehi kho\ * 4*\ bhikkhave bhikkhu tÅhi dhammehi saman- nÃgato bhikkhu diÂÂheva dhamme sukhasomanassabahulo viharati yoni\ * 5*\ cassa ÃraddhÃ\ * 6*\ hoti ÃsavÃnaæ khayÃyÃti || || # SN_4,35(1).199 (3) Kummo# 3 BhÆtapubbam bhikkhave kummo kacchapo sÃyaïha- samayam anunadÅtÅre gocarapasuto ahosi || siÇgÃlo pi kho bhikkhave sÃyaïhasamayam anunadÅtÅre gocarapasuto ahosi || || 4 Addasà kho bhikkhave kummo kacchapo siÇgÃlam dÆrato va gocarapasutaæ\ * 7*\ || disvÃna soï¬ipa¤cimÃni\ * 8*\ \ -------------------------------------------------------------------------- 1 B1 rohana- 2 S3 adds pi 3 B2 nittaraïa- 4 Missing in S1-3 5 S1-3 yonÅ 6 S1-3 Ãraddho 7 Missing in S1-3 8 B1-2 soï¬ipa¤ca- always \ # [page 178]# % 178 SAÊùYATANA-SAõYUTTA [XXXV. 199. 5% aÇgÃni sake kapÃle samodahitvà appossukko tuïhÅbhÆto saækasÃyati || 5 SiÇgalo pi bhikkhave addasà kummaæ kacchapam dÆrato va || disvÃna yena kummo kacchapo tenupasaÇkami upasaÇkamitvà kummaæ kacchapam paccupaÂÂhito\ * 1*\ ahosi || || YadÃyam kummo kacchapo soï¬ipa¤cimÃnam aÇgÃnam a¤¤ataraæ và a¤¤ataraæ và aÇgam abhininnÃmessati tat- theva naæ gahetvà uddÃlitvà khÃdissÃmÅti || || 6 Yadà kho bhikkhave kummo kacchapo soï¬ipa¤cimÃ- nam aÇgÃnam\ * 2*\ a¤¤ataraæ và a¤¤ataraæ và aÇgaæ na abhininnÃmesi\ * 3*\ || atha siÇgÃlo kummamhà nibbijja\ * 4*\ pakkÃmi otÃram alabhamÃno || || 7 Evam eva kho bhikkhave tumhe pi MÃro pÃpimà satatam samitam paccupaÂÂhito AppevanÃmaham imesaæ cakkhuto và otÃraæ labheyyaæ || pa || jivhÃto và otÃraæ labheyyaæ || pa || manato và otÃraæ labheyyanti || || 8 Tasmà ti ha bhikkhave indriyesu guttadvÃrà viha- ratha || || Cakkhunà rÆpaæ disvà mà nimittaggÃhino ahuvattha mÃnuvya¤janaggahino || yatvÃdhikaraïam enaæ cakkhun- driyam asaævutaæ viharantam abhijjhà domanassà pÃpakà akusalà dhammà anvÃssaveyyuæ || tassa saævarÃya paÂipaj- jatha || rakkhatha cakkhundriyam || cakkhundriye saævaram Ãpajjatha || || Sotena saddaæ sutvà || || GhÃnena gandhaæ ghÃyitvà || || JivhÃya rasaæ sÃyitvà || || KÃyena phoÂÂhab- bam phusitvà || || Manasà dhammaæ vi¤¤Ãya mà nimittag- gÃhino ahuvattha mà anuvya¤janaggÃhino || yatvÃdhikara- ïam enam manindriyam asaævutaæ\ * 5*\ viharantam abhijjhà domanassà pÃpakà akusalà dhammà anvÃssaveyyuæ || tassa {saævarÃya} paÂipajjatha || rakkhatha manindriyam || manin- driye saævaram Ãpajjatha || || Yato\ * 6*\ tumhe bhikkhave indri- yesu guttadvÃrà viharissatha || atha tumhehi\ * 7*\ pi MÃro pÃpimà nibbijja pakkamissati otÃram alabhamÃno kum- mamhà va siÇgÃlo ti || || \ -------------------------------------------------------------------------- 1 S3 -Âhitaæ 2 S3 puts here the negation na 3 B1 abhininnÃmi 4 S1-3 nibbijjati 5 Missing in S1-3 6 S1-3 insert kho 7 S1-3 tumhe \ # [page 179]# % XXXV. 200. 3] ùSýVISAVAGGO 179% Kummo va\ * 1*\ aÇgÃni sake kapÃle || samodaham bhikkhu manovitakko || anissito a¤¤am aheÂhayÃno\ * 2*\ || parinibbuto nupavadeyya ki¤ci\ * 3*\ ti || || # SN_4,35(1).200 (4) DÃrukkhandha1# 1 Ekaæ samayam Bhagavà Kosambiyaæ\ * 4*\ viharati GaÇgÃya nadiyà tÅre || || 2 Addasà kho Bhagavà mahantaæ dÃrukkhandham GaÇgÃya nadiyà sotena vuyhamÃnaæ || disvÃna bhikkhÆ Ãmantesi || Passatha no tumhe bhikkhave amum mahantaæ dÃrukkhandham GaÇgÃya nadiyà sotena vuyhamÃnanti || || Evam bhante || || 3 Sace kho bhikkhave dÃrukkhandho\ * 5*\ na orimantÅraæ upagacchati na pÃrimantÅram upagacchati || na majjhe saæsÅdissati || na thale ussÅdissati\ * 6*\ || na manussagÃho\ * 7*\ bhavissati\ * 8*\ || na amanussagÃho bhavissati || na ÃvaÂÂagÃho bhavissati || na antopÆti bhavissati || evaæ hi so bhikkhave dÃrukkhandho samuddaninno bhavissati samuddapoïo samuddapabbhÃro || Taæ kissa hetu || samuddaninno bhik- khave GaÇgÃya nadiyà soto samuddapoïo samuddapab- bhÃro || || Evam eva kho bhikkhave sace tumhe pi na orimantÅram upagacchatha || na pÃrimantÅram upagac- chatha\ * 9*\ || na majjhe saæsÅdissatha || na thale ussÅdissatha\ * 10*\ || na manussagÃho hessatha || na amanussagÃho hessatha\ * 11*\ || na ÃvaÂÂagÃho hessatha\ * 10*\ || na antopÆti bhavissatha || evaæ \ -------------------------------------------------------------------------- 1 B2 yathÃkummo 2 S3 aheÂÂha-; B1 apothamÃno; B2 ahemayamÃno 3 S1-3 na upa- -ki¤ci (S1 cÅ) 4 S1-3 AyojjhÃyaæ 5 B1 rukkhakkhandho 6 B1 ussÃrissati; B2 uharissati always 7 S1-3 -ggÃho always 8 B1 gahe-; B2 gahissati (or -tha) always 9 B1 upagacchetha . . . etha; S1 upagacchittha . . . atha; S3 upagacchittha . . . ittha 10 S3 ussÅtadi-; B1-2 ussÃri- 11 B1 gahessatha; B2 gahissati; S1 gahessati \ # [page 180]# % 180 SAÊùYATANA-SAõYUTTA [XXXV. 200. 4% tumhe bhikkhave nibbÃnaninnà bhavissatha nibbÃnapoïà nibbÃnapabbhÃrà || || Taæ kissa hetu || nibbÃnaninnà bhik- khave sammÃdiÂÂhi nibbÃnapoïà nibbÃnapabbhÃrà ti || || 4 Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca || || Kiæ nu kho bhante orimantÅram || Kim pÃrimantÅ- raæ || Ko majjhe\ * 1*\ saæsÅdo\ * 2*\ || Ko thale ussÃdo\ * 3*\ || Ko ma- nussagÃho || Ko amanussagÃho || Ko ÃvaÂÂagÃho || Ko anto- pÆtibhavo ti || || 5 OrimantÅran ti kho bhikkhu\ * 4*\ channetam ajjhattikÃ- nam ÃyatanÃnam adhivacanaæ || || 6 PÃrimantÅran ti kho bhikkhu channaæ\ * 5*\ bÃhirÃnam ÃyatanÃnam adhivacanaæ || || 7 Majjhe saæsÅdo\ * 6*\ ti kho bhikkhu nandirÃgassetam adhivacanaæ || || 8 Thale ussÃdo ti kho bhikkhu asmimÃnassetam adhiva- canaæ || || 9 Katamo ca bhikkhu manussagÃho || || Idha bhikkhu gihÅ saæsaÂÂho viharati || sahanandi sahasokÅ sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraïÅyesu attanÃ\ * 7*\ tesu\ * 8*\ yogam Ãpajjati || ayam vuccati bhikkhu manussagÃho || || 10 Katamo ca\ * 9*\ bhikkhu amanussagÃho || || Idha bhikkhu ekacco ekacco a¤¤ataraæ devanikÃyam païidhÃya brahma- cariyaæ carati || iminÃhaæ sÅlena và vatena và tapena và brahmacariyena và devo và bhavissÃmi deva¤¤ataro và ti || ayaæ vuccati bhikkhu amanussagÃho || || 11 ùvaÂÂagÃho ti kho bhikkhu pa¤cannetam kÃmaguïÃ- nam adhivacanaæ || || 12 Katamo ca bhikkhu antopÆtibhÃvo || || Idha bhikkhu ekacco dussÅlo hoti || pÃpadhammo asuci saÇkassarasamÃ- cÃro paÂichannakammanto assamaïo samaïapaÂi¤¤o \ -------------------------------------------------------------------------- 1 S1-2 majjho 2 S1-3 saæsÃdo; B2 saæsarito 3 B1 ussÃro 4 S1-3 bhikkhave 5 B1-2 channetaæ 6 As before; majjho in S3 only 7 S1 attano 8 S1-3 have vo which seems to be erased in S3 9 Missing in S1 \ # [page 181]# % XXXV. 201. 2] ùSýVISAVAGGO 181% abrahmacÃrÅ brahmacÃrÅpaÂi¤¤o antopÆti avassuto ka- sambujÃto\ * 1*\ || ayaæ vuccati bhikkhu antopÆtibhavo ti || 11 Tena kho pana samayena Nando gopÃlako Bhagavato avidÆre Âhito hoti || || 12 Atha kho Nando gopÃlako Bhagavantam etad avoca || || Ahaæ kho bhante orimantÅram upagacchÃmi || na pÃri- mantÅram upagacchÃmi || na majjhe saæsÅdissÃmi || na thale ussÅdissÃmi\ * 2*\ || na maæ\ * 3*\ manussagÃho gahissati\ * 4*\ || na amanussagÃho gahissati || na ÃvaÂÂagÃho gahissati || na antopÆti bhavissÃmi || labheyyÃham bhante Bhagavato santike pabbajjaæ labheyyam upasampadan ti || || 13 Tena hi tvaæ Nanda sÃmikÃnaæ gÃvo niyyÃdehÅti\ * 5*\ || || Gamissanti bhante gÃvo vacchagiddhiniyoti || || NiyyÃdeheva\ * 6*\ tvaæ Nanda sÃmikÃnaæ gÃvo ti || || 14 Atha kho Nando gopÃlako sÃmikÃnaæ gÃvo niyyÃ- detvà yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam etad avoca || || NiyyÃditÃ\ * 7*\ bhante samikÃ- nam gÃvo labheyyÃham bhante Bhagavato santike pabbaj- jaæ labheyyam upasampadan ti || || 15 Alattha kho Nando gopÃlako Bhagavato santike pabbajjam alattha upasampadaæ || acirÆpasampanno ca panÃyasmà Nando eko vÆpakaÂÂho || pe || || 16 A¤¤ataro ca panÃyasmà Nando arahaæ ahosi || || # SN_4,35(1).201 (5) DÃrukkhandho2# 1 Evam me sutaæ\ * 8*\ || ekaæ samayam Bhagavà KimbilÃ- yaæ\ * 9*\ viharati GaÇgÃya nadiyà tire || 2 Addasà kho Bhagavà mahantam dÃrukkhandhaæ GaÇgÃya nadiyà sotena vuyhamÃnaæ || disvÃna bhikkhÆ Ãmantesi || || Passatha no tumhe bhikkhave amum ma- \ -------------------------------------------------------------------------- 1 B1 kasambukajÃto 2 S1 saæsÅdissÃmi; B2 -sÅdissÃmi; B1 ussÃrissami 3 Missing in S1-3 4 B1-2 gahissati always 5 B1 niyyÃte- always 6 S1-3 niyyÃdehivà 7 S1-2 niyyÃtitÃ; B1 niyyÃtà 8 Missing in B1-2 9 B2 kimilÃyaæ \ # [page 182]# % 182 SAÊùYATANA-SAõYUTTA [XXXV. 201. 3% hantaæ dÃrukkhandhaæ GaÇgÃya nadiyà sotena vuyhamÃ- nan ti || || Evam bhante || || 3 VitthÃretabbaæ || pe\ * 1*\ || || 4 Evaæ vutte\ * 2*\ Ãyasma Kimbilo\ * 3*\ Bhagavantam etad avoca || || Kiæ nu kho bhante orimantÅram || || VitthÃretabbo || pe\ * 4*\ || 12 Katamo ca Kimbila antopÆtibhÃvo || || Idha Kimbila bhikkhu a¤¤ataraæ saÇkiliÂÂham Ãpattim Ãpanno hoti yathÃrÆpÃya ÃpattiyÃ\ * 5*\ vuÂÂhÃnam pa¤¤Ãyati || ayaæ vuccati Kimbila antopÆtibhÃvoti || || # SN_4,35(1).202 (6) Avassuto# 1 Ekaæ samayam Bhagavà Sakkesu viharati Kapilavat- thusmiæ\ * 6*\ NigrodhÃrÃme || || 2 Tena kho pana samayena KÃpilavatthavÃnaæ\ * 7*\ SakyÃ- naæ\ * 8*\ navaæ santhÃgÃram\ * 9*\ acirakÃritaæ hoti anajjhÃ- vuÂÂhaæ\ * 10*\ samaïena và brÃhmaïena và kenaci và manussabhÆtena || || 3 Atha kho KÃpilavatthavà Sakyà yena Bhagavà tenupa- saÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || || 4 Ekam antaæ nisinnà kho KÃpilavatthavà Sakyà Bha- gavantam etad avocuæ || || Idha bhante KÃpilavatthavÃnaæ SakyÃnam navaæ santhÃgÃram acirakÃritam anajjhÃvut- thaæ samaïena và brÃhmaïena và kenaci và manussa- \ -------------------------------------------------------------------------- 1 So S1-3; B1 has only || pa || and B2 sace . . . na orimaætiraæ || la ||; see the preceding sutta 2 S1-3 vutto 3 B1-2 kimilo-la aloays 4 B1 has only || pa ||; B2 || la || 5 B1 inserts here na which B2 puts after vuÂÂhÃnaæ 6 B2 kappila- always 7 B1 kapilavatthuvÃsinam-sino always 8 B1 sakkÃnaæ 9 B1-2 sandhÃgÃraæ always 10 B1 -vuÂÂhaæ always \ # [page 183]# % XXXV. 202. 7] ùSýVISAVAGGO 183% bhÆtena || tam bhante Bhagavà pathamam paribhu¤jatu || Bhagavatà pathamam paribhuttam pacchà KÃpilavatthavà Sakyà paribhu¤jissanti || tad assa KÃpilavatthavÃnaæ Sak- yÃnam dÅgharattam hitÃya sukhÃyÃti || AdhivÃsesi Bhagavà tuïhibhÃvena || || 5 Atha kho KÃpilavatthavà Sakyà Bhagavato {adhivÃsa- naæ} viditvà uÂÂhÃyÃsanà Bhagavantam abhivÃdetvà padak- khiïaæ katvà yena navaæ santhÃgÃraæ tenupasaÇka- miæsu || upasaÇkamitvà sabbasanthariæ santhÃgÃraæ santharitvÃ\ * 1*\ ÃsanÃni pa¤¤Ãpetvà udakamaïikam patiÂ- ÂhÃpetvà telappadÅpam Ãropetvà yena Bhagavà tenupasaÇ- kamiæsu || upasaÇkamitvà Bhagavantam etad avocuæ || || Sabbasanthariæ santhatam\ * 2*\ bhante santhÃgÃram Ãsa- nÃni pa¤¤attÃni udakamaïiko patiÂÂhÃpito || telappadÅpo Ãropito || yassadÃni Bhagavà kÃlam ma¤¤atÅti || || 6 Atha kho Bhagavà nivÃsetvà pattacÅvaram ÃdÃya saddhim bhikkhusaÇghena yena navaæ santhÃgÃraæ tenupasaÇkami || upasaÇkamitvà pÃde pakkhÃletvÃ\ * 3*\ santhÃ- gÃram pavisitvà majjhimam thambhaæ nissÃya puratthÃ- bhimukho nisÅdi || BhikkhusaÇgho pi kho pÃde pakkhÃ- letvÃ\ * 3*\ santhÃgÃram pavisitvà pacchimam\ * 4*\ bhittiæ\ * 5*\ nissÃ- ya puratthÃbhimukho nisÅdi Bhagavantaæ yeva purakkha- tvÃ\ * 6*\ || || KÃpilavatthavà pi kho Sakyà pÃde pakkhÃletvà santhÃgÃram pavisitvà puratthimam\ * 7*\ bhittiæ nissÃya pacchÃmukhÃ\ * 8*\ nisÅdiæsu || Bhagavantaæ yeva purakkha- tvà || 7 Atha kho Bhagavà KÃpilavatthave Sakye bahudeva rattim dhammiyà kathÃya sandassetvà samÃdÃpetvà sa- muttejitvà sampahaæsetvà uyyojesi || || Abhikkantà kho Gotamà ratti yassa dÃni kÃlam ma¤¤athÃti || || \ -------------------------------------------------------------------------- 1 So S1-3; B1 puts dh instead of th; B2 has sabbasandharaïasandhataæ sandhÃgÃraæ sandharitvà 2 So S3 and B1 (with change of th to dh); S1 omits santharim (by blunder of the copyist); B2 sabbasandha raïasandhataæ 3 B1-2 pakkhÃlitvà 4 S3 pacchim 5 S1 bhittaæ 6 B1-2 purakkhitvà 7 S1-3 puratthim 8 B1-2 pacchimÃbhimukhà \ # [page 184]# % 184 SAÊùYATANA-SAõYUTTA [XXXV. 202. 8% Evam bhante ti kho KÃpilavatthavà Sakyà Bhagavato paÂissutvà uÂÂhÃyÃsanà Bhagavantam abhivÃdetvà padak- khiïaæ katvà pakkamiæsu || || 8 Atha kho Bhagavà acirapakkantesu KÃpilavatthavesu Sakyesu Ãyasmantam MahÃ-MoggalÃnam Ãmantesi || || VigatathÅnamiddho\ * 1*\ kho MoggalÃna bhikkhusaÇgho pa- ÂibhÃtu\ * 2*\ taæ MoggalÃna bhikkhÆnaæ dhammikathÃ\ * 3*\ || piÂÂhi me\ * 4*\ ÃgilÃyati tam aham ÃyamissÃmÅti || || Evam bhante ti kho Ãyasmà MahÃ-MoggalÃno Bhagavato paccassosi || 9 Atha kho Bhagavà catuguïam\ * 5*\ saÇghÃtim pa¤¤Ã- petvà dakkhiïena passena sÅhaseyyaæ kappesi || pÃde pÃdam accÃdhÃya sato sampaja¤o uÂÂhÃnasa¤¤am manasi karitvà || || 10 Tatra kho Ãyasmà MahÃ-MoggalÃno bhikkhÆ Ãmantesi Ãvuso bhikkhave ti || || ùvuso ti kho te bhikkhÆ Ãyasmato MahÃ-MoggalÃnassa paccassosuæ || || ùyasmà MahÃ-MoggalÃno etad avoca || || Avassutapari- yÃyaæ ca vo Ãvuso desissÃmi anavassutapariyÃyaæ ca || taæ suïÃtha sÃdhukam manasi karotha bhÃsissÃmÅti || || Evam Ãvuso ti kho te bhikkhÆ Ãyasmato MahÃ-Mogga- lÃnassa paccassosuæ || || ùyasmà MahÃ-MoggalÃno etad avoca\ * 6*\ || || 11 Katham Ãvuso\ * 7*\ avassuto hoti || || IdhÃvuso bhikkhu cakkhunà rÆpaæ disvà piyarÆpe rÆpe\ * 8*\ adhimuccati || apiyarÆpe rÆpe\ * 8*\ vyÃpajjati || anu- paÂÂhitakÃyasatÅ\ * 9*\ viharati parittacetaso || ta¤ca cetovi- muttim pa¤¤Ãvimuttiæ yathÃbhÆtam nappajÃnÃti || yat- thassa te uppannà pÃpakà akusalà dhammà aparisesà \ -------------------------------------------------------------------------- 1 B2 -hina- 2 S1-3 paÂibhantu 3 S1-3 dhammÅ- as usual 4 S1-3 piÂÂhimme 5 S3 catugguïaæ; S1 seems to have catuggaïam 6 The second part of this paragraph, from sÃdhukam is missing in S1-3 7 S1-3 katha¤cÃvuso 8 Missing in S1-3 and S1 has piyarÆpaæ 9 Sometimes -sati; S1-3 insert ca here and further on \ # [page 185]# % XXXV. 202. 14] ùSýVISAVAGGO 185% nirujjhanti || la || JivhÃya rasaæ sÃyitvà || pa || Manasà dhammaæ vi¤¤Ãya piyarÆpe dhamme adhimuccati apiya- rÆpe dhamme vyÃpajjati || anupaÂÂhitakÃyasati viharati parittacetaso || ta¤ ca cetovimuttim pa¤¤avimuttiæ yathà bhuttaæ nappajÃnÃti || yatthassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || 12 Ayaæ vuccati Ãvuso bhikkhu avassuto cakkhu- vi¤¤eyesu rÆpesu || gha || avassuto jivhÃvi¤¤eyyesu rasesu || pa || avassuto manovi¤¤eyyesu dhammesu || || Evaæ vihÃriæ cÃvuso bhikkhuæ\ * 1*\ cakkhuto ce pi naæ MÃro upasaÇkamati labhateva\ * 2*\ MÃro otÃram labhati MÃro Ãrammaïam || la || JivhÃto ce pi naæ MÃro upasaÇkamati labhateva MÃro otÃraæ labhati {MÃro} Ãrammaïaæ || la || Maïato ce pi nam MÃro upasaÇkamati labhateva MÃro otÃram labhati MÃro Ãrammaïaæ || || 13 SeyyathÃpi Ãvuso naÊÃgÃraæ và tiïÃgÃraæ và sukkham kolÃpaæ terovassikam || puratthimÃya ce pi naæ\ * 3*\ disÃya puriso ÃdittÃya tiïukkÃya upasaÇkameyya labhetheva aggi otÃraæ labhetha aggi Ãrammaïaæ || pacchimÃya ce pi disÃya puriso ÃdittÃya tiïukkÃya upasaÇ- kameyya || la || uttarÃya ce pi naæ disÃya || dakkhiïÃya ce pi naæ disÃya || heÂÂhimato\ * 4*\ ce pi naæ || uparimato\ * 5*\ ce pi naæ || yato kutoci\ * 6*\ ce pi nam puriso ÃdittÃya tiïukkÃya upasaÇkameyya labhetheva aggi otÃraæ labhetha aggi Ãrammaïaæ || || Evam eva kho Ãvuso evaæ vihÃriæ bhikkhuæ cakkhuto ce pi nam MÃro upasaÇkamati labha- teva MÃro otÃram labhati MÃro Ãrammaïaæ || la || JivhÃto ce pi naæ MÃro upasaÇkamati || Manato ce pi nam MÃro upasaÇkamati labhateva MÃro otÃraæ labhati MÃro Ãram- maïaæ || || 14 Evaæ vihÃriæ cÃvuso bhikkhuæ rÆpà adhibhaæsu na bhikkhu rÆpe adhibhosi || saddà bhikkhum adhibhaæsu na \ -------------------------------------------------------------------------- 1 S1-3 vihÃrÅ . . bhikkhu; B2 has vihÃrÅ . . . bhikkhuæ 2 B1 labhetha always 3 Missing in S1-3 here and further on, not alw1ys 4 S1 heÂÂhito; S3 heÂÂhato 5 S1-3, B2 uparito 6 S1-3 omit ci here and further on \ # [page 186]# % 186 SAÊùYATANA-SAMYUTTA [XXXV. 202. 15% bhikkhu sadde adhibhosi || gandhà bhikkhum adhibhaæsu na bhikkhu gandhe adhibhosi || rasà bhikkhum adhibhaæ- su na bhikkhu rase adhibhosi || phoÂÂhabbà bhikkhum adhibhaæsu na bhikkhu phoÂÂhabbe adhibhosi || dhammà bhikkhum adhibhaæsu na bhikkhu dhamme adhibhosi || || Ayaæ vuccatÃvuso bhikkhu rÆpÃdhibhÆto saddÃdhibhÆto gandhÃdhibhÆto rasÃdhibhÆto phoÂÂhabbÃdhibhÆto dham- mÃdhibhÆto\ * 1*\ adhibhÆto\ * 2*\ anadhibhÆ\ * 3*\ || adhibhaæsu naæ pÃpakà akusalà dhammà saÇkilesikà ponobhavikà sadarÃ\ * 4*\ dukkhavipÃkà ÃyatijarÃmaraïiyÃ\ * 5*\ || || Evam kho Ãvuso avassuto hoti || || 15 Kathaæ cÃvuso anavassuto hoti || || IdhÃvuso bhikkhu cakkhunà rÆpaæ disvà piyarÆpe rÆpe\ * 6*\ nÃdhimuccati apiyarÆpe rÆpe\ * 6*\ na vyÃpajjati || upaÂÂhitakÃyasati ca viharati appamÃïacetaso || ta¤ca cetovimuttim pa¤¤Ãvimuttiæ yathÃbhÆtam pajÃnÃti yat- thassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || pa || JivhÃya rasaæ sÃyitvà || la || Manasà dhammaæ vi¤¤Ãya pÅyarÆpe dhamme nÃdhimuccati apÅya- rÆpe dhamme na vyÃpajjati || upaÂÂhitakÃyasati ca viharati appamÃïacetaso || ta¤ca cetovimuttim pa¤¤Ãvimuttiæ yathÃbhÆtam pajÃnÃti yatthassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || || Ayaæ vuccatÃ- vuso bhikkhu anavassuto cakkhuvi¤¤eyyesu rÆpesu || la || anavassuto manovi¤¤eyyesu dhammesu || Evaæ vihÃriæ cÃvuso bhikkhuæ cakkhuto ce pi naæ MÃro upasaÇkamati neva labhati MÃro otÃraæ na labhati MÃro Ãrammanaæ || pa || JivhÃto ce pi nam MÃro upasaÇkamati || la || Manato ce pi nam MÃro upasaÇkamati neva labhati MÃro otÃram na labhati MÃro Ãrammaïaæ || || 16 SeyyathÃpi Ãvuso kuÂÃgÃraæ và kuÂÃgÃrasÃlÃ\ * 7*\ và \ -------------------------------------------------------------------------- 1 In this part, from rupÃdhibhÆto, S1-3 have abhibhÆ . . instead of adhibhÆ . . . 2 Missing in S3 3 Missing in B2 4 S1-3 sa (S3 ya-) dÃrà 5 B1-2 Ãyatiæ- 6 S1-3 omit rÆpe as before 7 S1-3 have -sÃlaæ; B1 also without kuÂÃgÃra- \ # [page 187]# % XXXV. 202. 19] ùSýVISAVAGGO 187% bahalamattikÃ\ * 1*\ addÃvalepanÃ\ * 2*\ || puratthimÃya ce pi naæ\ * 3*\ disÃya puriso ÃdittÃya tiïukkÃya upasaÇkameyya neva labhetha aggi otÃraæ na labhetha aggi Ãrammaïam || la || pacchimÃya ce pi naæ\ * 4*\ || uttarÃya ce pi naæ || dakkhiïÃya ce pi naæ || heÂÂhimato ce pi naæ || uparimato\ * 5*\ ce pi nam || yato kuto ci ce pi nam puriso ÃdittÃya tiïukkÃya upasaÇ- kameyya neva labhetha aggi otÃram na labhetha aggi Ãrammaïaæ || || Evam eva kho Ãvuso evaæviharim bhik- khum cakkhuto ce pi nam MÃro upasaÇkamati neva labhati MÃro otÃraæ na labhati MÃro Ãrammaïam || pe || manato ce pi nam MÃro upasaÇkamati neva labhati MÃro otÃraæ na labhati MÃro Ãrammaïaæ || 17 Evaæ vihÃrÅ cÃvuso bhikkhu\ * 6*\ rÆpe adhibhosi na rÆpà bhikkhum adhibhaæsu || sadde bhikkhu adhibhosi na saddà bhikkhum adhibhaæsu || gandhe bhikkhu\ * 7*\ adhibhosi na gandho bhikkhum adhibhaæsu || rase bhikkhu adhibhosi na rasà bhikkhum adhibhaæsu || phoÂÂhabbe bhikkhu adhibhosi na phoÂÂhabbà bhikkhum adhibhaæsu || dhamme bhikkhu adhibhosi na dhammà bhikkhum adhibhaæsu || || Ayaæ vuccatÃvuso bhikkhu rupÃdhibhÆ saddÃdhibhÆ gan- dhÃdhibhÆ rasÃdhibhÆ phoÂÂhabbÃdhibhÆ dhammÃdhibhÆ adhibhÆ anadhibhÆto\ * 8*\ || adhibhosi te pÃpake akusale dhamme saÇkilesike ponobhavike sadare\ * 9*\ dukkhavipÃke ÃyatijÃtijarÃmaraïiye\ * 10*\ || || Evam kho Ãvuso anavassuto hotÅti || || 18 Atha kho Bhagavà uÂÂhahitvà Ãyasmantam MahÃ- MoggalÃnam Ãmantesi || || SÃdhu sÃdhu MoggalÃna sÃdhu kho tvam\ * 11*\ MoggalÃna bhikkhÆnaæ avassutapariyÃya¤ca anavassutapariyÃya¤ca abhÃsÅti\ * 12*\ || || 19 Idam avocÃyasmà MahÃ-MoggalÃno || samanu¤¤o \ -------------------------------------------------------------------------- 1 B1 -mattikÃmo 2 S1-3 -limpanÃ; B2 -nelamanà 3 Missing in S1-3 4 S1-3 disÃya 5 S1-3 heÂÂhato . . .uparito 6 S1-3, B1 bhikkhuæ; B2 bhikkhÆ 7 S1-3 bhikkhuæ 8 S1-3 abhibhÆ anabhibhÆto; B1 adds kecihi kilesehi 9 S1 sadÃre 10 B1-2 ayatiæ-; S1-3 -maraïike 11 S1-3 taæ 12 S3 ÃbhÃsÅti \ # [page 188]# % 188 SAÊùYATANA-SAõYUTTA [XXXV. 203. 3% satthà ahosi || attamanà te bhikkhÆ Ãyasmato MahÃ-Mogga- lÃnassa bhÃsitam abhinandiæsu\ * 1*\ || || # SN_4,35(1).203 (7) DukkhadhammÃ# 3 Yato kho bhikkhave bhikkhu sabbesa¤¤eva dukkha- dhammÃnaæ samudaya¤ca\ * 2*\ atthagama¤ ca yathÃbhÆtam pajÃnÃti || tathà kho panassa kÃmà diÂÂhà honti yathÃssa kÃme passato yo kÃmesu kÃmacchando kÃmasneho kÃma- mucchà kÃmapariÊÃho so nÃnuseti || || Tathà kho panassa cÃro ca vihÃro ca anubuddho\ * 3*\ hoti || yathà carantam abhijjhà domanassà pÃpakà akusalà dhammà nÃnusavan- ti\ * 4*\ || || 4 Katha¤ca bhikkhave bhikkhu\ * 5*\ sabbesaæ yeva dukkha- dhammÃnaæ samudaya¤ ca atthagama¤ca yathÃbhÆtam pajÃnÃti || || Iti rÆpaæ iti rÆpassa samudayo iti rÆpassa atthagamo || || Iti vedanà || pe || Iti sa¤¤Ã || Iti saÇkhÃrà || Iti vi¤¤Ãïaæ iti vi¤¤Ãïassa samudayo iti vi¤¤Ãïassa atthagamo ti || || Evaæ kho bhikkhave bhikkhu sabbesaæ yeva dukkhadhammÃnaæ samudaya¤ca atthagama¤ca yathÃbhÆtam pajÃnÃti || || 5 Katha¤ca bhikkhave bhikkhuno kÃmà diÂÂhà honti || yathÃssa kÃme passato yo kÃmesu kÃmacchando kÃma- sneho kÃmamucchà kÃmapariÊÃho so nÃnuseti || || Seyya- thÃpi bhikkhave aÇgÃrakÃsu sÃdhikaporisà puïïà aÇgÃrÃ- nam vÅtaccikÃnam\ * 6*\ vÅtadhÆmÃnaæ\ * 7*\ || atha puriso Ãgac- cheyya jÅvitukÃmo amaritukÃmo sukhakÃmo dukkhapaÂi- kulo || tam enaæ\ * 8*\ dve balavanto purisà nÃnÃbÃhÃsu gahetvà tam aÇgÃrakÃsum upaka¬¬heyyuæ || so iticiticeva\ * 9*\ kÃyaæ sannÃmeyya || || Tam kissa hetu || ¥Ãta¤hi\ * 10*\ bhikkhave \ -------------------------------------------------------------------------- 1 B1-2 abhinandunti || || 2 S1-3 insert assÃda¤ca Ãdinava¤ca 3 B1-2 anubandho 4 B2 nÃnusenti here and further on 5 Missing in B1-2 6 B1-2 vita- 7 B2 ÂhitadhumÃnaæ 8 S1-3 eïa 9 S3 iticitimeva 10 B1-2 ¤Ãïa¤hi: S3 has ¤Ãïata¤hi, the letters ïa ta being both erased \ # [page 189]# % XXXV. 203. 9] ùSýVISAVAGGO 189% tassa purisassa hoti || || Imaæ khvÃham aÇgÃrakÃsum papatissÃmi || tato nidÃnaæ maraïaæ và gacchÃmi maraïa- mattaæ và dukkhanti || || Evam eva kho bhikkhave bhik- khuno aÇgÃrakÃsÆpamà kÃmà diÂÂhà honti yathÃssa kÃme passato yo kÃmesu kÃmacchando kÃmasneho kÃmamucchà kÃmapariÊÃho so nÃnuseti || || 6 Katha¤ca bhikkhave bhikkhuno cÃro ca vihÃro ca anubuddho\ * 1*\ hoti || yathà carantaæ viharantam abhijjhà domanassà pÃpakà akusalà dhammà nÃnusavanti || || Sey- yathÃpi bhikkhave puriso bahukaïÂakaæ\ * 2*\ dÃyam pavisey- ya || tassa purato pi kaïÂako pacchato pi kaïÂako uttarato pi kaïÂako dakkhiïato pi kaïÂako heÂÂhato pi kaïÂako uparito pi kaïÂako || so yato ca abhikkameyya yato ca paÂikkameyya Mà maæ kaïÂako ti || || Evam eva\ * 3*\ kho bhikkhave yaæ loke pÅyarÆpaæ sÃtarÆpaæ\ * 4*\ ayam vuccati ariyassa vinaye\ * 5*\ kaïÂako ti || || 7 Iti viditvà saævaro ca asaævaro ca veditabbo || || 8 Kathaæ ca bhikkhave asaævaro hoti || || Idha bhik- khave bhikkhu cakkhunà rÆpaæ disvà piyarÆpe rÆpe\ * 6*\ adhi- muccati || apiyarÆpe rÆpe vyÃpajjati || anupaÂÂhitakÃyasatÅ ca viharati parittacetaso\ * 7*\ || ta¤ca cetovimuttim pa¤¤Ãvimuttiæ yathÃbhÆtaæ na pajÃnÃti yatthassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || la || JivhÃya rasaæ sÃyitvà || la || Manasà dhammaæ vi¤¤Ãya piyarÆpe dhamme adhimuccati || apiyarÆpe dhamme vyÃpajjati || anupaÂÂhi- takÃyasatÅ ca viharati parittacetaso || ta¤ca cetovimuttim pa¤¤Ãvimuttiæ yathÃbhÆtaæ na pajÃnÃti yatthassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || || Evaæ kho bhikkhave asaævaro hoti || || 9 Kathaæ ca bhikkhave saævaro hoti || || Idha bhik- khave bhikkhu cakkhunà rÆpaæ disvà piyarÆpe rÆpe nÃdhimuccati || apiyarÆpe rÆpe na vyÃpajjati || upaÂÂhitakÃ- yasatÅ ca viharati appamÃïacetaso || ta¤ca cetovimuttim pa¤¤avimuttiæ yathÃbhÆtam pajÃnÃti yatthassa te uppannà \ -------------------------------------------------------------------------- 1 B1 anubandho 2 S3 -kaïÂakÃ; B1-2 kaï¬a- always 3 S1-3 omit eva 4 S3 sÃtÃ- 5 S1-3 insert kaïÂako taæ 6 Missing in S3 7 S1-3 parittaæ \ # [page 190]# % 190 SAÊùYATANA-SAõYUTTA [XXXV. 203. 10% pÃpakà akusalà dhammà aparisesà nirujjhanti || pa || JivhÃya rasaæ sÃyitvà || pa || Manasà dhammaæ vi¤¤Ãya piyarÆpe dhamme nÃdhimuccati apiyarÆpe dhamme na vyÃpajjati || upaÂÂhitakÃyasatÅ ca viharati appamÃïacetaso || ta¤ca cetovimuttim pa¤¤avimuttiæ yathÃbhÆtam pajÃnÃti\ * 1*\ yat- thassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || || Evaæ kho bhikkhave saævaro hoti || || 10 Tassa ce bhikkhave bhikkhuno evam carato evaæ viharato kadÃci karahaci\ * 2*\ satisammosà uppajjanti pÃpakà akusalà dhammà sarasaÇkappà saæyojaniyà || dandho bhik- khave satuppÃdo || atha kho naæ khippam eva pajahati vinodeti vyantikaroti anabhÃvaæ gameti || || SeyyathÃpi bhikkhave puriso divasaæ santatte ayokaÂÃhe dve và tÅïi và udakaphusitÃni nipÃteyya\ * 3*\ || dandho bhikkhave udakaphusitÃnaæ nipÃto || atha kho nam khippam eva parikkhayam pariyÃdÃnaæ gaccheyya || || Evam eva kho bhikkhave tassa ce bhikkhuno evaæ viharato kadÃci karahaci satisammosà uppajjanti pÃpakà akusalà dhammà sarasaÇkappà saæyojaniyà || dandho bhikkhave satuppÃdo || atha kho naæ khippam eva pajahati vinodeti vyantikaroti anabhÃvaæ gameti || || 11 Evaæ kho bhikkhave bhikkhuno cÃro ca vihÃro ca anubuddho\ * 4*\ hoti || yathà carantaæ viharantam\ * 5*\ abhijjhà domanassà pÃpakà akusalà dhammà nÃnussavanti\ * 6*\ || ta¤ce bhikkhave bhikkhum evaæ carantam evaæ viharantam rÃjÃno và rÃjamahÃmattÃ\ * 7*\ và mittà và amaccà và ¤ÃtÅ và sÃlohità và bhogehi abhihaÂÂhuæ pavÃreyyuæ Ehi bho\ * 8*\ puriso kiæ te kÃsÃvà anudahanti\ * 9*\ || kiæ muï¬o kapÃlam\ * 10*\ anucarasi || ehi hÅnÃyÃvattitvà bhoge ca bhu¤jassa pu¤¤Ãni ca karohÅti || So vata bhikkhave bhikkhu evaæ caranto evaæ viharanto sikkham paccakkhÃya\ * 11*\ hÅnÃyÃvattisatÅti netaæ ÂhÃnaæ vijjati || || \ -------------------------------------------------------------------------- 1 S1-3 nappajÃnÃti 2 S3 karahÃmi 3 S1-3 -phusitÃni (S3 ïi-)pÃteyya 4 B1 -bandho 5 Missing in S1-3 6 B1 nÃnubhavanti; B2 nÃnusenti 7 S1-3 -matto 8 B1 ehambho; S3 evambho 9 S1-3 anudhayhati 10 B2 kapÃlahattho always 11 S1-3 apaccakkhÃya \ # [page 191]# % XXXV. 204. 2] ùSýVISAVAGGO 191% 12 SeyyathÃpi bhikkhave GaÇgà nadÅ pÃcÅnaninnà pÃcÅ- naponà pÃcÅnapabbhÃrà || atha mahÃjanakÃyo Ãgaccheyya kuddÃlapiÂakam ÃdÃya\ * 1*\ Imaæ GaÇgÃnadim pacchÃninnam karissÃma\ * 2*\ pacchÃpoïam pacchÃpabbhÃranti || || Taæ kim ma¤¤atha bhikkhave api nu kho\ * 3*\ so mahÃjanakÃyo GaÇgà nadim\ * 4*\ pacchÃninnaæ kareyya pacchÃpoïaæ pacchÃpab- bhÃranti || || No etam bhante || || Tam kissa hetu || || GaÇgà nadÅ bhante\ * 5*\ pÃcimaninnà pÃcÅnaponà pÃcÅnapab- bhÃrà sà na sukarà pacchÃninnaæ kÃtum pacchÃpoïam pacchÃpabbhÃraæ\ * 6*\ || yÃvad eva ca pana so mahÃjanakÃyo kilamathassa vighÃtassa bhÃgÅ assÃti || || 13 Evam eva kho bhikkhave ta¤ce bhikkhum evaæ carantam evaæ viharantam rÃjÃno và rÃjamahÃmattà và mittà và amaccà và ¤ÃtÅ và sÃlohità và bhogehi abhihaÂÂhuæ pavÃreyyuæ || Ehambho\ * 7*\ purisa kiæ te ime kÃsÃvà anuda- hanti kiæ nu\ * 8*\ muï¬o kapÃlam anucarasi ehi hÅnÃyÃvattit- và bhoge ca bhu¤jassu pu¤¤Ãni ca karohÅti || so vata\ * 9*\ bhik- khave bhikkhu evaæ caranto evaæ viharanto sikkham pacchakkhÃya hinÃyÃvattissatÅti netaæ ÂhÃnaæ vijjati || || Taæ kissa hetu || yaæ hi tam bhikkhave cittaæ dÅgharat- taæ vivekaninnaæ vivekapoïaæ vivekapabbhÃraæ tathÃ\ * 10*\ hÅnÃyÃvattissatÅti netaæ ÂhÃnaæ vijjatÅti || || # SN_4,35(1).204 (8) KiæsukÃ# 2 Atha\ * 11*\ kho a¤¤ataro bhikkhu yena¤¤ataro bhikkhu tenupasaÇkami || upasaÇkamitvà tam bhikkhum etad avoca || || KittÃvatà nu kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || Yato kho Ãvuso bhikkhu channam phassÃyatanÃnaæ \ -------------------------------------------------------------------------- 1 S3 inserts mayaæ 2 B1 -ssÃmi 3 Missing in S1-3 4 S1-3 gangaænadiæ 5 B1-2 bhante nadÅ 6 B1 -ninnà . . . -ponà . . . -pabbhÃrà 7 S1-3 evambho; B2 evamambho 8 In B1 only 9 S1-3 pana 10 B1 ta¤ca; B2 taæ vata 11 S1-3 yato \ # [page 192]# % 192 SAÊùYATANA-SAõYUTTA [XXXV. 204. 3% samudaya¤ca atthagama¤ca yathÃbhÆtam pajÃnÃti || ettÃ- vatà kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || || 3 Atha kho so bhikkhu asantuÂÂho tassa bhikkhussa\ * 1*\ pa¤havyÃkaraïena\ * 2*\ yena¤¤ataro bhikkhu tenupasaÇkami || upasaÇkamitvà tam bhikkhum etad avoca || || KittÃvatà nu kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || || Yato\ * 3*\ kho Ãvuso bhikkhu pa¤cannam\ * 4*\ upÃdÃnak- khandhÃnaæ samudaya¤ca atthagama¤ca yathÃbhÆtam pajÃnÃti || ettÃvatà kho Ãvuso bhikkhuno dassanaæ suvisud- dhaæ hotÅti || || 4 Atha kho so bhikkhu asantuÂÂho tassa bhikkhussa pa¤havyÃkaraïena yena¤¤ataro bhikkhu tenupasaÇkami || upasaÇkamitvà tam bhikkhum etad avoca || || KittÃvatà nu kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || || Yato kho\ * 5*\ Ãvuso bhikkhu catunnam mahÃbhÆtÃnaæ samudaya¤ca atthagama¤ca yathÃbhÆtam pajÃnÃti || la\ * 6*\ || || 5 Atha kho so bhikkhu asantuÂÂho- -hotÅti || || Yato kho Ãvuso bhikkhu yaæ ki¤ci samudayadhammaæ sabban taæ nirodhadhamman ti yathÃbhÆtam pajÃnÃti || ettÃvatà kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || || 6 Atha kho so bhikkhu asantuÂÂho tassa bhikkhussa pa¤havyÃkaraïena yena Bhagavà tenupasaÇkami || upasaÇ- kamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || IdhÃham bhante yena¤¤ataro bhikkhu tenupa- saÇkami || upasaÇkamitvà tam bhikkhum etad avocaæ || KittÃvatà nu kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || || Evaæ vutte bhante so bhikkhu mam etad avoca || || Yato kho Ãvuso channam phassÃyatanÃnaæ samudaya¤ca atthagama¤ca yathÃbhÆtam pajÃnÃti || ettÃvatà nu kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || || Atha khvÃham\ * 7*\ bhante asantuÂÂho tassa bhikkhussa pa¤havyÃ- \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1-2 pa¤hÃveyyÃkaraïena always 3 S1-3 insert ca 4 S1-3 pa¤cannetaæ 5 S1-3 và 6 So in B1 only; complete in B2 S1-3 7 B1 kho; B2 khoham always \ # [page 193]# % XXXV. 204. 7] ùSýVISAVAGGO 193% karaïena yena¤¤ataro bhikkhu tenupasaÇkami || upasaÇka- mitvà tam bhikkhum etad avocaæ || KittÃvatà nu kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || || Evaæ vutte bhante so bhikkhu mam etad avoca || || Yato kho Ãvuso bhikkhu pa¤cannam upÃdÃnakkhandhÃnaæ || pe || catunnam mahÃbhÆtÃnaæ samudaya¤ca atthagama¤ca yathÃbhÆtam pajÃnÃti || pe || yaæ ki¤ci samudayadhammaæ sabban taæ nirodhadhamman ti yathÃbhÆtam pajÃnÃti || ettÃvatà kho Ãvuso bhikkhuno dassanaæ suvisuddhaæ hotÅti || || Atha khvÃham bhante asantuÂÂho tassa bhikkhussa pa¤havyÃ- karaïena yena Bhagavà tenupasaÇkamiæ\ * 1*\ || kittÃvatà nu\ * 2*\ kho bhante bhikkhuno suvisuddhaæ hotÅti || || 7 SeyyathÃpi bhikkhu purisassa kiæsuko adiÂÂhapubbo assa || so yena¤¤ataro puriso kiæsukassa dassÃvÅ tenupasaÇ- kameyya || upasaÇkamitvà tam purisam evaæ vadeyya KÅdiso bho purisa kiæsuko ti || so evaæ vadeyya KÃlako kho ambho purisa kiæsuko seyyathÃpi jhÃmakhÃïÆti || tena kho pana bhikkhu samayena tÃdiso vassa\ * 3*\ kiæsuko yathÃpi\ * 4*\ tassa purisassa dassanaæ || || Atha kho so bhikkhu puriso asantuÂ- Âho tassa purisassa pa¤havyÃkaraïena yena¤¤ataro puriso kiæsukassa dassÃvÅ tenupasaÇkameyya || upasaÇkamitvà tam purisam evaæ vadeyya KÅdiso bho purisa kiæsuko ti || || So evaæ vadeyya Lohitako kho ambho purisa kiæsuko seyya- thÃpi maæsapesÅti || tena kho pana bhikkhu\ * 5*\ samayena tÃdiso vassa kiæsuko yathÃpi tassa purisassa dassanaæ || || Atha kho so bhikkhu puriso asantuÂÂho tassa purisassa pa¤havyÃkaraïena yena¤¤ataro puriso kiæsukassa dassÃvÅ tenupasaÇkameyya || upasaÇkamitvà tam purisam evaæ vadeyya KÅdiso bho purisa kiæsuko ti || so evaæ vadeyya OdÅrakajÃto\ * 6*\ kho ambho purisa kiæsuko ÃdiïïasipÃtiko seyyathÃpi sirÅso ti || tena kho pana bhikkhu samayena tÃdiso vassa kiæsuko yathÃpi tassa purisassa dassanaæ || || Atha kho so bhikkhu puriso asantuÂÂho tassa purisassa \ -------------------------------------------------------------------------- 1 B1-2 insert upasaÇkamitvÃ; B1 adds Bhagavantam etad avocaæ 2 Missing in S1-3 3 B2 cassa always 4 S1-3 omit pi always 5 Omitted by S1-3 6 B1-2 -cÅraka- \ # [page 194]# % 194 SAÊùYATANA-SAõYUTTA [XXXV. 204. 8% pa¤havyÃkaraïena yena¤¤ataro puriso kiæsukassa dassÃvÅ tenupasaÇkameyya || upasaÇkamitvà tam purisam evaæ vadeyya KÅdiso bho purisa kiæsuko ti || so evaæ vadeyya BahalapattapalÃso kho ambho purisa kiæsuko sandacchÃyo seyyathÃpi nigrodho ti || tena kho pana bhikkhu samayena tÃdiso vassa kiæsuko yathÃpi tassa purisassa dassanaæ || || Evam eva kho bhikkhu yathà yathà adhimuttÃnaæ tesaæ sappurisÃnaæ dassanaæ suvisuddhaæ tathà tathà kho\ * 1*\ tehi sappurisehi vyÃkataæ || || 8 SeyyathÃpi bhikkhu ra¤¤o paccantimaæ nagaram daÊhuddÃpaæ daÊhapÃkÃratoraïam chadvÃraæ || tatrassa dovÃriko paï¬ito vyatto medhÃvÅ a¤¤ÃtÃnaæ nivaretà ¤ÃtÃ- nam pavesetà || || PuratthimÃya disÃya Ãgantvà sÅgham\ * 2*\ dÆtayugaæ taæ dovÃrikam evaæ vadeyya || Kaham bho\ * 3*\ purisa imassa nagarassa nagarasÃmÅti || so evaæ vadeyya Eso bhante majjhe siÇghÃÂake nisinno ti || || Atha kho taæ sÅghaæ dÆtayugaæ nagarasÃmissa\ * 4*\ yathÃbhÆtaæ va- canaæ niyyÃdetvÃ\ * 5*\ yathÃgatamaggam\ * 6*\ paÂipajjeyya || pac- chimÃya disÃya Ãgantvà sÅgham dÆtayugaæ || pe || uttarÃya disÃya Ãgantvà sÅghaæ dÆtayugaæ taæ dovÃrikam evam vadeyya || Kaham bho purisa imassa nagarassa nagarasÃ- mÅti || so evaæ vadeyya Eso bhante majjhe siÇghÃtake nisinno ti || atha kho taæ siÇghaæ dÆtayugaæ nagarasÃ- missa yathÃbhÆtaæ vacanaæ niyyÃdetvà yathÃgatamaggam paÂipajjeyya || 9 Upamà kho myÃyam bhikkhu katà atthassa vi¤¤Ã- panÃya aya¤cevettha attho || || Nagaran ti kho bhikkhu imassetaæ catumahÃbhÆtikassa kÃyassa adhivacanaæ || mÃtÃpettikasambhavassa odanakummÃsupacayassa anic- cucchÃdana-parimaddana-bhedana-viddhaæsanadhammas- sa || || ChadvÃrà ti kho bhikkhu channetam ajjhattikÃnam Ãya- tanÃnaæ adhivacanaæ || || DovÃriko ti kho bhikkhu satiyà etam adhivacanaæ || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1 siÇghaæ-; B2 siÇgha both always 3 S1-3 katthambho here and further on 4 B1 -sÃmikassa 5 S1-3 ni (S3 nÅ)yyÃtetvà 6 S1 yathÃmaggaæ \ # [page 195]# % XXXV. 205. 4] ùSýVISAVAGGO 195% SÅghaæ dÆtayugan ti\ * 1*\ kho bhikkhu samathavipassanÃ- netam adhivacanam || || NagarasÃmÅti kho bhikkhu vi¤¤Ãïassetam adhivaca- naæ || || Majjhe siÇghÃtako ti kho bhikkhu catunnetam mahÃbhÆ- tÃnam adhivacanaæ || pathavÅdhÃtuyà ÃpodhÃtuyà tejodhÃ- tuyà vÃyodhÃtuyà || || YathÃbhÆtam vacanan ti kho bhikkhu nibbÃnassetam adhivacanaæ || || YathÃgatamaggo ti kho bhikkhu ariyassetam aÂÂhaÇgi- kassa maggassa adhivacanaæ || SeyyathÅdaæ sammÃdiÂÂhiyà || pe || sammÃsamÃdhissà ti || || # SN_4,35(1).205 (9) VÅïÃ# 3 Yassa kassaci bhikkhave\ * 2*\ bhikkhussa và bhikkhuniyà và cakkhuvi¤¤eyyesu rÆpesu uppajjeyya chando và rÃgo và doso và moho và paÂigham\ * 3*\ và pi\ * 4*\ cetaso tato cittaæ nivÃraye\ * 5*\ || Sabhayo ceso maggo sappaÂibhayo ca sakaïÂako ca saga- hano ca ummaggo ca kummaggo\ * 6*\ ca duhitiko ca || asap- purisasevito ceso maggo na ceso maggo sappurisehi sevito || na tvam etam arahasÅti tato cittaæ nivÃraye cakkhuvi¤- ¤eyyehi rÆpehi || || pe || Yassa kassaci bhikkhave bhik- khussa và bhikkhuniyà và jivhÃvi¤¤eyyesu rasesu || pe || manovi¤¤eyyesu dhammesu uppajjeyya chando và rÃgo và doso và moho và paÂighaæ và pi cetaso tato cittaæ nivÃraye || Sabhayo ceso maggo sappaÂibhayo ca sakaïÂako ca saga- haïo ca ummaggo ca kummaggo ca duhitiko ca || asappuri- sasevito ceso maggo na ceso maggo sappurisehi sevito || na tvam etam arahasÅti tato cittam nivÃraye manovi¤¤ey- yehi dhammehi || || 4 SeyyathÃpi bhikkhave kiÂÂhaæ\ * 7*\ sampannaæ kitthÃ- rakkho\ * 8*\ ca pamatto || goïo ca kiÂÂhÃdo aduæ kiÂÂham \ -------------------------------------------------------------------------- 1 S1-3 dÆteyyayuganti 2 Missing in S1-3; here only 3 B1 sappaÂighaæ 4 Missing in S1-3 5 B1-2 nivareyya always 6 B1 kumaggo always 7 S1-3 kiÂÂha here only 8 S1-3 kiÂÂharakkhato; further on kiÂÂharakkho \ # [page 196]# % 196 SAÊùYATANA-SAõYUTTA [XXXV. 205. 5% otaritvÃ\ * 1*\ yÃvadatthaæ madam Ãpajjeyya\ * 2*\ || || Evam eva kho bhikkhave assutavà puthujjano chasu phassÃyatanesu asaævutÃkÃrÅ pa¤casu kÃmaguïesu yÃvadatthaæ madam Ãpajjati || || 5 SeyyathÃpi bhikkhave kiÂÂhaæ sampannaæ kiÂÂhÃrak- kho ca apamatto || goïo ca kiÂÂhÃdo aduæ kiÂÂham otareyya\ * 3*\ tam enaæ\ * 4*\ kiÂÂhÃrakkho nÃsÃya\ * 5*\ sugahitaæ gaïheyya || nÃsÃyaæ suggahitaæ gahetvà upari ghÃÂÃya\ * 6*\ suniggahitaæ niggaïheyya upari ghaÂÃyam suniggahitaæ niggahetvà daï¬ena sutÃÊitam tÃÊeyya || daï¬ena sutÃÊitaæ tÃÊetvà ossajjeyya || Dutiyam pi kho bhikkhave || pe || Tatiyam pi kho bhikkhave goïo kiÂÂhÃdo aduæ kiÂÂham otareyya tam enaæ kiÂÂhÃrakkho nÃsÃya\ * 5*\ suggahitaæ gaï- heyya || nÃsÃyaæ sugahitaæ gahetvà upari ghaÂÃya sunig- gahitaæ niggaïheyya\ * 7*\ || upari ghÃÂÃya suniggahitaæ nigga- hetvà daï¬ena sutÃÊitaæ tÃÊeyya || daï¬ena sutÃÊitaæ tÃÊetvà ossajjeyya || || Evaæ hi so bhikkhave goïo kiÂÂhÃdo gÃma- gato và ara¤¤agato và ÂhÃnabahulo và assa nisajjabahulo và || na taæ kiÂÂhaæ puna otareyya || tam eva purimaæ daï¬asamphassam samanussaranto || || Evam eva kho bhikkhave yato kho\ * 8*\ bhikkhuno chasu phassÃyatanesu cittam ujujÃtaæ\ * 9*\ hoti saæmujujÃtam\ * 10*\ ajjhattam eva san- tiÂÂhati sannisÅdati ekodihoti samÃdhiyati || || 6 SeyyathÃpi bhikkhave ra¤¤o và rÃjamahÃmattassa và vÅïÃya saddo assutapubbo assa || so viïÃya saddaæ suïeyya || so\ * 11*\ evaæ vadeyya || || Ambho kissa\ * 12*\ nu kho eso saddo evaæ rajaniyo evaæ kamaniyo evam mada- \ -------------------------------------------------------------------------- 1 S1 -tÃritvà 2 B1-2 add pamÃdam Ãpajjeyya here and further on 3 S1-3 -tÃreyya 4 S1-3 eïa 5 B1-2 nÃsÃyaæ 6 B1-2 ghaÂÃyam always 7 S1-3 suniggaïheyya instead of suniggahitaæ niggaïheyya; for the rest, same remarks as for the preceding ones 8 Missing in S1-3 9 B1-2 uduji¬aæ 10 B1-2 sudujitaæ; S1-3 insert naæ 11 Missing in S1-3 12 B1-2 kassa \ # [page 197]# % XXXV. 205. 7] ùSýVISAVAGGO 197% niyo evam mucchaniyo\ * 1*\ evam bandhaniyo ti || tam enam evaæ vadeyyuæ || || Eso kho bhante vÅïà nÃma yassà eso saddo evaæ rajaniyo evaæ kamaniyo evaæ mada- niyo evaæ mucchaniyo evam bandhaniyo ti || so evaæ vadeyya || || Gacchatha me bho tam\ * 2*\ vÅïam ÃharathÃti || || tassa taæ vÅïam Ãhareyyuæ || tam enam evaæ vadeyyuæ || Ayaæ kho sà bhante viïà yassà eso saddo evaæ rajaniyo evaæ kamaniyo evam madaniyo evam mucchaniyo evam bandhaniyoti || so evam vadeyya Alam me bho tÃya vÅïÃya taæ eva me saddam ÃharathÃti || || Tam enaæ vadeyyuæ Ayaæ kho bhante vÅïà nÃma anekasambhÃrà mahÃsam- bhÃrà anekehi sambhÃrehi samÃraddhà vadati\ * 3*\ || sey- yathidaæ doïi¤ca paÂicca camma¤ca paÂicca daï- ¬a¤ca paÂicca upaveïa¤\ * 4*\ ca paÂicca tantiyo ca paÂicca koïa¤ ca paÂicca purisassa ca tajjaæ vÃyÃmam paÂic- ca evÃyam bhante vÅïà nÃma anekasambhÃrà mahÃ- sambhÃrà anekehi sambhÃrehi samÃraddhà vadatÅti || so taæ vÅïaæ dasadhà và satadhà và phÃleyya || dasadhà và satadhà tam\ * 5*\ phÃletvà sakalikaæ sakalikaæ kareyya || sakalikaæ sakalikaæ karitvà agginà ¬aheyya || agginà ¬ahit- và masiæ kareyya || masiæ karitvà mahÃvÃte và opuneyya nadiyà và sÅghasotÃya pavÃheyya || so evam vadeyya || asak- kirÃyam\ * 6*\ bho vÅïà nÃma yatheva yaæ\ * 7*\ ki¤ci vÅïà nÃma ettha ca mahÃjano ativelam pamatto palaÊito\ * 8*\ ti || || 7 Evam eva kho bhikkhave bhikkhu rÆpam samanesati\ * 9*\ yÃvatà rÆpassa gati ||\ * 10*\ vedanaæ samanesati || pe || sa¤¤aæ || saÇkhÃre || vi¤¤Ãïaæ samanesati yÃvatà vi¤¤Ãïassa gati || tassa rÆpaæ samanesato || pe || sa¤¤aæ || saÇkhÃre || vi¤¤Ã- ïam samanesato yÃvatà vi¤¤Ãïassa gati || yam pissa taæ \ -------------------------------------------------------------------------- 1 B1 mu¤caniyo; B2 mu¤janiyo always 2 Missing in S1-3 3 B1-2 carati; B2 fails us here till p. 206 (note 5), on account of a gap of two sheets 4 B2 upaviïe; B1 upadhiraïe 5 Missing in S1-3 6 B1 asatikirÃyaæ 7 S1 B1-2 nÃma theva yaæ 8 S1 palÃÊito; S3 paÊÃÊito 9 So B1 always; S1-3 saÇkamant (S3 ït) esatÅ further on sammantesati-to, S1 having always -aïte- 10 S1 gatiæ always, S3 sometimes \ # [page 198]# % 198 SAÊùYATANA-SAõYUTTA [XXXV. 206. 3% hoti Ahan ti và Mamanti và AsmÅti và tam pi tassa na hotÅti || || # SN_4,35(1).206 (10) ChapÃïa# 3 SeyyathÃpÅ bhikkhave puriso arugatto pakkagatto saravanam paviseyya || tassa kusakaïÂakÃ\ * 1*\ ceva\ * 2*\ pÃde vijjheyyuæ\ * 3*\ arÆpakkÃni\ * 4*\ gattÃni vilikkheyyuæ\ * 5*\ || evaæ hi so\ * 6*\ bhikkhave puriso bhiyyosomattÃya tatonidÃnam dukkhadomanassaæ {paÂisaævediyetha}\ * 7*\ || Evaæ eva kho bhikkhave idhekacco bhikkhu gÃmagato và ara¤¤agato\ * 8*\ và labhati vattÃram aya¤ ca kho\ * 9*\ Ãyasmà evaækÃrÅ\ * 10*\ evaæsamÃcÃro asucigÃmakaïÂako ti || taækaïÂako ti\ * 11*\ viditvà saævaro ca asaævaro ca veditabbo || || 4 Katha¤ ca bhikkhave asaævaro hoti || || Idha bhik- khave bhikkhu cakkhunà rÆpaæ disvà piyarÆpe rÆpe adhi- muccati || appiyarÆpe rÆpe vyÃpajjati || anupaÂÂhitakÃyasatÅ ca viharati parittacetaso || ta¤ca cetovimuttim pa¤¤Ãvimut- tiæ yathÃbhÆtaæ nappajÃnÃti || yatthassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || Sotena saddaæ sutvà || GhÃnena gandhaæ ghÃyitvà || JivhÃya rasaæ sÃyitvà || kÃyena poÂÂhabbam phusitvà || || Manasà dham- maæ vi¤¤Ãya piyarÆpe dhamme adhimuccati || appiyarÆpe dhamme vyÃpajjatÅ anupaÂÂhitakÃyasatÅ ca viharati parit- tacetaso ta¤ ca cetovimuttim pa¤¤Ãvimuttiæ yathÃbhÆtaæ nappajÃnÃti || yatthassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || || 5 SeyyathÃpi bhikkhave puriso chappÃïake gahetvà nÃnÃvisaye nÃnÃgocare daÊhÃya rajjuyà bandheyya || ahiæ gahetvà daÊhaya rajjuyà bandheyya || suæsumÃraæ gahetvà daÊhÃya rajjuyà bandheyya || pakkhiæ gahetvà daÊhÃya rajjuyà bandheyya || kukkuraæ gahetvà daÊhÃya rajjuyà \ -------------------------------------------------------------------------- 1 S1-3 -kaïÂako; B1 -kaï¬a- always 2 B1 cepi 3 B1 vijjeyyuæ 4 S1-3 sarapattÃni (S3 -ïi) ca 5 B1 vilekkheyyuæ 6 B1 kho instead of hi so 7 B1 paÂisaævedi 8 S1 gÃmato . . . ara¤¤ato 9 S1-3 so 10 S1-3 etarahi 11 B1 asucigÃmakaïÂakoti iti \ # [page 199]# % XXXV. 206. 6] ùSýVISAVAGGO 199% bandheyya || sigÃlam gahetvà daÊhÃya rajjuyà bandheyya || makkaÂam gahetvà daÊhÃya rajjuyà bandheyya || || DaÊhÃya rajjuyà bandhitvà majjhe gaïÂhiæ karitvà ossajjeyya || || Atha kho te bhikkhave chappÃïakà nÃnÃvisayà nÃnÃgocarà sakaæ sakaæ gocaravisayam Ãvi¤cheyyuæ\ * 1*\ || ahi Ãvi¤cheyya vammikaæ pavekkhÃmÅ ti || suæsumÃro Ãvi¤cheyya udakaæ pavekkhÃmÅti || pakkhÅ Ãvi¤cheyya ÃkÃsaæ ¬essÃmÅti\ * 2*\ || kukkuro Ãvi¤cheyya gÃmaæ pavekkhÃmÅti || sigÃlo Ãvi¤- cheyya sÅvathikaæ\ * 3*\ pavekkhÃmÅti || makkaÂo Ãvi¤cheyya vanam pavekkhÃmÅti || || Yadà kho\ * 4*\ te bhikkhave chap- pÃïakÃjhattà assu kilantà || atha kho\ * 4*\ yo nesam pÃïa- kÃnaæ\ * 5*\ balavataro assa || tassa te anuvatteyyuæ\ * 6*\ anuvi- dhÅyeyyuæ\ * 7*\ vasaæ gaccheyyuæ || || Evam eva kho bhik- khave yassa kassaci bhikkhuno kÃyagatà sati abhÃvità abahulikatà || taæ cakkhu Ãvi¤chati\ * 8*\ manÃpiyesu rÆpesu amanÃpiyÃ\ * 9*\ rÆpà paÂikkulà honti || pa\ * 10*\ || mano Ãvi¤chati manÃpiyesu dhammesu amanÃpiyà dhammà patikkulà honti || || Evaæ kho bhikkhave asaævaro hoti || || 6 Katha¤ca bhikkhave saævaro hoti || || Idha bhikkhave bhikkhu cakkhunà rÆpaæ disvà piyarÆpe rÆpe\ * 12*\ nÃdhimuccati || appiyarÆpe rÆpe\ * 13*\ na vyÃpajjati upaÂÂhitakÃyasatÅ ca viharati appamÃïacetaso || ta¤ca cetovimuttiæ pa¤¤Ãvimuttiæ yathÃbhÆtam pajÃnÃti || yathassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || la || JivhÃya rasaæ sÃyitvà || la || Manasà dham- maæ vi¤¤Ãya piyarÆpe dhamme nÃdhimuccati || appiyarÆpe \ -------------------------------------------------------------------------- 1 B1 Ãvicche- and Ãvi¤che-; S1 Ãvi¤che-; S3 Ãvi¤je- 2 S3 vessÃmÅti 3 B1 sivaÂÂhikaæ always 4 Missing in S1-3 5 S1-3 pÃïako 6 S1-3 anupavatteyyuæ 7 B1 -vidhÃyeyyuæ 8 S1 Ãvijjati 9 S1-3 manÃpikesu . . . amanÃpikassa always 10 Instead of ||pa || S3 has jivhà Ãvi¤jati manÃpitesu rasesu --pe--; S1 avi¤jamÃnapitesu-, Ãvi¤ja being put instead of a prior erased Ãvichati 11 S3 omits rÆpe; S1 piyarÆpe 12 Missing in S1-3 \ # [page 200]# % 200 SAÊùYATANA-SAõYUTTA [XXXV. 206. 7% dhamme na vyÃpajjati || upaÂÂhitakÃyasatÅ ca viharati appamaïacetaso || ta¤ ca cetovimuttiæ pa¤¤Ãvimuttim yathÃbhÆtam pajÃnÃti || yatthassa te uppannà pÃpakà akusalà dhammà aparisesà nirujjhanti || || 7 SeyyathÃpi bhikkhave puriso chappÃïake gahetvà nÃnÃvisaye nÃnÃgocare daÊhÃya rajjuyà bandheyya || ahiæ gahetvà daÊhÃya rajjuyà bandheyya || suæsu- mÃraæ gahetvà || pakkhiæ gahetvà || kukkuraæ gahetvà sigÃlaæ gahetvà || makkaÂaæ gahetvà || daÊhÃya rajjuyà bandheyya || daÊhÃya rajjuyà bandhitvà daÊhe khÅle và thambhe và upanibandheyya || atha kho te bhikkhave chappÃïakà nÃnÃvisayà nÃnÃgocarà sakaæ sakaæ go- caravisayam Ãvi¤cheyyuæ || ahi Ãvi¤cheyya vammikaæ pavekkhÃmÅti || suæsumÃro Ãvi¤cheyya udakam pavek- khÃmÅti || pakkhÅ Ãvi¤cheyya ÃkÃsaæ ¬essÃmÅti\ * 1*\ || kukkuro avi¤cheyya gÃmam pavekkhÃmÅti || sigÃlo Ãvi¤cheyya sÅvathikaæ pavekkhÃmÅti || makkato Ãvi¤cheyya vanaæ pavekkhÃmÅti || yadà kho bhikkhave chappÃïakÃjhattà assu kilantà || atha taæ eva khÅle và thambhe và upatiÂÂheyyuæ upanisÅdeyyum upanipajjeyyuæ\ * 2*\ || evam eva kho bhikkhave yassa kassaci bhikkhuno kÃyagatà sati bhÃvità bahulÅkatà || taæ cakkhuæ nÃvi¤chati manÃpiyesu rÆpesu amanÃpiyà rÆpà na\ * 3*\ paÂikkulà honti || pa || jivhà nÃvi¤chati || pe || mano nÃvi¤chati manÃpiyesu\ * 4*\ dhammesu amanapiyÃ\ * 4*\ dhammà na paÂikkulà honti || || Evaæ kho bhikkhave saævaro hoti || || 8 DaÊhe khÅle và thambe\ * 5*\ và ti kho bhikkhave kÃya- gatÃya satiyÃ\ * 6*\ etam adhivacanaæ || tasmÃti ha vo\ * 6*\ bhik- khave etaæ sikkhitabbam KÃyagatà no sati bhÃvità bhavis- sati bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhÃti || || Evaæ hi kho bhikkhave sikkhitab- ban ti || || \ -------------------------------------------------------------------------- 1 S1 ¬esÃmÅti; S3 vessÃmÅti 2 S1-3 add vasaæ gaccheyyuæ 3 S1-3 rupÃïi (S1 -ni) instead of rÆpÃna 4 S3 tambhe, a prior th being erased 5 Missing in S1-3 \ # [page 201]# % XXXV. 207. 6] ùSýVISAVAGGO 201% # SN_4,35(1).207 (11) YavakalÃpi# 3 SeyyathÃpi bhikkhave yavakalÃpÅ catumahÃpathe\ * 1*\ nikkhittà assa\ * 2*\ || atha cha purisÃ\ * 3*\ Ãgaccheyyuæ vyÃ- bhaÇgihatthà te\ * 4*\ taæ\ * 5*\ yavakalÃpim chahi vyÃbhaÇgÅhi haneyyuæ || evaæ hi sà bhikkhave yavakalÃpÅ suhatà assa chahi vyÃbhaÇgÅhi ha¤¤amÃnà || || Atha sattamo puriso Ãgaccheyya vyÃbhaÇgihattho so taæ yavakalÃpiæ sat- tamÃya vyÃbhaÇgiyà haneyya || evaæ hi sà bhikkhave yavakalÃpÅ suhatatarà assa sattamÃya vyÃbhaÇgiyà ha¤- ¤amÃnà || || 4 Evam eva kho bhikkhave assutÃvà puthujjano cak- khusmiæ ha¤¤ati manÃpÃmanÃpehi rÆpehi || la || jivhÃya ha¤¤ati manÃpÃmanÃpehi rasehi || manasmiæ ha¤¤ati manÃpÃmanÃpehi dhammehi || sace so bhikkhave assutavà puthujjano ÃyatipunabbhavÃya ceteti || evaæ hi\ * 6*\ so bhik- khave moghapuriso suhatataro hoti || seyyathÃpi bhikkhave\ * 7*\ sÃ\ * 8*\ yavakalÃpÅ sattamÃya vyÃbhaÇgiyà ha¤¤amÃnà || || 5 BhÆtapubbam bhikkhave devÃsurasaÇgÃmo samupab- bÆÊho\ * 9*\ ahosi || || Atha kho bhikkhave Vepacitti asurindo asure Ãmantesi || sace mÃrisà devÃsurasaÇgÃme samupab- bÆÊhe asurà jineyyuæ || devà parÃjineyyuæ || yena taæ Sakkaæ devÃnam indam kaïÂhe\ * 10*\ pa¤camehi bandhanehi bandhitvà mama santike ÃneyyÃtha asurapuranti || || Sakko pi kho bhikkhave devÃnam indo deve TÃvatiæse Ãmantesi || || Sace mÃrisà devÃsurasaÇgÃme samupabbÆÊhe devà jiney- yuæ asurà parÃjineyyuæ || yena naæ Vepacittim\ * 11*\ asurindaæ kaïÂhe pa¤camehi bandhanehi bandhitvà mama santike ÃneyyÃtha Sudhammaæ devasabhanti\ * 12*\ || || 6 Tasmiæ kho pana saÇgÃme devà jiniæsu asurà parÃji- \ -------------------------------------------------------------------------- 1 S1-3 cÃtummahÃpathe, preceded by su in S3 2 S1-3 assu 3 S1-3 omit cha 4 S1 ne; S3 ïe 5 Missing in B1 6 Missing in S1-3 7 Missing in B1 8 Missing in S1-3 9 B1 samuppabrÆÊho-e always 10 S1-3 kaïÂha always 11 S1-3 Vepacitti 12 S1-3 omit deva here and further on \ # [page 202]# % 202 SAÊùYATANA-SAõYUTTA [XXXV. 207. 7% niæsu || || Atha kho bhikkhave devà TÃvatiæsà Vepacittim asurindaæ kaïÂhe pa¤camehi bandhanehi bandhitvà Sakkassa devÃnam indassa santike Ãnesuæ Sudhammaæ devasabhaæ || || 7 Tatra sudam bhikkhave Vepacitti asurindo kaïÂhe pa¤camehi bandhanehi baddho hoti || || Yadà ca\ * 1*\ kho bhikkhave Vepacittissa asurindassa evaæ hoti || Dhammikà kho devà adhammikà asurà idheva dÃnÃham devapuraæ gacchÃmÅti || atha kaïÂhe pa¤camehi bandhanehi muttam attÃnaæ\ * 2*\ samanupassati || dibbehi ca pa¤cahi kÃmaguïehi\ * 3*\ samappito samaÇgÅbhÆto paricÃreti || || Yadà ca kho bhik- khave Vepacittissa asurindassa evaæ hoti Dhammikà kho asurà adhammikà devà tattheva dÃnÃham asurapuraæ gamissÃmÅti || atha kaïÂhe pa¤camehi bandhanehi bad- dham\ * 4*\ attÃnaæ samanupassati || dibbehi ca pa¤cahi kÃmaguïehi parihÃyati || || 8 Evaæ sukhumaæ kho bhikkhave Vepacittibandhanaæ tato sukhumataraæ MÃrabandhanaæ || ma¤¤amÃno kho bhikkhave baddho\ * 5*\ MÃrassa ama¤¤amÃno mutto pÃpimato || AsmÅti bhikkhave ma¤¤itam etaæ Ayam aham asmÅti ma¤¤itam etaæ Bhavissan ti ma¤¤itam etaæ Na bhavis- san ti ma¤¤itam etaæ || RÆpÅ bhavissan ti ma¤¤itam etaæ ArÆpÅ bhavissan ti ma¤¤itam etaæ Sa¤¤Å bhavissan ti Asa¤¤Å bhavissan ti ma¤¤itam etam Nevasa¤¤ÅnÃsa¤¤Å bhavissan ti ma¤¤itam etaæ || ma¤¤itam\ * 6*\ bhikkhave rÃgo ma¤¤itaæ\ * 6*\ gaï¬o ma¤¤itam\ * 6*\ sallaæ || || TasmÃti ha bhik- khave ama¤¤itamÃnena cetasà viharissÃmÃti || || 9 Eva¤hi vo bhikkhave sikkhitabbaæ || || AsmÅti bhik- khave i¤jitam etaæ Ayam aham asmÅti i¤jitam etam Bha- vissan ti i¤jitam etaæ Na bhavissan ti i¤jitam etaæ || RÆpÅ bhavissan ti i¤jitam etaæ ArÆpÅ bhavissan ti i¤jitam etam Sa¤¤Å bhavissan ti i¤jitam etaæ Asa¤¤Å bhavissanti i¤jitam etaæ Nevasa¤¤inÃsa¤¤Å bhavissan ti i¤jitam etaæ || i¤jitam \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 attà 3 S1-3 dibbehi pa¤cakÃmaguïehi 4 B1 S3 bandhaæ 5 B1 S3 bandho 6 S1-3 add etaæ \ # [page 203]# % XXXV. 207. 12] ùSýVISAVAGGO 203% bhikkhave rÃgo i¤jitaæ gaï¬o i¤jitaæ sallaæ || || Tasmà ti ha bhikkhave ani¤jamÃnena\ * 1*\ cetasà viharissÃmÃti || || 10 Evaæ hi vo bhikkhave sikkhitabbaæ || || AsmÅti bhikkhave phanditam etaæ Ayam aham asmÅti phanditam etaæ Bhavissan ti || pa || Na\ * 2*\ bhavissan ti || RÆpÅ bhavissan ti || ArÆpÅ bhavissan ti || Sa¤¤Å bhavissan ti || Asa¤¤Å bhavissan ti || Nevasa¤¤ÅnÃsa¤¤Å bhavissan ti phanditam etaæ || phandi- tam bhikkhave rÃgo phanditaæ gaï¬o phanditam sallaæ || || Tasmà ti ha bhikkhave aphandamÃnena\ * 3*\ cetasà viharis- sÃmÃti || || 11 Evaæ hi vo bhikkhave sikkhitabbaæ || || AsmÅti bhik- khave papa¤citam etaæ Ayam aham asmÅti papa¤citam etam || Bhavissan ti || pa || Na bhavissan ti || RÆpÅ bhavissan ti || ArÆpÅ bhavissan ti || Sa¤¤Å bhavissan ti || Asa¤¤Å bhavissan ti || || Nevasa¤¤ÅnÃsa¤¤Å bhavissan ti papa¤citam etaæ || || Papa¤citam bhikkhave rÃgo papa¤citaæ gaï¬o papa¤- citaæ sallaæ || || TasmÃti ha bhikkhave nappapa¤cena\ * 4*\ cetasà viharissÃmÃti || || 12 Evaæ hi vo bhikkhave sikkhitabbaæ || || AsmÅti bhikkhave mÃnagatam etaæ Ayam aham asmÅti mÃna- gatam etaæ || Bhavissan ti mÃnagatam etaæ Na bhavissan ti mÃnagatam etaæ\ * 5*\ || RÆpÅ bhavissan ti mÃnagatam etaæ || ArÆpÅ bhavissan ti mÃnagatam etaæ || Sa¤¤Å bhavissan ti mÃnagatam etaæ || Asa¤¤Å bhavissan ti mÃnagatam etaæ || || Nevasa¤¤Ånà sa¤¤Å {bhavissan} ti mÃnagatam etaæ || || MÃnagatam bhikkhave rÃgo mÃnagataæ gaï¬o mÃnagataæ sallaæ || || Tasmà ti ha bhikkhave nihatamÃnena cetasà viharissÃmà ti || || Evaæ hi vo bhikkhave sikkhitabban ti || || ùsÅvisavaggo pa¤camo6 TassuddÃnaæ7 || || \ -------------------------------------------------------------------------- 1 B1 ani¤jiyamÃnena 2 S1-3 add namebhavissanti 3 B1 aphandiyamÃnena 4 So B1, S1 nippa¤cÃrÃmena; S3 papa¤cÃrÃmena 5 Na bhavi- is omitted by S1-3 6 S1-3 ùsivisaggo sattamo driven back after the uddÃnam 7 S1-3 tatrudo \ # [page 204]# % 204 VEDANù-SAõYUTTAM [XXXVI. 1. 3% ùsÅviso Ratho Kummo || dve DÃrukkhandhÃ\ * 1*\ Avassuto || Dukkhadhammà Kiæsukà VÅïà || ChapÃïà YavakalapÅ ti\ * 2*\ || CatutthapÃïïÃsake\ * 3*\ vagguddÃnaæ || Nandikkhayà SaÂÂhinayà || Samuddo Uragena\ * 4*\ ca CatupaïïÃsakÃ\ * 5*\ ete || NipÃtesu pakÃsità ti || || # BOOK II VEDANù-SAõYUTTAM# # CHAPTER I PATHAMASAGùTHAVAGGO# # SN_4,36(2).1 (1) SamÃdhi# 3 Tisso imà bhikkhave vedanà || katamà tisso || || Sukhà vedanà dukkhà vedanà adukkhamasukhÃ\ * 6*\ vedanà || || Imà kho bhikkhave tisso vedanà ti || || 4 SamÃhito sampajÃno || sato buddhassa sÃvako || Vedanà capajÃnÃti || vedanÃna¤ca sambhavaæ ||\ * 1*\ || Yattha cetÃ\ * 7*\ nirujjhanti || magga¤ca khayagÃminam || VedanÃnaæ khayà bhikkhu || nicchÃto parinibbuto ti ||\ * 2*\ || # SN_4,36(2).2 (2) SukhÃya# 3 Tisso imà bhikkhave vedanà || katamà tisso || || Sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || || Imà kho bhikkhave tisso vedanà ti || || \ -------------------------------------------------------------------------- 1 -khandena 2 -cchapÃïÃkÃya (S3 -Ã) ca kalÃpakenacÃti 3 S1-3 add hi 4 B1 udakena 5 S1-3 catuttha- 6 S1-3 have sometimes sukhà . . . dukkhÃ, sometimes sukha . . . dukkha 7 S3 to (or no) \ # [page 205]# % XXXVI. 3. 6] PATHAMASAGùTHAVAGGO 205% 4 Sukhaæ và yadi vÃ\ * 1*\ dukkhaæ || adukkhamasukhaæ saha || Ajjhatta¤ca bahiddhà ca || Yaæ ki¤ci atthi veditaæ ||\ * 1*\ || Etaæ dukkhan ti ¤atvÃna || mosadhammam palokinaæ || Phussaphussavayam\ * 2*\ passaæ\ * 3*\ || evaæ tattha virajja- tÅti ||\ * 2*\ || # SN_4,36(2).3 (3) PahÃnena# 3 Tisso imà bhikkhave vedanà || katamà tisso || || Sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || || 4 SukhÃya bhikkhave vedanÃya rÃgÃnusayo pahÃtabbo || dukkhÃya\ * 4*\ vedanÃya paÂighÃnusayo pahÃtabbo || adukkham asukhÃya\ * 5*\ vedanÃya\ * 5*\ avijjÃnusayo pahÃtabbo || || 5 Yato kho bhikkhave bhikkhuno sukhÃya vedanÃya rÃgÃnusayo pahÅno hoti || dukkhÃya vedanÃya paÂighÃnu- sayo pahÅno hoti || adukkhamasukhÃya vedanÃya avijjÃnu- sayo pahÅno hoti || ayaæ vuccati bhikkhave bhikkhuno pahÅnarÃgÃnusayo\ * 6*\ sammaddaso\ * 7*\ acchejji taïhaæ\ * 8*\ || vivat- tayi\ * 9*\ saæyojanaæ || sammÃmÃnÃbhisamayà antam\ * 10*\ akÃsi dukkhassÃti || 6 Sukhaæ vediyamÃnassa\ * 11*\ || vedanam appajÃnato || So\ * 12*\ rÃgÃnusayo hoti || anissaraïadassino ||\ * 1*\ || Dukkhaæ vediyamÃnassa || vedanam appajÃnato || PatighÃnusayo hoti || anissaraïadassino ||\ * 2*\ || Adukkhamasukhaæ santam || bhÆripa¤¤ena desitaæ || Taæ cÃpi\ * 13*\ abhinandati\ * 14*\ || neva dukkhà pamuccati ||\ * 3*\ || \ -------------------------------------------------------------------------- 1 S3 yadiyaæ 2 S1 -phussa¤cayam (?); S3 phussadvayam 3 S1-3 phassaæ 4 ya is missing in S1, erased in S3 5 ya is missing in S1 6 B1 bhikkhu niranusayo || 7 sammaddaso is omitted by S1-3 which, instead of it, put a line -- 8 S1 acchecchaïhaæ; S3 acchecchiïhà 9 S1 vÃvattasÅ (S3 -yÅ) 10 S1 antim 11 B1 vedaya- 12 Missing in S1-3 13 S3 vÃpa 14 S1-3 abhinandanti \ # [page 206]# % 206 VEDANù-SAõYUTTAM [XXXVI. 4. 3% Yato ca kho bhikkhu ÃtÃpÅ || sampaja¤¤aæ\ * 1*\ na ri¤cati || Tato so vedanà sabbà || parijÃnÃti paï¬ito ||\ * 4*\ || So vedanà pari¤¤Ãya || diÂÂhe\ * 2*\ dhamme anÃsavo || KÃyassa bhedà dhammaÂÂho || saÇkhaæ nopeti\ * 3*\ vedagÆ ti ||\ * 5*\ || # SN_4,36(2).4 (4) PÃtÃla# 3 Assutavà bhikkhave puthujjano yaæ\ * 4*\ vÃcam bhÃsati Atthi mahÃsamudde pÃtÃlo ti || taæ kho panetam bhikkhave assutavà puthujjano asantam asaævijjamÃnam evaæ vÃcam bhÃsati\ * 5*\ Atthi mahÃsamudde pÃtÃlo ti || || 4 SÃrÅrikÃnaæ kho etam bhikkhave dukkhÃnaæ vedanÃ- naæ adhivacanaæ yad idam pÃtÃloti || || 5 Assutavà bhikkhave puthujjano sÃrÅrikÃya dukkhÃya vedanÃya phuÂÂho samÃno socati kilamati paridevati urat- tÃÊÅ kandati\ * 6*\ sammoham Ãpajjati || ayaæ vuccati bhikkhave assutavà puthujjano pÃtÃle na\ * 7*\ paccuÂÂhÃsi\ * 8*\ gÃdha¤ca naj- jhagà || 6 Sutavà ca kho\ * 9*\ bhikkhave ariyasÃvako sÃrÅrikÃya duk- khÃya vedanÃya phuÂÂho samÃno na\ * 10*\ socati na kilamati na paridevati na urattÃÊÅkandati na sammoham Ãpajjati\ * 11*\ || ayaæ vuccati bhikkhave sutavà ariyasÃvako pÃtÃle paccuÂ- ÂhÃsi\ * 12*\ gÃdha¤ca ajjhagÃti || || Yo\ * 13*\ età nÃdhivÃseti || uppannà vedanà dukkhÃ\ * 14*\ || SÃrÅrikà pÃïaharà || yÃhi puÂÂho pavedhati || Akkandati parodati || dubbalo appathÃmako || Na so pÃtÃle\ * 15*\ paccuÂÂhÃsi\ * 16*\ atho gÃdham pi najjhagÃ\ * 16*\ ||\ * 1*\ || \ -------------------------------------------------------------------------- 1 -ja¤¤ena 2 S1-3 diÂÂha always 3 S1-3 na upeti 4 S3 evaæ 5 B2 reappears here; the gap is over (see p. 197 n. 3) 6 S1-3 urattÃliæ- always 7 So B1-2; S1 pÃtÃlaæ na; S3 pÃtala, omitting na 8 B2 paccupaÂÂhÃsi 9 Missing in S1-3 10 B1 neva 11 B1-2 sammoham nÃpajjati 12 B1 paccuppaÂÂhÃsi 13 Missing in S1-3 14 S3 sukhà 15 S1-3 pÃtÃlaæ 16 S3, B2 paccupaÂÂhÃsi; B1 paccuÂÂhÃyi corrected from paccuÂÂhÃsi 17 This last verse (Na so . . .) is by S3 driven back to the end of the next gÃthà \ # [page 207]# % XXXVI. 6. 4] PATHAMASAGùTHAVAGGO 207% Yo ce\ * 1*\ tà adhivÃseti || uppannà vedanà dukkhà || SÃrÅrikà pÃïaharà || yÃhi puÂÂho na vedhati || Sa ce pÃtÃle paccuÂÂhÃsi\ * 2*\ atho gÃdham pi ajjhagÃti\ * 3*\ || # SN_4,36(2).5 DaÂÂhabbena# 3 Tisso imà bhikkhave vedanà || katamà tisso || || Sukhà ÷vedanà dukkhà vedanà adukkhamasukà vedanà || || Sukhà bhikkhave vedanà dukkhato daÂÂhabbà || dukkhà vedanà sallato daÂÂhabbà || adukkhamasukhà vedanà aniccato daÂ- Âhabbà || || 4 Yato kho bhikkhave bhikkhuno sukhà vedanà dukkhato diÂÂhÃ\ * 4*\ honti || dukkhà vedanà sallato diÂÂhà hoti || aduk- khamasukhà vedanà aniccato diÂÂha hoti || ayaæ vuccati bhikkhave bhikkhu sammaddaso\ * 5*\ acchejji\ * 6*\ taïham vivat- tayi\ * 7*\ saæyojanaæ sammamÃnÃbhisamayà antam akÃsi dukkhassà ti || || Yo sukhaæ dukkhato adda\ * 8*\ || dukkham adakkhi\ * 9*\ sallato || adukkhamasukhaæ santaæ || adakkhi nam aniccato || || Sa ve sammaddaso bhikkhu || parijÃnÃti vedanà || So vedanà pari¤¤Ãya || diÂÂhadhamme\ * 10*\ anÃsavo || KÃyassa bhedà dhammaÂÂho || saÇkhaæ nupeti\ * 11*\ veda- gÆti || || # SN_4,36(2).6 (6) Sallattena# 3 Assutavà bhikkhave puthujjano sukham pi vedanaæ vediyati\ * 12*\ dukkham pi vedanaæ vediyati adukkhamasukham pi vedanaæ vediyati || || 4 Sutavà bhikkhave ariyasÃvako sukham pi vedanaæ \ -------------------------------------------------------------------------- 1 S3 ve 2 S3 saccuÂÂhÃsi; B2 paccupaÂÂhÃsi as before 3 S3 ajjhagÃt, the t being erased and the verse na so pÃtÃlaæ . . . being added 4 S1-3 diÂÂho 5 B2 sammadasso always 6 S3 acchecchi 7 S1 vivattayÅ; S3 vÃvattayÅ 8 S1-3 addaæ 9 S1-3 addakkhi always 10 B1-2 diÂÂhevadhamme 11 S1-3 na upeti 12 B1-2 vedayati always \ # [page 208]# % 208 VEDANù-SAõYUTTAM [XXXVI. 6. 5% vediyati dukkham pi vedanaæ vediyati adukkhamasukham pi vedanaæ vediyati || 5 Tatra bhikkhave ko viseso ko adhippÃyoso\ * 1*\ kim nÃnÃ- karaïaæ sutavato ariyasÃvakassa assutavatÃ\ * 2*\ puthujja- nenÃti || || 6 BhagavaæmÆlakà no bhante dhammà || la || 7 Assutavà bhikkhave puthujjano dukkhÃya vedanÃya puÂÂho samÃno socati kilamati paridevati urattÃlÅkandati sammoham Ãpajjati || so dve vedanà vediyati kÃyika¤ ca cetasika¤ ca || || 8 SeyyathÃpi bhikkhave purisaæ sallena || vijjheyyuæ\ * 3*\ || tam enam\ * 4*\ dutiyena sallena\ * 5*\ vijjheyyuæ || evaæ hi so bhikkhave puriso dve salle vedanÃ\ * 6*\ vediyati\ * 7*\ || || Evam eva kho bhikkhave assutavà puthujjano dukkhÃya vedanÃya puÂÂho samÃno socati kilamati paridevati urattÃliæ kandati sammoham Ãpajjati || so dve vedanà vediyati kÃyika¤ca cetasika¤ca || tassÃyeva kho pana dukkhÃya vedanÃya puÂÂho samÃno\ * 8*\ paÂighavà hoti || tam enam dukkhÃya vedanÃya paÂighavantaæ yo dukkhÃya vedanÃya patighÃ- nusayo so anuseti || || So dukkhÃya vedanÃya phuÂÂho samÃno kÃmasukham abhinandati || taæ kissa hetu || na hi\ * 9*\ bhikkhave pajÃnÃti assutavà puthujjano a¤¤atra kÃmasukhà dukkhÃya vedanÃya nissaraïaæ || tassa kÃmasukham\ * 10*\ abhinandato yo sukhÃya vedanÃya rÃgÃnusayo so anuseti || so tÃsaæ vedanÃnaæ samudaya¤ca atthagama¤ca assÃ- da¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ nappajÃnÃti || tassa tÃsam vedanÃnaæ samudaya¤ca atthagama¤ca assÃ- da¤ca nissaraïa¤ca yathÃbhÆtam appajÃnato yo adukkha- masukhÃya vedanÃya avijjÃnusayo so anuseti || || So su- khaæ ce vedanaæ vediyati sa¤¤utto naæ vediyati || duk- khaæ ce vedanaæ vediyati sa¤¤utto naæ vediyati || aduk- \ -------------------------------------------------------------------------- 1 B1 adhippÃyo 2 S3 assutavà 3 B1 vijjheyya always 4 S1-3 tamena 5 B1-2 insert here anuvedhaæ (B2 -daæ) 6 B1 dvesallenavedanaæ 7 S3 vediyetha; B1-2 vedayati 8 B1-2 omit puÂÂho samÃno 9 B1 inserts so 10 B1-2 insert ca \ # [page 209]# % XXXVI. 6 10.] PATHAMASAGùTHAVAGGO 209% khamasukhaæ ce\ * 1*\ vedanaæ vediyati sa¤¤utto naæ vediyati || ayaæ vuccati bhikkhave assutavà puthujjano\ * 2*\ sa¤¤utto jÃtiyà maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi sa¤¤utto dukkhasmÃti vadÃmi || || 9 Sutavà ca kho bhikkhave ariyasÃvako dukkhÃya veda- nÃya puÂÂho samÃno na socati na kilamati na paridevati na urattÃlÅkandati na sammoham Ãpajjati || so ekaæ vedanaæ vediyati kÃyikaæ || na cetasikaæ || || 10 SeyyathÃpi bhikkhave purisaæ sallena vijjheyyuæ || na tam enaæ\ * 3*\ dutiyena sallena anuvijjheyyuæ\ * 4*\ || || Evaæ hi so bhikkhave puriso ekasallena\ * 5*\ vedanaæ vediyati\ * 6*\ || || Evam eva kho bhikkhave sutavà ariyasÃvako dukkhÃya vedanÃya phuÂÂho samÃno na socati na kilamati na pari- devati na urattÃÊÅkandati na sammoham Ãpajjati || so ekaæ vedanaæ vediyati kÃyikaæ na cetasikaæ || tassà yeva kho pana dukkhÃya vedanÃya paÂighavà na\ * 7*\ hoti || tam enam\ * 8*\ dukkhÃya vedanÃya apaÂighavantaæ yo dukkhÃya vedanÃya paÂighanusayo so\ * 9*\ nÃnuseti || || So dukkhÃya vedanÃya phuÂÂho samÃno kÃmasukhaæ nÃbhinandati || taæ kissa hetu || pajÃnÃti\ * 10*\ bhikkhave sutavà ariyasÃvako a¤¤atra kÃmasukhà dukkhÃya vedanÃya nissaraïaæ || tassa kÃmasukhaæ nÃbhinandato\ * 11*\ yo sukhÃya vedanÃya rÃgÃ- nusayo so nÃnuseti || || So tÃsaæ vedanÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃ- bhÆtam pajÃnÃti || tassa tÃsaæ vedanÃnaæ samudaya¤ca atthagama¤ca assÃda¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃ- bhÆtam pajÃnato\ * 12*\ yo adukkhamasukhÃya vedanÃya avijjÃnusayo so nÃnuseti || || So sukhaæ ce vedanaæ vediyati visa¤¤utto naæ vediyati || dukkham ce vedanaæ \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 put here a line -- 3 So B2; S1 tamena; S3 nametaæ 4 So S1-3; B1 paÂivedhaæ vijjheyya; B2 anuvedhaæ vijjheyyuæ 5 S1-3 ekaæ sallena 6 S1-3 vediyetha 7 S1-3 paÂighavà (without na); B1 paÂighavÃnaæ; B2 paÂighaævà na 8 S1 eva 9 Missing in S1-3 10 B1-2 insert so 11 S1-3 anabhi- 12 S1 pajÃnÃtino \ # [page 210]# % 210 VEDANù-SAõYUTTAM [XXXVI. 6. 11% vediyati visa¤¤utto naæ vediyati || adukkhamasukhaæ ce vedanam vediyati visa¤¤utto naæ vediyati || || Ayaæ vuccati bhikkhave ariyasÃvako visa¤¤uto jÃtiyà jarÃya\ * 1*\ maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi visa¤- ¤utto dukkhasmà ti vadÃmi || || 11 Ayaæ kho bhikkhave viseso ayam adhippÃyoso idaæ nÃnÃkaraïaæ sutavato ariyasÃvakassa assutavatà puthujja- nenà ti || || 12 Na vedanaæ\ * 2*\ vediyati sapa¤¤o sukham pi dukkham pi bahussuto pi || ayaæ ca dhÅrassa\ * 3*\ puthujjanena || mahÃ\ * 4*\ viseso kusalassa hoti ||\ * 1*\ || SaÇkhÃtadhammassa bahussutassa || sampassato\ * 5*\ lokam imam pÃra¤ca || iÂÂhassa dhammà na mathenti\ * 6*\ cittaæ || aniÂÂhato no paÂighÃtam\ * 7*\ eti ||\ * 2*\ || TassÃnurodhÃ\ * 8*\ athavà virodhà || vidhÆpità atthagatà na santi || padaæ\ * 9*\ ca ¤atvà virajam asokaæ || sammà pajÃnÃti\ * 10*\ bhavassa pÃragÆti || || # SN_4,36(2).7 (7) Gela¤¤a1# 1 Ekaæ samayam Bhagavà Vesaliyaæ viharati MahÃvane KuÂÃgÃrasÃlÃyaæ || || 2 Atha kho Bhagavà sÃyaïhasamayaæ paÂisallÃïà vuÂÂhito yena gilÃnasÃlà tenupasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || nisajja kho Bhagavà bhikkhÆ \ -------------------------------------------------------------------------- 1 S1-3, B2 jarà 2 B1 so (or yo) vedanÃ; S1 nacenaæ; S3 na veïaæ 3 B2 pi rassa corrected from virassa 4 B1 ayaæ 5 B1 vipassato 6 B2 satenti 7 S3 patighÃïam 8 B1 -nugedhà 9 B1 vidhÆsiupasaÇkamità atthaÇgatÃsantipadam 10 S1-3 sammappajÃnà (S3 -ïa) ti \ # [page 211]# % XXXVI. 7. 6] PATHAMASAGùTHAVAGGO 211% Ãmantesi sato bhikkhave bhikkhu sampajÃno kÃlam Ãgameyya || ayaæ vo\ * 1*\ amhÃkam anusÃsanÅ\ * 2*\ || || 3 Kathaæ ca bhikkhave bhikkhu sato hoti || || Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || vedanÃsu || pe || citte\ * 3*\ dhammesu\ * 4*\ dhammÃnupassÅ viharati ÃtÃpÅ sampajÃno satimà vineyyaloke abhijjhÃdomanassaæ || || Evaæ kho bhikkhave bhikkhu sato hoti || || 4 Kathaæ ca bhikkhave bhikkhu sampajÃno hoti || || Idha bhikkhave bhikkhu abhikkante paÂikkante sampa- jÃnakÃrÅ hoti || Ãlokite vilokite sampajÃnakÃrÅ hoti || sam- mi¤jite\ * 5*\ pasÃrite sampajÃnakÃrÅ hoti || saÇghÃti-pattacÅ- varadhÃraïe sampajÃnakÃrÅ hoti || asite pite khÃyite sÃyite sampajÃnakÃrÅ hoti || uccÃrapassÃvakamme sampajÃnakÃrÅ hoti || gate Âhite nisinne sutte jÃgarite bhÃsite tuïhÅbhÃve sampajÃnakÃrÅ hoti || || Evaæ kho bhikkhave bhikkhu sampajÃno\ * 6*\ hoti || || 5 Sato bhikkhave bhikkhu sampajÃno kÃlam Ãgameyya ayaæ kho\ * 7*\ amhÃkam anusÃsanÅ\ * 8*\ || || 6 Tassa ce\ * 9*\ bhikkhave bhikkhuno evaæ satassa sampajÃ- nassa appamattassa ÃtÃpino pahitattassa viharato uppajjati sukhà vedanà || so evam pajÃnÃti || Uppannà kho me ayaæ sukhà vedanà || sà ca kho paÂicca no apaÂicca || kim paÂicca imaæ eva kÃyam paÂicca || ayaæ kho pana kÃyo anicco saÇkhato paÂicca samuppanno || aniccaæ kho pana saÇkha- tam paÂicca samuppannam kÃyam paÂicca uppannà sukhà vedanà kuto niccà bhavissatÅti || || So kÃye ca sukhÃya ca\ * 10*\ vedanÃya aniccÃnupassÅ viharati || vayÃnupassÅ viharati || virÃgÃnupassÅ viharati || nirodhÃnupassÅ viharati || paÂi- nissaggÃnupassÅ viharati || tassa kÃye ca sukhÃya ca\ * 11*\ vedanÃya aniccÃnupassino viharato vayÃnupassino viharato virÃgÃnupassino viharato nirodhÃnupassino viharato paÂi- \ -------------------------------------------------------------------------- 1 B1-2 kho 2 B1-2 -sÃsani always 3 S1-- cirattà cittÃ--; S3--citte cittÃ-- 4 S1-3 dhamme 5 B1-2 sama¤chite; B2 sama¤jite 6 B1-2 sampajÃnakÃrÅ 7 B1-2 vo 8 S3 anusÃsanÅti 9 S1-3 omit ce 10 S1 omits ca; S3 puts it after vedanÃya 11 S1-3 omit ca \ # [page 212]# % 212 VEDANù-SAõYUTTAM [XXXVI. 7. 7% nissaggÃnupassino viharato yo kÃye ca sukhÃya ca\ * 1*\ vedanÃya rÃgÃnusayo\ * 2*\ so pahÅyati || || 7 Tassa ce bhikkhave bhikkhuno evaæ satassa sampajÃ- nassa appamattassa ÃtÃpino pahitattassa viharato uppajjati dukkhà vedanà || so evam pajÃnÃti || || Uppannà kho myÃyaæ dukkhà vedanà || sà ca kho paÂicca || no apaÂicca || kim paÂicca imam eva kÃyam paÂicca || ayaæ kho pana kÃyo anicco saÇkhato paÂicca samuppanno || Aniccaæ kho pana saÇkhataæ paÂicca samuppannam kÃyam paticca uppannà dukkhà vedanà kuto niccà bhavissatÅti || || So kaye ca dukkhÃya ca vedanÃya aniccÃnupassÅ viharati || vayÃnupassÅ viharati || virÃgÃnupassÅ viharati || nirodhÃ- nupassÅ viharati || paÂinissaggÃnupassÅ viharati || paÂi- nissaggÃnupassÅ viharati || tassa kÃye ca dukkhÃya ca vedanÃya aniccÃnupassino viharato || la || paÂinissaggÃnu- passino viharato yo kÃye ca dukkhÃya ca vedanÃya paÂi- ghÃnusayo so pahÅyati || || 8 Tassa ce bhikkhave bhikkhuno evaæ satassa sampajÃ- nassa appamattassa ÃtÃpino pahitattassa viharato uppajjati adukkhamasukhà vedanà so evam pajÃnÃti || || Uppannà kho myÃyam adukkhamasukhà vedanà || sà ca kho paÂicca no appaÂicca kim paÂicca imam eva kÃyam paÂicca || ayaæ kho pana kÃyo anicco saÇkhato paÂicca samuppanno || aniccaæ kho pana saÇkhataæ paÂicca samuppannaæ kÃyam paÂicca uppannà adukkhamasukhà vedanà kuto niccà bhavissatÅti || || So kÃye ca adukkhamasukhÃya ca vedanÃya aniccÃnupassÅ viharati || vayÃnupassÅ || pe || virÃ- gÃnupassÅ || nirodhÃnupassÅ || paÂinissaggÃnupassÅ viharati || tassa kÃye ca adukkhamasukhÃya ca vedanÃya ca\ * 3*\ aniccÃ- nupassino viharato || la || paÂinissaggÃnupassino viharato yo kaye ca adukkhamasukhÃya ca\ * 4*\ vedanÃya avijjÃnusayo so pahÅyati || || \ -------------------------------------------------------------------------- 1 S1-3 omit ca 2 Instead of rÃgÃnusayo, S1-3 have virÃgÃnupassÅ [no] viharato yo; [no], missing in S1, is superadded between the lines of S3 3 Missing in S3 4 Missing in S1; put in S3 after vedanÃya, but erased \ # [page 213]# % XXXVI. 8. 3] PATHAMASAGùTHAVAGGO 213% 9 So sukhaæ ce\ * 1*\ vedanaæ vediyati Sà aniccÃti pajÃnÃti || Anajjhosità ti pajÃnÃti || Anabhinandità ti pajÃnÃti\ * 2*\ || || Dukkhaæ ce vedanam vediyati || pe || || Adukkhamasukhaæ ce vedanam vediyati Sà aniccÃti pajÃnÃti || Anajjhosità ti pajÃnÃti\ * 3*\ || Anabhinandità ti pajÃnÃti || || 10 So sukhaæ ce vedanaæ vediyati visa¤¤utto naæ vediyati || || Dukkhaæ ce vedanaæ vediyati visa¤¤utto naæ vediyati || adukkhamasukhaæ ce vedanaæ vediyati visa¤¤utto naæ vediyati || || 11 So kÃyapariyantikaæ vedanaæ vediyamÃno KÃya- pariyantikaæ vedanaæ vediyÃmÅti pajÃnÃti || jÅvitapari- yantikaæ vedanaæ vediyamÃno JÅvitapariyantikaæ veda- naæ vediyÃmÅti pajÃnÃti || kÃyassa bhedà uddhaæ jÅvita- pariyÃdÃnà Idheva sabbavedayitÃni anabhinanditÃni\ * 4*\ sÅtibhavissantÅti pajÃnÃti || || 12 SeyyathÃpi bhikkhu telaæ ca paÂicca vaÂÂiæ ca tela- padÅpo jhÃyeyya || tasseva telassa ca vaÂÂiyà ca pariyÃdÃnà anÃhÃro nibbÃyeyya || || Evam eva kho bhikkhave bhikkhu kÃyapariyantikaæ vedanaæ vediyamÃno KÃyapariyantikaæ vedanaæ vediyÃmÅti pajÃnÃti || JÅvitapariyantikaæ vedanaæ vediyamÃno JÅvitapariyantikaæ vedanaæ vediyÃmÅti pajÃ- nÃti || kÃyassa bhedà uddhaæ jÅvitapariyÃdÃnà Idheva sab- bavedayitÃni anabhinanditÃni sÅtibhavissantÅti pajÃnÃtÅti || || # SN_4,36(2).8 (8) Gela¤¤a25# 1 Ekaæ samayam Bhagavà Vesaliyaæ viharati MahÃ- vane kuÂÃgÃrasÃlÃyaæ || || 2 Atha kho Bhagavà sÃyaïhasamayaæ- 3 Kathaæ ca bhikkhave bhikkhu sato hoti- \ -------------------------------------------------------------------------- 1 S1-3 ca 2 S1-3 have --pe-- instead of Ana- 3 This phrase is omitted by S1-3 4 S1-3 abhinanditÃni here and further on 5 As this sutta differs from the preceding only by the substitution of phassa to kÃya, I give but the beginning of the identical paragraphs, putting the whole of the differing ones \ # [page 214]# % 214 VEDANù-SAõYUTTAM [XXXVI. 8. 4% 4 Kathaæ ca bhikkhave bhikkhu sampajÃno hoti- 5 Sato kho bhikkhave bhikkhu sampajÃno kÃlam Ãga- meyya- 6 Tassa ce bhikkhave bhikkhuno evaæ satassa sampajÃ- nassa appamattassa ÃtÃpino pahitattassa viharato uppajjati sukhà vedanà || so evam pajÃnÃti Uppannà kho myÃyaæ sukhà vedanà || sà ca kho paÂicca no appaÂicca kim imam eva phassam paÂicca || ayaæ kho pana phasso anicco saÇkhato paÂicca samuppanno || aniccaæ kho pana saÇkha- taæ paÂicca samuppannam phassam paÂicca uppannà sukhà vedanà kuto niccà bhavissatÅti || so phasse ca sukhÃya ca vedanÃya aniccÃnupassÅ viharati || vayà || virÃgà || nirodhà || paÂinissaggÃnupassÅ viharati || tassa phasse ca sukhÃya ca vedanÃya aniccÃnupassino viharato || vayà || virÃgà || niro- dhà || paÂinissaggÃnupassino viharato yo phasse ca sukhÃya ca vedanÃya rÃgÃnusayo so pahÅyati || || 7-11 Tassa ce bhikkhave bhikkhuno evaæ satassa || la || viharato uppajjati dukkhà vedanà || la || uppajjati adukkha- masukhà vedanà || so evam pajÃnati Uppannà kho myÃyam adukkhamasukhà vedanà || sà ca kho paÂicca no apaÂicca kim paÂicca imam eva phassam paÂicca || Yathà purimasutte vitthÃro tathà vitthÃretabbe\ * 1*\ || kÃyassa bhedà uddhaæ jÅvi- tapariyÃdÃnà idheva sabbavedayitÃni anabhinanditÃni sÅti- bhavissantÅti pajÃnÃti || || 12 SeyyathÃpi bhikkhave telam paÂicca vaÂÂim paÂicca telappadÅpo jhÃyeyya- || || -sÅtÅbhavissantÅti pajÃnÃtÅti || || # SN_4,36(2).9 (9) Anicca# 3 Tisso imà bhikkhave vedanà aniccà saÇkhatà paÂicca samuppannà khayadhammà vayadhammà virÃgadhammà nirodhadhammà || || 4 Katamà tisso || || Sukhà vedanà dukkhà vedanà aduk- khamasukhà vedanà || || 5 Imà kho bhikkhave tisso vedanà aniccà saÇkhatà paÂiccasamuppannà khayadhammà vayadhammà virÃga- dhammà nirodhadhammÃti || || \ -------------------------------------------------------------------------- 1 This phrase is not to be found in S1-3 which are much more complete \ # [page 215]# % XXXVI. 10. 9] PATHAMASAGùTHAVAGGO 215% # SN_4,36(2).10 (10) PhassamÆlaka# 3 Tisso imà bhikkhave vedanà phassajà phassamÆlakà phassanidÃnà phassapaccayà || || 4 Katamà tisso || || Sukhà vedanà dukkhà vedanà aduk- khamasukhà vedanà || || 5 Sukhavedaniyam bhikkhave phassam paÂicca uppaj- jati sukhà vedanà || tasseva sukhavedaniyassa phassassa\ * 1*\ nirodhà yaæ tajjaæ vedayitaæ sukhavedaniyam phassam paÂicca uppannà sukhà vedanà sà nirujjhati || sà vÆpasam- mati\ * 2*\ || || 6 Dukkhavedaniyam bhikkhave phassam paÂicca uppaj- jati dukkhà vedanà || tasseva dukkhavedaniyassa phassassa nirodhà yaæ tajjaæ vedayitam\ * 3*\ dukkhavedaniyam phas- sam paÂicca uppannà dukkhà vedanà sà nirujjhati || sà vÆ- pasammati || || 7 Adukkhamasukkhavedaniyam bhikkhave phassam pa- Âicca uppajjati adukkhamasukhà vedanà || tasseva aduk- khamasukhavedaniyassa phassassa nirodhà yaæ tajjam vedayitam adukkhamasukhavedaniyam phassam paÂicca uppannà adukkhamasukhà vedanà sa nirujjhati sà vÆpasam- mati || || 8 SeyyathÃpi bhikkhave dvinnaæ kaÂÂhÃnaæ saÇghaÂÂa- nasamodhÃnÃ\ * 4*\ usmà jÃyati tejo abhinibbattati || tesaæ yeva kaÂÂhÃnam nÃnÃbhÃvà vinikkhepà yà tajjà usmà sà niruj- jhati sà vÆpasammati || || 9 Evam eva kho bhikkhave imà tisso vedanà phassajà phassamÆlakà phassanidÃnà phassapaccayà tajjam phassam paÂicca tajjà tajjà vedanà uppajjanti || tajjassa tajjassa phas- sassa nirodhà tajjà tajjà vedanà nirujjhantÅti\ * 5*\ || || \ -------------------------------------------------------------------------- 1 S1-3 phassa 2 B1-2 vÆpasamati always 3 The sequel till the next tajjaæ vedayitam is missing in S1-3 by mistake, I think, not for abridgment 4 B1 saÇghattÃtassasamodhÃnà 5 So S1-3 (although S3 do not repeat the last tajjÃ); B1-2 have -tajjamphassampaÂicca tajjà vedanà uppajjati || tajjassaphassassanirodhà tajjà vedanà nirujjhatÅti \ # [page 216]# % 216 VEDANù-SAõYUTTAM [XXXVI. 11. 2% VedanÃsaæyuttassa pathamakasagÃthÃvaggo\ * 1*\ || || TassuddÃnaæ\ * 2*\ || || SamÃdhi SukhÃya\ * 3*\ PahÃnena || PÃtÃlaæ\ * 4*\ DaÂÂhabbena || Sallatthena ca Gela¤¤Ãm\ * 5*\ || Anicca\ * 6*\ PhassamÆlakà ti || || # CHAPTER II RAHOGATAVAGGO DUTIYO# # SN_4,36(2).11 (1) Rahogataka# 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupa- saÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdi || || 3 Ekam antam nisinno kho so bhikkhu Bhagavantam etad avoca || || Idha mayham bhante rahogatassa paÂisal- lÅnassa evam cetaso parivitakko udapÃdi || || Tisso vedanà vuttà Bhagavatà sukhà vedanà dukkhà vedanà adukkhama- sukhà vedanà || imà tisso vedanà vuttà Bhagavatà || || Vut- taæ kho panetam Bhagavatà Yaæ ki¤ci vedayitaæ taæ dukkhasmin ti || kiæ nu kho etam Bhagavatà sandhÃya bhÃsitaæ Yaæ ki¤ci vedayitaæ taæ dukkhasminti || || 4 SÃdhu sÃdhu bhikkhu || tisso imà bhikkhu vedanà vuttà mayà sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà imà tisso vedanà vuttà mayà || || Vuttaæ kho pane- tam bhikkhu mayà Yaæ ki¤ci vedayitaæ\ * 7*\ taæ dukkhasmin ti || taæ kho panetam bhikkhu mayà saÇkhÃrÃnaæ yeva aniccataæ sandhÃya bhÃsitaæ Yaæ ki¤ci vedayitaæ taæ dukkhasmin ti || taæ kho\ * 8*\ panetam bhikkhu mayà saÇkhÃ- rÃnaæ yeva\ * 9*\ khayadhammataæ vayadhammataæ virÃga- \ -------------------------------------------------------------------------- 1 S1-3 sagÃthavasaggosattamo driven back to the end 2 S1-3 tatruddÃnam 3 S1-3 sukhapa 4 S1-3 pÃtallam 5 S1-3 sallaæ gila¤¤o 6 S3 aïiccÃ; B2 aniccaæ 7 Sabbaæ is inserted here by S1-3 (added in S3 between the lines) 8 Missing in S1-3 9 Missing in B1 \ # [page 217]# % XXXVI. 11. 7] RAHOGATAVAGGO DUTIYO 217% dhammataæ nirodhadhammataæ vipariïÃmadhammataæ\ * 1*\ sandhÃya bhÃsitaæ Yaæ ki¤ci vedÃyitaæ taæ dukkhas- min ti\ * 1*\ || || 5 Atha kho pana bhikkhu mayà anupubbaæ saÇkhÃrÃ- naæ nirodho akkhÃto || pathamaæ jhÃnaæ samÃpannassa vÃcà niruddhà hoti || dutiyaæ jhÃnaæ samÃpannassa vitak- kavicÃrà niruddhà honti || tatiyaæ jhÃnaæ samÃpannassa pÅti niruddhà hoti || catutthaæ jhÃnaæ samÃpannassa assÃ- sapassÃsà niruddhà honti || || ùkÃsÃna¤cÃyatanaæ samÃ- pannassa rÆpasa¤¤Ã niruddhà hoti || vi¤¤Ãïa¤cÃyatanaæ samÃpannassa ÃkÃsÃna¤cÃyatanasa¤¤Ã niruddhà hoti || Ãki¤ca¤¤Ãyatanaæ samÃpannassa vi¤¤Ãïa¤cÃyatanasa¤¤Ã niruddhà hoti || nevasa¤¤ÃnÃsa¤¤Ãyatanam samÃpannassa Ãki¤ca¤¤Ãyatanasa¤¤Ã niruddhà hoti || || Sa¤¤Ãvedayita- nirodhaæ samÃpannassa sa¤¤Ã ca vedanà ca niruddhà honti || || KhÅïÃsavassa bhikkhuno rÃgo niruddho hoti || doso niruddho hoti || moho niruddho hoti || || 6 Atha kho bhikkhu mayà anupubbasaÇkhÃrÃnaæ\ * 2*\ vÆpa- samo akkhÃto || pathamaæ jhÃnam samÃpannassa vÃcà vÆpasantà hoti || dutiyam jhÃnaæ samÃpannassa vitakkavi- cÃrà vÆpasantà honti || la || sa¤¤Ãvedayitanirodhaæ samÃpan- nassa sa¤¤Ã ca vedanà cà vÆpasantà honti || || KhÅnÃsa- vassa bhikkhuno rÃgo vÆpasanto hoti || doso vÆpasanto || moho vÆpasanto hoti || || 7 Cha yimà bhikkhu passaddhiyo || pathamaæ jhÃnaæ samÃpannassa vÃcà paÂippassaddhà hoti || dutiyaæ jhÃnaæ samÃpannassa vitakkavicÃrà paÂippassaddhà honti || tatiyaæ jhÃnaæ samÃpannassa pÅti paÂippassaddhà hoti || catut- thaæ jhÃnam samÃpannassa assÃsapassÃsà paÂippassaddhà \ -------------------------------------------------------------------------- 1 Instead of this S1-3 have (from yeva) khayadhammÃnaæ sandhÃya bhÃsitaæ yaæ ki¤ci vedayitaæ taæ dukkhasminti taæ kho panetaæ bhikkhu mayà saÇkhÃrÃnam yeva vayadhammÃnaæ sandhÃya bhÃsitaæ yaæ ki¤ci vedayitaæ taæ dukkhasminti taæ kho panetaæ bhikkhu mayà saÇkharÃna¤¤eva viparinÃmÃdhammaæ (S1 parinÃma-) sandhÃya bhÃsitaæ yaæ ki¤ci vedayitaæ taæ dukkhasminti 2 S1-3 anupubbaæ \ # [page 218]# % 218 VEDANù-SAõYUTTAM [XXXVI. 12. 3% honti || sa¤¤Ãvedayitanirodhaæ samÃpannassa sa¤¤a ca vedanà ca paÂippassaddhà honti || || KhÅnÃsavassa bhik- khuno rÃgo paÂippassaddho hoti || doso paÂippassaddho hoti || moho paÂippassaddho hoti || || # SN_4,36(2).12 (2) ùkÃsam1# 3 SeyyathÃpi bhikkhave ÃkÃse vividhà vÃtà vÃyanti || puratthimà pi vÃtà vÃyanti || pacchimà pi vÃtà vÃyanti || uttarà pi vÃtà vÃyanti || dakkhiïà pi vÃtà vÃyantà || sarajà pi vÃtà vÃyanti || arajà pi vÃtà vÃyanti || sÅtà pi vÃtà vÃyanti || uïhà pi vÃtà vÃyanti || parittà pi vÃtà vÃyanti || adhimattÃpi vÃtà vÃyanti || || Evam eva kho bhikkhave imasmiæ kÃyasmiæ vividhà vedanà uppajjanti || sukhÃ\ * 1*\ pi vedanà uppajjanti\ * 2*\ || dukkhÃ\ * 3*\ pi vedanà uppajjanti || adukkhama- sukhà pi vedanà uppajjantÅti \ * 4*\ YathÃpi vÃtà akÃse || vÃyanti vividhà puthu || puratthimà pacchimà cÃpi || uttarà atha dakkhiïà ||1 || Sarajà arajÃvÃpi || sÅtà uïhà ca ekadà || adhimattà parittà ca || puthu\ * 4*\ vÃyanti\ * 5*\ mÃlutÃ\ * 6*\ ||\ * 2*\ || tathevimasmim pi kÃyasmiæ || samuppajjati vedanà || sukhadukkhasamuppatti || adukkhamasukkhà ca yà ||\ * 3*\ || Yato ca bhikkhu ÃtÃpi || sampaja¤o nirÆpadhi\ * 7*\ || tato so\ * 8*\ vedanà sabbà || parijÃnÃti paï¬ito ||\ * 4*\ || So vedanà pari¤¤Ãya diÂÂhe\ * 9*\ dhamme anÃsavo || kÃyassa bhedà dhammaÂÂho || saÇkhyaæ nopeti\ * 10*\ ve- dagÆti ||\ * 5*\ || \ -------------------------------------------------------------------------- 1 S1-3 dukkhà 2 B1-2 uppajjati always 3 S1-3 sukhà 4 B1 puthÆ 5 B2 pavÃyanti 6 S1 mÃluto 7 S1-3 sampaja¤¤aæ na ri¤cÃti 8 S1-3 ca 9 B2 diÂÂheva; S3 diÂÂha 10 S1-3 saækhaæ na upeti \ # [page 219]# % XXXVI. 15. 3] RAHOGATAVAGGO DUTIYO 219% # SN_4,36(2).13 (3) ùkÃsam2# 3 SeyyathÃpi bhikkhave ÃkÃse vividhà vÃtà vÃyanti puratthimà pi vÃtà vÃyanti || pe || adhimattà pi vÃtà vÃyanti || || Evam eva kho bhikkhave imasmiæ kÃyasmiæ vividhà veda nà uppajjanti\ * 1*\ || sukhà pi vedanà uppajjanti || dukkhà pi vedanà uppajjanti || adukkhamasukhà pi vedanà uppaj- jantÅti || || # SN_4,36(2).14 (4) ùgÃram# 3 SeyyathÃpi bhikkhave ÃgantukÃgÃram || || Tattha pu- ratthimÃya disÃya Ãgantvà vÃsaæ kappenti || pacchimÃya disÃya Ãgantvà vÃsaæ kappenti || uttarÃya pi disÃya Ãgantvà vÃsaæ kappenti || dakkhiïÃya pi disÃya vÃsaæ kappenti || || Khattiyà pi Ãgantvà vÃsam kappenti || brÃhmaïà pi Ãgantvà vÃsam kappenti || vessà pi Ãgantvà vÃsaæ kappenti || suddà pi Ãgantvà vÃsaæ kappenti || || Evam eva kho bhikkhave imasmiæ kÃyasmiæ vividhà vedanà uppajjanti || sukhà pi vedanà uppajanti\ * 2*\ || dukkhà pi vedanà uppajjanti || aduk- khamasukhà pi vedanà uppajjanti || || 4 SÃmisà pi sukhà vedanà uppajjanti || sÃmisà pi dukkhà vedanà uppajjanti || sÃmisà pi adukkhamasukhà vedanà uppajjanti || nirÃmisà pi sukhà vedanà uppajjati || nirÃmisà pi dukkhà vedanà uppajjanti || nirÃmisà pi adukkhama- sukhà vedanà uppajjantÅti\ * 3*\ || || # SN_4,36(2).15 (5) Santakam1# 2 Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇ- kami || pe || 3 Ekam antaæ nisinno kho Ãyasmà ùnando Bhaga- vantaæ etad avoca || || Katamà nu kho bhante vedanà || katamo vedanÃsamudayo || katamo vedanÃnirodho || katamà \ -------------------------------------------------------------------------- 1 B1-2 uppajjati always 2 B1-2 uppajjati, as before, here and further on 3 In this paragraph S1-3 intermingle sÃmisà nirÃmisà in this manner: sÃmisà pi sukhÃ- || nirÃmisà pi sukhÃ- || samisà pi dukkhÃ- || nirÃmisà pi dukkhÃ- etc. \ # [page 220]# % 220 VEDANù-SAõYUTTAM [XXXVI. 15. 4% vedanÃnirodhagÃminÅpaÂipadà || ko vedanÃya assÃdo || ko ÃdÅnavo || kiæ nissaraïanti || || 4 Tisso imà ùnanda vedanà || sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà imà vuccanti ùnanda vedanà || || Phassasamudayà vedanÃsamudayo phassa- nirodhà vedanÃnirodho || || Ayam eva ariyo aÂÂhaÇgiko maggo vedanÃnirodhagÃminÅ patipadà || seyyathÅdaæ sam- mÃdiÂÂhi || pe || sammÃsamÃdhi || || Yaæ vedanaæ paticca uppajjati sukhaæ somanassam ayam vedanÃya assÃdo || || Yà vedanà aniccà dukkhà vipariïÃmadhammà ayaæ veda- nÃya ÃdÅnavo || || Yo vedanÃya chandarÃgavinayo chandarÃ- gappahÃnam idaæ vedanÃya nissaraïaæ || || 5 Atha kho panÃnanda mayà anupubbasaÇkhÃrÃnaæ\ * 1*\ nirodho akkhÃto || || Pathamaæ jhÃnam samÃpannassa vÃcà niruddhà hoti || pe || sa¤¤Ãvedayitanirodhaæ\ * 2*\ samÃ- pannassa sa¤¤Ã ca vedanà ca niruddhà honti || || KhÅïÃ- savassa bhikkhuno rÃgo niruddho hoti || doso niruddho hoti || moho niruddho hoti || || 6 Atha kho panÃnanda mayà anupubbaæ saÇkhÃrÃnam vÆpasamo akkhÃto || || Pathamaæ jhÃnam samÃpannassa vÃcà vÆpasantà hoti || pe || sa¤¤Ãvedayitanirodhaæ samÃ- pannassa sa¤¤Ã ca vedanà ca vÆpasantà honti || || KhÅïÃ- savassa bhikkhuno rÃgo vÆpasanto hoti || doso vÆpasanto || moho vÆpasanto hoti || || 7 Atha kho panÃnanda mayà anupubbaæ saÇkhÃrÃnaæ passaddhi\ * 3*\ akkhÃtà || || Pathamaæ jhÃnaæ samÃpannassa vÃcà paÂippassaddhà hoti || la || ÃkÃsÃna¤cÃyatanaæ samÃpannassa rÆpasa¤¤Ã paÂippassaddhà hoti || vi¤- ¤Ãïa¤cÃyatanaæ samÃpannassa ÃkÃsÃna¤cÃyatanasa¤¤Ã paÂippassaddhà hoti || Ãki¤ca¤¤Ãyatanaæ samÃpannassa vi¤¤Ãïa¤cÃyatanasa¤¤Ã paÂippassaddhà hoti\ * 4*\ || neva- sa¤¤ÃnÃsa¤¤Ãyatanaæ samÃpannassa Ãki¤ca¤¤Ãyatana- sa¤¤Ã paÂippassaddhà hoti || sa¤¤ÃvedayitÃnirodhaæ samÃ- pannassa sa¤¤Ã ca vedanà ca paÂippassaddhà || honti || || \ -------------------------------------------------------------------------- 1 S1-3 anupubbaæ- as before and further on 2 S1-3 nirodha (æ being erased in S3) here only 3 B1-2 paÂipassaddhi 4 This phrase is missing in S1-3 \ # [page 221]# % XXXVI. 17. 3] RAHOGATAVAGGO DUTIYO 221% KhÅïÃsavassa bhikkhuno rÃgo paÂippassaddho hoti || doso paÂippassaddho hoti || moho paÂippassaddho hotÅti || || # SN_4,36(2).16 (6) Santakam2# 2 Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇ- kami || pe || || 3 Ekam antaæ nisinnaæ kho Ãyasmantam ùnandam Bhagavà etad avoca || || Katamà nu kho vedanà || katamo vedanÃnirodho || katamà vedanÃnirodhagÃminÅ paÂipadà || ko vedanÃya assÃdo || ko\ * 1*\ Ãdinavo || kim\ * 1*\ nissaraïan ti || 4 BhagavaæmÆlakà no bhante dhammà Bhagavan- nettikà BhagavaæpaÂisaraïà || sÃdhu bhante Bhagavan- ta¤¤eva\ * 2*\ paÂibhÃtu etassa bhÃsitassa attho || Bhagavato sutvà bhikkhÆ dhÃressantÅti || || Tena hi ùnanda suïohi sÃdhukam manasi karohi bhÃsissÃmÅti || || Evam bhante ti kho Ãyasmà ùnando paccassosi || || 5-8 Bhagavà etad avoca || || Tisso imà ùnanda vedanà || sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà vuccanti ùnanda vedanà || la || phassasamudayo || la\ * 3*\ || khÅïÃsavassa bhikkhuno rÃgo paÂippassaddho hoti || doso paÂippassaddho hoti || moho paÂippassaddho hotÅti || || # SN_4,36(2).17 (7) AÂÂhaka1# 2 Atha kho sambahulà bhikkhÆ yena Bhagavà tenu- pasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || || 3 Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || Katamà nu kho bhante vedanà || katamo vedanÃsamudayo\ * 4*\ || katamo vedanÃnirodho || katamà niro- dhagÃminÅ paÂipadà || ko vedanÃya assÃdo || ko ÃdÅnavo || kiæ nissaraïan ti || || \ -------------------------------------------------------------------------- 1 B1-2 insert vedanÃya 2 S1-3 Bhagavantaæyeva 3 Much more complete in S1-3; the text is a mere repetition of 4-7 in the preceding sutta 4 S1-3 vedanÃya always; S1 adds here katamà vedanà samudayagÃminÅ paÂipadà \ # [page 222]# % 222 VEDANù-SAõYUTTAM [XXXVI. 17. 4% 4 Tisso imà bhikkhave vedanà || sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà vuccanti bhikkhave vedanà || PhassasamudayÃ\ * 1*\ vedanÃsamudayo\ * 2*\ || phassani- rodhÃ\ * 1*\ vedanÃnirodho || ayam eva ariyo atthaÇgiko maggo vedanÃnirodhagÃminÅ paÂipadà || seyyathÅdaæ sammÃdiÂÂhi || pe || sammÃsamÃdhi || || Yaæ vedanam paÂicca uppajjati sukhaæ somanassaæ ayaæ vedanÃya assÃdo || Yà vedanà aniccà dukkhÃ\ * 3*\ vipariïÃmadhammà ayaæ vedanÃya ÃdÅnavo || Yo vedanÃya chandarÃgavinayo chandarÃga- pahÃnaæ || idaæ vedanÃya nissaraïaæ || || 5 Atha kho pana bhikkhave mayà anupubbasaÇkhÃrÃnam nirodho akkhÃto || || Pathamaæ jhÃnam samÃpannassa vÃcà niruddhà hoti || pe || || KhÅnÃsavassa bhikkhuno rÃgo niruddho hoti || doso niruddho hoti || moho niruddho hoti || || 6 Atha kho pana bhikkhave mayà anupubbasaÇkhÃrÃ- naæ vÆpasamo akkhÃto || pathamajhÃnaæ samÃpannassa vÃcà vÆpasantà hoti || la || || KhÅïÃsavassa bhikkhuno rÃgo vÆpasanto hoti || doso vÆpasanto hoti || moho vÆpasanto hoti || || 7 Chayimà bhikkhave passaddhiyo || || PathamaæjhÃnaæ samÃpannassa vÃcà paÂippassaddhà hoti || dutiyaæ jhÃnaæ samÃpannassa vitakkavicÃrà paÂippassaddhà honti || tati- yaæ jhÃnaæ samÃpannassa pÅti paÂippassaddhà hoti || catutthaæ jhÃnaæ samÃpannassa assÃsapassÃsà patip- passaddhà honti || || Sa¤¤Ãvedayitanirodhaæ samÃpannassa sa¤¤Ã ca vedanà ca paÂippassaddhà honti || || KhÅïÃsavassa bhikkhuno rÃgo paÂippassaddho hoti || doso paÂippassaddho hoti || moho paÂippassaddho hoti || || # SN_4,36(2).18 (8) AÂÂhaka2# 2 Atha kho sambahulà bhikkhÆ yena Bhagavà tenupasaÇ- kamiæsu || pe || || \ -------------------------------------------------------------------------- 1 B2 samphassa- 2 S1-3 insert taïhà vedanÃsamudayagÃminÅ paÂipadà 3 S1-3 -yà instead of dukkhà \ # [page 223]# % XXXVI. 19. 5] RAHOGATAVAGGO TATIYO 223% 3 Ekam antaæ nisinno\ * 1*\ kho te\ * 2*\ bhikkhÆ Bhagavà etad avoca || || Katamà nu kho bhikkhave vedanà || Katamo vedanÃsamudayo || Katamo vedanÃnirodho || Katamà vedanÃnirodhagÃminÅ paÂipadà || Ko vedanÃya assÃdo || Ko Ãdinavo || Kiæ nissaraïanti || 4 BhagavammÆlakà no bhante dhammà || la || || 5-8 Tisso imà bhikkhave vedanà || sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà vuccanti bhikkhave vedanà || phassasamudayà vedanÃsamudayo || || Yathà purimasuttante tathà vitthÃretabbo\ * 3*\ || || # SN_4,36(2).19 (9) Pa¤cakaÇgo# 2 Atha kho Pa¤cakaÇgo thapati yenÃyasmà UdÃyÅ tenupasaÇkami || upasaÇkamitvà Ãyasmantam UdÃyim abhivÃdetvà ekam antam nisÅdi || || 3 Ekam antaæ nisinno kho Pa¤cakaÇgo thapati Ãyas- mantam UdÃyim etad avoca || || Kati nu kho bhante UdÃyi vedanà vuttà Bhagavatà ti || || Tisso kho thapati\ * 4*\ vedanà vuttà Bhagavatà sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imÃ\ * 5*\ kho thapati\ * 4*\ vedanà vuttà Bhagavatà ti || || 4 Evaæ vutte Pa¤cakaÇgo thapati Ãyasmantam UdÃyim etad avoca || Na kho bhante UdÃyÅ tisso vedanà vuttà Bhagavatà || dve vedanà vuttà Bhagavatà sukhà vedanà dukkhà vedanà || yÃyam bhante adukkhamasukhà vedanà santasmim esà païÅte sukhe\ * 6*\ vuttà Bhagavatà ti || || 5 Dutiyam pi kho Ãyasmà UdÃyÅ Pa¤cakaÇgam thapatim etad avoca || Na kho thapati\ * 4*\ dve vedanà vuttà Bhagavatà || tisso vedanà vuttà Bhagavatà sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà tisso vedanÃ\ * 7*\ vuttà Bhaga- vatà ti || || Dutiyam pi kho\ * 8*\ Pa¤cakaÇgo thapati Ãyasmantam \ -------------------------------------------------------------------------- 1 So all the MSS. 2 S1-3 he 3 S1-3 yathÃpurimaæ suttantaæ evaæ vitthÃretabbaæ --pe-- 4 S1-3 gahapati 5 S1-3 imaæ 6 S1-3 païÅtesu 7 S1-3 omit imà tisso vedanà 8 Missing in S1-3 \ # [page 224]# % 224 VEDANù-SAõYUTTAM [XXXVI. 19. 6% UdÃyim etad avoca || Na kho bhante UdÃyi tisso vedanà vuttà Bhagavatà || dve vedanà vuttà Bhagavatà sukhà vedanà dukkhà vedanà || yÃyam bhante adukkhamasukhà vedanà santasmiæ esà païÅte sukhe\ * 1*\ vuttà Bhagavatà ti || || 6 Tatiyam pi kho Ãyasmà UdÃyÅ Pa¤cakaÇgaæ thapatim etad avoca || Na kho thapati\ * 2*\ dve vedanà vuttà Bhagavatà || tisso vedanà vuttà Bhagavatà sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà tisso vedanà vuttà Bhaga- vatà ti || || Tatiyam pi kho Pa¤cakaÇgo thapati Ãyasmantam UdÃyim etad avoca Na kho bhante UdÃyi tisso vedanà vuttà Bhagavatà || dve vedanà vuttà Bhagavatà sukhà ve- danà dukkhà vedanà || yÃyam bhante adukkhamasukhà vedanà santasmiæ esà païÅte sukhe vuttà Bhagavatà ti || || Neva kho asakkhi\ * 3*\ Ãyasmà UdÃyÅ Pa¤cakaÇgaæ thapatim sa¤¤Ãpetuæ || na panÃsakkhi\ * 4*\ Pa¤cakaÇgo thapati Ãyas- mantam UdÃyiæ sa¤¤Ãpetuæ || || 7 Assosi kho Ãyasmà ùnando Ãyasmato UdÃyissa Pa¤ca- kaÇgena thapatinà saddhim imaæ kathÃsallÃpaæ || || 8 Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho Ãyasmà ùnando yÃvatako Ãyasmato UdÃyissa Pa¤ca- kaÇgena thapatinà saddhim ahosi kathÃsallÃpo\ * 5*\ tam pi sabbam Bhagavato Ãrocesi || || 9 Santam eva\ * 6*\ kho ùnanda pariyÃyaæ Pa¤cakaÇgo thapati UdÃyissa bhikkhuno nÃbbhanumodi || santaæ ca panÃnanda pariyÃyam UdÃyÅ bhikkhu Pa¤cakaÇgassa thapatino nÃbbhanumodi || || Dve pi mayà ùnanda vedanà vuttà pariyÃyena || tisso pi mayà vedanà vuttà pariyÃyena || pa¤ca pi mayà vedanà vuttà pariyÃyena || cha pi mayà vedanà vuttà pariyÃyena || aÂÂharasà pi mayà vedanà vuttà pariyÃyena || chattiæsà pi mayà vedanà vuttà pariyÃyena || \ -------------------------------------------------------------------------- 1 S1-3 païÅtesu kho here and further on 2 S1-3 gahapati 3 B1 neva asakkhi; B2 nevasakkhi 4 S1-3 pana asakkhi 5 S3 kathà allÃpo 6 S1-3 santaæyeva \ # [page 225]# % XXXVI. 19. 12] RAHOGATAVAGGO DUTIYO 225% aÂÂhasatam pi mayà vedanà vuttà pariyÃyena ||\ * 1*\ Evam pariyÃyadesito ùnanda mayà dhammo\ * 2*\ || || 10 Evam pariyÃyadesite\ * 3*\ kho ùnanda mayà dhamme ye a¤¤ama¤¤assa subhÃsitaæ sulapitaæ na samanuma¤¤is- santi na samanujÃnissanti na samanumodissanti || tesam etam pÃÂikaÇkham bhaï¬anajÃtà kalahajÃtà vivÃdÃpannà a¤¤ama¤¤am mukhasattÅhi vitudantà viharissanti || || Evam pariyÃyadesito\ * 4*\ mayà dhammo || evam pariyÃyadesite kho ùnanda mayà dhamme ye a¤¤ama¤¤assa subhÃsitaæ sulapitaæ samanuma¤¤issanti samanujÃnissanti samanu- modissanti || tesam etam pÃÂikaÇkhaæ samaggà sammoda- mÃnà avivadamÃnà khÅrodakÅbhÆtÃ\ * 5*\ a¤¤ama¤¤am piyacak- khÆhi sampassantà viharissanti || || 11 Pa¤cime ùnanda kÃmaguïà || Katamà pa¤ca || || Cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà pÅyarÆpà kÃmÆ- pasaæhità rajanÅya || la || KÃyavi¤¤eyyà poÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || ime kho ùnanda pa¤cakÃmaguïà || || Yaæ kho ùnanda ime pa¤ca kÃmaguïe paÂicca uppajjati sukhaæ somanassaæ || idam vuccati kÃmasukhaæ || || 12 Ye kho ùnanda evaæ vadeyyuæ || Etam paramaæ sattÃ\ * 6*\ sukhaæ somanassam {paÂisaævedentÅ} ti || idaæ nesÃ- ham nÃnujÃnÃmi || taæ kissa hetu || || AtthÃnanda etamhà sukhà a¤¤aæ sukham abhikkantatara¤ca\ * 7*\ païÅtatara¤ca || kataæ\ * 8*\ cÃnanda etamhà sukhà a¤¤aæ sukham abhik- kantataraæ ca païÅtatara¤ca || || IdhÃnanda bhikkhu vivic- ceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savi- cÃraæ vivekajaæ pÅtisukhaæ pathamaæ jhÃnam upasam- pajja viharati || idaæ kho ùnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅtataraæ ca || || \ -------------------------------------------------------------------------- 1 So B1-2; S1-3 aÂÂhasatam pi mayà vedanÃsataæ vuttam pariyÃyena 2 This phrase is omitted by S1; S3 has instead of it: tisso pi mayà vedanà vuttà 3 S1-3 pariyÃyenadesite 4 B1-2 insert kho ùnanda 5 S1 khirodanÅ 6 B1-2 santam always 7 S1-3 -ceva instead of ca 8 S1-3 katamà \ # [page 226]# % 226 VEDANù-SAõYUTTAM [XXXVI. 19. 13% 13 Ye kho ùnanda evaæ vadeyyuæ || Etam paramaæ sattà sukhaæ somanassam {paÂisaævedentÅti} || idaæ nesÃ- haæ nÃnujÃnÃmi || taæ kissa hetu || || AtthÃnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅtatara¤ca || katama¤cÃnanda etamhà sukhà a¤¤aæ sukham abhikkan- tataraæ ca panÅtataraæ ca || || IdhÃnanda bhikkhu vitakka- vicÃrÃnaæ vÆpasamà ajjhattaæ sampasÃdanaæ cetaso eko- dibhÃvam avitakkam avicÃraæ samÃdhijaæ pÅtisukham dutiyaæ jhÃnam upasampajja viharati || idaæ kho ùnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅta- taraæ ca || || 14 Ye kho ùnanda evaæ vadeyyuæ || Etam paramaæ sattà sukhaæ somanassam {paÂisaævedentÅ} ti || idaæ nesÃ- haæ nÃnujÃnÃmi || taæ kissa hetu || atthÃnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅtataraæ ca || katamaæ cÃnanda etamhà sukhà a¤¤aæ sukham abhik- kantataraæ ca païÅtataraæ ca || || IdhÃnanda bhikkhu pÅtiyà ca virÃgà upekhako ca viharati sato ca sampajÃno sukhaæ ca kÃyena {paÂisaævedeti}\ * 1*\ || yantam ariyà Ãcik- khanti upekhako satimà sukhavihÃrÅti || tatiyaæ jhÃnam upasampajja viharati || idaæ kho ùnanda etamhà sukhà a¤¤am sukham abhikkantataraæ ca païÅtataraæ ca || 15 Ye kho ùnanda evam vadeyyuæ || Etam paramaæ sattà sukham somanassam {paÂisaævedetÅti} || idaæ nesÃ- haæ nÃnujÃnÃmi || taæ kissa hetu || atthÃnanda etamhà sukhà a¤¤aæ sukham abhikkantataram ca païÅtataraæ ca || katama¤\ * 2*\ cÃnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅtataran ca || || IdhÃnanda bhikkhu sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva soma- nassadomanassÃnam atthagamà adukkhamasukham upe- khÃsatipÃrisuddhiæ catutthaæ jhÃnam upasampajja viha- rati || idam ùnanda etamhà sukhà a¤¤aæ sukham abhik- kantataraæ ca païÅtataraæ ca\ * 3*\ || || 16 Ye kho ùnanda evaæ vadeyyuæ || Etam paramaæ sattà sukhaæ somanassam paÂisaævedentÅti idaæ nesÃhaæ \ -------------------------------------------------------------------------- 1 S1 patisaævedi; S3 -vediyati 2 S1-3 katamà 3 S1-3 inserts here -pe- \ # [page 227]# % XXXVI. 19. 19] RAHOGATAVAGGO DUTIYO 227% nÃnujÃnÃmi || taæ kissa hetu || atthÃnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅtataraæ ca || kata- maæ\ * 1*\ cÃnanda etamhà sukhà a¤¤am sukham abhikkanta- taraæ ca païÅtataraæ ca || || IdhÃnanda bhikkhu sabbaso rÆpasa¤¤Ãnaæ samatikkamà paÂighasa¤¤Ãnam atthagamà nÃnattasa¤¤Ãnam amanasikarà Anatto\ * 2*\ ÃkÃso ti ÃkÃsÃna¤- cÃyatanam upasampajja viharati || idaæ kho ùnanda etam- hà sukhà || pe || || 17 Ye ca kho ùnanda evaæ vadeyyuæ || Etaæ paramaæ sattà sukhaæ somanassam {paÂisaævedentÅti} || idaæ\ * 3*\ nesÃ- haæ nÃnujÃnÃmi || taæ kissa hetu || atthÃnanda etamhà sukhà || pe || katama¤\ * 4*\ cÃnanda etamhà sukhà a¤¤aæ su- khaæ || pe || IdhÃnanda bhikkhu sabbaso ÃkÃsÃnÃna¤cÃyatanaæ samatikkamma Anattam\ * 5*\ vi¤¤Ãïanti vi¤¤Ãïa¤cÃyatanam upasampajja viharati || idaæ kho ùnanda etamhà sukhà || pe || || 18 Ye kho ùnanda evaæ vadeyyuæ || Etam paramam sattà sukhaæ somanassam paÂisaævedentÅti || idaæ nesÃ- ham nÃnujÃnÃmi || taæ kissa hetu || atthÃnanda etamhà sukhà || pe || katamaæ cÃnanda etamhà sukhà a¤¤aæ su- khaæ || || IdhÃnanda bhikkhu sabbaso vi¤¤Ãïa¤cÃyatanaæ samatikkamma Natthi ki¤cÅti Ãki¤ca¤¤Ãyatanam upasam- pajja viharati || idaæ kho ùnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅtatara¤ca || || 19 Ye kho ùnanda evaæ vadeyyuæ || Etam paramaæ\ * 6*\ sattà sukhaæ somanassam paÂisaævedentÅti || idaæ nesÃ- haæ nÃnujÃnÃmi || taæ kissa hetu || atthÃnanda etamhà sukhà || pe || katamaæ\ * 7*\ cÃnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅtataraæ ca || || IdhÃnanda bhikkhu sabbaso Ãki¤ca¤¤Ãyatanaæ samatikkamma neva- sa¤¤ÃnÃsa¤¤Ãyatanaæ upasampajja viharati || idaæ kho \ -------------------------------------------------------------------------- 1 S1-3 katamà 2 B1-2 ananto; S1-3 anatto (which might be ananto, but seems rather to be anatto) 3 Missing in S1-3 4 S1-3 katamà 5 B1-2 anantam (see note 2) 6 S1-3 etaparamà 7 S3 katamÃ; S1 katama \ # [page 228]# % 228 VEDANù-SAõYUTTAM [XXXVI. 19. 20% ùnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païitataraæ ca || || 20 Ye ca kho ùnanda evaæ vadeyyuæ || Etam paramaæ sattà sukhaæ somanassam paÂisaævedentÅti || idaæ nesÃhaæ nÃnujÃnÃmi || taæ kissa hetu || atthÃnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païÅtatara¤ ca || || Katamaæ\ * 1*\ cÃnanda etamhà sukhà a¤¤aæ sukham abhik- kantataraæ ca païÅtataraæ ca || || IdhÃnanda bhikkhu sabbaso nevasa¤¤ÃnÃsa¤¤Ãyatanaæ samatikkamma sa¤¤Ã- vedayitanirodham upasampajja viharati || idaæ kho ùnanda etamhà sukhà a¤¤aæ sukham abhikkantataraæ ca païita- taraæ ca || || 21 èhÃnaæ kho panetam ùnanda vijjati yam a¤¤atit- thiyà paribbÃjakà evaæ vadeyyuæ || Sa¤¤Ãvedayitaniro- dham Samaïo Gotamo Ãha || taæ ca sukhasmim\ * 2*\ pa¤¤Ãpeti\ * 3*\ tayidam kiæsu tayidam kathaæsÆti || || Evaæ vÃdino ùnanda a¤¤atitthiyà paribbÃjakà evam assu\ * 4*\ vacanÅyà || Na kho Ãvuso Bhagavà sukha¤¤eva vedanaæ sandhÃya sukhasmim pa¤¤Ãpeti || yattha yatthÃvuso sukham upalab- bhati || yaæhi yaæhi\ * 5*\ sukhaæ taæ taæ\ * 6*\ tathÃgato su- khasmim pa¤¤ÃpetÅti || || # SN_4,36(2).20 (10) BhikkhunÃ# 3 Dve pi\ * 7*\ mayà bhikkhave vedanà vuttà pariyÃyena || tisso pi mayà vedanà vuttà pariyÃyena || pa¤ca pi mayà vedanà vuttà pariyÃyena || cha pi mayà vedanà vuttà pari- yÃyena || aÂÂhÃrasà pi mayà vedanà vuttà pariyÃyena || chat- tiæsà pi mayà vedanà vuttà pariyÃyena || aÂÂhasatam pi\ * 7*\ mayà vedanà vuttà pariyÃyena || || 4 Evam pariyÃyadesito bhikkhave mayà dhammo || evam pariyÃyadesite kho bhikkhave mayà dhamme ye a¤¤ama¤- ¤assa subhÃsitaæ sulapitaæ na samanuma¤¤issanti na samanujÃnissanti na samanumodissanti || tesam etam pÃÂi- \ -------------------------------------------------------------------------- 1 S1-3 katamà 2 B2 sukhasminti 3 S1-3 pa¤¤ayati 4 S1-3 assa 5 B1-2 yahiæ yahiæ 6 S1-3 taæ once 7 Missing in S1-3 \ # [page 229]# % XXXVI. 20. 15] RAHOGATAVAGGO DUTIYO 229% kaÇkham\ * 1*\ bhaï¬anajÃtà kalahajÃtà vivÃdÃpannà a¤¤a- ma¤¤am\ * 2*\ mukhasattÅhi vitudantà viharissanti || || Evam pariyÃyadesito bhikkhave mayà dhammo || evam pariyÃya- desite kho bhikkhave mayà dhamme ye a¤¤ama¤¤assa subhÃsitaæ sulapitaæ samanuma¤¤issanti samanujÃnis- santi samanumodissanti || tesam etam pÃÂikaÇkhaæ samaggà samodamÃnà avivadamÃnà khÅrodakÅbhÆtÃ\ * 3*\ a¤- ¤ama¤¤am pÅyacakkhÆhi sampassantÃ\ * 4*\ viharissanti || || 5-14 Pa¤cime bhikkhave kÃmaguïà || la\ * 5*\ || 15 èhÃnaæ kho panetam bhikkhave\ * 6*\ vijjati yam a¤¤Ã- titthiyà paribbÃjakà evam vadeyyuæ || Sa¤¤Ãvedayitaniro- dhaæ Samaïo Gotamo Ãha || taæ ca sukhasmim pa¤¤Ãpeti || tayidaæ kiæsu tayidaæ kathaæsÆti || || Evaæ vÃdino bhik- khave a¤¤atitthiyà paribbÃjakà evam assu vacanÅyà || Na kho Ãvuso Bhagavà sukha¤¤eva\ * 7*\ vedanaæ sandhÃya su- khasmim pa¤¤Ãpeti || Yattha yattha Ãvuso sukham upalab- bhati || yamhi yamhi\ * 8*\ taæ taæ\ * 9*\ tathÃgato sukhasmim pa¤¤ÃpetÅti || || Rahogatavaggo dutiyo\ * 10*\ || TassuddÃnaæ || || Rahogataæ dve\ * 11*\ ùkÃsaæ || AgÃraæ dve ca Santakam || AÂÂhakena ca\ * 12*\ dve vuttà || Pa¤cakaÇgo ca\ * 13*\ Bhikkhunà ti || || \ -------------------------------------------------------------------------- 1 S3 pÃÂikaÇkhà here and further on 2 S1-3 -a¤¤assa 3 B2 khÅrodatÅ- 4 S1-3 sampassamÃnà 5 More complete in S1-3 (see the preceding sutta 11-20) 6 Missing in S1-3 7 S1-3 sukhaæ yeva 8 B1-2 yahiæ yahiæ 9 S1 taæ once; S3 naæ naæ 10 S1-3 sattamo, the whole being drawn back to the end 11 S1-3 rahogata dveva 12 B1 aÂÂhagÃnaæ ca-; B2 aÂÂhakaæ nava 13 S1-3 tha; B2 dha \ # [page 230]# % 230 VEDANù-SAõYUTTAM [XXXVI. 21. 1% # CHAPTER III AèèHASATAPARIYùYA-VAGGO TATIYO# # SN_4,36(2).21 (1) SÅvako# 1 Ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2 Atha kho Moliya-SÅvako\ * 1*\ paribbÃjako yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sam- modi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Moliya-SÅvako paribbÃjako Bhagavantam etad avoca || || Santi\ * 2*\ bho Gotama eke samaïabrÃhmaïà evaævÃdino evaædiÂÂhino || Yam ki¤cÃ- yam purisapuggalo paÂisaævedeti sukhaæ và dukkhaæ và adukkhamasukhaæ và || sabbantam pubbe katahetÆti || || Idha pana\ * 3*\ bhavaæ Gotamo kim ÃhÃti || || 4 PittasamuÂÂhÃnÃni pi kho SÅvaka idhekaccÃni vedayi- tÃni uppajjanti || sÃmam pi kho etaæ SÅvaka\ * 4*\ veditabbaæ yathà pittasamuÂÂhÃnÃni pi idhekaccÃni vedayitÃni uppaj- janti || lokassa pi kho etaæ SÅvaka saccasammataæ yathà pittasamutthÃnÃni pi idhekaccÃhi vedayitÃni uppajjanti Tatra SÅvaka ye te samaïabrÃhmaïà evaævÃdino evaæ- diÂÂhino Yaæ ki¤cÃyam purisapuggalo {paÂisaævedeti} su- khaæ và dukkhaæ và adukkhamasukhaæ và sabbantaæ tam pubbe katahetÆti || yaæ ca sÃmaæ ¤Ãtaæ\ * 5*\ taæ ca atidhÃvanti\ * 6*\ || yaæ ca\ * 7*\ loke saccasammataæ taæ ca ati- dhÃvanti || || Tasmà tesam samaïabrÃhmaïÃnaæ micchÃti vadÃmi || || 5 SemhasamuÂÂhÃnÃni pi kho SÅvaka || pe || || 6 VÃtasamuÂÂhÃnÃni pi kho SÅvaka || la || || 7 SannipÃtikÃni pi kho SÅvaka || la || || 8 UtupariïÃmajÃni pi kho SÅvaka || la || || 9 VisamaparihÃrajÃni pi kho SÅvaka || la || || 10 OpakkamikÃni pi kho SÅvaka || la || || \ -------------------------------------------------------------------------- 1 B1-2 Sivako always 2 S1-3 add hi 3 Missing in S1-3 4 B1-2 insert evaæ 5 S1-3 sÃma¤¤Ãtam 6 B2 atidhÃvati always 7 B1-2 omit ca \ # [page 231]# % XXXVI. 22. 4] AèèHASATAPARIYùYA-VAGGO TATIYO 231% 11 KammavipÃkajÃni pi kho SÅvaka idhekaccÃni vedayi- tÃni uppajjanti || sÃmam pi kho etam\ * 1*\ SÅvaka\ * 2*\ veditabbaæ yathà kammavipÃkajÃni pi\ * 3*\ idhekaccÃni vedayitÃni uppaj- janti || lokassa pi kho etaæ SÅvaka saccasammataæ yathÃ- kammavipakajÃni pi idhekaccÃni vedayitÃni uppajjanti || || Tatra SÅvaka ye te samaïabrÃhmaïà evaævÃdino evaæ- diÂÂhino Yaæ ki¤cÃyam purisapuggalo paÂisaævedeti su- khaæ và dukkhaæ và adukkham asukhaæ và || sabban tam pubbe katahetÆ ti || Yaæ ca sÃmaæ ¤Ãtaæ taæ ca atidhÃ- vanti yaæ ca loke saccasammattaæ taæ ca atidhÃvanti || tasmà tesaæ samaïabrÃhmaïÃnam micchÃti vadÃmÅti || || 12 Evaæ vutte Moliya-SÅvako paribbÃjako Bhagavantam etad avoca || || Abhikkantam bho Gotama --pe-- upÃsakam mam bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ sara- ïaæ gatan ti || || 13 Pittaæ semhaæ ca vÃto ca || sannipÃtà utÆni ca || visamaæ opakkamikam\ * 4*\ || kammavipÃkena aÂÂhamÅ ti\ * 5*\ || || # SN_4,36(2).22 (2) AÂÂhasata# 2 AÂÂhasatapariyÃyaæ vo bhikkhave dhammapariyÃyam desissÃmi tam suïÃtha || || 3 Katamo ca bhikkhave aÂÂhasatapariyÃyo dhamma- pariyÃyo || || Dve pi mayà vedanà vuttà pariyÃyena || tisso pi mayà vedanà vuttà pariyÃyena || pa¤ca pi mayà vedanà vuttà pariyÃyena || cha pi mayà vedanà vuttà pariyÃyena || aÂÂharasà pi mayà vedanà vuttà pariyÃyena || chattiæsa pi mayà vedanà vuttà pariyÃyena || aÂÂhasatam pi mayà vedanÃ\ * 6*\ vuttà pariyÃyena || || 4 Katamà ca bhikkhave dve vedanà || KÃyikà ca cetasikà ca || imà vuccanti bhikkhave dve vedanà || || \ -------------------------------------------------------------------------- 1 Omitted by B1-3 2 B1-2 insert evaæ 3 S1-3 insert kho sÅvaka 4 S1-3 opakkamiko ca 5 S3 aÂÂhami; B2 aÂÂhamiti 6 S1 inserts here satam pi (compare p. 225 note 1) \ # [page 232]# % 232 VEDANù-SAõYUTTAM [XXXVI. 22. 5% 5 Katamà ca bhikkhave tisso vedanà || || Sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà vuccanti bhikkhave tisso vedanà || || 6 Katamà ca bhikkhave pa¤cavedanà || || Sukhindriyaæ dukkhindriyaæ somanassindriyaæ domanassindriyam upekkhindriyaæ imà vuccanti bhikkhave pa¤cavedanà || || 7 Katamà ca bhikkhave cha vedanà || cakkhusamphassajà vedanà || pa || manosamphassajà vedanà || imà vuccanti cha vedanà || || 8 Katamà ca bhikkhave aÂÂhÃrasà vedanà || cha somanas- supavicÃrà cha domanassupavicÃrà cha upekkhupavicÃrÃ\ * 1*\ || ima vuccanti bhikkhave aÂÂhÃrasà vedanà || || 9 Katamà ca bhikkhave chattiæsa vedanà || cha gehasi- tÃni somanassÃni cha nekkhammasitÃni somanassÃni cha gehasitÃni domanassÃni\ * 2*\ cha nekkhammasitÃni domanas- sÃni cha gehasità upekkhà cha nekkhammasità upekkhà || imà vuccanti bhikkhave chattiæsa vedanÃ\ * 3*\ || || 10 KatamÃ\ * 4*\ ca bhikkhave aÂÂhasatavedanÃ\ * 5*\ || || AtÅtà chattiæsa vedanà || anÃgatà chattiæsavedanà || paccuppannà chattiæsavedanà || imà vuccanti\ * 6*\ bhikkhave aÂÂhasatave- danÃ\ * 7*\ || ayam bhikkhave aÂÂhasatapariyÃyo dhammapari- yÃyoti || || # SN_4,36(2).23 (3) Bhikkhu# 2 Atha kho a¤¤ataro bhikkhu yena Bhagavà tenupasaÇ- kami || pe || || 3 Ekam antaæ nisinno kho so bhikkhu Bhagavantam etad avoca || || Katamà nu kho bhante vedanà katamo vedanÃsamudayo katamà vedanÃsamudayagÃminÅ paÂipadà || katamo\ * 8*\ vedanÃ\ * 9*\-nirodho katamà vedanÃnirodhagÃminÅ paÂipadà || ko vedanÃya assÃdo ko ÃdÅnavo kiæ nissaraïanti || || \ -------------------------------------------------------------------------- 1 S1 upekhorÃ; S3 upekhÃupavicÃrà 2 S1-3 --pe-- instead of cha geha- 3 S1 has only chata and a blank instead of bhikkhave -vedanà 4 B1 katama¤ca 5 B1-2 aÂÂhasataæ- always 6 S1-3 idaæ vuccati . . . 7 S1-3 aÂÂhasatavedanÃsataæ 8 S1-3 katamà 9 Missing in S1 which is here disturbed \ # [page 233]# % XXXVI. 24. 7] AèèHASATAPARIYùYA-VAGGO TATIYO 233% 4 Tisso imà bhikkhu vedanà || sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà vuccanti bhikkhu tisso vedanà || || Phassasamudayà vedanÃsamudayo || taïhà vedanÃsamudayagaminÅ paÂipadà || phassanirodhà vedanÃ- nirodho || ayam eva ariyo aÂÂhaÇgiko maggo vedanÃnirodha- gÃminÅ paÂipadà seyyathÅdaæ sammÃdiÂÂhi || pe || sammÃ- samÃdhi || Yaæ vedanam paÂicca uppajjati sukhaæ somanassam ayaæ vedanÃya assÃdo || yÃ\ * 1*\ vedanÃ\ * 2*\ aniccà dukkhà vipariïÃmadhammà ayam vedanÃya ÃdÅnavo || yo vedanÃya chandarÃgavinayo chandarÃgapahÃnam idaæ vedanÃya nissaraïanti || || # SN_4,36(2).24 (4) Pubbe¤Ãïam# 2 Pubbe\ * 3*\ me bhikkhave sambodhà anabhisambuddhassa bodhisattasseva sato etad ahosi || || Katamà nu kho vedanà || katamo vedanÃsamudayo katamà vedanÃsamudayagÃminÅ paÂipadà || katamo vedanÃnirodho katamà vedanÃnirodha- gÃminÅ patipadà || ko vedanÃya assÃdo ko ÃdÅnavo kiæ nissaraïan ti || || 3 Tassa mayham bhikkhave etad ahosi || || Tisso imà vedanà sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà vuccanti vedanà || Phassamudayà vedanÃsamu- dayo || taïhà vedanÃsamudayagÃminÅ paÂipadà || pe || Yo vedanÃya chandarÃgavinayo chandarÃgapahÃnam idaæ vedanÃya nissaraïanti || || 4 Imà vedanà ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || ¤Ãïam udapÃdi || pa¤¤Ã udapÃdi || vijjà udapÃdi || Ãloko udapÃdi || || 5 Ayaæ vedanÃsamudayoti me bhikkhave pubbe ananus- sutesu dhammesu cakkhum udapÃdi || la || || 6 Ayaæ vedanÃsamudayagÃminÅ paÂipadÃti me bhik- khave pubbe ananussutesu dhammesu cakkhum udapÃdi || la || || 7 Ayaæ vedanÃnirodho ti me bhikkhave pubbe ananus- sutesu dhammesu cakkhum udapÃdi || la || || \ -------------------------------------------------------------------------- 1 S1-3 yaæ 2 S1 vedanÃya 3 S1-3 pubbeva \ # [page 234]# % 234 VEDANù-SAõYUTTAM [XXXVI. 24. 8% 8 Ayaæ vedanÃnirodhagaminÅ paÂipadà ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || la || 9 Ayaæ vedanÃya assÃdo ti me bhikkhave pubbe ananus- sutesu dhammesu || la || || 10 Ayaæ vedanÃya ÃdÅnavo ti me bhikkhave pubbe ananussutesu dhammesu || la || || 11 Idaæ vedanÃya\ * 1*\ nissaraïan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapÃdi || ¤Ãïam uda- pÃdi || pa¤¤Ã udapÃdi || vijjà udapÃdi || Ãloko udapÃdÅti || || # SN_4,36(2).25 (5) BhikkhunÃ# 2 Atha kho sambahulà bhikkhÆ yena Bhagavà tenupa- saÇkamiæsu || pe || 3 Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || Katamà nu kho bhante vedanà katamo vedanÃsamudayo katamà vedanÃsamudayagÃminÅ paÂipadà || katamo vedanÃnirodho katamà vedanÃnirodhagÃminÅ paÂi- padà || ko vedanÃya assÃdo ko ÃdÅnavo kiæ nissaraïanti || || 4 Tisso imà bhikkhave vedanà sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà vuccanti bhikkhave vedanà || || Phassasamudayà vedanÃsamudayo || taïhà veda- nÃsamudayagÃminÅ paÂipadà || phassanirodhÃ\ * 2*\ || pe || Yo vedanÃya chandarÃgavinayo chandarÃgapahÃnaæ idaæ vedanÃya nissaraïanti || || # SN_4,36(2).26 (6) SamaïabrÃhmaïÃ1# 2 Tisso imà bhikkhave vedanà || katamà tisso || sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || || 3 Ye hi keci bhikkhave samaïà và brÃhmaïà và imÃsaæ tissannaæ vedanÃnaæ samudayaæ ca atthagamaæ ca assÃdaæ ca ÃdÅnavaæ ca nissaraïaæ ca yathÃbhÆtam nappajÃnanti || pe || 4 ||pajÃnanti || pa || sayam abhi¤¤Ãya sacchikatvà upasam- pajja viharantÅti\ * 3*\ || || \ -------------------------------------------------------------------------- 1 B1 kho instead of vedanÃya 2 S1-3 -nirodho 3 So S1-3; complete in B1-2; --See, in the NidÃnavaggo, the several so-called SamaïabrÃhmaïà suttas \ # [page 235]# % XXXVI. 29. 4] AèèHASATAPARIYùYA-VAGGO TATIYO 235% # SN_4,36(2).27 (7) Samaïa-brÃhmaïÃ2# 2 Tisso imà bhikkhave vedanà || katamà tisso || || Sukhà vedanà || dukkhà vedanà || adukkhamasukhà vedanà || || 3 Ye hi kecÅ bhikkhave samaïà và brÃhmaïà và imÃsaæ tissannaæ vedanÃnaæ samudaya¤ca atthagama¤ca assÃ- da¤ca ÃdÅnava¤ca nissaraïa¤ca yathÃbhÆtaæ nappajÃnanti || pe || || 4 ||pajÃnanti || pa || sayam abhi¤¤Ã sacchikatvà upasam- pajja viharantÅti || || # SN_4,36(2).28 (8) SamaïabrÃhmaïÃ3# 3 Ye hi keci bhikkhave samaïà và brÃhmaïà và vedanaæ nappajÃnanti vedanà samudayaæ nappajÃnanti vedanÃsamudayaæ nappajÃnanti vedanÃnirodhaæ nappajÃ- nanti vedanÃnirodhagÃminim paÂipadaæ nappajÃnanti || pe || || 4 ||pajÃnanti || pa || sayam abhi¤¤Ã sacchikatvà upasam- pajja viharantÅti || || # SN_4,36(2).29 (9) Suddhikaæ nirÃmisam# 2 Tisso imà bhikkhave vedanà || katamà tisso || || sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà || imà kho bhikkhave tisso vedanà ti || || 3 Atthi bhikkhave sÃmisà pÅti atthi nirÃmisà pÅti || atthi nirÃmisà nirÃmisatarà pÅti || || Atthi sÃmisaæ sukhaæ atthi nirÃmisam sukhaæ atthi nirÃmisà nirÃmisataraæ sukhaæ || || Atthi sÃmisà upekhà atthi nirÃmisà upekhà atthi nirÃmisà niramisatarà upekhà || || Atthi sÃmiso vimokkho atthi nirÃ- miso vimokkho atthi niramisà nirÃmisataro vimokkho || || 4 Katamà ca\ * 1*\ bhikkhave sÃmisà pÅti || || Pa¤cime bhikkhave kÃmaguïà || katame pa¤ca || cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità raja- nÅyà || pe || kÃyavi¤¤eyyà poÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || ime kho bhikkhave pa¤cakÃmaguïà || || Yà kho bhikkhave ime pa¤ca kÃma- guïe paÂicca uppajjati pÅti || ayaæ vuccati bhikkhave sÃmisà pÅti || || \ -------------------------------------------------------------------------- 1 S1 inserts sa; S3 sà \ # [page 236]# % 236 VEDANù-SAõYUTTAM [XXXVI. 29. 5% 5 Katamà ca bhikkhave nirÃmisà pÅti || || Idha bhikkhave bhikkhu vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajam pÅtisukham pathamaæ jhÃnam upasampajja viharati || vitakkavicÃrÃnaæ vÆpa- samà ajjhattam sampasÃdanaæ cetaso ekodhibhÃvam avi- takkam avicaraæ samÃdhijam pÅtisukhaæ dutiyaæ jhÃnam upasampajja viharati || ayaæ vuccati bhikkhave nirÃmisà pÅti || || 6 Katamà ca bhikkhave nirÃmisà nirÃmisatarà pÅti || || Yà kho bhikkhave khÅïÃsavassa bhikkhuno rÃgà cittaæ vimuttam paccavekkhato dosà cittaæ vimuttam pacca- vekkhato mohà cittaæ vimuttam paccavekkhato uppajjati pÅti || ayam vuccati bhikkhave nirÃmisà nirÃmisatarà pÅti || || 7 Katama¤ca\ * 1*\ bhikkhave sÃmisaæ sukhaæ || || Pa¤- cime bhikkhave kÃmaguïà || katamà pa¤ca || || Cakkhu- vi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæ- hità rajanÅyà || pe || kÃyavi¤¤eyyà phoÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || ime kho bhikkhave pa¤cakÃmaguïà || yaæ kho bhikkhave ime pa¤cakÃmaguïe paÂicca uppajjati sukhaæ somanassaæ || idaæ vuccati bhikkhave\ * 2*\ sÃmisaæ sukhaæ || || 8 Katama¤ ca bhikkhave nirÃmisaæ sukhaæ || || Idha bhikkhave bhikkhu vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃram vivekajam pÅtisukham pathamaæ jhÃnam upasampajja viharati || vitakkavicÃrÃnaæ vÆpasamà ajjhattaæ sampasÃdanaæ cetaso ekodibhÃvam avitakkam avicÃraæ samÃdhijam pÅtisukhaæ dutiyaæ\ * 3*\ jhÃnam upasampajja viharati || pitiyà ca virÃgà upekkhako ca viharati sato ca sampajÃno sukha¤ ca kÃyena paÂisaæ- vedeti || yantam ariyà Ãcikkhanti upekkhako satimà su- khavihÃrÅti tatiyaæ\ * 4*\ jhÃnaæ upasampajja viharati || || Idhaæ vuccati bhikkhave nirÃmisaæ sukhaæ || || 9 Katamä ca bhikkhave nirÃmisà nirÃmisataraæ su- khaæ || || Yaæ kho bhikkhave khÅïÃsavassa bhikkhuno rÃgà cittaæ vimuttam paccavekkhato dosà cittaæ vimuttam \ -------------------------------------------------------------------------- 1 S1-3 katamÃca 2 Missing in S1-3 3 S1-3 dutiya 4 S1-3 tatiya \ # [page 237]# % XXXVI. 29. 15] AèèHASATAPARIYùYA-VAGGO TATIYO 237% paccavekkhato mohà cittaæ vimuttam paccavekkhato uppajjati sukhaæ somanassaæ || || Idaæ vuccati bhikkhave nirÃmisà nirÃmisataraæ sukhaæ || || 10 Katamà ca bhikkhave sÃmisà upekkhà || || Pa¤cime bhikkhave kÃmaguïà || katame pa¤cà || || Cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà || pi || kÃyavi¤¤eyyà poÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmupasaæhità rajaniyà || ime kho bhikkhave pa¤ca- kÃmaguïà || || Yà kho bhikkhave ime pa¤cakÃmaguïe paÂicca uppajjati upekkhà || ayaæ vuccati bhikkhave sÃmisà upekkhà || || 11 Katamà ca bhikkhave nirÃmisÃ\ * 1*\ upekkhà || || Idha bhikkhave bhikkhu sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva somanassadomanassÃnam atthagamà adukkhamasukham upekkhà satiparisuddhiæ catutthaæ jhÃnam upasampajja viharati || ayaæ vuccati bhikkhave nirÃmisà upekkhà || || 12 Katamà ca bhikkhave nirÃmisà nirÃmisatarà upekkhà || || YÃ\ * 2*\ kho bhikkhave khÅïÃsavassa bhikkhuno rÃgà cittaæ vimuttam paccavekkhato dosà cittaæ vimuttam paccavekkhato mohà cittaæ vimuttam paccavekkhato uppajjati upekkhà || ayaæ vuccati bhikkhave nirÃmisà nirÃmisatarà upekkhà || || 13-14 Katamo ca bhikkhave sÃmiso vimokkho || || RÆpa- paÂisaæyutto vimokkho sÃmiso || pe || || ArÆpapaÂisaæyutto vimokkho nirÃmiso || || 15 Katamo ca bhikkhave nirÃmisÃ\ * 3*\ nirÃmisataro vimokkho || || Yo kho bhikkhave khÅïÃsavassa bhikkhuno rÃgà cittaæ vimuttam paccavekkhato || pe || mohà cittaæ vimuttam paccavekkhato uppajjati vimokkho || ayaæ vuccati bhikkhave nirÃmisà nirÃmisataro\ * 4*\ vimokkho ti || || AÂÂhasatapariyÃyavaggo tatiyo\ * 5*\ || || TassuddÃnaæ\ * 6*\ || || \ -------------------------------------------------------------------------- 1 B2 inserts ca 2 S1-3 yaæ 3 S1-3 nirÃmiso 4 S1-3 -tarà 5 Put in S1-3 after the verse 6 S1-3 tatruddÃnaæ \ # [page 238]# % 238 MùTUGùMA-SAõYUTTAM [XXXVII. 1. 2% SÅvaka1 AÂÂhasata1 Bhikkhu || Pubbe¤Ãïa¤ca BhikkhunÃ\ * 2*\ || SamaïabrÃhmaïà tÅni || Suddhika¤ca\ * 3*\ nirÃmisan ti || || VedanÃsaæyuttaæ niÂÂhitaæ || || # BOOK III MùTUGùMA-SAõYUTTAM# # CHAPTER I PEYYùLA-VAGGO PATHAMO# # SN_4,37(3).1 (1) ManÃpà amanÃpÃ# 2 Pa¤cahi bhikkhave aÇgehi samannÃgato mÃtugÃmo ekanta-amanÃpo hoti purisassa || katamehi pa¤cahi || || Na ca\ * 4*\ rÆpavà hoti || na ca bhogavà hoti || na ca sÅlavà hoti || alaso ca hoti || paja¤cassa\ * 5*\ na labhati || || Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato mÃtugamo ekanta- amanÃpo\ * 6*\ hoti purisassa || || 3 Pa¤cahi bhikkhave\ * 7*\ aÇgehi samannÃgato mÃtugÃmo ekantamanÃpo hoti-purisassa || katamehi pa¤cahi || || RÆpavà ca hoti || bhogavà ca hoti || sÅlavà ca hoti || dakkho ca hoti analaso || paja¤cassa labhati || || Imehi kho bhikkhave pa¤- cahi aÇgehi samannÃgato mÃtugÃmo ekantamanÃpo hoti purisassa || || # SN_4,37(3).2 (2) ManÃpà amanÃpÃ# 2 Pa¤cahi bhikkhave aÇgehi samannÃgato puriso ekanta- amanÃpo hoti mÃtugÃmassa || katamehi pa¤cahi || || Na ca rÆpavà hoti || na ca bhogavà hoti || na ca sÅlavà hoti || alaso ca hoti || paja¤cassa na labhati || || Imehi kho bhikkhave \ -------------------------------------------------------------------------- 1 B2 Sivakaæ AÂÂhasataæ; S1-3 SÅvakaÂÂhasataæ 2 S1-3 bhikkhuno 3 S1-3 suddhaka¤ca 4 S1-3 neva 5 S1 pa¤javassa (further on pa¬¤jacassa); S3 pa¤cavassa 6 S1-3 ekantÃmanÃpo here and further on 7 S1 adds ca \ # [page 239]# % XXXVII. 8. 8] PEYYùLA-VAGGO PATHAMO 239% pa¤cahi aÇgehi samannÃgato puriso ekanta-amanÃpo hoti mÃtugÃmassa || || 3 Pa¤cahi bhikkhave aÇgehi samannÃgato puriso ekanta- manÃpo hoti mÃtugÃmassa || katamehi pa¤cahi\ * 1*\ || || RÆpavà ca hoti || bhogavà ca hoti || silavà ca hoti || dakkho ca hoti analaso || paja¤cassa\ * 2*\ labhati || || Imehi kho bhikkhave pa¤cahi aÇgehi samannÃgato puriso ekantamanÃpo hoti mÃtugÃmassÃti || || # SN_4,37(3).3 (3) ùveïikÃ# 2 Pa¤cimÃni bhikkhave mÃtugÃmassa ÃveïikÃni duk- khÃni yÃni mÃtugÃmo paccanubhoti a¤¤atreva purisehi || katamÃni pa¤ca || || 3 Idha bhikkhave mÃtugÃmo daharo\ * 3*\ va\ * 4*\ samÃno patikulaæ gacchati ¤Ãtakehi vinà hoti || idam bhikkhave mÃtugÃmassa pathamam Ãveïikam dukkhaæ || yam mÃtu- gÃmo paccanubhoti a¤¤atreva purisehi || || 4 Puna ca param bhikkhave mÃtugÃmo utunÅ\ * 5*\ hoti || idam bhikkhave mÃtugÃmassa dutiyam Ãveïikam dukkhaæ yaæ mÃtugÃmo paccanubhoti a¤¤atreva purisehi || || 5 Puna ca param bhikkhave mÃtugÃmo gabbhinÅ hoti || idam bhikkhave mÃtugamassa tatiyam Ãveïikam dukkhaæ yam mÃtugamo paccÃnubhoti a¤¤atreva purisehi || || 6 Puna ca param bhikkhave mÃtugÃmo vijÃyÃti || idam bhikkhave mÃtugÃmassa catuttham Ãveïikaæ dukkhaæ yam mÃtugÃmo paccanubhoti a¤¤atreva purisehi || || 7 Puna ca param bhikkhave mÃtugÃmo purisassa pÃri- cariyam upeti || idaæ kho bhikkhave mÃtugÃmassa pa¤ca- mam Ãveïikam dukkhaæ yam mÃtugÃmo paccanubhoti a¤¤atreva purisehÅti || || 8 ImÃni kho bhikkhave pa¤ca mÃtugÃmassa ÃveïikÃni dukkhÃni yÃni mÃtugÃmo paccanubhoti a¤¤atreva purise- hÅti || || \ -------------------------------------------------------------------------- 1 S1 pa¤camehi 2 S1-3 pa¤jassa here only 3 S1 dahÃro; B1 bhoge instead of daharo 4 S1-3 ca 5 B1-2 utuni \ # [page 240]# % 240 MùTUGùMA-SAõYUTTAM [XXXVII. 4. 2% # SN_4,37(3).4 (4) TÅhi# 2 TÅhi bhikkhave dhammehi samannÃgato mÃtugÃmo yebhuyyena kÃyassa bhedhà param maraïa apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati\ * 1*\ || katamehi tÅhi || || 3 Idha bhikkhave mÃtugÃmo pubbaïhasamayam macche- ramalapariyuÂÂhitena cetasà agÃram\ * 2*\ ajjhÃvasati || || Maj- jhantikasamayam\ * 3*\ issÃpariyuÂÂhitena cetasà agÃram ajjhÃvasati || || SÃyaïhasamayaæ kÃmarÃgapariyuÂÂhitena cetasà agÃram ajjhÃvasati || || 4 Imehi kho bhikkhave tÅhi dhammehi samannÃgato mÃtugÃmo yebhuyyena kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjatÅ ti || || (ANURUDDHO I KA×HAPAKKHO) 2 Atha kho Ãyasmà Anuruddho yena Bhagavà tenupa- saÇkami || pe || || 3 Ekam antaæ nisinno kho Ãyasmà Anuruddho Bhaga- vantam etad avoca || || IdhÃham bhante mÃtugÃmam pas- sÃmi dibbena cakkhunà visuddhena atikkantamÃnussakena kÃyassa bhedà param maraïà apÃyam duggatiæ vinipÃtaæ nirayam upapajjantaæ || || KatÅhi nu kho bhante dham- mehi samannÃgato mÃtugÃmo kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajja- tÅ ti || || # SN_4,37(3).5 (1) Kodhano# 4 Pa¤cahi kho Anuruddha dhammehi samannÃgato mÃtugÃmo kÃyassa bhedà param maraïà apÃyaæ duggatim vinipÃtaæ nirayam upapajjati || katamehi pa¤cahi || || 5 Assaddho ca hoti || ahiriko ca hoti || anottÃpÅ ca hoti || kodhano ca hoti || duppa¤¤o ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- \ -------------------------------------------------------------------------- 1 B2 S3 uppajjati 2 B1 ÃgÃram always 3 S1-3 majjhantikaæ- \ # [page 241]# % XXXVII. 8. 6] PEYYùLA-VAGGO PATHAMO 241% gato mÃtugÃmo kÃyassa bhedà param maraïà apÃyam duggatiæ vinipÃtam nirayam upapajjatÅti\ * 1*\ || || # SN_4,37(3).6 (2) UpanÃhÅ# 4 Pa¤cahi Anuruddha\ * 2*\ dhammehi samannÃgato mÃtu- gÃmo kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati || katamehi pa¤cahi || || 5 Assaddho ca hoti ahiriko ca hoti anottÃpÅ ca hoti upanÃhÅ ca hoti duppa¤¤o ca hoti || || 6 Imehi Anuruddha\ * 3*\ pa¤cahi dhammehi samannÃgato mÃtugÃmo kÃyassa bhedà param maraïà apÃyaæ duggatim vinipÃtaæ nirayam upapajjatÅ ti || || # SN_4,37(3).7 (3) IssukÅ# 4 Pa¤cahi Anuruddha\ * 4*\ dhammehi samannÃgato mÃtu- gÃmo kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati || katamehi pa¤cahi || || 5 Assaddho ca hoti ahiriko ca hoti anottÃpÅ ca hoti issukÅ ca hoti duppa¤¤o ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjatÅ ti || || # SN_4,37(3).8 (4) Maccharena# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati || katamehi pa¤cahi || || 5 Assaddho ca hoti ahiriko ca hoti anottÃpÅ ca hoti maccharÅ ca hoti duppa¤¤o ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo || la || apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati || || \ -------------------------------------------------------------------------- 1 S1-3 repeat this sutta (the kodhano) by substituting bhikkhave to Anuruddha 2 S1-3 bhikkhave 3 S1-3 kho bhikkhave 4 As in the preceding suttas, in this and in the following ones, S1-3 put always bhikkhave instead of Anurluddha \ # [page 242]# % 242 MùTUGùMA-SAõYUTTAM [XXXVII. 9.% # SN_4,37(3).9 (5) AticÃrÅ# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo || la || apÃyaæ duggatiæ vinipÃtaæ nirayam upapaj- jati || katamehi pa¤cahi || || 5 Assaddho ca hoti ahiriko ca hoti anottÃpÅ ca hoti aticÃrÅ ca hoti duppa¤¤o ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo || la || upapajjatÅ ti || || # SN_4,37(3).10 (6) DussÅlam# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo || la || nirayam upapajjati || katamehi pa¤cahi || || 5 Assaddho ca hoti ahiriko ca hoti anottÃpÅ ca hoti dussÅlo ca hoti duppa¤¤o ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo || la || nirayam upapajjatÅ ti || || # SN_4,37(3).11 (7) Appassuto# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo || la || nirayam upapajjati || katamehi pa¤cahi || || 5 Assaddho ca hoti ahiriko ca hoti anottÃpÅ ca hoti appassuto ca hoti duppa¤¤o ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo || la || nirayam upapajjatÅ ti || || # SN_4,37(3).12 (8) KusÅto# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo || la || nirayam upapajjati || katamehi pa¤cahi || || 5 Assaddho ca hoti ahiriko ca hoti anottÃpÅ ca hoti kusÅto ca hoti duppa¤¤o ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo || la || apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjatÅ ti || || # SN_4,37(3).13 (9) MuÂÂhassati# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu gÃmo || la || nirayam upapajjati || katamehi pa¤cahi || || \ -------------------------------------------------------------------------- \ # [page 243]# % XXXVII. 15. 6] PEYYùLA-VAGGO DUTIYO 243% 5 Assaddho ca hoti ahiriko ca hoti anottÃpÅ ca hoti muÂÂhassati ca hoti duppa¤¤o ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo || la || nirayam upapajjatÅ ti || || # SN_4,37(3).14 (10) Pa¤caveram# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo || la || nirayam upapajjati || katamehi pa¤cahi || || 5 PÃïÃtipÃtÅ ca hoti adinnÃdÃyÅ ca hoti kÃmesu micchÃ- cÃrÅ ca hoti musÃvÃdÅ ca hoti surÃmerayamajjapamÃdaÂ- ÂhÃyÅ ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo kÃyassa bhedà param maraïà apÃyam duggatiæ vinipÃtaæ nirayam upapajjatÅ ti || || # CHAPTER II PEYYùLA-VAGGO DUTIYO# (ANURUDDHO II SUKKAPAKKHO) 2 Atha kho Ãyasmà Anuruddho yena Bhagavà tenupa- saÇkami || pe || || 3 Ekam antaæ nisinno kho Ãyasmà Anuruddho Bhaga- vantam etad avoca || || IdhÃham bhante mÃtugÃmam pas- sÃmi dibbena cakkhunà visuddhena abhikkantamÃnusakena kÃyassa bhedà param maraïà sugatim saggaæ lokam upapajjantaæ || || KatÅhi nu kho bhante dhammehi saman- nÃgato mÃtugÃmo kÃyassa bhedà param maraïà sugatiæ saggam lokam upapajjatÅ ti || || # SN_4,37(3).15 (1) Akodhano# 4 Pa¤cahi kho Anuruddha dhammehi samannÃgato mÃtugÃmo kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjati || katamehi pa¤cahi || || 5 Saddho ca hoti hirimà ca hoti ottÃpÅ ca hoti akodhano ca hoti pa¤¤avà ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃgato \ -------------------------------------------------------------------------- \ # [page 244]# % 244 MùTUGùMA-SAõYUTTAM [XXXVII. 16. 4% mÃtugÃmo kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjatÅ ti\ * 1*\ || || # SN_4,37(3).16 (2) AnupanÃhÅ# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ upapajjati || katamehi pa¤cahi || || 5 Saddho ca hoti hirimà ca hoti ottÃpÅ ca hoti anupanÃ- hÅ ca hoti pa¤¤avà ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjatÅ ti || || # SN_4,37(3).17 (3) AnissukÅ# 4 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjati || katamehi pa¤cahi || || 5-6 Saddho ca hoti hirimà ca hoti ottÃpÅ ca hoti anissukÅ ca hoti pa¤¤avà ca hoti || la || || # SN_4,37(3).18 (4) AmaccharÅ# 5-6 amaccharÅ ca hoti pa¤¤avà ca hoti || la || || # SN_4,37(3).19 (5) AnaticÃrÅ# 5-6 anaticÃrÅ ca hoti pa¤¤avà ca hoti || la || || # SN_4,37(3).2O (6) SÅlavÃ# 5-6 sÅlavà ca hoti pa¤¤avà ca hoti || la || || # SN_4,37(3).21 (7) Bahussuto# 5-6 bahussuto ca hoti pa¤¤avà ca hoti || la || || # SN_4,37(3).22 (8) Viriya# 5-6 Ãraddhaviriyo ca hoti pa¤¤avà ca hoti || la || || \ -------------------------------------------------------------------------- 1 As before (in the kaïhapakkho) S1-3 repeat this sutta as applied to the bhikkhus, not to Anuruddha; and, in the following ones, they put always bhikkhave instead of Anuruddha \ # [page 245]# % XXXVII. 24. 6] PEYYùLA-VAGGO DUTIYO 245% # SN_4,37(3).23 (9) Sati# 5 upaÂÂhitasati ca hoti pa¤¤avà ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjati || || Ime aÂÂhasuttanta-saÇkhepÃ\ * 1*\ || || # SN_4,37(3).24 (10) Pa¤casÅla# 5 Pa¤cahi Anuruddha dhammehi samannÃgato mÃtu- gÃmo kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjati || katamehi pa¤cahi || || PÃïÃtipÃtà paÂivirato hoti || adinnÃdÃnà paÂivirato ca hoti || kÃmesu micchÃcÃrà paÂivirato hoti || musÃvÃdà paÂivirato hoti || surÃmerayamaj- japamÃdaÂÂhÃnà paÂivirato ca hoti || || 6 Imehi kho Anuruddha pa¤cahi dhammehi samannÃ- gato mÃtugÃmo kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjatÅ ti || || PeyyÃla-vaggà dve\ * 2*\ || || TatruddÃnaæ\ * 3*\ || || Dve ManÃpÃ-\ * 4*\ amanÃpà ca || Aveïikà TÅhi\ * 5*\ Anuruddho || Kodhano UpanÃhÅ ca ||\ * 6*\ IssukÅ Maccharena ca || || AticÃrÅ ca DussÅlo\ * 7*\ || Appassuto\ * 8*\ ca KusÅto\ * 9*\ || MuÂÂhassati ca Pa¤caveraæ || kaïhapakkhe pakÃsito\ * 10*\ || || Anuruddho Akodhano || AnupanÃhÅ AnissukÅ\ * 11*\ || AmaccharÅ AnaticÃrÅ || SÅlavà ca Bahussuto || Viriya-Sati-Pa¤casÅlà ca ||\ * 12*\ sukkapakkhe pakÃsito ti\ * 13*\ || || \ -------------------------------------------------------------------------- 1 In B1-2 only; B2 has saÇkhepi || la || 2 In B1-2 only; B1 has vaggo 3 B1-2 tassud- 4 S1-3 manÃpa 5 S1-3 avenikÃnihi 6 S3 upamehi 7 B1 dussÅlaæ; B2 -lyam 8 S1-3 appassutà and put ca after kusÅto 9 B1-2 kusito 10 S1-3 pakÃsità 11 S1-3 anussakÅ 12 S1-3 VÅriyaæ sati¤ca pa¤casÅloca 13 B1-2 omit ti \ # [page 246]# % 246 MùTUGùMA-SAõYUTTAM [XXXVII. 25. 2% # CHAPTER III VAGGO TATIYO# # SN_4,37(3).25 (1) VisÃradÃ# 2 Pa¤cimÃni bhikkhave mÃtugÃmassa balÃni || katamÃni pa¤ca || || RÆpabalaæ bhogabalaæ ¤Ãtibalam puttabalaæ sÅlabalaæ || || ImÃni kho bhikkhave pa¤ca mÃtugÃmassa balÃni\ * 1*\ || || 3 Imehi kho bhikkhave pa¤cahi balehi samannÃgato mÃtugÃmo visÃrado agÃram ajjhÃvasatÅ ti || || # SN_4,37(3).26 (2) PasayhÃ# 2 Pa¤cimÃni bhikkhave mÃtugÃmassa balÃni || katamÃni pa¤ca || || RÆpabalam bhogabalaæ ¤Ãtibalam puttabalaæ sÅlabalaæ || || ImÃni kho bhikkhave pa¤ca mÃtugÃmassa balÃni || || 3 Imehi kho bhikkhave pa¤cahi balehi samannÃgato mÃtugÃmo sÃmikam\ * 2*\ pasayha agÃram ajjhÃvasatÅ ti || || # SN_4,37(3).27 (3) AbhibhÆyya# 2 Pa¤cimÃni bhikkhave mÃtugÃmassa balÃni || katamÃni pa¤ca || || RÆpabalam bhogabalaæ ¤Ãtibalam puttabalaæ sÅlabalaæ || || ImÃni kho bhikkhave pa¤ca mÃtugÃmassa balÃni || || 3 Imehi kho bhikkhave pa¤cahi balehi samannÃgato mÃtugÃmo sÃmikam abhibhÆyya vattati || || # SN_4,37(3).28 (4) Eka# 2 Ekena ca kho bhikkhave balena samannÃgato puriso mÃtugÃmam abhibhÆyya vattati || katamena ekena balena || || Issariyabalena\ * 3*\ || || 3 Issariyabalena abhibhÆtam bhikkhave\ * 4*\ mÃtugÃmaæ neva rÆpabalaæ tÃyati na bhogabalaæ\ * 5*\ tÃyati na ¤Ãtibalaæ tÃyati na puttabalaæ tÃyati na sÅlabalaæ tÃyatÅti || || \ -------------------------------------------------------------------------- 1 This paragraph is put before this text as a single sutta in S1-3, ending by balÃnÅti 2 Missing in S1-3 3 S3 has only katamena ekena 4 In S1-3 only 5 S1-3 gottabalaæ \ # [page 247]# % XXXVII. 30. 2] VAGGO TATIYO 247% # SN_4,37(3).29 (5) AÇga# 2 Pa¤cimÃni bhikkhave mÃtugÃmassa balÃni || katamÃni pa¤ca || || RÆpabalam bhogabalaæ ¤Ãtibalam puttabalaæ sÅlabalaæ || || 3 RÆpabalena ca bhikkhave\ * 1*\ mÃtugÃmo samannÃgato hoti na ca bhogabalena || evaæ so tenaÇgena\ * 2*\ aparipÆro hoti || yato ca kho bhikkhave mÃtugamo rÆpabalena ca samannÃgato hoti bhogabalena ca || evam so tenaÇgena\ * 3*\ paripÆro hoti || || 4 RÆpabalena ca bhikkhave\ * 4*\ mÃtugÃmo samannÃgato hoti bhogabalena ca na ca\ * 5*\ ¤Ãtibalena || evaæ so tenaÇgena aparipÆro hoti || || Yato ca kho bhikkhave mÃtugÃmo rÆpa- balena samannÃgato hoti bhogabalena ca ¤atibalena ca evaæ so tenaÇgena paripÆro hoti || || 5 RÆpabalena ca bhikkhave mÃtugÃmo samannÃgato hoti || bhogabalena ca ¤Ãtibalena ca || na ca puttabalena\ * 6*\ || evaæ so tenaÇgena aparipÆro hoti || || Yato ca kho bhik- khave mÃtugÃmo rÆpabalena ca samannÃgato hoti || bhoga- balena ¤Ãtibalena ca puttabalena ca || evaæ so tenaÇgena paripÆro hoti || || 6 RÆpabalena ca bhikkhu mÃtugamo samannÃgato hoti || bhogabalena ca ¤Ãtibalena puttabalena ca || na ca\ * 7*\ sÅlaba- lena || evaæ so tenaÇgena aparipÆro hoti || || Yato ca kho bhikkhave mÃtugÃmo rÆpabalena ca samannÃgato hoti || bhogabalena ca ¤Ãtibalena ca puttabalena ca sÅlabalena || evaæ so tenaÇgena paripÆro hoti || || 7 ImÃni kho bhikkhave pa¤ca mÃtugÃmassa balÃnÅti || || # SN_4,37(3).30 (6) NÃsenti# 2 Pa¤cimÃni bhikkhave mÃtugÃmassa balÃni || katamÃni pa¤ca || || RÆpabalam bhogabalaæ ¤Ãtibalaæ puttabalaæ sÅlabalaæ || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 tena 3 S1-3 tena aÇgena always 4 Missing in S1-3 5 S1-3 omit na, drawing back ca after ¤atibalena, and do the same in the numbers 5,6 6 S. note5 7 S. note5 \ # [page 248]# % 248 MùTUGùMA-SAõYUTTAM [XXXVII. 30. 3% 3 RÆpabalena ca bhikkhave mÃtugamo samannÃgato na ca sÅlabalena || nÃsenteva\ * 1*\ naæ kule na vÃsenti || || RÆpaba- lena ca bhikkhave mÃtugÃmo samannÃgato hoti bhogaba- lena ca na ca\ * 2*\ sÅlabalena ||\ * 3*\ nÃsenteva\ * 4*\ naæ kule na vÃsenti || || RÆpabalena ca bhikkhave mÃtugamo samannÃ- gato hoti bhogabalena ca ¤Ãtibalena ca\ * 5*\ na ca sÅlabalena || nÃsenteva naæ kule na vÃsenti || || RÆpabalena ca bhik- khave mÃtugamo samannÃgato hoti bhogabalena ca ¤Ãtiba- lena ca puttabalena ca\ * 6*\ na ca sÅlabalena || nÃsenteva\ * 7*\ naæ kule na vÃsenti || || 4 SÅlabalena ca bhikkhave mÃtugÃmo samannÃgato hoti na ca rÆpabalena\ * 8*\ || vÃsenteva\ * 9*\ naæ kule na nÃsenti\ * 10*\ || || SÅlabalena ca bhikkhave mÃtugÃmo samannÃgato hoti na ca bhogabalena || vÃsenteva naæ kule na nÃsenti || || SÅlaba- lena ca bhikkhave mÃtugÃmo samannÃgato hoti na ca ¤Ãti- balena || vÃsenteva naæ kule\ * 11*\ na nÃsenti || || SÅlabalena ca bhikkhave mÃtugÃmo samannÃgato hoti na ca puttabalena || vÃsenteva naæ kule na nÃsenti || || 5 ImÃni kho bhikkhave pa¤ca mÃtugÃmassa balÃnÅti || || # SN_4,37(3).31 (7) Hetu# 2 Pa¤cimÃni bhikkhave mÃtugÃmassa balÃni || katamÃni pa¤ca || || RÆpabalaæ bhogabalaæ ¤Ãtibalaæ puttabalaæ sÅlabalaæ || || 3 Na bhikkhave mÃtugÃmo rÆpabalahetu và bhogabala- hetu và ¤Ãtibalahetu và puttabalahetu và kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjati\ * 12*\ || || 4 SÅlabalahetu kho bhikkhave mÃtugÃmo kÃyassa bhedà param maraïà sugatim saggaæ lokaæ upapajjati || || 5 ImÃni kho bhikkhave pa¤ca mÃtugÃmassa balÃnÅ ti || || \ -------------------------------------------------------------------------- 1 S1-3 nÃsantova 2 S1-3 omit na ca 3 B1 S1-3 add ca 4 S3 nÃsanteva; S1 santeva 5 S1-3 put --pe--instead of ¤Ãtibalena ca 6 S1-3 put --pe--instead of puttabalena ca 7 S1-3 nÃsanteva 8 S1-3 add ca 9 S1 vÃsenti va 10 S3 vÃsenti 11 S1 inserts và 12 S1-3 uppajjatÅti \ # [page 249]# % XXXVII. 32. 4] VAGGO TATIYO 249% # SN_4,37(3).32 (8) èhÃnam# 2 Pa¤cimÃni bhikkhave ÂhÃnÃni dullabhÃni akatapu¤¤ena mÃtugÃmena || katamÃni pa¤ca || || 3 PatirÆpe\ * 1*\ kule\ * 2*\ jÃyeyyan ti || idam bhikkhave patha- maæ ÂhÃnaæ dullabhaæ akatapu¤¤ena mÃtugÃmena || || PatirÆpe kule jÃyitvà patirÆpaæ kulaæ gaccheyyan ti || idam bhikkhave dutiyaæ ÂhÃnam dullabham akatapu¤¤ena mÃtu- gÃmena || || PatirÆpe kule jÃyitvà patirÆpaæ kulam gantvà asapattÅ\ * 3*\ agÃram ajjhÃvaseyyan ti || idam bhikkhave tatiyaæ ÂhÃnaæ dullabham akatapu¤¤ena mÃtugÃmena || || PatirÆpe kule jÃyitvà patirÆpaæ kulaæ gantvà asapattÅ agÃram ajjhÃvasantÅ\ * 4*\ puttavatÅ\ * 5*\ assan ti || idam bhikkhave catutthaæ ÂhÃnaæ dullabham akatapu¤¤ena mÃtugÃmena || || PatirÆpe kule jÃyitvà patirÆpaæ kulaæ gantvà asapattÅ agÃram ajjhÃ- vasantÅ puttavatÅ samÃnà sÃmikam abhibhuyya vatteyyanti || idam bhikkhave pa¤camaæ ÂhÃnaæ dullabham akatapu¤- ¤ena mÃtugÃmena || || ImÃni kho bhikkhave pa¤caÂÂhÃnÃni dullabhÃni akata- pu¤¤ena mÃtugÃmena || || 4 Pa¤cima¤i bhikkhave ÂhÃnÃni sulabhÃni katapu¤¤ena mÃtugÃmena || katamÃni pa¤ca || || PatirÆpe kule jÃyeyyan ti || idam bhikkhave pathamaæ ÂhÃnam sulabham katapu¤¤ena mÃtugÃmena || || PatirÆpe kule jÃyitvà patirÆpaæ kulaæ\ * 6*\ gaccheyyan ti || idam bhik- khave dutiyaæ ÂhÃnam sulabhaæ katapu¤¤ena mÃtugÃ- mena || || PatirÆpe kule jÃyitvà patirÆpaæ kulaæ gantvà asapattÅ agÃram ajjhÃvaseyyan ti || idam bhikkhave tatiyaæ Âhanaæ sulabhaæ katapu¤¤ena mÃtugÃmena || || PatirÆpe kule jÃyitvà patirÆpaæ kulaæ gantvà asapattÅ agÃram ajjhÃvasantÅ puttavatÅ assan ti || idam bhikkhave catutthaæ ÂhÃnaæ sulabhaæ katapu¤¤ena mÃtugÃmena || || PatirÆpe \ -------------------------------------------------------------------------- 1 S1-3 patirÆpa- always 2 S1-3 kulena 3 B1-2 asapatti always; S3 asapatÅ here only, further on asapattÅ 4 B1-2 and S3 ajjhavasanti always 5 S1-3 puttapati, further on puttavatÅ 6 Missing in S1-3 \ # [page 250]# % 250 MùTUGùMA-SAõYUTTAM [XXXVII. 32. 5% kule jÃyitvà patirÆpaæ kulaæ gantvà asapattÅ agÃram ajjhÃvasantÅ puttavatÅ samÃnà sÃmikam abhibhuyya vattey- yanti || idam bhikkhave pa¤camaæ ÂhÃnam sulabhaæ katapu¤¤ena mÃtugÃmena || || 5 ImÃni kho bhikkhave pa¤caÂÂhÃnÃni sulabhÃni kata- pu¤¤ena mÃtugÃmenÃti || || # SN_4,37(3).33 (9) VisÃrado# 2 Pa¤cahi bhikkhave dhammehi samannÃgato mÃtu- gÃmo visÃrado agÃram ajjhÃvasati || katamehi pa¤cahi || || 3 PÃïÃtipÃtà paÂivirato ca hoti || adinnÃdÃnà paÂivirato ca hoti || kÃmesu micchÃcÃrà paÂivirato ca hoti || musÃvÃdà paÂivirato ca hoti || surÃmerayamajjapamÃdaÂÂhÃnà paÂi- virato ca hoti || || 4 Imehi kho pana bhikkhave pa¤cahi dhammehi sa- mannÃgato mÃtugÃmo visÃrado agÃram ajjhÃvasatÅ ti || || # SN_4,37(3).34 (10) Va¬¬hi# 2 Pa¤cahi bhikkhave va¬¬hÅhi va¬¬hamÃnà ariyasÃvikà ariyÃya va¬¬hiyÃ\ * 1*\ va¬¬hati sÃrÃdÃyinÅ\ * 2*\ ca hoti varÃdÃyinÅ\ * 3*\ ca kÃyassa || katamehi pa¤cahi || || 3 SaddhÃya va¬¬hati sÅlena va¬¬hati sutena va¬¬hati cÃgena va¬¬hati pa¤¤Ãya va¬¬hati || imehi kho bhikkhave pa¤cahi va¬¬hÅhi va¬¬hamÃnà ariyasÃvikà ariyÃya va¬- ¬hiyà va¬¬hati || sÃrÃdÃyinÅ ca hoti varÃdÃyinÅ ca kÃyassà ti || || SaddhÃya sÅlena ca yÅdha\ * 4*\ va¬¬hati || pa¤¤Ãya cÃgena\ * 5*\ sutena cÆbhayaæ || Sà tÃdisÅ sÅlavatÅ upÃsikà Ãdiyati sÃram idheva attano ti || || \ -------------------------------------------------------------------------- 1 Missing in S1 2 B1-3 sÃra- always 3 B1-2 vara- always; S1 paradÃyinÅ here only 4 So S3; B2 has dÃyica instead of ca yidha; B1 and S1 have nothing 5 B1 cano \ # [page 251]# % XXXVIII. 1. 4] JAMBUKHùDAKA-SAõYUTTAõ 251% MÃtugÃmasaæyuttaæ vaggÃ1 tiïi || || TassuddÃnaæ\ * 2*\ || || VisÃradÃ\ * 3*\ Pasayha\ * 4*\ Abhibhuyya || Eka AÇgena\ * 5*\ pa¤camaæ || || NÃsenti\ * 6*\ Hetu èhÃnaæ ca\ * 7*\ || VisÃradà Va¬¬hinà te\ * 8*\ dasà ti || # BOOK IV JAMBUKHùDAKA-SAõYUTTAõ# # SN_4,38(4).1 NibbÃnaæ# 1 Ekaæ samayam Ãyasmà SÃriputto Magadhesu viharati NÃla kagÃmake\ * 9*\ || || 2 Atha kho JambukhÃdako paribbÃjako yenÃyasmà SÃriputto tenupasaÇkami || upasaÇkamitvà Ãyasmatà SÃri- puttena saddhim sammodi || sammodanÅyaæ kathaæ sÃrÃ- ïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho JambukhÃdako paribbÃjako Ãyasmantaæ SÃriputtam etad avoca || || NibbÃnaæ nibbÃ- nanti Ãvuso SÃriputta vuccati || katamaæ nu kho Ãvuso nibbÃnanti || || Yo kho Ãvuso rÃgakkhayo dosakkhayo mohakkhayo idaæ vuccati nibbÃnanti || || 4 Atthi panÃvuso maggo atthi paÂipadà etassa nibbÃ- nassa sacchikiriyÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etassa nibbÃnassa sacchikiriyÃyÃti || || \ -------------------------------------------------------------------------- 1 So B1-2; B2 has vaggo; S1-3 put samattam instead of vaggà (or vaggo) tiïi and reject this mention to the end 2 B1-2 tassudÃnaæ 3 So B1; S1-3 put suddhÃ, B2 saddhà before visÃradà 4 S1-3 pasayhÃ; B2 pa¤¤Ã 5 So B1 only; B2 omits eka; S1-3 have anapaccanga instead of eka aÇgena 6 S1-3 B2 nÃsayitabbaæ 7 S1-3 omit ca 8 B1-2 omit te 9 S1-3 nÃlagÃmake; B2 nalaka- \ # [page 252]# % 252 JAMBUKHùDAKA-SAõYUTTAõ [XXXVIII. 1. 5% 5 Katamo panÃvuso maggo katamà paÂipadà etassa nibbÃnassa sacchikiriyÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etassa nibbÃnassa sacchikiriyÃya || seyyathÅdaæ || sammÃdiÂÂhi sammÃsaÇkappo sammÃvÃcà sammÃkammanto sammà ÃjÅvo sammÃvÃyÃmo sammÃsati sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etassa nibbÃnassa sacchikiri- yÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etassa nibbÃnassa sacchikiriyÃya || ala¤ca panÃvuso appamÃdÃ- yÃti || || # SN_4,38(4).2 Arahattam# 3 Arahattam arahattanti Ãvuso SÃriputta vuccati || kata- maæ nu kho Ãvuso arahattanti || || Yo kho Ãvuso rÃgakkhayo dosakkhayo mohakkhayo idaæ vuccati arahattanti || || 4 Atthi panÃvuso maggo atthi paÂipadà etassa arahat- tassa sacchikiriyÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etassa arahattassa sacchikiriyÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etassa arahattassa sacchikiriyÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etassa arahattassa sacchikiriyÃya || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || || Ayaæ kho Ãvuso maggo ayam paÂi- padà etassa arahattassa sacchikiriyÃyÃti || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etassa arahattassa sacchikiriyÃya || ala¤ca panÃvuso SÃriputta appamÃdÃyÃti || || # SN_4,38(4).3 DhammavÃdÅ# 3 Ke\ * 1*\ nu kho Ãvuso SÃriputta loke dhammÃnuvÃdino || ke loke suppaÂipannà || ke loke sugatà ti || || 4 Ye kho Ãvuso loke rÃgappahÃnÃya dhammaæ desenti \ -------------------------------------------------------------------------- 1 S1-3 ko \ # [page 253]# % XXXVIII. 4. 4] JAMBUKHùDAKA-SAõYUTTAõ 253% dosappahÃnÃya dhammaæ desenti mohappahÃnÃya\ * 1*\ dhammam desenti || te loke dhammavÃdino || || 5 Ye kho Ãvuso rÃgassa pahÃnÃya paÂipannà || dosassa || pe || mohassa pahÃnÃya paÂipannà || te loke suppaÂipannà || || 6 Yesam kho Ãvuso rÃgo pahÅno ucchinnamÆlo tÃlÃvat- thukato anabhÃvakato Ãyatim anuppÃdadhammo || doso pahÅno ucchinnamÆlo tÃlÃvatthukato anabhÃvakato Ãyatim anuppÃdadhammo || moho pahÅno ucchinnamÆlo tÃlÃvatthu- kato anabhÃvakato Ãyatim anuppÃdadhammo || te loke sugatà ti || || 7 Atthi panÃvuso maggo atthi paÂipadà etassa rÃgassa dosassa mohassa pahÃnÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etassa rÃgassa dosassa mohassa pahÃnÃyÃti || || 8 Katamo panÃvuso maggo katamà paÂipadà etassa rÃgassa dosassa mohassa pahÃnÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etassa rÃgassa dosassa mohassa pahÃnÃya || seyyathÅdaæ sammÃ- diÂÂhi || pe || sammÃsamÃdhi || || Ayam kho Ãvuso maggo ayam paÂipadà etassa rÃgassa dosassa mohassa pahÃnÃ- yÃti || || 9 Bhaddako Ãvuso maggo bhaddikà paÂipadà etassa rÃgassa dosassa mohassa pahÃnÃya || ala¤ca panÃvuso SÃriputta appamÃdÃyÃti || || # SN_4,38(4).4 Kimatthi# 3 Kim atthi yam Ãvuso SÃriputta samaïe Gotame brahmacariyaæ vussatÅti || || Dukkhassa kho Ãvuso pari¤¤attham Bhagavati brahma- cariyam vussatÅti || || 3 Atthi panÃvuso maggo atthi paÂipadà etassa dukkhassa pari¤¤ÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etassa dukkhassa pari¤¤ÃyÃti || || 4 Katamo panÃvuso maggo katamà paÂipadà etassa dukkhassa pari¤¤ÃyÃti || || \ -------------------------------------------------------------------------- 1 S1-3 rÃgassa . . . dosassa . . . mohassa pahÃnÃya \ # [page 254]# % 254 JAMBUKHùDAKA-SAõYUTTAõ [XXXVIII. 4. 5% Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etassa dukkhassa pari¤¤Ãya || seyyathÅdam || sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etassa dukkhassa pari¤¤ÃyÃti || 5 Bhaddako Ãvuso maggo bhaddikà paÂipadà etassa dukkhassa pari¤¤Ãya || ala¤ca panÃvuso SÃriputta\ * 1*\ appa- mÃdÃyÃti || || # SN_4,38(4).5 AssÃso# 3 AssÃsapatto assÃsapatto ti Ãvuso SÃriputta vuccati || kittÃvatà nu kho avuso assÃsapatto hotÅ ti || || Yato kho Ãvuso bhikkhu channam phassÃyatanÃnam samudaya¤ca atthagama¤ ca assÃda¤ca ÃdÅnava¤ca nis- saraïa¤ca yathÃbhÆtam pajÃnÃti || ettÃvatà kho Ãvuso assÃsapatto hotÅ ti || || 4 Atthi panÃvuso maggo atthi paÂipadà etassa assÃsassa sacchikiriyÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etassa assÃsassa sacchikiriyÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etassa assÃsassa sacchikiriyÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etassa assÃsassa sacchikiriyÃya || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etassa assÃsassa sacchikiriyÃyÃti || || 6 Bhaddako Ãvuso maggo || bhaddikà paÂipadà etassa assÃsassa sacchikiriyÃya || ala¤ca panÃvuso SÃriputta appamÃdÃyÃti || || # SN_4,38(4).6 ParamassÃso# 3 ParamassÃsapatto paramassÃsapatto\ * 2*\ ti Ãvuso SÃri- putta vuccati || kittÃvatà nu kho Ãvuso paramassÃsapatto hotÅ ti || || Yato kho Ãvuso\ * 3*\ bhikkhu channam phassÃyatÃnÃnaæ \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 pÃrima-, and S1 has -assÃpatto twice 3 Missing in S1-3 \ # [page 255]# % XXXVIII. 7. 6] JAMBUKHùDAKA-SAõYUTTAõ 255% samudaya¤ca atthagama¤ ca assÃda¤ca ÃdÅnava¤ca nis- saraïa¤ca yathÃbhÆtam viditvà anupÃdà vimutto hoti || ettÃvatà kho Ãvuso paramassÃsapatto hotÅ ti || || 4 Atthi panÃvuso maggo atthi paÂipadà etassa paramas- sÃsassa sacchikiriyÃyÃti || || Atthi kho Ãvuso atthi paÂipadà etassa paramassÃsassa sacchikiriyÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etassa paramassÃsassa sacchikiriyÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etassa paramassÃsassa sacchikiriyÃya || seyyathÅdaæ || sammÃ- diÂÂhi || pe || sammÃsamÃdhi || ayaæ eva kho Ãvuso maggo ayam paÂipadà etassa paramassÃsassa sacchikiriyÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etassa paramassÃsassa sacchikiriyÃya || ala¤ca panÃvuso SÃriputta appamÃdÃyÃti || || # SN_4,38(4).7 VedanÃ# 3 Vedanà vedanà ti Ãvuso SÃriputta vuccati || katamà nu kho Ãvuso vedanà ti || Tisso imà Ãvuso vedanÃ\ * 1*\ || sukhà vedanà dukkhà vedanà adukkhamasukhà vedanà ||imà kho Ãvuso vedanà ti || || 4 Atthi panÃvuso maggo atthi paÂipadà etÃsaæ\ * 2*\ veda- nÃnam pari¤¤ÃyÃti || || Atthi kho Ãvuso maggo atthi patipadà etÃsaæ vedanÃnam pari¤¤ÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etÃsaæ vedanÃnam pari¤¤ÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etÃsaæ vedanÃnam pari¤¤Ãyà || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etÃsam vedanÃnam pari¤¤ÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddakà paÂipadà etÃsaæ vedanÃnam pari¤¤Ãya || ala¤ca panÃvuso SÃriputta appamÃ- dÃyÃti || || \ -------------------------------------------------------------------------- 1 B1-2 insert here katamà tisso 2 B1-2 add always tissannaæ after etÃsaæ \ # [page 256]# % 256 JAMBUKHùDAKA-SAõYUTTAõ [XXXVIII. 9. 6% # SN_4,38(4).8 AsavÃ# 3 ùsavo Ãsavoti Ãvuso SÃriputta vuccati || katamo nu kho Ãvuso Ãsavoti || || Tayo me Ãvuso Ãsavà kÃmÃsavo bhavÃsavo avijjÃsavo || ime kho Ãvuso tayo ÃsavÃti || || 4 Atthi panÃvuso maggo atthi paÂipadà etesam ÃsavÃnam pahÃnÃyÃti || || Atthi kho\ * 1*\ Ãvuso maggo atthi paÂipadà etesam Ãsava- nÃnam pahÃnÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etesam ÃsavÃnam pahÃnÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etesam ÃsavanÃnam pahÃnÃya || seyyathÅdaæ sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etesam ÃsavÃnam pahÃnÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etesam ÃsavÃnam pahÃnÃya || ala¤ca panÃvuso SÃriputta appamÃ- dÃyÃti || || # SN_4,38(4).9 AvijjÃ# 3 Avijjà avijjÃti Ãvuso SÃriputta vuccati || katamà nu kho Ãvuso avijjÃti || || Yaæ kho Ãvuso dukkhe a¤¤Ãïam dukkhasamudaye a¤¤Ãïam dukkhanirodhe a¤¤Ãïaæ dukkhanirodhagÃminiyà paÂipadÃya a¤¤Ãïaæ || ayaæ vuccatÃvuso avijjÃti || || 4 Atthi panÃvuso maggo atthi patipadà etissà avijjÃya pahÃnÃyÃti || || Atthi kho Ãvuso\ * 2*\ maggo atthi paÂipadà etissà avijjÃya pahÃnÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etissà avijjÃya pahÃnÃyÃti || || Ayam eva kho Ãvuso ariyo atthaÇgiko maggo etissà avijjÃya pahÃnÃya || seyyathÅdaæ || sammÃdiÂÂhi || pe || sam- mÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etissà avijjÃya pahÃnÃyÃti || || 6 Bhaddhako Ãvuso maggo bhaddikà paÂipadà etissà \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1-2 atthÃvuso \ # [page 257]# % XXXVIII. 11. 5] JAMBUKHùDAKA-SAõYUTTAõ 257% avijjÃya pahÃnÃya || ala¤ca panÃvuso SÃriputta appamÃ- dÃyÃti || || # SN_4,38(4).10 TaïhÃ# 3 Taïhà taïhÃti Ãvuso SÃriputta vuccati\ * 1*\ katamà nu kho Ãvuso taïhÃti\ * 2*\ || || Tisso imà Ãvuso\ * 3*\ taïhà || kÃmataïhà bhavataïhà vibha- vataïhà || imà kho Ãvuso tisso taïhÃti || || 4 Atthi panÃvuso maggo atthi paÂipadà etÃsam taïhÃnam pahÃnÃyÃti || || Atthi kho Ãvuso maggo atthi patipadà etÃsaæ taïhÃnam pahÃnÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etÃsaæ taïhÃnam pahÃnÃyÃti || || Ayam eva kho Ãvuso ariyo atthaÇgiko maggo etÃsaæ taïhÃnam pahÃnÃya || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etÃsaæ taïhÃnam pahÃnÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etÃsaæ taïhÃnam pahÃnÃya || ala¤ca panÃvuso SÃriputta appamÃ- dÃyÃti || || # SN_4,38(4).11 Ogha# 3 Ogho oghoti Ãvuso SÃriputta vuccati || katamo nu kho Ãvuso oghoti || || CattÃro me Ãvuso oghà || kÃmogho bhavogho diÂÂhogho avijjogho || ime kho Ãvuso cattÃro oghÃti || || 4 Atthi panÃvuso maggo atthi paÂipadà etesam oghÃnam pahÃnÃyÃti || || Atthi kho\ * 4*\ Ãvuso maggo atthi paÂipadà etesam oghÃnam pahÃnÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etesam oghÃnam pahÃnÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etesam oghÃnam pahÃnÃya || seyyathÅdaæ || sammÃdiÂÂhi || pe || \ -------------------------------------------------------------------------- 1 S3 uccati 2 S1-3 taïhà hotÅti 3 B1 tisso imÃvuso pana 4 Missing in S1-3 \ # [page 258]# % 258 JAMBUKHùDAKA-SAõYUTTAõ [XXXVIII. 11. 6% sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam patipadà etesam oghÃnam pahÃnÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà patipadà etesam oghÃnam pahÃnÃya || ala¤ca panÃvuso\ * 1*\ SÃriputta appamÃ- dÃyÃti || || # SN_4,38(4).12 UpÃdÃnam# 3 UpÃdÃnam upÃdÃnanti Ãvuso\ * 2*\ SÃriputta vuccati || katamaæ kho Ãvuso upÃdÃnanti || || CattÃrimÃni Ãvuso upÃdÃnÃni || kÃmupÃdÃnaæ diÂÂhupÃ- dÃnam sÅlabbatupÃdÃnam attavÃdupÃdÃnam || imÃni kho Ãvuso cattari upÃdÃnÃnÅti || || 4 Atthi panÃvuso maggo atthi paÂipadà etesam upÃdÃ- nÃnam pahÃnÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etesam upÃdÃ- nÃnam pahÃnÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etesam upÃdÃnÃnam pahÃnÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etesam upÃdÃnÃnam pahÃnÃya || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etesam upÃdÃnÃnam pahÃnÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etesam upÃdÃnÃnam pahÃnÃya || ala¤ca panÃvuso SÃriputta appa- mÃdÃyÃti || || # SN_4,38(4).13 Bhavo# 3 Bhavo bhavoti Ãvuso SÃriputta vuccati katamo nu kho Ãvuso bhavoti || || Tayo me Ãvuso bhavà || kÃmabhavo rÆpabhavo arÆpa- bhavo || ime kho Ãvuso tayo bhavÃti || || 4 Atthi panÃvuso maggo atthi paÂipadà etesam bhavÃnam pari¤¤ÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etesam bhavÃnam pari¤¤ÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etesam bhavÃnam pari¤¤ÃyÃti || || \ -------------------------------------------------------------------------- 1 S1-3 Ãvuso 2 S1-3 panÃvuso \ # [page 259]# % XXXVIII. 15. 3] JAMBUKHùDAKA-SAõYUTTAõ 259% Ayam eva kho Ãvuso ariyo atthaÇgiko maggo etesam bhavÃnam pari¤¤Ãya || seyyathÅdam || sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etesam bhavÃnam pari¤¤ayÃti || || 6 Bhaddako avuso maggo bhaddikà paÂipadà etesam bhavÃnam pari¤¤Ãya || ala¤ca panÃvuso SÃriputta appamÃ- dÃyÃti || || # SN_4,38(4).14 Dukkham# 3 Dukkham dukkhanti Ãvuso SÃriputta vuccati || katamaæ nu kho Ãvuso dukkhanti || || Tisso imÃvuso\ * 1*\ dukkhatà || dukkhadukkhatà saÇkhÃraduk- khatÃ\ * 2*\ vipariïÃmadukkhatà || imà kho avuso\ * 3*\ dukkhatà ti || || 4 Atthi panÃvuso maggo atthi paÂipadà etÃsaæ\ * 4*\ duk- khatÃnam pari¤¤ÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etÃsaæ dukkha- tÃnam\ * 5*\ pari¤¤ÃyÃti || || 5 Katamo\ * 6*\ panÃvuso maggo katamà paÂipadà etÃsaæ dukkhatÃnam\ * 7*\ pari¤¤ÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etÃsaæ dukkhatÃnam\ * 8*\ pari¤¤Ãya || seyyathÅdaæ sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etÃsam dukkhatÃnam\ * 8*\ pari¤¤ÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etÃsam\ * 9*\ dukkhatÃnam pari¤¤Ãya || ala¤ca panÃvuso SÃriputta ap- pamÃdÃyÃti || || # SN_4,38(4).15 SakkÃyo# 3 SakkÃyo sakkÃyo ti Ãvuso SÃriputta vuccati || katamo nu kho Ãvuso sakkÃyo ti || || Pa¤cime Ãvuso upÃdÃnakkhandhà sakkÃyo vutto Bhaga- vatà || seyyathÅdaæ || rÆpÆpÃdÃnakkhandho vedanÆpÃdÃnak- khandho sa¤¤ÆpÃdÃnakkhandho saÇkhÃrÆpÃdÃnakkhandho \ -------------------------------------------------------------------------- 1 S1-3 imà Ãvuso 2 S1 saæsÃra- 3 B1-2 insert tisso 4 S1-3 etesaæ 5 S1-3 etesaæ (S1 -etÃsaæ) dukkhÃnaæ 6 S1 bhaddikà 7 S1-3 etesaæ dukkhÃnaæ (S1 dukkhatÃnaæ) 8 S1 dukkhÃnaæ 9 S3 etesaæ \ # [page 260]# % 260 JAMBUKHùDAKA-SAõYUTTAõ [XXXVIII. 15. 4% vi¤¤ÃïÆpÃdÃnakkhandho || ime kho Ãvuso pa¤cupÃdÃnak- khandhà sakkÃyo vutto BhagavatÃti || || 4 Atthi panÃvuso maggo atthi paÂipadà etassa sakkÃyassa pari¤¤ÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etassa sakkÃyassa pari¤¤ÃyÃti || || 5 Katamo panÃvuso maggo katamà paÂipadà etassa sak- kÃyassa pari¤¤ÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etassa sakkÃyassa pari¤¤Ãya || seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etassa sakkÃyassa pari¤¤ÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etassa sakkÃyassa pari¤¤Ãya\ * 1*\ || ala¤ca panÃvuso SÃriputta appa- mÃdÃyÃti || || # SN_4,38(4).16 Dukkaraæ# 3 Kiæ nu kho Ãvuso SÃriputta imasmiæ dhammavinaye dukkaranti || || Pabbajjà kho Ãvuso imasmiæ\ * 2*\ dhammavinaye duk- karanti || || 4 Pabbajjitena\ * 3*\ panÃvuso kiæ dukkaranti || || Pabbajjitena\ * 3*\ kho Ãvuso abhirati dukkarÃti || 5 Abhiratena panÃvuso SÃriputta kiæ dukkaranti || || Abhiratena kho Ãvuso dhammÃnudhammapaÂipatti duk- karÃti || || 6 Kiæ va ciram panÃvuso dhammÃnudhammapaÂipanno bhikkhu arahaæ assÃti || || Na ciram Ãvusoti || || JambukhÃdaka-saæyuttaæ\ * 4*\ || || TassuddÃnaæ5 NibbÃnam Arahatta¤ca6 || \ -------------------------------------------------------------------------- 1 S1-3 pari¤¤ÃyÃti 2 Missing in B1, S1 3 B1-2 pabbajjitena, further on B1 pabbajitena 4 Put at the end in S1-3 5 S1-3 TatruddÃnam 6 S1-3, B2 add sacchikiriyÃyate ubho \ # [page 261]# % XXXIX. 1. 4] SùMA×ÖAKA-SAõYUTTAM 261% DhammavÃdÅ Kimatthiyam1 || AssÃso ParamassÃso\ * 2*\ || Vedanà ùsavÃvijjÃ\ * 3*\ || Taïhà OghÃ\ * 4*\ UpÃdÃnam\ * 5*\ || Bhavo\ * 6*\ Dukkha¤ca\ * 7*\ SakkÃyo || Imasmiæ dhammavinaye Dukkaranti\ * 8*\ || || # BOOK V SùMA×ÖAKA-SAõYUTTAM# # SN_4,39(5).1 NibbÃnam# 1 Ekaæ samayam Ãyasmà SÃriputto VajjÅsu viharati UkkavelÃyaæ\ * 9*\ GaÇgÃya nadiyà tÅre || 2 Atha kho SÃmaï¬ako\ * 10*\ paribbÃjako yenÃyasmà SÃri- putto tenupasaÇkami || upasaÇkamitvà Ãyasmatà SÃriput- tena saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antam nisÅdi || || 3 Ekam antaæ nisinno kho SÃmaï¬ako paribbÃjako Ãyasmantaæ SÃriputtam etad avoca || || NibbÃnaæ nib- bÃnanti Ãvuso SÃriputta vuccati || katamaæ nu kho Ãvuso nibbÃnanti || || Yo kho Ãvuso rÃgakkhayo dosakkhayo mohakkhayo idaæ vuccati nibbÃnanti || || 4 Atthi panÃvuso maggo atthi paÂipadà etassa nibbÃnassa sacchikiriyÃyÃti || || Atthi kho Ãvuso maggo atthi paÂipadà etassa nibbanassa sacchikiriyÃyÃti || || \ -------------------------------------------------------------------------- 1 S1-3, B2 dhammavÃdipahÃnÃya pari¤¤Ãya (B2 omits ya) dukkhavatthukà (B2 kaæ) 2 S1-3, B2 add punasacchiriyÃya te ubho 3 S1-3 Ãsavo avijjÃ; B2 Ãsavena ca || avijjà 4 B2 adds ca 5 S1-3 upÃdÃna¤ca pa¤camaæ pahÃnatthÃyakathità SÃriputtena jantunà (S3 jantanÃ) 6 S3 bhÃvo; B2 bhavena ca 7 B2 inserts vutto 8 S1-3 pari¤¤ÃtÅïi vuccati instead of imasmim.. dukkaranti 9 B1-2 Ukkacelayaæ 10 S1-3 SÃma¤cakÃni \ # [page 262]# % 262 MOGGALùNA-SAõYUTTAM [XXXIX. 1. 5% 5 Katamo panÃvuso maggo katamà paÂipadà etassa nib- bÃnassa sacchikiriyÃyÃti || || Ayam eva kho Ãvuso ariyo aÂÂhaÇgiko maggo etassa nibbÃnassa sacchikiriyÃya seyyathÅdaæ || sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho Ãvuso maggo ayam paÂipadà etassa nibbÃnassa sacchikiriyÃyÃti || || 6 Bhaddako Ãvuso maggo bhaddikà paÂipadà etassa nibbÃnassa sacchikiriyÃya || ala¤ca panÃvuso SÃriputta appamÃdÃyÃti || || # SN_4,39(5).2-15# ||pe|| || # SN_4,39(5).16 Dukkaram# 3 Kiæ nu Ãvuso SÃriputta imasmiæ dhammavinaye dukkaranti || || Pabbajjà kho Ãvuso imasmim dhammavinaye dukka- ranti || || 4 Pabbajitena panÃvuso kim dukkaranti || || Pabbajitena kho Ãvuso abhirati dukkarÃti || || 5 Abhiratena panÃvuso kiæ dukkaranti || || Abhiratena kho Ãvuso dhammÃnudhammapaÂipatti duk- karÃti\ * 1*\ || || 6 Kiæ va ciram panÃvuso dhammÃnudhammapaÂipanno bhikkhu arahaæ assÃti || || Na ciram Ãvuso ti || || SÃmaï¬aka-saæyuttaæ\ * 2*\ samattaæ || || Purimakasadisam\ * 3*\ eva uddÃnaæ || || # BOOK VI MOGGALùNA-SAõYUTTAM# # SN_4,40(6).1 Savitakka# 1 Ekaæ samayaæ Ãyasmà MahÃ-MoggalÃno SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || \ -------------------------------------------------------------------------- 1 B1, S1 dukkaranti 2 S1-3 sÃma¤caka- 3 S1-3 overturn the order of these two mentions \ # [page 263]# % XL. 2. 4] MOGGALùNA-SAõYUTTAM 263% 2 Tatra kho Ãyasmà MahÃ-MoggalÃno bhikkhÆ Ãmantesi || ùvuso bhikkhavo\ * 1*\ ti || || ùvuso ti kho te bhikkhÆ Ãyasmato Maha-MoggalÃnassa paccassosuæ || || 3 ùyasmà MahÃ-MoggalÃno etad avoca || || Idha mayhaæ Ãvuso rahogatassa paÂisallÅnassa evaæ\ * 2*\ cetaso parivitakko udapÃdi || || Pathamaæ jhÃnam pathamaæ jhÃnanti vuccati || katamaæ nu kho pathamaæ jhÃnanti || || 4 Tassa\ * 3*\ mayham Ãvuso etad ahosi || || Idha bhikkhu vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajam pÅtisukhaæ pathamaæ jhÃnam upa- sampajja viharati || idaæ vuccati pathamaæ jhÃnanti || || 5 So khvÃham Ãvuso vivicceva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajam pÅtisukham pathamaæ jhÃnam upasampajja viharÃmi || tassa mayham Ãvuso iminà vihÃrena viharato kÃmasahagatà sa¤¤Ã mana- sikÃrà samudÃcaranti || || 6 Atha kho mam Ãvuso Bhagavà iddhiyà upasaÇkamitvà etad avoca || || MoggalÃna MoggalÃna mÃ\ * 4*\ brÃhmaïa pathamaæ jhÃnaæ pamÃdo pathame jhÃne cittaæ saïÂha- pehi pathame jhÃne cittaæ ekodikarohi\ * 5*\ pathame jhÃne cittaæ samÃdahÃti || || 7 So khvÃham Ãvuso aparena samayena vivicceva kÃmehi vivicca akusalehi dhammehi savitakkam savi- cÃram vivekajam pÅtisukham pathamaæ jhÃnaæ upa- sampajja vihÃsiæ || || 8 Yaæ hi tam Ãvuso sammÃvadamÃno vadeyya || Sat- thÃrÃnuggahito sÃvako mahÃbhi¤¤atam pattoti || mamaæ tam sammÃvadamÃno vadeyya SatthÃrÃnuggahito sÃvako mahÃbhi¤¤atam patto ti || || # SN_4,40(6).2 Avitakka# 3 Dutiyaæ jhÃnaæ dutiyaæ jhÃnanti vuccati || katamaæ nu kho dutiyaæ jhÃnanti || || 4 Tassa mayham Ãvuso etad ahosi || Idha bhikkhu vitak- \ -------------------------------------------------------------------------- 1 B1-2 bhikkhave 2 S1-3 eva 3 B2 etassa 4 S1-3 và here only 5 B1 ekodim- always \ # [page 264]# % 264 MOGGALùNA-SAõYUTTAM [XL. 2. 5% kavicÃrÃnaæ vÆpasamà ajjhattaæ sampasÃdanaæ cetaso ekodibhÃvam avitakkam avicÃraæ samÃdhijam pÅtisukhaæ dutiyaæ jhÃnam upasampajja viharati || || idaæ vuccati dutiyaæ jhÃnan ti || || 5 So khvÃham Ãvuso vitakkavicÃrÃnaæ vÆpasamà aj- jhattam sampasÃdanaæ cetaso ekodibhÃvam avitakkam avicÃraæ samÃdhijam pÅtisukham dutiyaæ jhÃnam upa- sampajja viharÃmi || tassa mayham Ãvuso iminà vihÃrena viharato vitakkasahagatà sa¤¤Ã manasikÃrà samudÃ- caranti || || 6 Atha kho mam Ãvuso Bhagavà iddhiyà upasaÇkamitvà etad avoca || MoggalÃna MoggalÃna mà brÃhmana dutiyaæ jhÃnam pamÃdo dutiye jhÃne cittaæ saïÂhapehi dutiye jhÃne cittam ekodikarohi dutiye jhÃne cittaæ samÃdahà ti || || 7 So khvÃham Ãvuso aparena samayena vitakkavicÃ- rÃnaæ vÆpasamà ajjhattaæ sampasÃdanam cetaso ekodi- bhÃvam avitakkam avicÃraæ samÃdhijam pÅtisukhaæ dutiyaæ jhÃnam upasampajja vihÃsiæ || || 8 Yaæ hi taæ Ãvuso sammÃvadamÃno vadeyya Sat- thÃranuggahÅto sÃvako mahÃbhi¤¤atam patto ti || || mamaæ taæ sammÃvadamÃno vadeyya SatthÃrÃnuggahÅto sÃvako mahÃbhi¤¤atam patto ti || || # SN_4,40(6).3 Sukhena# 3 Tatiyaæ jhÃnaæ tatiyaæ jhÃnanti vuccati || katamaæ nu kho tatiyaæ jhÃnanti || || 4 Tassa mayham Ãvuso etad ahosi || Idha bhikkhu pÅtiyà ca virÃgà upekkhako ca viharati || sato ca sampajÃno sukha¤ca kÃyena {paÂisaævedeti} || Yan tam ariyà Ãcik- khanti upekkhako satimà sukhavihÃrÅti || tatiyaæ jhÃnam upasampajja viharati || idam vuccati tatiyaæ jhÃnan ti || || 5 So khvÃham Ãvuso pÅtiyà ca virÃgà upekkhako ca viharÃmi sato ca sampajÃno sukha¤ca kÃyena paÂisaæ- vedemi || Yan tam ariyà Ãcikkhanti upekkhako satimà sukhavihÃrÅti tatiyaæ jhÃnam upasampajja viharÃmi || tassa mayham Ãvuso iminà vihÃrena viharato pÅtisahagatà sa¤¤Ã manasikÃrà samudÃcaranti || || \ -------------------------------------------------------------------------- \ # [page 265]# % XL. 4. 7] MOGGALùNA-SAõYUTTAM 265% 6 Atha kho mam Ãvuso Bhagavà iddhiyà upasaÇ- kamitvà etad avoca || || MoggalÃna MoggalÃna mà brÃh- maïa tatiyaæ jhÃnam pamÃdo tatiye jhÃne cittaæ saïÂha- pehi tatiye jhÃne cittam ekodikarohi tatiye jhÃne cittam samÃdahÃti || || 7 So khvÃhaæ Ãvuso aparena samayena pÅtiyà ca virÃgà upekkhako ca vihÃsiæ sato ca sampajÃno sukha¤ca kÃyena {paÂisaævedesiæ}\ * 1*\ || yan tam ariyà Ãcikkhanti upek- khako satimà sukhavihÃrÅti tatiyaæ jhÃnam upasampajja vihÃsiæ || || 8 Yaæ hi tam Ãvuso sammÃvadamÃno vadeyya || pe || mahÃbhi¤¤atam pattoti || || # SN_4,40(6).4 Upekkhako# 3 Catutthaæ jhÃnaæ catutthaæ jhÃnanti vuccati || kata- maæ nu kho catutthaæ jhÃnanti || || 4 Tassa mayham Ãvuso etad ahosi || Idha bhikkhu sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva somanassa-domanassÃnam atthagamà ca adukkhaæ asu- khaæ upekkhÃ-sati-pÃrisuddhiæ catutthaæ jhÃnam upa- sampajja viharati || idaæ vuccati catutthaæ jhÃnanti || || 5 So khvÃham Ãvuso sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva somanassa-domanassÃnam atthagamà adukkhaæ asukhaæ upekkhÃ-sati-parisuddhiæ catutthaæ jhÃnaæ upasampajja viharÃmi || tassa mayham Ãvuso iminÃ\ * 2*\ vihÃrena viharato sukhasahagatÃ\ * 3*\ sa¤¤Ã mana- sikÃrà samudÃcaranti || || 6 Atha kho mam Ãvuso\ * 4*\ Bhagavà iddhiyà upasaÇ- kamitvà etad avoca || || MoggalÃna MoggalÃna mà brÃh- mana catutthaæ jhÃnam pamÃdo catutthe jhÃne cittaæ saïÂhapehi catutthe jhÃne cittam ekodikarohi catutthe jhÃne cittaæ samÃdahÃti || || 7 So kho ahaæ\ * 4*\ aparena samayena sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbeva somanassa-doma- \ -------------------------------------------------------------------------- 1 B1-2 viharÃmi . . . patisaævedemi 2 S1 inserts niyÃmena 3 S1-3 upekhÃsahagatà 4 S1-3 Ãvuso mam 5 B2 so khÃhaæ; S1-2 soham \ # [page 266]# % 266 MOGGALùNA-SAõYUTTAM [XL. 4. 8% nassÃnaæ atthagamà adukkham\ * 1*\ asukham upekkhÃ-sati- pÃrisuddhiæ catutthaæ jhÃnam upasampajja vihÃsiæ || || 8 Yaæ hi tam Ãvuso sammÃvadamÃno vadeyya || pe || mahÃbhi¤¤atam pattoti || || # SN_4,40(6).5 ùkÃsaæ# 3 ùkÃsÃna¤cÃyatanam ÃkÃsÃna¤cÃyatananti vuccati || katamaæ nu kho ÃkÃsÃna¤cÃyatananti || || 4 Tassa mayham Ãvuso etad ahosi || Idha bhikkhu sabbaso rÆpasa¤¤Ãnaæ samatikkamÃ\ * 2*\ paÂighasa¤¤Ãnaæ atthagamà nÃnattasa¤¤Ãnam amanasikÃrà Anatto\ * 3*\ ÃkÃso ti ÃkÃsÃna¤cÃyatanam upasampajja viharati || idaæ vuccati ÃkÃsÃna¤cÃyatananti || || 5 So khvÃham Ãvuso sabbaso rÆpasa¤¤Ãnam samatik- kamÃ\ * 2*\ paÂighasa¤¤Ãnaæ atthagamà nÃnattasa¤¤Ãnam amanasikÃrà Anatto ÃkÃso ti ÃkÃsÃna¤cÃyatanam upa- sampajja viharÃmi || tassa mayham Ãvuso iminà vihÃrena viharato rÆpasahagatà sa¤¤Ã\ * 4*\ manasikÃrà samudÃca- ranti || 6 Atha kho mam Ãvuso Bhagavà iddhiyà upasaÇkamitvà etad avoca || MoggalÃna MoggalÃna mà brÃhmaïa ÃkÃsÃ- na¤cÃyatanam pamÃdo ÃkÃsÃna¤cÃyatane cittam saïÂha- pehi ÃkÃsÃna¤cÃyatane cittam ekodikarohi ÃkÃsÃna¤cÃ- yatane cittaæ samÃdahÃti || || 7 So khvÃham Ãvuso aparena samayena sabbaso rÆpa- sa¤¤Ãnaæ samatikkamÃ\ * 2*\ paÂighasa¤¤Ãnam atthagamà nÃnattasa¤¤Ãnam amanasikÃrà Anatto ÃkÃsoti ÃkÃsÃna¤cÃ- yatanam upasampajja vihÃsiæ || || 8 Yaæ hi tam Ãvuso sammÃvadamÃno vadeyya || pe || mahÃbhi¤¤atam patto ti || || # SN_4,40(6).6 Vi¤¤Ãïaæ# 3 Vi¤¤Ãïa¤cÃyatanaæ vi¤¤Ãïa¤cÃyatananti vuccati || katamaæ nu kho vi¤¤Ãïa¤cÃyatananti || || \ -------------------------------------------------------------------------- 1 S1-3 atthagamÃdukkhaæ 2 S1-3 samatikkamma 3 B1-2 ananto always 4 S1-3 rÆpasa¤¤Ã \ # [page 267]# % XL. 7. 6] MOGGALùNA-SAõYUTTAM 267% 4 Tassa mayham Ãvuso etad ahosi || Idha bhikkhu sabbaso ÃkÃsÃna¤cÃyatanaæ samatikkamma Anattaæ\ * 1*\ vi¤¤Ãïanti vi¤¤Ãïa¤cÃyatanaæ upasampajja viharati || idaæ vuccati vi¤¤Ãïa¤cÃyatananti || || 5 So khvÃham Ãvuso sabbaso ÃkÃsÃna¤cÃyatanam sama- tikkamma Anattaæ vi¤¤Ãïanti vi¤¤Ãïa¤cÃyatanam upa- sampajja viharÃmi || tassa mayham Ãvuso iminà vihÃrena viharato ÃkÃsÃna¤cÃyatanasahÃgatà sa¤¤Ã manasikÃrà samudÃcaranti || || 6 Atha kho mam Ãvuso Bhagavà iddhiyà upasaÇkamitvà etad avoca || MoggalÃna MoggalÃna mà brÃhmaïa vi¤¤Ãïa¤- cÃyatanam pamÃdo vi¤¤Ãïa¤cÃyatane cittaæ saïÂhapehi vi¤¤Ãïa¤cÃyatane cittam ekodikarohi vi¤¤Ãïa¤cÃyatane cittaæ samÃdahÃti || || 7 So khvÃham Ãvuso aparena samayena sabbaso ÃkÃ- sÃna¤cÃyatanaæ samatikkamma Anattaæ vi¤¤Ãïanti vi¤¤Ãïa¤cÃyatanam upasampajja vihÃsiæ || || 8 Yaæ hi taæ Ãvuso sammÃvadamÃno vadeyya || pe || mahabhi¤¤atam patto ti || || # SN_4,40(6).7 Aki¤ca¤¤a# 3 ùki¤ca¤¤Ãyatanam Ãki¤ca¤¤Ãyatananti vuccati || kata- maæ nu kho Ãki¤ca¤¤Ãyatananti || || 4 Tassa mayham Ãvuso etad ahosi || Idha bhikkhu sabbaso vi¤¤Ãïa¤cÃyatanaæ samatikkamma Natthi ki¤cÅti Ãki¤ca¤¤Ãyatanam upasampajja viharati || idaæ vuccati Ãki¤ca¤¤Ãyatanan ti || || 5 So khvÃham Ãvuso sabbaso vi¤¤Ãïa¤cÃyatanaæ sama- tikkamma Natthi ki¤cÅti Ãki¤ca¤¤Ãyatanam upasampajja viharÃmi || tassa mayham Ãvuso iminà vihÃrena viharato vi¤¤Ãïa¤cÃyatanasahagatà sa¤¤Ã manasikÃrà samudÃ- caranti || || 6 Atha kho mam Ãvuso Bhagavà iddhiyà upasaÇkamitvà etad avoca || MoggalÃna MoggalÃna mà brÃhmaïa Ãki¤- ca¤¤Ãyatanam pamÃdo Ãki¤ca¤¤Ãyatane cittaæ saïÂhapehi \ -------------------------------------------------------------------------- 1 B1-2 anantaæ always \ # [page 268]# % 268 MOGGALùNA-SAõYUTTAM [XL. 7. 7% Ãki¤ca¤¤Ãyatane cittam ekodikarohi Ãki¤ca¤¤Ãyatane cittaæ samÃdahÃti || || 7 So khvÃham Ãvuso aparena samayena sabbaso vi¤¤Ã- ïa¤cÃyatanaæ samatikkamma Natthi ki¤cÅti Ãki¤ca¤¤Ã- yatanam upasampajja vihÃsiæ || || 8 Yaæ hi tam Ãvuso sammÃvadamÃno vadeyya || pe || mahÃbhi¤¤atam patto ti || || # SN_4,40(6).8 Nevasa¤¤Å# 3 Nevasa¤¤ÃnÃsa¤¤Ãyatanam nevasa¤¤ÃnÃsa¤¤Ãyata- nanti vuccati || katamaæ nu kho nevasa¤¤ÃnÃsa¤¤Ãyata- nanti || || 4 Tassa mayham Ãvuso etad ahosi || || Idha bhikkhu sabbaso Ãki¤ca¤¤Ãyatanaæ samatikkamma nevasa¤¤ÃnÃ- sa¤¤Ãyatanam upasampajja viharati || idaæ vuccati neva- sa¤¤ÃnÃsa¤¤Ãyatananti || || 5 So khvÃham Ãvuso sabbaso Ãki¤ca¤¤Ãyatanaæ sama- tikkamma nevasa¤¤ÃnÃsa¤¤Ãyatanam upasampajja viha- rÃmi || tassa mayham Ãvuso iminà vihÃrena viharato Ãki¤ca¤¤Ãyatanasahagatà sa¤¤Ã manasikÃrà samudÃca- ranti || || 6 Atha kho mam Ãvuso Bhagavà iddhiyà upasaÇ- kamitvà etad avoca || || MoggalÃna MoggalÃna mà brÃhmaïa nevasa¤¤ÃnÃsa¤¤Ãyatanam pamÃdo nevasa¤¤ÃnÃsa¤¤Ã- yatane cittaæ saïÂhapehi nevasa¤¤ÃnÃsa¤¤Ãyatane cittam ekodikarohi nevasa¤¤ÃnÃsa¤¤Ãyatanam upasampajja cittaæ samÃdahÃti || || 7 So khvÃham Ãvuso aparena samayena sabbaso Ãki¤- ca¤¤Ãyatanaæ samatikkamma nevasa¤¤ÃnÃsa¤¤Ãyatanam upasampajja vihÃsiæ || || 8 Yaæ hi tam Ãvuso sammÃvadamÃno vadeyya || pe || mahÃbhi¤¤atam patto ti || || # SN_4,40(6).9 Animitto# 3 Animitto cetosamÃdhi animitto cetosamÃdhÅti vuccati || Katamo nu kho animitto cetosamÃdhÅti || 4 Tassa mayham Ãvuso etad ahosi || || Idha bhikkhu \ -------------------------------------------------------------------------- \ # [page 269]# % XL. 10. 3] MOGGALùNA-SAõYUTTAM 269% sabbanimittÃnam amanasikÃrà animittaæ cetosamÃdhim upasampajja viharati || ayam vuccati animitto cetosa- mÃdhÅti || || 5 So kho ham\ * 1*\ Ãvuso sabbanimittÃnam amanasikÃrà animittaæ cetosamÃdhim upasampajja viharÃmi || tassa mayham Ãvuso iminà vihÃrena viharato nimittÃnusarivi¤- ¤Ãïaæ\ * 2*\ hoti || || 6 Atha kho mam Bhagavà iddhiyà upasaÇkamitvà etad avoca || || MoggalÃna MoggalÃna mà brÃhmaïa animittam cetosamÃdhim pamÃdo animitte cetosamÃdhismiæ cittaæ saïÂhapehi animitte cetosamÃdhismiæ cittam ekodikarohi animitte cetosamÃdhismiæ cittaæ samÃdahà ti\ * 3*\ || || 7 So khvÃhaæ\ * 4*\ Ãvuso\ * 5*\ aparena samayena sabbani- mittÃnam amanasikÃrà animittaæ cetosamÃdhim upasam- pajja vihÃsiæ || || 8 Yaæ hi tam Ãvuso sammÃvadamÃno vadeyya || SatthÃrÃnuggahÅto sÃvako mahÃbhi¤¤atam pattoti || mamaæ taæ sammÃvadamÃno vadeyya SatthÃrÃnuggahÅto sÃvako mahÃbhi¤¤atam patto ti || || # SN_4,40(6).10 Sakko# 1 Ekaæ samayam Ãyasmà MahÃ-MoggalÃno SÃvatthi- yaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme\ * 6*\ || || 2 Atha kho Ãyasmà MahÃ-MoggalÃno seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃham pasÃreyya pasÃritam và bÃhaæ sammi¤jeyya\ * 7*\ || evam eva Jetavane antarahito devesu TÃvatiæsesu pÃtur ahosi || || I 3 Atha kho Sakko devÃnamindo pa¤cahi devatÃsatehi saddhim yenÃyasmà MahÃ-MoggalÃno tenupasaÇkami \ -------------------------------------------------------------------------- 1 B1 so khvÃhaæ 2 B1-2 -ÃnusÃrÅ- 3 S1 pajahÃti; S3 padahÃti 4 B2 khoham 5 Missing in S1-3 6 In S1-3 only 7 B2 sami¤jitaæ . . . sami¤jeyya; B1 sama¤chitam . . . sama¤cheyya \ # [page 270]# % 270 MOGGALùNA-SAõYUTTAM [XL.10.4% upasaÇkamitvà Ãyasmantam MahÃ-MoggalÃnam abhivÃ- detvà ekam antaæ aÂÂhÃsi || || 4 Ekam antaæ Âhitam kho Sakkaæ devÃnam indam Ãyasmà MahÃ-MoggalÃno etad avoca || || SÃdhu kho devÃnam inda buddhasaraïagamanaæ\ * 1*\ hoti || buddhasaraïa- gamanahetu\ * 1*\ kho devÃnam inda evam idhekacce sattà kÃyassa bhedà paraæ maraïà sugatiæ saggaæ lokam upa- pajjanti || ||\ * 2*\ SÃdhu kho devÃnam inda dhammasaraïa- gamanaæ hoti || dhammasaraïagamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà paraæ maraïà sugatim saggaæ lokam upapajjanti || || SÃdhu kho devÃnam inda saÇghasaraïagamanaæ hoti || saÇghasaraïagamana- hetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedÃparaæ maraïà sugatiæ saggam lokam upapajjantÅ ti || || 5 SÃdhu kho mÃrisa MoggalÃna buddhasaraïagamanaæ hoti || buddhasaraïagamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà paraæ maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho mÃrisa MoggalÃna dhammasaraïagamanaæ hoti || dhammasaraïagamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedÃ- param maraïa sugatiæ saggaæ lokam upapajjantÅti || || SÃdhu kho mÃrisa MoggalÃna || saÇgha || la || sugatiæ saggaæ lokam upapajjantÅti || || 6,7,8 Atha kho Sakko devÃnam indo chahi devatÃsate- hi saddhiæ || pe || || 9,10,11 Atha kho Sakko devÃnam indo sattahi devatÃ- satehi saddhiæ || pe || || 12,13,14 Atha kho Sakko devÃnam indo aÂÂhahi deva- tÃsatehi saddhiæ || pe || || 15 Atha kho Sakko devÃnam indo asÅtiyà devatÃsatehi\ * 3*\ saddhiæ yenÃyasmà MahÃ-MoggalÃno tenupasaÇkami || upasaÇkamitvà Ãyasmantam MahÃ-MoggalÃnam abhivÃ- detvà ekam antam aÂÂhÃsi || || 16 Ekam antaæ Âhitaæ kho Sakkaæ devÃnam indam \ -------------------------------------------------------------------------- 1 S1-3 buddhaæ- further on dhammaæ- saÇghaæ always 2 S1-3 uppajjanti always 3 B1-2 S3 devatÃsahassehi \ # [page 271]# % XL. 10. 19] MOGGALùNA-SAõYUTTAM 271% Ãyasmà Mahà MoggalÃno etad avoca || || SÃdhu kho devÃ- nam inda buddhasaraïagamanaæ hoti || buddhasaraïaga- manahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho devÃnam inda dhammasaraïa- gamanaæ hoti || pe || kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || SÃdhu kho devÃnam inda saÇghasaraïagamanaæ hoti || saÇghasaraïagamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjantÅ ti || || 17 SÃdhu kho mÃrisa MoggalÃna buddhasaraïagama- naæ hoti || buddhasaraïagamanahetu kho mÃrisa Mogga- lÃna evam idhekacce sattà kÃyassa bhedÃparam maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho mÃrisa MoggalÃna dhammasaraïagamanaæ hoti || pe || || SÃdhu kho mÃrisa MoggalÃna saÇghasaraïagamanaæ hoti || saÇghasaraïagamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ sag- gaæ lokam upapajjantÅ ti || || II 18 Atha kho Sakko devÃnam indo pa¤cahi devatÃsatehi saddhiæ yenÃyasmà MahÃ-MoggalÃno tenupasaÇkami || upasaÇkamitvà Ãyasmantam MahÃ-MoggalÃnam abhivÃ- detvà ekam antaæ aÂÂhÃsi || || 19 Ekam antaæ thitaæ kho Sakkam devÃnam indam Ãyasmà MahÃ-MoggalÃno etad avoca || || SÃdhu kho devÃnam inda buddhe avecca pasÃdena\ * 1*\ samannÃgamanaæ hoti || iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïa- sampanno sugato lokavidÆ anuttaro purisadhammasÃrathi satthà devamanussÃnam buddho bhagavÃti || buddhe aveccapasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho devÃnam inda dhamme aveccapasÃdena samannÃgamanaæ hoti || svÃkhyÃ- \ -------------------------------------------------------------------------- 1 S1-3 -ppasÃdena always \ # [page 272]# % 272 MOGGALùNA-SAõYUTTAM [XL. 10. 20% to\ * 1*\ Bhagavatà dhammo sandiÂÂhiko akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅti || dhamme avec- capasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho devÃnam inda saÇghe aveccapasÃdena samannÃgamanaæ hoti || supaÂi- panno Bhagavato sÃvakasaÇgho ujupaÂipanno Bhagavato sÃvakasaÇgho ¤ÃyapaÂipanno Bhagavato sÃvakasaÇgho sÃmÅcipaÂipanno\ * 2*\ Bhagavato sÃvakasaÇgho yadidaæ cat- tÃri purisayugÃni aÂÂha purisapuggalà esa Bhagavato sÃvakasaÇgho Ãhuneyyo pÃhuneyyo dakkhiïeyyo a¤jalika- raïÅyo anuttaram pu¤¤akhettaæ lokassÃti || saÇghe avecca- pasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho devÃnam inda ariya- kantehi sÅlehi avecca samannÃgamanaæ hoti akhaï¬ehi\ * 3*\ acchiddehi\ * 4*\ asabalehi akammÃsehi bhu¤jissehi\ * 5*\ vi¤¤Æpa- satthehi\ * 6*\ aparÃmaÂÂhehi samÃdhisaævattanikehi || ariya- kantehi sÅlehi samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggam lokam upapajjanti || || 20 SÃdhu kho mÃrisa MoggalÃna buddhe aveccapasÃ- dena samannÃgamanaæ hoti || itipi so Bhagavà || pe || buddho bhagavÃ\ * 7*\ buddhe aveccapasÃdena samannÃgama- nahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà paraæ maraïà sugatiæ lokam upapajjanti || || SÃdhu kho mÃrisa MoggalÃna dhamme aveccapasÃdena samannÃgamanaæ hoti || svÃkhyÃto Bhagavatà dhammo || pe || paccattaæ veditabbo vi¤¤ÆhÅti || dhamme aveccapasÃ- dena samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho mÃrisa Mogga- lÃna saÇghe aveccapasÃdena samannÃgamanaæ hoti || supaÂipanno Bhagavato sÃvakasaÇgho || pe || anuttaram \ -------------------------------------------------------------------------- 1 S1-3 svÃkkhÃto always 2 B1-2 sÃmici; S1 samÅci 3 B1 adaï¬ehi 4 Missing in B2 5 B1-2 bhÆjissehi 6 B1 -saÂÂhehi 7 B1-2 add ti \ # [page 273]# % XL. 10. 31] MOGGALùNA-SAõYUTTAM 273% pu¤¤akhettaæ lokassÃti || saÇghe aveccapasÃdena saman- nÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho mÃrisa MoggalÃna ariyakantehi sÅlehi samannÃgamanaæ hoti akhaï¬ehi || pe || samÃdhi- saævattanikehi || ariyakantehi sÅlehi samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjantÅ ti || || 21-23 Atha kho Sakko devÃnam indo chahi devatÃsatehi saddhiæ || pe || || 24-26 Atha kho Sakko devÃnam indo sattahi devatÃsa- tehi saddhiæ || pe || || 27-29 Atha kho Sakko devÃnam indo aÂÂhahi devatÃsa- tehi saddhiæ || pe || || 30 Atha kho Sakko devÃnam indo ÃsÅtiyÃ\ * 1*\ devatÃsatehi\ * 2*\ saddhiæ yenÃyasmà MahÃ-MoggalÃno tenupasaÇkami || upasaÇkamitvà Ãyasmantam MahÃ-MoggalÃnam abhivÃ- detvà ekam antam aÂÂhÃsi || || 31 Ekam antaæ Âhitaæ kho Sakkaæ devÃnam indam Ãyasmà MahÃ-MoggalÃno etad avoca || || SÃdhu kho devÃ- nam inda buddhe aveccapasÃdena samannÃgamanaæ hoti || iti pi so Bhagavà || pe || satthà devamanussÃnam buddho bhagavÃti || || buddhe aveccapasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà pa- ram maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho devÃnam inda dhamme aveccapasÃdena samannÃga- manaæ hoti || svÃkhyÃto ||pe|| paccattaæ veditabbo vi¤¤Æ- hÅti || dhamme aveccapasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho devÃnam inda saÇghe aveccapasÃdena samannÃgamanaæ hoti || supaÂipanno Bhagavato sÃvakasaÇgho || pe || anut- taram pu¤¤akkhettam lokassÃti || saÇghe aveccapasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam \ -------------------------------------------------------------------------- 1 S1 asÅti 2 S3 B1-2 -sahassehi as before \ # [page 274]# % 274 MOGGALùNA-SAõYUTTAM [XL. 10. 32% upapajjantÅti || || SÃdhu kho devÃnam inda ariyakantehi sÅlehi samannÃgamanaæ hoti akhaï¬ehi\ * 1*\ || pe || samÃdhi- saævattanikehi || ariyakantehi sÅlehi samannÃgamanahetu kho devÃnam inda idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjantÅ ti || || 32 SÃdhu kho mÃrisa MoggalÃna buddhe aveccapasÃdena samannÃgamanaæ hoti || iti pi so Bhagavà || pe || satthà devamanussÃnam buddho bhagavÃti || buddhe aveccapasÃ- dena samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà paraæ maraïà sugatiæ sag- gaæ lokam upapajjanti || || SÃdhu kho mÃrisa MoggalÃna dhamme aveccapasÃdena samannÃgamanaæ hoti || svÃkhyÃ- to Bhagavatà dhammo || pe || paccattaæ veditabbo vi¤¤ÆhÅti || dhamme aveccapasÃdena samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || || SÃdhu kho mÃrisa MoggalÃna saÇghe aveccapasÃdena samannÃga- manaæ hoti || supaÂipanno Bhagavato sÃvakasaÇgho || pe || anuttaram pu¤¤akhettaæ lokassÃti || saÇghe aveccapasÃ- dena samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ sag- gaæ lokam upapajjanti || || SÃdhu kho mÃrisa MoggalÃna ariyakantehi sÅlehi samannÃgamanaæ hoti akhaï¬ehi || pe || samÃdhisaævattanikehi || ariyakantehi sÅlehi samannÃ- gamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ lokam upapaj- jantÅti ti || || III 33 Atha kho Sakko devÃnam indo pa¤cahi devatÃsatehi saddhiæ yenÃyasmà MahÃ-MoggalÃno tenupasaÇkami || la || || 34 Ekam antaæ Âhitaæ kho Sakkaæ devÃnam indam Ãyasmà MahÃ-MoggalÃno etad avoca || || SÃdhu kho devÃ- nam inda buddhasaraïagamanaæ hoti || buddhasaraïaga- manahetu kho devÃnam inda evam idhekacce sattà kÃyassa \ -------------------------------------------------------------------------- 1 B1 adaï¬ehi \ # [page 275]# % XL. 10. 41] MOGGALùNA-SAõYUTTAM 275% bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rÆpehi dibbehi saddehi dibbehi gan- dhehi dibbehi rasehi dibbehi phoÂÂhabbehi || || SÃdhu kho devÃnam inda dhammasaraïagamanaæ hoti || dhamma- saraïagamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rÆpehi dibbehi sad- dehi dibbehi gandhehi dibbehi rasehi dibbehi poÂÂhabbehi || || SÃdhu kho devÃnam inda saÇghasaraïagamanaæ hoti || saÇghasaraïagamanahetu kho devÃnam inda evam idhe- kacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaï- hanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rÆpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoÂÂhabbehÅti || || 35 SÃdhu kho mÃrisa MoggalÃna buddhasaraïagamanaæ hoti || buddhasaraïagamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti dibbena Ãyunà || pe || dibbehi phoÂÂhabbehi || || SÃdhu kho mÃrisa MoggalÃna dhammasaraïagamanaæ hoti || pe || || SÃdhu kho mÃrisa MoggalÃna saÇghasaraïa- gamanaæ hoti || saÇghasaraïagamanahetu kho mÃrisa MoggalÃna evam idhekacce kÃyassa bhedà param maraïà sugatiæ saggam lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rÆpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi poÂÂhabbehÅti || || 36-38 Atha kho Sakko devÃnam indo chahi devatÃsatehi saddhiæ || pe || || 39-41 Atha kho Sakko devÃnam indo sattahi devatÃsa- tehi saddhiæ || pe || || \ -------------------------------------------------------------------------- \ # [page 276]# % 276 MOGGALùNA-SAõYUTTAM [XL. 10. 42% 42-44 Atha kho Sakko devÃnam indo aÂÂhahi devatÃ- satehi saddhiæ || pe || || 45 Atha kho Sakko devÃnam indo asÅtiyà devatÃsahassehi saddhiæ yenÃyasmà Maha-MoggalÃno tenupasaÇkami || upasaÇkamitvà Ãyasmantam MahÃ-MoggalÃnam abhivÃ- detvà ekam antaæ aÂÂhÃsi || || 46 Ekam antaæ Âhitaæ kho Sakkaæ devÃnam indam Ãyasmà MahÃ-MoggalÃno etad avoca || || SÃdhu kho devÃ- nam inda buddhasaraïagamanaæ hoti || buddhasaraïaga- manahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà || pe || dibbehi phoÂÂhabbehi || || SÃdhu kho devÃnam inda dhammasaraïagamanaæ hoti || pe || || SÃdhu kho devÃnam inda saÇghasaraïagamanaæ hoti || saÇghasaraïagamana- hetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rÆpehi dibbehi saddehi dibbehi gan- dhehi dibbehi rasehi dibbehi phoÂÂhabehÅti || || 47 SÃdhu kho mÃrisa MoggalÃna buddhasaraÇgamanaæ hoti || pe || || SÃdhu kho mÃrisa MoggalÃna dhammasaraïa- gamanaæ hoti || pe || || SÃdhu kho mÃrisa MoggalÃna saÇ- ghasaraïagamanaæ hoti || saÇghasaraïagamanahetu kho mÃrisa MoggÃlÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbena yasena dibbena adhipa- teyyena dibbehi rÆpehi dibbehi saddehi dibbehi gandehi dibbehi rasehi dibbehi phoÂÂhabbehÅti || || IV 48 Atha kho Sakko devÃnam indo pa¤cahi devatÃsatehi saddhiæ yenÃyasmà MahÃ-MoggalÃno tenupasaÇkami || upa- saÇkamitvà Ãyasmantam MahÃ-MoggalÃnam abhivÃdetvà ekam antam aÂÂhÃsi || || \ -------------------------------------------------------------------------- \ # [page 277]# % XL. 10. 50] MOGGALùNA-SAõYUTTAM 277% 49 Ekam antaæ Âhitam kho Sakkam devÃnam indam Ãyasmà MahÃ-MoggalÃno etad avoca || || SÃdhu kho devÃnam inda buddhe aveccapasÃdena samannÃgamanaæ hoti || iti pi so Bhagavà || pe || satthà devamanussÃnaæ buddho bha- gavà ti || buddhe aveccapasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti dibbena Ãyunà || pe || dibbehi phoÂÂhabbehi || || SÃdhu kho devÃnam inda dhamme aveccapasÃdena samannÃgamanaæ hoti || pe || ||\ * 1*\ SÃdhu kho devÃnam inda saÇghe aveccapasÃdena samannÃga- manaæ hoti || pe || ||\ * 1*\ SÃdhu kho devÃnam inda ariyakantehi sÅlehi samannÃgamanaæ hoti || akhaï¬ehi || pe ||\ * 1*\ samÃdhi- saævattanikehi || ariyakantehi sÅlehi samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasÃhi ÂhÃnehi adhigaïhanti dibbena Ãyunà || la || dibbehi phoÂÂhabbehÅ ti || || 50 SÃdhu kho mÃrisa MoggalÃna buddhe aveccapasÃdena samannÃgamanaæ hoti || iti pi so Bhagavà || pe || satthà devamanussÃnam buddho bhagavÃti || buddhe aveccapasÃ- dena samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi thÃnehi adhigaïhanti || dibbena Ãyunà || pe dibbehi phoÂÂhabbehi || || SÃdhu kho mÃrisa MoggalÃna dhamme aveccapasÃdena samannÃgamanaæ hoti || svÃkhyÃto Bhagavatà dhammo || pe || paccattaæ veditabbo vi¤¤ÆhÅti || dhamme aveccapasÃ- dena samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà || pe || dibbehi phoÂÂhabbehi || || SÃdhu kho mÃrisa MoggalÃna saÇghe aveccapasÃdena samannÃgamanaæ hoti || supaÂipanno Bhagavato sÃvaka- saÇgho || pe || anuttaram pu¤¤akkhettaæ lokassÃti || saÇghe aveccapasÃdena samannÃgamanahetu kho mÃrisa Mogga- \ -------------------------------------------------------------------------- 1 Less abridged in B1-2. \ # [page 278]# % 278 MOGGALùNA-SAõYUTTAM [XL. 10. 51% lÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti dibbena Ãyunà || pe || dibbehi poÂÂhab- behi || ||\ * 1*\ SÃdhu kho mÃrisa MoggalÃna ariyakantehi sÅlehi samannÃgamanaæ hoti || akhaï¬ehi || pe || samÃdhisaævat- tanikehi || ariyakantehi sÅlehi samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà || la || dibbehi phoÂÂhabbehÅti || || 51-53 Atha kho Sakko devÃnam indo chahi devatÃsatehi saddhiæ || pe || || 54-56 Atha kho Sakko devÃnam indo sattahi devatÃsatehi saddhiæ || pe || || 57-60 Atha kho Sakko devÃnam indo aÂÂhahi devatÃsatehi saddhiæ || la\ * 2*\ || || 61 Atha kho Sakko devÃnam indo asÅtiyà devatÃsahassehi saddhiæ yenÃyasmà MoggalÃno tenupassaÇkami || upasaÇka- mitvà Ãyasmantam MahÃ-MoggalÃnam abhivÃdetvà ekam antam aÂÂhÃsi || || 62 Ekam antaæ Âhitaæ kho Sakkaæ devÃnam indam Ãyasmà MahÃ-MoggalÃno etad avoca || || SÃdhu kho devÃnam inda buddhe aveccapasÃdena samannÃgamanaæ hoti || iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasam- panno sugato lokavidÆ anuttaro purisadammasÃrathi satthà devamanussÃnam buddho bhagavÃti || buddhe avecca- pasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve chahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rÆpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoÂÂhabbehi || || SÃdhu kho devÃnam inda dhamme aveccapasÃdena samannÃgamanaæ hoti || svÃkhyÃto Bha- \ -------------------------------------------------------------------------- 1 This phrase (from te a¤¤e) is missing in B1 2 The corresponding Singhalese --pe-- is missing in S1, present, but erased, in S3 \ # [page 279]# % XL. 10. 63] MOGGALùNA-SAõYUTTAM 279% gavatà dhammo sandiÂÂhiko akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅti || dhamme aveccapasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti dibbena Ãyunà || pe || dibbehi poÂÂhabbehÅti || || SÃdhu kho devÃnam inda saÇghe aveccapasÃdena samannÃgamanaæ hoti || suppaÂipanno Bhagavato sÃvakasaÇgho ujupaÂipanno Bhagavato sÃvakasaÇgho ¤ÃyapaÂipanno Bhagavato sÃva- kasaÇgho sÃmÅcipaÂipanno Bhagavato sÃvakasaÇgho yadi- daæ cattÃri purisayugÃni aÂÂhapurisapuggalà esa Bhagavato sÃvakasaÇgho Ãhuneyyo pÃhuneyyo dakkhineyyo a¤jalÅka- raïÅyo anuttaram pu¤¤akkhettaæ lokassà ti || saÇghe avecca- pasÃdena samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatim saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti dibbena Ãyunà || pe || dibbehi phoÂÂhabbehi || || SÃdhu kho devÃnam inda ariyakantehi sÅlehi samannÃ- gamanaæ hoti || akhaï¬ehi acchiddehi asabalehi akammÃsehi bhu¤jissehi vi¤¤uppasatthehi aparÃmaÂÂhehi samÃdhisaæ- vattanikehi || ariyakantehi sÅlehi samannÃgamanahetu kho devÃnam inda evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbena yasena dibbena adhi- pateyyena dibbehi rÆpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi poÂÂhabbehÅti || || 63 SÃdhu kho mÃrisa MoggalÃna buddhe aveccapasÃ- dena samannÃgamanaæ hoti || iti pi so Bhagavà || pe || satthà devamanussÃnaæ buddho bhagavà ti || buddhe aveccapasÃ- dena samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà || pe || dibbehi phoÂÂhabbehi || || SÃdhu kho mÃrisa MoggalÃna dhamme aveccapasÃdena samannÃgamanaæ hoti || svÃkhyÃto Bhagavatà dhammo || pe || paccattaæ veditabbo vi¤¤ÆhÅti || dhamme aveccapasÃ- dena samannÃgamanahetu kho mÃrisa MoggalÃna evam \ -------------------------------------------------------------------------- \ # [page 280]# % 280 MOGGALùNA-SAõYUTTAM [XL. 11. 1% idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjÃnti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà || pe || dibbehi phoÂÂhabbehi || || SÃdhu kho mÃrisa MoggalÃna saÇghe aveccapasÃdena samannÃgamanaæ hoti || supaÂipanno Bhagavato sÃvaka- saÇgho || pe || anuttaram pu¤¤akkhettaæ lokassÃti || saÇghe aveccapasÃdena samannÃgamanahetu kho mÃrisa Mogga- lÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti dibbena Ãyunà || pe || dibbehi phoÂ- Âhabbehi || || SÃdhu kho mÃrisa MoggalÃna ariyakantehi sÅlehi samannÃgamanam hoti || akhaï¬ehi || pe || samÃdhi- saævattanikehi || ariyakantehi sÅlehi samannÃgamanahetu kho mÃrisa MoggalÃna evam idhekacce sattà kÃyassa bhedà param maraïà sugatiæ saggam lokam upapajjanti || te a¤¤e deve dasahi ÂhÃnehi adhigaïhanti || dibbena Ãyunà dibbena vaïïena dibbena sukhena dibbehi yasena dibbena adhipateyyena dibbehi rÆpehi dibbena saddehi dibbehi gan- dhehi dibbehi rasehi dibbehi phoÂÂhabbehÅ ti || || # SN_4,40(6).11 Candano (i)# 1-63 Atha kho Candano devaputto || la || [SuyÃmo] (ii) 1-63 Atha kho SuyÃmo devaputto || || [Santusito] (iii) 1-63 Atha kho Santusito devaputto || || [Sunimmito] (iv) 1-63 Atha kho Sunimmito devaputto || || [Vasavatti] (v) 1-63 Atha kho Vasavatti devaputto || || Ime pa¤capeyyÃlà yathà Sakko devÃnam indo tathà vittharetabbÃnÅti\ * 1*\ || \ -------------------------------------------------------------------------- 1 B1 vitthÃretabboti. For this number (11), S1-3 have only: atha kho Candano (S3 Sunandano) devaputto yathà Sakkena devÃnam indena tathà vitthÃretabboti--SuyÃmo ca Santusito ca-- Sunimmito ca Vasavattena pa¤camam-- yathà sakko devÃnam indo tathà (S1 tattha) vitthÃretabbanti-- \ # [page 281]# % XLI. 1. 4] CITTA-SAõYUTTAM 281% MoggalÃna saæyuttaæ1 || || TassuddÃnam || || Savitakkà Vitakka¤ca || Sukhena Upekkhako || || ùkÃsa¤ceva Vi¤¤Ãïaæ || ùki¤ca-Nevasa¤¤inÃ\ * 2*\ || Animitto ca Sakko ca || CandanekÃdasena cÃti || || # BOOK VII CITTA-SAõYUTTAM# # SN_4,41(7).1 Sa¤¤ojana# 1 Ekaæ samayaæ sambahulà therà bhikkhÆ MacchikÃ- saï¬e\ * 3*\ viharanti AmbÃÂakavane || || 2 Tena kho pana samayena sambahulÃnaæ therÃnam bhikkhÆnam pacchÃbhattam piï¬apÃtapaÂikkantÃnam maï- ¬alamÃle\ * 4*\ sannisinnÃnam sannipatitÃnam ayam antarÃkathà udapÃdi || || Sa¤¤ojananti và Ãvuso sa¤¤ojaniyà dhammà ti và ime dhammà nÃnatthÃ\ * 5*\ nÃnavya¤janÃ\ * 6*\ udÃhu ekatthÃ\ * 5*\ vya¤janam eva nÃnanti || || 3 Tatrekaccehi therehi bhikkhÆhi evaæ vyÃkataæ hoti || || Sa¤¤ojanan ti và Ãvuso sa¤¤ojaniyà dhammà ti và ime dhammà nÃnatthÃceva nÃnavya¤janà cÃti || ekaccehi therehi bhikkhÆhi evaæ vyÃkataæ hoti || || Sa¤¤ojananti và Ãvuso sa¤¤ojaniyà dhammà ti và ime dhammà ekatthà vya¤jameva nÃnanti || || 4 Tena kho pana samayena Citto gahapati Migapa- thakam\ * 7*\ anuppatto hoti kenacid eva karaïÅyena || || \ -------------------------------------------------------------------------- 1 S1-3 add samattam, putting, as usual, this mention at the end 2 S1 Ãki¤ca¤¤evasa¤¤inÃ; S3 Ãki¤ca¤¤Ånevasa¤¤inaæ 3 B2 pacchika- 4 B1-2 maï¬alamÃÊe; S1 maï¬aÊamÃÊe; S3 maï¬aÊamÃle, further on maï¬alamÃle 5 S1-3 nÃnaÂÂhà . . . ekaÂÂhà always 6 B1-2 nÃnÃ- always 7 B2 pataæ (pathaæ?) \ # [page 282]# % 282 CITTA-SAõYUTTAM [XLI. 1. 5% 5 Assosi kho Citto gahapati sambahulÃnaæ kira therÃ- nam bhikkhÆnam paccÃbhattam piï¬apÃtapaÂikkantÃnam maï¬aÊamÃÊe sanninnÃnaæ sannipatitÃnam ayam antarà kathà udapÃdi || Sa¤¤ojananti và Ãvuso sa¤¤ojaniyà dhammà ti và ime dhammà nÃnatthà nÃnavya¤janà udÃhu ekatthà vya¤janam eva nÃnanti || ekaccehi\ * 1*\ therehi bhikkhÆhi evam vyÃkataæ Sa¤¤ojananti và Ãvuso sa¤¤ojaniyà dhammà ti và ime dhamma nÃnatthà ceva nÃnavya¤janà cÃti || ekaccehi therehi bhikkhÆhi evaæ vyÃkataæ Sa¤¤ojananti và Ãvuso sa¤¤ojaniyà dhammà ti và ime dhammà ekatthà vya¤janam eva nÃnanti || || 6 Atha kho Citto gahapati yena therà bhikkhÆ tenupa- saÇkami || upasaÇkamitvà there bhikkhÆ abhivÃdetvà ekam antaæ nisÅdi || || 7 Ekam antaæ nisinno kho Citto gahapati there bhikkhÆ etad avoca || || Sutam etam bhante sambahÆlÃnam\ * 2*\ kira therÃnam bhikkhÆnam pacchÃbhattam piï¬apÃtapaÂik- kantÃnam maï¬alamÃle\ * 3*\ sannisinnÃnam sannipatitÃnam ayam antarÃkathà udapÃdi || Sa¤¤ojanan ti và Ãvuso sa¤- ¤ojaniyà dhammà ti và ime dhammà nÃnatthà nÃnavya¤janà udÃhu ekatthà vya¤janam eva nÃnanti || ekaccehi therehi bhikkhÆhi evaæ vyÃkatam Sa¤¤ojanan ti và avuso sa¤- ¤ojaniyà dhammà ti và ime dhamme nÃnatthà ceva nÃnavya¤janà cÃti || ekaccehi therehi bhikkhÆhi evaæ vyÃkatam Sa¤¤ojanan ti và Ãvuso Sa¤¤ojaniyà dhammà ti và ime dhammà ekatthà vya¤janam eva nÃnanti || || Evam gahapatÅti || || 8 Sa¤¤ojanan ti và bhante sa¤¤ojaniyà dhammà ti và ime dhammà nÃnatthà ceva nÃnavya¤janà ca || tena hi bhante upamaæ vo\ * 4*\ karissÃmi || upamÃya pidhekacce\ * 5*\ vi¤¤Æ purisà bhÃsitassa attham ÃjÃnanti || || 9 SeyyathÃpi bhante KÃÊo ca\ * 6*\ balivaddo odÃto ca bali- vaddo ekena damena và yottena và sa¤¤utto assu || yo nu kho evaæ vadeyya KÃÊo balivaddo odÃtassa balivaddassa \ -------------------------------------------------------------------------- 1 B1 tatrekaccehi 2 S1-3 sambahulà 3 S3 maï¬aÊaÊamÃÊe 4 Missing in B1-2 5 B1-2 upamÃyamidhe- 6 Omitted by S1; put after balivaddo by S3 \ # [page 283]# % XLI. 2. 3] CITTA-SAõYUTTAM 283% sa¤¤ojanaæ odÃto ca\ * 1*\ balivaddo\ * 2*\ kÃlassa balivaddassa sa¤¤ojananti || sammà nu kho so vadamÃno vadeyyà ti || || No hetaæ gahapati || || Na kho gahapati kÃÊo balivaddo odÃtassa balivaddassa sa¤¤ojanaæ || na pi odÃto balivaddo kÃÊassa balivaddassa sa¤¤ojanaæ || || Yena kho te ekena dÃmena và yottena và saæyuttÃ\ * 3*\ taæ\ * 4*\ tattha sa¤¤o- jananti || || 10 Evam eva kho bhante na cakkhu rÆpÃnaæ sa¤- ¤ojanaæ na rÆpà cakkhussa sa¤¤ojanaæ || ya¤ca tattha tad ubhayam paÂicca uppajjati chandarÃgo taæ\ * 5*\ tattha sa¤¤ojanam || || Na sotaæ saddÃnaæ || Na ghÃnaæ gandhÃ- naæ || Na jivhà rasÃnaæ || na rasà jivhÃya sa¤¤ojanaæ || ya¤ ca tattha tadubhayaæ paÂicca uppajjati chandarÃgo tam tattha sa¤¤ojanaæ\ * 6*\ || pe || Na mano dhammÃnaæ sa¤- ¤ojanaæ na dhammà manassa sa¤¤ojanaæ || ya¤ ca tattha tad ubhayam paÂicca uppajjati chandarÃgo taæ tattha sa¤¤ojanan ti || || 11 LÃbhà ti gahapati || suladdhaæ te gahapati yassa te gambhÅre buddhavacane pa¤¤Ãcakkhu kamatÅti || || # SN_4,41(7).2 Isidatta (1)# 1 Ekaæ samayaæ sambahulà therà bhikkhÆ MacchikÃ- sande\ * 7*\ viharanti AmbÃtakavane || || 2 Atha kho Citto gahapati yena therà bhikkhÆ tenupa- saÇkami || upasaÇkamitvà there bhikkhÆ abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Citto gahapati there bhik- khÆ etad avoca || AdhivÃsentu me bhante therà svÃtanÃya bhattanti || || AdhivÃsesuæ kho therà bhikkhÆ tuïhibhÃvena || || \ -------------------------------------------------------------------------- 1 In B2 only 2 S1-3 insert va (ca?) and B1 has balivaddho . . . balivaddhassa here only 3 S1-3 sa¤¤utto 4 Omitted by S1-3 5 Missing in S1-3 6 Instead of jivhà B1-2 insist upon kÃyo 7 B1 pacchima-; B2 pacchikà \ # [page 284]# % 284 CITTA-SAõYUTTAM [XLI. 2. 4% 4 Atha kho Citto gahapati therÃnam bhikkhÆnam adhi- vÃsanaæ viditvà uÂÂhÃyÃsanà there bhikkhÆ abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 5 Atha kho therà bhikkhÆ tassà rattiyà accayena pub- baïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena Cittassa gahapatino\ * 1*\ nivesanaæ tenupasaÇkamiæsu || upasaÇkamitvà pa¤¤atte Ãsane nisÅdiæsu || || 6 Atha kho Citto gahapati yena therà bhikkhÆ tenu- pasaÇkami || upasaÇkamitvà there bhikkhÆ abhivÃdetvà ekam antaæ nisÅdi || || 7 Ekam antaæ nisinno kho Citto gahapati Ãyasmantam Theram etad avoca || DhÃtunÃnattaæ dhÃtunÃnattan ti bhante Thera vuccati || kittÃvatà nu kho bhante dhÃtunÃ- nattaæ vuttaæ Bhagavatà ti || || Evaæ vutte Ãyasmà Thero tuïhi ahosi || || 8 Dutiyam pi kho Citto gahapati Ãyasmantaæ Theram etad avoca || DhÃtunÃnattam DhÃtunÃnattanti bhante Thera vuccati || kittÃvatà nu kho bhante dhÃtunÃnattaæ vuttam BhagavatÃti || || Dutiyam pi kho Ãyasmà Thero tuïhi ahosi || || 9 Tatiyam pi kho Citto gahapati Ãyasmantaæ Theram etad avoca || DhÃtunÃnattaæ dhÃtunÃnattam bhante Thera vuccati || kittÃvatà nu kho bhante dhÃtunÃnattaæ vuttam Bhagavatà ti || || Tatiyam pi kho Ãyasmà Thero tuïhi ahosi || || 10 Tena kho pana samayena Ãyasmà Isidatto tasmim bhikkhusaÇghe sabbanavako\ * 2*\ hoti || || 11 Atha kho Ãyasmà Isidatto Ãyasmantaæ Theram etad avoca || || VyÃkaromaham bhante thera Cittassa gahapatino etam pa¤hanti || || VyÃkarohi tvam\ * 3*\ Isidatta Cittassa gahapatino etam pa¤hanti || || 12 Evaæ hi tvaæ gahapati pucchasi DhÃtunÃnattam dhÃtunÃnanattanti bhante Thera vuccati || kittÃvatà nu kho bhante dhÃtunÃnattaæ\ * 4*\ vuttam Bhagavatà ti || || \ -------------------------------------------------------------------------- 1 B1-2 gahapatissa 2 S1-3 sabbanavo 3 S1-3 insert Ãvuso 4 S1-3 -nattanti \ # [page 285]# % XLI. 3. 5] CITTA-SAõYUTTAM 285% Evam bhante || || Idaæ kho gahapati dhÃtunÃnattaæ vuttam Bhagavatà || CakkhudhÃtu rÆpadhÃtu cakkhuvi¤¤ÃïadhÃtu || la || Mano- dhÃtu dhammadhÃtu manovi¤¤ÃïadhÃtu || ettÃvatà nu kho gahapati dhÃtunÃnattaæ vuttaæ BhagavatÃti || || 13 Atha kho Citto gahapati Ãyasmato Isidattassa bhÃsi- tam abhinanditvà anumoditvà there bhikkhÆ païitena {khÃdaniyena} bhojaniyena sahatthà santappesi sampa- vÃresi || || 14 Atha kho therà bhikkhÆ bhuttÃvino onÅtapattapÃïino uÂÂhÃyÃsanà pakkamiæsu || || 15 Atha kho Ãyasmà Thero Ãyasmantam Isidattam etad avoca || SÃdhu kho tvam Ãvuso Isidatta eso pa¤ho paÂi- bhÃsi\ * 1*\ neso pa¤ho mam paÂibhÃsi || tena hÃvuso\ * 2*\ Isidatta yadà a¤¤adà pi evarÆpo pa¤ho Ãgaccheyya || ta¤¤evettha\ * 3*\ paÂibhÃseyyÃti\ * 4*\ || || # SN_4,41(7).3 Isidatto (2)# 1 Ekaæ samayam sambahulà therà bhikkhÆ MacchikÃ- saï¬e\ * 5*\ viharanti AmbÃÂakavane || || 2 Atha kho Citto gahapati yena therà bhikkhÆ tenupa- saÇkami || upasaÇkamitvà there bhikkhÆ abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Citti gahapati there bhikkhÆ etad avoca || || AdhivÃsentu me bhante therà svÃtanÃya bhattanti || || AdhivÃsesuæ kho therà bhikkhÆ tunhibhÃvena || || 4 Atha kho Citto gahapati therÃnaæ bhikkhÆnaæ adhi- vÃsanaæ viditvà uÂÂhÃyÃsanà there bhikkhÆ abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 5 Atha kho therà bhikkhÆ tassà rattiyà accayena pub- banhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena Cittassa gahapatino\ * 6*\ nivesanaæ tenupasaÇkamiæsu || upasaÇka- mitvà pa¤¤atte Ãsane nisÅdiæsu || || \ -------------------------------------------------------------------------- 1 S1-3 abhÃsi; B1-2 patibhÃsi, further on paÂi- 2 S1-3 Ãvuso 3 S1-3 taæyevettha 4 S1-3 -bhÃseyyÃmÃti 5 B1 macchikÃ-; B2 pacchikÃ- 6 B1-2 -patissa as before \ # [page 286]# % 286 CITTA-SAõYUTTAM [XLI. 3. 6% 6 Atha kho Citto gahapati yena therà bhikkhÆ tenupa- saÇkami || upasaÇkamitvà there bhikkhÆ abhivÃdetvà ekam antaæ nisÅdi || || 7 Ekam antaæ nisinno kho Citto gahapati Ãyasmantaæ Theram etad avoca || || Yà imà bhante Thera anekavihitÃ\ * 1*\ diÂÂhiyo loke uppajjanti || Sassato loko ti và || Asassato lokoti và || Antavà lokoti và Anantavà lokoti và || Tam jÅvaæ taæ sarÅran ti và A¤¤am jÅvaæ a¤¤aæ sarÅranti và || Hoti tathÃ- gato param maraïà ti và Na hoti tathÃgato param maraïà ti và || Hoti ca na ca hoti tathÃgato param maraïà ti và || Neva hoti na na hoti tathÃgato param maraïà ti và || YÃni- cimÃni dvÃsaÂÂhidiÂÂhigatÃni BrahmajÃle bhaïitÃni || imà nu kho bhante diÂÂhiyo kismiæ sati honti kismiæ asati na hontÅti || || Evam vutte Ãyasmà Thero tuïhi ahosi || || 8 Dutiyam pi kho Citto gahapati || pe || || 9 Tatiyam pi kho Citto gahapati Ãyasmantaæ Theram avoca || Yà imà bhante Thera anekavihità diÂÂhiyo loke uppajjanti || Sassato loko ti và Asassato lokoti và || Antavà loko ti và AnantÃvà loko ti và || Taæ jÅvaæ taæ sarÅranti và A¤¤aæ jÅvaæ a¤¤aæ sarÅranti và || Hoti tathÃgato param maraïà ti và Na hoti tathagato param maraïà ti và Hoti ca na ca hoti tathÃgato param maraïà ti và Neva hoti na na hoti tathÃgato param maraïà ti và || YÃni cimÃni dvÃ- saÂÂhi diÂÂhigatÃni BrahmajÃle bhaïitÃni || imà nu kho bhante diÂÂhiyo kismiæ sati honti kismiæ asati na hontÅ ti || || Tatiyam pi kho Ãyasmà Thero tuïhi ahosi || || 10 Tena kho pana samayena Ãyasmà Isidatto tasmiæ bhikkhusaÇghe sabbanavako\ * 2*\ hoti || || 11 Atha kho Ãyasmà Isidatto Ãyasmantaæ Theram etad avoca || VyÃkaromaham bhante Thera Cittassa gahapatino etam pa¤hanti || || VyÃkarohi tvam Ãvuso Isidatta Cittassa gahapatino etam pa¤hanti || || \ -------------------------------------------------------------------------- 1 S1-3 -vihitÃni always 2 S1-3 -navo as before \ # [page 287]# % XLI. 3. 14] CITTA-SAõYUTTAM 287% 12 Evaæ hi tvaæ gahapati pucchasi\ * 1*\ || Yà imÃ\ * 2*\ bhante Thera anekavihità diÂÂhiyo loke uppajjanti || Sassato lokoti và || pe || imà nu kho bhante diÂÂhiyo kismiæ sati honti kismiæ asati na hontÅ ti || || Evam bhante || || Yà imà gahapati\ * 3*\ anekavihità diÂÂhiyo loke uppajjanti || Sassato lokoti và Asassato loko ti và || Antavà loko ti và Anantavà lokoti và || Taæ jÅvaæ taæ sarÅranti và || A¤¤aæ jÅvam a¤¤aæ sarÅranti và || Hoti tathÃgato param maraïà ti và Na hoti tathÃgato param maraïà ti và Hoti ca na ca hoti tathÃgato param maraïà ti và Neva hoti na na hoti tathÃgato param maraïà ti và || YÃni cimÃni dvÃsaÂÂhidiÂÂhi- gatÃni BrahmajÃle bhaïitÃni || imà kho gahapati diÂÂhiyo sakkÃyadiÂÂhiyà sati honti || sakkÃyadiÂÂhiyà asati na hontÅ ti || || 13 Katham pana bhante sakkÃyadiÂÂhi hotÅ\ * 4*\ ti || || Idha gahapati assutavà puthujjano ariyÃnam adassÃvÅ ariyadhammassa akovido ariyadhamme avinÅto sappurisÃ- nam adassÃvÅ sapurisadhammassa akovido sappurisa- dhamme avinÅto rÆpam attato samanupassati rÆpavantaæ và attÃnam attani và rÆpam rÆpasmiæ và attÃnaæ || Veda- nam attato samanupassati || pe || Sa¤¤aæ || SaÇkhÃre || Vi¤- ¤Ãïam attato samanupassati vi¤¤Ãïavantaæ và attÃnam attani và vi¤¤Ãïaæ vi¤¤Ãïasmiæ và attÃnaæ || || Evaæ kho gahapati sakkÃyadiÂÂhi hotÅ ti || || 14 Katham pana bhante sakkÃyadiÂÂhi na hotÅ ti || || Idha gahapati sutavà ariyasÃvako ariyÃnaæ dassÃvÅ ariyadhammassa kovido ariyadhamme suvinÅto sappu- risÃnam dassÃvÅ sappurisadhammassa kovido sappurisa- dhamme suvinÅto na rÆpam attato samanupassati na rÆpa- vantaæ vÃ\ * 5*\ attÃnaæ na attani và rÆpaæ na rÆpasmim và attÃnaæ || na vedanaæ || Na sa¤¤aæ || Na saÇkhÃre || Na vi¤- ¤Ãïam attato samanupassati na vi¤¤Ãïavantam và attÃnam na attani và vi¤¤Ãïaæ na vi¤¤Ãïasmiæ và attÃnaæ || || Evaæ kho gahapati sakkÃyadiÂÂhi na hotÅ ti || || \ -------------------------------------------------------------------------- 1 S3 pucchisi; B1 pucchi 2 S1-3 yÃyimà here and further gahapatino 4 S1-3 hoti 5 S1-3 omit và everywhere \ # [page 288]# % 288 CITTA-SAõYUTTAM [XLI. 3. 15% 15 Kuto bhante ayyo Isidatto ÃgacchatÅ ti || || Avantiyà kho ham gahapati ÃgacchÃmÅti || || Atthi bhante Avantiyà Isidatto nÃma kulaputto amhÃ- kam adiÂÂhasahÃyo pabbajjito || diÂÂho so Ãyasmatà ti || || Evaæ gahapati || || Kahaæ nu kho bhante Ãyasmà etarahi viharatÅ ti || || Evaæ vutte Ãyasmà Isidatto tuïhi ahosi || Ayyo no bhante Isidatto ti || || Evaæ gahapatÅ ti || || Abhiramatu bhante ayyo\ * 1*\ Isidatto MacchikÃsaï¬e\ * 2*\ ramaïiyam AmbÃÂakavanaæ || aham ayyassa Isidattassa ussukkaæ karissÃmi cÅvara-piï¬apÃta-senÃsana-gilÃnapac- caya-bhesajja-parikkhÃrÃïanti || || KalyÃïaæ vuccati gahapatÅ ti || || 16 Atha kho Citto gahapati Ãyasmato Isidattassa bhÃsi- tam abhinanditvà anumoditvà there bhikkhÆ païÅtena {khÃda- niyena} bhojaniyena sahatthà santappesi sampavÃresi || || 17 Atha kho therà bhikkhÆ bhuttÃvino onÅtapattapÃïino uÂÂhÃyÃsanà pakkamiæsu || || 18 Atha kho Ãyasmà Thero Ãyasmantam Isidattam etad avoca || || SÃdhu kho tam\ * 3*\ Ãvuso\ * 4*\ Isidatta eso pa¤ho paÂi- bhÃsi neso pa¤ho mam\ * 5*\ paÂibhÃsi || tena hÃvuso Isidatta yadà a¤¤adà pi evarÆpo pa¤ho Ãgaccheyya ta¤¤evettha patibhÃseyyÃti || || 19 Atha kho Ãyasmà Isidatto senÃsanaæ saæsÃmetvà pattacÅvaram ÃdÃya MacchikÃsaï¬amhÃ\ * 6*\ pakkÃmi || Yaæ MacchikÃsaï¬amhà pakkÃmi tathà pakkanto va\ * 7*\ ahosi na puna pacchÃgacchÅti || || # SN_4,41(7).4 Mahako# 1 Ekaæ samayaæ sambahulà therà bhikkhÆ MacchikÃ- saï¬e\ * 8*\ viharanti AmbÃÂakavane || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1 macchika-; B3 pacchikÃ- 3 B1-2 tvam 4 Missing in S1-3 5 B1 mamaæ; B2 omits neso- -paÂibhÃsi 6 B1 macchika; B2 pacchikà as before and further on 7 B1, S1 ca 8 B1 macchika- \ # [page 289]# % XLI. 4. 10] CITTA-SAõYUTTAM 289% 2 Atha kho Citto gahapati yena therà bhikkhÆ tenupa- saÇkami || upasaÇkamitvà there bhikkhÆ abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Citto gahapati there bhik- khÆ etad avoca || AdhivÃsentu me therà svÃtanÃya gokule bhattanti || || AdhivÃsesuæ kho\ * 1*\ therà bhikkhÆ tuïhÅbhÃvena || || 4 Atha kho Citto gahapati therÃnam bhikkhÆnam adhi- vÃsanaæ viditvà uÂÂhÃyÃsanà there bhikkhÆ abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 5 Atha kho therà bhikkhÆ tassà rattiyà accayena pub- baïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena Cittassa gahapatino gokulaæ tenupasaÇkamiæsu || upasaÇkamitvà pa¤¤atte Ãsane nisÅdiæsu || || 6 Atha kho Citto gahapati there bhikkhÆ païÅtena sappi- pÃyÃsena sahatthà santappesi sampavÃresi || || 7 Atha kho therà bhikkhÆ bhuttÃvino onitapattapanino uÂÂhÃyÃsanà pakkamiæsu || || Citto pi kho gahapati sesakam vissajjethà ti vatvà there bhikkhÆ piÂÂhito piÂÂhito anu- bandhi || || 8 Tena kho pana samayena uïhaæ hoti kuÂÂhitaæ\ * 3*\ || te ca therà bhikkhÆ paveliyamÃnena ma¤¤e kÃyena gacchanti || yathà tam\ * 4*\ bhojanaæ\ * 5*\ bhuttÃvino || || 9 Tena kho pana samayena Ãyasmà Mahako tasmim bhikkhusaÇghe sabbanavako hoti || || Atha kho Ãyasmà Mahako Ãyasmantaæ Theram etad avoca || || SÃdhu khvassa\ * 6*\ bhante Thera yaæ sÅtako ca vÃto vÃyeyya {abbhasaævilÃpo}\ * 7*\ ca assa devo ca ekam ekam phusÃyeyyÃti || || SÃdhu khvassa Ãvuso Mahaka yaæ sÅtako ca vÃto vÃyeyya {abbhasaævilÃpo} ca assa devo ca ekam ekam phusÃyeyyà ti || || 10 Atha kho Ãyasmà Mahako tathÃrÆpam iddhÃbhisaÇ- \ -------------------------------------------------------------------------- 1 B1-2 insert bhante 2 B2 visejjethÃti 3 B2 kuthitaæ; S1-3 kikitaæ (S3 -Âaæ) 4 S3 naæ 5 S1-3 subhojanaæ 6 S1-3 khvÃssa 7 B1-2 -sampi-; B2 -lÃso always \ # [page 290]# % 290 CITTA-SAõYUTTAM [XLI. 4. 11% khÃram abhisaÇkhari\ * 1*\ || yathÃ\ * 2*\ sÅtako ca vÃto vÃyi\ * 3*\ {abbha- saævilÃpo} ca assa devo ca ekam ekam phusi || || 11 Atha kho Cittassa gahapatino\ * 4*\ etad ahosi || Yo kho imasmim bhikkhusaÇghe sabbanavako\ * 5*\ bhikkhu || tassÃ- yam evarÆpo iddhÃnubhÃvo ti || || 12 Atha kho Ãyasmà Mahako ÃrÃmaæ sampÃpuïitvà Ãyasmantaæ Theram etad avoca || Alam ettÃvatà bhante TherÃti || || Alam ettavatà Ãvuso Mahaka katam ettÃvatà Ãvuso Mahaka pÆjitam ettÃvatà Ãvuso Mahakà ti || || 13 Atha kho therà bhikkhÆ yathÃvihÃram agamaæsu || || ùyasmà pi Mahako sakaæ vihÃram agamÃsi || || 14 Atha kho Citto gahapati yenÃyasmà Mahako tenupa- saÇkami || upasaÇkamitvà Ãyasmantam Mahakam abhivÃ- detvà ekam antam nisÅdi || || 15 Ekam antaæ nisinno kho Citto gahapati Ãyasmantam Mahakam etad avoca || || SÃdhu me bhante ayyo Mahako uttarimanussadhammaæ\ * 6*\ iddhipÃÂihÃriyaæ dassetÆti || || Tena hi tvam gahapati ÃÊinde uttarÃsaÇgam pa¤¤Ãpetvà tiïakalÃpam okÃsehÅti || || Evam bhante ti kho\ * 7*\ Citto gahapati Ãyasmato Maha- kassa paÂissutvà ÃÊinde uttarÃsaÇgam pa¤¤Ãpetvà tiïaka- lÃpam okÃsesi || 16 Atha kho Ãyasmà Mahako vihÃram pavisitvà sucigha- Âikaæ\ * 8*\ datvà tathÃrÆpam\ * 7*\ iddhÃbhisaÇkhÃram abhisaÇ- khari\ * 9*\ || yathà tÃÊacchiggaÊena\ * 10*\ ca aggaÊantarikÃya ca acchi\ * 11*\ nikkhamitvà tiïÃni jhÃpesi uttarÃsaÇgaæ na jhÃpesi || || 17 Atha kho Citto gahapati uttarÃsaÇgam pappoÂetvà saæviggo lomahaÂÂhajÃto ekam antam aÂÂhÃsi || || 18 Atha kho Ãyasmà Mahako vihÃrà nikkhamitvà Cittam gahapatim etad avoca || Alam ettÃvatà gahapatÅti || || \ -------------------------------------------------------------------------- 1 S1-3 -sankhÃyi 2 B1-2 add yaæ 3 S1 vÃyitthu; S3 vÃyittha 4 S1-3 -patissa 5 B1-2 -navo 6 S1-3 -dhammà 7 Missing in S1-3 8 S1 sÆci- 9 S1-3 -saÇkhÃsi 10 S1 tÃÊacchiggalantarikÃya 11 S1-3 acchÅ \ # [page 291]# % XLI. 5. 4] CITTA-SAõYUTTAM 291% Alam ettÃvatà bhante Mahaka katam ettÃvatà bhante Mahaka pÆjitam ettÃvatà bhante Mahaka || abhiramatu bhante ayyo Mahako MacchikÃsaï¬e\ * 1*\ || ramaïiyam AmbÃ- Âakavanaæ || aham ayyassa Mahakassa ussukkaæ karissÃmi cÅvara-piï¬apÃta-senÃsana-gilÃnapaccaya-bhesajja-parik- khÃrÃnan ti || || KalyÃïaæ vuccati gahapatÅti || || 19 Atha kho Ãyasmà Mahako senÃsanaæ saæsÃmetvà pattacÅvaram ÃdÃya MacchikÃsaï¬amhÃ\ * 1*\ pakkÃmi || yam MacchikÃsaï¬amhÃ\ * 1*\ pakkÃmi tathà pakkanto va ahosi na puna pacchÃgacchÅti || || # SN_4,41(7).5 KÃmabhÆ# 1 Ekaæ samayaæ Ãyasmà KÃmabhÆ MacchikÃsaï¬e\ * 2*\ viharati AmbÃÂakavane || || 2 Atha kho Citto gahapati yenÃyasmà KÃmabhÆ tenu- pasaÇkami || upasaÇkamitvà Ãyasmantam KÃmabhum abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antam nisinnaæ kho\ * 3*\ Cittaæ gahapatim Ãyasmà KÃmabhÆ etad avoca || || Vuttam idaæ gahapati || || NelaÇgo setapacchÃdo || ekÃro\ * 4*\ vattatÅ ratho || AnÅghaæ5 passa6 Ãyantam7 chinnasotam abandhananti || || Imassa nu\ * 8*\ kho gahapati saÇkhittena bhÃsitassa kathaæ vitthÃrena attho daÂÂhabbo ti || || Kiæ nu kho etam bhante Bhagavatà bhÃsitan ti || || Evam gahapatÅ ti || || Tena hi bhante muhuttaæ Ãgamehi yÃvassa attham pekkhÃmÅ ti || || 4 Atha kho Citto gahapati muhuttaæ tuïhi hutvà Ãyas- mantam KÃmabhum etad avoca || || \ -------------------------------------------------------------------------- 1 B1 macchika; B2 pacchikà as usual 2 As before 3 Missing in B1-2 4 S1 ekÃte 5 B1 anighaæ-nigham 6 S1 rÆpassa 7 B1-2 appattam always 8 Missing in S1-3 \ # [page 292]# % 292 CITTA-SAõYUTTAM [XLI. 5. 5% NelaÇganti kho bhante sÅlÃnam etam adhivacanaæ || || SetapacchÃdo ti kho bhante vimuttiyà etam adhiva- canaæ || || EkÃro ti kho bhante satiyà etam adhivacanaæ || || VattatÅ ti kho bhante abhikkamapaÂikkamassetam adhi- vacanaæ || || Rathoti kho bhante imassetam cÃtumahÃbhÆtikassa kÃyassa adhivacanaæ || mÃtÃpettikasambhavassa\ * 1*\ odana- kummÃsupacayassa aniccucchÃdana-parimaddana-bhedana- viddhaæsanadhammassa || || RÃgo kho bhante nÅgho doso nÅgho moho nÅgho || te khÅïÃsavassa bhikkhuno pahÅnà ucchinnamÆlà tÃlavÃtthu- katà anabhÃvakatÃ\ * 2*\ Ãyatim anuppÃdadhammà || tasmà khÅïÃsavo bhikkhu anÅgho ti vuccati || || ùyantante\ * 3*\ kho bhante arahato etam adhivacanam || || Soto ti\ * 4*\ kho bhante taïhÃyetam adhivacanaæ || sà khÅïÃ- savassa bhikkhuno pahÅnà ucchinnamÆlà tÃlavatthukatà anabhÃvakatÃ\ * 2*\ ÃyatimanuppÃdadhammà || tasmà khÅïÃsavo bhikkhu chinnasoto ti vuccati || RÃgo bhante bandhanaæ doso bandhanaæ moho ban- dhanaæ || te khÅnÃsavassa bhikkhuno pahÅnà ucchinnamÆlà tÃlavatthukatà anabhÃvakatà Ãyatim anuppÃdadhammà || tasmà khÅïÃsavo bhikkhu abandhano ti vuccati || || 5 Iti kho bhante yan tam Bhagavatà vuttaæ\ * 5*\ || || NelaÇgo setapacchÃdo || ekÃro\ * 6*\ vattatÅ ratho || anÅghaæ passa Ãyantam || Chinnasotam abandhananti || || Imassa kho bhante Bhagavatà saÇkhittena bhÃsitassa evaæ vitthÃrena attham ÃjÃnÃtÆti || || 6 LÃbhà te gahapati || suladdhaæ te gahapati yassa\ * 7*\ te gambhÅre buddhavacane pa¤¤Ãcakkhuæ kamatÅ ti || || \ -------------------------------------------------------------------------- 1 B1-2 -pittika- 2 B2 anabhÃvaægatà here and further on 3 B1-2 appattanti 4 S3 sotanti; S1 sotato ti 5 S1-3 vuttam Bhagavatà 6 S1 ekate 7 S1-3 yasmà \ # [page 293]# % XLI. 6. 6] CITTA-SAõYUTTAM 293% # SN_4,41(7).6 KÃmabhÆ2# 1 Ekam samayaæ Ãyasmà KÃmabhÆ MacchikÃsaï¬e\ * 1*\ viharati AmbÃÂakavane || || 2 Atha kho Citto gahapati yenÃyasmà KÃmabhÆ tenu- pasaÇkami || upasaÇkamitvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno Citto gahapati Ãyasmantaæ KÃmabhum etad avoca || || Kati nu kho bhante saÇ- khÃrÃti || || Tayo kho gahapati saÇkhÃrà kÃyasaÇkhÃro vacÅsaÇkhÃro cittasaÇkhÃro ti || || SÃdhu bhante ti kho Citto gahapati Ãyasmato KÃma- bhussa bhÃsitam abhinanditvà anumoditvà Ãyasmantaæ KÃmabhum uttaripa¤ham apucchi || || 4 Katamo pana bhante kÃyasaÇkhÃro katamo vacisaÇ- khÃro katamo cittasaÇkhÃroti || || AssÃsapassÃsà kho gahapati kÃyasaÇkhÃro || vitakkavicÃrà vacÅsaÇkhÃro || sa¤¤Ã ca vedanà ca cittasaÇkhÃroti || SÃdhu bhante ti kho Citto gahapati || pe || uttaripa¤ham apucchi || || 5 Kasmà pana bhante assÃsapassÃsà kÃyasaÇkhÃro || kasmà vitakkavicÃrà vacÅsaÇkhÃro || kasmà sa¤¤Ã ca vedanà ca cittasaÇkhÃro ti || || AssÃsapassÃsà kho gahapati kÃyikà ete dhammà kÃya- paÂibaddhÃ\ * 2*\ || tasmà assÃsapassÃsà kÃyasaÇkhÃro || || Pubbe kho gahapati vitakketvà vicÃretvà pacchà vÃcam bhindati || tasmà vitakkavicÃrà vacÅsaÇkhÃro || || Sa¤¤Ã ca vedanà ca cetasikà ete dhammà cittapaÂibaddhà || tasmà sa¤¤Ã ca vedanà ca cittasaÇkhÃro ti || || SÃdhu || la || apucchi || || 6 Katham pana bhante sa¤¤ÃvedayitanirodhasamÃpatti hotÅ ti || || Na kho gahapati sa¤¤Ãvedayitanirodhaæ samÃpajjantassa bhikkhuno evaæ hoti || Aham sa¤¤Ãvedayitanirodhaæ samÃpajjissanti và || Ahaæ sa¤¤Ãvedayitanirodhaæ samÃ- pajjÃmÅti và || Ahaæ sa¤¤Ãvedayitanirodhaæ samÃpanno ti \ -------------------------------------------------------------------------- 1 S1 macchisaï¬e; B1 B2 as before 2 B1 -bandhÃ- \ # [page 294]# % 294 CITTA-SAõYUTTAM [XLI. 6. 7% và || || Atha khvassa\ * 1*\ pubbe va tathà cittam bhÃvitaæ hoti || yan taæ tathattÃya upanetÅti || || SÃdhu || pe || apucchi || || 7 Sa¤¤Ãvedayitanirodhaæ samÃpajjantassa pana bhante bhikkhuno katame dhammà pathamaæ nirujjhanti || yadivà kÃyasaÇkhÃro yadivà vacÅsaÇkhÃro yadivà cittasaÇkhÃro ti || || Sa¤¤Ãvedayitanirodhaæ samÃpajjantassa kho gahapati bhikkhuno vÃcÅsaÇkhÃro pathamaæ nirujjhati || tato kÃya- saÇkhÃro || tato cittasaÇkhÃro ti || || Sadhu || la || pa¤ham apucchi || || 8 YvÃyam\ * 2*\ bhante mato kÃlakato yo cÃyam bhikkhu sa¤¤Ãvedayitanirodhaæ samÃpanno imesaæ kiæ nÃnÃka- raïanti || || YvÃyam gahapati mato kÃlakato || tassa kÃyasaÇkhÃro niruddho paÂipassaddho vacÅsaÇkhÃro niruddho paÂipas- saddho cittasaÇkhÃro niruddho paÂipassaddho Ãyu parik- khÅno usmà vÆpasantà indriyÃni viparibhinnÃnÅ\ * 3*\ || Yo ca khvÃyaæ gahapati bhikkhu sa¤¤Ãvedayitanirodhaæ samÃ- panno || tassa pi kÃyasaÇkhÃro niruddho paÂipassaddho va- cÅsaÇkhÃro niruddho paÂipassaddho cittasaÇkhÃro niruddho paÂipassaddho Ãyu aparikkhÅïo usmà avÆpasantà indriyÃni vippasannÃni || || YvÃyaæ gahapati mato kÃlakato yo cÃyam bhikkhu sa¤¤Ãvedayitanirodhaæ samÃpanno idaæ nesaæ nÃnÃkaraïanti || || SÃdhu || la || uttaripa¤ham apucchi || || 9 Katham pana bhante sa¤¤ÃvedayitanirodhasamÃ- pattiyà vuÂÂhÃnaæ\ * 4*\ hotÅti || || Na kho gahapati sa¤¤ÃvedayitanirodhasamÃpattiyà vuÂÂhahantassa bhikkhuno evaæ hoti || Ahaæ sa¤¤eve- dayitanirodhasamÃpattiyà vuÂÂhahissanti và || Ahaæ sa¤¤Ã- vedayitanirodhasamÃpattiyà vuÂÂhahÃmÅti\ * 5*\ và || Ahaæ sa¤¤ÃvedayitanirodhasamÃpattiyà vuÂÂhito và ti || || Atha khvÃssa pubbe va\ * 6*\ tathà cittam bhÃvitaæ hoti yaæ taæ tathattÃya upanetÅti || || \ -------------------------------------------------------------------------- 1 S1-3 khvÃssa 2 S1-3 yoyaæ here only 3 S1-3 pana instead of vipari 4 S3 vupaÂÂhÃnaæ 5 S1 vuÂÂhagÃmÅti 6 S1-3 omit va \ # [page 295]# % XLI. 7. 1] CITTA-SAõYUTTAM 295% SÃdhu bhante || la || uttaripa¤ham apucchi || || 10 Sa¤¤avedayitanirodhasamÃpattiyà vuÂÂhahantassa pana bhante bhikkhuno katame dhammà pathamam uppaj- janti || yadivà kÃyasaÇkhÃro yadivà vacÅsaÇkhÃro yadivà cittasaÇkhÃro || || Sa¤¤ÃvedayitanirodhasamÃpattiyà vuÂÂhahantassa kho\ * 1*\ gahapati bhikkhuno cittasaÇkhÃro pathamam uppajjati || tato kÃyasaÇkhÃro || tato vacÅsaÇkhÃroti || || SÃdhu || la || uttaripa¤ham apucchi || || 11 Sa¤¤ÃvedayitanirodhasamÃpattiyà vuÂÂhitam pana bhante bhikkhuæ kati phassà phusantÅti || || Sa¤¤ÃvedayitanirodhasamÃpattiyà vuÂÂhitaæ kho gaha- pati bhikkhuæ tayo phassà phusanti || su¤¤ato phasso animitto phasso appaïihito phasso ti || || SÃdhu || pe || uttaripa¤ham apucchi || || 12 Sa¤¤ÃvedayitanirodhasamÃpattiyà vuÂÂhitassa kho pana bhante bhikkhuno kiæ ninnaæ cittaæ hoti kim poïaæ kim pabbhÃranti || || Sa¤¤ÃvedayitanirodhasamÃpattiyà vuÂÂhitassa kho gaha- pati bhikkhuno vivekaninnaæ cittaæ hoti vivekapoïaæ vivekapabbhÃranti || || SÃdhu bhante ti kho Citto gahapati Ãyasmato KÃma- bhussa bhÃsitam abhinanditvà anumoditvà Ãyasmantaæ KÃmabhum uttaripa¤ham apucchi || || 13 Sa¤¤ÃvedayitanirodhasamÃpattiyà pana bhante kati dhammà bahÆpakÃrà ti\ * 2*\ || || Addhà kho tvam gahapati yam pathamam pucchitabbaæ tam pacchÃ\ * 3*\ pucchasi || api ca tyÃhaæ vyÃkarissÃmi || || Sa¤¤ÃvedayitanirodhasamÃpattiyà kho gahapati dve dham- mà bahÆpakÃrÃ\ * 4*\ samatho ca vipassanà cà ti || || # SN_4,41(7).7 Godatto# 1 Ekaæ samayam Ãyasmà Godatto MacchikÃsaï¬e\ * 5*\ viharati AmbÃÂakavane || || \ -------------------------------------------------------------------------- 1 In S1 only 2 S1-3 B2 bahukÃrà 3 B1 omits pacchà 4 B2 S3 bahukÃra, S1 bahupakÃrà 5 B1 macchika-; B2 pacchikÃ- as before \ # [page 296]# % 296 CITTA-SAõYUTTAM [XLI. 7. 2% 2 Atha kho Citto gahapati yenÃyasmà Godatto tenupa- saÇkami || upasaÇkamitvà Ãyasmantaæ Godattam abhivÃ- detvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinnaæ\ * 1*\ kho Cittaæ gahapatim Ãyasmà Godatto etad avoca || || Yà cÃyaæ gahapati appamÃïà ceto- vimutti yà ca Ãki¤ca¤¤Ã cetovimutti yà ca su¤¤atÃceto- vimutti yà ca animittà cetovimutti ime dhammà nÃnatthà nÃnavya¤janÃ\ * 2*\ udÃhu ekatthà vya¤janam eva nÃnanti || || 4 Atthi bhante pariyÃyo yam pariyÃyam Ãgamma ime dhammà nÃnatthà ceva\ * 3*\ nÃnavya¤janà ca || || Atthi pana bhante pariyÃyo yam pariyÃyam Ãgamma ime dhamme ekatthà ceva vya¤janam eva nÃnan ti || 4 Katamo ca pana bhante pariyÃyo yam pariyÃyam Ãgamma ime dhammà nÃnatthà ceva nÃnavya¤janà ca || || 5 Idha bhante bhikkhu mettÃsahagatena cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ tathà tatiyaæ || tathà catuttham iti uddham adho tiriyaæ sabbadhi sabbat- thatÃya\ * 4*\ sabbÃvantaæ lokam mettÃsahagatena cetasà vipu- lena mahaggatena appamÃïena avereïa avyÃpajjhena\ * 5*\ pha- ritvà viharati || karuïÃsahagatena cetasà ||\ * 6*\ muditÃsahaga- tena cetasà || upekkhÃsahagatena cetasà ekaæ disam pharitvà viharati || tathà dutiyam tathà tatiyam tathà catuttham iti uddham adho tiriyaæ sabbadhi sabbatthatÃya sabbÃvantaæ lokam upekkhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena\ * 5*\ pharitvà viharati || || Ayaæ vuccati bhante appamÃïena cetasà vimutti || || 6 Katamà ca bhante Ãki¤ca¤¤Ã cetovimutti || || Idha bhante bhikkhu sabbaso vi¤¤Ãïa¤cÃyatanaæ samatikkam- ma Natthi ki¤cÅti Ãki¤ca¤¤Ãyatanam upasampajja viharati || || Ayaæ vuccati bhante Ãki¤ca¤¤Ã cetovimutti || || 7 Katamà ca bhante su¤¤atà cetovimutti || || Idha bhante bhikkhu ara¤¤agato và rukkhamÆlagato và su¤¤ÃgÃragato và iti patisa¤cikkhati || Su¤¤am idam attena \ -------------------------------------------------------------------------- 1 B2 nisinno 2 See p. 281, notes 5,6 3 Missing in S1-3 4 S1 sabbattatÃya (further on -ttÃtÃya); S3 sabbasattÃnÃya here and further on 5 B1-2 -pajjena 6 S1-3 insert --pe-- \ # [page 297]# % XLI. 8. 2] CITTA-SAõYUTTAM 297% và attaniyena và ti || ayaæ vuccati bhante su¤¤atà cetovi- mutti || || 8 Katamà ca bhante animittà cetovimutti || || Idha bhante bhikkhu sabbanimittÃnam amanasikÃrà animittaæ cetosamÃdhim upasampajja viharati || ayaæ vuccati bhante animittà cetovimutti || || 9 Ayaæ kho bhante pariyÃyo yam pariyÃyam Ãgamma ime dhammà nÃnatthà nÃnavya¤janà ca || || 10 Katamo ca bhante pariyÃyo yam pariyÃyam Ãgamma ime dhammà ekatthà vya¤janam eva nÃnaæ || || 11 RÃgo bhante pamÃïakaraïo doso pamÃïakaraïo moho pamÃïakarano || te khÅïÃsavassa bhikkhuno pahÅnà ucchin- namÆlà tÃlÃvatthukatà anubhÃvakatà Ãyatiæ anuppÃda- dhammà || || YÃvatà kho bhante appamÃïà cetovimuttiyo akuppà tÃsaæ cetovimutti aggam akkhÃyati || sà kho pana akuppÃ\ * 1*\ cetovimutti su¤¤Ã rÃgena || su¤¤Ã dosena || su¤¤Ã mohena || || 12 RÃgo bhante ki¤canaæ doso ki¤canam moho ki¤- canam || te khÅïÃsavassa bhikkhuno pahÅnà ucchimamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatim anuppÃdadhammà || || YÃvatà kho bhante Ãki¤ca¤¤Ã cetovimuttiyo akuppà tÃsaæ cetovimutti aggam akkhÃyati || sà kho pana akuppà ceto- vimutti su¤¤Ã rÃgena su¤¤Ã dosena su¤¤Ã mohena || || 13 RÃgo kho bhante nimittakaraïo doso nimittakaraïo moho nimittakaraïo || te khÅïÃsavassa bhikkhuno pahÅnà ucchinnamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatim anuppÃ- dadhammà || || YÃvatà kho bhante animittà cetovimuttiyo akuppà tÃsam cetovimutti aggam akkhÃyati || sà kho pana akuppà cetovimutti su¤¤Ã rÃgena su¤¤Ã dosena su¤¤Ã mohena || || 14 Ayaæ kho bhante pariyÃyo yam pariyÃyam\ * 2*\ Ãgamma ime dhammà ekatthà vya¤janam eva nÃnanti || || # SN_4,41(7).8 NigaïÂho# 2 Tena kho pana samayena NigaïÂho NÃÂaputto\ * 2*\ Mac- \ -------------------------------------------------------------------------- 1 S1-3 panÃkuppà always 2 Missing in S1-3 3 S1-3 nÃtaputto; S1 nÃtha- once \ # [page 298]# % 298 CITTA-SAõYUTTAM [XLI. 8. 3% chikÃsaï¬am\ * 1*\ anuppatto hoti mahatiyà nigaïÂhaparisÃya saddhiæ || || 3 Assosi kho Citto gahapati NigaïÂho kira NÃÂaputto MacchikÃsaï¬am anuppatto mahatiyà nigaïÂhaparisÃya saddhinti || || 4 Atha kho Citto gahapati sambahulehi upÃsakehi sad- dhiæ yena NigaïÂho NÃÂaputto tenupasaÇkami || upasaÇ- kamitvà NigaïÂhena NÃÂaputtena saddhiæ sammodi || sammodanÅyam kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 5 Ekam antaæ nisinnaæ kho Cittaæ gahapatiæ NigaïÂho NÃÂaputto etad avoca || || Saddahasi tvaæ gahapati sama- ïassa Gotamassa Atthi avitakko\ * 2*\ avicÃro samÃdhi atthi vitakkavicÃrÃnaæ nirodhoti || || Na khvÃham ettha\ * 3*\ bhante Bhagavato saddhÃya gac- chÃmi Atthi avitakko\ * 4*\ avicaro samÃdhi atthi vitakkavicÃ- rÃnaæ nirodhoti || || 6 Evaæ vutte NigaïÂho NÃÂaputto sakam parisam ulloketvÃ\ * 5*\ etad avoca || || Idam bhavanto passantu yÃva ujuko cÃyam Citto gahapati yÃva asaÂÂho\ * 6*\ cÃyaæ Citto gahapati yÃva amÃyÃvÅ cÃyaæ Citto gahapati || vÃtaæ và so jÃlena bÃdhetabbam ma¤¤eyya yo vitakkavicÃre nirodhe- tabbam ma¤¤eyya ||\ * 7*\ sakamuÂÂhinà và so GaÇgÃya sotam ÃvÃretabbam\ * 8*\ ma¤¤eyya yo vitakkavicÃre\ * 9*\ nirodhetabbam ma¤¤eyyÃti || || 7 Taæ kim ma¤¤asi bhante Katamam nu kho païÅta- taram ¤Ãïam và saddhà và ti || || SaddhÃya kho gahapati ¤Ãïam eva païÅtataranti || || 8 Aham kho bhante yÃvadeva ÃkaÇkhÃmi vivicceva kÃmehi vivicca akusalehi dhammehi savitakkam savicÃraæ vivekajam pÅtisukham pathamam jhÃnam upasampajja \ -------------------------------------------------------------------------- 1 B1 pacchika- 2 S3 vitakko 3 S1 ittha; S3 ittham 4 S3 vitakko 5 S1-3 apaloketvÃ; B1 omits sakaæ parisaæ 6 So S1-3; B1-2 asatho both always 7 S1-3 insert sattu 8 S1-3 avÃ- 9 S1-3 -vicÃro \ # [page 299]# % XLI. 8. 9] CITTA-SAõYUTTAM 299% viharÃmi || || Aham kho bhante yÃvad eva\ * 1*\ ÃkaÇkhÃmi vitakkavicÃrÃnaæ vÆpasamà || pe || dutiyaæ jhÃnam upasam- pajja viharÃmi || || Ahaæ kho bhante yÃvad eva ÃkaÇkhÃmi pÅtiyà ca virÃgà || pe || tatiyaæ jhÃnam upasampajja viha- rÃmi || || Ahaæ kho bhante yÃvadeva ÃkaÇkhÃmi sukhassa ca pahÃnà || pa ||\ * 2*\ catuttham jhÃnam upasampajja viha- rÃmi || || So\ * 3*\ khvÃham bhante evaæ jÃnanto evam pas- santo kassa¤¤assa samaïassa và brÃhmaïassa và saddhÃya gamissÃmi Atthi avitakko avicÃro samÃdhi atthi vitakka- vicÃrÃnaæ nirodho ti || || 8 Evaæ vutte NigaïÂho NÃÂaputto sakam parisam apa- loketvà etad avoca || || Idam bhavanto passantu yÃva anujuko cÃyam Citto gahapati yÃva saÂÂho\ * 4*\ cÃyam Citto gahapati yÃva mÃyÃvÅ cÃyaæ Citto gahapatÅ ti || || IdÃneva kho te\ * 5*\ pana mayam bhante bhÃsitam ÃjÃnÃ- ma || || Idam bhavanto passantu yÃva ujuko cÃyaæ Citto gahapati yÃva asaÂÂho cÃyaæ Citto gahapati yÃva amÃ- yÃvÅ cÃyaæ Citto gahapatÅ ti || || IdÃneva ca pana mayam bhante bhÃsitam evam ÃjÃnÃma || || Idam bhavanto pas- santu yÃva anujuko cÃyaæ Citto gahapati yÃva saÂÂho cÃyaæ Citto gahapati yÃva mÃyÃvÅ cÃyam Citto gahapatÅ ti || || 10 Sace te\ * 6*\ bhante purimaæ saccam pacchimam te\ * 7*\ micchà || sace pana te bhante pacchimaæ saccaæ puri- maæ te micchà || ime kho pana bhante dasa sahadhammikà pa¤hà Ãgacchanti || yadà nesam attham ÃjÃneyyasi || atha mam paÂihareyyÃsi saddhiæ nigaïÂhaparisÃya || || Eko pa¤ho eko uddeso ekaæ veyyÃkaraïaæ || dve pa¤hà dve uddesà dve veyyÃkaraïÃni || tayo pa¤hà tayo uddesà tÅïi veyyÃkaraïÃni || cattÃro pa¤ho cattÃro uddesà cattÃri veyya- karaïÃni || pa¤ca pa¤hà pa¤ca uddesà pa¤ca veyyÃkara- ïÃni || cha pa¤hà cha uddesà cha veyyÃkaraïÃni || satta pa¤hà satta uddesà satta veyyÃkaraïÃni || aÂÂha pa¤hà \ -------------------------------------------------------------------------- 1 B1 yÃvade always 2 More complete in S1-3 3 B1 na so 4 B1-2 satho 5 B1-2 ca pana instead of kho te 6 B1 kho 7 S1-3 bhante \ # [page 300]# % 300 CITTA-SAõYUTTAM [XLI. 8. 11% aÂÂha uddesà aÂÂha veyyÃkaraïÃni || nava pa¤hà nava uddesà nava veyyÃkaraïÃni || dasa pa¤hà dasa uddesÃ\ * 1*\ dasa veyyÃ- karaïanÅ ti\ * 2*\ || || 11 Atha kho Citto gahapati NigaïÂhaæ NÃÂaputtam ime dasa sahadhammike pa¤he apucchitvÃ\ * 3*\ uÂÂhÃyÃsanà pak- kÃmÅ ti || || # SN_4,41(7).9 Acela# 2 Tena kho pana samayena Acelo Kassapo MacchikÃ- saï¬am\ * 4*\ anuppatto hoti purÃïagihisahÃyo || || 3 Assosi kho Citto gahapati Acelo kira Kassapo Macchi- kÃsaï¬am anuppatto amhÃkam purÃïagihisahÃyo ti || || Atha kho Citto gahapati yena Acelo Kassapo tenupa- saÇkami || upasaÇkamitvà Acelena Kassapena saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃnÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 4 Ekam antaæ nisinno kho Citto gahapati Acelaæ\ * 5*\ Kassapam etad avoca || || KÅva\ * 6*\ ciram pabbajito si bhante KassapÃti || || TiæsamattÃni kho me gahapati vassÃni pabbajitassà ti || || 5 Imehi kho pana te\ * 7*\ bhante tiæsamattehi vassehi atthi koci uttarimanussadhammo\ * 8*\ alam ariya¤Ãïadassanaviseso adhigato phÃsuvihÃroti || || Imehi kho me gahapati tiæsamattehi vassehi pabba- jitassa\ * 9*\ natthi koci uttarimanussadhammÃ\ * 10*\ alam ariya¤Ã- ïadassanaviseso adhigato phÃsuvihÃro a¤¤atra naggeyyà ca muï¬eyyà ca pÃvÃÊanipphoÂanÃya\ * 11*\ cÃti || || 6 Evaæ vutte Citto\ * 12*\ gahapati Acelaæ\ * 13*\ Kassapam etad avoca || || Acchariyam vata bho abbhutaæ vata bho dham- massa svÃkhyÃtatÃ\ * 14*\ yatra hi nÃma tiæsamattehi vasehi na \ -------------------------------------------------------------------------- 1 S1-3 have pa¤cu-sattu-aÂÂhu-navu-dasuddesà 2 S1-3 -karaïÃni 3 B1 ÃpucchitvÃ; B2 pucchitvà 4 B1 macchika- 5 S1-3 acelakaæ 6 B1-2 kiæva 7 Missing in S3 B 8 B1-2 -dhammà 9 Missing in S3 10 So all the MSS. 11 S1-3 -nipphoÂhanÃya 12 Missing in S1-3 13 S1-3 acela 14 S1-3 svakkhÃ- \ # [page 301]# % XLI. 9. 9] CITTA-SAõYUTTAM 301% koci\ * 1*\ uttarimanussadhammà alam ariya¤Ãïadassana- viseso adhigato\ * 2*\ bhavissati\ * 3*\ phÃsuvihÃro a¤¤atra naggeyyà ca muï¬eyyà ca pÃvÃÊanipphoÂanÃya cÃti || || 7 Tuyham pana gahapati kÅva ciram upÃsakattam upayatassÃti || || Mayham pi kho pana bhante tiæsamattÃni vassÃni upÃsakattam upagatassà ti || || 8 Imehi kho\ * 4*\ pana te gahapati tiæsamattehi vassehi atthi koci uttarimanussadhammà alam ariya¤Ãïadassana- viseso adhigato phÃsuvihÃroti || || Kimhi no\ * 5*\ pi\ * 6*\ siyà bhante || Aham hi\ * 4*\ bhante yÃva\ * 7*\ ÃkaÇkhÃmi vivicceva kÃmehi vivicca akusalehi dhammehi\ * 4*\ savitakkaæ savicÃraæ vivekajam pÅtisukham pathamaæ jhÃnaæ upasampajja viharÃmi || ahaæ hi bhante yÃvadeva\ * 8*\ ÃkaÇkhÃmi vitakkavicÃrÃnam vÆpasamà || pe || dutiyaæ jhÃnam upasampajja viharÃmi || ahaæ hi bhante yÃvadeva ÃkaÇkhÃmi pÅtiyà ca virÃgà || pe || tatiyam jhÃnam upa- sampajja viharÃmi || ahaæ hi bhante yÃvadeva ÃkaÇkhÃmi sukhassa ca pahÃnà || pe || catutthaæ jhÃnam upasampajja viharÃmi || || Sace kho panÃham bhante Bhagavato\ * 9*\ patha- mataraæ kÃlam kareyya anacchariyaæ kho panetaæ yam mam Bhagavà etam vyÃkareyya Natthi tam sa¤¤ojanam yena sa¤¤ojanena saæyutto\ * 10*\ Citto gahapati puna imaæ lokam ÃgaccheyyÃti || || 9 Evaæ vutte Acelo Kassapo Cittaæ gahapatim etad avoca || || Acchariyaæ vata bho abbhutaæ vata bho dham- massa svÃkhyÃtatÃ\ * 11*\ yatrahi nÃma gihÅ odÃtavasano\ * 12*\ eva- rÆpam uttarimanussadhammà alam ariya¤Ãïadassana- visesam adhigamissati\ * 13*\ phÃsuvihÃraæ || || LabheyyÃhaæ \ -------------------------------------------------------------------------- 1 S1-3 ki¤ci instead of na koci 2 S1-3 adhigamo 3 B1 abhavissati; B2 dacavissati 4 Missing in S1-3 5 B1-2 gihino 6 S3 omits pi 7 S1 B2 yÃvadeva 8 B1 yÃvade as before 9 B1 bhagavatà 10 S1-3 saæyojanaæ . . . saæyojanena sa¤¤utto 11 So B2; S3 svÃkhÃtatÃ; S3 svÃkkhatatÃ; S1 svÃkkhÃtasatÃ; B1 svÃkhyÃtassa 12 S1 vasana; S3 nà 13 S1-3 -ssanti \ # [page 302]# % 302 CITTA-SAõYUTTAM [XLI. 9. 10% gahapati imasmiæ dhammavinaye pabbajjaæ labheyyam upasampadanti || || 10 Atha kho Citto gahapati Acelaæ Kassapaæ ÃdÃya yena therà bhikkhÆ tenupasaÇkami || upasaÇkamitvà there bhikkhÆ etad avoca || Ayam bhante Acelo\ * 1*\ Kassapo amhÃ- kam purÃïagihÅsahÃyo || imaæ therà pabbajentu upasampÃ- dentu\ * 2*\ || ahamassa ussukkaæ karissÃmi civara-piï¬apÃta- senÃsana-gilÃnapaccaya-bhesajja-parikkhÃraïanti || || 11 Alattha Acelo\ * 1*\ Kassapo imasmiæ dhammavinaye pabbajjam alattha upasampadam || acirÆpasampanno ca panÃyasmà Kassapo eko vÆpakaÂÂho apamatto ÃtÃpÅ pahi- tatto viharanto cirasseva yassatthÃya kulaputto sammad eva agÃrasmà anagÃriyam pabbajanti tad anuttaram brah- macariyapariyosÃnam diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || KhÅïà jÃti vusitam brahmacariyam kataæ karaïÅyaæ nÃparam itthattÃyÃti abbha¤¤Ãsi || || 12 A¤¤ataro ca panÃyasmà Kassapo arahatam ahosÅti || || # SN_4,41(7).10 GilÃnadassanam# 2 Tena kho pana samayena Citto gahapati ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || 3 Atha kho sambahulà ÃrÃmadevatà vanadevatà ruk- khadevatà osadhÅtiïavanaspatÅsu\ * 3*\ adhivatthà devatÃ\ * 4*\ saægamma samÃgamma Cittaæ gahapatim etad avocuæ || || Païidhehi gahapati AnÃgatam addhÃnaæ rÃjà assaæ cakkavattÅti || || Evaæ vutte Citto gahapati tà ÃrÃmadevatà vanadeva- tà rukkhadevatà osadhitiïavanaspatÅsu adhivatthà devatà etad avoca || || Tam pi aniccaæ tam pi addhuvaæ\ * 5*\ tam pi pahÃya gamanÅyanti || || 4 Evaæ vutte Cittassa gahapatino mittÃmaccà ¤ÃtisÃ- \ -------------------------------------------------------------------------- 1 S1-3 Acela 2 Missing in S1-3 3 B1-2 osadhitiïavanappatisu 4 B2 adds vatthudevatà always 5 B1 adhuvam always \ # [page 303]# % XLI. 10. 6] CITTA-SAõYUTTAM 303% lohità Cittaæ gahapatim etad avocuæ || || Satim ayyaputta upaÂÂhapehi mà vippalapÅti\ * 1*\ || || Kin tyÃhaæ\ * 2*\ vadÃmi yaæ maæ tumhe evaæ vadetha Satim ayyaputta upaÂÂhapehi mà vippalapÅti || Evaæ kho tvam ayyaputta vadesi || || Tam pi aniccaæ tam pi addhuvaæ tam pi pahÃya gamanÅyanti || || Tathà hi pana mam ÃrÃmadevatà vanadevatà rukkha- devatà osadhÅtiïavanaspatÅsu adhivatthà devatà evam ahaæsu || || Païidhehi gahapati AnÃgatam addhÃnaæ rÃjà assaæ cakkavattÅti || tÃham evaæ vadÃmi || || Tam pi aniccam || la || tam pi pahÃya gamanÅyan ti || || 5 Kin te\ * 3*\ ayyaputta ÃrÃmadevatà vanadevatà rukkha- devatà osadhÅtiïavanaspatÅsu adhivatthÃdevatà atthavasam sampassamÃnà evam ahaæsu || || Païidhehi gahapati AnÃ- gatam addhÃnam rÃjà assaæ cakkavattÅti || || TÃsaæ kho ÃrÃmadevatÃnaæ vanadevatÃnaæ rukkha- devatÃnaæ osadhÅtiïavanaspatÅsu adhivatthÃnaæ devatÃ- nam evaæ hoti || || Ayaæ kho Citto gahapati sÅlavà kalyÃ- ïadhammo sace païidahissati AnÃgatam addhÃnam rÃjà assaæ cakkavattÅti\ * 4*\ ijjhissati sÅlavato cetopaïidhi visud- dhattÃ\ * 5*\ dhammiko\ * 6*\ dhammikam phalam\ * 7*\ anusarissa- tÅti\ * 8*\ || || Imaæ kho tÃ\ * 9*\ ÃrÃmadevatà vanadevatà rukkha- devatà osadhÅtiïavanaspatÅsu adhivatthà devatà atthava- saæ sampassamÃnà evam ahaæsu || || Païidhehi gahapati AnÃgatam addhÃnaæ rÃjà assaæ cakkavattÅti || tÃham evaæ vadÃmi || || Tam pi aniccaæ tam pi adhuvam tam pi pahÃya gamanÅyanti || || 6 Tena hi ayyaputta amhe pi ovadehÅti\ * 10*\ || || Tasmà hi\ * 11*\ vo evaæ sikkhitabbaæ || || \ -------------------------------------------------------------------------- 1 B1 vippalapasÅti; B2 vippalasÅti 2 B1-2 kintÃham 3 B1-2 kimpana; B2 adds kà (tÃ?) 4 B1 inserts tassa kho ayaæ 5 S1-3 add sÅlassa 6 S1-3 add dhammarÃjà 7 So B2; B1 S1 balaæ; S3 baliæ 8 So B2; B1 anupassatÅti; S1-3 anupadassatÅti 9 Missing in S1-3 10 B1-3 ovadÃhÅti 11 S1-3 tasmÃtiha \ # [page 304]# % 304 CITTA-SAõYUTTAM [XLI. 10. 7% Buddhe aveccappasÃdena samannÃgatà bhavissÃma || iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïa- sampanno sugato lokavidÆ anuttaro purisadammasÃrathi satthà devamanussÃnam buddho bhagavÃti || || Dhamme aveccappasÃdena samannÃgatà bhavissÃma || svÃkhyÃto Bhagavatà dhammo sandiÂÂhiko akÃliko ehipassiko opana- yiko paccattaæ veditabbo vi¤¤ÆhÅti || || SaÇghe aveccappa- sÃdena samannÃgatà bhavissÃma || supaÂipanno Bhagavato sÃvakasaÇgho ujupaÂipanno Bhagavato sÃvakasaÇgho ¤ÃyapaÂipanno Bhagavato sÃvakasaÇgho sÃmÅcipaÂipanno\ * 1*\ Bhagavato sÃvakasaÇgho || yadidaæ cattÃri purisayugÃni\ * 2*\ aÂÂhapurisapuggalà esa Bhagavato sÃvakasaÇgho Ãhuneyyo pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaram pu¤¤ak- khettaæ lokassÃti || || Yaæ ki¤ci kule\ * 3*\ deyyadhammaæ sabbantam apaÂivibhattam bhavissati sÅlavantehi kalyÃïa- dhammehÅti || || Evam hi vo\ * 4*\ sikkhitabbanti || || 7 Atha kho Citto gahapati mittÃmicce ¤atisÃlohite buddhe ca dhamme ca saÇghe ca pasÃdetvÃ\ * 5*\ cÃge\ * 6*\ ca samÃdapetvà kÃlam akÃsi\ * 7*\ || || Cittasaæyuttaæ samattaæ\ * 8*\ || || TassuddÃnaæ\ * 9*\ || || Saæyojana\ * 10*\ dve IsidattÃ\ * 11*\ || || Mahako\ * 12*\ KÃmabhÆ pi ca\ * 13*\ || Godatto ca NigaïÂho ca || Acelena GilÃnanti\ * 14*\ || || \ -------------------------------------------------------------------------- 1 B1 sÃmici as before 2 S1 pusa- 3 B1 kale; S1 kÃle; S3 kÃlo 4 B2 te; S1 so 5 Missing in B1-2 6 B2 cÃgena 7 S3 akÃsÅti 8 Put at the end by S1-3 9 Tatru- 10 B1-2 sa¤¤ojanà 11 S1-3 -datta; B2 -datto 12 B2 adds ca; S1 mahÃkoÂÂheva; S3 mahÃkoÂÂhoca 13 B2 S1-3 omit pi ca 14 S1-3 GilÃnadassananti \ # [page 305]# % XLII. 1. 5] GùMANI-SAõYUTTAM 305% # BOOK VIII GùMANI-SAõYUTTAM# # SN_4,42(8).1 Caï¬o# 1 Ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jeta- vane AnÃthapiï¬ikassa ÃrÃme\ * 1*\ || || 2 Atha kho caï¬o gÃmaïi yena Bhagavà tenupasaÇ- kami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antam nisinno kho caï¬o gÃmaïi Bhagavantam etad avoca || || Ko nu kho bhante hetu ko paccayo yena- m-idhekacco Caï¬o\ * 2*\ teva\ * 3*\ saÇkhaæ gacchati || ko pana hetu ko paccayo yena-m-idhekacco SÆrato\ * 4*\ teva saÇkhaæ gacchatÅti || || 4 Idha kho gÃmaïi ekaccassa rÃgo appahÅno hoti || rÃ- gassa appahÅnattà pare kopenti || parehi kopiyamÃno kopam pÃtukaroti || so Caï¬o teva saÇkhaæ gacchati || || Doso appahÅno hoti || dosassa appahÅnattà pare kopenti || parehi kopiyamÃno kopam pÃtukaroti || so Caï¬o teva saÇkhaæ gacchati || || Moho appahÅno hoti || mohassa appahÅnattà pare kopenti || parehi kopiyamÃno kopam pÃtukaroti || so Caï¬o teva saÇkhaæ gacchati || || Ayaæ kho gÃmaïi hetu ayam paccayo yena-m-idhekacco Caï¬o\ * 5*\ teva saÇkhaæ gacchati || || 5 Idha pana gÃmaïi ekaccassa rÃgo pahÅno hoti || rÃ- gassa pahÅnattà pare na kopenti || parehi akopiyamÃno\ * 6*\ kopaæ na pÃtukaroti || so SÆrato teva saÇkhaæ gacchati || || Doso pahÅno hoti hoti || dosassa pahÅnattà pare na kopenti || parehi akopiyamÃno kopaæ na pÃtukaroti || so SÆrato teva saÇkhaæ gacchati || || Moho pahÅno hoti || mohassa pahÅnattà pare na kopenti || parehi akopiyamÃno kopaæ na pÃtukaroti || so SÆrato teva saÇkhaæ gacchati || || Ayaæ kho gÃmaïi hetu ayam paccayo yeva-m-idhekacco SÆrato\ * 7*\ teva saÇkhaæ gacchatÅ ti || || \ -------------------------------------------------------------------------- 1 In S1-3 only 2 Repeated by B1 S1 3 B2 tveva always 4 B1-2 sorato always, repeated here by B1-2 5 B1-2 repeat caï¬o 6 B1 has kopiyamÃno always 7 B1-2 sorato sorato \ # [page 306]# % 306 GùMANI-SAõYUTTAM [XLII. 1. 6% 6 Evaæ vutte caï¬o gamaïi Bhagavantam etad avoca || || Abhikkantam bhante abhikkantam bhante || SeyyathÃpi bhante nikujjitaæ và ukkujjeyya paÂicchannaæ và viva- reyya mÆÊhassa và maggam Ãcikkheyya andhakare và tela- pajjotaæ dhÃreyya cakkhumanto rÆpÃni dakkhanti\ * 1*\ || evam eva Bhagavatà anekapariyÃyena dhammo pakÃsito || || EsÃ- ham bhante Bhagavantam saraïaæ gacchÃmi dhamma¤ ca bhikkhusaÇgha¤ ca upÃsakam mam Bhagavà dhÃretu ajjatagge pÃïupetaæ saraïaæ gatanti || || # SN_4,42(8).2 PuÂo# 1 Ekam samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2 Atha kho TalapuÂo\ * 2*\ naÂagÃmani yena Bhagavà tenu- pasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho TalapuÂo naÂagÃmaïi Bha- gavantam etad avoca || || Sutam me tam bhante pubba- kÃnam ÃcariyapÃcariyÃnam naÂÃnam bhÃsamÃnÃnaæ Yo so naÂo raÇgamajjhe samajjamajjhe saccÃlikena janaæ hÃseti rameti || so kÃyassa bhedà param maraïà PahÃsÃnaæ devÃnaæ sahavyatam upapajjatÅti || idha Bhagavà kim ÃhÃti || || Alaæ gÃmani tiÂÂhatetam mà mam etam pucchÅti\ * 3*\ || || 4 Dutiyam pi kho TalapuÂo naÂagÃmaïi Bhagavantam etad avoca || || Sutam me tam bhante pubbakÃnam Ãcariya- pÃcariyÃnaæ naÂÃnam bhÃsamÃnÃnam Yo so naÂo raÇga- majjhe samajjamajjhe saccÃlikena janaæ hÃseti rameti || so kÃyassa bhedà param maraïà PahÃsÃnaæ devÃnam saha- vyatam upapajjatÅti || idha Bhagavà kim ÃhÃti || || Alam gÃmaïi tiÂÂhatetaæ mà mam etam pucchÅti\ * 4*\ || || 5 Tatiyam pi kho TalapuÂo naÂagÃmaïi Bhagavantam etad avoca || || Sutam me tam bhante pubbakÃnam Ãcariya- pÃcariyÃnaæ naÂÃnam bhÃsamÃnÃnaæ Yo so naÂo raÇga- majjhe samajjamajjhe saccÃlikena janaæ hÃseti rameti || \ -------------------------------------------------------------------------- 1 B2 adds ti; S1-3 dakkhintÅ ti 2 B1-2 tÃla- always 3 S3 pucchÃti 4 S3 pucchi; B1 vuccatÅti \ # [page 307]# % XLII. 2. 8] GùMANI-SAõYUTTAM 307% so kÃyassa bhedà param maraïà PahÃsÃnaæ devÃnam sahavyatam upapajjatÅti || idha Bhagavà kim ÃhÃti || || Addhà kho tyÃhaæ nÃlatthaæ\ * 1*\ Alam GÃmaïi tiÂÂha- tetam mà mam etam pucchÅti\ * 2*\ || apica tyÃhaæ vyÃkaris- sÃmi || || 6 Pubbe kho gÃmaïi sattà avÅtarÃgà rÃgabandhana- baddhÃ\ * 3*\ || tesaæ naÂo raÇgamajjhe samajjamajjhe ye dhammà rajaniyà te upasaæharati bhiyyosomattÃya sarÃ- gÃya\ * 4*\ || Pubbe kho gÃmaïi sattà avÅtadosà dosabandhana- baddhà || tesaæ naÂo raÇgamajjhe samajjamajjhe ye dham- mà dosaniyà te upasaæharati bhiyyosomattÃya sado- sÃya\ * 5*\ || || Pubbe kho gÃmaïi sattà avÅtamohà mohaban- dhanabaddhà || tesaæ naÂo raÇgamajjhe samajjamajjhe ye dhammà mohaniyà te upasaæharati bhiyyosomattÃya samohÃya\ * 6*\ || || 7 So attanà matto pamatto pare madetvà pamÃdetvà kÃyassa bhedà param maraïà PahÃso\ * 7*\ nÃma nirayo tattha upapajjati\ * 8*\ || || Sace kho panassa evaæ diÂÂhi hoti || Yo so naÂo raÇgamajjhe samajjamajjhe saccÃlikena janaæ hÃseti rameti || so kÃyassa bhedà param maraïà PahÃsÃnaæ de- vÃnaæ sahavyatam upapajjatÅti || sÃssa hoti micchÃdiÂÂhi || || MicchÃdiÂÂhikassa kho panÃhaæ gÃmaïi purisapuggalassa dvinnaæ gatÅnam a¤¤ataraæ gatiæ vadÃmi nirayaæ và tiracchÃnayoniæ và ti || || 8 Evaæ vutte TalapuÂo naÂagamaïi\ * 9*\ parodi assÆni pavattesi || || Evam kho tyÃham gamaïi nÃlatthaæ Alam gÃmaïi tiÂÂhatetam mà mam etam pucchÅti || || NÃham bhante etam rodÃmi yam mam Bhagavà evam- Ãha || api cÃham bhante pubbakehi ÃcariyapÃcariyehi na- Âehi\ * 10*\ dÅgharattam nikato va¤cito paluddho\ * 11*\ Yo so naÂo \ -------------------------------------------------------------------------- 1 S1-3 nalabhÃmi 2 B1 vuccati 3 B1 -bandhà always 4 S1-3 bhiyyosarÃgÃya; B1 has only bhiyyosamattÃya here and further on 5 S1-3 bhiyyosadosÃta 6 S1-3 bhiyyosammohÃya 7 S1-3 pahÃso; B2 pahÃyo 8 S1-3 tatthup- 9 S1-3 gÃmaïi without naÂa 10 S1 nani (or nati); S3 nahi 11 S1-3 paraddho here only \ # [page 308]# % 308 GùMANI-SAõYUTTAM [XLII. 2. 9% raÇgamajjhe samajjamajjhe saccÃlikena janaæ hÃseti ra- meti || so kÃyassa bhedà param maraïà PahÃsÃnaæ devÃ- nam sahavyatam upapajjatÅti || || 9 Abhikkantam bhante abhikkantam bhante || seyyathÃpi bhante nikujjitaæ và ukkujjeyya || paÂicchannaæ và viva- reyya {mÆÊhassa} và maggam Ãcikkheyya || andhakÃre và telapajjotaæ kareyya || cakkhumanto rÆpÃni dakkhanti\ * 1*\ || evam evam Bhagavatà anekapariyÃyena dhammo pakÃ- sito || || EsÃham bhante Bhagavantam saraïaæ gacchÃmi dhamma¤ca bhikkhusaÇgha¤ca || LabheyyÃham bhante Bhagavato santike pabbajam labheyyam upasampadanti || || 10 Alattha kho TalapuÂo naÂagÃmaïi Bhagavato santike pabbajam alattha upasampadaæ || || 11 AcirÆpasampanno ca panÃyasmà TalapuÂo || pa || ara- hatam ahosÅti || || # SN_4,42(8).3 YodhÃjÅvo# 2 Atha kho yodhÃjÅvo gamaïi yena Bhagavà tenupasaÇ- kami || pe || || 3 Ekam antaæ nisinno kho yodhÃjÅvo gÃmaïi Bhaga- vantam etad avoca || || Sutam me bhante pubbakÃnam Ãcari- yapÃcariyÃnaæ yodhÃjÅvÃnam bhÃsamÃnÃnaæ Yo so yodhÃ- jÅvo saÇgÃme ussahati vÃyamati || tam enam ussahantaæ vÃyamantam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà Sara¤jitÃnaæ\ * 2*\ devÃnam sahavya- tam upapajjatÅti || || Idha Bhagavà kim ÃhÃti || || Alam gÃmaïi tiÂÂhatetam mà mam etam pucchÅti || || 4 Dutiyam pi kho || pe || || 5 Tatiyam pi kho yodhÃjÅvo gÃmaïi Bhagavantam etad avoca || || Sutam me bhante pubbakÃnam ÃcariyapÃcariyÃ- naæ yodhÃjÅvÃnam bhÃsamÃnÃnaæ Yo so yodhÃjÅvo saÇ- gÃme ussahati vÃyamati || tam enam ussahantaæ vÃya- mantam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà Sara¤jitÃnaæ devÃnaæ sahavyatam upapaj- jatÅti || || Idha Bhagavà kim ÃhÃti || || \ -------------------------------------------------------------------------- 1 B1 dakkhantÅti; S3 dakkhintÅti 2 B1-2 parajitÃnaæ always; S3 sarajitÃnam here only, elsewhere sara¤ji-, or sarÃji- \ # [page 309]# % XLII. 3. 8] GùMANI-SAõYUTTAM 309% Addhà kho tyÃhaæ gÃmaïi na labhÃmi\ * 1*\ || Alam gÃmaïi tiÂÂhatetam mà mam etam pucchÅti || api ca tyÃhaæ vyÃ- karissÃmi || || 6 Yo so gÃmaïi yodhÃjÅvo saÇgÃme ussahati vÃyamati || tassa taæ cittam pubbe hÅnaæ\ * 2*\ duggatam\ * 3*\ duppaïihitam Ime sattà ha¤¤antu và bajjhantu và ucchijjantu và vinas- santu và mÃ\ * 4*\ ahesuæ iti và ti || tam enam ussahantaæ vÃyamantam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà SarÃjità nÃma nirayÃ\ * 5*\ tatthupapajjati\ * 6*\ || || Sa ce kho panassa evam diÂÂhi hoti || Yo so yodhÃjÅvo saÇ- gÃme ussahati vÃyamati || tam enam ussahantam vÃya- mantam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà sarÃjitÃnam\ * 7*\ devÃnaæ sahavyatam upapaj- jatÅti || || SÃssa\ * 8*\ hoti micchÃdiÂÂhi || || MicchÃdiÂÂhikassa kho panÃham gÃmaïi purisapuggalassa dvinnaæ gatÅnam a¤¤ataraæ gatiæ vadÃmi || nirayaæ và tiracchÃnayoniæ và ti || || 7 Evaæ vutte yodhÃjÅvo gÃmaïi parodi assÆni pavat- tesi || || Evaæ kho tyÃham gÃmaïi nÃlattham Alam gÃmaïi tiÂÂhatetam mà mam etam pucchÅti || || NÃham bhante etam rodÃmi yam mam\ * 9*\ Bhagavà evam Ãha || api cÃham bhante pubbakehi ÃcariyapÃcariyehi yodhÃ- jÅvehi dÅgharattaæ nikato va¤cito paluddho || Yo so yodhÃ- jivo saÇgÃme ussahati vÃyamati tam enam ussahantam vÃyamantam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà Sara¤jitÃnaæ\ * 10*\ devÃnaæ sahavyatam upa- pajjatÅti || || 8 Abhikkantam bhante || pe || ajjatagge pÃïupetaæ sara- ïaæ gatanti || || \ -------------------------------------------------------------------------- 1 This phrase is omitted by B1-2 2 B1-2 gahitaæ 3 B1 dukkataæ 4 S1-3 insert và 5 B1-2 parajito nÃma nirayo 6 B1-2 tattha upapajjatÅti 7 B1-2 parajitÃnam 8 S1 sahassa 9 Missing in S1-3 10 B1 para (B2 parÃ) jitÃnaæ \ # [page 310]# % 310 GùMANI-SAõYUTTAM [XLII. 4. 6% # SN_4,42(8).4 Hatthi# 2-8 Atha kho hatthÃroho\ * 1*\ gÃmaïi yena Bhagavà tenu- pasaÇkami || pe || ajjatagge pÃïupetaæ saraïaæ gatanti || || # SN_4,42(8).5 Assa (or Haya)# 2 Atha kho assÃroho\ * 2*\ gÃmaïi yena Bhagavà tenupa- saÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho assÃroho gÃmaïi Bhagavan- tam etad avoca || || Sutam me tam bhante pubbakÃnam ÃcariyapÃcariyÃnam assÃrohÃnam bhasamÃnÃnaæ || Yo so assÃroho saÇgÃme ussahati vÃyamati || tam enam\ * 3*\ ussa- hantam vÃyamantam pare hananti pariyÃpÃdenti || so kÃ- yassa bhedà param maraïà SarÃjitÃnam\ * 4*\ devÃnam saha- vyatam upapajjatÅti || || Idha Bhagavà kim ÃhÃti || || Alaæ gÃmani tiÂÂhatetam mà mam etam pucchÅti || || 4 Dutiyam pi kho || pe || || 5 Tatiyam pi kho assÃroho gÃmaïi Bhagavantam etad avoca || || Sutam me tam bhante pubbakÃnam ÃcariyapÃca- riyÃnam assÃrohÃnam bhÃsamÃnÃnam Yo so assÃroho saÇgÃme ussahati vÃyamati || tam enam ussahantaæ vÃya- mantam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà || pe ||\ * 5*\ sahavyatam upapajjatÅti || || Idha Bhagavà kim ÃhÃti || || Addhà kho tyÃhaæ gÃmaïi na labhÃmi\ * 6*\ Alaæ gÃmaïi tiÂÂhatetam mà mam etam pucchÅti || api ca kho\ * 7*\ tyÃhaæ vyÃkarissÃmi || || 6 Yo so gÃmaïi assÃroho saÇgÃme ussahati vÃyamati\ * 8*\ || \ -------------------------------------------------------------------------- 1 S1-3 HatthÃrÆho 2 S1-3 AssarÆho always 3 S1-3 tamena 4 B1-2 parajitÃnam as before 5 So S1-3; B1-2 have parajitÃnaæ devÃnaæ 6 This phrase is missing in B1-2 as before (see p. 309 n.1) 7 Missing in S1-3 8 S1-3 insert here --pe-- \ # [page 311]# % XLII. 6. 1] GùMANI-SAõYUTTAM 311% tassa taæ cittam pubbeva hÅnaæ\ * 1*\ duggataæ\ * 2*\ duppaïi- hitaæ Ime sattà ha¤¤antu và bajjhantu và ucchijjantu vÃ\ * 3*\ vinassantu và mÃ\ * 4*\ ahesum itivÃti || tam enam ussahantaæ vÃyamantam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà SarÃjito nÃma nirayo tattha upapajjati\ * 5*\ || || Sace kho panassa evaæ diÂÂhi hoti || Yo so assÃroho saÇ- gÃme ussahati vÃyamati || tam enam ussahantam vÃyaman- tam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà sarÃjitÃnaæ devÃnaæ sahavyatam upa- pajjatÅti || sÃssa hoti micchÃdiÂÂhi || || MicchÃdiÂÂhikassa kho panÃham gÃmaïi purisapuggalassa dvinnaæ gatÅnam a¤¤ataraæ gatiæ vadÃmi || nirayaæ và tiracchÃyoniæ và ti || || 7 Evaæ vutte assÃroho gÃmani parodi assÆni pavattesi || || Etaæ kho tyÃham gÃmaïi nÃlattham Alaæ gÃmani tiÂÂhatetam mà mam etam pucchÅti || || NÃham bhante etam rodÃmi yam mam Bhagavà etam Ãha || api cÃham bhante pubbakehi ÃcariyapÃcariyehi assÃ- rohehi dÅgharattaæ nikato va¤cito paluddho Yo so assÃ- roho saÇgÃme ussahati vÃyamati || tam enam ussahantam vÃyamantam pare hananti pariyÃpÃdenti || so kÃyassa bhedà param maraïà sarÃjitÃnaæ\ * 6*\ devÃnaæ sahavyatam upapaj- jÃtÅti || || 8 Abhikkantaæ bhante || pe || ajjatagge pÃïupetam sara- ïaæ gatanti || || # SN_4,42(8).6 PacchÃbhÆmako (or Matako)# 1 Ekaæ samayam Bhagavà NÃÊandÃyaæ viharati PÃvÃ- rikambavane || || \ -------------------------------------------------------------------------- 1 B1-2 pubbegahitaæ as before (see p.309 n.2) 2 B1-2 dukkaÂaæ 3 Missing in S1-3 4 S1-3 insert và as before 5 B1-2 have as before parajito . . . nirayo . . . 6 In this sutta S1-3 have always sarÃjita, B1-2 having, as before, parajita \ # [page 312]# % 312 GùMANI-SAõYUTTAM [XLII. 6. 2% 2 Atha kho Asibandhakaputto\ * 1*\ gÃmaïi yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antam nisinno kho Asibandhakaputto gÃmaïi Bhagavantam etad avoca || || BrÃhmaïà bhante pacchÃ- bhÆmakà kÃmaï¬alukà sevÃlamÃlikà udakorohakà aggipa- ricÃrikÃ\ * 2*\ te mataæ kÃlakatam uyyÃpenti\ * 3*\ nÃma sa¤¤Ã- penti\ * 4*\ nÃma saggaæ nÃma okkÃmenti\ * 5*\ || Bhagavà pana bhante arahaæ sammÃsambuddho pahoti tathà kÃtuæ yathà sabbo loko kÃyassa bhedà paraæ maraïà sugatiæ saggam lokam upapajjeyyÃti || || 4 Tena hi gÃmaïi taæ yevettha paÂipucchissÃmi\ * 6*\ || yathà te khameyya tathà naæ vyÃkareyyÃsi || || 5 Taæ kim ma¤¤asi gÃmaïi || || IdhÃssa\ * 7*\ puriso pÃïÃti- pÃtÅ adinnÃdÃyÅ kÃmesu micchÃcÃrÅ musÃvÃdÅ pisuïavÃco pharusÃvÃco samphappalÃpÅ abhijjhÃlu vyÃpannacitto mic- chÃditthiko || tam enam mahÃjanakÃyo\ * 8*\ saÇgamma samÃ- gamma ÃyÃceyya thomeyya pa¤jaliko\ * 9*\ anuparisakkeyya\ * 10*\ || Ayam puriso kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjatÅti || taæ kim ma¤¤asi gÃmani || api nu so puriso mahato janakÃyassa ÃyÃcanahetu và thomanahetu và pa¤jalikà anuparisakkanahetu\ * 11*\ và kÃyassa bhedà param maraïà sugatim saggaæ lokam upapajjeyyÃti || || No hetam bhante || || 6 SeyyathÃpi gÃmaïi puriso mahatim puthusilaæ\ * 12*\ gambhÅre udakarahade pakkhipeyya || tam enam mahÃjana- kÃyo saÇgamma samÃgamma ÃyÃceyya thomeyya pa¤jaliko anuparisakkeyya\ * 13*\ || || Ummujja bho puthusile uplava bho \ -------------------------------------------------------------------------- 1 S1-3 baddhaka- always 2 Missing in B1 3 S1-3 ussayyÃpenti 4 So B1-2; S1 sakÃpenti; missing in S3 5 S1-3 B1 -kka- 6 S1-3 pari- 7 B2 idhassa, B1 idha; both here and further on 8 S1-3 omit mahà 9 S3 -kÃ; B1 pa¤cali- always 10 B2 -vatteyya always 11 B1 -parivattanahetu here and further on 12 So S1; all the MSS. have sÅlaæ-sÅle, always 13 S1-3 have --pe-- after thomeyya \ # [page 313]# % XLII. 6. 8] GùMANI-SAõYUTTAM 313% puthusile\ * 1*\ thalam uplava bho puthusileti || || Taæ kiæ ma¤¤asi gÃmani api nu sà puthusilà mahato janakÃyassa ÃyÃcanahetu và pa¤jalikà anuparisakkanahetu\ * 2*\ và ummuj- jeyya và uplaveyya và thalaæ và uplaveyyÃti\ * 3*\ || || No hetam bhante Evam eva kho gÃmaïi yo so puriso païÃtipÃtÅ adinnÃ- dÃyÅ kÃmesu micchÃcÃrÅ musÃvÃdÅ pisuïavÃco pharusÃvÃco samphappalÃpÅ abhijjÃlu vyÃpannacitto micchÃdiÂÂhiko ki¤cÃpi tam\ * 4*\ mahÃjanakÃyo saÇgamma samÃgamma ÃyÃ- ceyya thomeyya pa¤jaliko anuparisakkeyya || ayam purisak- kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upa- pajjatÆti || atha kho so puriso kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtam nirayam upapajjeyya || || 7 Taæ kim ma¤¤asi gÃmaïi || || IdhÃssa puriso pÃïÃti- pÃtà paÂivirato adinnÃdÃnà paÂivirato kÃmesu micchÃcÃrà paÂivirato musÃvÃdà paÂivirato pisuïÃya vÃcÃya paÂivirato pharusÃya vÃcÃya\ * 5*\ paÂivirato samphappalÃpà paÂivirato anabhijjhÃlu avyÃpannacitto sammÃdiÂÂhiko || tam enam mahÃjanakÃyo saÇgamma samÃgamma ÃyÃceyya thomeyya pa¤jaliko anuparisakkeyya || Ayam puriso kÃyassa bhedà param maraïà apÃyam duggatiæ vinipÃtam upapajjatÆti || tam kim ma¤¤asi gÃmani api nu so puriso mahato janakÃ- yassa ÃyÃcanahetu vo thomanahetuvà pa¤calikà anupari- sakkanhetuvà kÃyassa bhedà param maraïà apÃyam dugga- tiæ vinipÃtaæ nirayam upapajjeyyÃti || || No hetam bhante || || 8 Seyyathapi gÃmaïi puriso sappikumbhaæ và telakum- bhaæ và gambhÅram udakarahadam\ * 6*\ ogÃhetvÃ\ * 7*\ bhindey- ya || tatrassa yÃ\ * 8*\ sakkharà và kaÂhalà và sÃ\ * 9*\ adhogÃmÅ assa || ya¤ ca khvÃssa tatra sappi vÃ\ * 10*\ telaæ và tam uddhaæ- \ -------------------------------------------------------------------------- 1 B2 omits uplava . . . sÅle 2 B2 pa¤jÃlikÃnu- 3 S1-3 plaveyy-; B2 duplaveyy- 4 S1-3 nam 5 S1-3 pisunà vÃcà . . . pharusà vÃcà paÂivirato here and further on 6 B1 gambhire- -rahade 7 B1-2 ogÃhitvà 8 So B2; B1 tatrayassa; S1 tatrayvÃssa; S3 tatrasvÃssa 9 Missing in S1-3 10 S1-3 sappiæ \ # [page 314]# % 314 GùMANI-SAõYUTTAM [XLII. 6. 9% gÃmi assa || tam enam mahÃjanakÃyo saÇgamma samÃgÃm- ma ÃyÃceyya thomeyya pa¤jaliko anuparisakkheyya || OsÅda bho sappi tela saæsÅda bho sappi tela adhogaccha bho sappi telÃti || || Taæ kim ma¤¤asi gÃmaïi api nu taæ sappi telam mahato janakÃyassa ÃyÃcanahetu và thomana- hetu và pa¤jalikà anuparisakkanahetu\ * 1*\ và osÅdeyya và saæsÅdeyya và adhogaccheyyÃti || || No hetam bhante || || Evam eva kho gÃmaïi yo so puriso pÃïÃtipÃtà paÂivirato adinnÃdÃnà paÂivirato kÃmesu micchÃcÃrà paÂivirato musÃ- vÃdà paÂivirato pisuïÃya vacÃya paÂivirato parusÃya vacÃya paÂivirato samphappalÃpà paÂivirato anabhijjhÃlu avyÃpan- nacitto sammÃdiÂÂhiko || ki¤cÃpi tam mahÃjanakÃyo saÇgam- ma samÃgamma ÃyÃceyya thomeyya pa¤jaliko anuparisak- keyya || Ayam puriso kÃyassa bhedà param maraïà apÃyaæ duggatim vinipÃtaæ nirayam upapajjatÆti || atha kho so puriso kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjeyyÃti || || 9 Evaæ vutte Asibandhakaputto gÃmaïi Bhagavantam etad avoca || || Abhikkhantam bhante || pe || ajjatagge pÃïu- petam saraïaæ gatanti || || # SN_4,42(8).7 DesanÃ# 1 Ekam samayam Bhagavà NÃlandÃyaæ viharati PÃvÃ- rikambavane || || 2 Atha kho Asibandhakaputto gÃmaïi yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Asibandhakaputto gÃmaïi Bhagavantam etad avoca || || Nanu bhante Bhagavà sabba- pÃïabhÆtahitÃnukampÅ\ * 2*\ viharatÅti || || Evaæ gÃmaïi tathÃgato sabbapÃïabhÆtahitÃnukampÅ\ * 2*\ viharatÅti || || 4 Atha ki¤carahi bhante Bhagavà ekaccÃnaæ sakkaccaæ dhammaæ deseti || ekaccÃnaæ no tathà sakkaccaæ dham- maæ desetÅti || || \ -------------------------------------------------------------------------- 1 S1-3 pa¤jalikÃparisakkana- 2 S1-3 -bhÆte- \ # [page 315]# % XLII. 7. 8] GùMANI-SAõYUTTAM 315% Tena hi gÃmaïi taæ yevettha patipucchissÃmi || yathà te khameyya tathà naæ vyÃkareyyÃsi || || 5 Taæ kim ma¤¤asi gÃmaïi || || Idha kassakassa gaha- patino tÅïi khettÃni ekam khettam aggam ekaæ khettam majjhimam\ * 1*\ ekaæ khettaæ hÅnam jaÇgalam Æsaram pÃpa- bhÆmikaæ ||\ * 2*\ taæ kim ma¤¤asi gÃmaïi asu kassako gaha- pati bÅjÃni patiÂÂhÃpetukÃmo kattha pathamam patiÂÂhÃ- peyya ||\ * 3*\ yaæ và aduæ khettam aggaæ yaæ và aduæ khettaæ majjhimaæ yaæ và aduæ khettaæ hÅnam jaÇga- lam Æsaram pÃpabhÆminti || || Asu bhante kassako gahapati bÅjÃni patiÂÂhÃpetukÃmo yam aduæ khettam aggaæ tattha patiÂÂhÃpeyya || tattha\ * 4*\ patiÂÂhÃpetvà yam aduæ khettam majjhimam tattha patiÂ- ÂhÃpeyya || tattha patiÂÂhÃpetvà yam aduæ khettaæ hÅnam jaÇgalam Æsaram pÃpabhÆmi\ * 5*\ tattha patiÂÂhÃpeyya pi no pi patiÂÂhÃpeyya || taæ kissa hetu || antamaso gobhattam pi bhavissatÅti || || 6 SeyyathÃpi gÃmaïi yaæ aduæ khettam aggam eva- meva mayham\ * 6*\ bhikkhu-bhikkhuniyo || tesÃhaæ dhammaæ desemi ÃdikalyÃïaæ majjhe kalyÃïam\ * 7*\ pariyosÃnakalyÃ- ïaæ sÃtthaæ savya¤janaæ kevalaparipuïïam parisuddham brahmacariyam pakÃsemi || || Taæ kissa hetu || ete hi gamaïi maædÅpà maæleïà maætÃïà maæsaraïà viha- ranti || || 7 SeyyathÃpi gÃmaïi yam aduæ khettam majjhimam evam eva mayham upÃsakà upÃsikÃyo tesam pÃhaæ\ * 8*\ dhammaæ desemi ÃdikalyÃïam majjhe kalyÃïam pariyo- sÃnakalyÃïam sÃtthaæ savya¤janaæ kevalaparipuïïam parisuddham brahmacariyam pakÃsemi || || Taæ kissa hetu || ete hi gÃmaïi maædÅpà maæleïà maætÃïà maæsa- raïà viharanti || || 8 SeyyathÃpi gÃmaïi yam aduæ khettaæ hÅnaæ jaÇgÃ- \ -------------------------------------------------------------------------- 1 S1-3 majjham always 2 B1-2 -bhÆmi 3 S1-3 patiÂÂhap- . . . always; B1 sometimes 4 Missing in B2 5 S1-3 -bhÆmaæ 6 Missing in B1 7 majjhe ka- is missing in B1 8 S1-3 paham; S1 aham \ # [page 316]# % 316 GùMANI-SAõYUTTAM [XLII. 7. 9% lam Æsaram pÃpabhumi\ * 1*\ evam eva mayham a¤¤atitthiyà samaïabrÃhmaïaparibbÃjakà || tesam pÃham dhammaæ de- semi ÃdikalyÃnaæ majjhe kalyÃïam pariyosÃnakalyÃnam sÃttham savya¤janam kevalaparipuïïam parisuddham brahmacariyam pakÃsemi || || Taæ kissa hetu || appeva nÃma ekapadam\ * 2*\ pi ÃjÃneyyuæ taæ\ * 3*\ nesam assa dÅgha- rattaæ\ * 4*\ hitÃya sukhÃyÃti || || 9 SeyyathÃpi gÃmaïi purisassa tayo udakamaïikà || eko udakamaïiko acchiddo ahÃri aparihÃri || eko udakamaïiko acchiddo hÃri parihÃri || eko udakamaïiko chiddo hÃri pari- hÃri || || Taæ kim ma¤¤asi gÃmaïi asu puriso udakaæ nikkhipitukÃmo kattha pathamam nikkhipeyya || yo và so udakamaïiko acchiddo ahÃrÅ aparihÃrÅ yo và so\ * 5*\ udaka- maïiko acchiddo hÃri parihÃrÅ yo và so udakamaïiko chiddo hÃrÅ parihÃrÅ ti || || Asu bhante puriso udakaæ nikkhipitukÃmo yo so udaka- maïiko acchiddo ahÃri aparihÃri tattha nikkhipeyya || tattha nikkhipetvà || yo so udakamaïiko acchiddo hÃrÅ parihÃrÅ tattha nikkhipeyya || tattha nikkhipitvÃ\ * 6*\ yo so udakamaïiko chiddo hÃrÅ parihÃri tattha nikkhipeyyÃpi no pi nikkhipeyya\ * 7*\ || || Taæ kissa hetu || antamaso bhaï- ¬adhovanam pi bhavissatÅ ti || || 10 SeyyathÃpi gÃmaïi yo so udakamaïiko acchiddo ahÃrÅ aparihÃrÅ evam evam mayham bhikkhu-bhikkhu- niyo\ * 8*\ tesÃhaæ dhammaæ desemi ÃdikalyÃïanam majjhe kalyÃïaæ pariyosÃïakalyÃïam sÃtthaæ savya¤janaæ keva- laparipuïïam parisuddham brahmacariyam pakÃsemi || || Taæ kissa hetu || ete hi gÃmaïi maædÅpà maæleïà maæ- tÃïà maæsaraïà viharanti || || 11 SeyyathÃpi gÃmaïi yo so udakamaï¬iko acchiddo hÃrÅ parihÃrÅ evam eva mayham upÃsaka-upÃsikÃyo tesaæ\ * 9*\ \ -------------------------------------------------------------------------- 1 S1-3 -bhumaæ 2 B1 ekaæ padam 3 S1-3 yaæ 4 Missing in S1-3 5 S1-3 eko instead of yo và so 6 S1-3 have --pe-- instead of yo so . . . nikkhipitvà 7 S1-3 nikkhipeyyÃti no nikkhipeyya 8 S1-3 omit mayham and S3 omits bhikkhu 9 B1 tesÃhaæ instead of tesam paham \ # [page 317]# % XLII. 8. 4] GùMANI-SAõYUTTAM 317% pahaæ dhammaæ desemi ÃdikalyÃïam majjhe kalyÃïam pariyosanakalyÃïaæ sÃtthaæ savya¤janaæ kevalapari- puïïam parisuddham brahmacariyam pakÃsemi || || Taæ kissa hetu || ete hi gÃmaïi maædÅpà maæleïà maætÃnà maæsaraïà viharanti || || 12 SeyyathÃpi gÃmaïi yo so udakamaïiko chiddo hÃrÅ parihÃrÅ evam eva mayham a¤¤atitthiyà samaïabrÃhmaïà paribbÃjakà tesam pahaæ\ * 1*\ dhammaæ desemi ÃdikalyÃïaæ majjhe kalyÃïam pariyosÃnakalyÃïaæ sÃttham savya¤- janaæ kevalaparipuïïam parisuddham brahmacariyam pakÃsemi || || Taæ kissa hetu || appeva nÃma ekapadam ÃjÃneyyuæ || taæ\ * 2*\ nesam assa\ * 3*\ dÅgharattam hitÃya sukhÃ- yÃti || || 13 Evaæ vutte Asibandhakaputto gÃmaïi Bhagavantam etad avoca || || Abhikkantam bhante abhikkantam bhante || pe || upÃsakam maæ Bhagavà dhÃretu ajjatagge pÃnupetaæ saraïaæ gatan ti || || # SN_4,42(8).8 SaÇkha# 1 Ekaæ samayam Bhagavà NÃlandÃyaæ viharati PÃvÃri- kambavane || || 2 Atha kho Asibandhakaputto gÃmaïi NigaïÂhasÃvako yena Bhagavà tenupasaÇkami || pe || 3 Ekam antaæ nisinnaæ kho Asibandhakaputtam gÃ- maïim Bhagavà etad avoca || || Kathaæ nu kho gÃmaïi NigaïÂho NÃtaputto sÃvakÃnaæ dhammaæ desetÅ ti || || 4 Evam kho bhante NigaïÂho NÃÂaputto sÃvakÃnaæ dhammaæ deseti || || Yo koci pÃïam atimÃpeti sabbo so ÃpÃyiko nerayiko || yo koci adinnam Ãdiyati sabbo so ÃpÃyiko nerayiko || yo koci kÃmesu micchÃcarati sabbo so ÃpÃyiko nerayiko || yo koci musà bhaïati sabbo so ÃpÃyiko nerayiko || yam bahulaæ yam bahulaæ viharati tena tena niyyatÅ ti\ * 4*\ || || Evaæ kho bhante NigaïÂho NÃÂaputto sÃvakÃnaæ dhammaæ desetÅ ti || || Yam bahulaæ yam bahulaæ ca gÃmaïi viharati tena \ -------------------------------------------------------------------------- 1 B1-2 tesÃhaæ as before 2 S1-3 yaæ 3 Missing in B1 4 S1-3 niyyÃtÅti \ # [page 318]# % 318 GùMANI-SAõYUTTAM [XLII. 8. 5% tena niyyatÅ ti || || Evam sante na koci ÃpÃyiko nerayiko bhavissati || yathà NigaïÂhassa NÃÂaputtassa vacanaæ || || 5 Taæ kim ma¤¤asi gÃmaïi yo so puriso pÃïÃtipÃtÅ rattiyà và divasassa và samayà samayam upÃdÃya katamo bahutaro samayo yaæ vÃ\ * 1*\ so pÃïam atimÃpeti yaæ và so pÃïaæ nÃtimÃpetÅ ti || || Yo so bhante puriso pÃïÃtipÃtÅ rattiyà và divasassa và samayÃ\ * 2*\ samayam upÃdÃya appataro so samayo yaæ so pÃïam atimÃpeti || atha kho so va\ * 3*\ bahutaro samayo yaæ so pÃïaæ nÃtimÃpetÅ ti || || Yam bahulaæ yam bahulaæ ca gÃmaïi viharati tena tena niyyatÅ ti\ * 4*\ || || Evaæ sante na koci ÃpÃyiko nerayiko bhavissati || yathà NigaïÂhassa NÃÂaputtassa vacanaæ || || 6 Taæ kim ma¤¤asi gÃmaïi || yo so puriso adinnÃdÃyÅ rattiyà và divasassa và samayà samayam upÃdÃya katamo bahutaro samayo yaæ và so adinnam Ãdiyati yaæ và so adinnaæ nÃdiyatÅ ti || || Yo so bhante pa puriso adinnÃdÃyÅ rattiyà và divasassa và samayà samayam upÃdÃya appataro so samayo yaæ so adinnam Ãdiyati || atha kho so va bahutaro samayo yaæ so adinnaæ nÃdiyatÅ ti || Yam bahulaæ yam bahulaæ ca gÃmaïi viharati tena tena niyyatÅ ti\ * 5*\ || || Evam sante na koci ÃpÃyiko nerayiko bhavissati || yathà NigaïÂhassa NÃÂaputtassa vacanaæ || || 7 Taæ kiæ ma¤¤asi gÃmaïi || yo so puriso kÃmesu micchÃcÃrÅ rattiyà và divasassa và samayà samayam upÃ- dÃya katamo bahutaro samayo yaæ và so kÃmesu micchà carati yaæ và so kÃmesu micchà na caratÅti || || Yo so bhante puriso kÃmesu micchÃcarÅ rattiyà và diva- sassa và samayà samayaæ upÃdÃya appataro so samayo yaæ so kÃmesu micchà carati || atha kho so va bahutaro samayo yaæ so kÃmesu micchà na caratÅti || || Yam bahulaæ yam bahula¤ca gÃmaïi viharati tena tena \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 Missing in S1 3 B1 sveva here and further on 4 S1-3 nÅyatÅ ti 5 S1-3 nÅyati ti \ # [page 319]# % XLII. 8. 10] GùMANI-SAõYUTTAM 319% niyyatÅ ti || || Evaæ sante na koci ÃpÃyiko nerayiko bhavis- sati || yathà NigaïÂhassa NÃtÃputtassa vacanaæ || || 8 Taæ kim ma¤¤asi gÃmaïi || yo so puriso musÃvÃdÅ rattiyà va divasassa và samayà samayam upÃdÃya katamo bahutaro samayo || yaæ và so musà bhaïati yaæ và so musà na bhaïatÅ ti || || Yo so bhante puriso musÃvÃdi rattiyà và divasassa và samayà samayam upÃdÃya appataro so samayo yaæ so musà bhaïati || atha kho so va bahutaro samayo yaæ so musà na bhanatÅ ti || || Yam bahulaæ yam bahula¤ ca gÃmaïi viharati tena tena niyyatÅ ti || || Evaæ sante na koci ÃpÃyiko nerayiko bhavis- sati || yathà NigaïÂhassa NÃÂaputtassa vacanaæ || || 9 Idha gÃmaïi ekacco satthà evaævÃdÅ hoti evaædiÂÂhi || || Yo\ * 1*\ koci païam atimÃpeti sabbo so ÃpÃyiko nerayiko || yo koci adinnam Ãdiyati sabbo so ÃpÃyiko nerayiko || yo koci kÃmesu micchà carati sabbo so ÃpÃyiko nerayiko || yo koci musà bhÃïati sabbo so ÃpÃyiko nerayiko ti || tasmiæ kho pana gÃmaïi satthari sÃvako abhippasanno hoti || || 10 Tassa evam hoti || || Mayhaæ kho satthà evaævÃdÅ evaædiÂÂhi Yo koci païam atimÃpeti sabbo so ÃpÃyiko nerayiko ti || atthi kho pana mayÃ\ * 2*\ pÃïo atimÃpito Aham pamhi ÃpÃyiko nerayiko ti\ * 3*\ diÂÂhiæ paÂilabhati || taæ gÃmaïi\ * 4*\ vacam appahÃya taæ cittam appahÃya taæ diÂÂhim appaÂinissajjitvà yathà hataæ\ * 5*\ nikkhitto evam niraye || || Mayhaæ kho satthà evaævÃdÅ evaædiÂÂhi Yo koci adinnam Ãdiyati sabbo so ÃpÃyiko nerayiko ti || || atthi kho pana mayà adinnam Ãdinnam\ * 6*\ aham pamhi ÃpÃyiko nerayiko ti diÂÂhiæ paÂilabhati || taæ gÃmaïi vÃcam appa- hÃya taæ cittam appahÃya taæ diÂÂhim appaÂinissajjitvà yathà hatam nikkhitto evaæ niraye || || Mayhaæ kho satthà evaævÃdÅ evaædiÂÂhi Yo koci kÃmesu micchà carati sabbo \ -------------------------------------------------------------------------- 1 S3 yoyo 2 Missing in S1-3 3 S3 omits ti; S1 has nerayito nerayito ti 4 Missing in S1-3 5 B1-2 bhataæ always; S1 once; S3 thrice 6 Missing in B2; B1 Ãdiyi \ # [page 320]# % 320 GùMANI SAõYUTTAM [XLII. 8. 11% so ÃpÃyiko nerayikoti || atthi kho pana mayà kÃmesu micchà ciïïam\ * 1*\ aham pamhi ÃpÃyiko nerayiko ti diÂÂhim patilabhati || taæ gÃmaïi vÃcam appahÃya taæ cittam appa- hÃya taæ diÂÂhim appaÂinissajjitvà yathà hataæ nikkhitto evaæ niraye || || Mayhaæ kho satthà evaævÃdÅ evaædiÂÂhi Yo koci musà bhaïati sabbo so ÃpÃyiko nerayikoti || atthi kho pana mayà musà bhaïitam aham pamhi ÃpÃyiko nera- yiko ti || diÂÂhim paÂilabhati || tam gÃmaïi vÃcam appahÃya taæ cittam appahÃya taæ diÂÂhim appaÂinissajjitvà yathà hatam nikkhitto evaæ niraye || || 11 Idha pana gÃmaïi tathÃgato loke uppajjati arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi satthà devamanussÃnaæ buddho bhagavà || so anekapariyÃyena pÃïÃtipÃtaæ gara- hati vigarahati PÃïÃtipÃtà viramathà ti Ãha || adinnÃdÃnaæ garahati vigarahati AdinnÃdÃnà viramathà ti cÃha || kÃmesu micchÃcÃraæ garahati vigarahati KÃmesu micchÃcarà vira- mathà ti cÃha || musÃvÃdaæ garahati vigarahati MusÃvÃdà viramathà ti cÃha || tasmiæ kho pana gÃmaïi satthari sÃvako abhippasanno hoti || so iti paÂisa¤cikkhati || || 12 Bhagavà kho anekapariyÃyena pÃïÃtipÃtaæ garahati vigarahati PÃïÃtipÃtà viramathÃti cÃha || || Atthi kho pana mayà pÃïo atimÃpito yÃvatako và tÃvatako và || taæ na suÂÂhu taæ na sÃdhu || ahaæ ceva kho pana tappaccayà vippaÂisÃrÅ assaæ || na me taæ pÃpakammam\ * 2*\ akatam bhavissatÅti || so iti paÂisaÇkhÃya taæ ceva pÃïÃtipÃtÃm pajahati || Ãyatiæ ca pÃïÃtipÃtà paÂivirato hoti || evam etassa pÃpassa kammassa samatikkamo hoti || || 13 Bhagavà kho anekapariyÃyena adinnÃdÃnaæ gara- hati vigarahati AdinnÃdÃnà viramathÃti cÃha || || Atthi kho pana mayà adinnam adinnaæ yÃvatakam và tÃvatakaæ và || yaæ kho pana mayà adinnam Ãdinnam yÃvatakaæ và tÃvatakaæ và taæ na suÂÂhu taæ na sÃdhu || ahaæ ceva kho pana tappaccayà vippaÂisÃrÅ assaæ na me tam pÃpa- kammam\ * 3*\ akatam bhavissatÅti || so iti paÂisaÇkhÃya ta¤ceva \ -------------------------------------------------------------------------- 1 B1 micchÃcÃrà ciïïà 2 S1-3 pÃpaæ- 3 S3 pÃpakaækammaæ \ # [page 321]# % XLII. 8. 16] GùMANI-SAõYUTTAM 321% adinnÃdÃnam pajahati || Ãyati¤ca adinnÃdÃnà paÂivirato hoti || evam etassa pÃpassa kammassa pahÃnaæ hoti || evam etassa pÃpassa kammassa samatikkamo hoti || || 14 Bhagavà kho pana\ * 1*\ anekapariyÃyena kÃmesu micchÃcÃram garahati vigarahati KÃmesu micchÃcÃrà viramathà ti cÃha || || Atthi kho pana mayà kÃmesu micchÃciïïaæ\ * 2*\ yÃvatakaæ và tÃvatakaæ và || yaæ kho pana mayà kÃmesu micchÃciïïaæ yÃvatakaæ và tÃva- takaæ và taæ na suÂÂhu taæ na sÃdhu aha¤ ceva\ * 3*\ kho pana tappaccayà vippaÂisÃrÅ assaæ na me tam pÃpakam- mam\ * 4*\ akatam bhavissatÅti || so iti paÂisaÇkÃya taæ ceva kÃmesu micchÃcÃram pajahati || Ãyatiæ ca kÃmesu micchÃ- cÃrà pÃtivirato hoti || || evam etassa pÃpassa kammassa pahÃnaæ hoti || evam etassa pÃpassa kammassa samatik- kamo hoti || || 15 Bhagavà kho pana\ * 5*\ anekapariyÃyena musÃvÃdaæ garahati vigarahati MusÃvÃdà viramathà ti cÃha || || Atthi kho pana mayà musÃbhaïitam yÃvatakam và tÃvatakaæ và || yaæ kho pana mayà musÃbhaïitaæ yÃvatakaæ và tÃvatakaæ và taæ na suÂÂhu na sÃdhu || aha¤ceva kho pana tappaccayà vippatisÃrÅ assaæ na me tam pÃpakammam akatam bhavissatÅ ti || || So iti paÂisaÇkhÃya taæ ceva musÃvÃdam pajahati Ãyatiæ ca musÃvÃdà paÂivirato hoti || evam etassa pÃpassa kammassa samatikkamo hoti || || 16 So pÃïÃtipÃtam pahÃya pÃïÃtipÃtà paÂivirato hoti || adinnÃdÃnaæ pahÃya adinnÃdÃnà paÂivirato hoti || kÃmesu micchÃcÃram pahÃya kÃmesu micchÃcÃrà paÂivirato hoti || musÃvÃdam pahÃya musÃvÃdà paÂivirato hoti || pisu- ïaæ vÃcam pahÃya pisuïÃya vÃcÃya paÂivirato hoti || pharusaæ vÃcam pahÃya pharusÃya vÃcÃya\ * 6*\ paÂivirato hoti || || SamphappalÃpam pahÃya samphappalÃpà paÂi- virato hoti || abhijjham pahÃya anabhijjÃlu hoti vyÃpadapa- \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1 micchÃcÃrà ciïïà as before 3 S1-3 ahaæ eva 4 S3 pÃpakamkammam as before 5 Missing in S1-3 6 S1-3 have as before pisuïÃ-pharusÃvÃcaæ pisuïÃpharusÃvÃcà \ # [page 322]# % 322 GùMANI-SAõYUTTAM [XLII. 8. 17% dosam pahÃya avyÃpannacitto hoti || micchÃdiÂÂhim\ * 1*\ pahÃya sammÃdiÂÂhiko hoti || || Sa\ * 2*\ kho so gÃmaïi ariyasÃvako evam vigatÃbhijjho vigatavyÃpÃdo asammuÊho sampajÃno patissato mettÃsahagatena\ * 3*\ cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ || tathà tatiyaæ || tathà catuttham iti uddham adho tiriyam sabbadhi sabbattatÃya sabbÃ- vantam lokam mettÃsahagatena cetasà vipulena mahag- gatena appamaïena averena avyÃpajjhena\ * 4*\ pharitvà viha- rati || || 17 SeyyathÃpi gÃmaïi balavà saÇkhadhamo appakasi- reïeva catuddisà vi¤¤Ãpeyya || evam eva kho gÃmaïi evam bhÃvitÃya mettÃya cetovimuttiyà evam bahulÅkatÃya yam pamÃïakatam kammaæ na taæ tatrÃvasissati na taæ tatrÃvatiÂÂhati || sa kho so\ * 5*\ gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigatavyÃpÃdo asammÆÊho sampajÃno patis- sato karuïÃsahagatena cetasÃ\ * 6*\ || mudita\ * 7*\ || upekkhÃsaha- gatena cetasà ekaæ disaæ pharitvà viharati || tathà dutiyaæ || tathà tatiyaæ || tatha catuttham iti uddham adho tiriyaæ sabbÃdhi sabbattatÃya sabbÃvantaæ lokam upek- khÃsahagatena cetasà vipulena mahaggatena appamÃïena avyÃpajjhena pharitvà viharati || || 18 SeyyathÃpi gÃmaïi baÊavà saÇkhadhamo appakasire- neva\ * 8*\ catuddisà vi¤¤Ãpeyya || evam eva kho gÃmaïi evam bhavitÃya upekkhÃya cetovimuttiyà evam bahulikatÃya yam pamÃïakataæ kammaæ na taæ tatrÃvasissati na taæ tatrÃvatiÂÂhatÅ ti || || 19 Evaæ vutte Asibandhakaputto gÃmani Bhagavantam etad avoca || || Abhikkantam bhante abhikkantam bhante || pe || ajjatagge pÃïupetaæ saraïaæ gatan ti || || # SN_4,42(8).9 Kulam# 1 Ekaæ samayam Bhagavà Kosalesu cÃrikaæ caramÃno mahatà bhikkhusaÇghena saddhiæ yena NÃÊandà tÃd- \ -------------------------------------------------------------------------- 1 B1-2 diÂÂhÅ 2 B2 inserts ce 3 S1-3 mettÃyà 4 B1-2 avyÃpajjena always 5 B1 seems to have bho 6 S1-3 insert --pe--; B2 vipulenamahaggatena || pa || 7 S1-3 insert sahagatena cetasà 8 S1-3 -sireïa \ # [page 323]# % XLII. 9. 6] GùMANI-SAõYUTTAM 323% avasÃri || tatra sudam Bhagavà NÃlandÃyaæ viharati PÃvarikambavane || || 2 Tena kho pana samayena NÃlandà dubbhikkhà hoti dvÅhitikÃ\ * 1*\ setaÂÂhikà salÃkÃvuttà || || 3 Tena kho pana samayena NigaïÂho NÃÂaputto NÃÊan- dÃyaæ paÂivasati mahatiyà NigaïÂhaparisÃya saddhiæ || || 4 Atha kho Asibandhakaputto\ * 2*\ gÃmaïi nigaïÂhasÃvako yena NigaïÂho NaÂaputto tenupasaÇkami || upasaÇkamitvà NigaïÂhaæ NÃtaputtam abhivÃdetvà ekam antaæ nisÅdi || || 5 Ekam antaæ nisinnaæ kho Asibandhakaputtaæ gÃmaniæ NigaïÂho NÃÂaputto etad avoca || || Ehi tvaæ gÃmani samaïassa Gotamassa vÃdam Ãropehi evaæ te kalyÃïo kittisaddo abbhuggacchissati || Asibandhakaputtena gÃmaïinà samaïassa Gotamassa evam mahiddhikassa evam mahÃnubhÃvassa vÃdo Ãropito ti || || Katham panÃham bhante samaïassa Gotamassa evam mahiddhikassa evam mahÃnubhÃvassa vÃdam ÃropessÃmÅ ti\ * 3*\ || || 6 Ehi tvaæ gÃmaïi yena samano Gotamo tenupasaÇ- kami\ * 4*\ || upasaÇkamitvà samaïaæ Gotamaæ evaæ vadehi || Nanu bhante Bhagavà anekapariyÃyena kulÃnam anuda- yaæ vaïïeti anurakkhaæ vaïïeti anukampaæ vaïïetÅ ti || || Sace kho gÃmaïi samaïo Gotamo evam puÂÂho evaæ vyÃkaroti || Evam gÃmaïi tathÃgato anekapariyÃyena kulÃ- nam anudayaæ vaïïeti anurukkhaæ vaïïeti anukampaæ vaïïetÅ ti || tam enaæ vadeyyÃsi || || Atha ki¤carahi bhante Bhagavà dubbhikkhe dvÅhitike setaÂÂhike salÃkÃvutte ma- hatÃ\ * 5*\ bhikkhusaÇghena saddhiæ cÃrikaæ carati || ucche- dÃya Bhagavà kulÃnam paÂipanno anayÃya Bhagavà kulÃ- nam paÂipanno upaghÃtÃya Bhagavà kulÃnam paÂipanno ti || || Imaæ kho te gÃmaïi samaïo Gotamo ubhatokoÂi- kaæ\ * 6*\ pa¤ham puÂÂho neva sakkhati uggilituæ neva sakkhati ogilituæ\ * 7*\ ti || || \ -------------------------------------------------------------------------- 1 S1 dÆhi-; S3 dÆhÅ-; further on dÆhÅ 2 S1-3 asibaddha- as before, always 3 B1-2 ÃropemÅti 4 So all the MSS. 5 S1 mahÃ; S3 mahÃtà 6 B2 koÂiyam 7 S1-3 intervert uggi-ogilituæ \ # [page 324]# % 324 GùMANI-SAõYUTTAM [XLII. 9. 7% 7 Evam bhante ti kho Asibandhakaputto gÃmaïi Nigaï- Âhassa NÃÂaputtassa paÂisutvà uÂÂhÃyasanà NigaïÂhaæ NÃtaputtam abhivÃdetvà padakkhiïaæ katvà yena Bha- gavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhi- vÃdetvà ekam antaæ nisÅdi || || 8 Ekam antaæ nisinno kho Asibandhakaputto gÃmaïi Bhagavantam etad avoca || || Nanu bhante Bhagavà aneka- pariyÃyena kulÃnaæ anudayam vaïïeti anurakkhaæ vaï- ïeti anukampaæ vaïïetÅ ti || || Evaæ gÃmaïi tathÃgato anekapariyÃyena kulÃnam anudayaæ vaïïeti anurakkhaæ vaïïeti anukampaæ vaï- ïetÅ ti || || Atha ki¤carahi bhante Bhagavà dubbhikkhe dvÅhitike\ * 1*\ setaÂÂhike salÃkÃvutte mahatÃ\ * 2*\ bhikkhusaÇghena saddhiæ cÃrikaæ carati || ucchedÃya Bhagavà kulÃnam paÂipanno anayÃya Bhagavà kulÃnam paÂipanno upaghÃtÃya Bhagavà kulÃnam paÂipanno ti || || 9 Ito so gÃmaïi ekanavutikappo\ * 3*\ yaæ aham anussarÃmi nÃbhijÃnÃmi ki¤ci kulam pakkabhikkhÃnuppadÃnamattena\ * 4*\ upahatapubbaæ || atha kho yÃni tÃni kulÃni a¬¬hÃni mahaddhanÃni mahÃbhogÃni pahÆtajÃtarÆparajatÃni pahÆ- tavittupakaraïÃni pahÆtadhanadha¤¤Ãni || sabbÃni tÃni dÃnasambhÆtÃni ceva saccasambhÆtÃni ca sa¤¤amasam- bhÆtÃni\ * 5*\ ca || || 10 AÂÂha kho\ * 6*\ gÃmaïi hetu aÂÂha paccayÃ\ * 7*\ kulÃnam upaghÃtÃya || rÃjato và kulÃni upaghÃtam gacchanti || corato và kulÃni upaghÃtam gacchanti || aggito và kulÃni upaghÃ- taæ gacchanti || udakato và kulÃni upaghÃtaæ gacchanti || nihitaæ và nÃdhigacchanti\ * 8*\ || duppayuttà và kammantaæ jahanti\ * 9*\ || kule\ * 10*\ va kulaÇgÃroti\ * 11*\ uppajjati\ * 12*\ || yo te bhoge \ -------------------------------------------------------------------------- 1 S1 dÆhi-; S3 dÆhi- 2 S1-3 mahà 3 B1-2 -kappe 4 S1-3 -bhikkhà anuppa- 5 B1-2 sÃma¤¤a (B2 -¤¤aæ) 6 Missing in B1 7 B2 Atha kho gÃmaïi aÂÂha hetu aÂÂha paccayà 8 B1-2 nihitaævà ÂhÃnÃvi (B1 dhi) gacchati 9 B1-2 kammantà vipajjanti 10 S1-3 kulÃnaæ 11 S3-B2 omit ti 12 B1-2 upapajjati \ # [page 325]# % XLII. 10. 5] GùMANI-SAõYUTTAM 325% vikirati vidhamati viddhaæseti aniccatà yeva aÂÂhamÅ ti || || Ime kho gÃmaïi aÂÂha hetu aÂÂha paccayà kulÃnam upaghÃtÃya || || 11 Imesu\ * 1*\ kho gÃmaïi aÂÂhasu\ * 2*\ hetÆsu aÂÂhasu\ * 2*\ pac- cayesu santesu\ * 3*\ saævijjamÃnesu yo mam evaæ vadeyya UcchedÃya Bhagavà kulÃnam paÂipanno anayÃya Bhagavà kulÃnam paÂipanno upaghÃtÃya Bhagavà kulÃnam paÂi- panno ti || taæ gÃmaïi vÃcam appahÃya taæ cittam appa- hÃya taæ diÂÂhiæ apaÂinissajjitvà yathÃhataæ\ * 4*\ nikkhitto evam niraye ti || || 12 Evaæ vutte Asibandhakaputto gÃmaïi Bhagavantam etad avoca || || Abhikkantam bhante || pe || upÃsakam mam Bhagavà dhÃretu ajjatagge pÃnupetaæ saraïaæ gatanti || || # SN_4,42(8).10 Maïiculam# 1 Ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || || 2 Tena kho pana samayena rÃjantepure rÃjaparisÃyaæ\ * 5*\ sannisinnÃnaæ sannipatitÃnaæ ayam antarÃkathà uda- pÃdi || || Kappati samaïÃnaæ sakyaputtiyÃnaæ jÃtarÆpajÃ- taæ || sÃdiyanti samaïà sakyaputtiyà jÃtarÆparajataæ || paÂi- gaïhanti samaïà sakyaputtiyà jÃtarÆparajatanti || || 3 Tena kho pana samayena MaïicÆÊako\ * 6*\ gÃmaïi tassam parisÃyam nisinno hoti || || 4 Atha kho MaïicÆÊako gÃmaïi tam parisam etad avoca || Mà ayyà evam avacuttha || na kappati samaïÃnam sakya- puttiyÃnaæ jÃtarÆparajataæ || na sÃdiyanti samaïà sakya- puttiyà jÃtarÆparajataæ || na paÂigaïhanti samanà sakya- puttiyà jÃtarÆparajataæ || nikkhittamaïisuvaïïà samaïà sakyaputtiyà apetajÃtarÆparajatà ti || || Asakkhi kho Maïi- cÆlako gÃmaïi tam parisaæ sa¤¤Ãpetuæ\ * 7*\ || || 5 Atha kho MaïicÆÊako gÃmaïi yena Bhagavà tenupa- saÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà eka- mantaæ nisÅdi || || \ -------------------------------------------------------------------------- 1 S3 ime 2 S1-3 omit su 3 Missing in B1-2 4 S1 B1 -bhataæ; B2 -ataæ 5 B1-2 -parisÃya 6 S3 -cÆlako always 7 S1-3 sa¤¤apetuæ always \ # [page 326]# % 326 GùMANI-SAõYUTTAM [XLII. 10. 6% 6 Ekam antaæ nisinno kho MaïicÆÊako gÃmaïi Bhaga- vantam etad avoca || || Idha bhante rÃjantepure rÃjapari- sÃyaæ\ * 1*\ sannisinnÃnaæ sannipatitÃnam ayam antarÃkathà udapÃdi || || Kappati samaïÃnaæ sakyaputtiyÃnaæ jatarÆ- parajataæ || sÃdiyanti samaïà sakyaputtiyà jÃtarÆparaja- taæ || paÂigaïhantisamaïà sakyaputtiyà jÃtarÆparajatanti || || Evaævutte aham\ * 2*\ bhante tam parisam etad avoca || Mà ayyÃ\ * 3*\ evam avacuttha || na kappati samaïÃnam sakyaput- tiyÃnam jÃtarÆparajataæ || na sÃdiyanti samaïà sakyaput- tiyà jÃtarÆparajataæ || na patigaïhanti samaïà sakyaput- tiyà jÃtarÆparajataæ || nikkhittamaïisuvaïïà samaïà sakyaputtiyà apetajÃtarÆparajatà ti || || Asakkhim khvÃ- ham\ * 4*\ bhante tam parisaæ {sa¤¤Ãpetuæ} || || 7 KaccÃham bhante evam vyÃkaramÃno vuttavÃdÅ ceva Bhagavato homi || na ca\ * 5*\ Bhagavantam abhÆtena abbhÃcik- khÃmi || dhammassa cÃnudhammaæ vyakÃromi na ca koci sahadhammiko vÃdÃnuvÃdo\ * 6*\ gÃrayhaæ ÂhÃnam ÃgacchatÅ ti || Taggha tvam gÃmaïi evam vyÃkaramÃno vuttvavÃdÅ ceva me hosi\ * 7*\ na ca mam abhÆtena abbhÃcikkhasi || dhammassa cÃnudhammaæ vyÃkarosi na ca koci sahadhammiko vÃdÃ- nuvÃdo garayham ÂhÃnam Ãgacchati || || 8 Na hi gÃmaïi kappati samaïÃnaæ sakyaputtiyÃnaæ jÃtarÆparajataæ || na sÃdiyanti samaïà sakyaputtiyà jÃtarÆ- parajataæ || na paÂigaïhanti samaïà sakyaputtiyà jatarÆpa- rajataæ || na paÂigaïhanti samaïà sakyaputtiyà jÃtarÆpara- jataæ || nikkhittamaïisuvaïïà samaïà sakyaputtiyà apeta- jÃtarÆparajatà || || Yassa kho gÃmaïi jÃtarÆparajataæ kap- pati pa¤ca pi tassa kÃmaguïà kappanti || yassa pa¤ca kÃma- guïà kappanti ekaæsenetaæ gÃmaïi dhÃreyyÃsi asamaïa- dhammo asakyaputtiyadhammoti || || 9 ApicÃhaæ gÃmaïi evam vadÃmi || || Tiïaæ tiïatthi- kena pariyesitabbaæ || dÃruæ dÃrutthikena pariyesitabbam || sakaÂaæ sakaÂatthikena pariyesitabbam || puriso purisat- \ -------------------------------------------------------------------------- 1 B1-2 -parisÃya 2 S1-3 vuttÃham 3 B1 ayyo; B2 ayye 4 S1-3 khohaæ 5 S1 inserts maæ 6 S1-3 vÃdÃnupÃto 7 B1 ahosi \ # [page 327]# % XLII. 11. 5] GùMANI-SAõYUTTAM 327% thikena pariyesitabbo || na tvevÃhaæ gÃmaïi kenaci pari- yÃyena jÃtarÆparajataæ sÃditabbam pariyesitabban ti vadÃmÅ ti || || # SN_4,42(8).11 Bhadra (or Bhagandha-HaÂÂhaha)# 1 Ekaæ samayaæ Bhagavà Malatesu\ * 1*\ viharati Uruvela- kappaæ\ * 2*\ nÃma MalatÃnaæ\ * 3*\ nigamo || || 2 Atha kho Bhadragako\ * 4*\ gÃmaïi yena Bhagavà tenu- pasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Bhadragako gÃmaïi Bhaga- vantam etad avoca || || SÃdhu me bhante Bhagavà duk- khassa samudayaæ ca atthagamaæ ca desetÆ ti || || Ahaæ ce\ * 5*\ te gÃmaïi atÅtam addhÃnam Ãrabbha duk- khassa samudaya¤ca atthagama¤ca deseyyam Evam ahosi atÅtam addhÃnanti || tatra te siyà kaÇkhà siyà vi- mati || || Ahaæ ce te gÃmaïi anÃgatam addhÃnam Ãrabbha dukkhassa samudayaæ ca atthagamaæ ca deseyyaæ Evaæ bhavissati anÃgatam addhÃnanti || tatrÃpi te siyà kaÇkhà siyà vimati || || Api cÃham gÃmaïi idheva nisinno ettheva te nisinnassa dukkhassa samudaya¤ca atthaga- ma¤ca desissÃmi || taæ suïohi sÃdhukam manasi karohi bhÃsissÃmÅ ti || || Evam bhante ti kho Bhadragako gÃmaïi Bhagavato paccassosi || || 4 Bhagavà etad avoca || || Taæ kim ma¤¤asi gÃmaïi atthi te Uruvelakappe manussà yesaæ te vadhena và bandhena và jÃniyà và garahÃya và uppajjeyyuæ sokapari- devadukkhadomanassupÃyÃsÃti || || Atthi me bhante Uruvelakappe manussà yesam me vadhena và bandhena và jÃniyà và garahÃya và uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsÃti || || 5 Atthi pana te gÃmaïi Uruvelakappe manussà yasaæ \ -------------------------------------------------------------------------- 1 B1 mallesu; B2 pallesu 2 S3 -velÃ- here only; B1 -veÊa- always 3 B1-2 mallÃnam; B2 malÃnaæ 4 S1 bhadragako (here -to); S3 bhadrako; B2 gandhagato; B1 gandhabhÃvo always 5 B1-3 ca 5 B1-3 ca \ # [page 328]# % 328 GùMANI-SAõYUTTAM [XLII. 11. 6% te vadhena và bandhena và jÃniyà và garahÃya và nuppaj- jeyyuæ sokaparideva-dukkha-domanassupÃyÃsÃti || || Atthi me bhante Uruvelakappe manussà yesam me vadhena và bandhena và jÃniyà và garahÃya và nuppaj- jeyyuæ sokaparidevadukkhadomanassupÃyÃsÃti || 6 Ko nu kho gÃmani hetu ko paccayo yena te ekaccÃnam UruvelakappiyÃnam\ * 1*\ manussÃnaæ vadhena và bandhena và jÃniyà garahÃyavà uppajjeyyuæ sokaparidevadukkhado- manassupÃyÃsà || ko vÃ\ * 2*\ gÃmaïi hetu ko paccayo yena te ekaccÃnam UruvelakappiyÃnam manussÃnaæ vadhena và bandhena và jÃniyà và garahÃya va nuppajjeyyuæ sokapari- devadukkhadomanassupÃyÃsà ti || || Yesam me bhante UruvelakappiyÃnam manussÃnam vadhena và bandhena và jÃniyà và garahÃya và uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsà || atthi me tesu chandarÃgo || || Yesam pana me bhante UruvelakappiyÃ- naæ manussÃnaæ vadhena và bandhena và jÃniyà và gara- hÃya và nuppajjeyyuæ sokaparidevadukkhadomanassu- pÃyÃsà || natthi me tesu chandarÃgo ti || || [Atthi me tesu chanda-] \ * 3*\ Natthi me tesu chandarÃgoti iminà tvaæ gÃmani dhammena diÂÂhena viditena akÃlikena pattena pariyogÃÊhena atÅtÃnÃgate nayaæ nehi\ * 4*\ || yaæ kho ki¤ci atÅtam addhÃnaæ dukkham\ * 5*\ uppajjamÃnam uppajjati sabbaæ taæ chandamÆlakaæ chandanidÃnaæ || chando hi mÆlaæ dukkhassa || || Yam pi hi ki¤ci anÃgatam addhÃnam dukkham\ * 6*\ uppajjamÃnam uppajjissati || sabbaæ taæ chanda- mÆlakaæ chandanidÃnaæ || chando hi mÆlaæ dukkhassÃti || || Acchariyam bhante abbhutam bhante yÃva subhÃsitaæ idam bhante\ * 7*\ Bhagavatà || || Yam ki¤ci dukkham uppajja- \ -------------------------------------------------------------------------- 1 -kappÃnam always 2 S1-3 pana; B2 nu kho và 3 To be found only in S1, where the text seems to be here somewhat disordered 4 So B1; S1-3 yeneha; B2 nayapihi (?) very scratched, the following yaæ having disappeared 5 S3 dukkhà (S1 dukkhaæ) 6 S1 dukkhà (S3 dukkhaæ) 7 Instead of idam bhante B1-2 have cidaæ (B2 ciraæ) tena \ # [page 329]# % XLII. 11. 10] GùMANI-SAõYUTTAM 329% mÃnaæ uppajjati sabbaæ taæ chandamÆlakaæ chandani- dÃnaæ || chando hi mÆlaæ dukkhassÃti\ * 1*\ || || 7 Atthi me bhante CiravasÅ nÃma kumÃro bahi-Ãvasathe paÂivasati || So khvÃham bhante kÃlasseva vuÂÂhÃya purisam uyyojemi\ * 2*\ Gaccha bhaïe Ciravasiæ kumÃraæ jÃnÃhÅti || yÃva kÅva¤ca bhante so puriso nÃgacchati || tassa me hoteva a¤¤athattam Mà heva Ciravasissa kumÃrassa ki¤ci ÃbÃdha- yessati\ * 3*\ || || 8 Taæ kim ma¤¤asi gÃmaïi CiravÃsissa te\ * 4*\ kumÃrassa vadhena và bandhena và jÃniyà và garahÃya và uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsÃti || || CiravÃsissa me bhante kumÃrassa vadhena và bandhena và jÃniyà và garahÃya và jÅvitassa pi siyà a¤¤athattam kim pana me\ * 5*\ nupajjissanti sokaparidevadukkhadomanassa- pÃyÃsÃti || || Iminà pi\ * 6*\ kho etaæ\ * 7*\ gÃmaïi pariyÃyena veditabbaæ || Yam ki¤ci dukkham uppajjamÃnam uppajjati sabbantaæ chandamÆÊakaæ chandanidÃnaæ || chando hi mÆlam duk- khassa\ * 8*\ || || 9 Taæ kim ma¤¤asi gÃmani || yadà te CiravÃsissa\ * 9*\ mÃtà adiÂÂhà ahosi\ * 10*\ asutà ahosi || te\ * 11*\ Civarasissa\ * 9*\ mÃtuyà chando và rÃgo và pemaæ và ti || || No hetam bhante || || Dassanaæ và te gÃmani Ãgamma savanaæ và te gÃmaïi Ãgamma\ * 12*\ evaæ te ahosi CiravÃsissa\ * 9*\ mÃtuyà chando và rÃgo yà pemaæ và ti || || Evam bhante || || 10 Taæ kim ma¤¤asi gÃmaïi Ciravasissa\ * 13*\ mÃtuyà te vadhena và bandhena và jÃniyà và garahÃya và uppajjey- yuæ sokaparidevadukkhadomanassupÃyÃsà ti || || \ -------------------------------------------------------------------------- 1 S1-3 dukkhassa 2 B1 uyyojesiæ 3 S1-3 -yitthÃti; B2 -yathÃti 4 Missing in B1-2 5 S1-3 panime 6 Missing in B1-2 7 S3 evaæ 8 B1-2 dukkhassÃti 9 B1-2 ciravÃsi 10 S1-3 Ãsi 11 Missing in S1-3 12 B1-2 omit te gÃmaïi Ãgamma 13 S1 Ciravassi; B1-2 ciravÃsi \ # [page 330]# % 330 GùMANI-SAõYUTTAM [XLII. 11. 1% CiravÃsimÃtuyÃ\ * 1*\ me bhante vadhena và bandhena và jÃniyà và garahÃya và jÅvitassa pi siyà a¤¤athattam kim pane me nuppajjissanti sokaparidevadukkhadomanassupÃ- yÃsÃti || || 11 Iminà pi\ * 2*\ kho etam gÃmaïi pariyÃyena veditabbaæ yaæ ki¤ci dukkhaæ uppajjamÃnam uppajjati sabbantaæ chandamÆlakaæ chandanidÃnaæ || Chando hi mÆlaæ dukkhassà ti || || # SN_4,42(8).12 RÃsiyo# 3 Atha kho RÃsiyo gÃmaïi yena Bhagavà tenupasaÇ- kami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdi || || 3 Ekam antaæ nisinno kho RÃsiyo gÃmaïi Bhagavan- tam etad avoca || || Sutaæ me taæ\ * 3*\ bhante Samaïo Gotamo sabbaæ tapaæ garahati sabbaæ tapassiæ lÆkhajÅ- vim ekaæsena upavadati upakkosatÅ ti || || Ye te bhante evam ahaæsu || Samaïo Gotamo sabbaæ tapaæ gaharati sabbaæ tapassiæ lÆkhajÅvim ekaæsena upavadati uppako- satÅ ti || kacci te bhante Bhagavato vuttavÃdino na ca Bha- gavantam abhÆtena abbhÃcikkhantÅ dhammÃnudhammaæ\ * 4*\ vyÃkaronti || na ca koci sahadhammiko vÃdÃnuvÃdo\ * 5*\ gÃray- haæ ÂhÃnam ÃgacchatÅ ti || || Ye te gÃmaïi evam ahaæsu || Samaïo Gotamo sab- baæ tapaæ garahati sabbam tapassiæ lÆkhajÅvim ekaæ- sena upavadati upakkosatÅti || na me te vuttavÃdino abbhÃcikkhanti ca pana maæ te asatÃ\ * 6*\ abhÆtena || || I 4 Dve me gÃmaïi antà pabbajitena na sevitabbà || yo cÃyaæ kÃmesu kÃmasukhallikÃnuyogo hÅno gammo pothuj- janiko anariyo anatthasaæhito || yo cÃyam attakilamathÃnu- yogo dukkho anariyo anatthasaæhito || ete te gÃmaïi ubho ante anupagamma majjhimà paÂipadà tathÃgatena abhi- \ -------------------------------------------------------------------------- 1 S1-3 Ciravassi- 2 Missing in S1-3 3 B1-2 sutametam 4 B1-2 dhammassa cÃnudhammaæ 5 S1-3 vÃdÃnupÃto 6 B1 inserts tucchÃ; S1-3 asatÃbhÆtena (S3- bhu-) \ # [page 331]# % XLII. 12. 10] GùMANI-SAõYUTTAM 331% sambuddhà cakkhukaraïÅ ¤ÃïakaraïÅ upasamÃya abhi¤- ¤Ãya sambodhÃya nibbÃnÃya saævattati || || 5 Katamà ca sà gÃmaïi majjhimà patipaÂipadà tathÃga- tena abhisambuddhà cakkhukaraïÅ ¤ÃïakaraïÅ upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya {saævattati} || ayam eva ariyo atthaÇgiko maggo || seyyathidaæ sammÃdiÂÂhi || pe || sammÃsamÃdhi || ayaæ kho gÃmaïi majjhimà paÂipadà tathÃgatena abhisambuddhà cakkhukaraïÅ ¤ÃïakaraïÅ upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya {saævattati} || II 6 Tayo me gÃmaïi kÃmabhogino santo saævijjamÃnà lokasmiæ || katame tayo || || (I) 7 Idha gÃmaïi ekacco kÃmabhogÅ adhammena bhoge pa- riyesati sÃhasena || adhammena bhoge pariyesitvà sÃhasena na attÃnaæ sukheti\ * 1*\ pÅïeti\ * 2*\ na saævibhajati\ * 3*\ na pu¤¤Ãni karoti || || (II) 8 Idha pana gÃmaïi ekacco kÃmabhogÅ adhammena bhoge pariyesati sÃhasena || adhammena bhoge pariyesitvà sÃhasena attÃnaæ sukheti pÅïeti na saævibhajati na pu¤- ¤Ãni karoti || || (III) 9 Idha pana gÃmaïi ekacco kÃma bhogÅ adhammena bhoge pariyesati sÃhasena || adhammena bhoge pariyesitvà sÃhasena attÃnam sukheti pÅïeti {saævibhajati} pu¤¤Ãni karoti || || (IV) 10 Idha pana gÃmaïi ekacco kÃmabhogÅ dhammÃdham- mena bhoge pariyesati sÃhasena pi asÃhasena pi || dham- mÃdhammena bhoge pariyesitvà sÃhasena pi asÃhasena pi \ -------------------------------------------------------------------------- 1 B1 inserts na 2 B1-2 piïeti; S3 pinoti here only 3 S1-3 saævibhajjati always \ # [page 332]# % 332 GùMANI-SAõYUTTAM [XLII. 12. 11% na attÃnaæ sukheti\ * 1*\ piïeti na {saævibhajati} na pu¤¤Ãni karoti || || (V) 11 Idha pana gÃmaïi ekacco kÃmabhogÅ dhammÃdham- mena bhoge pariyesati sÃhasena pi asÃhasena pi || dhammÃ- dhammena bhoge pariyesitvà sÃhasena pi asÃhasena pi attÃnaæ sukheti pÅïeti na saævibhajati na pu¤¤Ãni karoti || || (VI) 12 Idha pana gÃmani ekacco kÃmabhogÅ dhammÃdham- mena bhoge pariyesati sÃhasena pi asÃhasena pi || dhammÃ- dhammena bhoge pariyesitvà sÃhasena pi asÃhasena pi attÃnam sukheti pÅneti {saævibhajati} pu¤¤Ãni karoti || || (VII) 13 Idha pana gÃmaïi ekacco kÃmabhogÅ dhammena bhoge pariyesati asÃhasena || dhammena bhoge pariyesitvà asÃhasena na attÃnam sukheti\ * 2*\ pÅïeti na {saævibhajati} na pu¤¤Ãni karoti || || (VIII) 14 Idha pana gÃmaïi ekacco kÃmabhogÅ dhammena bhoge pariyesati asÃhasena || dhammena bhoge pariyesitvà asÃhasena attÃnaæ sukheti pÅïeti na saævibhajati na pu¤- ¤Ãni karoti || || (IX) 15 Idha pana gÃmaïi ekacco kÃmabhogÅ dhammena bhoge pariyesati asÃhasena || dhammena bhoge pariyesitvà asÃhasena attÃnaæ sukheti pÅïeti saævibhajati pu¤¤Ãni karoti || te ca\ * 3*\ bhoge gadhito\ * 4*\ mucchito ajjhapaïïo\ * 5*\ anÃ- dÅnavadassÃvÅ anissaraïapa¤¤o paribhu¤jati || || (X) 16 Idha pana ekacco kÃmabhogÅ dhammena bhoge pariyesati asÃhasena || dhammena bhoge pariyesitvà asÃha- \ -------------------------------------------------------------------------- 1 B1 inserts na 2 B1 inserts na 3 Missing in S1-3 4 S1-3 gathito always 5 B1-2 -panno \ # [page 333]# % XLII. 12. 19] GùMANI-SAõYUTTAM 333% sena attÃnaæ sukheti pÅïeti saævibhajati pu¤¤Ãni karoti || te ca bhoge agadhito amucchito anajjhÃpaïïo ÃdÅnavadas- sÃvÅ nissaraïapa¤¤o paribhu¤jati || || III (I) 17 Tatra gÃmaïi yvÃyam kÃmabhogÅ adhammena bhoge pariyesati sÃhasena || adhammena bhoge pariyesitvà sÃha- sena attÃnam na\ * 1*\ sukheti\ * 2*\ pÅïeti na {saævibhajati} na pu¤¤Ãni karoti || ayaæ gÃmaïi kÃmabhogÅ tÅhi ÂhÃnehi garayho || || Katamehi tÅhi gÃrayho || Adhammena bhoge pariyesati sÃhasenÃti iminà pathamena ÂhÃnena gÃrayho || || Na attÃnaæ sukheti pÅïetÅti iminà dutiyena ÂhÃnena gÃrayho || || Na saævibhajati na pu¤¤Ãni karotÅti iminà tatiyena ÂhÃnena gÃrayho || || Ayaæ gÃmaïi kÃmabhogÅ imehi tÅhi ÂhÃnehi gÃrayho || || (II) 18 Tatra gÃmaïi yvÃyaæ kÃmabhogÅ adhammena bhoge pariyesati sÃhasena || adhammena bhoge pariyesitvà sÃha- sena attÃnaæ sukheti pÅïeti na saævibhajati na pu¤¤Ãni karoti || ayaæ gÃmaïi kÃmabhogÅ dvÅhi ÂhÃnehi gÃrayho || ekena ÂhÃnena pÃsaæso || || Katamehi dvÅhi ÂhÃnehi gÃray- ho || Adhammena bhoge pariyesati sÃhasenÃti iminà patha- mena ÂhÃnena gÃrayho || Na saævibhajati na pu¤¤Ãni\ * 3*\ karotÅti iminà dutiyena ÂhÃnena gÃrayho || || Katamena ekena ÂhÃnena pÃsaæso || AttÃnaæ sukheti pÅïetÅti iminà ekena ÂhÃnena pÃsaæso || || Ayaæ gÃmaïi kÃmabhogÅ imehi dvÅhi ÂhÃnehi gÃrayho iminà ekena ÂhÃnena pasaæso || || (III) 19 Tatra gÃmaïi yvÃyam\ * 4*\ kÃmabhogÅ adhammena bhoge pariyesati sÃhasena || adhammena bhoge pariyesitvà sÃha- \ -------------------------------------------------------------------------- 1 S1-3 na attÃnaæ 2 B1 inserts na 3 S1-3 pu¤¤Ã 4 S1 yo yaæ; the paragraph is missing (till dvÅhi ÂhÃnehi pasaæso) in S3 \ # [page 334]# % 334 GùMANI-SAõYUTTAM [XLII. 12. 20% sena attÃnaæ sukheti pÅïeti saævibhajati pu¤¤Ãni karoti || ayaæ gÃmaïi kÃmabhogÅ ekena ÂhÃnena gÃrayho dvÅhi Âhanehi pÃsaæso || || Katamena ekena ÂhÃnena garayho || Adhammena bhoge pariyesati sÃhasenÃti iminà ekena ÂhÃ- nena gÃrayho || || Katamehi dvÅhi Âhanehi pÃsaæso || AttÃ- naæ sukheti pÅïetÅti iminà pathamena ÂhÃnena pÃsaæso || Saævibhajati pu¤¤Ãni karotÅti iminà dutiyena ÂhÃnena {pÃsaæso} || || Ayaæ gÃmaïi kÃmabhogÅ iminà ekena ÂhÃnena gÃrayho imehi\ * 1*\ dvÅhi ÂhÃnehi pÃsaæso || || (IV) 20 Tatra gÃmaïi yvÃyaæ kÃmabhogÅ dhammÃdhammena bhoge pariyesati sÃhasenÃpi asÃhasenÃpi || dhammÃdham- mena bhoge pariyesitvà sÃhasena pi asÃhasena pi na attÃ- naæ sukheti\ * 2*\ pÅïeti na {saævibhajati} na pu¤¤Ãni karoti || ayam gÃmaïi kÃmabhogÅ ekena ÂhÃnena pÃsaæso tÅhi ÂhÃnehi garayho || || Katamena ekena ÂhÃnena pÃsaæso || dhammena bhoge pariyesati asÃhasenÃti iminà ekena ÂhÃnehi pÃsaæso || || Katamehi tÅhi ÂhÃnehi gÃrayho || adhammena bhoge pariyesati sÃhasenÃti iminà pathamena ÂhÃnena gÃrayho || na attÃnaæ\ * 2*\ sukheti\ * 3*\ pÅïetÅ ti iminà dutiyena ÂhÃnena gÃrayho || na saævibhajati na pu¤¤Ãni karoti iminà tatiyena ÂhÃnena gÃrayho || || Ayaæ gÃmani kÃmabhogÅ iminà ekena ÂhÃnena pÃsaæso || imehi tÅhi ÂhÃnehi gÃrayho || || (V) 21 Tatra gÃmaïi yvÃyaæ kÃmabhogÅ dhammÃdhammena bhoge pariyesati sÃhasena pi asÃhasena pi || dhammÃdham- mena bhoge pariyesitvà sahÃsena pi asÃhasena pi attÃnaæ sukheti pÅïeti na {saævibhajati} na pu¤¤Ãni karoti || ayaæ gÃmaïi kÃmabhogÅ dvÅhi ÂhÃnehi pÃsaæso || dvÅhi ÂhÃnehi gÃrayho || || Katamehi dvÅhi ÂhÃnehi pÃsaæso || dhammena bhoge pariyesati asÃhasenÃti iminà pathamena ÂhÃnena pÃsaæso || attÃnaæ sukheti pÅïeti iminà dutiyena ÂhÃnena \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1 inserts na \ # [page 335]# % XLII. 12. 23] GùMANI-SAõYUTTAM 335% pÃsaæso || || Katamehi dvÅhi ÂhÃnehi gÃrayho || adhammena bhoge pariyesati sÃhasenÃti iminà pathamena Âhanena gÃrayho || na saævibhajati na pu¤¤Ãni karotÅti iminà duti- yena ÂhÃnena gÃrayho || || Ayaæ gÃmaïi kÃmabhogÅ imehi dvÅhi ÂhÃnehi pÃsaæso imehi dvÅhi Âhanehi gÃrayho || || (VI) 22 Tatra gÃmaïi yvÃyaæ kÃmabhogÅ dhammÃdham- mena bhoge pariyesati sÃhasena pi asÃhasena pi || dhammÃ- dhammena bhoge pariyesitvà sÃhasena pi asÃhasena pi attÃnaæ sukheti pÅïeti saævibhajati pu¤¤Ãni karoti || ayaæ gÃmaïi kÃmabhogÅ tÅhi ÂhÃnehi pÃsaæso ekena ÂhÃnena gÃrayho || || Katamehi tÅhi ÂhÃnehi pÃsaæso || dhammena bhoge pariyesati asÃhasenÃti iminà pathamena ÂhÃnena pÃsaæso || attÃnaæ sukheti pÅïetÅti iminà dutiyena ÂhÃnena pÃsaæso || saævibhajati pu¤¤Ãni karotÅti iminà tatiyena ÂhÃnena pÃsaæso || || Katamena ekena ÂhÃnena garayho || adhammena bhoge pariyesati sÃhasenà ti iminà ekena ÂhÃnena gÃrayho || (VII) 23 Tatra kho gÃmaïi yvÃyaæ kÃmabhogÅ dhammena bhoge pariyesati asÃhasena || dhammena bhoge pariyesitvà asÃhasena na attÃnaæ sukheti pÅïeti na saævibhajati na pu¤¤Ãni karoti || ayaæ gÃmaïi kÃmabhogÅ ekena Âhanena pÃsaæso || dvÅhi ÂhÃnehi garayho || || Katamena ekena ÂhÃnena pÃsaæso || dhammena bhoge pariyesati asÃhase- nÃti || iminà ekena ÂhÃnena pÃsaæso || || Katamehi dvÅhi ÂhÃnehi gÃrayho || na attÃnaæ sukheti\ * 1*\ pÅïetÅti\ * 2*\ iminà pathamena ÂhÃnena gÃrayho || na saævibhajati na pu¤¤Ãni karotÅti iminà dutiyena ÂhÃnena gÃrayho || || Ayam gÃmaïi kÃmabhogÅ iminà ekena ÂhÃnena pÃsaæso || imehi dvÅhi ÂhÃnehi gÃrayho || || \ -------------------------------------------------------------------------- 1 B1 inserts na 2 B1 pineti \ # [page 336]# % 336 GùMANI-SAõYUTTAM [XLII. 12. 24% (VIII) 24 Tatra gÃmaïi yvÃyam\ * 1*\ kÃmabhogÅ dhammena bhoge pariyesati asÃhasena || dhammena bhoge pariyesitvà asÃha- sena attÃnaæ sukheti pÅïeti na saævibhajati na pu¤¤Ãni karoti || ayaæ gÃmaïi kÃmabhogÅ kÃmabhogÅ dvÅhi ÂhÃnehi pÃsaæso || ekena ÂhÃnena gÃrayho || || Katamehi dvÅhi ÂhÃnehi pÃsaæso || dhammena bhoge pariyesati asÃhasenà ti iminà pathamena ÂhÃnena pÃsaæso || attÃnaæ sukheti pÅïetÅti iminà dutiyena ÂhÃnena pÃsaæso || || Katamena ekena ÂhÃnena gÃrayho || na saævibhajati na pu¤¤Ãni karotÅti iminà ekena ÂhÃnena gÃrayho || || Ayaæ gÃmani kÃmabhogÅ imehi dvÅhi ÂhÃnehi pÃsaæso || iminà ekena ÂhÃnena gÃrayho || || (IX) 25 Tatra gÃmaïi yvÃyaæ kÃmabhogÅ dhammena bhoge pariyesati asÃhasena || dhammena bhoge pariyesitvà asÃha- sena attÃnam sukheti pÅïeti saævibhajati pu¤¤Ãni karoti || te ca\ * 2*\ bhoge gadhito mucchito ajjhÃpanno anÃdÅnavadas- sÃvÅ anissaraïapa¤¤o paribhu¤jati || ayaæ gÃmaïi kÃma- bhogÅ tÅhi ÂhÃnehi pÃsaæso ekena ÂhÃnena gÃrayho || || Ka- temehi tÅhi ÂhÃnehi pÃsaæso || dhammena bhoge pariyesati asÃhasenà ti iminà pathamena ÂhÃnena pÃsaæso || attÃnaæ sukheti pÅïetÅti iminà dutiyena ÂhÃnena pÃsaæso || saævi- bhajati pu¤¤Ãni karotÅti || iminà tatiyena ÂhÃnena pÃsaæso || || Katamena ekena ÂhÃnena gÃrayho || te ca bhoge gadhito mucchito ajjhÃpanno anÃdÅnavadassÃvÅ anissaraïapa¤¤o paribhu¤jatÅti iminà ekena ÂhÃnena garayho || || Ayaæ gÃmaïi kÃmabhogÅ imehi tÅhi thÃnehi pÃsaæso || iminà ekena ÂhÃnena garayho || || (X) 26 Tatra gÃmaïi yvÃyam kÃmabhogÅ dhammena bhoge pariyesati asÃhasena || dhammena bhoge pariyesitvà asÃha- senà attÃnam sukheti pÅïeti saævibhajati pu¤¤Ãni karoti || \ -------------------------------------------------------------------------- 1 S1-3 yovÃyaæ (or yocÃyaæ) 2 Missing in S1-3 \ # [page 337]# % XLII. 12. 29] GùMANI-SAõYUTTAM 337% te ca bhoge agadhito amucchito anajjhÃpanno ÃdÅnavadas- sÃvÅ\ * 1*\ nissaraïapa¤¤o paribhu¤jatÅti || ayaæ gÃmaïi kÃma- bhogÅ catÆhi ÂhÃnehi pÃsaæso || || Katamehi catÆhi ÂhÃnehi pÃsaæso || dhammena bhoge pariyesati asÃhasenà ti iminà pathamena ÂhÃnena pÃsaæso || attÃnaæ sukheti pÅïetÅ ti iminà dutiyena ÂhÃnena pÃsaæso || saævibhajati pu¤¤Ãni karotÅti iminà tatiyena ÂhÃnena pÃsaæso || te ca bhoge agadhito amucchito anajjhÃpanno ÃdÅnavadassÃvÅ nissara- ïapa¤¤o paribu¤jatÅti iminà catutthena ÂhÃnena pÃsaæso || || Ayaæ gÃmani kÃmabhogÅ imehi catÆhi ÂhÃnehi pÃsaæso || || IV 27 Tayo me gÃmaïi tapassino lÆkhajÅvino\ * 2*\ santo saæ- vijjamÃnà lokasmiæ || katame tayo || || (I) 28 Idha gÃmaïi ekacco tapassÅ lÆkhajÅvÅ\ * 3*\ saddhà agÃ- rasmà anagÃriyam pabbajito hoti || Appeva nÃma kusalaæ dhammam adhigaccheyyam appeva nÃma uttarimanussa- dhammà alam ariya¤Ãïadassanavisesaæ sacchikareyyanti || || So attÃnam ÃtÃpeti paritÃpeti || kusala¤ca dhammaæ nÃdhi- gacchati || uttarimanussadhammÃ\ * 4*\ alam ariya¤Ãïadassana- visesaæ na sacchikaroti || || (II) 29 Idha pana gÃmaïi\ * 5*\ ekacco tapassÅ lÆkhajÅvÅ saddhà agÃrasmà anagÃriyam pabbajito hoti || Appeva nÃma kusa- lam dhammam adhigaccheyyam || appeva nÃma uttarima- nussadhammà alam ariya¤Ãïadassanavisesaæ sacchika- reyyanti || so attÃnam ÃtÃpeti paritÃpeti || kusala¤ca\ * 6*\ dhammam adhigacchati uttarimanussadhammÃ\ * 7*\ alam ariya¤Ãnadassanavisesaæ na sacchikaroti || \ -------------------------------------------------------------------------- 1 S3 nadÅna- (by correction) 2 S1-3 lÆkhÃjÅvino; B1 lukhajÅvino 3 S1-3 lÆkhÃjÅvÅ; (S3 -vi) always 4 B1-2 uttaricama- 5 Missing in S1-3 6 B1 kusalaæ hi kho 7 S1 uttari¤ca; B1-2 uttarica almost always \ # [page 338]# % 338 GùMANI-SAõYUTTAM [XLII. 12. 30% (III) 30 Idha pana gÃmaïi ekacco tapassÅ lÆkhajÅvÅ saddhà agÃrasmà anagÃriyam pabbajito hoti || Appeva nÃma kusalaæ dhammam adhigaccheyyam || appeva nÃma uttari manussadhammà alam ariya¤Ãïadassanavisesaæ sacchikareyyanti || || So attÃnam ÃtÃpeti paritÃpeti || kusala¤ca dhammam adhigacchati || uttarimanussadhammà alam ariya¤Ãïadassanavisesaæ sacchikaroti || || V (I) 31 Tatra gÃmaïi yvÃyaæ tapassÅ lÆkhajÅvÅ attÃnam ÃtÃpeti paritÃpeti || kusala¤ca dhammaæ nÃdhigacchati uttarima- nussadhammà alam ariya¤Ãïadassanavisesaæ na sacchi- karoti || ayaæ gÃmaïi tapassÅ lukhajÅvÅ tÅhi ÂhÃnehi gÃrayho || || Katamehi tÅhi Âhanehi gÃrayho || attÃnam ÃtÃpeti paritÃ- petÅti iminà pathamena ÂhÃnena gÃrayho || kusala¤ ca dhammaæ nÃdhigacchatÅti iminà dutiyena ÂhÃnena gÃrayho || uttarimanussadhammà alam ariya¤Ãïadas- sanavisesaæ na sacchikarotÅti iminà tatiyena ÂhÃnena gÃrayho || || Ayaæ gÃmaïi tapassÅ lukhajÅvÅ imehi tÅhi ÂhÃnehi gÃrayho || || (II) 32 Tatra gÃmaïi yvÃyam tapassÅ lÆkhajÅvÅ attÃnam ÃtÃpeti paritÃpeti || kusalaæ hi kho dhammam adhigacchati uttarimanussadhammà alam ariya¤Ãïadassanavisesaæ na\ * 1*\ sacchikaroti || ayaæ gÃmaïi tapassÅ lukhajÅvi dvÅhi Âhanehi gÃrayho || ekena ÂhÃnena pÃsaæso || || Katamehi dvÅhi ÂhÃnehi gÃrayho || attÃnam ÃtÃpeti paritÃpetÅti iminà pathamena ÂhÃnena garayho || uttarimanussadhammà alam ariya¤Ãïadassanavisesaæ na sacchikarotÅti iminà dutiyena ÂhÃnena gÃrayho || || Katamena ekena ÂhÃnena pÃsaæso || kusalaæ hi dhammam adhigacchatÅti iminà ekena ÂhÃnena pÃsaæso || || Ayaæ gÃmaïi lÆkhajÅvÅ imehi dvÅhi ÂhÃnehi gÃrayho || iminà ekena ÂhÃnena pÃsaæso || || \ -------------------------------------------------------------------------- 1 Missing in B1 \ # [page 339]# % XLII. 12. 36] GùMANI-SAõYUTTAM 339% (III) 33 Tatra gÃmaïi yvÃyam tapassÅ lÆkhajÅvi attÃnam ÃtÃpeti paritÃpeti kusalaæ ca dhammam\ * 1*\ adhigacchati uttari ca dhammanussadhammà alam ariya¤Ãïadassanavi- sesaæ sacchikaroti || ayam gÃmaïi tapassÅ lÆkhajÅvÅ ekena ÂhÃnena gÃrayho || dvÅhi ÂhÃnehi pÃsaæso || || Katamena ekena ÂhÃnena gÃrayho || attÃnam ÃtÃpeti paritÃpetÅti || iminà ekena ÂhÃnena garayho\ * 2*\ || || Katamehi dvÅhi ÂhÃnehi pÃsaæso || kusala¤ca dhammam adhigacchatÅti iminà patha- mena Âhanena pÃsaæso || uttari¤ ca manussadhammà alam ariya¤Ãïadassanavisesaæ sacchikarotÅti iminà dutiyena ÂhÃnena pÃsaæso || || Ayaæ gÃmaïi tapassÅ lÆkhajÅvi iminà ekena ÂhÃnena gÃrayho || imehi dvÅhi ÂhÃnehi pÃsaæso || || VI 34 Tisso imà gÃmaïi sandiÂÂhikà nijjarà akÃlikà ehipas- sikà opanayikà paccattam veditabbà vi¤¤Æhi || || katamà tisso || || (I) 35 Yam ratto rÃgÃdhikaraïam attavyÃbÃdhÃya\ * 3*\ pi ceteti || paravyÃbÃdhÃya pi ceteti || ubhayavyÃbÃdhÃya pi ceteti || rÃge pahÅne nevattavyÃbÃdhÃya\ * 4*\ ceteti na paravyÃ- bÃdhÃya na ubhayavyÃbÃdhÃya ceteti || sandiÂÂhikà nijjarà akÃlikà ehipassikà opanayikÃ\ * 5*\ paccattam veditabbà vi¤¤Æhi || || (II) 36 Yam duÂÂho dosÃdhikaraïam attavyÃbÃdhÃya pi ceteti paravyÃbÃdhÃya pi ceteti ubhayavyÃbÃdhÃya pi ceteti || dose pahÅne nevattavyÃbÃdhÃya ceteti na paravyÃ- bÃdhÃya ceteti na ubhayÃvyabÃdhÃya ceteti || sandiÂÂhikà \ -------------------------------------------------------------------------- 1 S1-3 kusalaæ (S1 kusala-) dhammaæ ca 2 This phrase (attÃnaæ- -gÃrayho) is missing in S1-3 3 B1 -vyÃpÃdÃya always 4 S1-3 neva atta- 5 B1-2 opaneyyikà \ # [page 340]# % 340 GùMANI-SAõYUTTAM [XLII. 12. 37% nijjarà akÃlikà ehipassikà opanayikà paccattam veditabbà vi¤¤Æhi || || (III) 37 Yaæ mÆÊho mohÃdhikaraïam attavyÃbÃdhÃya pi ceteti || paravyÃbÃdhÃya pi ceteti || ubhayavyÃbÃdhÃya pi ceteti || mohe pahÅne nevattavyÃbÃdhÃya pi\ * 1*\ ceteti na para- vyÃbÃdhÃya pi\ * 1*\ ceteti || na ubhayavyÃbÃdhÃya pi\ * 1*\ ceteti || sandiÂÂhikà nijjarà akÃlikà ehipassikà opanayikà paccattam veditabbà vi¤¤Æhi || || Imà kho gÃmaïi tisso sandiÂÂhikà nijjarà akÃlikà ehipas- sikà opanayikà paccattaæ veditabbà vi¤¤ÆhÅti || || 38 Evaæ vutte RÃsiyo gÃmaïi Bhagavantam etad avoca || || Abhikkantam bhante || pe || upÃsakam mam Bhagavà dhÃretu ajjatagge pÃïupetaæ saraïaæ ga- tan ti || || # SN_4,42(8).13 PÃtali (or ManÃpo)# 1 Ekam samayam Bhagavà KoÊiyesu viharati Uttaram\ * 2*\ nÃma KoÊiyÃnaæ nigame\ * 3*\ || || 2 Atha kho PÃÂaliyo gÃmaïi yena Bhagavà tenupa- saÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho PÃÂaliyo gÃmaïi Bhaga- vantam etad avoca || || Sutam me tam bhante Samaïo Gotamo mÃyaæ jÃnÃtÅti || || Ye te bhante evam ahaæsu Samaïo Gotamo mÃyaæ jÃnÃtÅti || kacci te bhante Bhaga- vato vuttavÃdino na ca Bhagavantam abhÆtena abbhÃcik- khanti || dhammassa cÃnudhammaæ vyÃkaronti || na ca koci sahadhammiko vÃdÃnupÃto\ * 4*\ gÃrayhaæ ÂhÃnam Ãgacchati || anabbhakkhÃtukÃmà hi mayam bhante Bhagavantanti || || 3 Ye te gÃmaïi evam Ãhaæsu Samaïo Gotamo mÃyaæ jÃnÃtÅti vuttavÃdino ceva me te na ca mam abhÆtena abbhÃcikkhanti || dhammassa cÃnudhammaæ vyÃkaronti || na ca koci sahadhammiko vÃdÃnupÃto gÃrayhaæ ÂhÃnam ÃgacchatÅti || || \ -------------------------------------------------------------------------- 1 B1 omits pi 2 B2 uttare; S1-3 uttarakan 3 B1 nigamo 4 B2 -vÃdo always \ # [page 341]# % XLII. 13. 8] GùMANI-SAõYUTTAM 341% 4 Saccaæ yeva kira bho mayam tesaæ samaïabrÃhmaïÃ- naæ na saddahÃma Samaïo Gotamo mÃyaæ jÃnÃtÅti || Samaïo khalu bho Gotamo mÃyÃvÅti || || Yo nu kho gÃmaïi evam vadeti Aham mÃyaæ jÃnÃmÅti so evaæ vadeti Aham mÃyÃvÅti || tatheva tam Bhagavà hoti tatheva tam sugato hotÅti || || Tena hi gÃmaïi ta¤¤evettha paÂipucchissÃmi || yathà te khameyya tathà taæ vyÃkarey- yÃsi || || I (I) 5 Taæ kim ma¤¤asi gÃmaïi ||\ * 1*\ jÃnÃsi tvaæ gÃmaïi\ * 2*\ KoÊiyÃnaæ lambacÆÊake bhaÂe\ * 3*\ ti || || JÃnÃmaham bhante KoÊiyÃnaæ lambacÆlake bhaÂe ti || || 6 Taæ kim ma¤¤asi gÃmaïi || kim atthiyà KoliyÃnaæ lambacÆlakà bhaÂÃti || || Ye ca bhante KoÊiyÃnaæ corà te ca paÂisedhetuæ yÃni ca KoÊiyÃnam duteyyÃni tÃni vahÃtuæ\ * 4*\ etadatthiyÃ\ * 5*\ bhante KoÊiyÃnaæ lambacÆÊakà bhaÂÃti\ * 6*\ || 7 Taæ kim ma¤¤asi gÃmaïi || jÃnÃsi tvaæ KoÊiyÃnaæ\ * 7*\ lambacÆÊake bhaÂe || silavanto và te dussÅlÃ\ * 8*\ và ti || || JÃnÃmaham bhante KoÊiyÃnaæ lambacÆlake bhaÂe dussÅle pÃpadhamme || ye ca loke dussilà pÃpadhammà KoÊiyÃnaæ lambacÆÊakà tesam a¤¤atarÃti || || 8 Yo nu kho gÃmaïi evam vadeyya || || PÃtaliyo gÃmaïi jÃnÃti KoÊiyÃnam lambacÆÊake bhaÂe dussÅle pÃpadhamme || PÃÂaliyo pi gÃmaïi dussÅlo pÃpadhammoti || sammà nu kho so vadamÃno vadeyya || || No hetam bhante || a¤¤e bhante KoÊiyÃnaæ lambacÆÊakà bhaÂà a¤¤o hamasmi a¤¤athÃdhammà KoÊiyÃnam lambacÆ- Êakà bhaÂà a¤¤athÃdhammo hamasmÅti || || \ -------------------------------------------------------------------------- 1 S1 inserts here jÃnÃsigÃmaïi 2 B1-2 omit gÃmaïi 3 S1 has always bhave-bhavà 4 S1 vahÃtu; B1 cahÃtuæ; B2 cayÃtuæ 5 S1-3 etadatthÃya 6 S1 bhÃvÃti; S3 bhaÂoti 7 B1-2 insert nigame 8 S1-3 sÅlavante . . . dussÅle \ # [page 342]# % 342 GùMANI-SAõYUTTAM [XLII. 13. 9% 9 Tvaæ hi nÃma\ * 1*\ gÃmaïi\ * 2*\ lacchasi PÃÂaliyo gÃmaïi jÃnÃti KoÊiyÃnaæ lambacÆÊake bhaÂe dussÅle pÃpadhamme na ca\ * 3*\ PÃÂaliyo gÃmaïi dussÅlo pÃpadhammoti || kasmà tathÃgato na lacchati TathÃgato mÃyaæ jÃnÃti na ca tathÃ- gato mÃyÃvÅti || || MÃya¤cÃhaæ gÃmaïi pajÃnÃmi || mÃyÃya ca vipÃkaæ || yathÃpaÂipanno ca mÃyÃvÅ kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upa- pajjati ta¤ca pajÃnÃmi || || (II) 10 PaïÃtipÃta¤cÃhaæ gÃmaïi pajÃnÃmi pÃïÃtipÃtassa ca vipÃkaæ || yathÃpaÂipanno ca pÃïÃtipÃtà kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upa- pajjati ta¤ca pajÃnÃmi || 11 AdinnÃdÃna¤cÃham gÃmaïi pajÃnÃmi || adinnÃdÃnassa ca vipÃkaæ || yathÃpaÂipanno ca adinnÃdÃyÅ kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upa- pajjati ta¤ca pajÃnÃmi || || 12 KÃmesu micchÃcÃra¤ cÃhaæ gÃmaïi pajÃnÃmi kÃmesu micchÃcÃrassa ca vipÃkaæ || yathÃpaÂipanno ca kÃmesu micchÃcÃrÅ kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtam nirayam upapajjati ta¤ca pajÃnÃmi || || 13 MusÃvÃda¤cÃham gÃmaïi pajÃnÃmi || musÃvÃdassa ca vipÃkaæ || yathÃpaÂipanno ca musÃvÃdÅ kÃyassa bhedà param maraïà apÃyaæ duggatim vinipÃtaæ nirayam upa- pajjati ta¤ca pajÃnÃmi || || 14 PisuïavÃca¤cÃhaæ gÃmaïi pijÃnÃmi pasuïavÃcÃya\ * 4*\ ca\ * 2*\ vipÃkaæ || yathÃpaÂipanno ca pisunavÃco\ * 5*\ kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati ta¤ca pajÃnÃmi || 15 PharusavÃca¤cÃhaæ gÃmaïi pajÃnÃmi pharusavÃcÃya\ * 6*\ ca vipÃkaæ || yathÃpaÂipanno ca pharusavÃco\ * 6*\ kÃyassa bhedà param maraïà apÃyaæ duggatim vinipÃtaæ nirayam upapajjati ta¤ca pajÃnÃmi || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1 inserts na 3 B2 neva instead of na ca 4 S3 pisuïÃ- 5 Missing in S1-3 6 S1-3 pharÆsÃ- \ # [page 343]# % XLII. 13. 21] GùMANI-SAõYUTTAM 343% 16 SamphappalÃpa¤cÃhaæ gÃmaïi pajÃnÃmi samphap- palÃpassa ca vipÃkam || yathÃpaÂipanno ca samphappalÃpÅ kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati ta¤ca pajÃnÃmi || || 17 Abhijjha¤cÃhaæ gÃmaïi pajÃnÃmi abhijjhÃya ca vipÃkaæ || yathÃpaÂipanno ca abhijjhÃlu kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upa- pajjati ta¤ca pajÃnÃmi || || 18 VyÃpÃdapadosa¤cÃham gÃmani pajÃnÃmi vyÃpÃdapa- dosassa ca vipÃkaæ || yathÃpaÂipanno ca vyÃpannacitto kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtam nirayam upapajjati ta¤ca pajÃnÃmi || || 19 MicchÃdiÂÂhi¤cÃham gÃmaïi pajÃnÃmi micchÃdiÂÂhiyà ca vipÃkaæ || yathÃpaÂipanno ca micchÃdiÂÂhiko kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayam upapajjati ta¤ca pajÃnÃmi || || II 20 Santi\ * 1*\ gÃmaïi eke samaïabrÃhmaïà evaævÃdino evam diÂÂhino Yo koci pÃïam atimÃpeti sabbo so diÂÂheva dhamme dukkhaæ domanassam {paÂisaævediyati} || yo koci adinnam Ãdiyati sabbo so diÂÂheva dhamme dukkhaæ domanassam {paÂisaævediyati} || yo koci kÃmesu micchÃ- carati sabbo so diÂÂheva dhamme dukkhaæ domanassam {paÂisaævediyati} || yo koci musà bhaïati sabbo so diÂÂheva dhamme dukkhaæ domanassam paÂisaævediyatÅti || || (I) 21 Dissati kho pana gÃmani idhekacco mÃlÅ kuï¬alÅ\ * 2*\ sunhÃto\ * 3*\ suvilitto kappitakesamassu itthikamehi\ * 4*\ rÃjÃ- ma¤¤e paricÃrento || tam\ * 5*\ ekam Ãhaæsu || Ambho ayam puriso kim akÃsi mÃlÅ kuï¬alÅ\ * 6*\ sunhÃto suvilitto kappi- takesamassu itthikÃmehi\ * 4*\ rÃjÃma¤¤e paricÃretÅti || tam \ -------------------------------------------------------------------------- 1 B1-2 insert hi 2 S1-3 mÃlÃkuï¬alÅ (S3 -kulÅ) 3 S1-3 sunahÃto 4 S1-3 itthikamesu hi 5 B1-2 insert enam 6 S1-3 mÃlakuï¬alÅ \ # [page 344]# % 344 GùMANI-SAõYUTTAM [XLII. 13. 22% enam\ * 1*\ evam Ãhaæsu || Ayam ambho puriso ra¤¤o paccat- thikam pasayha jÅvità voropesi || tassa rÃjà attamano abhi- hÃram adÃsi || tenÃyam puriso mÃlÅ\ * 2*\ kuï¬alÅ sunhÃto suvilitto kappitakesamassu itthikÃmehi\ * 3*\ rÃjÃma¤¤e pari- cÃretÅti || (II) 22 Dissati kho pana\ * 4*\ gÃmaïi idhekacco daÊhÃya rajjuyà pacchÃbÃhaæ gÃÊhabandhanam bandhitvà khuramuï¬am karitvà kharassarena païavena rathiyÃya rathiyaæ siÇghÃ- Âakena siÇghÃÂakam pariïetvà dakkhiïena dvÃrena nik- khÃmetva\ * 5*\ dakkhiïato nagarassa sÅsaæ chijjamÃno || tam enam\ * 6*\ evam Ãhaæsu || Ambho ayam puriso kim akÃsi daÊhÃya rajjuyà pacchÃbÃhaæ gaÊhabandhanam\ * 7*\ bandhitvà khuramuï¬am karitvà kharasarena païavena rathiyÃya rathiyam siÇghÃtakena siÇghÃÂakam parinetvà dakkhiïena dvÃrena nikkhÃmetvÃ\ * 8*\ dakkhiïato nagarassa sÅsam chinda- tÅti\ * 9*\ || tam enam\ * 10*\ evam Ãhaæsu || Ambho ayam puriso rÃjaverÅ\ * 11*\ itthiæ và purisaæ và jÅvità voropesi || tena naæ rÃjÃno gahetvà evarÆpaæ kammakaraïaæ karontÅti\ * 12*\ || || 23 Taæ kim ma¤¤asi gÃmaïi api nu te evarÆpaæ diÂ- Âham và sutaæ và ti || || DiÂÂha¤ca no bhante suta¤ca sÆyissati\ * 13*\ cà ti || || 24 Tatra gÃmaïi ye te samaïabrahmanà evaævÃdino evaædiÂÂhino Yo koci pÃïam atimÃpeti sabbo so diÂÂheva dhamme dukkhaæ domanassam {paÂisaævediyatÅti} || saccaæ và te Ãhaæsu musà và ti || || Musà bhante || || Ye pana te tucchaæ\ * 14*\ musà vilapanti sÅlavanto và te dussÅlà và ti || || \ -------------------------------------------------------------------------- 1 S1-3 ena 2 S1 mÃla-; S3 mÃlÃ- 3 S3 itthikÃme 4 Missing in B1-2 5 B1-2 nikkhamitvà 6 Missing in S3 7 S1 daÊhabandhanam 8 B1 nikkhamitvà 9 B2 chijjatÅti 10 Missing in S1-3 11 S1 rÃjaveriyÃ; S3 -veriyà 12 B1-2 evarÆpÃni kammakaraïÃni karentÅti 13 B1-2 suyyissati always 14 S1-3 tucchà \ # [page 345]# % XLII. 13. 27] GùMANI-SAõYUTTAM 345% DussÅlà bhante || || Ye pana te dussÅlà pÃpadhammà micchÃpaÂipannà và te sammÃpaÂipannà và ti || || MicchÃpaÂipannà bhante || || Ye pana te micchÃpaÂipannà micchÃdiÂÂhikà và te sam- mÃdiÂÂhikà và ti || || MicchÃdiÂÂhikà bhante || || Ye pana te micchÃdiÂÂhikà kallaæ nu tesu pasÅditun ti || || No hetam bhante || || (III) 25 Dissati kho pana gÃmaïi\ * 1*\ idhekacco mÃlÅ\ * 2*\ kuï¬alÅ || pe || itthikÃmehi rÃjÃma¤¤e paricÃrento || tam enam evam Ãhaæsu || Ambho ayam puriso kim akÃsi mÃli || kuï¬alÅ || la || itthikÃmehi rÃjÃma¤¤e paricÃretÅti || || Tam enam evam Ãhaæsu || || Ayam ambho\ * 3*\ puriso ra¤¤o paccatthikassa pasayha\ * 4*\ ratanam\ * 5*\ ahÃsi\ * 6*\ || tassa rÃjà attamano abhihÃ- ram\ * 7*\ adÃsi || tenÃyam puriso mÃlÅ kuï¬alÅ || pe || itthikÃmehi rÃjÃma¤¤e paricÃretÅti || || (IV) 26 Dissati kho pana\ * 8*\ gÃmaïi idhekacco daÊhÃya rajjuyà || pe || dakkhiïato nagarassa sÅsam chijjamÃno || tam enam evam Ãhaæsu || || Ambho ayam puriso kim akÃsi daÊhÃya rajjuyà || pe || dakkhiïato nagarassa sÅsaæ chindatÅti\ * 9*\ || || Tam enam evam Ãhaæsu || || Ayam ambho puriso gÃmà và ara¤¤Ã và adinnaæ theyyasaÇkhÃtam Ãdiyi\ * 10*\ || tena naæ rÃjÃno gahetvà evarÆpaæ kammakÃraïam\ * 11*\ karontÅti\ * 12*\ || || 27 Taæ kiæ ma¤¤asi gÃmaïi api nu te evarÆpaæ diÂ- Âhaæ và sutaæ và ti || || DiÂÂhaæ ca no bhante suta¤ ca suyissati cÃti\ * 13*\ || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 mÃla- always 3 B1 ambho ayaæ always 4 S1-2 pasayhaæ 5 B1 adinnam 6 S1-3 abhÃsi; B2 ÃhÃsi; B1 Ãdiyi 7 S3 upahÃram; S1 pahÃram 8 Missing in B1-2 9 B2 chijjatÅti 10 B1 Ãdiyati 11 B1 S3 -karaïaæ 12 B1-2 karentÅti 13 S1-3 vÃti \ # [page 346]# % 346 GùMANI-SAõYUTTAM [XLII. 13. 28% 28 Tatra\ * 1*\ gÃmaïi ye te samaïa brÃhmaïà evaæ vÃdino evaæ diÂÂhino Yo koci adinnam Ãdiyati sabbo so diÂÂheva dhamme dukkhaæ domanassam paÂisaævediyatÅti || saccaæ và te Ãhaæsu musà và ti || pe || kallaæ nu tesu pasÅditun ti || || No hetam bhante || || (V) 29 Dissati kho pana gÃmaïi idhekacco mÃlÅ kuï¬alÅ || pe || itthikÃmehi rÃjÃma¤¤e paricÃrento || tam enam evam Ãhaæsu || Ambho ayam puriso kim akÃsi mÃlÅ kuï¬alÅ || pe || itthikÃmehi rÃjÃma¤¤e paricÃretÅti || || Tam enam evam Ãhaæsu || Ayam ambho puriso ra¤¤o paccatthikassa dÃresu cÃrittam Ãpajji || tassa rÃjà attamano abhihÃram adÃsi || tenÃyam puriso mÃlÅ kuï¬alÅ || pe || itthikÃmehi rÃjÃma¤¤e paricÃretÅti || || (VI) 30 Dissati kho pana\ * 2*\ gÃmani idhekacco daÊhÃya rajjuyà || pe || dakkhiïato nagarassa sÅsaæ chijjamÃno || || Tam enam evam Ãhaæsu || || Ambho ayam puriso kim akÃsi daÊhÃya rajjuyà || pe || dakkhiïato nagarassa sÅsam chindatÅti || || Tam enam evam Ãhaæsu || || Ayam ambho puriso kulitthÅ- su\ * 3*\ kulakumÃrÅsu cÃrittam Ãpajji || tena naæ rÃjÃno ga- hetvà evarÆpaæ kammakÃraïaæ\ * 4*\ karontÅti || || 31 Taæ kim ma¤¤asi gÃmaïi api nu te evarÆpaæ diÂ- Âhaæ và sutaæ và ti || || DiÂÂha¤ca no bhante suta¤ca sÆyissati cà ti || || 32 Tatra gÃmaïi ye te samaïabrÃhmaïà evaævÃdino evaædiÂÂhino Yo koci kÃmesu micchÃcarati sabbo so diÂ- Âhave dhamme dukkhaæ domanassam paÂisaævediyatÅti || || saccaæ và te Ãhaæsu musà và ti || pe || kallaæ nu tesu pasÅditunti || || No hetam bhante || || \ -------------------------------------------------------------------------- 1 S1-3 tattha 2 Missing in B1-2 3 Missing in S1-3 4 S1-3 evarupÃ- -kÃraïaæ \ # [page 347]# % XLII. 13. 36] GùMANI-SAõYUTTAM 347% (VII) 33 Dissati kho pana gÃmaïi idhekacco\ * 1*\ mÃlÅ kuï¬alÅ sunhÃto suvilitto kappitakesamassu itthikÃmehi rÃjÃma¤- ¤e paricÃrento || tam enam\ * 2*\ evam Ãhaæsu || Ambho ayam puriso kim akÃsi mÃlÅ kuï¬alÅ sunhÃto suvilitto kappita- kesamassu itthikÃmehi rÃjÃma¤¤e paricÃretÅti || || Tam enam\ * 2*\ evam Ãhaæsu || Ayam ambho puriso rÃjÃnam musÃ- vÃdena hÃsesi\ * 3*\ || tassa rÃjà attamano abhihÃram adÃsi || tenÃham puriso mÃlÅ kuï¬alÅ sunhÃto suvilitto kappitake- samassu itthikÃmehi rÃjÃma¤¤e paricÃretÅti || || (VIII) 34 Dissati kho pana\ * 4*\ gÃmaïi idhekacco daÊhÃya rajjuyà pacchÃbÃhaæ gÃÊhabandhanam bandhitvà khuramuï¬aæ karitvà kharassarena païavena rathiyÃya rathiyaæ siÇghÃ- Âakena siÇghÃÂakam parinetvà dakkhiïena dvÃrena nikkhÃ- metvà dakkhinato nagarassa sÅsaæ chijjamÃno || || Tam enam evam Ãhaæsu || || Ambho ayam puriso kim akÃsi daÊhÃya rajjuyà pacchÃbÃham gÃÊhabandhanam bandhitvà khuramuï¬am karitvà kharassarena païavena rathiyÃya rathiyaæ siÇghÃÂakena siÇghÃtakaæ parinetvà dakkhiïena dvÃrena nikkhÃmetvÃ\ * 5*\ dakkhiïato nagarassa sÅsam chindatÅti\ * 6*\ || || Tam enam\ * 7*\ evam Ãhaæsu || Ayam ambho puriso gahapatissa và gahapatiputtassa và musÃvÃdena attham bha¤ji || tena naæ rÃjÃno gahetvà evarÆpÃni kam- makaraïÃni\ * 8*\ karontÅti\ * 9*\ || || 35 Tam kiæ ma¤¤asi gÃmani api nu te evarÆpaæ diÂ- Âhaæ và sutaæ và ti || || DiÂÂhaæ ca no bhante suta¤ca sÆyissati cà ti || || 36 Tatra gÃmaïi ye te samaïabrÃhmaïà evaævÃdino evaædiÂÂhino Yo koci musà bhaïati sabbo so diÂÂheva \ -------------------------------------------------------------------------- 1 S1-3 ekacco 2 S1-3 tamena 3 B1 hÃseti 4 Missing in B1-2 5 B1-2 S1 nikkhamitvà 6 B2 chijja- 7 S1-3 tamena 8 S1-3 evarÆpÃkammakaraïà 9 B2 karentÅti \ # [page 348]# % 348 GùMANI-SAõYUTTAM [XLII. 13. 37% dhamme dukkhaæ domanassam paÂisaævediyatÅti || saccaæ và te Ãhaæsu musà và ti || || Musà bhante || || Ye pana te tuccham musà vilapanti sÅlavanto và te dussÅlà và ti || || DussÅlà bhante || || Ye pana te dussÅlà pÃpadhammà micchÃpaÂipannà và te sammÃpaÂipannà và te || || Micchà paÂipannà bhante || || Ye pana te micchÃpaÂipannà micchÃdiÂÂhikà và te sam- mÃdiÂÂhikà và ti || || MicchÃdiÂÂhikà bhante || || Ye pana te micchÃdiÂÂhikà kallaæ nu tesu pasÅditunti || || No hetam bhante || || III 37 Acchariyam bhante abbhutam bhante || || Atthi me bhante ÃvasathÃgÃram || tattha atthi ma¤cakÃni atthi ÃsanÃni atthi udakamaïiko atthi telapadÅpo || || Tat- tha\ * 1*\ yo samaïo và brÃhmaïo và vÃsam upeti || tenÃhaæ yathÃsattiæ\ * 2*\ yathÃbalaæ saævibhajÃmi || || BhÆtapubbam bhante cattÃro satthÃro nÃnÃdiÂÂhikà nÃnÃkhantikÃ\ * 3*\ nÃnÃ- rucikà tasmim ÃvasathÃgÃre vÃsam upagacchuæ\ * 4*\ || (I) 38 Eko satthà evaævÃdÅ evaædiÂÂhÅ Natthi dinnam nat- thi yiÂÂhaæ natthi hutaæ natthi sukaÂadukkaÂÃnam kam- mÃnam phalaæ vipÃko || natthi ayaæ loko natthi paraloko\ * 5*\ natthi mÃtà natthi pità natthi sattà opapÃtikà || natthi loke samaïabrÃhmaïà sammaggatÃ\ * 6*\ sammÃpaÂipannà ye ima¤ca lokam paraæ ca lokaæ sayam abhi¤¤Ã sacchikatvà pavedentÅti || || (II) 39 Eko satthà evaævÃdÅ evaædiÂÂhÅ. Atthi dinnam atthi \ -------------------------------------------------------------------------- 1 S1-3 atthi 2 B1-2 satti 3 Missing in B2 4 S1-3 upaga¤chiæsu 5 S1-3 paro loko 6 B1 samaggatà \ # [page 349]# % XLII. 13. 41] GùMANI-SAõYUTTAM 349% yiÂÂham atthi hutam atthi sukaÂadukkaÂÃnaæ kammÃnam phalam vipÃko || atthi ayaæ loko atthi paro loko atthi mÃtà atthi pità atthi sattà opapÃtikà || atthi loke samaïabrÃh- maïà sammaggatÃ\ * 1*\ sammÃpaÂipannà ye ima¤ca lokam para¤ca lokam sayam abhi¤¤Ã sacchikatvà pavedentÅti || || (III) 40 Eko satthà evaævÃdÅ evaædiÂÂhÅ Karato kÃrayato chindato chedÃpayato pacato pÃcayato socato\ * 2*\ socayato\ * 3*\ kilamato kilamayato\ * 4*\ phandato phandÃpayato pÃïam ati- mÃpayato adinnam Ãdiyato sandhim chindato nillopaæ ha- rato ekÃgÃrikam karoto paripanthe\ * 5*\ tiÂÂhato paradÃraæ gacchato musà bhaïato karato\ * 6*\ na karÅyati pÃpaæ || || Khurapariyantena ce pi cakkena\ * 7*\ imissà pathaviyÃ\ * 8*\ pÃïe ekam maæsakhalam ekam maæsapu¤jaæ kareyya || natthi tato nidÃnam pÃpaæ natthi pÃpassa Ãgamo || || Dakkhiïa¤\ * 9*\ ce pi GaÇgÃya tÅraæ gaccheyya hananto ghÃtento chindanto chedÃpento pacanto pÃcento natthi tato nidÃnam pÃpam natthi pÃpussa Ãgamo || || Uttara¤ce pi GaÇgÃya\ * 10*\ tÅraæ gaccheyya dadanto dÃpento yajanto yajÃpento\ * 11*\ natthi tato nidÃnam pu¤¤am natthi pu¤¤assa Ãgamo || dÃnena damena saæyamena saccavajjena natthi pu¤¤am natthi pu¤¤assa Ãgamo ti || || (IV) 41 Eko satthà evaævÃdÅ evaædiÂÂhÅ Karato\ * 12*\ kÃrayato chindato chedÃpayato pacato pÃcayato socato socapÃyato kilamato kilamÃpayato\ * 13*\ phandato phandÃpayato pÃïam atimÃpayato adinnam Ãdiyato sandhiæ chidato nillopaæ harato ekÃgÃrikaæ karoto paripanthe\ * 14*\ tiÂÂhato paradÃraæ \ -------------------------------------------------------------------------- 1 B1-2 samaggatà 2 Missing in S1-3 3 B1 socÃpayato 4 So B2; so S1-3 (omitting kilamato); B1 kilamÃpayato 5 B2 paÂi- 6 B2 karonto 7 B1-2 insert yo 8 S1-3 puthaviyà 9 S1 dakkhiïe; S3 dakkhiïà 10 S3 gangà 11 S1 yÃjapento; S3 yÃjento 12 S1-3 karato 13 As in the preceding number 14 B2 paÂimante \ # [page 350]# % 350 GùMANI-SAõYUTTAM [XLII. 13. 42% gacchato musà bhaïato karato kÃriyati pÃpam || || Khurapari- yantena ce pi cakkena\ * 1*\ imissà pathaviyÃ\ * 2*\ pÃïe ekam\ * 3*\ maæsakhalam ekam\ * 3*\ maæsapu¤jaæ kareyya || atthi tato nidÃnam pÃpam atthi pÃpassa Ãgamo || || Dakkhiïa¤ ce pi GaÇgÃya\ * 4*\ tÅram gaccheyya hananto ghÃtento chindanto chedÃpento pacanto pÃcento atthi tato nidÃnam pÃpam atthi pÃpassa Ãgamo || || Uttara¤ ce pi GaÇgÃya\ * 4*\ tÅraæ gaccheyya dadanto dÃpento yajanto yÃjento atthi tato nidÃ- nam pu¤¤aæ || atthi pu¤¤assa Ãgamo || dÃnena damena saæyamena saccavajjena atthi pu¤¤am atthi pu¤¤assa Ãgamoti || || 42 Tassa mayham bhante ahudeva kaÇkhà ahu\ * 5*\ vicikic- chà || Ko su nÃma imesam bhavataæ\ * 6*\ samaïabrÃhmaïÃnaæ saccam Ãha ko musà ti || || Alaæ hi te gÃmaïi kaÇkhitum alaæ vicikicchituæ || kaÇkhaniye ca pana te ÂhÃne vicikicchà uppannà ti || || Evam pasanno ham bhante Bhagavati || pahoti me Bha- gavÃ\ * 7*\ tathà dhammaæ desetuæ yathÃham imam kaÇkhÃ- dhammam pajaheyyanti || || IV 43 Atthi gÃmaïi dhammasamÃdhi || tatra ce tvaæ citta- samÃdhim\ * 8*\ paÂilabheyyÃsi evaæ tvam imaæ kaÇkhÃdham- mam pajaheyyÃsi || katamo ca gÃmaïi dhammasamÃdhi || || (I) 44 Idha gÃmaïi ariyasÃvako pÃïÃtipÃtam pahÃya pÃïÃ- tipÃtà paÂivirato hoti\ * 9*\ || adinnÃdÃnam pahÃya adinnÃdÃnà paÂivirato hoti || kÃmesu micchÃcÃram pahÃya kÃmesu micchÃcÃrÃpaÂivirato hoti || musÃvÃdam pahÃya musÃvÃdà \ -------------------------------------------------------------------------- 1 B1-2 insert yo 2 S1-3 puthaviyà 3 S1-3 eka 4 GaÇgà 5 S1-3 ahudeva 6 S3 bhavaïaæ 7 B1-2 bhagavà me 8 B2 S1 cittaæsamÃdhim 9 S1-3 insert here nihitadaï¬o nihitasattho lajjÅ dayÃpanno sabbapÃïabhÆtahitÃnukampÅ viharati \ # [page 351]# % XLII. 13. 44] GùMANI-SAõYUTTAM 351% pativirato hoti || pisuïaæ\ * 1*\ vÃcam pahÃya pisuïÃya vÃcÃya\ * 2*\ paÂivirato hoti || pharusaæ\ * 3*\ vÃcam pahÃya pharusÃya vÃcÃya\ * 4*\ paÂivirato hoti || samphappalÃpam pahÃya sam- phappalÃpà paÂivirato hoti || abhijjham pahÃya anabhij- jhÃlu\ * 5*\ hoti || vyÃpÃdadosam pahÃya avyÃpannacitto hoti || micchÃdiÂÂhim pahÃya sammÃdiÂÂhiko hoti || || Sa kho so gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigata- vyÃpÃdo asammÆÊho sampajÃno patissato\ * 6*\ mettÃsahagatena cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ || tathà tatiyaæ tathà catutthiæ\ * 7*\ || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena\ * 8*\ pharitvà viharati || || So iti paÂisa¤cikkhati || || YvÃyaæ\ * 9*\ satthà evaævÃdÅ evaædiÂÂhÅ Natthi dinnaæ natthi yiÂÂham natthi hutam natthi sukaÂadukkaÂÃnam phalaæ vipÃko || natthi ayaæ loko natthi paro loko natthi mÃtà natthi pità natthi sattà opapÃtikà || natthi loke samaïabrÃhmaïà sam- maggatà sammÃpaÂipannà ye ima¤ca lokam para¤ca lokaæ sayam abhi¤¤Ã sacchikatvà pavedentÅti || sa ce tassa bhoto satthuno saccaæ vacanam apaïïakatÃya\ * 10*\ mayhaæ yo haæ\ * 11*\ na ki¤ci vyÃbÃdhemi\ * 12*\ tasaæ và thÃvaraæ và ubha- yam ettha kaÂaggaho\ * 13*\ || ya¤camhi kÃyena saævuto vÃcÃya saævuto manasà saævuto || ya¤ca kÃyassa bhedà param maraïà sugatim saggaæ lokam {upapajjissÃmÅti} || tassa pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati\ * 14*\ su- khino cittaæ samÃdhiyati || || Ayaæ kho gÃmaïi dhamma- \ -------------------------------------------------------------------------- 1 S1-3 pisuïà 2 S1-3 pisuïà vÃcà 3 S1-3 pharusà 4 S1-3 pharusà vÃcà 5 S1-3 abhijjhà 6 S3 patisso; S1 sappatisso 7 B1-2 catutthaæ always; S1 omits tathà tatiyaæ 8 B1-2 avyÃpajjena always 9 S1-3 yoyam always 10 S1-3 -katÃyaæ 11 B1-2 yvÃhaæ always; S1-3 so ham, or yo ham 12 B1-2 vyÃpÃdemi always 13 B1-2 -gÃho always 14 B1-2 vedayati always \ # [page 352]# % 352 GùMANI-SAõYUTTAM [XLII. 13. 45% samÃdhi || tatra ce tvaæ cittasamÃdhim paÂilabheyyÃsi || evaæ tvaæ imaæ kaÇkhÃdhammam pajaheyyÃsi || || (II) 45 Sa kho so gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigatavyÃpÃdo asammuÊho sampajÃno paÂissato mettÃsaha- gatena cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ tathà tatiyaæ tathà catutthiæ || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam mettÃsahaga- tena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà viharati || || So iti patisa¤cik- khati || || YvÃyam satthà evaævÃdÅ evam diÂÂhÅ Atthi din- nam atthi yiÂÂham atthi hutam atthi sukaÂadukkaÂÃnaæ kammÃnam phalaæ vipÃko || atthi ayaæ loko atthi paro loko atthi mÃtà atthi pità atthi sattà opapÃtikà || atthi loke samaïabrÃhmaïà sammaggatà sammÃpaÂipannà ye ima¤ca lokam para¤ca lokaæ sayam abhi¤¤Ã sacchikatvà pave- dentÅti || sace tassa bhoto satthuno\ * 1*\ saccaæ\ * 2*\ vacanam apaïïakatÃya mayhaæ yo haæ\ * 3*\ na ki¤ci vyÃpÃdhemi tasaæ và thÃvaram và ubhayam ettha kaÂaggaho || || Ya¤ cam hi kÃyena saævuto vÃcÃya saævuto vÃcÃya saævuto manasà saævuto || ya¤ ca kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjissÃmÅti || tassa pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo pas- sambhati || passaddhakÃyo sukhaæ vediyati || sukhino cittaæ samÃdhiyati || || Ayaæ kho gÃmaïi dhammasamÃdhi || tatra ce tvaæ cittasamÃdhim paÂilabheyyÃsi evaæ tvam imaæ kaÇkhÃdhammam pajaheyyÃsi || (III) 46 Sa kho so gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigatavyÃpÃdo asammuÊho sampajÃno paÂissato mettÃsaha- gatena cetasà ekaæ disaæ pharitvà viharati || tathà dutiyaæ tathà tatiyaæ tathà catutthaæ || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam mettÃsahaga- tena cetasà vipulena mahaggatena appamÃïena averena \ -------------------------------------------------------------------------- 1 S1-3 satthussa 2 Missing in S1-3 3 S1-3 so haæ \ # [page 353]# % XLII. 13. 47] GùMANI-SAõYUTTAM 353% avyÃpajjhena pharitvà viharati || || So iti paÂisa¤cikkhati || YvÃyam satthà evaævÃdÅ evaædiÂÂhÅ Karato kÃrayato chin- dato chedÃyato pacato pÃcayato socato socÃpayato kilamato kilamÃpayato\ * 1*\ phandato phandÃpayato pÃïam atimÃpayato adinnam Ãdiyato sandhiæ chindato nilhopam harato ekÃ- gÃrikaæ karoto paripanthe tiÂÂhato paradÃraæ gacchato musà bhaïato karato na karÅyati pÃpam || khurapariyantena ce pi\ * 2*\ cakkena yo imassà pathaviyà pÃïe ekamaæsakhalam ekamaæsapu¤jaæ kareyya || natthi tato nidÃnam pÃpaæ natthi pÃpassa Ãgamo || dakkhiïaæ cepi GaÇgÃya tÅraæ gaccheyya hananto ghÃtento chindanto chedÃpento pacanto pÃcento natthi tato nidÃnam pÃpaæ natthi pÃpassa Ãgamo || uttara¤ ce pi GaÇgÃya\ * 3*\ tÅraæ gaccheyya dadanto dÃpento yajanto yÃjento natthi tato nidÃnam pu¤¤aæ natthi pu¤- ¤assa || Ãgamo dÃnena damena saæyamena saccavajjena natthi pu¤¤aæ natthi pu¤¤assa Ãgamo ti || || Sace tassa bhoto satthuno saccaæ vacanam apaïïakatÃya\ * 4*\ mayhaæ yo ham na ki¤ci vyÃbÃdhemi tasaæ và thÃvaraæ và ubha- yam ettha kaÂaggÃho\ * 5*\ || || Ya¤ camhi kÃyena saævuto vÃcÃya saævuto manasà saævuto || ya¤ ca kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjissÃmÅti || tassa pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pitima- nassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati sukhino cittaæ samÃdhiyati || || Ayaæ kho gÃmaïi dham- masamÃdhi || tatra ce tvaæ citta samÃdhim patilabheyyÃsi || evaæ tvam imaæ kaÇkhÃdhammam pajaheyyÃsi || || (IV) 47 Sa kho so gÃmani ariyasÃvako vigatÃbhijjho vigata- vyÃpÃdo asammÆÊho sampajÃno patissato mettÃsahagatena cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ tathà tatiyaæ tathà catutthiæ || iti uddham adho tiriyaæ sabbadhi \ -------------------------------------------------------------------------- 1 S1-3 socayato . . . kilamayato omitting socato and kilamato 2 S3 omits ce; S1 omits cepi 3 S1-3 GaÇgà 4 B1 -katvÃya 5 S3 -gÃho here by correction \ # [page 354]# % 354 GùMANI-SAõYUTTAM [XLII. 13. 48% sabbattatÃya sabbÃvantam lokaæ mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà viharati || so iti paÂisa¤cikkhati || YvÃyam satthà evaævÃdÅ evaædiÂÂhi Karato kÃrayato chindato chedÃpa- yato pacato pÃcayato socato\ * 1*\ socÃpayato\ * 2*\ kilamato\ * 1*\ kila- mÃpayato\ * 2*\ phandato phandÃpayato pÃïam atimÃpayato adinnam Ãdiyato sandhim chindato nillopam harato ekÃ- gÃrikaæ karoto paripanthe tiÂÂhato paradÃraæ gacchato musÃbhaïato\ * 3*\ karato\ * 4*\ kariyati pÃpam || khurapariyantena ce pi cakkena yo imissà pathaviyà ekaæ maæsakhalam ekaæ maæsapu¤jaæ kareyya atthi tato nidÃnam pÃpam atthi pÃpassa Ãgamo || dakkhiïaæ ce pi GaÇgÃya tÅraæ gac- cheyya hananto ghÃÂento chindanto chedÃpento pacanto pÃcento atthi tato nidÃnam pÃpam atthi pÃpassa Ãgamo || uttara¤ce pi GaÇgÃya tÅram gaccheyya || dadanto dÃpento yajanto yÃjento atthi tato nidÃnam pu¤¤am atthi pu¤¤assa Ãgamo || dÃnena damena saæyamena saccavajjena atthi pu¤¤am\ * 5*\ atthi pu¤¤assa Ãgamo ti || sa ce tassa bhoto sat- thuno saccaæ vacanam apaïïakatÃya mayhaæ yo haæ na ki¤ci vyÃbÃdhemi tasaæ và thÃvaraæ và ubhayam ettha kaÂaggaho || || Ya¤camhi kÃyena saævuto vÃcÃya saævuto manasà saævuto || ya¤ca kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajissÃmi tassa pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passam- bhati || passaddhakÃyo sukhaæ vediyati || sukhino cittaæ samÃdhiyati || || Ayam kho gÃmaïi dhammasamÃdhi || tatra ce tvaæ cittasamÃdhim patilabheyyÃsi || evaæ tvam imaæ kaÇkhÃdhammam pajaheyyÃsi || || V (I) 48 Sa kho so gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigatavyÃpÃdo asammÆÊho sampajÃno patissato karuïÃsa- \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 socayato . . . kilamayato, omitting socato and kilamato as before (p. 353 n.1). 3 Missing in S1-3 4 B1 karoto 5 S1-3 omit atthi pu¤¤am \ # [page 355]# % XLII. 13. 49] GùMANI-SAõYUTTAM 355% hagatena cetasà ekaæ disaæ pharitvà viharati\ * 1*\ || muditÃ- sahagatena\ * 2*\ cetasà ekaæ disaæ pharitvà viharati\ * 3*\ || sa kho so gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigatavyÃpÃdo asammÆÊho sampajÃno patissato upekkhÃsahagatena cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ tathà tati- yaæ tathà catutthiæ || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam upekkhÃsahagatena ce- tasà vipulena mahaggatena appamÃïena averena avya- pajjhena pharitvà viharati || || So iti paÂisa¤cikkhati || || YvÃyaæ satthà evaævÃdÅ evaædiÂÂhi Natthi dinnaæ nat- thiyiÂÂham natthi hutam natthi sukaÂadukkaÂÃnaæ kam- mÃnaæ phalaæ vipÃko || natthi ayaæ loko natthi paro loko natthi mÃtà natthi pità natthi sattà opapÃtikà || natthi loke samaïabrÃhmaïà sammaggatà sammÃpaÂipannà ye ima¤ ca lokam para¤ca lokaæ sayam abhi¤¤Ã sacchikatvà pave- dentÅti || sace tassa bhoto satthuno saccaæ vacanam apaï- ïakatÃya mayhaæ yo haæ na ki¤ci vyÃbÃdhemi tasaæ và thÃvaraæ và ubhayam ettha kaÂaggaho || ya¤camhi kÃyena saævuto vÃcÃya saævuto manasà saævuto || ya¤\ * 4*\ ca kÃ- yassa bhedà param maraïà sugatiæ saggaæ lokam upapaj- jissÃmÅ ti || tassa pÃmujjam\ * 5*\ jayati pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati || sukhino cittaæ samÃdhiyati || || Ayaæ kho sa gÃmaïi dhammasamÃdhi || tatra ce tvam cittasamÃdhim paÂilÃbheyyÃsi || evaæ tvam imaæ kaÇkhÃdhammam paja- heyyÃsi || || (II) 49 Sa kho so gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigatavyÃpÃdo asammÆÊho sampajÃno patissato upekkhÃ- sahagatena cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ tathà tatiyaæ tathà catutthiæ || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokam upekkhÃ-sahagatena cetasà vipulena mahaggatena \ -------------------------------------------------------------------------- 1 S1-3 insert --pe-- 2 S3 has samuditÃ- 3 S1-3 insert --pe-- 4 S1-3 omit ya¤ 5 S1-3 pÃmojjaæ always \ # [page 356]# % 356 GùMANI-SAõYUTTAM [XLII. 13. 50% appamÃïena averena avyÃpajjhena pharitvà viharati || || So iti paÂisa¤cikkhati || || YvÃyaæ satthà evaævÃdÅ evaædiÂÂhÅ Atthi dinnam atthi yiÂÂham atthi hutam atthi sukaÂadukkhaÂÃnaæ kammÃnaæ phalaæ vipÃko || atthi ayaæ loko atthi paro loko\ * 1*\ atthi mÃtà atthi pità atthi sattà opapÃtikà || atthi loke samaïabrÃhmaïà sam- maggatà sammÃpaÂipannà ye\ * 2*\ ima¤ca lokam para¤ca lokam sayam abhi¤¤Ã sacchikatvà pavedentÅti || sa ce tassa bhoto satthuno saccaæ vacanam apaïïakatÃya mayhaæ yo haæ na ki¤ci vyÃbÃdhemi tasaæ và thÃvaraæ và ubhayam ettha kaÂaggaho || || Ya¤camhi kÃyena saævuto vÃcÃya saævuto manasà saævuto || ya¤ca kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjissÃmÅti || tassa pÃmujjaæ jÃyati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati || suk- hino cittaæ samÃdhiyati || || Ayaæ kho gÃmani dhamma- samÃdhi || tatra ce tvaæ cittasamÃdhim paÂilabheyyÃsi || evam tvam imaæ kaÇkhÃdhammam pajaheyyÃsi || || (III) 50 Sa\ * 3*\ kho so gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigatavyÃpÃdo asammÆÊho sampajÃno patissato upekkhÃ- sahagatena cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ tathà tatiyaæ tathà catutthaæ || iti uddham adho tiriyaæ sabbadhi sabbattatÃya sabbÃvantam lokam upek- khÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà viharati || || So iti paÂisa¤cik- khati || YvÃyaæ satthà evaævÃdÅ evaædiÂÂhÅ Karato kÃra- yato chindato\ * 4*\ chedÃyato pacato pÃcayato socato\ * 5*\ socÃ- payato\ * 6*\ kilamato\ * 5*\ kilamÃpayato\ * 6*\ phandato phandÃpayato pÃïam atimÃpayato adinnam Ãdiyato sandhiæ chindato nillopaæ harato ekÃgÃrikaæ karoto paripanthe tiÂÂhato paradÃraæ gacchato musà bhaïato karato na kariyati \ -------------------------------------------------------------------------- 1 S1-3 paraloko 2 S1-3 yo 3 S1-3 ayaæ 4 B1 chindato 5 Missing in S1-3 6 S1-3 socayato . . . kilamayato \ # [page 357]# % XLII. 13. 51] GùMANI-SAõYUTTAM 357% pÃpaæ || khurapariyantena ce pi cakkena yo imissà patha- viyà pÃïe ekaæ maæsakhalam ekam maæsapu¤jam kareyya || natthi tato nidÃnam pÃpaæ natthi pÃpassa Ãgamo || dakkhiïaæ ce pi GaÇgÃya tÅram gaccheyya hananto ghÃtento chindanto chedÃpento pacanto pÃcento natthi tato nidÃnam pÃpaæ natthi pÃpassa Ãgamo || uttara¤ ce pi GaÇgÃya tÅram gaccheyya dadanto dÃpento yajanto yÃjento natthi tato nidÃnam pu¤¤am natthi pu¤- ¤assa Ãgamo || dÃnena damena saæyamena saccavajjena natthi pu¤¤aæ natthi pu¤¤assa Ãgamo ti || sace tassa bhoto satthuno saccaæ vacanam apaïïakatÃya mayhaæ yvÃhaæ na ki¤ci vyÃbÃdhemi tasaæ và thÃvaraæ và ubhayam ettha kaÂaggÃho || Ya¤camhi kÃyena {saævuto} vÃcÃya saævuto manasà saævuto || ya¤ca kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upajjissÃmÅti\ * 1*\ tassa pÃmujjaæ jayati || pamuditassa pÅti jÃyati || pÅtimanassa kÃyo passam- bhati || passaddhakÃyo sukhaæ vediyati || sukhino cittaæ samÃdhiyati || || Ayaæ kho gÃmaïi dhammasamÃdhi || tatra ce tvaæ cittasamÃdhim paÂilabheyyÃsi || evaæ tvam imaæ kaÇkhÃdhammam pajaheyyÃsi || || (IV) 51 Sa kho so gÃmaïi ariyasÃvako evaæ vigatÃbhijjho vigatavyÃpÃdo asammÆÊho sampajÃno patissato upekkhÃ- sahagatena cetasà ekaæ disam pharitvà viharati || tathà dutiyaæ tathà tatiyaæ tathà catutthiæ || iti uddham adho tiriyam sabbadhi sabbattatÃya sabbÃvantaæ lokam upek- khÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà viharati || || So iti paÂisa¤- cikkhati || || YvÃyaæ satthà evaævÃdÅ evaædiÂÂhi Karato kÃrayato chindato chedÃpayato pacato pÃcayato socato socÃpayato kilamato kilamÃpayato\ * 2*\ phandato phandÃpayato pÃïam atimÃpayato adinnam Ãdiyato sandhiæ chindato \ -------------------------------------------------------------------------- 1 S1-3 omit ti 2 S1-3 socayato . . . kilamayato, omitting socato and kilamato \ # [page 358]# % 358 GùMANI-SAMYUTTAM [XLII. 13. 52% nillopaæ harato ekÃgÃrikam karoto paripanthe tiÂÂhato paradÃram gacchato musà bhanato karato kariyati pÃpam || khurapariyantena ce pi cakkena yo imissà pathaviyà pÃïe ekaæ maæsakhalam ekaæ maæsapu¤jaæ kareyya atthi tato nidÃnam pÃpam atthi pÃpassa Ãgamo || dakkhiïam pi ce GaÇgÃya tÅraæ gaccheyya hananto ghÃtento chindanto chedÃpento pacanto pÃcento\ * 1*\ atthi tato nidÃnam pÃpam atthi pÃpassa Ãgamo || uttara¤ ce pi\ * 2*\ GaÇgÃya tÅram gaccheyya dadanto dÃpento yajanto yÃjento atthi tato nidÃnam\ * 3*\ pu¤¤am atthi pu¤¤assa Ãgamo || dÃnena damena saæyamena saccavajjena atthi pu¤¤am atthi pu¤¤assa Ãgamo ti || || Sace tassa bhoto satthuno saccaæ vacanam apaïïakatÃya mayhaæ || yo haæ na ki¤ci vyÃbÃdhemi tasaæ và thÃvaraæ và ubhayam ettha kaÂaggÃho || ya¤- camhi kÃyena saævuto vÃcÃya saævuto manasà saævuto || yaæ ca kÃyassa bhedà param maraïà sugatiæ saggaæ lokam upapajjissÃmÅti || tassa pÃmujjaæ jÃyati || pamuditassa pÅti jayati || pÅtimanassa kÃyo passambhati || passaddhakÃyo sukhaæ vediyati || sukhino cittaæ samÃdhiyati || || Ayaæ kho gÃmaïi dhammasamÃdhi || tatra ce tvaæ cittasamÃdhiæ paÂilabheyyÃsi || evam tvaæ imaæ kaÇkhÃdhammam paja- heyyÃsÅti || || 52 Evaæ vutte PÃÂaliyo gÃmaïi Bhagavantam etad avoca || || Abhikkantam bhante abhikkantam bhante || pe || ajjatagge pÃïupetam saraïaæ gatanti || || GÃmaïi-saæyuttaæ samattaæ || || TassuddÃnaæ || || \ -------------------------------------------------------------------------- 1 B2 pacÆpento, this and the preceding word being omitted by B1 2 B1 pi instead of ce pi 3 S1-3 intermixt here a part of the preceding phrase from pÃpam atthi . . . to . . . tato nidÃnam; the blunder is the same on both sides; but the intruded words are included between [] in S1 \ # [page 359]# % XLIII. 1. 6] ASA§KHATA-SAõYUTTAM 359% Caï¬o PuÂo1 YodhÃjÅvo Hatthi Hayo2 PacchÃbhÆmako3 Desanà SaÇkhà KÆlam MaïicÆlam4 || Bhadra\ * 5*\ RÃsiya\ * 6*\ PÃtalÅti\ * 7*\ || || # BOOK IX- ASA§KHATA SAõYUTTAM# # (CHAPTER I VAGGO PATHAMO)# # SN_4,43(9).1 (1) KÃyo# 1 AsaÇkhata¤ca bhikkhave desissÃmi asaÇkhatagÃmi¤ca maggaæ || taæ sunÃtha || || 2 Katama¤ca bhikkhave asaækhataæ Yo bhikkhave rÃgakkhayo dosakkhayo mohakkhayo idaæ vuccati bhik- khave asaÇkhataæ || || 3 Katamo ca bhikkhave asaÇkhatagÃmi\ * 8*\ maggo || || KÃyagatà sati || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || || 4 Iti kho bhikkhave desitaæ vo mayà asaÇkhatam desito asaÇkhatagÃmi maggo || || 5 Yam bhikkhave satthÃrà karaïÅyaæ sÃvakÃnaæ hite- sinà anukampena anukampam upÃdÃya kataæ vo taæ mayà || || 6 EtÃni bhikkhave rukkhamÆlÃni etÃni su¤¤ÃgÃrÃni jhÃyatha\ * 9*\ mà pamÃdattha mà pacchÃvippaÂisÃrino ahuvattha || || Ayaæ kho vo amhÃkam anusÃsanÅti || || \ -------------------------------------------------------------------------- 1 B1-2 caï¬apuÂo; S1 caï¬Ãputo 2 B1 hatthissa (or hatthisÃ? ) 3 S1-3 matako ca; B2 matoko ca 4 B2 gÃmaïi || cÆlaæ 5 So B2; B1 bhagandha; S1-3 haÂÂhaha 6 B2 rÃsÅnam; S1-3 rÃsidu 7 S1-3 manÃmoti; B2 manÃpoti 8 So all the MSS. always 9 B1 nijjhÃyatha always \ # [page 360]# % 360 ASA§KHATA-SAõYUTTAM [XLIII. 2. 1% # SN_4,43(9).2 (2) Samatho# 1 AsaÇkhataæ ca vo bhikkhave desissÃmi asaÇkhata- gÃmi¤ca maggaæ || taæ suïÃtha || || 2 Katama¤ca bhikkhave asaÇkhataæ || || Yo bhikkhave rÃgakkhayo dosakkhayo mohakkhayo || idaæ vuccati bhik- khave asaÇkhataæ || || 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Sa- matho vipassanà ca || ayam vuccati bhikkhave asaÇkhata- gÃmi maggo || la || || # SN_4,43(9).3 (3) Vitakko# 3 1 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Savi- takko savicÃro samÃdhi avitakkavicÃramatto samÃdhi avitakko avicÃro samÃdhi || ayam vuccati bhikkhave asaÇkhatagÃmi maggo\ * 2*\ || || # SN_4,43(9).4 (4) Su¤¤atÃ# 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Su¤- ¤ato samÃdhi animitto samÃdhi appaïihito samÃdhi || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || || # SN_4,43(9).5 (5) SatipaÂÂhÃnÃ# 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Cat- tÃro satipaÂÂhÃnà || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || || # SN_4,43(9).6 (6) SammappadhÃnÃ# 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Cat- tÃro sammappadhÃnà || ayaæ vuccati bhikkhave asaÇkhata- gÃmi maggo || la\ * 3*\ || || # SN_4,43(9).7 (7) IddhipadÃ# 3 \ * 4*\ CattÃro iddhipÃdà || ayaæ vuccati bhikkhave asaÇkha- tagÃmi maggo || || \ -------------------------------------------------------------------------- 1 S1-3 repeat the numbers 1,2 2 S1-3 add ti always 3 S1-3 ti 4 S1-3 Katamo ca . . . \ # [page 361]# % XLIII. 11. 6] VAGGO PATHAMO 361% # SN_4,43(9).8 (8) Indriya# 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Pa¤cindriyÃni || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || || # SN_4,43(9).9 (9) Bala# 3 Katamo ca bhikkhave asaÇkhatagÃmÅ maggo || || Pa¤cabalÃni || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || # SN_4,43(9).10 (10) BojjhaÇgÃ# 3 Katamo ca bhikkhave asaÇkhatagami maggo || || Sat- tabojjhaÇgà ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo\ * 1*\ || || # SN_4,43(9).11 (11) Maggena# 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Ariyo aÂÂhaÇgiko maggo || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || 4 Iti kho bhikkhave vedayitaæ vo mayà asaÇkhataæ desito asaÇkhatagÃmi maggo || || 5 Yam bhikkhave satthÃrà karaïÅyaæ sÃvakÃnaæ hitesinà anukampena anukampam upÃdÃya kataæ vo tam mayà || || 6 EtÃni bhikkhave rukkhamulÃni etÃni su¤¤ÃgÃrÃni jhÃyatha bhikkhave mà pamÃdattha mà pacchÃvippati- sÃrino ahuvattha || ayaæ vo amhÃkam anusÃsanÅti || || NibbÃnasaæyuttassa pathamo vaggo\ * 2*\ || || TassuddÃnaæ\ * 3*\ || || KÃyo Samatho Vitakko\ * 4*\ || Su¤¤ato\ * 5*\ SatipaÂÂhÃnà || SammappadhÃnÃ6 IddhipÃdà Indriya7-Bala-BojjhaÇgà || Maggena ekÃdasamaæ\ * 8*\ || \ -------------------------------------------------------------------------- 1 S1-3 add la 2 So B1-2; S1-3 have only vaggo paÂhamo 3 S1-3 tatru- 4 S1-3 KÃyasamÃdhisavitakko 5 B1-2 su¤¤atà 6 -dhÃna¤ca 7 B1-2 indriyà 8 B2 dasuddÃnaæ pavuccati; S1-3 sattuddÃnaæ vuccati \ # [page 362]# % 362 ASA§KHATA-SAõYUTTAM [XLIII. 12. (1) I% # CHAPTER II VAGGO DUTIYO# # SN_4,43(9).12 (1) AsaÇkhatam# I (Samatho) 1 AsaÇkhataæ ca vo bhikkhave desissÃmi asaÇkhagÃmi¤ ca maggam || taæ suïÃtha || || 2 Katama¤ ca bhikkhave asaÇkhataæ || || Yo bhikkhave rÃgakkhayo dosakkhayo mohakkhayo idaæ vuccati bhik- khave asaÇkhataæ || || 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Sa- matho || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || || 4 Iti kho bhikkhave desitam vo matà asaÇkhataæ desito ÃsaÇkhatagÃmi maggo || || 5 Yam bhikkhave satthÃra karaïÅyaæ sÃvakÃnaæ hite- sinà anukampena anukampam upÃdÃya kataæ vo tam mayà || || 6 EtÃni bhikkhave rukkhamÆlÃni etÃni su¤¤ÃgÃrÃni jhÃyatha bhikkhave mà pamÃdattha mà pacchÃvippati- sÃrino ahuvattha || || Ayaæ vo amhÃkam anusÃsanÅti || || II (VipassanÃ) 1 AsaÇkhataæ ca vo bhikkhave desissÃmi asaÇkhatagÃ- miæ ca maggam || tam suïÃtha || || 2 Katama¤ca bhikkhave asaÇkhataæ || || Yo bhikkhave rÃgakkhayo dosakkhayo mohakkhayo ayaæ vuccati bhikk- have asaÇkhataæ || || 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Vipas- sanà || ayaæ vuccati bhikkhave asaÇkhatagami maggo || || 4-6 Iti kha bhikkhave desitam mayà asaÇkhataæ || pe || Ayaæ vo\ * 1*\ amhÃkam anusÃsanÅti\ * 2*\ || || III (Cha-SamÃdhi) 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Savi- \ -------------------------------------------------------------------------- 1 S1-3 insert bhikkhave 2 S3 inserts here awkward the number VI here under \ # [page 363]# % XLIII. 12. (1) X.] VAGGO DUTIYO 363% takko savicÃro samÃdhi || ayaæ vuccati bhikkhave asaÇkha- tagÃmi maggo || la ||(\ * 1*\) || IV 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Avi- takko vicÃramatto samÃdhi || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 2*\) || V 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Avi- takko avicÃro samÃdhi || ayaæ vuccati bhikkhave asaÇkha- tagÃmi maggo || la || (\ * 3*\) || VI 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Su¤- ¤ato samÃdhi || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || (\ * 4*\) || VII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Ani- mitto samÃdhi || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 5*\) || VIII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Apaïi- hito samÃdhi || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 6*\) || IX (CattÃro satipaÂÂhÃnÃ) 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu kÃye kÃyÃnupassÅ viharati ÃtÃpÅ sampa- jÃno satimà vineyya loke abhijjhÃdomanassaæ || ayam vuc- cati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 1*\) || X 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave vedanÃsu vedanÃnupassÅ viharati || la\ * 1*\ || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || (\ * 2*\) || \ -------------------------------------------------------------------------- 1 Here and in XI, XII, S1-3 have ÃtÃpÅ- -domanassassaæ \ # [page 364]# % 364 ASA§KHATA-SAõYUTTAM [XLIII. 12. (1) XI.% XI 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu citte cittÃnupassÅ viharati || la || ayam vuccati bhikkhave asaÇkhatagÃmi maggo || (\ * 3*\) || XII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu dhammesu dhammÃnupassÅ viharati || la || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo (\ * 4*\) || XIII (CattÃro sammappadhÃnÃ) 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu anuppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnam anuppÃdÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati\ * 1*\ || ayaæ vuccati bhik- khave asaÇkhatagÃmi maggo || la || (\ * 1*\) || XIV 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu uppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnam\ * 2*\ pahÃnÃya chandaæ janeti vÃyamati viriyam Ãrabhati cittam paggaïhati padahati || ayaæ vuccati bhik- khave asaÇkhatagÃmi maggo || la || (\ * 2*\) || XV 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || Idha bhikkhave bhikkhu anuppannÃnaæ kusalÃnaæ dhammÃnam uppÃdÃya chandam janeti vÃyamati viriyam Ãrabhati cittam paggaïhÃti padahati || ayaæ vuccati bhikkhave asaÇkhata- maggo || la || (\ * 3*\) || XVI 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu uppannÃnam kusalÃnaæ dhammÃnaæ \ -------------------------------------------------------------------------- 1 S1 pajahati always 2 S3 inserts pahÃnaæ \ # [page 365]# % XLIII. 12. (1) XXI. ] VAGGO DUTIYO 365% Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya paripuriyÃ\ * 1*\ chandam janeti || pe\ * 2*\ ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 4*\) || XVII (CattÃro iddhipÃdÃ) 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu chandasamÃdhipadhÃnasaÇkhÃra- samannÃgatam iddhipÃdam bhÃveti || ayaæ vuccati bhikk- have asaÇkhatagÃmi maggo || la || (\ * 1*\) || XVIII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu viriyasamÃdhipadhÃnasaÇkhÃrasaman- nÃgatam iddhipÃdam bhÃveti || ayaæ vuccati bhikkhave asaÇkhatagÃmimaggo || la || (\ * 2*\) || XIX 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu cittasamÃdhipadhÃnasaÇkhÃrasamannÃ- gatam iddhipÃdam bhÃveti || ayaæ vuccati bhikkhave asaÇk- hatagÃmi maggo || la || || XX 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu vÅmaæsa samÃdhipadhÃnasaÇkhÃrasa- mannÃgatam iddhipÃdam bhÃveti || ayaæ vuccati bhikkhave asaÇkhatagÃmimaggo || la || (\ * 4*\) || XXI (Pa¤cindriyÃni) 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu saddhindriyam bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggaparinÃmiæ || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || (\ * 1*\) || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 Complete in B1-3 \ # [page 366]# % 366 ASA§KHATA-SAõYUTTAM [XLIII. 12. (1) XXII.% XXII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu viriyindriyam bhÃveti vivekanissitam || pe || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 2*\) || XXIII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu satindriyam bhÃveti || la || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 3*\) || XXIV 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu samÃdhindriyam bhÃveti vivekanissi- taæ || pa || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 4*\) || XXV 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu pa¤¤indriyam bhÃveti vivekanissitaæ || pe || ayaæ vuccati bhikkhave asaÇkhatagÃmimaggo || (\ * 5*\) || XXVI (Pa¤cabalÃni) 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu saddhÃbalam bhÃveti vivekanissitaæ || la || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || (\ * 1*\) || XXVII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu viriyabalam bhÃveti vivekanissitaæ || la || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 2*\) || XXVIII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu satibalam bhÃveti vivekanissitaæ || la || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 3*\) || \ -------------------------------------------------------------------------- \ # [page 367]# % XLIII. 12(1) XXXVIII.] VAGGO DUTIYO 367% XXIX 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu samÃdhibalam bhÃveti vivekanissitaæ || la || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 4*\) || XXX 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu pa¤¤Ãbalam bhÃveti vivekanissitaæ [ || la ||] ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo la || (\ * 5*\) || XXXI (SattasambojjhaÇgÃ) 3 Katamo ca bhikkhave asaÇkhatagÃmimaggo || || Idha bhikkhave bhikkhu satisambojjhaÇgam bhÃveti vivekanis- sitaæ || la || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || (\ * 1*\) || XXXII-- XXXVII 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu dhammavicayasambojjhaÇgam bhÃ- veti || la || (\ * 2*\) viriyasambojjhaÇgam bhÃveti || la || (\ * 3*\) pÅti- sambojjhaÇgam bhÃveti || la || (\ * 4*\) passaddhisambojjhaÇgam bhÃveti || la || (\ * 5*\) samÃdhi sambojjhaÇgam bhÃveti || la\ * 1*\ || (\ * 6*\) upekkhÃsambojjhaÇgam bhÃveti vivekanissitaæ virÃganis- sitaæ nirodhanissitaæ vossaggaparinÃmi || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 7*\) || XXXVIII (AÂÂhaÇgikamaggo) 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu sammÃdiÂÂhim bhÃveti vivekanissitaæ virÃganissititaæ nirodhanissitam vossaggaparinÃmiæ || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || la || (\ * 1*\) || \ -------------------------------------------------------------------------- 1 In S1-3 each of these phrases is preceded by katamo ca . . . and followed by vivekanissitaæ . . . \ # [page 368]# % 368 ASA§KHATA-SAõYUTTAM [XLIII. 12. (1) XXXIX% XXXIX-- XLIV 3 Katamo ca bhikkhave asaÇkhatagami maggo || || Idha bhikkhave bhikkhu sammÃsaÇkappam bhÃveti || la || || (\ * 2*\) sammÃvÃcam bhÃveti || la || || (\ * 3*\) sammÃkammantam bhÃ- veti || la || || (\ * 4*\) sammÃ-ÃjÅvam bhÃveti || la || || (\ * 5*\) sammÃvÃ- yÃmam bhÃveti || la || || (\ * 6*\) sammÃsatim bhÃveti || la\ * 1*\ || (\ * 7*\) || XLV 1 AsaÇkhataæ ca vo bhikkhave desissÃmi asaÇkhatagÃ- mi¤ca maggaæ || taæ suïÃtha || || 2 Katama¤ca bhikkhave asaÇkhataæ || la || || 3 Katamo ca bhikkhave asaÇkhatagÃmi maggo || || Idha bhikkhave bhikkhu samÃdhim bhÃveti vivekanissitaæ virÃganissitam nirodhanissitam vossaggaparinÃmiæ || ayaæ vuccati bhikkhave asaÇkhatagÃmi maggo || (\ * 8*\) || 4 Iti kho bhikkhave desitaæ vo mayà asaÇkhataæ desito asaÇkhatagÃmi maggo || || 5 Yam bhikkhave satthÃrà karanÅyaæ sÃvakÃnaæ hitesinà anukampena anukampam upÃdÃya kataæ vo tam mayà || || 6 EtÃni bhikkhave rukkhamÆlÃni etÃni su¤¤ÃgÃrÃni jhÃyatha bhikkhave mà pamÃdattha mà pacchÃvippaÂisÃrino ahuvattha || ayaæ vo amhÃkam anusÃsanÅti || || # SN_4,43(9).13 (2) Antam2# I-- XLV 1 Ata¤ca\ * 3*\ vo bhikkhave desissÃmi antagÃmi¤ca mag- gaæ tam suïÃtha || || 2 Katama¤ca bhikkhave antaæ || pe || || yathà asaÇkhataæ tathà vitthÃretabbaæ || || \ -------------------------------------------------------------------------- 1 Same remark as for XXXII-XXXVII 2 S1-3 insert here asankhata¤ca- taæ suïÃtha --pe-- katamo ca- -vipassanà ayamo -katamo ca- -samatho ayam vuccati- -anusÃsanÅti 3 B1-2 anatam; in the uddÃna B1 has amataæ \ # [page 369]# % XLIII. 19. (8)] VAGGO DUTIYO 369% # SN_4,43(9).14 (3) AnÃsavam# I-- XLV 1 AnÃsava¤ca vo bhikkhave desissÃmi anÃsavagÃmiæ ca maggam\ * 1*\ || || # SN_4,43(9).15 (4) Saccam# I-- XLV 1 Sacca¤ca vo bhikkhave desissÃmi saccagÃmiæ ca maggam || || # SN_4,43(9).16 (5) PÃram# I-- XLV 1 PÃra¤ca vo bhikkhave desissÃmi pÃragÃmiæ ca maggam || || # SN_4,43(9).17 (6) Nipuïam# I-- XLV 1 Nipuïa¤ca vo bhikkhave desissÃmi nipuïagami¤ca maggam || || # SN_4,43(9).18 (7) Sududdasam# I-- XLV 1 Sududdasa¤ca vo bhikkhave desissÃmi\ * 2*\ sududdasaga- mi¤ca maggaæ || || # SN_4,43(9).19 (8) Ajajjaram# I-- XLV 1 Ajajjaraæ\ * 3*\ ca vo\ * 4*\ bhikkhave desissÃmi ajajjaraga- mi¤ca\ * 5*\ maggaæ || || \ -------------------------------------------------------------------------- 1 In this and the following numbers B1-2 add always taæ suïÃtha || katama¤ca bhikkhave anÃsavaæ (saccaæ etc.) || la (or pa) || || 2 S3 repeats desissÃmi 3 S1-3 ajjaraæ 4 S3 inserts maggam 5 S1 ajjaraæ-; S3 ajjagami¤ca \ # [page 370]# % 370 ASA§KHATA-SAõYUTTAM [XLIII. 20. (9)% # SN_4,43(9).20 (9) Dhuvam# I-- XLV 1 Dhuva¤ca vo bhikkhave desissÃmi dhuvagÃmi¤ca maggam || || # SN_4,43(9).21 (10) Apalokitam# I-- XLV 1 Apalokita¤ca\ * 1*\ vo bhikkhave desissÃmi apalokitagÃ- mi¤ca maggaæ || || # SN_4,43(9).22 (11) Anidassanam# I-- XLV 1 Anidassana¤ca vo bhikkhave desissÃmi anidassanagÃ- mi¤ca maggaæ || || # SN_4,43(9).23 (12) Nippapam# I-- XLV 1 Nippapa¤ca vo bhikkhave desissÃmi nippapa¤cagÃ- mi¤ca maggaæ || || # SN_4,43(9).24 (13) Santam# I-- XLV 1 Santa¤ca vo bhikkhave desissÃmi santagÃmi¤ca maggaæ || || # SN_4,43(9).25 (14) Amatam# I-- XLV 1 Amataæca vo bhikkhave desissÃmi amatagÃmi¤ca- || || # SN_4,43(9).26 (15) PanÅtam# I-- XLV 1 PaïÅtaæca vo bhikkhave desissÃmi païÅtagÃmi¤ca- || || # SN_4,43(9).27 (16) Sivam# I-- XLV 1 Siva¤ca vo bhikkhave desissÃmi sivagÃmi¤ca- || || \ -------------------------------------------------------------------------- 1 B1 apalokinaæ ca; S1-3 appaloka¤ca \ # [page 371]# % XLIII. 36. (25)] VAGGO DUTIYO 371% # SN_4,43(9).28 (17) Khemaæ# I-- XLV 1 Khema¤ca vo bhikkhave desissÃmi khemagÃmi¤ca- || || # SN_4,43(9).29 (18) Taïhakkhayo# I-- XLV 1 Taïhakkhayaæ ca vo bhikkhave desissÃmi taïhak- khayagamiæ ca maggaæ || || # SN_4,43(9).30 (19) Acchariya# I-- XLV 1 Acchariya¤ca vo bhikkhave desissÃmi acchariyagÃ- mi¤ca maggaæ || || # SN_4,43(9).31 (20) Abbhutam# I-- XLV 1 Abbhuta¤ca vo bhikkhave desissÃmi abbhutagÃmi¤ca- || || # SN_4,43(9).32 (21) AnÅtika# I-- XLV 1 AnÅtika¤ca vo bhikkhave desissÃmi anÅtikagÃmi¤ca- || || # SN_4,43(9).33 (22) AnÅtikadhamma# I-- XLV 1 AnÅtikadhamma¤ca vo bhikkhave desissÃmi anÅtika- dhammagÃmi¤ca maggaæ || || # SN_4,43(9).34 (23) NibbÃnam# I-- XLV 1 NibbÃna¤ca vo bhikkhave desissÃmi nibbÃnagÃmi¤ca- || || # SN_4,43(9).35 (24) AvyÃpajjho# I-- XLV 1 AvyÃpajjha¤ca vo bhikkhave desissÃmi avyÃpajjhagÃmi¤- ca maggam || || # SN_4,43(9).36 (25) VirÃgo# I-- XLV 1 VirÃga¤ca vo bhikkhave desissÃmi virÃgagÃmi¤ca- || || \ -------------------------------------------------------------------------- \ # [page 372]# % 372 ASA§KHATA-SAõYUTTAM [XLIII. 37. (26)% # SN_4,43(9).37 (26) Suddhi# I-- XLV 1 Suddhi¤ca vo bhikkhave desissÃmi suddhigÃmi¤ca maggam || || # SN_4,43(9).38 (27) Mutti# I-- XLV 1 Mutti¤ca\ * 1*\ vo bhikkhave desissÃmi muttigÃmi¤ca maggaæ || || # SN_4,43(9).39 (28) AnÃlayo# I-- XLV 1 AnÃlaya¤ca vo bhikkhave desissÃmi anÃlayagÃmi¤ca maggaæ\ * 2*\ || || # SN_4,43(9).40 (29) DÅpa# I-- XLV 1 DÅpa¤ca vo bhikkhave desissÃmi dÅpagÃmi¤ca maggaæ || tam suïÃtha || || # SN_4,43(9).41 (30) Leïa# I-- XLV 1 Leïäca vo bhikkhave desissÃmi leïagami¤ca mag- gaæ || || # SN_4,43(9).42 (31) TÃïaæ# I-- XLV 1 TÃïa¤ca vo bhikkhave desissÃmi tÃïagÃmi¤ca mag- gaæ || || # SN_4,43(9).43 (32) Saraïam# I-- XLV 1 Saraïa¤ca vo bhikkhave desissÃmi saraïagÃmi¤ca ca maggaæ || || \ -------------------------------------------------------------------------- 1 S1-3 motti¤ca 2 S1-3 add ayaæ kho amhÃkam anusÃsanÅti \ # [page 373]# % XLIII. 44(33. XLV)] VAGGO DUTIYO 373% # SN_4,43(9).44 (33) ParÃyaïam# I 1 ParÃyana¤ca vo bhikkhave desissÃmi parÃyanagÃmi¤- ca maggaæ || tam suïÃtha || || 2 Katama¤ca bhikkhave parÃyanaæ || || Yo bhikkhave rÃgakkhayo dosakkhayo mohakkhayo || idaæ vuccati bhik- khave parÃyaïaæ || || 3 Katamo ca bhikkhave parÃyanagÃmi maggo || || KÃya- gatà sati || ayaæ vuccati bhikkhave parÃyanagÃmi maggo || || 4 Iti kho bhikkhave desitaæ vo mayà parÃyanaæ desito parÃyanagÃmi maggo || || 5 Yam bhikkhave satthÃrà karaïiyaæ sÃvakÃnaæ hitesinà anukampena anukampam upÃdÃya kataæ vo tam mayà || || 6 EtÃni bhikkhave rukkhamulÃni etÃni su¤¤ÃgÃrÃni jÃy- atha bhikkhave mà pamÃdattha mà pacchÃvippatisÃrino ahuvattha || ayaæ vo amhÃkam anusÃsanÅti || || II-- XLV Yathà asaÇkhataæ tathà vitthÃretabbaæ || || TatruddÃnam\ * 1*\ || || AsaÇkhatam Antam\ * 2*\ AnÃsavaæ\ * 3*\ || Sacca¤ca PÃraæ Nipuïaæ Sududdasaæ || Ajajjarantaæ\ * 4*\ Dhuvam Apalokitaæ\ * 5*\ || || Anidassanaæ Nippapa¤ca Santaæ || || Amataæ PaïÅta¤ca Siva¤ca\ * 6*\ Khemam || Taïhakkhayo Acchariya¤ca Abbhutam || AnÅtikam AnÅtikadhammaæ\ * 7*\ NibbÃnam etaæ Sugatena desitaæ || || AvyÃpajjo VirÃgoca || Suddhi Mutti AnÃlayo || DÅpaæ\ * 8*\ Leïa¤ca TÃïa¤ca || Saraïa¤ca ParÃyanan ti\ * 1*\-\ * 39*\ || || AsaÇkhatasaæyuttaæ samattaæ\ * 10*\ || || \ -------------------------------------------------------------------------- 1 In S1-3 only 2 B1 Anataæ; B2 amatam 3 S1-3 anÃsavo 4 S1-3 ajjÃrantaæ 5 B1 apalokinaæ; B2 palokitaæ; S1 apalokinnaæ; S3 apalokiïaæ 6 S3 sÅta¤ca 7 S1-3 -dhammo 8 S1-3 DÅpo 9 S1-3 parÃyana¤cÃti 10 B1-2 omit samattaæ \ # [page 374]# % 374 AVYùKATA-SAõYUTTAM [XLIV. 1. 1% # BOOK X AVYùKATA-SAõYUTTAM# # SN_4,44(10).1 KhemÃtherÅ# 1 Ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jeta- vane AnÃthapiï¬ikassa ÃrÃme || || 2 Tena kho pana samayena Khemà bhikkhunÅ Kosalesu cÃrikam caramÃnà antarà ca SÃvatthiæ\ * 1*\ antarà ca SÃketaæ Toraïavatthusmiæ\ * 2*\ vÃsÃm upagatà hoti || || 3 Atha kho rÃjà Pasenadi\ * 3*\ Kosalo SÃketà SÃvatthiæ gac- chanto antarà ca SÃketam antarà cà SÃvatthiæ Toraïavat- thusmim ekarattivÃsam upagacchi || || 4 Atha kho rÃjà Pasenadi Kosalo a¤¤ataram purisam Ãmantesi || Ehi tvaæ ambho purisa Toraïavatthusmiæ tathÃrÆpaæ samaïaæ và brÃhmaïaæ và jÃna yam aham\ * 4*\ ajja payirÆpÃseyyanti\ * 5*\ || || Evaæ devÃti kho so puriso ra¤¤o Pasenadissa\ * 6*\ Kosalassa paÂissutvà kevalakappaæ Toraïavatthusmim\ * 7*\ Ãhiï¬anto\ * 8*\ nÃddasa\ * 9*\ tathÃrÆpaæ samaïaæ và brÃhmaïaæ và yaæ\ * 10*\ rÃjà Pasenadi Kosalo payirÆpÃseyya || || 5 Addasa\ * 11*\ kho so puriso Khemam bhikkhuniæ Toraïa- vatthusmiæ vÃsam upagataæ || || DisvÃna yena rÃjà Pase- nadi-Kosalo tenupasaÇkami || upasaÇkamitvà rÃjÃnaæ Pasenadi-Kosalam etad avoca || || Natthi kho devà Toraïa- vatthusmim tathÃrÆpo samaïo và brÃhmaïo và yam devo payirupÃseyya || atthi ca kho deva Khemà nÃma bhikkhunÅ tassa Bhagavato sÃvikà arahato sammÃsambuddhassa || tassà kho pana ayyÃya\ * 12*\ evaæ kalyÃïo kittisaddo abbhug- \ -------------------------------------------------------------------------- 1 S1-3 SÃvatthiyaæ 2 B2 inserts ekaratti 3 B1-2 PassenadÅ always 4 S3 jÃnamahaæ; B2 jÃnÃmatamahaæ 5 S1-3 payu-, B1 pari-, B2 patirÆpaseyyanti; further on all the MSS payirÆpÃse- 6 B1-2 passenadÅ 7 S1-3 toraïavatthum 8 S1-3 anvÃhiï¬anto 9 S3 B2 na addasa; S1 addasa omitting na 10 Missing in S1-3 11 S1-3 addasà 12 S1-3 pane (S3 ïe) yyÃya \ # [page 375]# % XLIV. 1. 11] AVYùKATA-SAõYUTTAM 375% gato || paï¬ità viyattà medhÃvinÅ bahussutà cittakathÅ\ * 1*\ kalyÃïapaÂibhÃnà ti ||\ * 2*\ taæ devo payirÆpÃsatÆti || || 6 Atha kho rÃjà Pasenadi-Kosalo yena Khemà bhikkhunÅ tenupasaÇkami || upasaÇkamitvà Khemam bhikkhunim abhivÃdetvà ekam antaæ nisÅdi || || 7 Ekam antaæ nisinno kho rÃjà Pasenadi-Kosalo Khemam bhikkhunim etad avoca || || Kiæ nu kho ayye\ * 3*\ hoti tathÃgato param maraïà ti || || AvyÃkataæ kho etam mahÃrÃja Bhagavatà Hoti tathÃgato param maraïÃti || || 8 Kim pana ayye\ * 4*\ na hoti tathÃgato param maraïÃti || || Tam\ * 5*\ pi kho mahÃrÃja avyÃkatam Bhagavatà Na hoti tathÃgato param maraïà ti || || 9 Kiæ nu kho ayye hoti ca na ca hoti tathÃgato param- maraïà ti || || AvyÃkataæ kho etam mahÃrÃja Bhagavatà Hoti ca na ca hoti tathÃgato param maraïÃti || || 10 Kimpanayye\ * 6*\ neva hoti na nahoti tathÃgato param- maraïÃti || || Etam pikho mahÃrÃja avyÃkatam Bhagavatà Neva hoti na na hoti tathÃgato param maraïà ti || || 11 Kiæ nu kho ayye Hoti tathÃgato param maraïÃti iti puÂÂhà samÃnà AvyÃkataæ kho etam mahÃrÃja Bhagavatà Hoti tathÃgato param maraïÃti vadesi || || Kim panayye\ * 7*\ Na hoti tathagato param maraïÃti iti puÂÂhà samÃnà Etam pi kho mahÃrÃja avyÃkatam Bhagavatà Na hoti tathÃgato param maraïÃti vadesi || || Kiæ nu kho ayye Hoti ca na ca\ * 8*\ hoti tathÃgato param maraïÃti iti puÂÂhà samÃnà AvyÃ- katam kho etam mahÃrÃja Bhagavatà Hoti ca na ca\ * 3*\ hoti tathÃgato param maraïà ti vadesi || || Kiæ nu kho Neva hoti na na hoti tathÃgato param maraïati iti puÂÂhà samÃ- nà Etam pi kho mahÃrÃja avyÃkatam Bhagavatà Neva hoti na na hoti tathÃgato param maraïà ti vadesi || || Ko nu \ -------------------------------------------------------------------------- 1 S1-3 -kathà 2 B1 -bhÃïÃti; S3 -bhaïi 3 S1-3 ayyo 4 B1 panayye; B2 panÃyye 5 B1-2 etaæ 6 B2 panÃyye; S1-3 pane (S3 ïe)yye 7 S3 panaïeyyaæ 8 Missing in S1 \ # [page 376]# % 376 AVYùKATA-SAõYUTTAM [XLIV. 1. 12% kho ayye hetu ko paccayo yena\ * 1*\ tam avyÃkatam Bhaga- vatà ti || || 12 Tena hi mahÃrÃja ta¤¤evettha paÂipucchissÃmi || ya- thà te khameyya tathà naæ vyÃkareyyÃsi || || 13 Taæ kim ma¤¤asi mahÃrÃja || atthi te koci gaïako va muddiko và saÇkhÃyako và yo pahoti GaÇgÃya vÃlukam gaïetum Ettakà vÃlukà iti và EttakÃni vÃlukasatÃni iti và EttakÃni vÃlukasahassÃni iti và EttakÃni vÃlukasatasahas- sÃnÅti\ * 2*\ và ti\ * 3*\ || || No hetam ayye || || 14 Atthi pana te koci\ * 4*\ gaïako và muddiko và saÇkhÃ- yako và yo pahoti mahÃsamudde udakaæ manituæ\ * 5*\ EttakÃni\ * 6*\ udakÃÊhakÃni iti va\ * 7*\ EttakÃni udakÃÊhakasatÃni iti và EttakÃni udakÃÊhakasahassÃni iti và EttakÃni uda- kÃÊhakasatasahassÃnÅ ti\ * 8*\ và ti\ * 9*\ || || No hetam ayye || || Tam kissa hetu || || MahÃyye\ * 10*\ samuddo gambhÅro appameyyo duppariyo- gÃhoti\ * 11*\ || || 15 Evam eva kho mahÃrÃja yena rÆpena tathÃgatam pa¤¤ÃpayamÃno pa¤¤Ãpeyya || taæ rÆpaæ tathÃgatassa pahÅnam ucchinnamÆlam tÃlÃvatthukatam anabhÃvakatam Ãyatim anuppÃdakataæ || || RÆpasaÇkhÃya vimutto kho mahÃrÃja tathÃgato gambhÅro appameyyo duppariyogÃho\ * 12*\ seyyathÃpi mahÃsamuddo Hoti tathÃgato param maraïÃti pi\ * 13*\ na upeti || Na hoti tathÃgato paraæ maraïà ti pi na upeti || Hoti ca na ca hoti tathÃgato param maraïà ti pi na upeti || Neva hoti na na hoti tathÃgato param maraïÃti pi na upeti || || 16 YÃya vedanÃya tathÃgatam pa¤¤ÃpayamÃno pa¤¤Ã- \ -------------------------------------------------------------------------- 1 S1-3 na (without ye) 2 S1-3 ettikÃ- vÃlikÃ- always 3 S1-3 omit ti 4 Missing in S1-3 5 So S1; S3 miïituæ; B1-2 gaïetuæ 6 S1 ettikÃni always 7 S1-3 udakÃÊhÃnivà 8 S1-3 udakÃÊhasa- ÃnÅti alwqys 9 S1-3 omit ti 10 mahÃyyo; B1 mahà 11 S1-3 -gÃÊhohoti 12 So all the MSS; S3 adds ti 13 S1 hi; S3 hÅ \ # [page 377]# % XLIV. 1. 22] AVYùKATA-SAõYUTTAM 377% peyya || sà vedanà tathÃgatassa pahÅnà ucchinnamÆlà tÃlÃ- vatthukatà anabhÃvakatà Ãyatim anuppÃdadhammà || || Ve- danÃsaÇkhÃya\ * 1*\ vimutto kho mahÃrÃja tathÃgato gambhÅro appameyyo duppariyogÃho seyyathÃpi mahÃsamuddo || Hoti tathÃgato param maraïÃti pi na upeti || Na hoti tathÃgato param maraïÃti pi na upeti || Hoti ca na hoti- || Neva hoti na na hoti tathÃgato param maraïà ti na upeti || || 17 YÃya sa¤¤Ãya tatthÃgataæ || pe || || 18 Yehi saÇkhÃrehi tathÃgatam pa¤¤ÃpayamÃno pa¤- ¤Ãpeyya || te saÇkhÃrà tathÃgatassa pahÅnà ucchinnamÆlà tÃlÃvatthukatà anabhÃvakatà Ãyatim anuppÃdhammà || || SaÇkhÃrasaÇkhÃya vimutto kho mahÃrÃja tathÃgato gam- bhÅro appameyyo duppariyogÃho seyyathÃpi mahÃsamuddo Hoti tathÃgato param maraïà ti pi na upeti || Na hoti tathÃgato param maraïà ti na upeti || Hoti ca na ca hoti tathÃgato param maraïà ti pi na upeti || Neva hoti na na hoti tathÃgato param maraïà ti pi na upeti || || 19 Yena vi¤¤Ãïena tathÃgatam pa¤¤ÃpayamÃno pa¤¤Ã- peyya || tam vi¤¤Ãïam tathÃgatassa pahÅnam ucchinnamÆ- laæ talÃvatthukatam anabhÃvakatam Ãyatim anuppÃda- dhammaæ || vi¤¤ÃïasaÇkhÃya vimutto kho mahÃrÃja tathÃ- gato gambhiro appameyyo duppariyogÃho seyyathÃpi mahÃ- samuddo || Hoti tathÃgato param maraïà ti pi na upeti || Na hoti tathÃgato param maraïà ti pi na upeti || Hoti ca na ca hoti tathÃgato param maraïà ti pi na upeti || Neva hoti na na hoti tathÃgato param maraïà ti pi na upetÅti || || 20 Atha kho rÃjà Pasenadi-Kosalo KhemÃya bhikkhuniyà bhÃsitam abhinanditvà anumoditvà uÂÂhÃyÃsanà Khemam bhikkhuniæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 21 Atha kho rÃjà Pasenadi-Kosalo aparena samayena yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavan- tam abhivÃdetvà ekam antaæ nisÅdi || 22 Ekam antaæ nisinno kho rÃjà Pasenadi-Kosalo Bha- gavantam etad avoca || || Kiæ nu kho bhante hoti tathÃ- gato param maraïà ti || || \ -------------------------------------------------------------------------- 1 S1-3 vedanÃyasaÇkhÃya \ # [page 378]# % 378 AVYùKATA-SAõYUTTAM [XLIV. 1. 23% AvyÃkataæ kho etam mahÃrÃja mayà Hoti tathÃgato param maraïà ti || || 23 Kim pana bhante na hoti tathÃgato param maraïà ti || || Etam pi kho mahÃrÃja avyÃkataæ mayà Na hoti tathÃ- gato param maraïà tipe || || 24-25 \ * 1*\ || || 26 Kiæ nu kho bhante Hoti tathÃgato param maraïà ti iti puÂÂho samÃno AvyÃkataæ kho etam mahÃrÃja mayà Hoti tathÃgato param maraïà ti vadesi || pe || || Kim pana bhante Neva hoti na na hoti tathÃgato param maraïà ti iti puÂÂho samÃno tam\ * 2*\ pi kho mahÃrÃja avyÃkatam mayà Neva hoti na na hoti tathÃgato param maraïà ti vadesi || || Ko nu kho bhante hetu ko paccayo yena tam avyÃkatam Bhagavatà ti || || 27 Tena hi mahÃrÃja ta¤¤evettha paÂipucchissÃmi || yathà te khameyya tathà naæ vyÃkareyyÃsi || || 28 Taæ kim ma¤¤asi mahÃrÃja || atthi te koci gaïako và muddiko và saÇkhÃyako và yo pahoti GaÇgÃya vÃlikaæ\ * 3*\ gaïetum ettakà vÃlikà iti\ * 4*\ và || pe || ettakÃni vÃlikasata- sahassÃni iti\ * 5*\ và ti || || No hetam bhante || || 29 Atthi pana te koci gaïako và muddiko và saÇkhÃyako và yo pahoti mahÃsamudde udakam pametum\ * 6*\ ettakÃni udakÃÊhakÃni iti và || pe || ettakÃni udakÃÊhakasatasahassÃni\ * 7*\ iti và ti || || No hetam bhante || || Taæ kissa hetu || || MahÃ\ * 8*\ bhante samuddo gambhÅro appameyyo duppariyo- gÃho ti\ * 9*\ || || 30 Evam eva kho mahÃrÃja yenarÆpena tathÃgatassa pahÅnam ucchinnamÆlaæ tÃlÃvatthukatam anabhÃvagatam \ -------------------------------------------------------------------------- 1 Complete in B1-2 2 B1-2 etam 3 B1 vÃlu- here only 4 S1-3 B2 ettakÃnivÃlikÃnÅti (B2 -kÃni iti) 5 S1-3 -sahassÃnÅti 6 B1-2 gaïetuæ 7 S1-3 udakaÊhÃni . . . udakaÊhasatasahassÃnÅti 8 B1-2 insert hi 9 B1-2 omit ti \ # [page 379]# % XLIV. 1. 37] AVYùKATA-SAõYUTTAM 379% Ãyatim anuppÃdadhammaæ || rÆpasaÇkhÃya vimutto kho mahÃrÃja tathÃgato gambhÅro appameyyo duppariyogÃho seyyathÃpi mahÃsamuddo || Hoti tathÃgato param maraïà ti pi na upeti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pi na upeti || || 31 YÃya vedanÃya || pe || || 32 YÃya sa¤¤Ãya || || 33 Yehi saÇkhÃrehi || || 34 Yena\ * 1*\ vi¤¤Ãïena tatthÃgatam pa¤¤ÃpayamÃno pa¤- ¤Ãpeyya || taæ vi¤¤Ãïam tathÃgatassa pahÅnam ucchin- namÆlaæ tÃlÃvatthukatam anabhÃvakatam Ãyatim anuppÃ- dadhammaæ || vi¤¤ÃïasaÇkhÃya vimutto kho mahÃrÃja tathÃgato gambhÅro appameyyo duppariyogÃho seyyathÃpi mahÃsamuddo || Hoti tathÃgato param maraïà ti pi na upeti || pe\ * 2*\ || Neva hoti na na hoti tathÃgato param maraïà ti pi na upetÅ ti || || 35 Acchariyam bhante abbhutam bhante yatra hi nÃma satthuno\ * 3*\ sÃvikÃya ca atthena attho vya¤janena vya¤ja- naæ saæsandissati samessati na virodhayissati\ * 4*\ yad idam aggapadasmiæ || 36 Ekam idÃhaæ bhante samayam Khemam bhikkhu- nim upasaÇkamitvà etam attham apucchiæ || sà pi me ayyà etehi padehi etehi vya¤janehi etam attham vyÃkÃsi seyya- thÃpi Bhagavà || || Acchariyam bhante abbhutam bhante yatra hi nÃma satthu\ * 5*\ sÃvikÃya ca atthena attho\ * 6*\ vya¤ja- nena vya¤janaæ saæsandissati samessati\ * 7*\ na virodhayis- sati\ * 8*\ yad idam aggapadasmiæ || Handa dÃni mayam bhante gacchÃma bahukiccà mayam\ * 9*\ bahukaraïÅyà ti || || Yassa dÃni tvam mahÃrÃja kÃlaæ ma¤¤asÅ ti || || 37 Atha kho rÃjà Pasenadi Kosalo Bhagavato bhÃsitam \ -------------------------------------------------------------------------- 1 S1-3 te 2 Complete in B1 3 B1-2 satthu ceva 4 So B2; S1-3 vibhÃyissati; S3 vihÃyissati; missing in B1 5 B1-2 satthuceva 6 S1-3 attenattho 7 B1 samissati 8 S3 vibhÃyissati; S1 viÇgÃyissati; B1 vigÃyissati 9 B2 has ni; B1 neither \ # [page 380]# % 380 AVYùKATA-SAõYUTTAM [XLIV. 2. 1% abhinanditvà anumoditvà uÂÂhayÃsanà Bhagavantam abhi- vÃdetvà padakkhiïaæ katvà pakkÃmÅti || || # SN_4,44(10).2 AnurÃdho# 1 Ekaæ samayam Bhagavà Vesaliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ || || 2 Tena kho pana samayena Ãyasmà AnurÃdho\ * 1*\ Bhaga- vato avidÆre ara¤¤akuÂikÃyaæ viharati || || 3 Atha kho sambahulà a¤¤atitthiyÃ\ * 2*\ paribbÃjakà yenÃ- yasmà AnurÃdho tenupasaÇkamiæsu || upasaÇkamitvà Ãyas- matà AnurÃdhena\ * 3*\ saddhim sammodiæsu || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdiæsu || || 4 Ekam antaæ nisinnà kho te a¤¤atitthiyà paribbÃjakà Ãyasmantam AnurÃdham\ * 4*\ etad avocuæ || || Yo so avuso AnurÃdha\ * 5*\ tathÃgato uttamapuriso paramapuriso para- mappattipatto taæ tathÃgato imesu catÆsu\ * 6*\ ÂhÃnesu pa¤- ¤ÃpayamÃno pa¤¤Ãpeti || || Hoti tathÃgato param maraïà ti và || Na hoti tathÃgato param maraïà ti và || Hoti na ca hoti tathÃgato param maraïà ti và || Neva hoti na na hoti tathÃgato param maraïà ti và || || Yo so Ãvuso tathÃgato uttamapuriso paramapuriso para- mappattipatto taæ tathÃgato a¤¤atrimehi catÆhi ÂhÃnehi pa¤¤ÃpayamÃno pa¤¤Ãpeti || || Hoti tathÃgato param mara- ïÃti và || Na hoti tathÃgato param maraïà ti và || Hoti ca na ca hoti tathÃgato param maraïà ti và || Neva hoti na na hoti tathÃgato param maraïà ti và ti || || Evaæ vutte te\ * 7*\ a¤¤atitthiyà paribbÃjakà Ãyasmantam AnurÃdham etad avocuæ || So\ * 8*\ cÃyam\ * 9*\ bhikkhu navo bhavissati acirapabbajito thero và pana bÃlo avyatto ti || || 5 Atha kho te a¤¤atitthiyà paribbÃjakà Ãyasmantam AnurÃdham navavÃdena ca bÃlavÃdena ca apasÃdetvà uÂÂhÃ- yÃsanà pakkamiæsu || || \ -------------------------------------------------------------------------- 1 S1 anuruddho 2 S1-3 titthiya here only (S.p.381 n.7) 3 S1 Ãyasmantam Anuruddhena 4 S1 anuruddhaæ 5 Henceforth S1 has AnurÃdha as the other MSS. 6 S1 catusu; missing in S3 7 Missing in S3 8 S1-3 yo 9 S1 vÃyam \ # [page 381]# % XLIV. 2. 9] AVYùKATA-SAõYUTTAM 381% 6 Atha kho Ãyasmato AnurÃdhassa acirapakkantesu a¤¤a- titthiyesu paribbÃjakesu\ * 1*\ etad ahosi || || Sa ce kho maæ te a¤¤atitthiyà paribbÃjakà uttariæ puccheyyuæ || kathaæ vyÃkaramÃno nu khvÃhaæ tesam a¤¤ÃtitthiyÃnam paribbÃ- jakÃnaæ vuttavÃdÅ ceva Bhagavato assaæ na ca Bhagavan- tam abhÆtena abbhÃcikkheyyaæ || dhammassa cÃnudham- mam vyÃkareyyam na ca koci sahadhammiko vÃdÃnupÃto gÃrayhaæ ÂhÃnam ÃgaccheyyÃti\ * 2*\ || || 7 Atha kho Ãyasmà AnurÃdho\ * 3*\ yena Bhagavà tenupa- saÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 8 Ekam antaæ nisinno kho Ãyasmà AnurÃdho Bhaga- vantam etad avoca || || IdhÃham bhante Bhagavato avidÆre ara¤¤akÆÂikÃyam viharÃmi || || Atha kho bhante samba- hulà a¤¤atitthiyà paribbÃjakà yenÃhaæ tenupasaæhamiæsu || upasaÇkamitvà mayÃ\ * 4*\ saddhiæ sammodiæsu || sammodanÅ- yaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdiæsu || ekam antaæ nisinnà kho bhante te\ * 5*\ a¤¤atitthiyà paribbÃ- jakà mam etad avocuæ || Yo so Ãvuso\ * 5*\ AnurÃdha tathÃgato uttamapuriso paramapuriso paramapattipatto taæ tathÃ- gato imesu catÆsu ÂhÃnesu pa¤¤ÃpayamÃno pa¤¤Ãpeti || || Hoti tathÃgato param maraïà ti và || pe || Neva hoti na na hoti tathÃgato param maraïà ti và ti || || Evam vutto\ * 6*\ ham bhante te a¤¤atitthiye\ * 7*\ paribbÃjake etad avocaæ || Yo so avuso tathÃgato uttamapuriso paramapuriso parama- pattipatto taæ tathÃgato a¤¤atrimehi catÆhi ÂhÃnehi pa¤- ¤Ãpayamano pa¤¤Ãpeti || Hoti tathÃgato param maraïà ti và || pe || Neva hoti na na hoti tathÃgato param maraïà ti và ti || || Evaæ vutte bhante te a¤¤atitthiyà paribbÃjakà mam etad avocuæ || Yo\ * 8*\ cÃyam bhikkhu navo bhavissati acirapabbajito thero và pana bÃloavyatto ti || || Atha kho mam bhante te a¤¤atitthiyà paribbÃjakà navavÃdena ca bÃlavÃdena ca apasÃdetvà uÂÂhÃyÃsanà pakkamiæsu || || 9 Tassa mayham bhante acirapakkantesu tesu a¤¤atitthi- \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1 gacche- 3 S3 has here Anuruddo 4 S1-3 mama 5 Missing in S1-3 6 B1-2 vuttà 7 S1-3 -titthiya as before (S.p.380 n.2) 8 B1 So \ # [page 382]# % 382 AVYùKATA-SAõYUTTAM [XLIV. 2. 10% yesu paribbÃjakesu etad ahosi || || Sace kho maæ te a¤¤a- titthiyà paribbÃjakà uttariæ puccheyyuæ kathaæ vyÃkara- mÃno nu khvÃhaæ tesam a¤¤atitthiyÃnaæ paribbÃjakÃnam vuttavÃdÅ ceva Bhagavato assaæ na ca Bhagavantam abhÆtena abbhÃcikkheyyaæ || dhammassa cÃnudhammam vyÃkareyyaæ || na ca koci sahadhammiko vÃdÃnupÃto\ * 1*\ gÃrayhaæ ÂhÃnaæ ÃgaccheyyÃti\ * 2*\ || || 10 Taæ kim ma¤¤asi AnurÃdha rÆpaæ niccaæ và anic- caæ và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukkhaæ và ti || Dukkham bhante || || Yam panÃniccaæ dukkhaæ vipariïÃmadhammam kallaæ nu tam samanupassituæ Etam mama eso ham asmi eso me attà ti || || No hetam bhante || || Vedanà niccà và aniccà và ti || || Sa¤¤Ã || || SaÇkhÃrà || || Vi¤¤Ãïaæ niccam và aniccaæ và ti || || Aniccam bhante || || Yam panÃniccaæ dukkhaæ và taæ sukhaæ và ti || || Dukkham bhante || || Yam panÃniccam dukkhaæ viparinÃmadhammaæ || kallaæ nu taæ samanupassituæ Etam mama eso ham asmi eso me attà ti || || No hetam bhante || || 11 Tasmà ti ha AnurÃdha yaæ ki¤ci rÆpam atÅtÃnÃgata- paccuppannam ajjhattam và bahiddhà và olÃrikaæ và sukhumaæ và hÅnaæ va païÅtaæ và || yaæ dÆre santike và sabbaæ rÆpaæ Netam mama neso ham asmi na meso attà ti || evam etaæ yathÃbhÆtaæ sammappa¤¤Ãya daÂÂhab- bam || || Yà kÃci vedanà atÅtÃnÃgatapaccuppannà || pe || Yà kÃci sa¤¤Ã || || Ye keci saÇkhÃrà || || Yaæ ki¤ci vi¤¤Ãïam atÅtÃnÃgatapaccuppannam ajjhattaæ và bahiddhà và oÊÃri- kaæ và sukhumaæ và hÅnaæ và païÅtaæ và || yaæ dÆre santike và sabbaæ vi¤¤Ãïaæ Netam mama neso ham asmi \ -------------------------------------------------------------------------- 1 B1 -nuvÃdo 2 B1 gacche- \ # [page 383]# % XLIV. 2. 19] AVYùKATA-SAõYUTTAM 383% na me so attà ti evam etaæ yathÃbhÆtam sammappa¤¤Ãya daÂÂhabbaæ ÷|| || 12 Evam passam AnurÃdha\ * 1*\ sutavà ariyasÃvako rÆpas- mim pi nibbindati vedanÃya pi nibbindati sa¤¤Ãya pi nibbindati saÇkhÃresu pi nibbindati vi¤¤Ãïasmim\ * 2*\ pi nibbindati || || Nibbindaæ virajjati virÃgà vimuccati Vimuttasmiæ vimuttam iti\ * 3*\ ¤Ãïaæ hoti || || KhÅïà jÃti vusitam brahmacariyaæ || kataæ karaïÅyaæ || nÃparam itthattÃyÃti pajÃnÃti || || 13 Taæ kim ma¤¤asi AnurÃdha || RÆpaæ tathÃgato ti samanupassasÅ ti\ * 4*\ || || No hetam bhante || || Vedanaæ tathÃgato ti samanupassasÅ ti || || No hetam bhante Sa¤¤aæ tathÃgato ti samanupassasÅ ti || || No hetam bhante || || SaÇkhÃre tathÃgato ti samanupassasÅ ti || || No hetam bhante || || Vi¤¤Ãïaæ tathÃgato ti samanupassasÅ ti || || No hetam bhante || || 14 Taæ kim ma¤¤asi AnurÃdha || RÆpasmim tathÃgato ti samanupassasÅ ti || No hetam bhante || || A¤¤atra rÆpà tathÃgato ti samanupassasÅti || || No hetam bhante || || 15 VedanÃya || pa || a¤¤atra vedanÃya || pa || || 16 Sa¤¤Ãya || pa || a¤¤atra sa¤¤Ãya || pa || 17 SaÇkhÃresu || pa || a¤¤atra saÇkhÃrehi || pa || || 18 Vi¤¤Ãïasmim tathÃgato ti samanupassasi ti || || No hetam bhante || || A¤¤atra vi¤¤Ãïaæ tathÃgato ti samanupassasÅ ti || || No hetam bhante || || 19 Taæ kim ma¤¤Ãsi AnurÃdha || RÆpaæ\ * 5*\ vedanà sa¤¤Ã\ * 6*\ saÇkhÃrÃ\ * 7*\ viïïÃïaæ tathÃgato ti samanupassasÅ ti || || \ -------------------------------------------------------------------------- 1 S3 Anuruddha 2 B1 vi¤¤Ãïe 3 B1-2 vimuttamhÅti 4 B1 samanupassÅti always 5 rÆpa 6 S1-3 vedanaæsa¤¤aæ 7 S1-3 B1 saÇkhÃrà \ # [page 384]# % 384 AVYùKATA-SAõYUTTAM [XLIV. 2. 20% No hetam bhante || || 20 Taæ kim ma¤¤asi AnurÃdha ayaæ so arÆpÅ avedano asa¤¤Å asaÇkhÃro avi¤¤Ãïo tathÃgato ti samanupassasÅ ti || || No hetam bhante || || 21 Ettha\ * 1*\ te AnurÃdha diÂÂheva dhamme saccato thetato tathÃgate\ * 2*\ anupalabbhyamÃne\ * 3*\ kallaæ nu taæ veyyÃkaraïaæ || Yo\ * 4*\ so Ãvuso tathÃgato uttamapuriso paramapuriso paramapattipatto taæ tathÃgato a¤¤atrimehi catÆhi ÂhÃnehi pa¤¤ÃpayamÃno pa¤¤Ãpeti || || Hoti tathÃ- gato param maraïà ti và || la || Neva hoti na na hoti tathÃgato param maraïà ti và || || No hetam bhante || || 22 SÃdhu sÃdhu\ * 5*\ AnurÃdha pubbe cÃham\ * 6*\ AnurÃdha etarahi ca dukkha¤ ceva\ * 7*\ pa¤¤Ãpemi dukkhassa ca nirod- hanti || || # SN_4,44(10).3 SÃriputta-KoÂÂhika (or Pagatam)# 1 Ekaæ samayam Ãyasmà ca SÃriputto Ãyasmà ca Mahà KoÂÂhiko\ * 8*\ BÃrÃïasiyaæ viharanti Isipatane MigadÃye || || 2 Atha kho Ãyasmà MahÃ-KoÂÂhiko sÃyaïhasamayam patisallÃnà pavuÂÂhito\ * 9*\ yenÃyasmà SÃriputto tenupasaÇ- kami || upasaÇkamitvà Ãyasmatà SÃriputtena saddhim sam- modi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Ãyasmà MahÃ-KoÂÂhiko Ãyasmantaæ SÃriputtam etad avoca || || Kiæ nu kho avuso SÃriputta || hoti tathÃgato param maraïà ti || || AvyÃkatam kho etam Ãvuso Bhagavatà Hoti tathÃgÃto param maraïà ti || || 4 Kim panÃvuso na hoti tathÃgato param maraïà ti || || \ -------------------------------------------------------------------------- 1 B1 inserts ca 2 S1-3, B1 -gato 3 B1 -labbhyamÃno 4 S1-3 vyÃkaraïÃya 5 Not repeated in S1-3 6 S1-3 vÃhum 7 B1 dukkha¤¤eva 8 S3 koÂÂhito; S1 ko¬¬hito both always 9 S1-3 vuÂÂhito \ # [page 385]# % XLIV. 3. 11] AVYùKATA-SAõYUTTAM 385% Etampi kho Ãvuso avyÃkatam Bhagavatà Na hoti tathÃ- gato param maraïà ti || || 5 Kiæ nu kho Ãvuso hoti ca na ca hoti tathÃgato param maraïà ti || || Etam pi kho Ãvuso avyÃkatam\ * 1*\ Bhagavatà Hoti ca na ca hoti tathÃgato param maraïà ti || 6 Kim panÃvuso\ * 2*\ neva hoti na na hoti tathÃgato param maraïà ti || Etam pi kho Ãvuso avyÃkatam Bhagavatà Neva hoti na na hoti tathÃgato param maraïà ti || || 7 Kiæ nu kho Ãvuso Hoti tathÃgato param maraïà ti iti puÂÂho samÃno avyÃkataæ kho etam Ãvuso Bhagavatà Hoti tathÃgato param maraïà ti vadesi || pe || || Kim panÃvuso Neva hoti na na hoti tathÃgato param maraïà ti iti puÂÂho samÃno Etam pi kho Ãvuso avyÃkatam Bhagavatà Neva hoti na na hoti tathÃgato param maraïà ti vadesi || || Ko nu kho Ãvuso hetu ko paccayo yenetam avyÃkatam Bhagavatà ti || || 8 Hoti tathÃgato param maraïà ti kho Ãvuso rÆpagatam etaæ || Na hoti tathÃgato param maraïà ti rÆpagatam etam || Hoti ca na ca\ * 3*\ hoti tathÃgato param maraïà ti rÆpagatam etaæ || Neva hoti na na hoti tathÃgato param maraïà ti rÆpagatam etaæ || || 9 Hoti tathÃgato param maraïà ti kho Ãvuso vedanÃ- gatam etaæ || Na hoti tathÃgato param maraïà ti vedanÃ- gatam etaæ || Hoti ca na ca hoti tathÃgato param maraïà ti vedanÃgatam etam || Neva hoti na na hoti tathÃgato param maraïà ti vedanÃgatam etam || || 10 Hoti tathÃgato param maraïà ti kho Ãvuso sa¤¤Ã- gatam etaæ || Na hoti tathÃgato param maraïà ti sa¤¤Ã- gatam etam || || Hoti ca na ca hoti tathÃgato param maraïà ti sa¤¤Ãgatam etaæ || Neva hoti na na hoti tathÃ- gato param maraïà ti sa¤¤Ãgatam etaæ || || 11 Hoti tathÃgato param maraïà ti kho Ãvuso saÇkhÃra- \ -------------------------------------------------------------------------- 1 B1 avyÃkatam kho etam avuso . . .; B2 avyÃkataæ Ãvuso Bhagavatà 2 B1 pana Ãvuso 3 Missing in S1-3 always \ # [page 386]# % 386 AVYùKATA-SAõYUTTAM [XLIV. 3. 12% gatam etam || Na hoti tathÃgato param maraïà ti saÇkhÃra- gatam etam || Hoti ca na ca hoti tathÃgato param maraïà ti saÇkhÃragatam etaæ || Neva hoti na na hoti tathÃgato param maraïà ti saÇkhÃragatam etaæ || || 12 Hoti tathÃgato param maraïà ti kho Ãvuso vi¤¤Ãïa- gatam etam || Na hoti tathÃgato param maraïà ti vi¤¤Ãïa- gatam etam || Hoti ca na ca hoti tathÃgato param maraïà ti vi¤¤Ãïagatam etaæ || Neva hoti na na hoti tathÃgato param maraïà ti pi vi¤¤Ãïagatam etam || || 13 Ayaæ kho Ãvuso hetu ayam paccayo yena tam\ * 1*\ avyÃkatam Bhagavatà ti || || # SN_4,44(10).4 SÃriputta-KoÂÂhiko2 (or Samudaya)# 1 Ekaæ samayam Ãyasmà ca SÃriputto Ãyasmà ca MahÃ- KoÂÂhiko\ * 2*\ BÃrÃïasiyaæ viharantipe IsipataneMigadÃye|| || 2-7 \ * 3*\ Ko nu kho Ãvuso hetu ko paccayo yenetam avyÃka- tam Bhagavatà ti || || 8 RÆpaæ kho Ãvuso ajÃnato apassato yathÃbhÆtaæ || rÆpa- samudayam\ * 4*\ ajÃnato apassato yathÃbhÆtaæ || rÆpanirodham ajÃnato apassato yathÃbhÆtaæ || rÆpanirodhagÃminim paÂi- padam ajÃnato apassato yathÃbhÆtaæ || Hoti tathÃgato param maraïà ti pissa hoti || Na hoti tathÃgato param maraïà ti pissa hoti || Hoti ca na ca\ * 5*\ hoti tathÃgato param maraïà ti pissa hoti || Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || 9-11 Vedanaæ || || Sa¤¤aæ || || SaÇkhÃre || || 12 Vi¤¤Ãïaæ ajÃnato apassato yathÃbhÆtam || vi¤¤Ãïa- samudayam ajanato apassato yathÃbhÆtaæ || vi¤¤Ãïaniro- dham ajÃnato apassato yathÃbhÆtaæ || vi¤¤ÃïanirodhayÃ- minim paÂipadam ajÃnato apassato yathÃbhÆtam Hoti tathÃgato param maraïà ti pissa hoti || Na hoti tathÃgato \ -------------------------------------------------------------------------- 1 B2 yenetaæ 2 S3 koÂÂhito; S1 ko¬¬hito as before 3 B1-2 insert here sà yeva pucchà 4 S1-3 rÆpassasamudayaæ 5 Missing as before in S1-3 always \ # [page 387]# % XLIV. 5. 12] AVYùKATA-SAõYUTTAM 387% param maraïà ti pissa hoti || Hoti ca na ca hoti tathÃgato param maraïà pissa hoti || Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || 13 RÆpaæ ca kho Ãvuso jÃnato passato yathÃbhÆtam || rÆpasamudayaæ jÃnato passato yathÃbhÆtaæ || rÆpani- rodhaæ jÃnato passato yathÃbhÆtaæ || rÆpanirodhagÃminim paÂipadaæ jÃnato passato yathÃbhÆtaæ Hoti tathÃgato param maraïà ti pissa na hoti || 14,15,16 Vedanaæ || || Sa¤¤aæ || || SaÇkhÃre || || 17 Vi¤¤Ãïaæ jÃnato passato yathÃbhÆtaæ || vi¤¤Ãïa samudayaæ jÃnato passato yathÃbhÆtaæ || vi¤¤Ãïaniro- dhaæ jÃnato passato yathÃbhÆtaæ || vi¤¤ÃïanirodhagÃ- minim paÂipadaæ jÃnato passato yathÃbhÆtam Hoti tathÃ- gato param maraïà ti pissa na hoti || Na hoti tathÃgato param maraïà ti pissa na hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa na hoti || || 18 Ayaæ kho Ãvuso hetu ayam paccayo yena tam\ * 1*\ avyÃkatam Bhagavatà ti || || # SN_4,44(10).5 SÃriputta-KoÂÂhika (3) (or Pema)# 1 Ekaæ samayam Ãyasmà ca SÃriputto Ãyasmà ca MahÃ-KoÂÂhiko\ * 2*\ BÃrÃïasiyaæ viharanti Isipatane Miga- dÃye || pe || 2-7 \ * 3*\ Ko nu kho Ãvuso hetu ko paccayo yena tam\ * 1*\ avyÃ- katam Bhagavatà ti || || 8 RÆpe kho Ãvuso avigatarÃgassa avigatachandassa avigatapemassa avigatapipÃsassa avigatapariÊÃhassa avi- gatataïhassa Hoti tathÃgato param maraïà ti pissa hoti || pe || Neva hoti na na hoti param maraïà ti pissa hoti || || 9-11 VedanÃya || || Sa¤¤Ãya || || SaÇkÃresu || || 12 Vi¤¤Ãïe avigatarÃgassa\ * 4*\ avigatachandassa avigata- pemassa avigatapipÃsassa avigatapariÊÃhassa avigatataï- hassa Hoti tathÃgato param maraïà ti pissa hoti || pe || \ -------------------------------------------------------------------------- 1 B1-2 yenetam 2 S1-3 koÂÂhito 3 B1-2 insert here sà yeva pucchà 4 S1 avÅta- \ # [page 388]# % 388 AVYùKATA-SAõYUTTAM [XLIV. 5. 13% Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || 13 RÆpe ca kho Ãvuso vigatarÃgassa || pa\ * 1*\ || 14-16 VedanÃya\ * 2*\ || || Sa¤¤Ãya || || SaÇkhÃresu || || 17 Vi¤¤Ãïe vigatarÃgassa\ * 3*\ vigatachandassa vigatape- massa vigatapipÃsassa vigatapariÊÃhassa vigatataïhassa Hoti tathÃgato param maraïà ti pissa na hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa na hoti || || 18 Ayaæ kho Ãvuso hetu ayam paccayo yena tam\ * 4*\ avyÃkatam Bhagavatà ti || || # SN_4,44(10).6 SÃriputta-KoÂÂhiko4 (or ùrÃma)# 1 Ekaæ samayam Ãyasmà SÃriputto Ãyasmà ca MahÃ- koÂÂhiko\ * 5*\ BÃrÃïasiyaæ viharanti Isipatane MigadÃye || || 2 Atha kho Ãyasmà SÃriputto sÃyaïhasamayam paÂi- sallÃnà vuÂÂhito yenÃyasmà MahÃ-KoÂÂhiko tenupasaÇ- kami || upasaÇkami Ãyasmatà MahÃ-KoÂÂhikena saddhim sammodi || sammodanÅyaæ sÃraïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Ãyasmà SÃriputto Ãyasman- tam MahÃ-KoÂÂhikam etad avoca || || Kiæ nu kho Ãvuso KoÂÂhika\ * 6*\ hoti tathÃgato param maraïà ti || pe || kim panÃ- vuso Neva hoti na na hoti tathÃgato param maraïa ti iti puÂÂho samÃno Etam pi kho Ãvuso avyÃkatam Bhagavatà Neva hoti na na hoti tathÃgato param maraïà ti vadesi || || Ko nu kho Ãvuso hetu ko paccayo yena tam\ * 7*\ avyÃkatam Bhagavatà ti\ * 8*\ || || I 4 RÆpÃrÃmassa kho Ãvuso rÆparatassa rÆpasammudi- tassa\ * 9*\ rÆpanirodham ajÃnato apassato yathÃbhÆtaæ Hoti \ -------------------------------------------------------------------------- 1 Complete in S1-3 2 Missing in S1-3 3 S1-3 vÅta- 4 B1-2 yenetaæ 5 S1-3 -koÂÂhito always 6 S1 koÂÂita 7 B1-2 yenetaæ 8 S1-3 omit ti 9 S1-3 -samuditassa (further on sammu-); B2 pamuditassa always \ # [page 389]# % XLIV. 6. 8] AVYùKATA-SAõYUTTAM 389% tathÃgato param maraïà ti pissa hoti || Na hoti tathÃgato param maraïà ti pissa hoti || Hoti ca na ca hoti tathÃ- gato param maraïà ti pissa hoti || Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || VedanÃrÃ- massa kho Ãvuso vedanÃratassa vedanÃsammuditassa vedanÃnirodham ajÃnato apassato yathÃbhÆtaæ Hoti tathÃgato param maraïà ti pissa hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || Sa¤¤Ã- rÃmassa kho Ãvuso || || SaÇkhÃrarÃmassa kho Ãvuso || || Vi¤¤ÃïÃrÃmassa kho Ãvuso vi¤¤Ãïaratassa vi¤¤Ãïasam- muditassa vi¤¤Ãïanirodham ajÃnato apassato yathÃbhÆtaæ Hoti tathÃgato param maraïà ti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || 5 Na rÆpÃrÃmassa kho Ãvuso na rÆparatassa na rÆpa- sammuditassa rÆpanirodhaæ jÃnato passato yathÃbhÆtam Hoti tathÃgato param maraïà ti pissa na hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa na hoti || || Na vedanÃrÃmassa kho Ãvuso || la\ * 1*\ || Na sa¤¤ÃrÃmassa kho Ãvuso || Na saÇkhÃrÃrÃmassa kho Ãvuso || || Na vi¤¤ÃïÃ- rÃmassa kho Ãvuso na vi¤¤Ãïaratassa na vi¤¤Ãïa- samuditassa vi¤¤Ãïanirodhaæ jÃnato passato yathÃbhÆtaæ Hoti tathÃgato param maraïà ti pissa na hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa na hoti || || 6 Ayaæ kho Ãvuso hetu ayam paccayoyena tam\ * 2*\ avyÃkatam Bhagavatà ti || || II 7 Siyà panÃvuso a¤¤o pi pariyÃyo yena\ * 3*\ tam avyÃkatam Bhagavatà ti || || Siyà Ãvuso || || 8 BhavÃrÃmassa kho Ãvuso bhavaratassa bhavasam- muditassa bhavanirodham ajÃnato apassato yathÃbhÆtaæ Hoti tathÃgato param maraïÃti pissa hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || \ -------------------------------------------------------------------------- 1 Little more developed in S1-3 2 B1 yenetam 3 B1 adds pariyayena \ # [page 390]# % 390 AVYùKATA-SAõYUTTAM [XLIV. 6.% 9 Na bhavÃrÃmassa kho Ãvuso na bhavaratassa na bhavasammuditassa bhavanirodham jÃnato passato yathÃ- bhÆtaæ Hoti tathÃgato param maraïà ti pissa na hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa na hoti || 10 Ayam pi kho Ãvuso pariyÃyo yena tam\ * 1*\ avyÃkatam Bhagavatà ti || || III 11 Siyà panÃvuso a¤¤o pi pariyÃyo yena tam\ * 1*\ avyÃkatam Bhagavatà ti || || Siyà Ãvuso || || 12 UpÃdÃnÃrÃmassa kho Ãvuso upÃdÃnaratassa upÃdÃna- sammuditassa upÃdÃnanirodham ajÃnato apassato yathÃ- bhÆtaæ Hoti tathÃgato param maraïà ti pissa hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || 13 Na upÃdÃnÃrÃmassa kho Ãvuso na upÃdÃnaratassa na upÃdÃnasammuditassa upÃdÃnanirodham jÃnato passato yathÃbhÆtaæ Hoti tathÃgato param maraïà ti pissa na hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa na hoti || || 14 Ayam pi kho Ãvuso pariyÃyo || yena tam\ * 2*\ avyÃkatam Bhagavatà ti || || IV 15 Siyà panÃvuso a¤¤o pariyÃyo yena tam vyÃkatam Bhagavatà ti || || Siyà Ãvuso || || 16 TaïhÃrÃmassa kho Ãvuso taïhÃratassa taïhÃsam- muditassa taïhÃnirodham ajÃnato apassato yathÃbhÆtaæ Hoti tathÃgato param maraïà ti pissa hoti || pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa hoti || || 17 Na taïhÃramassa kho Ãvuso na taïhÃratassa na taïhÃsammuditassa taïhÃnirodham jÃnato passato yathÃ- bhÆtaæ Hoti tathÃgato param maraïà ti pissa na hoti || \ -------------------------------------------------------------------------- 1 B1-2 yenetaæ 2 B1-2 yenetam \ # [page 391]# % XLIV. 7. 6] AVYùKATA-SAõYUTTAM 391% pe || Neva hoti na na hoti tathÃgato param maraïà ti pissa na hoti || || 18 Ayam pi\ * 1*\ kho Ãvuso pariyÃyo yena tam\ * 2*\ avyÃkatam Bhagavatà ti || || V 19 Siyà panÃvuso a¤¤o pi pariyÃyo yena tam\ * 2*\ avyÃkatam Bhagavatà ti || || Ettha dÃni Ãvuso SÃriputta ito uttariæ kim icchasi || taïhÃsaÇkhayavimuttassa\ * 3*\ Ãvuso SÃriputta bhikkhuno va¬¬haæ\ * 4*\ natthi pa¤¤ÃpanÃyà ti || || # SN_4,44(10).7 MoggalÃno (or ùyatana)# 2 Atha kho Vacchagotto paribbÃjako yenÃyasmà MahÃ- MoggalÃno\ * 5*\ tenupasaÇkami || upasaÇkamitvà Ãyasmatà MahÃ-MoggalÃnena saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃnÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Vacchagotto paribbÃjako Ãyasmantam MahÃ-MoggalÃnam etad avoca || || Kiæ nu kho MoggalÃna sassato loko ti || || AvyÃkataæ kho etam Vaccha\ * 6*\ Bhagavatà Sassato\ * 7*\ loko ti || || 4 Kim pana\ * 8*\ bho MoggalÃna asassato loko ti || || Etam pi kho Vaccha\ * 1*\ avyÃkatam Bhagavatà Asassato loko ti || || 5 Kiæ nu kho bho MoggalÃna antavà loko ti || || AvyÃkataæ kho etam Vaccha\ * 9*\ Bhagavatà Antavà loko ti || || 6 Kim pana\ * 10*\ bho MoggalÃna anantavà loko ti || || Etam pi kho Vaccha avyÃkatam Bhagavatà Anantavà loko ti || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 B1-2 yenetaæ 3 B2 S1-3 -saÇkhÃya- 4 B1 vattaæ; B2 pa (?) 5 S1-3 mogallÃn-o, as usual, always 6 S1-3 vacchagotta 7 B2 antavà 8 B1 panÃvuso 9 S1-3 vacchagotta, as before 10 B1 inserts kho \ # [page 392]# % 392 AVYùKATA-SAõYUTTAM [XLIV. 7. 7% 7 Kiæ nu kho bho MoggalÃna taæ jÅvaæ taæ sarÅ- ranti || || AvyakÃtaæ kho etam Vaccha\ * 1*\ Bhagavatà Taæ jÅvaæ taæ sarÅran ti || || 8 Kim pana kho MoggalÃna a¤¤aæ jÅvam a¤¤aæ sarÅranti || || Etam pi kho Vaccha avyÃkatam Bhagavatà A¤¤aæ jÅvam a¤¤aæ sarÅranti || || 9 Kiæ nu kho\ * 2*\ MoggalÃna hoti tathÃgato param maraïà ti || || AvyÃkataæ kho etaæ Vaccha\ * 3*\ Bhagavatà Hoti tathÃ- gato param maraïà ti || || 10 Kim pana bho MoggalÃna na hoti tathÃgato param maraïà ti || || Etam pi kho Vaccha avyÃkatam Bhagavatà Na hoti tathÃgato param maraïà ti || || 11 Kiæ nu kho bho MaggalÃna hoti ca na ca hoti tathÃ- gato param maraïà ti || || AvyÃkataæ kho etam Vaccha Bhagavatà Hoti ca na ca hoti tathÃgato param maraïà ti || || 12 Kim pana bho MoggalÃna neva hoti na na hoti tathÃgato param maraïà ti || || Etam pi kho Vaccha avyÃkatam Bhagavatà Neva hoti na na hoti tathÃgato param maraïà ti || || 13 Ko nu kho bho MoggalÃna hetu ko paccayo yena a¤¤atitthiyÃnam paribbÃjakÃnam evam puÂÂhÃnam evam vyÃkaraïaæ\ * 4*\ hoti || || Sassato lokoti và || Asassato loko ti và || Antavà loko ti và || Anantavà loko ti và || Taæ jÅvaæ taæ sarÅran ti va A¤¤aæ jÅvam a¤¤aæ sarÅranti và || Hoti tathÃgato param maraïà ti và || Na hoti tathÃgato param maraïà ti và || Hoti ca na ca hoti tathÃgato param maraïà ti và || Neva hoti na na hoti tathÃgato param maraïà ti và || || \ -------------------------------------------------------------------------- 1 S1 vacchagotta 2 B1-2 Kim pana bho 3 S1 vacchagotta; this answer and the following query are missing in S3 (by blunder of the copyist) 4 B1-2 veyyÃkaraïaæ always \ # [page 393]# % XLIV. 7. 27] AVYùKATA-SAõYUTTAM 393% 14 Ko pana bho MoggalÃna hetu ko paccayo yena samaïassa Gotamassa evaæ puÂÂhassa na evaæ vyÃka- raïaæ hoti || Sassato loko ti pi || Asassato loko ti pi || Antavà loko ti pi || Anantavà loko ti pi || Tam jÅvaæ taæ sarÅran ti || A¤¤aæ jÅvam a¤¤aæ sarÅran ti pi || Hoti tathÃgato param maraïà ti pi || Na hoti tathÃgato param maraïà ti pi || Hoti ca na ca hoti tathÃgato param maraïà ti pi || Neva hoti na na hoti tathÃgato param maraïà ti pi ti || || 15 A¤¤atitthiyà ca\ * 1*\ kho Vaccha paribbÃjakà cakkhum Etam mama eto ham asmi eso me attà ti samanupassanti || sotam || ghÃnam || jÅvham Etam mama eso ham asmi eso me attà ti || kÃyam || manam Etam mama eso ham asmi eso me attà ti samanupassanti || tasmà a¤¤atitthiyÃnam parib- bÃjakÃnam evam puÂÂhÃnam evam veyyÃkaraïaæ hoti || Sassato loka ti và || pe || Neva hoti na na hoti tathÃgato param maraïà ti và || || 16 TathÃgato ca kho Vaccha arahaæ sammÃsambuddho cakkhuæ Netam mama neso ham asmi na meso attà ti samanupasati || sotaæ || ghÃnaæ || jivhaæ Netam mama neso ham asmi na me so attà ti || samanupassati || kÃyaæ || manaæ Netam mama neso ham asmi na meso attà ti samanupassati || tasmà tathÃgatassa evam puÂÂhassa na\ * 2*\ evaæ veyyÃkaraïaæ hoti Sassato loko ti pi || pe || Neva hoti na na hoti tathÃgato param maraïà ti pi ti || || 17 Atha kho Vacchagotto paribbÃjako uÂÂhayÃsanà yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà sad- dhiæ sammodi || sammadanÅyaæ kathaæ sÃrÃïÅyaæ vÅti- sÃretvà ekam antaæ nisÅdi || 18 Ekam antaæ nisinno kho Vacchagotto Bhagavantam etad avoca || kiæ nu kho bho Gotama Sassato loko ti || || AvyÃkatam kho etam Vaccha mayà Sassato loko tipe || || 19-26 || || 27 Kim pana bho Gotama neva hoti na na hoti tathÃ- gato param maraïà ti || || Etam pi kho Vaccha avyÃkatam mayà Neva hoti na na hoti tathÃgato param maraïà ti || || \ -------------------------------------------------------------------------- 1 Missing in S3 2 Missing in S1-3 \ # [page 394]# % 394 AVYùKATA-SAõYUTTAM [XLIV. 7. 28% 28 Ko nu kho bho Gotama hetu ko paccayo yena a¤¤atitthiyÃnam paribbÃjakÃnam evam puÂÂhÃnam evaæ vyÃkaraïam hoti Sassato loko ti vÃ\ * 1*\ || pe || Neva hoti na na hoti tathÃgato param maraïà ti và || || Ko pana bho Gotama hetu kho paccayo yena bhoto Gotamassa evam puÂÂhassa na evaæ vyÃkaraïaæ hoti || Sassato loko ti pi || pe || Neva hoti na na hoti tathÃgato param maraïà ti pÅ ti || || 29 A¤¤atitthiyà Vaccha\ * 2*\ paribbÃjakà cakkhuæ Etam mama eso ham asmi eso me attà ti samanupassanti || pe || jivham Etam mama eso ham asmi eso me attà ti samanu- passanti || pe || kÃyaæ || manaæ Etam mama eso ham asmi eso me attà ti samanupassanti || || Tasmà a¤¤atitthiyÃnam paribbÃjakÃnaæ evam puÂÂhÃnam evam vyÃkaraïaæ hoti || Sassato loko ti và || pe || Neva hoti na na hoti tathÃgato param maraïà ti vÃ\ * 3*\ || || 30 TathÃgato ca\ * 4*\ kho Vaccha arahaæ sammÃsam- buddho cakkhuæ Netam mama neso ham asmi na meso attà ti samanupassati || sotaæ || ghÃnaæ || jivhaæ || kÃyaæ || manaæ Netam mama neso ham asmi na meso attà ti samanupassati || || Tasmà tathÃgatassa evam puÂÂhassa na\ * 5*\ evaæ vyÃkaraïaæ hoti || Sassato loko ti pi\ * 6*\ || Asassato loko ti pi || Antavà loko ti pi || Anantavà loko ti pi || Taæ jivaæ taæ sarÅranti pi || A¤¤aæ jÅvam a¤¤aæ sarÅranti pi || Hoti tathÃgato param maraïà ti pi || Na hoti tathÃgato param maraïà ti pi || Hoti ca na ca hoti tathÃgato param maraïà ti pi || Neva hoti na na hoti tathÃgato param maraïà ti pi ti || || 31 Acchariyam bho Gotama abbhutam bho Gotama yatra hi nÃma satthussa ca\ * 7*\ sÃvakassa ca atthena attho vya¤janena vya¤janaæ saæsandissati samessati\ * 8*\ na vihÃ- yissati\ * 9*\ yadidam aggapadasmiæ || || 32 IdÃnÃham bho Gotama samaïam MahÃ-MoggalÃnam \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 Missing in S1-3 3 Missing in S1-3 4 S1-3 va 5 Missing in S1-3 6 S1-3 và 7 B1-2 satthu ca 8 B1 samissati 9 B1 vigÃyissati; B2 virodhayissati \ # [page 395]# % XLIV. 8. 14] AVYùKATA-SAõYUTTAM 395% upasaÇkamitvà etam attham apucchiæ || samaïo pi Mogga- lÃno etehi padehi etehi vya¤janehi etam\ * 1*\ atthaæ vyÃkÃsi seyyathÃpi bhavaæ Gotamo || || Acchariyam bho Gotama abbhutam bho Gotama yatra hi nÃma satthussa ca sÃva- kassa ca atthena attho vya¤janena vya¤janaæ saæsandis- sati samessati na vihÃyissati yadidam aggapadasmin ti\ * 2*\ || || # SN_4,44(10).8 Vaccho (or Bandham)# 2 Atha kho Vacchagotto paribbÃjako yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sam- modi || sammodanÅyam kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Vacchagotto paribbÃjako Bhagavantam etad avoca || || Kiæ nu kho bho Gotama sassato loko ti || || AvyÃkataæ kho etaæ Vaccha mayà Sassato loko tipe || || 4-11 || || 12 Kim pana bho Gotama neva hoti na na hoti tathÃ- gato param maraïà ti || || Etam pi kho Vaccha avyÃkatam mayà Neva hoti na na hoti tathÃgato param maraïà ti || || 13 Ko nu kho bho Gotama hetu ko paccayo yena a¤¤a- titthiyÃnam paribbÃjakÃnam evam puÂÂhÃnam evaæ vyÃkaraïaæ hoti Sassato lokoti và || pe || Neva hoti na na hoti tathÃgato param maraïà ti và || || Ko pana bho Gotama hetu ko paccayo yena bhoto Gotamassa evam puÂÂhassa na\ * 3*\ evaæ vyÃkaraïaæ hoti || Sassato loko ti pi || pe || Neva hoti na na hoti tathÃgato param maraïà ti pÅ ti || || 14 A¤¤atitthiyà kho Vaccha paribbÃjakà rÆpam attato samanupassanti || rÆpavantaæ và attÃnam attani và rÆpaæ rÆpasmiæ và attÃnaæ || Vedanam attato samanupassanti || pe || || Sa¤¤aæ || || SaÇkhÃre || || Vi¤¤Ãnam attato sama- nupassanti || vi¤¤Ãïavantaæ và attÃnaæ attani và vi¤¤Ã- ïaæ vi¤¤Ãïasmiæ và attÃnaæ || tasmà a¤¤atitthiyÃnam \ -------------------------------------------------------------------------- 1 B1 tam 2 Same remarks as for the paragraph 31 3 S1-3 put na after Gotamassa \ # [page 396]# % 396 AVYùKATA-SAõYUTTAM [XLIV. 8. 15% paribbÃjakÃnam evam puÂÂhÃnam evaæ vyÃkaraïam hoti || Sassato loko ti và || pe || Neva hoti na na hoti tathÃgato param maraïà ti và || || 15 TathÃgato ca kho Vaccha arahaæ sammÃsambuddho na rÆpam attato samanupassati || na rÆpavantaæ và attÃ- naæ na attani vÃ\ * 1*\ rÆpam na rÆpasmiæ vÃ\ * 1*\ attÃnam || na vedanam attato samanupassati || pe || na sa¤¤aæ || na saÇ- khÃre || na vi¤¤Ãïam attato samanupassati || na vi¤¤Ãïavan- taæ và attÃnam na attani vÃ\ * 2*\ vi¤¤Ãïaæ na vi¤¤Ãïasmiæ và attÃnam || || Tasmà tathÃgatassa evam puÂÂhassa na evaæ vyÃkaraïaæ hoti || || Sassato loko ti pi || pe || Neva hoti na na hoti tathÃgato param maraïà ti pi ti || || 16 Atha kho Vacchagotto paribbÃjako uÂÂhayÃsanà yenÃ- yasmà MahÃ-MoggalÃno tenupasaÇkami || upasaÇkamitvà Ãyasmatà MahÃ-MoggalÃnena saddhiæ sammodi || sammo- danÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 17 Ekam antam nisinno kho Vacchagotto paribbÃjako Ãyasmantam MahÃ-MoggalÃnam etad avoca || || Kiæ nu kho bho MoggalÃna sassato loko ti || || AvyÃkataæ kho etam Vaccha Bhagavatà Sassato loko ti || || 18-26 ||pe|| || 27 Kim pana bho MoggalÃna neva hoti na na hoti tathÃgato param maraïà ti || || Etam\ * 3*\ pi kho Vaccha avyÃkatam Bhagavatà Neva hoti na na hoti tathÃgato param maraïà ti và || || 28 Ko nu kho bho MoggalÃna hetu ko paccayo yena a¤¤atitthiyÃnam paribbÃjakÃnam evam puÂÂhÃnam evaæ vyÃkaraïaæ hoti || Sassato loko ti và || pe || Neva hoti na na hoti tathÃgato param maraïà ti || || Ko pana bho\ * 4*\ Mogga- lÃna hetu ko paccayo yena samaïassa Gotamassa evam puÂÂhassa na evaæ vyÃkaraïaæ hoti || Sassato loko ti pi || pe || Neva hoti na na hoti tathÃgato param maraïà ti pÅ ti || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 Missing in S1-3 3 S1-3 evam 4 Missing in S1-3 \ # [page 397]# % XLIV. 8. 31] AVYùKATA-SAõYUTTAM 397% 29 A¤¤Ãtitthiyà kho Vaccha paribbÃjakà rÆpam attato samanupassanti || rÆpavantaæ và attÃnaæ attani và rÆpaæ rÆpasmiæ và attÃnaæ || Vedanaæ || Sa¤¤aæ || SaÇkhÃre || Vi¤¤Ãnam attato samanupassanti || vi¤¤Ãïavantaæ và attÃ- naæ attani và vi¤¤Ãïaæ vi¤¤Ãïasmiæ và attÃnaæ || || Tasmà a¤¤atitthiyÃnam paribbÃjakÃnam evam puÂÂhÃ- nam evam vyÃkaraïaæ hoti || Sassato loko ti và || pe || Neva hoti na na hoti tathÃgato param maraïà ti và || || 30 TathÃgato ca kho Vaccha arahaæ sammÃsambuddho na rÆpam attato samanupassati || na rÆpavantaæ và attÃ- naæ na attani vÃ\ * 1*\ rÆpaæ na rÆpasmiæ vÃ\ * 1*\ attÃnam || Na vedanaæ || Na sa¤¤aæ || Na saÇkhÃre || Na vi¤¤Ãïam attato samanupassati || na vi¤¤Ãvantaæ vÃ\ * 1*\ attÃnam na attani vÃ\ * 1*\ vi¤¤Ãïaæ na vi¤¤Ãïasmim vÃ\ * 1*\ attÃnaæ || || Tasmà tathÃgatassa evam puÂÂhassa na evam vyÃkaraïaæ hoti || || Sassato loko ti pi || Asassato loko ti pi || Antavà loko ti pi || Anantavà loko ti pi || Taæ jivaæ taæ sarÅran ti pi || A¤¤aæ jÅvam a¤¤aæ sarÅranti pi || Hoti tathÃgato param maraïà ti || Na hoti tathÃgato param maraïà ti pi || Hoti ca na ca hoti tathÃgato param maraïà ti pi || Neva hoti na na hoti tathÃ- gato param maraïà ti pÅ ti || || 30 Acchariyam bho MoggalÃna abbhutam bho Mogga- lÃna yatra hi nÃma satthu\ * 2*\ ca sÃvakassa ca atthena attho\ * 3*\ vya¤janena vya¤janaæ saæsandissati samessati na vihÃyis- sati\ * 4*\ yad idam aggapadasmiæ || || 31 IdÃnÃham bho MoggalÃna samaïaæ Gotamam upa- saÇkamitvà etam attham appucchiæ || samaïo pi Gotamo etehi padehi etehi vya¤janehi etam attham vyÃkÃsi seyya- thÃpi bhavaæ MoggalÃno || || Acchariyam bho MoggalÃna abbhutam bho MoggalÃna yatrahi nÃma satthu ca sÃva- kassa ca atthena attho\ * 5*\ vya¤janehi vya¤janaæ saæsandis- sati samessati na vihÃyissati\ * 6*\ yad idam aggapadasmin ti || || \ -------------------------------------------------------------------------- 1 Missing in S1-3 2 So all the MSS. here and further on 3 S1-3 atthenattho 4 B1 vigÃyissati; B2 virodhayissati 5 S1-3 atthenatthaæ 6 As in 30 (S. n.4), but S1 seems to have viÇgÃyissati \ # [page 398]# % 398 AVYùKATA-SAõYUTTAM [XLIV. 9. 2% # SN_4,44(10).9 KutÆhalasÃlÃ# 2 Atha kho Vacchagotto paribbÃjako yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sam- modi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Vacchagotto paribbÃjako Bhagavantam etad avoca || || PurimÃni bho Gotama divasÃni purimatarÃni sambahulÃnaæ nÃnÃtitthiyÃnaæ\ * 1*\ samaïa- brÃhmaïÃparibbÃjakÃnam KutÆhalasÃlÃyam sannisinnÃnaæ sannipatitÃnam ayam antarà kathà udapÃdi || || 4 Ayaæ kho PÆraïo Kassapo saÇghÅ ceva gaïÅ ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhu sammato bahujanassa || so pi\ * 2*\ sÃvakam abbhatÅtaæ kÃlaÇkatam upapattÅsu\ * 3*\ vyÃkaroti Asu amutra upapanno asu amutra upapannoti\ * 4*\ || || Yo\ * 5*\ pissa sÃvako uttamapuriso parama- puriso paramapattipatto tam pi sÃvakam abbhatÅtaæ kÃlaÇkatam upapattÅsu vyÃkaroti || Asu amutra upapanno asu amutra upapannoti || || 5 Ayam pi kho Makkhali GosÃlo || pe || 6 Ayam pi kho NigaïÂho\ * 6*\ NÃÂaputto || pe\ * 7*\ || || 7 Ayam pi kho Sa¤jayo\ * 8*\ BelaÂÂhiputto\ * 9*\ || pe || || 8 Ayam pi kho Pakuddho KaccÃyano\ * 10*\ || pe || || 9 Ayam pi kho Ajito Kesakambalo\ * 11*\ saÇghÅ ceva gaïÅ ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhu sammato bahujanassa || so pi sÃvakam abbhatÅtam kÃlaÇkatam upapattÅsu vyÃkaroti || Asu amutra upapanno asu amutra upapanno ti || || Yo\ * 12*\ pissa sÃvako uttamapuriso parama- puriso\ * 13*\ paramapattiputto tam pi sÃvakam abbhatÅtaæ \ -------------------------------------------------------------------------- 1 S3 nÃntÃ-; B1-2 a¤¤a- 2 Missing in B1-2; S3 sà pi. 3 S1-3 uppattÅsu here and further on 4 S1 has --pe-- and S3 asuama instead of the first asu . . . upapanno, and S1-3 have uppanno instead of upapanno always 5 S1-3 so 6 B2 nigandho 7 S1-3 nÃta- 8 B1 sa¤cayo; B2 sa¤jeyyo 9 B1-2 celaddha 10 B1-2 kaccÃno 11 S3 -kambali 12 S1-3 so 13 Missing in S1-3 \ # [page 399]# % XLIV. 9. 14] AVYùKATA-SAõYUTTAM 399% kÃlaÇkataæ upapattÅsu vyÃkaroti || Asu amutra upapanno asu amutra upapanno ti\ * 1*\ || || 10 Ayam pi kho samaïo Gotamo saÇghÅ ceva gaïi ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhu sammato bahujanassa || so pi sÃvakam abbhatÅtaæ kÃlaÇkatam upapattÅsu vyÃkaroti || Asu amutra upapanno asu amutra upapannoti || || Yo ca khvassa\ * 2*\ sÃvako uttamapuriso paramapuriso paramapattipatto tam pi\ * 3*\ sÃvakam abbha- tÅtam kÃlaÇkatam upapattÅsu na\ * 4*\ vyÃkaroti || Asu amutra upapanno asu amutra upapanno ti || api ca kho nam evaæ vyÃkaroti Acchejji\ * 5*\ taïhaæ vivattayi sa¤¤ojanaæ sammÃmÃnÃbhisamayà antam akÃsi dukkhassÃti || || 11 Tassa mayham bho Gotama ahud eva kaÇkhà ahu vicikicchà Katha¤hi\ * 6*\ nÃma samaïassa Gotamassa dhammÃ- bhi¤¤eyyÃti\ * 7*\ || || 12 Ala¤hi te Vaccha kaÇkhituæ alaæ vicikicchituæ || kaÇkhaniye\ * 8*\ ca pana te ÂhÃne vicikicchà uppannà || || Sa- upÃdÃnassa khvÃham\ * 9*\ Vaccha upapattim pa¤¤Ãpemi\ * 10*\ no anupÃdÃnassa || || 13 SeyyathÃpi Vaccha aggi sa-upÃdÃno jalati no anupÃ- dÃno || evam eva khvÃham Vaccha sa-upÃdÃnassa upapattim pa¤¤Ãpemi no anupÃdÃnassà ti || || 14 Yasmim pana\ * 11*\ bho Gotama samaye acci vÃtena khittà dÆram pi gacchati || imassa pana bhavaæ Gotamo kim upÃdÃnasmim pa¤¤ÃpetÅ ti || || Yasmiæ kho\ * 12*\ Vaccha samaye acci\ * 13*\ vÃtena khittà dÆram pi gacchati || tam ahaæ vÃtupÃdÃnam vadÃmi\ * 14*\ vÃto hissa Vaccha tasmiæ samaye upÃdÃnaæ hotÅ ti || || \ -------------------------------------------------------------------------- 1 The first asu- -panno is missing in S1; S3 adds to it ti and only asu amutra 2 S1 so ca khossa; S3 so pissa 3 S1, B1 ta¤ca; B2 has || pa || instead of paramapuriso- -vyÃkaroti 4 In S1-3 only 5 S3 acchecchi; S1 accheccha 6 S1-3 omit hi 7 B2 dhammà abhi-; S1-3 dhammo a¤¤eyyoti 8 B1-2 kaÇkhÃniye 9 S1-3 khohaæ 10 B1-2 pa¤¤a- always 11 Missing in B1-2 12 Missing in S1-3 13 B2 acchi 14 B1-2 pa¤¤apemi \ # [page 400]# % 400 AVYùKATA-SAõYUTTAM [XLIV. 9. 15% 15 Yasmi¤ ca pana\ * 1*\ bho Gotama samaye ima¤ ca kÃyam nikkhipati satto ca a¤¤ataraæ kÃyam anuppanno\ * 2*\ hoti || imassa pana bhavaæ Gotamo kim upÃdÃnasmim pa¤¤ÃpetÅ ti || || Yasmiæ kho Vaccha samaye ima¤ ca kÃyam nikkhipati satto ca a¤¤ataram kÃyam anuppanno hoti || tam ahaæ taïhupÃdÃnaæ\ * 3*\ vadÃmi || taïhà hissa\ * 4*\ Vaccha tasmiæ samaye upÃdÃnaæ hotÅ tÅ\ * 5*\ || || # SN_4,44(10).10 ùnando (or Atthatto)# 2 Atha kho Vacchagotto paribbÃjako yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhim sammodi || sammodanÅyam kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antam nisÅdi || || 3 Ekam antaæ nisinno kho Vacchagotto paribbÃjako Bhagavantam etad avoca || || Kiæ nu kho bho Gotama atthattà ti || || Evaæ vutte Bhagavà tuïhÅ ahosi || || Kim pana bho Gotamo natthattà ti || || Dutiyam pi kho Bhagavà tuïhÅ ahosi || || Atha kho Vacchagotto paribbÃjako uÂÂhÃyÃsanà pak- kÃmi || || 4 Atha kho Ãyasmà ùnando acirapakkante Vacchagotte paribbÃjake Bhagavantam etad avoca || || Kiæ nu kho bhante Bhagavà Vacchagottassa paribbÃjakassa pa¤ham puÂÂho na vyÃkÃsÅti || || 5 Aha¤ c' ùnanda Vacchagottassa paribbÃjakassa Atthattà ti puÂÂho samÃno Atthattà ti vyÃkareyyaæ || ye te ùnanda samaïabrÃhmaïà sassatavÃdà tesam etaæ saddhim abha- vissa || || 6 Ahan c' ùnanda Vacchagottassa paribbÃjakassa Natthat- tÃti puÂÂho samÃno NatthattÃti vyÃkareyyaæ || ye te ùnanda \ -------------------------------------------------------------------------- 1 S1-3 omit ca pana 2 The true reading ought to be anuppatto; B1-2 have anupapanno 3 B2 takkhupÃdÃnaæ 4 S1-3 samaÇgissa 5 B1 adds || pa || \ # [page 401]# % XLIV. 11. 5] AVYùKATA-SAõYUTTAM 401% samaïabrÃhmaïà ucchedavÃdà tesam etaæ saddhim abha- vissa || || 7 Aha¤ c' ùnanda Vacchagottassa paribbÃjakassa Atthattà ti puÂÂho samÃno Atthattà ti vyÃkareyyaæ || api nu me tam anulomam abhavissa ¤Ãïassa\ * 1*\ upÃdÃya\ * 2*\ Sabbe dhammà anattÃti || || No hetam bhante 8 Aha¤ c' ùnanda Vacchagottassa paribbÃjakassa Natthat- tÃti puÂÂho samÃno NatthattÃti vyÃkareyyaæ || sammuÊhassa ùnanda Vacchagottassa bhÅyyo sammohÃya abhavissa Ahu và me nÆna pubbe attà || so\ * 3*\ etarahi natthÅti || || # SN_4,44(10).11 Sabhiyo# 1 Ekam samayam Ãyasmà Sabhiyo KaccÃno ¥Ãtike viharati Gi¤jakÃvasathe || || 2 Atha kho Vacchagotto paribbÃjako yenÃyasmà Sabhiyo KaccÃno tenupasaÇkami || upasaÇkamitvà Ãyasmatà Sabhi- yena KaccÃnena saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3 Ekam antaæ nisinno kho Vacchagotto paribbÃjako Ãyasmantaæ Sabhiyam KaccÃnam etad avoca || Kiæ nu kho bho KaccÃna hoti tathÃgato param maraïà ti || || AvyÃkataæ kho etaæ Vaccha BhagavatÃ. Hoti tathÃgato param maraïà ti || || 4 Kim pana bho KaccÃna na hoti tathÃgato param maraïà ti || || Etam\ * 4*\ pi kho Vaccha avyÃkatam BhagavatÃ. Na hoti tathÃgato param maraïà ti || || 5 Kiæ nu kho bho KaccÃna hoti ca na ca\ * 5*\ hoti tathÃ- gato param maraïà ti || AvyÃkataæ kho etam Vaccha BhagavatÃ. Hoti ca na ca hoti tathÃgato param maraïà ti\ * 6*\ || || \ -------------------------------------------------------------------------- 1 B2 ¤Ãïaæ 2 B1 uppÃdÃya 3 B1 attÃso; B2 attà || so; S1-3 attasà 4 S1-3 evam 5 Missing in S1-3 6 S1 pi; S3 hoti tathÃgato param maraïà ti \ # [page 402]# % 402 AVYùKATA-SAõYUTTAM [XLIV. 11. 6-14% 6 Kim pana bho KaccÃna neva hoti na na hoti tathÃgato param maraïà ti\ * 1*\ || || Etam\ * 2*\ pi kho Vaccha avyÃkatam Bhagavatà Neva hoti na na hoti tathÃgato param maraïà ti || || 7 Kiæ nu kho bho KaccÃna Hoti tathÃgato param maraïà ti iti puÂÂho samÃno AvyÃkatam kho etaæ Vaccha Bhagavatà Hoti tathÃgato param maraïà ti vadesi || || 8 Kim pana bho KaccÃna Na hoti tathÃgato param maraïà ti iti puÂÂho samÃno AvyÃkataæ kho etaæ Vaccha\ * 3*\ Bhagavatà Na hoti tathÃgato param maraïà ti vadesi || 9 Kim nu kho bho KaccÃna Hoti ca na ca\ * 4*\ hoti tathÃ- gato param maraïà ti iti puÂÂho samÃno AvyÃkatam kho etam Vaccha Bhagavatà Hoti ca na ca\ * 4*\ hoti tathÃgato param maraïà ti vadesi || || 10 Kim pana bho KaccÃna Neva hoti na na hoti tathÃ- gato param maraïà ti iti puÂÂho samÃno Etam pi kho vaccha avyÃkatam Bhagavatà Neva hoti na na hoti tathÃ- gato param maraïà ti vadesi || || 11 Ko nu kho bho KaccÃna hetu ko paccayo yena tam avyÃkataæ samaïena Gotamenà ti || || 12 Yo ca Vaccha\ * 5*\ hetu yo ca paccayo\ * 6*\ pa¤¤ÃpanÃya\ * 7*\ RÆpÅti và ArÆpÅti và Sa¤¤Åti và Asa¤¤Åti và Neva sa¤¤Å nÃsa¤¤Åti và || so ca hetu so ca paccayo sabbena sabbaæ sabbathà sabbam aparisesaæ\ * 8*\ nirujjheyya || kena naæ pa¤¤ÃpayamÃno pa¤¤Ãpeyya RÆpÅti và ArÆpÅti và Sa¤¤Å và Asa¤¤Åti va Neva sa¤¤Å nÃsa¤¤Åti và ti\ * 9*\ || || 13 KÅva\ * 10*\ ciram pabbajito si KaccÃnà ti || || Na ciram Ãvuso tÅni vassÃnÅ ti || || 14 Yassa passa Ãvuso\ * 11*\ ettakena ettakam eva tam passa bahuæ\ * 12*\ || ko pana vÃdo eva\ * 13*\ abhikkante ti || || \ -------------------------------------------------------------------------- 1 The question is missing in S1-3 2 S1-3 evaæ 3 S1-3 evam pi kho Vaccha avyÃkataæ 4 Missing in S1-3 5 S1-3 Ãvuso 6 B2 inserts yÃya 7 B1 pa¤¤ÃpayamÃno 8 B1-2, S1 apariseso 9 Missing in S1-3, B1 10 B1-2 kiæ va; S3 keva 11 B1 inserts etam; B2 evam 12 S3 bÃhu 13 B1 evaæ; B2 avaæ \ # [page 403]# % AVYùKATA-SAõYUTTAM 403% AvyÃkata-saæyuttaæ samattam\ * 1*\ || || TassuddÃnaæ\ * 2*\ || || Khemà therÅ AnurÃdho || || SÃriputto ti KoÂÂhiko || MoggalÃno ca Vaccho ca || KutuhÃlasÃlÃnando || Sabhiyo ekÃdasaman ti\ * 3*\ || || SaÊÃyatana-vagga-saæyuttaæ-samattam\ * 4*\ || || TassuddÃnaæ || || SaÊÃyatana Vedanà || MÃtugÃmo JambukhÃdako || SÃmaï¬ako MoggalÃno || Citto GÃmaïi SaÇkhataæ || AvyÃkatan ti dasadhà ti || || DasabalaselappabhavÃ\ * 5*\ nibbÃnamahÃsamuddapariyantà aÂÂhaÇgamaggasalilà JinavacananadÅ ciraæ vahatu\ * 6*\ || || SaÊÃyatana-vaggo || || \ -------------------------------------------------------------------------- 1 This mention, driven back, without samyuttam, after the uddÃna, in S1-3, is the ending phrase of B2, which adds only prÅ: prÅ: "finished," without uddÃna or any recapitulation 2 S1-3 tatruddÃnam- 3 The uddÃna of S1-3, much differing from that of B1, is this: Khemam Anuruddho Paganaæ Samuddaæ yaæ Pema ùrÃmaæ ùyatana Bandham Kutuhala sÃlà Attha (S1 atta-)nto SabhÅ (S1 -hi-) yena cÃti 4 This mention and the following uddÃna are to be found in B1 only 5 S3 omits -sela- 6 S3 nahatu-- This gÃthà (?) and the following mention are to be found in S1-3 only\