Samyutta-Nikaya of the Sutta-Pitaka, Part III. Khanda-Vagga. Based on the edition by L. Feer, London : Pali Text Society 1890 Input by the Dhammakaya Foundation, Thailand, 1989-1996 NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ANNOTATED VERSION STRUCTURE OF REFERENCES (added): SN_n.n(n),n.n = Saæyutta-NikÃya_division.GLOBAL SN-book number(INTERNAL book number in THIS division of the SN),chapter.section #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Saæyutta-NikÃya Vol. 3 #<[page 001]># %<1>% संयुत्त-निकाय ## नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स || || ## #
# ## ## 1 एवम् मे सुतं ॥ एकं समयम् भगवा भग्गेसु विहरति सुंसुमारगिरे भेसकळावने मिगदाये ॥ ॥ 2 अथ खो नकुलपिता गहपति येन भगवा तेनुप- सङ्कमि ॥ उपसङ्कमित्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो नकुलपिता गहपति भग- वन्तम् एतद् अवोच ॥ ॥ अहम् अस्मि भन्ते जिण्णो वुद्धो महल्लको अद्धगतो वयो अनुप्पत्तो आतुरकायो अभिक्ख- णातङ्को ॥ अनिच्चदस्सावी\<*<1>*>/ खो पनाहम् भन्ते भगवतो मनोभावनीयानं च भिक्खूनं ॥ ओवदतु मम् भन्ते भगवा अनुसासतु मम् भन्ते भगवा यम् मम अस्स दीघरत्तं हिताय सुखायाति ॥ ॥ 4 एवम् एतं गहपति एवम् एतं गहपति आतुरो ते\<*<2>*>/ गहपति कायो अद्धभूतो\<*<3>*>/ परियोनद्धो ॥ यो हि गहपति इमं कायम् परिहरन्तो मुहुत्तम् पि आरोग्यम् पटिजा- नेय्य किम् अञ्ञत्र बाल्या ॥ ॥ तस्मातिह ते गहपति एवं सिक्खितब्बं ॥ आतुरकायस्स मे सतो चित्तम् अनातुरम् भविस्सतीति ॥ एवं हि ते गहपति सिक्खितब्बन् ति ॥ ॥ 5 अथ खो नकुलपिता गहपति भगवतो भासितम् \<-------------------------------------------------------------------------- 1 S1-3 अधिच्च- always 2 B हायम् always 3 B अण्ड- always >/ #<[page 002]># %<2 KHANDA-संयुत्त [XXII. 1. 6>% अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तम् अभि- वादेत्वा पदक्खिणं कत्वा येनायस्मा सारिपुत्तो तेनुप- सङ्कमि ॥ उपसङ्कमित्वा आयस्मन्तं सारिपुत्तम् अभि- वादेत्वा एकम् अन्तं निसीदि ॥ ॥ 6 एकम् अन्तं निसिन्नं खो नकुलपितरं गहपतिम् आयस्मा सारिपुत्तो एतद् अवोच ॥ ॥ विप्पसन्नानि खो ते गह- पति इन्द्रियानि परिसुद्धो मुखवण्णो परियोदातो ॥ अलत्थ\<*<1>*>/ नो अज्ज भगवतो सम्मुखा धम्मिं कथं सवना- याति ॥ ॥ किं हि\<*<2>*>/ नो सिया भन्ते इदानाहम् भन्ते भगवता धम्मिया कथाय अमतेन अभिसित्तो ति ॥ ॥ यथा कथम् पन त्वं गहपति भगवता धम्मिया कथाय अमतेन अभिसित्तो ति ॥ ॥ 7 इधाहम् भन्ते येन भगवा तेनुपसङ्कमिं ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदिं ॥ एकम् अन्तं निसिन्नो खो हम् भन्ते भग- वन्तम् एतद् अवोचं ॥ ॥ अहम् अस्मि भन्ते जिण्णो वुद्धो महल्लको अद्धगतो वयो अनुप्पत्तो आतुरकायो अभिक्खणातङ्को ॥ अनिच्चदस्सावी पनाहम् भन्ते भगवतो मनोभावनीयानं च भिक्- खूनम् ॥ ओवदतु मं भन्ते भगवा अनुसासतु मम् भन्ते भगवा यम् मम अस्स दीघरत्तं हिताय सुखा- याति ॥ ॥ एवं वुत्ते मम् भन्ते भगवा एतद् अवोच ॥ ॥ एवम् एतं गहपति एवम् एतं गहपति ॥ आतुरो यं गहपति कायो अद्धभूतो परियोनद्धो ॥ यो हि गहपति इमं कायम् परिहरन्तो मुहुत्तम् पि आरोग्यम् पटिजानेय्य किम् अञ्ञत्र बाल्या ॥ ॥ तस्मातिह ते गहपति एवं सिक्खि- तब्बं ॥ आतुरकायस्स मे सतो चित्तम् अनातुरम् भविस्स- तीति ॥ एवं हि ते गहपति सिक्खितब्बन्ति ॥ ॥ एवं ख्वाहं भन्ते भगवता धम्मिया कथाय अमतेन अभिसित्तो ति ॥ ॥ 8 न हि पन तं\<*<3>*>/ गहपति पटिभासि\<*<4>*>/ भगवन्तम् उत्तरिं पटिपुच्छितुं ॥ ॥ कित्तावता नु खो भन्ते आतुर- कायो चेव होति आतुरचित्तो च ॥ कित्तावता च पन आतुरकायो हि खो होति नो च आतुरचित्तो ति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 अलत्थं 2 B कञ्हि 3 B त्वं 4 B inserts taæ >/ #<[page 003]># %% 9 दूरतो पि खो मयम् भन्ते आगच्छेय्याम आयस्मतो सारिपुत्तस्स सन्तिके एतस्स भासितस्स अत्थम् अञ्ञातुम् ॥ साधु वतायस्मन्तं येव सारिपुत्तम् पटिभातु एतस्स भासितस्स अत्थो ति ॥ ॥ 10 तेन हि गहपति सुणाहि साधुकं मनसि करोहि भासिस्सामीति ॥ ॥ एवम् भन्ते ति खो नकुलपिता गहपति आयस्मतो सारिपुत्तस्स पच्चस्सोसि ॥ ॥ 11 आयस्मा सारिपुत्तो एतद् अवोच ॥ ॥ कथं च गहपति आतुरकायो चेव होति आतुरचित्तो च ॥ ॥ 12 इध गहपति अस्सुतवा पुथुज्जनो अरियानम् अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसा- नम् अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिस- धम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ रूपवन्तम् वा अत्तानम् अत्तनि वा रूपं रूपस्मिं वा अत्तानं अहं रूपम् मम रूपन् ति परियुट्ठट्ठायी होति ॥ तस्स अहम् रूपम् मम रूपन् ति परियुट्ठट्ठायिनो तं रूपम् परि- णमति अञ्ञथा होति ॥ तस्स रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ॥ ॥ 13 वेदनम् अत्ततो समनुपस्सति वेदनावन्तम् वा अत्तानम् अत्तनि वा वेदनम् वेदनाय वा अत्तानम् अहम् वेदना मम वेदना ति परियुट्ठट्ठायी होति ॥ तस्स अहं वेदना मम वेदना ति परियुट्ठट्ठायिनो सा वेदना विपरिणमति अञ्ञथा होति ॥ तस्स वेदनापरिणामञ्ञ- थाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपा- यासा ॥ ॥ 14 सञ्ञम् अत्ततो समनुपस्सति ॥ सञ्ञावन्तम् वा अत्तानम् अत्तनि वा सञ्ञं सञ्ञाय वा अत्तानम् अहं सञ्ञा मम सञ्ञा ति परियुट्ठट्ठायी होति ॥ तस्स अहं सञ्ञा मम सञ्ञा ति परियुट्ठट्ठायिनो सा सञ्ञा विपरि- णमति अञ्ञथा होति ॥ तस्स सञ्ञाविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ॥ ॥ 15 सङ्खारे अत्ततो समनुपस्सति ॥ सङ्खारवन्तम् वा अत्तानम् अत्तनि वा सङ्खारे सङ्खारेसु वा अत्तानम् अहं सङ्खारा मम सङ्खारा ति परियुट्ठट्ठायी होति ॥ तस्स अहं सङ्खारा मम सङ्खाराति परियुट्ठट्ठायिनो ते सङ्खारा विपरिणमन्ति अञ्ञथा होन्ति ॥ तस्स सङ्खार- \<-------------------------------------------------------------------------- >/ #<[page 004]># %<4 KHANDA-संयुत्त [XXII. 1. 16>% विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदो- मनस्सुपायासा ॥ ॥ 16 विञ्ञाणम् अत्ततो समनुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानम् अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानम् अहं विञ्ञाणम् मम विञ्ञाणन् ति परियुट्ठट्ठायी होति ॥ तस्स अहं विञ्ञाणम् मम विञ्ञाणन्ति परियुट्ठट्ठायिनो तं विञ्ञाणं विपरिणमति अञ्ञथा होति ॥ तस्स विञ्ञाणम् विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदो- मनस्सुपायासा ॥ ॥ 17 एवं खो गहपति आतुरकायो चेव होति आतुरचित्- तो च ॥ ॥ 18 कथञ्च गहपति आतुरकायो पि\<*<1>*>/ खो होति नो च आतुरचित्तो ॥ 19 इध गहपति सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसा- नं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपम् अत्ततो समनुपस्सति ॥ न रूपवन्तम् वा\<*<2>*>/ अत्तानं न अत्तनि वा\<*<2>*>/ रूपम् न रूपस्मिं वा\<*<2>*>/ अत्तानं अहं रूपम् मम रूपन् ति न परियुट्ठट्ठायी होति ॥ तस्स अहम् रूपम् मम रूपन्ति अपरियुट्ठट्ठायिनो तं रूपं विपरिणमति अञ्ञथा होति ॥ तस्स रूप विपरिणा- मञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनुस्- सुपायासा ॥ ॥ 20 न वेदनम् अत्ततो समनुपस्सति न वेदनावन्तं वा अत्तानं न अत्तनि वा वेदनं न वेदनाय वा अत्तानम् अहम् वेदना मम वेदना ति न परियुट्ठट्ठायी होति ॥ तस्स अहम् वेदना मम वेदनाति अपरियुट्ठत्थायिनो सा वेदना विपरिणमति अञ्ञथा होति ॥ तस्स वेदनाविपरिणा- मञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्- सुपायासा ॥ 21 न सञ्ञम् अत्ततो समनुपस्सति ॥ न सञ्ञावन्तं वा अत्तानं न अत्तनि वा सञ्ञं न सञ्ञाय वा अत्तानम् अहं सञ्ञा मम सञ्ञा ति न परियुट्ठट्ठायी होति ॥ तस्स अहं सञ्ञा मम सञ्ञाति अपरियुट्ठट्ठायिनो सा सञ्ञा विपरिणमति अञ्ञथा होति ॥ तस्स सञ्ञा विपरिणामञ्ञथा- भावा nuppajjanti sokaparidevadukkhadomanassup÷yÃsà || || \<-------------------------------------------------------------------------- 1 B hi 2 S1-3 omit these và and the following ones >/ #<[page 005]># %% 22 Na सङ्खारे अत्ततो समनुपस्सति न सङ्खारवन्- तम् वा अत्तानं न अत्तनि वा सङ्खारे न सङ्खारेसु वा अत्तानम् अहं सङ्खारा मम सङ्खारा ति न परियुट्- ठट्ठायी होति ॥ ॥ तस्स अहं सङ्खारा मम सङ्खारा ति अपरियुट्ठट्ठायिनो ते सङ्खारा विपरिणमन्ति अञ्ञथा होन्ति ॥ तस्स सङ्खारविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ॥ ॥ 23 न विञ्ञाणम् अत्ततो समनुपस्सति न विञ्ञानवन्- तम् वा अत्तानं न अत्तनि वा विञ्ञाणं न विञ्ञाणस्मिं वा अत्तानम् अहम् विञ्ञाणम् मम विञ्ञाणन् ति न परियुट्ठत्- थायी होति ॥ तस्स अहम् विञ्ञाणम् मम विञ्ञाणन् ति अपरि- युट्ठट्ठायिनो तं विञ्ञाणम् विपरिणमति अञ्ञथा होति ॥ तस्स विञ्ञाणविपरिणामञ्ञथाभावा नुप्पज्जन्ति सोक- परिदेवदुक्खदोमनस्सुपायासा ॥ ॥ 24 एवम् खो गहपति आतुरकायो\<*<1>*>/ होति नो च आतुरचित्तो ति ॥ ॥ 25 इदम् अवोच आयस्मा सारिपुत्तो ॥ अत्तमनो नकुलपिता गहपति आयस्मतो सारिपुत्तस्स भासितम् अभिनन्दीति ॥ ॥ ## 1 एवम् मे सुतं ॥ एकं समयम् भगवा सक्केसु\<*<2>*>/ विहरति देवदहन्नाम सक्यानम् निगमो\<*<3>*>/ ॥ ॥ 2 अथ खो सम्बहुला पच्छाभूमगामिका भिक्खू येन भगवा तेनुपसङ्कमिंसु ॥ उपसङ्कमित्वा भग- वन्तम् अभिवादेत्वा एकम् अन्तं निसीदिंसु ॥ ॥ 3 एकम् अन्तं निसिन्ना खो ते भिक्खू भगवन्तम् एतद् अवोचुं ॥ ॥ इच्छाम मयम् भन्ते पच्छाभूमं जनपदं गन्तुं पच्छाभूमे जनपदे निवासं कप्- पेतुन् ति ॥ ॥ अपलोकितो पन वो भिक्खवे सारिपुत्तो ति ॥ ॥ न खो नो भन्ते अपलोकितो आयस्मा सरिपुत्तो ति ॥ ॥ अपलोकेथ भिक्खवे सारिपुत्तम् ॥ सारिपुत्तो भिक्खवे\<*<4>*>/ पण्डितो भिक्खूनम्\<*<5>*>/ अनुग्गाहको सब्रह्मचारीनन् ti ॥\<*<6>*>/ || \<-------------------------------------------------------------------------- 1 B inserts hikho 2 B sakyesu 3 S3 nigame 4 S1-3 omit SÃri- bhi- 5 S1-3 bhikkhu 6 sa is missing in B >/ #<[page 006]># %<6 KHANDA-संयुत्त [XXII. 2. 4>% एवम् भन्ते ति खो ते भिक्खू भगवतो पच्चस्सो- सुं ॥ ॥ 4 तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो अविदूरे अञ्ञतरस्मिं एळगलागुम्बे\<*<1>*>/ निसिन्नो होति ॥ ॥ 5 अथ खो ते भिक्खू भगवतो भासितम् अभिनन्- दित्वा अनुमोदित्वा उट्ठायासना भगवन्तम् अभिवादेत्वा पदक्खिणं कत्वा येनायस्मा सारिपुत्तो तेनुपसङ्क- मिंसु ॥ उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदिंसु ॥ सम्मोदनीयं कथं साराणीयं वीतिसा- रेत्वा एकम् अन्तं निसीदिंसु ॥ ॥ 6 एकम् अन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं सारिपुत्तम् एतद् अवोचुं ॥ ॥ इच्छाम मयम् आवुसो सारि- पुत्त पच्छाभूमम् जनपदं गन्तुम् पच्छाभूमे जनपदे निवासं कप्पेतुं ॥\<*<2>*>/ अपलोकितो नो सत्था ति ॥ ॥ 7 सन्ति हावुसो नानावेरज्जगतम् भिक्खुम् पञ्हम् पुच्छितारो खत्तियपण्डिता पि ब्राह्मणपण्डिता पि गह- पतिपण्डिता पि समणपण्डिता पि ॥ पण्डिता हावुसो मनुस्सा वीमंसका किंवादायस्मन्तानम् सत्था किम् अक्खायीति ॥ ॥ कच्चि वो\<*<3>*>/ आयस्मन्तानम् धम्मा सुस्सुता सुगहिता सुमनसिकता सुपधारिता [सुप्पटिविद्धा पञ्ञाय\<*<4>*>/] ॥ यथा व्याकरमाना आयस्मन्तो वुत्तवादिनो चेव भगवतो अस्सथ ॥ न च\<*<5>*>/ भगवन्तम् अभूतेन अब्भाचिक्खेय्या- थ ॥\<*<6>*>/ धम्मस्स चानुधम्मम् व्याकरेय्याथ न च कोचि सहधम्मिको वादानुवादो\<*<7>*>/ गारय्हं ठानम् आगच्छेय्याति ॥ ॥ 8 दूरतो पि खो मयम् आवुसो आगच्छेय्याम आयस्मतो सारिपुत्तस्स सन्तिके एतस्स भासितस्स अत्थम् अञ्ञातुं ॥ साधु वतायस्मन्तं येव सारिपुत्तम् पटिभातु एतस्स भासितस्स अत्थो ति ॥ ॥ 9 तेन हावुसो सुणाथ साधुकम् मनसि करोथ भासिस्सामीति ॥ ॥ एवम् आवुसो ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं ॥ ॥ आयस्मा सारिपुत्तो एतद् अवोच ॥ ॥ \<-------------------------------------------------------------------------- 1 B एळकाल- 2 S1-3 kappetunti 3 S1 te; S3 no 4 In B only 5 Omitted by S1-3 6 S3 has Ãcikkhe- 7 S1 -vato; S3 -pÃto >/ #<[page 007]># %% 10 Santi हावुसो नानावेरज्जगतम् भिक्खुम् पञ्हम् पुच्छितारो खत्तियपण्डिता पि ॥ ल ॥ पण्डिता हावुसो मनुस्सा वीमंसका किंवादा\<*<1>*>/ पनायस्मन्तानम् सत्था किम् अक्खायीति ॥ एवम् पुट्ठा तुम्हे आवुसो एवं व्याकरेय्- याथ ॥ ॥ छन्दरागविनयक्खायी खो नो आवुसो सत्था ति ॥ ॥ 11 एवम् व्याकते पि खो आवुसो अस्सु येव\<*<2>*>/ उत्तरिं पञ्हम् पुच्छितारो खत्तियपण्डितापि ॥ ल ॥ समणपण्डि- तापि ॥ पण्डिता हावुसो मनुस्सा वीमंसका किस्मिम् पना- यस्मन्तानं छन्दरागविनयक्खायी सत्था ति ॥ ॥ एवम् पुट्ठा तुम्हे आवुसो एवं व्याकरेय्याथ ॥ ॥ रूपे खो आवुसो छन्दरागविनयक्खायी सत्था ॥ वेदनाय ॥ सञ्- ञाय ॥ सङ्खारेसु ॥ विञ्ञाणे छन्दरागविनयक्खायी सत्था ति ॥ ॥ 12 एवं व्याकते पि खो आवुसो अस्सु येव उत्तरिं पञ्हम् पुच्छितारो खत्तियपण्डिता पि ॥ ल ॥ समणपण्- डिता पि ॥ पण्डिता हावुसो मनुस्सा वीमंसका किम् पनायस्मन्तानम् आदीनवं दिस्वा रूपे छन्दरागविन- यक्खायी सत्था ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु ॥ विञ्ञाणे छन्दरागविनयक्खायि सत्था ति ॥ ॥ एवम् पुट्ठा तुम्हे आवुसो एवं व्याकरेय्याथ ॥ रूपे खो आवुसो अविगतरा- गस्स\<*<3>*>/ अविगतछन्दस्स आविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स तस्स\<*<4>*>/ रूपस्स विपरि- णामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोम- नस्सुपायासा ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु अविगत- रागस्स ॥ ल ॥ अविगततण्हस्स तेसं सङ्खारानम् विपरिना- मञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सु- पायासा ॥ विञ्ञाणे अविगतरागस्स अविगतछन्दस्स अविग- तपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगत- तण्हस्स तस्स विञ्ञाणस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ॥ ॥ इदं खो नो आवुसो आदीनवं दिस्वा रूपे छन्दरागविनयक्- खायी सत्था ति ॥ ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु ॥ विञ्ञाणे छन्दरागविनयक्खायी सत्था ति ॥ ॥ \<-------------------------------------------------------------------------- 1 B ओमित्स् वादा 2 S1-3 अस्सुञ्ञेव always 3 S1 अवीत- here only; S3 always 4 Missing in S3 >/ #<[page 008]># %<8 KHANDA-संयुत्त [XXII. 2. 13>% 13 एवम् व्याकते पि खो\<*<1>*>/ आवुसो अस्सु येव उत्तरिं पञ्हम् पुच्छितारो खत्तियपण्डिता पि ब्राह्मणपण्डिता पि गहपतिपण्डिता पि समणपण्डिता पि ॥ पण्डिता हावुसो मनुस्सा वीमंसका किम् पनायस्मन्तानम् आनिसंसं दिस्वा रूपे छन्दरागविनयक्खायी सत्था ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु ॥ विञ्ञाणे छन्दरागविनयक्खायी सत्था ति ॥ ॥ एवम् पुट्ठा तुम्हे आवुसो एवम् व्याकरेय्या- थ ॥ रूपे खो आवुसो विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगत- तण्हस्स तस्स रूपस्स विपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ॥ वेदनाय ॥ सञ्- ञाय ॥ सङ्खारेसु विगतरागस्स विगतछन्दस्स विगत- पेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स तेसम् सङ्खारानं विपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ॥ ॥ विञ्ञाणे विगत- रागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स तस्स विञ्ञाणस्स विपरि- णामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्खदोम- नस्सुपायासा ॥ ॥ इदं खो नो आवुसो आनिसंसं दिस्वा रूपे छन्दरागविनयक्खायी सत्था ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु ॥ विञ्ञाणे छन्दरागविनयक्खायी सत्था ति ॥ ॥ 14 अकुसले चावुसो धम्मे उपसम्पज्ज विहरतो दिट्- ठेव\<*<2>*>/ धम्मे सुखो विहारो अभविस्स अविघातो अनुपा- यासो अपरिलाहो ॥ कायस्स च भेदा परं मरणा सुगति पाटिकङ्खा ॥ ॥\<*<3>*>/ नयिदम् भगवा अकुसलानम् धम्मानम् पहानं वण्णेय्य ॥ ॥ 15 यस्मा च खो आवुसो अकुसले धम्मे उपसम्पज्ज विहरतो दिट्ठेव धम्मे दुक्खो विहारो सविघातो स- उपायासो सपरिळाहो ॥ कायस्स च भेदा परंमरणा दुग्गति\<*<4>*>/ पाटिकङ्खा ॥ तस्मा भगवा अकुसलानं धम्मानम् पहानम् वण्णेति ॥ ॥ 16 कुसले चावुसो धम्मे उपसम्पज्ज विहरतो दिट्ठे चेव धम्मे दुक्खो विहारो अभविस्स सविघातो स- \<-------------------------------------------------------------------------- 1 S1 व्याकरोते; S3 ओमित्स् पि खो 2 B दिट्ठेचेव 3 S1 and B पटि- 4 S3 सुगति, दुग्गति always; B सुगतिं, दुग्गतिं; S1 सुगती, दुग्गती, once duggatiæ >/ #<[page 009]># %% उपायासो सपरिळाहो ॥ कायस्स च\<*<1>*>/ भेदा परंमरणा दुग्गति पतिकङ्खा ॥ ॥ नयिदम्\<*<2>*>/ भगवा कुसलानं धम्मानम् उपसम्पदं वण्णेय ॥ ॥ 17 यस्मा च खो आवुसो अकुसले धम्मे उपसम्पज्ज विहरतो दिट्ठेचेव धम्मे सुखो विहारो अविघातो अनु- पायासो अपरिळाहो ॥ कायस्स च भेदा परम्मरणा सुगति पाटिकङ्खा ॥ तस्मा भगवा कुसलानं धम्मानम् उपसम्पदं वण्णेतीति ॥ ॥ 18 इदम् अवोचायस्मा सारिपुत्तो अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितम् अभिनन्दुन् ति ॥ ॥ ## 1 एवम् मे सुतं ॥ एकं समयं आयस्मा महा- कच्चानो अवन्तीसु विहरति कुररघरे पवत्ते\<*<3>*>/ पब्बते ॥ ॥ 2 अथ खो हालिद्दिकानि गहपति येनायस्मा महा- कच्चानो तेनुपसङ्कमि ॥ उपसङ्कमित्वा आयस्मन्तम् महा-कच्चानम् अभिवादेत्वा एकम् अन्तं निसिदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो हालिद्दिकानि गहपति आयस्मन्तम् महा-कच्चानम् एतद् अवोच ॥ ॥ वुत्तम् इदम् भन्ते भगवता अट्ठकवग्गिके मागन्दिय-पञ्हे\<*<4>*>/ ॥ ॥ ओकम् पहाय अनिकेतसारि ॥ गामे अकुब्बम्\<*<5>*>/ मुनि सन्थवानि\<*<6>*>/ ॥ कामेहि रित्तो अपुरक्खरानो ॥ कथं न विग्गय्ह जनेन कयिरा ति ॥ ॥ इमस्स नु खो भन्ते भगवता संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठबो ति ॥ ॥ 4-7 रूपधातु खो गहपति विञ्ञाणस्स ओको ॥ रूपधा- तुरागविनिबद्धञ्च\<*<7>*>/ पन विञ्ञाणम् ओकसारीति वुच्चति ॥ ॥ वेदनाधातु खो गहपति विञ्ञाणस्स ओको ॥ वेदनाधातु- रागविनिबद्धञ्च पन विञ्ञाणम् ओकसारीति वुच्चति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 ओमित्स् च 2 S1-3 न खो 3 B कुलघरे पपाते always 4 B मागण्ठिय- 5 B अक्रुब्बम् always 6 B सन्धवा- always 7 B -बन्धञ्च always >/ #<[page 010]># %<10 KHANDA-संयुत्त [XXII. 3. 8>% सञ्ञाधातु खो गहपति विञ्ञाणस्स ओको ॥ सञ्ञाधातु- रागविनिबद्धञ्च पन विञ्ञानम् ओकसारीति वुच्चति ॥ ॥ सङ्खारधातु खो गहपति विञ्ञाणस्स ओको ॥ सङ्खार- धातुरागविनिबद्धञ्च पन विञ्ञाणम् ओकसारीति वुच्- चति ॥ ॥ एवं खो गहपति ओकसारी होति ॥ ॥ 8 कथं च गहपति अनोकसारी होति ॥ 9 रुपधातुया खो गहपति यो छन्दो यो रागो या नन्दि या तण्हा ये उपायुपादाना चेतसो अधिट्ठानाभिनिवे- सानुसया ॥ ते तथागतस्स पहीना उच्छिन्नमूला तालावत्- थुकता अनभावकता आयतिं अनुप्पादधम्मा ॥ ॥ तस्मा तथागतो अनोकसारीति वुच्चति ॥ ॥ 10 वेदनाधातुया खो गहपति ॥ 11 सञ्ञाधातुया खो गहपति ॥ 12 सङ्खारधातुया खो गहपति\<*<1>*>/ ॥ 13 विञ्ञाणधातुया खो गहपति यो छन्दो यो रागो या नन्दि- अनुप्पादधम्मा ॥ ॥ तस्मा तथागतो अनोकसारीति वुच्चति ॥ ॥ 14 एवं खो गहपति अनोकसारी होति ॥ ॥ 15 कथं च गहपति निकेतसारी होति ॥ ॥ रूपनिमित्तनिकेतसारविनिबन्धा\<*<2>*>/ खो गहपति निकेत- सारी ति वुच्चति ॥ ॥ सद्दनिमित्त ॥ ल ॥ गन्धनिमित्त ॥ रसनिमित्त ॥ फोट्ठब्बनिमित्त ॥ धम्मनिमित्तनिकेत- सारविनिबन्धा\<*<3>*>/ खो गहपति निकेतसारी ति वुच्चति ॥ ॥ 16 कथं च गहपति अनिकेतसारी होति\<*<4>*>/ ॥ ॥ रूपनिमित्तनिकेतसारविनिबन्धा खो गहपति त- थागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभाव- कता आयतिं अनुप्पादधम्मा ॥ ॥ तस्मा तथागतो अनिकेतसारी ति वुच्चति ॥ ॥ सद्दनिमित्त ॥ पे ॥ ॥ गन्धनिमित्त ॥ ॥ रसनिमित्त ॥ ॥ फोट्ठब्बनिमित्त ॥ ॥ धम्मनिमित्तनिकेतसारविनिबन्धा खो गहपति त- थागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभाव- \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 B -niketavisÃra always; S3 -niketavihÃrÅba here only 3 S1-3 baddhà always 4 This phrase is missing in S1-3 >/ #<[page 011]># %% कता आयतिं अनुप्पादधम्मा ॥ ॥ तस्मा तथागतो अनिकेतसारी ति वुच्चति ॥ ॥ 17 एवं खो गहपति अनिकेतसारी होति ॥ ॥ 18 कथं च गहपति गामे\<*<1>*>/ सन्थवजातो होति ॥ इध गहपति एकच्चो गिहीहि\<*<2>*>/ संसट्ठो विहरति ॥ सहनन्दी सहसोकी सुखितेसु सुखितो दुक्खितेसु दुक्खितो उप्पन्नेसु किच्चकरणीयेसु अत्तना तेसु\<*<3>*>/ योगम् आपज्जति ॥ ॥ एवं खो गहपति गामे\<*<1>*>/ सन्थवजातो होति ॥ ॥ 19 कथं च गहपति गामे न सन्थवजातो होति ॥ ॥ इध गहपति भिक्खु गिहीहि\<*<2>*>/ असंसट्ठो विहरति ॥ न सहनन्दी न सहसोकी न सुखितेसु सुखितो न दुक्खितेसु दुक्खितो उप्पन्नेसु किच्चकरणीयेसु न अत्तना तेसु योगम् आपज्जति ॥ ॥ एवम्\<*<4>*>/ खो गहपति गामे न सन्थवजातो ति ॥ ॥ 20 कथं च गहपति कामेहि अरित्तो\<*<5>*>/ होति ॥ इध गहपति एकच्चो कामेसु अविगतरागो होति\<*<6>*>/ अविगत- छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगत- तण्हो ॥ ॥ एवं खो गहपति कामेहि अरित्तो होति ॥ ॥ 21 कथं च गहपति कामेहि रित्तो होति ॥ ॥ इध गहपति एकच्चो कामेसु विगतरागो होति ॥ विगत- छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगत- तण्हो ॥ ॥ एवं खो गहपति कामेहि रित्तो होति ॥ ॥ 22 कथं च गहपति पुरक्खरानो होति ॥ इध गहपति एकच्चस्स एवं होति ॥ ॥ एवंरूपो सियम् अनागतम् अद्धानम् एवंवेदनो सियम् अना- एवंसञ्ञो सियं ॥ ल ॥ एवंसङ्खारो सियं अना- एवंविञ्ञाणो सियम् अनागतम् अद्धानन्ति ॥ ॥ एवं खो गहपति पुरक्ख- रानो होति\<*<7>*>/ ॥ ॥ 23 कथं च गहपति अपुरक्खरानो होति ॥ इध गहपति एकच्चस्स न\<*<8>*>/ एवं होति ॥ एवंरूपो सियम् अनागतम् अद्धानं ॥ ल ॥ एवंवेदनो सियं ॥ एवंसञ्ञो सियं ॥ एवंसङ्खारो सियम् एवंविञ्- \<-------------------------------------------------------------------------- 1 S1-3 insert na 2 B gihÅ 3 S1-3 vo always 4 S1-3 add ca 5 S3 ritto 6 As above (p.7 n.3) 7 The paragraph 22 is to be found in B only 8 Omitted by S1-3 who give the negative clause, but without using the negative word >/ #<[page 012]># %<12 KHANDA-संयुत्त [XXII. 3. 24>% ञाणो सियम् अनागतम् अद्धानन् ति ॥ ॥ एवं खो गहपति अपुरक्खरानो होति ॥ ॥ 24 कथञ्च गहपति कथं विग्गय्ह जनेन कत्ता होति ॥ ॥ इध गहपति एकच्चो एवरूपिं कथं\<*<1>*>/ कत्ता होति ॥ ॥ न त्वं इमं धम्मविनयम् आजानासि अहम् इमं धम्मविनयम् आजानामि किं त्वं इमं धम्मविनयं आजानिस्ससि ॥ मिच्छापटिपन्नो त्वम् असि अहम् अस्मि सम्माप- टिपन्नो ॥ पुरे वचनीयम् पच्छा अवच पच्छा वचनीयं पुरे अवच ॥ सहितम् मे असहितन् ते अधिचिण्णन्\<*<2>*>/ ते विपरावत्तम् ॥ आरोपितो\<*<3>*>/ ते वादो चरवादप्पमोक्खाय\<*<4>*>/ निग्गहीतो सि निब्बेठेहि\<*<5>*>/ वा सचे पहोसीति ॥ ॥ एवं खो गहपति कथं विग्गय्ह जनेन कत्ता होति ॥ ॥ 25 कथं च गहपति कथं न\<*<6>*>/ विग्गय्ह जनेन कत्ता होति ॥ इध गहपति भिक्खु न एवरूपिं\<*<1>*>/ कथं कत्ता होति ॥ ॥ न त्वम् इमं धम्मविनयम् अजानासि ॥ ल ॥ निब्बेठेहि वा सचे पहोसी ति ॥ ॥ एवम् खो गहपति कथं न\<*<6>*>/ विग्गय्ह जनेन कत्ता होति ॥ ॥ 26 इति खो गहपति यं तं वुत्तं भगवता अट्ठ- कवग्गिके मागन्दिय-{पञ्हे}\<*<7>*>/ ॥ ॥ ओकम् पहाय अनिकेतसारी ॥ गामे अकुब्बम् मुनि सन्थवानि ॥ कामेहि रित्तो अपुरक्खरानो ॥ कथम् न विग्गय्ह जनेन कयिरा ति ॥ ॥ इमस्स खो गहपति भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ ## 1 एवम् मे सुतम् ॥ एकं समयम् आयस्मा महा- कच्चानो अवन्तीसु विहरति कुररघरे पवत्ते पब्बते ॥ ॥ \<-------------------------------------------------------------------------- 1 B -रूपि- 2 S3 अविचिण्णन् 3 S3 further on Ãrocito 4 S3 has vara- ; further on cara- 5 B nibbedhehi always 6 Omitted by S1-3 7 B MÃgaï¬iya- >/ #<[page 013]># %% 2 Atha kho हालिद्दिकानि गहपति येनायस्मा महा- कच्चानो ॥ ल ॥ 3 एकम् अन्तं निसिन्नो खो हालिद्दिकानि गहपति आयस्- मन्तम् महा-कच्चानम् एतद् अवोच ॥ ॥ 4 वुत्तम् इदम् भन्ते भगवता सक्कपञ्हे ॥ ॥ ये ते समणब्राह्मणा तण्हासङ्खयविमुत्ता ॥ ते अच्चन्त- निट्ठा अच्चन्तयोगक्खेमिनो अच्चन्तब्रह्मचारिनो अच्चन्त- परियोसाना सेट्ठा देवमनुस्सानन् ति ॥ ॥ इमस्स नु खो भन्ते भगवता सङ्खित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ 5 रूपधातुया खो गहपति यो छन्दो यो रागो या नन्दि या तण्हा ये उपायुपादाना चेतसो अधिट्ठानाभिनिवे- सानुसया ॥ तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा चित्तं सुविमुत्तन्-ति वुच्चति ॥ ॥ 6 वेदनाधातुया खो गहपति ॥ पे ॥ 7 सञ्ञाधातुया खो गहपति ॥ 8 सङ्खारधातुया खो गहपति ॥ 9 विञ्ञाणधातुया खो गहपति यो छन्दो यो रागो या नन्दि या तण्हा ये उपायुपादाना चेतसो अधिट्ठानाभिनि- वेसानुसया ॥ तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा चित्तं सुविमुत्तन् ति वुच्चति ॥ ॥ 10 इति खो गहपति यन् तं वुत्तम् भगवता सक्- कपञ्हे ॥ ॥ ये ते समणब्राह्मणा तण्हासङ्खयवि- मुत्ता\<*<1>*>/: ते अच्चन्तनिट्ठा अच्चन्तयोगक्खेमिनो अच्चन्त- ब्रह्मचारिनो अच्चन्तपरियोसाना सेट्ठा देवमनुस्सानन् ति ॥ ॥ इमस्स खो गहपति भगवता सङ्खित्तेन भा- सितस्स एवं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ ## 1 एवम् मे सुतं ॥ ल ॥ सावत्थियम् ॥ 2 तत्र खो ॥ ल ॥ एतद् अवोच ॥ ॥ समाधिम् भिक्खवे भावेथ ॥ समाहितो भिक्खवे भिक्खु यथाभूतम् पजानाति ॥ ॥ 3 किञ्च यथाभूतम् पजानाति ॥ ॥ रूपस्स समुद- यञ् च अत्थगमञ् च ॥ वेदनाय समुदयञ्च अत्थगमञ् \<-------------------------------------------------------------------------- 1 S1-3 -सङ्खये- >/ #<[page 014]># %<14 KHANDA-संयुत्त [XXII. 5. 4>% च ॥ सञ्ञाय समुदयञ्च अत्थगमञ् च ॥ सङ्खाराणं समुदयञ्च अत्थगमञ् च ॥ विञ्ञाणस्स समुदयञ्च अत्थगमञ् च ॥ ॥ 4 को च भिक्खवे रूपस्स समुदयो ॥ को वेदनाय समुदयो ॥ को सञ्ञाय समुदयो ॥ को सङ्खारानं समु- दयो ॥ को विञ्ञाणस्स समुदयो ॥ ॥ 5 इध भिक्खवे अभिनन्दति\<*<1>*>/ अभिवदति अज्झोसाय तिट्ठति ॥ किञ्च अभिनन्दति अभिवदति अज्झोसाय तिट्ठति ॥ ॥ 6 रूपम् अभिनन्दति अभिवदति अज्झोसाय तिट्ठति ॥ तस्स रूपम् अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दि ॥ ॥ या रूपे नन्दि तद् उपादानं ॥ तस्सुपा- दानपच्चया भवो ॥ भवपच्चया जाति ॥ जातिपच्चया जरा- मरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भ- वन्ति ॥ ॥ एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति ॥ 7-9 वेदनम् अभिनन्दति ॥ ल ॥ सञ्ञम् अभिनन्दति ॥ पे ॥ सङ्खारे अभिनन्दति\<*<2>*>/ ॥ 10 विञ्ञाणम् अभिनन्दति अभिवदति अज्झोसाय तिट्ठति ॥ तस्स विञ्ञाणम् अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दि ॥ ॥ या विञ्ञाणे नन्दि तदुपादानं ॥ तस्सुपादानपच्चया भवो ॥ भवपच्चया जाति ॥ जातिपच्- चया ॥ ल ॥ एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति ॥ ॥ 11 अयम् भिक्खवे रूपस्स समुदयो ॥ -वेदनाय -सञ्ञाय ॥ -सङ्खारानं- ॥ अयं विञ्ञाणस्स समुदयो ॥ ॥ 12 को च भिक्खवे रूपस्स अत्थगमो ॥ को वेदनाय ॥ को सङ्खारानं ॥ को विञ्ञाणस्स अत्थगमो ॥ ॥ इध भिक्खवे नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ट्- हति ॥ ॥ किञ्च नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति ॥ ॥ 13 रूपं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति ॥ तस्स रूपम् अनभिनन्दतो\<*<3>*>/ अनभिवदतो अनज्झोसाय तिट्ठतो या रूपे नन्दि सा निरुज्झति ॥ ॥ तस्स नन्दिनिरोधा उपादाननिरोधो ॥ उपादानानिरोधा भवनिरोधो ॥ ल ॥\<*<2>*>/ एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति ॥ ॥ 14 वेदनं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्- ठति ॥ tassa vedanam anabhinandato anabhivadato anaj- \<-------------------------------------------------------------------------- 1 S1-3 -nandanti 2 Complete in S1-3 3 S1-3 -nandito always >/ #<[page 015]># %% झोसाय तिट्ठतो या वेदनाय नन्दि सा निरुज्झति ॥ ॥ तस्स नन्दिनिरोधा उपादाननिरोधो ॥ उपादाननिरोधा भवनि- रोधो ॥ भवनिरोधा ॥ पे ॥ एवम् एतस्स केवलस्स दुक्- खक्खन्धस्स निरोधो होति ॥ ॥ 15 सञ्ञा नाभिनन्दति ॥ पे ॥ 16 सङ्खारे नाभिनन्दति नाभिवदति नाज्झोसाय तिट्- ठति ॥ तस्स सङ्खारे अनभिनन्दतो अनभिवदतो अनज्- झोसाय तिट्ठतो या सङ्खारेसु नन्दि सा निरुज्झति ॥ ॥ तस्स नन्दिनिरोधा उपादाननिरोधो ॥ उपादाननिरोधा ॥ पे ॥ एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति ॥ ॥ 17 विञ्ञाणं नाभिनन्दति नाभिवदति नाज्झोसाय तिट्- ठति ॥ तस्स विञ्ञाणम् अनभिनन्दतो अनभिवदतो अनज्- झोसाय तिट्ठतो या विञ्ञाणे नन्दि सा निरुज्झति ॥ ॥ तस्स नन्दिनिरोधा उपादाननिरोधो ॥ ल ॥ ॥ एवम् एतस्स केव- लस्स दुक्खक्खन्धस्स निरोधो होति ॥ ॥ 18 अयम् भिक्खवे रूपस्स अत्थगमो ॥ अयम् वेदनाय अत्थगमो ॥ अयं सञ्ञाय अत्थगमो ॥ अयं सङ्खारा- नम् अत्थगमो ॥ अयं विञ्ञाणस्स अत्थगमो ति ॥ ॥ ## 1 सावत्थि ॥ तत्र खो ॥ वोच ॥ ॥ 2 पटिसल्लाणे\<*<1>*>/ भिक्खवे योगम् आपज्जथ पटिसल्लीनो\<*<2>*>/ भिक्खवे भिक्खु यथा भूतम् पजानाति ॥ ॥ 3 किञ्च यथाभूतम् पजानाति ॥ रूपस्स समुदयञ्च अत्थगमञ् च ॥ वेदनाय समुदयञ्च अत्थगमञ् च ॥ सङ्खारानं समुदयञ्च अत्थगमञ् च ॥ 4 यथा पथमसुत्ते तथा वित्थारेतब्बो\<*<3>*>/ ॥ ॥ ## 1 सावत्थि ॥ ॥ तत्र खो ॥ वोच ॥ ॥ 2 उपादापरितस्सनं\<*<4>*>/ च वो भिक्खवे देस्सिस्सामि ॥ अनुपादा-अपरितस्सनं\<*<5>*>/ च ॥ ॥ तं सुणाथ साधुकम् मनसि करोथ भासिस्सामीति ॥ ॥ \<-------------------------------------------------------------------------- 1 S3 सल्लाणो 2 S1-3 पति- ; B -सल्लानो 2 Complete in S1-3 4 S1-3 upÃdÃna- always 5 S3 anupÃdÃna always >/ #<[page 016]># %<16 KHANDA-संयुत्त [XXII. 7. 3>% एवम् भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसुं ॥ ॥ 3 भगवा एतद् अवोच ॥ ॥ कथं च भिक्खवे उपादा-परितस्सना होति ॥ ॥ 4 इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानम् अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसा- नम् अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिस- धम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ रूपवन्तं वा अत्तानं अत्तनि वा रूपं रुपस्मिं वा अत्तानं ॥ ॥ तस्स तं रूपं\<*<1>*>/ विपरिणमति अञ्ञथा होति ॥ तस्स रू- पविपरिणामञ्ञथाभावा\<*<2>*>/ रूपविपरिणामानुपरिवत्ति\<*<3>*>/ विञ्ञाणम् होति ॥ तस्स\<*<4>*>/ रूपविपरिणामानुपरिवत्तजा\<*<5>*>/ परि- तस्सना धम्मसमुप्पादा चित्तम् परियादाय तिट्ठन्ति ॥ चेतसो परियादाना उत्तासवा च होति विघातवा च अपेखवा च उपादाय च\<*<6>*>/ परितस्सति ॥ ॥ 5 वेदनम् अत्ततो समनुपस्सति वेदनावन्तं वा अत्तानम् अत्तनि वा वेदनं वेदनाय वा अत्तानम् ॥ ॥ तस्स सा वेदना विपरिणमति अञ्ञथा होति ॥ तस्स वेदनापरि- णामञ्ञथाभावा\<*<2>*>/ वेदनापरिणामानुपरिवत्ति विञ्ञाणं होति ॥ तस्स वेदनाविपरिणामानुपरिवत्तजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति ॥ चेतसो परियादाना उत्तासवा च होति विघातवा च अपेखवा च उपादाय च परितस्सति ॥ ॥ 6 सञ्ञम् ॥ पे ॥ 7 सङ्खारे अत्ततो समनुपस्सति ॥ सङ्खारवन्तं वा अत्तानम् अत्तनि वा सङ्खारे सङ्खारेसु वा अत्तानं ॥ ॥ तस्स ते सङ्खारा विपरिणमन्ति अञ्ञथा होन्ति ॥ तस्स सङ्खारविपरिणमञ्ञथाभावा सङ्खारविपरिणामानु- परिवत्ति विञ्ञाणं होति ॥ तस्स सङ्खारविपरिणामानु- परिवत्तजा परितस्सना धम्मसमुप्पादा चित्तम् परिया- दाय तिट्ठन्ति ॥ चेतसो परियादाना उत्तासवा च होति विघातवा च अपेखवा च उपादाय च परितस्सति ॥ ॥ 8 विञ्ञाणम् अत्ततो समनुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानम् अत्तनि वा विञ्ञाणं विञ्ञाणस्मिम् वा अत्तानं ॥ ॥ तस्स तं विञ्ञाणम् विपरिणमति अञ्ञथा होति ॥ तस्स \<-------------------------------------------------------------------------- 1 S1-3 रूप 2 S1-3 ओमित् भावा 3 S1-3 रूप- 4 S3 inserts नाम 5 B -परिवत्तिजा always 6 S3 उपादायं >/ #<[page 017]># %% विञ्ञाणपरिणामञ्ञाथाभावा विञ्ञाणविपरिणामानुपरि- वत्ति विञ्ञाणं होति ॥ तस्स\<*<1>*>/ विञ्ञाणविपरिणामानुपरि- वत्तजा परितस्सना धम्मसमुप्पादा चित्तम् परियादाय तिट्ठन्ति ॥ चेतसो परियादाना उत्तासवा च होति विघातवा च अपेखवा च उपादाय च परितस्सति ॥ ॥ 9 एवं खो भिक्खवे उपादा-परितस्सना\<*<2>*>/ होति ॥ ॥ 10 कथञ् च भिक्खवे अनुपादा-अपरितस्सना होति ॥ ॥ 11 इध भिक्खवे सुतवा अरियसावको अरियानम् दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसा- नं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपम् अत्ततो समनुपस्सति ॥ न रूपवन्तं वा अत्तानं न अत्तनि वा रूपं न रूपस्मिं वा अत्तानं ॥ ॥ तस्स तं रूपं विपरिणमति अञ्ञथा होति ॥ तस्स रू- पविपरिणामञ्ञथाभावा न रूपविपरिणामानुपरिवत्ति विञ्ञाणं होति ॥ तस्स\<*<3>*>/ रूपविपरिणामानुपरिवत्तजा परि- तस्सना धम्मसमुप्पादा चित्तं न परियादाय तिट्ठन्ति ॥ चेतसो अपरियादाना न चेव\<*<4>*>/ उत्तासवा होति न विघातवा न अपेखवा अनुपादाय च न परितस्सति ॥ ॥ 12 न वेदनम् अत्ततो समनुपस्सति ॥ न वेदनावन्तम् वा\<*<5>*>/ अत्तानं न अत्तनि वा\<*<5>*>/ वेदनं न वेदनाय वा\<*<5>*>/ अत्तानं ॥ ॥ तस्स सा वेदना विपरिणमति अञ्ञथा होति ॥ तस्स वेदनाविपरिणामञ्ञथाभावा न वेदनाविपरिण- मानुपरिवत्तिविञ्ञाणम् होति ॥ तस्स वेदनाविपरिणामानु- परिवत्तजा परितस्सना धम्मसमुप्पादा चित्तं न परियादाय तिट्ठन्ति ॥ चेतसो अपरियादाना न चेव उत्तासवा होति नि विघातवा न अपेखवा अनुपादाय च न परितस्- सति ॥ ॥ 13 न सञ्ञं\<*<6>*>/ ॥ पे ॥ 14 न सङ्खारे अत्ततो समनुपस्सति ॥ न सङ्खारवन्- तं वा अत्तानम् न अत्तनि वा सङ्खारे न सङ्खारेसु वा अत्तानं ॥ तस्स ते सङ्खारा विपरिणमन्ति अञ्ञथा होन्ति ॥ तस्स सङ्खारविपरिणामञ्ञथाभावा न सङ्खारविपरि- णामानुपरिवत्ति विञ्ञाणं होति ॥ तस्स सङ्खारविपरिणा- \<-------------------------------------------------------------------------- 1 S1-3 तस्मिं 2 S1-3 उपादाय- 3 B inserts na omitting it after cittaæ here and further on 4 S1-3 ca 5 S1-3 omit và here and further on 6 S1-3 sa¤¤Ãya >/ #<[page 018]># %<18 KHANDA-संयुत्त [XXII. 7. 15>% मानुपरिवत्तजा परितस्सना धम्मसमुप्पादा चित्तं न परियादाय तिट्ठन्ति ॥ चेतसो अपरियादाना न चेव उत्तासवा होति न विघातवा न अपेखवा अनुपादाय च न परितस्- सति ॥ ॥ 15 न विञ्ञाणम् अत्ततो समनुपस्सति ॥ न विञ्ञाणवन्तम् वा अत्तानम् ॥ ल ॥ तस्स तं विञ्ञाणम् विपरिणमति अञ्ञथा होति ॥ तस्स विञ्ञाणविपरिणामञ्ञथाभावा न विञ्ञाणवि- परिणामानुपरिवत्ति विञ्ञानं होति ॥ तस्स\<*<1>*>/ विञ्ञाणविपरि- णामानुपरिवत्तजा परितस्सना धम्मसमुप्पादा चित्तं न परियादाय तिट्ठन्ति ॥ चेतसो अपरियादाना न चेव उत्तासवा होति न विघातवा न अपेखवा अनुपादाय च न परितस्सति ॥ 16 एवं खो भिक्खवे अनुपादा-अपरितस्सना\<*<2>*>/ होतीति ॥ ॥ ## 1 सावत्थि\<*<3>*>/ ॥ 2 उपादा-परितस्सनञ् च वो भिक्खवे देसिस्सामि अनु- पादा-अपरितस्सनञ् च ॥ तम् सुणाथ ॥ ॥ 3 कथं च भिक्खवे उपादा-परितस्सना होति ॥ ॥ 4 इध भिक्खवे अस्सुतवा पुथुज्जनो रूपम् एतम् मम एसो हम् अस्मि एसो मे अत्ताति समनुपस्सति ॥ तस्स तं रूपं विपरिणमति अञ्ञथा होति ॥ तस्स रूपपरिणामञ्- ञथाभावा\<*<4>*>/ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सु- पायासा ॥ ॥ 5 वेदनम् एतम् मम ॥ ल ॥ 6 सञ्ञम् एतम् मम ॥ 7 सङ्खरे एतम् मम ॥ \<*<8>*>/ विञ्ञाणम् एतम् मम एसोहम् अस्मि एसो मे अत्ता ति समनुपस्सति ॥ तस्स तं विञ्ञाणं विपरिणमति अञ्ञथा होति ॥ तस्स विञ्ञाणविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ॥ ॥ 9 एवं खो भिक्खवे उपादा-परितस्सना होति ॥ ॥ 10 कथं च भिक्खवे अनुपादा अपरितस्सना hoti ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 insert taæ; B having na as usual 2 S1-3 अनुपादाय 3 S1-3 अद्द्-तत्र--वोच--always 4 S1-3 तस्स तं रुपं परिणाम- >/ #<[page 019]># %% 11 Idha bhikkhave सुतवा अरियसावको रूपं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति समनुपस्सति ॥ ॥ तस्स तं रूपं विपरिणमति अञ्ञथा होति ॥ तस्स रूप- विपरिणामञ्ञथाभावा नुप्पज्जन्ति सोकपरिदेवदुक्ख- दोमनस्सुपायासा ॥ ॥ 12 वेदनं नेतम् मम ॥ 13 सञ्ञं नेतम् मम ॥ 14 {सङ्खारा} नेतम् मम ॥ 15 विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मेसो अत्ता ति समनुपस्सति ॥ तस्स तं विञ्ञाणम् विपरिणमति अञ्ञथा होति ॥ तस्स विञ्ञाणविपरिणामञ्ञथाभावा नुप्- पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ॥ ॥ 16 एवं खो भिक्खवे अनुपादा-अपरितस्सना होतीति ॥ ## 1 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 2 रूपम् भिक्खवे अनिच्चम् अतीतानागतं ॥ को पन वादो पच्चुप्पन्नस्स ॥ ॥ एवम् पस्सम् भिक्खवे सुतवा अरियसावको अतीतस्मिं रूपस्मिम् अनपेखो होति ॥ अनागतं रूपं नाभिनन्दति ॥ पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति ॥ ॥ 3 वेदना अनिच्चा ॥ ल ॥ 4 सञ्ञा अनिच्चा ॥ पे ॥ 5 सङ्खारा अनिच्चा अतीतानागता ॥ को पन वादो पच्चुप्- पन्नानं ॥ ॥ एवम् पस्सम् भिक्खवे सुतवा अरियसावको अतीतेसु सङ्खारेसु अनपेखो होति ॥ अनागते सङ्खारे नाभि- नन्दति ॥ पच्चुप्पन्नानम् सङ्खारानम् निब्बिदाय विरा- गाय निरोधाय पटिपन्नो होति ॥ ॥ 6 विञ्ञाणम् अनिच्चम् अतीतानागतं ॥ को पन वादो पच्चुप्- पन्नस्स ॥ ॥ एवम् पस्सम् भिक्खवे सुतवा अरियसावको अतीतस्मिं विञ्ञाणस्मिं अनपेखो होति ॥ अनागतं विञ्ञा- णं नाभिनन्दति ॥ पच्चुप्पन्नस्स विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होतीति ॥ ॥ ## 1 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 2 रूपम् भिक्खवे दुक्खम् अतीतानगतं ॥ ko pana \<-------------------------------------------------------------------------- >/ #<[page 020]># %<20 KHANDA-संयुत्त [XXII. 10. 3>% वादो पच्चुप्पन्नस्स ॥ ॥ एवम् पस्सम् भिक्खवे सुतवा अरियसावको अतीतस्मिं रूपस्मिम् अनपेखो होति ॥ अनागतं रूपं नाभिनन्दति ॥ पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति ॥ ॥ 3 वेदना दुक्खा ॥ पे ॥ 4 सञ्ञा दुक्खा ॥ ॥ 5 सङ्खारा दुक्खा ॥ ॥ 6 विञ्ञाणं दुक्खम् अतीतानागतं ॥ को वादो पच्चुप्- पन्नस्स ॥ ॥ एवम् पस्सम् भिक्खवे सुतवा अरियसावको अतीतस्मिं विञ्ञाणस्मिं अनपेखो होति ॥ अनागतं विञ्ञा- णं नाभिनन्दति ॥ पच्चुप्पन्नस्स विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होतीति ॥ ॥ ## 1 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 2 रूपम् भिक्खवे अनत्ता अतीतानागतं ॥ को पन वादो पच्चुप्पन्नस्स ॥ एवम् पस्सम् भिक्खवे सुतवा अरिय- सावको अतीतस्मिं रूपस्मिम् अनपेखो होति ॥ अनागतं रूपं नाभिनन्दति ॥ पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति ॥ 3 वेदना अनत्ता ॥ ॥ 4 सञ्ञा अनत्ता ॥ ॥ 5 सङ्खारा अनत्ता ॥ ॥ 6 विञ्ञाणम् अनत्ता अतीतानागतं ॥ को पन वादो पच्चुप्- पन्नस्स ॥ ॥ एवम् पस्सम् भिक्खवे सुतवा अरियसावको अतीतस्मिं विञ्ञाणस्मिम् अनपेखो होति ॥ अनागतं विञ्ञा- णं नाभिनन्दति ॥ पच्चुप्पन्नस्स विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होती ति ॥ ॥ नकुलपितुवग्गो पथमो\<*<1>*>/ ॥ ॥ तस्सुद्दानम्\<*<2>*>/ ॥ ॥ नकुलपिता देवदहा ॥ द्वे पि\<*<3>*>/ हालिद्दिकानि च ॥ समाधि पतिसल्लाणा\<*<4>*>/ ॥ \<-------------------------------------------------------------------------- 1 S1-3 -वग्गं पठमम् 2 S1-3 tatrud- 3 Omitted by S1-3 4 S3 -sallÃnaæ >/ #<[page 021]># %% उपादा परितस्सना दुवे\<*<1>*>/ ॥ अतीतानागतपच्चुप्पन्ना\<*<2>*>/ ॥ वग्गो तेन वुच्चति ॥ ॥ ## ## 1 एवम् मे सुतं ॥ सावत्थियं ॥ ॥ 2 तत्र खो\<*<3>*>/ ॥ ॥ 3 रूपम् भिक्खवे अनिच्चं ॥ पे ॥ ॥ 4-6 वेदना अनिच्चा ॥ Sä¤Ã अनिच्चा ॥ सङ्खारा अनिच्चा ॥ विञ्ञाणं अनिच्चं ॥ 7 एवम् पस्सम् भिक्खवे सुतवा अरियसावको रूपस्मिम् पि निब्बिन्दति ॥ वेदनाय पि निब्बिन्दति ॥ सञ्ञाय पि निब्बिन्दति ॥ सङ्खारेसु पि निब्बिन्दति ॥ विञ्ञाणस्मिम् पि निब्बिन्दति ॥ निब्बिन्दं विरज्जति विरागा विमुच्चति विमुत्- तस्मिं विमुत्तम् इति ञाणं होति ॥ ॥ खीणा जाति वुसितं ब्रह्मचरियं कतं करणीयं नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच\<*<4>*>/ ॥ ॥ 3-7 रूपं भिक्खवे दुक्खं ॥ वेदना दुक्खा ॥ सञ्ञा दुक्खा ॥ सङ्खारा दुक्खा ॥ विञ्ञाणं दुक्- खं ॥ ॥ 8 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3-7 रूपम् भिक्खवे अनत्ता ॥ वेदना अनत्ता ॥ सञ्ञा अनत्ता ॥ सङ्खारा अनत्ता ॥ विञ्ञाणम् अनत्ता ॥ ॥ 4 एवम् पस्सम् भिक्खवे ॥ ॥ नापरम् इत्थत्तायाति पजा- नातीति\<*<5>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S3 द्वे 2 S1-3 अतीतानागतं तीनि (S1 -ïi) 3 S1-3 add voca 4 Tatra--voca--is to be found in S1-3 only, always 5 Complete in B >/ #<[page 022]># %<22 KHANDA-संयुत्त [XXII. 15. 1>% ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे अनिच्चं ॥ यद् अनिच्चम् तं दुक्- खं ॥ यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतम् मम नेसो हम् अस्मि न मेसो अत्ता ति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 4 वेदना अनिच्चा ॥ यद् अनिच्चं तं दुक्खं ॥ यम् दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ ॥ एवम् एतं\<*<1>*>/ यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 5 सञ्ञा अनिच्चा ॥ ॥ 6 सङ्खारा अनिच्चा\<*<2>*>/ ॥ ॥ 7 विञ्ञाणम् अनिच्चम् ॥ यद् अनिच्चं तं दुक्खं ॥ यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतम् मम नेसो हम् अस्मि न मे सो अत्ता ति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 8 एवम् पस्सं ॥ ल ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे दुक्खं ॥ यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्- ठब्बं ॥ ॥ 4 वेदना दुक्खा\<*<2>*>/ ॥ ॥ 5 सञ्ञा दुक्खा ॥ ॥ 6 सङ्खारा दुक्खा ॥ ॥ 7 विञ्ञाणं दुक्खं ॥ यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतं मम नेसो हम् अस्मि न मेसो अत्ताति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 8 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे अनत्ता ॥ यद् अनत्ता तं नेतम् \<-------------------------------------------------------------------------- 1 S1 एवमेवतं; B एवंमेतं 2 Complete in S1-3 >/ #<[page 023]># %% mama neso ham asmi na meso अत्ताति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ 4-5-6 वेदना अनत्ता\<*<1>*>/ ॥ सञ्ञ अनत्ता ॥ सङ्खारा अनत्- ता\<*<1>*>/ ॥ ॥ 7 विञ्ञाणम् अनत्ता ॥ यद् अनत्ता तं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 8 एवम् पस्सम् भिक्खवे ॥ ल ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे अनिच्चं ॥ यो पि हेतु यो पि पच्चयो रूपस्स उप्पादाय सो पि अनिच्चो ॥ अनिच्चसम्भूतम् भिक्- खवे रूपं कुतो निच्चम् भविस्साति ॥ ॥ 4 वेदना अनिच्चा ॥ यो पि हेतु यो पि पच्चयो वेदनाय उप्पादाय सो पि अनिच्चो ॥ अनिच्चसम्भूता भिक्खवे वेदना कुतो निच्चा भविस्सति\<*<2>*>/ ॥ ॥ 5 सञ्ञ अनिच्चा ॥ पे ॥ 6 सङ्खारा अनिच्चा ॥ यो पि हेतु यो पि पच्चयो सङ्खारा- नम् उप्पादाय सो पि अनिच्चो ॥ अनिच्चसम्भूता भिक्खवे सङ्खारा कुतो निच्चा भविस्सन्ति ॥ ॥ 7 विञ्ञाणम् अनिच्चं ॥ यो पि हेतु यो पि पच्चयो विञ्ञा- णस्स उप्पादाय सो पि अनिच्चो ॥ अनिच्चसम्भूतम् भिक्खवे विञ्ञाणं कुतो निच्चम् भविस्सति ॥ ॥ 8 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे दुक्खं ॥ यो पि हेतु यो पि पच्चयो रूपस्स उप्पादाय सो पि दुक्खो ॥ दुक्खसम्भूतम् भिक्- खवे रूपं कुतो सुखम् भविस्सति ॥ ॥ 4 वेदना दुक्खा ॥ पे ॥ 5 सञ्ञा दुक्खा ॥ ॥ 6 सङ्खारा दुक्खा\<*<1>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 S1-3 bhavissatÅti >/ #<[page 024]># %<24 KHANDA-संयुत्त [XXII. 19. 7>% 7 विञ्ञाणं दुक्खं ॥ यो पि हेतु यो पि पच्चयो विञ्- ञाणस्स उप्पादाय सो पि दुक्खो ॥ दुक्खसम्भूतम् भिक्- खवे विञ्ञाणं कुतो सुखम् भविस्सति ॥ ॥ 8 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे आनत्ता ॥ यो पि हेतु यो पि पच्चयो रूपस्स उप्पादाय सो पि अनत्ता ॥ अनत्तसम्भूतम् भिक्- खवे रूपम् कुतो अत्ता भविस्सति ॥ ॥ 4-6 वेदना अनत्ता ॥\<*<1>*>/ सञ्ञा अनत्ता ॥ सङ्खारा अनत्ता\<*<1>*>/ ॥ 7 विञ्ञाणम् अनत्ता ॥ यो पि हेतु यो पि पच्चयो विञ्ञाणस्स उप्पादाय सो पि अनत्ता ॥ अनत्तसम्भूतम् भिक्खवे विञ्ञाणं कुतो अत्ता भविस्सति ॥ ॥ 8 एवम् पस्सं ॥ ल ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1 सावत्थियम् आरामे ॥ ॥ 2 अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्- कमि ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्- तम् एतद् अवोच ॥ ॥ निरोधो निरोधो ति भन्ते वुच्चति ॥ कतमेसानं खो भन्ते धम्मानम् निरोधा\<*<2>*>/ निरोधो ति वुच्चतीति ॥ ॥ 4 रूपं खो आनन्द अनिच्चं सङ्खतम् पतिच्चसमुप्- पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मम् ॥ तस्स निरोधा निरोधो ति वुच्चति ॥ ॥ 5 वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खय धम्मा वयधम्मा विरागधम्मा {निरोधधम्मा} तस्सा निरोधा\<*<4>*>/ निरोधो ति\<*<5>*>/ वुच्चति ॥ ॥ 6-7 सञ्ञा अनिच्चा ॥ सङ्खारा अनिच्चा सङ्खता पटिच्चस- \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 B nirodho always 3 S1 virÃgu- always 4 S1-3 insert tassa 5 S1-3 nirodhÃti 6 S1 pavuccati >/ #<[page 025]># %% मुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा तेसं निरोधा निरोधो ति वुच्चति ॥ ॥ 8 विञ्ञाणम् अनिच्चम् सङ्खतम् पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरो- धधम्मम् तस्स निरोधा निरोधो ति वुच्चति ॥ ॥ 9 इमेसं खो आनन्द धम्मानम् निरोधा निरोधो ति वुच्चति ॥ ॥ अनिच्चवग्गो दुतियो ॥ ॥ तत्रुद्दानं ॥ ॥ अनिच्चं दुक्खम् अनत्ता च\<*<1>*>/ ॥ यद् अनिच्चा\<*<2>*>/ अपरे तयो ॥ हेतुना पि तयो वुत्ता ॥ आनन्देन च ते दसा ति\<*<3>*>/ ॥ ॥ ## ## 1-2 सावत्थियं ॥ ॥ तत्र खो ॥ ॥ 3 भारं च वो भिक्खवे देसिस्सामि ॥ भारहारं\<*<4>*>/ च भारादानं च भारनिक्खेपनञ्च ॥ तम् सुणाथ ॥ ॥ 4 कतमो भिक्खवे भारो ॥ ॥ पञ्चुपादानक्खन्धा तिस्स वचनीयं ॥ कतमे पञ्च ॥ ॥ सेय्यथीदं रूपुपादानक्खन्धो वेदनुपादानक्खान्धो सञ्ञुपादानक्खन्धो सङ्खारुपादानक्खन्धो विञ्ञाणु- पादानक्खन्धो ॥ अयं वुच्चति भिक्खवे भारो ॥ ॥ 5 कतमो च भिक्खवे भारहारो ॥\<*<5>*>/ पुग्गलो तिस्स वचनीयं ॥ योयं\<*<6>*>/ आयस्मा एवंनामो एवंगोत्तो ॥ अयं वुच्चति भिक्खवे भारहारो\<*<7>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S1 ya; omitted by S3 2 S1-3 anattà instead of yadaniccà 3 S1-3 pÆrito vaggo instead of catedasÃti 4 S1 bhÃraæhÃraæ 5S1 bhÃrÃ-, the last à being erased 6 B svÃyaæ 7 S3 bhÃrÃ- corrected to bhara- >/ #<[page 026]># %<26 KHANDA-संयुत्त [XXII. 22. 6>% 6 कतमं च भिक्खवे भारादानं ॥ यायम् तण्हा पोनोभविका नन्दिरागसहगता तत्र तत्रा- भिनन्दिनी ॥ सेय्यथीदं कामतण्हा भवतण्हा विभव- तण्हा ॥ इदं वुच्चति भिक्खवे भारादानं ॥ ॥ 7 कतमञ्च भिक्खवे भारनिक्खेपनं ॥\<*<1>*>/ यो तस्सा- येव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो ॥ इदं वुच्चति भिक्खवे भारनिक्खेपणन् ति ॥ ॥ 8 इदम् अवोच भगवा ॥ इदम् वत्वान सुगतो अथा- परम् एतद् अवोच सत्था ॥ ॥ भारा हवे पञ्चक्खन्धा ॥ भारहारो\<*<2>*>/ च पुग्गलो ॥ भारादानं दुक्खं लोके ॥ भारनिक्खेपनं सुखं ॥1॥ निक्खिपित्वा गरुं भारम् ॥ अञ्ञं भारम् आनादीय\<*<3>*>/ ॥ समूलं तण्हम् अब्भुय्ह ॥ निच्छातो परिनिब्बुतो ति ॥2॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 परिञ्ञेय्ये च भिक्खवे धम्मे देसिस्सामि परिञ्- ञञ्च ॥ तं सुणाथ ॥ ॥ 4 कतमे च\<*<4>*>/ भिक्खवे परिञ्ञेय्या धम्मा ॥ ॥ रूपम् भिक्खवे परिञ्ञेय्यो धम्मो ॥ वेदना परिञ्ञेय्यो धम्मो ॥ सञ्ञा परिञ्ञेय्यो धम्मो ॥ सङ्खारा परिञ्- ञेयो धम्मो ॥ विञ्ञाणम् परिञ्ञेय्यो धम्मो ॥ ॥ इमे वुच्चन्ति भिक्खवे परिञ्ञेय्या धम्मा\<*<5>*>/ ॥ ॥ 5 कतमा च भिक्खवे परिञ्ञा\<*<6>*>/ ॥ ॥ यो भिक्खवे रागक्खयो दोसक्खयो मोहक्खयो ॥ ॥ अयं वुच्चति भिक्खवे परिञ्ञाति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ \<-------------------------------------------------------------------------- 1 S1 भारा- 2 S1-3 भारा- 3 S1 -दिय; S3 -दियं 4 Missing in S1-3 5 S1-3 omit dhammà 6 S1-3 add ti >/ #<[page 027]># %% 3 रूपम् भिक्खवे अनभिजानम् अपरिजानं\<*<1>*>/ अविरा- जयं अप्पजहं अभब्बो दुक्खक्खयाय ॥ 4 वेदनम् अनभिजानम् ॥ पे ॥ 5-6 सञ्ञम् अनभिजानम् ॥ सङ्खारे अनभिजानं ॥ 7 विञ्ञाणम् अनभिजानं अपरिजानं अविराजयं अप्प- जहं अभब्बो दुक्खक्खयाय ॥ ॥ 8 रूपञ्च खो भिक्खवे अभिजानं परिजानं विरा- जयं पजहम् भब्बो दुक्खक्खयाय ॥ 9-11 वेदनम् अभिजानं ॥ सञ्ञम् ॥\<*<2>*>/ सङ्खारे\<*<2>*>/ ॥ ॥ 12 विञ्ञाणम् अभिजानम् परिजानं विराजयं पजहम् भब्बो दुक्खक्खयायाति ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 यो भिक्खवे रूपस्मिं छन्दरागो तम् पजहथ ॥ ॥ एवं तं रूपम् पहीनम् भविस्सति उच्छिन्नमूलं ताला- वत्थुकतं अनभावकतं आयतिम् अनुप्पादधम्मं ॥ ॥ 3 यो वेदनाय छन्दरागो तम् पजहथ ॥ ॥ एवं सा वेदना पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा ॥ ॥ 4 यो सञ्ञाय छन्दरागो ॥ 5 यो सङ्खारेसु छन्दरागो तम् पजहथ ॥ ॥\<*<3>*>/ एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थु- कता अनभावकता आयतिम् अनुप्पादधम्मा ॥ ॥ 6 यो विञ्ञाणस्मिं छन्दरागो तम् पजहथ ॥ ॥ एवं तं विञ्ञाणम् पहीनम् भविस्सति उच्छिन्नमूलं ताला- वत्थुकतं {अनभावकतं} आयतिम् अनुप्पादधम्मन् ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 पुब्बे\<*<4>*>/ मे भिक्खवे सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्स सतो एतद् अहोसि ॥ ॥ 4 को नु खो रूपस्स अस्सादो को आदीनवो किं निस्सर- णं ॥ ॥ को वेदनाय ॥ ॥ को सञ्ञाय ॥ ॥ को सङ्खारानं ॥ को विञ्ञाणस्स अस्सादो को आदीनवो किं निस्सरणन् ti ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 add अभिजानं 3 S1-3 ओमित् यो सङ्खारेसु- 4 S3 adds va >/ #<[page 028]># %<28 KHANDA-संयुत्त [XXII. 26. 5>% 5 तस्स मय्हम् भिक्खवे एतद् अहोसि ॥ ॥ 6 यं खो रूपम् पटिच्च उप्पज्जति सुखं सोमनस्- सं ॥ अयं रूपस्स अस्सादो ॥ ॥ यं रूपम् अनिच्चं दुक्- खम् विपरिणामधम्मं ॥ अयं रूपस्स आदीनवो ॥ ॥ यो रूपस्मिं छन्दरागविनयो छन्दरागपहानं ॥ इदं रूपस्स निस्सरणं ॥ 7 यं वेदनम् पटिच्च\<*<2>*>/ ॥ ॥ 8 यं सञ्ञम् पटिच्च ॥ ॥ 9 यं सङ्खारे पटिच्च उप्पज्जति सुखं सोमनस्सं ॥ अयं सङ्खारानम् अस्सादो ॥ ॥ यं\<*<2>*>/ सङ्खारा अनिच्चा दुक्- खा विपरिणामधम्मा ॥ अयं सङ्खारानम् आदीनवो ॥ ॥ यो सङ्खारेसु छन्दरागविनयो छन्दरागपहानं ॥ इदं सङ्खारानं निस्सरणं ॥ ॥ 10 यं विञ्ञाणम् पटिच्च उप्पज्जति सुखं सोमनस्- सं ॥ अयं विञ्ञाणस्स अस्सादो ॥ ॥ यं विञ्ञाणम् अनिच्चं दुक्खं विपरिणामधम्मं ॥ अयं विञ्ञाणस्स आदी- नवो ॥ ॥ यो विञ्ञाणस्मिं छन्दरागविनयो छन्दराग- पहानं ॥ इदं विञ्ञाणस्स निस्सरणं ॥ ॥ 11 याव कीवञ्चाहम्\<*<3>*>/ भिक्खवे इमेसम् पञ्चन्नम् उपादानक्खन्धानम् एवम् अस्सादञ् च अस्सादतो आदीन- वञ्च आदीनवतो निस्सरणञ् च निस्सरणतो यथाभूतं नाभञ्ञासिं ॥\<*<4>*>/ नेव तावाहम् भिक्खवे सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय स- देवमनुस्साय अनुत्तरं सम्मासम्बोधिम् अभिसम्बुद्- धोति\<*<5>*>/ पच्चञ्ञासिं ॥ ॥ 12 यतो च ख्वाहम्\<*<6>*>/ भिक्खवे इमेसम् पञ्चन्नम् उपादानक्खन्धानम् एवम् अस्सादञ् च अस्सादतो आदीनवञ् च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतम् अब्- भञ्ञासिं ॥ अथाहम् भिक्खवे सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्- साय अनुत्तरं सम्मासम्बोधिम् अभिसम्बुद्धोति पच्- चञ्ञासिं ॥ ॥ 13 ञाणञ्च पन मे दस्सनम् उदपादि अकुप्पा मे चेतोविमुत्ति\<*<7>*>/ अयम् अन्तिमा जाति नत्थिदानि punabbhavoti ॥ || \<-------------------------------------------------------------------------- 1 Complete in B 2 B yo 3 B ki¤cÃham always 4 B na-; S1 na a- 5 S1-3 omits ti here and further on 6 S1-3 khoham 7 S1-3 omit ceto here and further on >/ #<[page 029]># %% ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपस्साहम् भिक्खवे अस्सादपरियेसनम् अचरिं ॥ यो रूपस्स अस्सादो तद् अज्झगमं ॥ यावता रूपस्स अस्सादो पञ्ञाय मे सो सुदिट्ठो ॥ ॥ 4 रूपस्साहम् भिक्खवे आदीनवपरियेसनम् अचरिं ॥ यो रूपस्स आदीनवो तद् अज्झगमम् ॥ यावता रूपस्स आदी- नवो पञ्ञाय मे सो सुदिट्ठो ॥ ॥ 5 रूपस्साहम् भिक्खवे निस्सरणपरियेसनं अच- रिं ॥ यं रूपस्स निस्सरणं तद् अज्झगमं ॥ यावता रूपस्स निस्सरणम् पञ्ञाय मे तं सुदिट्ठं ॥ ॥ 6-8 वेदनायाहम् भिक्खवे\<*<1>*>/ ॥ ॥ 9-11 सञ्ञायाहम् भिक्खवे ॥ ॥ 12-14 सङ्खारानाहम् भिक्खवे\<*<1>*>/ ॥ ॥ 15 विञ्ञाणस्साहम् भिक्खवे अस्सादपरियेसनम् अच- रिं ॥ यो विञ्ञाणस्स अस्सादो तद् अज्झगमं ॥ यावता विञ्- ञाणस्स अस्सादो पञ्ञाय मे सो सुदिट्ठो ॥ ॥ 16 विञ्ञाणस्साहम् भिक्खवे आदीनवपरियेसनम् अच- रिं ॥ यो विञ्ञाणस्स आदीनवो तद् अज्झगमं ॥ यावता विञ्ञाणस्स आदीनवो पञ्ञाय मे सो सुदिट्ठो ॥ ॥ 17 विञ्ञाणस्साहम् भिक्खवे निस्सरणपरियेसनम् अचरिं ॥ यं विञ्ञाणस्स निस्सरणम् तद् अज्झगमं ॥ यावता विञ्ञाणस्स निस्सरणम् पञ्ञाय मे तं सुदिट्- ठं ॥ ॥ 18-19 याव कीवञ्चाहम् भिक्खवे इमेसम् पञ्चन्नम् उपादानक्खन्धानम् अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्- भञ्ञासिं ॥ घ ॥ अब्भञ्ञासिं ॥ ॥ 20 ञाणञ्च पन मे दस्सनम् उदपादि अकुप्पा मे चेतोविमुत्ति ॥ अयम् अन्तिमा जाति ॥ नत्थिदानि पुनब्भवो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 नो चेदम् भिक्खवे रूपस्स अस्सादो abhavissa ॥ na \<-------------------------------------------------------------------------- 1 Complete in S1-3 >/ #<[page 030]># %<30 KHANDA-संयुत्त [XXII. 28.>% यिदं सत्ता रूपस्मिम् सारज्जेय्युं ॥ ॥ यस्मा च खो भिक्- खवे अत्थि रूपस्स अस्सादो ॥ तस्मा सत्ता रूपस्मिं सारज्- जन्ति ॥ ॥ 4 नो चेदम् भिक्खवे रूपस्स आदीनवो अभविस्स ॥ नयिदं सत्ता रूपस्मिं निब्बिन्देय्युं ॥ ॥ यस्मा च खो भिक्खवे अत्थि रूपस्स आदीनवो ॥ तस्मा सत्ता रूपस्मिं निब्बिन्दन्ति ॥ ॥ 5 नो चेदम् भिक्खवे रूपस्स निस्सरणं अभविस्स ॥ नयिदं सत्ता रूपस्मा\<*<1>*>/ निस्सरेय्युं ॥ ॥ यस्मा च खो भिक्खवे अत्थि रूपस्स निस्सरणम् ॥ तस्मा सत्ता रूपस्मा निस्सरन्ति ॥ ॥ 6-8 नो चेदम् भिक्खवे वेदनाय\<*<2>*>/ ॥ ॥ 9-11 नो चेदम् भिक्खवे सञ्ञाय ॥ पे ॥ 12-14 नो चेदम् भिक्खवे {सङ्खारानं} निस्सरणम् अभविस्स\<*<3>*>/ ॥ नयिदं सत्ता सङ्खारेहि निस्सरेय्युं ॥ ॥ यस्मा च खो भिक्खवे अत्थि सङ्खारानं निस्सरणम् ॥ ॥ तस्मा सत्ता सङ्खारेहि निस्सरन्ति ॥ ॥ 15 नो चेदम् भिक्खवे विञ्ञाणस्स अस्सादो अभविस्स ॥ न यिदम् सत्ता विञ्ञाणस्मिं सारज्जेय्युं ॥ ॥ यस्मा च खो भिक्खवे अत्थि विञ्ञाणस्स अस्सादो ॥ तस्मा सत्ता विञ्- ञाणस्मिं सारज्जन्ति ॥ ॥ 16 नो चेदम् भिक्खवे विञ्ञाणस्स आदीनवो अभविस्स ॥ न यिदं सत्ता विञ्ञाणस्मिं निब्बिन्देय्युं ॥ ॥ यस्मा च खो भिक्खवे अत्थि विञ्ञाणस्स आदीनवो ॥ तस्मा सत्ता विञ्ञाणस्मिं निब्बिन्दन्ति ॥ ॥ 17 नो चेदम् भिक्खवे विञ्ञाणस्स निस्सरणम् अभ- विस्स ॥ न यिदं सत्ता विञ्ञाणस्मा निस्सरेय्युं ॥ ॥ यस्मा च खो भिक्खवे अत्थि विञ्ञाणस्स निस्सरणम् ॥ तस्मा सत्ता विञ्ञाणस्मा निस्सरन्ति ॥ ॥ 18 याव कीवञ्च भिक्खवे इमेसम् पञ्चन्नम् उपादा- नक्खन्धानम् अस्सादं च अस्सादतो आदीनवं च आदीन- वतो निस्सरनं च निस्सरणतो यथाभूतं नाब्भञ्ञं- सु ॥ नेव ताव\<*<4>*>/ भिक्खवे सत्ता सदेवका लोका समारका \<-------------------------------------------------------------------------- 1 S1-3 रूपस्मिं; further on (17) vi¤¤Ãnasmiæ 2 Complete in S1-3 3 So B, perhaps involuntarily; complete in S1-3 4 B tÃvÃhaæ >/ #<[page 031]># %% सब्रह्मका सस्समणब्राह्मणिपजा सदेवमनुस्सा\<*<1>*>/ निस्- सटा विसञ्ञुत्ता विप्पमुत्ता विमरियादिकतेन\<*<2>*>/ चेतसा विहरिंसु ॥ ॥ 19 यतो च खो भिक्खवे सत्ता इमेसम् पञ्चन्नम् उपादानक्खन्धानम् अस्सादं च अस्सादतो आदीनवं च आदीनवतो निस्सरणं च निस्सरणतो यथाभूतम् अब्भञ्- ञंसु ॥ अथ\<*<3>*>/ भिक्खवे सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिपजा सदेवमनुस्सा निस्- सटा विसञ्ञुत्ता विप्पमुत्ता विमरियादिकतेन चेतसा विह- रन्तीति\<*<4>*>/ ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 यो भिक्खवे रूपम् अभिनन्दति दुक्खं सो अभि- नन्दति ॥ यो दुक्खम् अभिनन्दति अपरिमुत्तो सो दुक्खस्- मा ति वदामि ॥ ॥ 4 यो वेदनम् अभिनन्दति\<*<5>*>/ ॥ ॥ 5 यो सञ्ञम् अभिनन्दति ॥ ॥ 6 यो सङ्खारे अभिनन्दति\<*<5>*>/ ॥ ॥ 7 यो विञ्ञाणम् अभिनन्दति दुक्खं सो अभिनन्दति ॥ यो दुक्खम् अभिनन्दति अपरिमुत्तो सो दुक्खस्मा ति वदामि ॥ ॥ 8 यो च खो भिक्खवे रूपम् नाभिनन्दति दुक्खं सो नाभिनन्दति परिमुत्तो सो दुक्खस्मा ति वदामि ॥ ॥ 9 यो वेदनं नाभिनन्दति ॥ पे ॥ 10 यो सञ्ञं नाभिनन्दति ॥ ॥ 11 यो सङ्खारे नाभिनन्दति\<*<5>*>/ ॥ ॥ 12 यो विञ्ञाणं नाभिनन्दति दुक्खं सो नाभिनन्- दति ॥ यो दुक्खं नाभिनन्दति परिमुत्तो सो दुक्खस्माति वदामीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 यो भिक्खवे रूपस्स उप्पादो ठिति अभिनिब्बत्ति\<*<6>*>/ पा- \<-------------------------------------------------------------------------- 1 B -भ्रह्मणिया पजाय -मनुस्साय, here and further on 2 B vipariyÃdi- 3 S3 adds kho 4 B -viharanti 5 Complete in S1-3 6 S1-3 nibatti here only >/ #<[page 032]># %<32 KHANDA-संयुत्त [XXII. 30. 4>% तुभावो दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो ॥ ॥ 4-6 यो वेदनाय\<*<1>*>/ ॥ ॥ यो सञ्ञाय ॥ ॥ यो सङ्खारा- नम्\<*<1>*>/ ॥ ॥ 7 यो विञ्ञाणस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातु- भावो ॥ ॥ 8 यो च\<*<2>*>/ भिक्खवे रूपस्स निरोधो वूपसमो अत्थ- गमो दुक्खस्सेसो निरोधो रोगानं वूपसमो जरामर- णस्स अत्थगमो ॥ ॥ 9-11 यो वेदनाय ॥ ॥\<*<3>*>/ यो सञ्ञाय ॥ ॥\<*<3>*>/ यो सङ्खारा- नं\<*<3>*>/ ॥ ॥ 12 यो विञ्ञाणस्स निरोधो वूपसमो अत्थगमो दुक्- खस्सेसो निरोधो रोगानम् वूपसमो जरामरणस्स अत्थ- गमोति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 अघञ् च भिक्खवे देसिस्सामि अघमूलञ् च ॥ तं सुणाथ ॥ ॥ 4 कतमञ्च भिक्खवे अघं ॥ ॥ रूपम् भिक्खवे अघं ॥ वेदना अघं ॥ सञ्ञा अघं ॥ सङ्खारा अघं ॥ विञ्ञाणम् अघं ॥ ॥ इदं वुच्चति भिक्- खवे अघं ॥ ॥ 5 कतमञ् च भिक्खवे अघमूलं ॥ ॥ यायं तण्हा पोनोब्भविका नन्दिरागसहगता तत्र तत्राभिनन्दिनी ॥ सेय्यथीदं कामतण्हा भवतण्हा विभवतण्हा ॥ ॥ इदं वुच्चति भिक्खवे अघमूलन् ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 पभङ्गुं च भिक्खवे देसिस्सामि अपभङ्गुं च ॥ ॥ तं सुणाथ ॥ ॥ 4 किञ्च भिक्खवे पभङ्गु किञ्च अपभङ्गु ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 S3 adds kho 3 S1-3 add nirodho; S3 omits yo sa¤¤Ãya >/ #<[page 033]># %% 5 रूपम् भिक्खवे पभङ्गु ॥ यो तस्स निरोधो वूप- समो\<*<1>*>/ अत्थगमो इदम् अपभङ्गु ॥ ॥ 6 वेदना पभङ्गु ॥ यो तस्सा निरोधो वूपसमो अत्थ- गमो इदम् अपभङ्गु ॥ ॥ 7 सञ्ञा पभङ्गु ॥ ॥ 8 सङ्खारा पभङ्गु ॥ यो तेसं निरोधो वूपसमो अत्थगमो इदम् अपभङ्गु ॥ ॥ 9 विञ्ञाणम् पभङ्गु ॥ यो तस्स निरोधो वूपसमो अत्थगमो इदम् अपभङ्गूति ॥ ॥ भारवग्गो ततियो ॥ ॥ तत्रुद्दानं\<*<2>*>/ ॥ ॥ भारम् परिञ्ञं परिजानं ॥ छन्दरागं च चतुत्थकम् ॥ अस्सादा च तयो वुत्ता ॥ अभिनन्दनम् अट्ठमम् ॥ उप्पादम् अघमूलञ् च ॥ एकादसमो पभङ्गूति\<*<3>*>/ ॥ ॥ ## ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 यम् भिक्खवे न तुम्हाकं तम् पजहथ ॥ तं वो पहीनं हिताय सुखाय भविस्सति ॥ ॥ 4 किञ्च भिक्खवे न तुम्हाकम् ॥ ॥ 5 रूपम् भिक्खवे न तुम्हाकं तम् पजहथ ॥ तं वो पहीनं हिताय सुखाय भविस्सति ॥ ॥ 6 वेदना न तुम्हाकम् तम् पजहथ ॥ सा वो पहीना हिताय सुखाय भविस्सति ॥ ॥ 7 सञ्ञा ॥ pe ॥ \<-------------------------------------------------------------------------- 1 S1-3 upasamo here only 2 B udÃnam only 3 S1-3 भारम् परिञ्ञं अभिजानं छन्दरागेन तयो च अस्सादो अभिनन्दना च उप्पादो अघमूलं पभङ्गुन्ति >/ #<[page 034]># %<34 KHANDA-संयुत्त [XXII. 33. 8>% 8 सङ्खारा न तुम्हाकं ते पजहथ ॥ ते वो पहीना हिताय सुखाय भविस्सन्ति ॥ ॥ 9 विञ्ञाणं न तुम्हाकं तम् पजहथ ॥ तं वो पही- नं हिताय सुखाय भविस्सति ॥ ॥ 10 सेय्यथापि भिक्खवे यम् इमस्मिं जेतवने तिण- कट्ठ-साखा-पलासम् तं जनो हरेय्य वा डहेय्य व यथापच्चयं वा करेय्य ॥ अपि नु तुम्हाकम् एवम् अस्स अम्हे जनो हरति वा डहति वा यथापच्चयं वा करोती- ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ तम् किस्स हेतु ॥ ॥ न हि नो एतम् भन्ते अत्ता वा अत्तनियं वा ति ॥ ॥ 11 एवम् एव खो भिक्खवे रूपम् न तुम्हाकं ॥ तम् पजहथ ॥ तं वो\<*<1>*>/ पहीनं हिताय सुखाय भविस्सति ॥ वेदना न तुम्हाकम् ॥ ॥\<*<2>*>/ सञ्ञा ॥ ॥ सङ्खारा न तुम्हा- कं ॥ ॥ विञ्ञाणं न तुम्हाकं तम् पजहथ ॥ तं हि वो पहीनं हिताय सुखाय भविस्सतीति\<*<3>*>/ ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 यं\<*<5>*>/ भिक्खवे न तुम्हाकं तम् पजहथ ॥ तं वो पहीनं हिताय सुखाय भविस्सति ॥ ॥ 4 किञ्च भिक्खवे न तुम्हाकं ॥ ॥ 5 रूपम् भिक्खवे न तुम्हाकं ॥ तम् पजहथ ॥ ॥ तम् वो पहीनं हिताय सुखाय भविस्सति ॥ ॥ 6-8 वेदना न तुम्हाकं ॥ पे ॥ ॥ सञ्ञा न तुम्हाकं ॥ ॥ सङ्खारा न तुम्हाकं ॥ ॥ 9 विञ्ञाणं न तुम्हाकं ॥ तम् पजहथ ॥ ॥ तम् वो पहीनं हिताय सुखाय भविस्सति ॥ ॥ 10 यम् भिक्खवे न तुम्हाकम् तम् पजहथ ॥ तं वो पहीनं हिताय सुखाय भविस्सतीति ॥ ॥ ## 1 सावत्थि ॥ आरामे\<*<6>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in S1-3 2 Complete in B 3 B bhavissati 4 The same as the preceding but for the comparison ( 10) 5 S1-3 add hi 6 In S1-3 only >/ #<[page 035]># %% I 2 Atha kho अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्- कमि ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तम् निसीदि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ 3 साधु मे\<*<1>*>/ भन्ते भगवा सङ्खित्तेन धम्मं देसेतु ॥ यम् अहम् भगवतो धम्मं सुत्वा एको वूप- कट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्यन्ति ॥ ॥ 4 यं खो भिक्खु अनुसेति तेन सङ्खं गच्छति ॥ यं नानुसेति न तेन सङ्खं गच्छतीति ॥ ॥ अञ्ञातम् भगवा अञ्ञातं सुगताति ॥ ॥ 5 यथा कथम् पन त्वम्\<*<2>*>/ भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति\<*<3>*>/ ॥ ॥ 6 रूपं चे भन्ते अनुसेति तेन सङ्खं गच्छति ॥ ॥ वेदनं चे अनुसेति तेन सङ्खं गच्छति ॥ ॥ सञ्ञं चे अनुसेति तेन सङ्खं गच्छति ॥ ॥ सङ्खारे चे अनुसेति तेन सङ्खं गच्छति ॥ ॥ विञ्ञाणम् चे अनुसेति तेन सङ्खं गच्छति ॥ ॥ 7 रूपं चे भन्ते नानुसेति न तेन सङ्खं गच्छति ॥ वेदनं चे\<*<4>*>/ ॥ ॥ सञ्ञं चे\<*<4>*>/ ॥ ॥ सङ्खरे चे\<*<4>*>/ ॥ ॥ विञ्- ञानं चे नानुसेति न तेन सङ्खं गच्छति ॥ ॥ इमस्स खो हम् भन्ते भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थम् आजानामीति ॥ ॥ 8 साधु साधु भिक्खु ॥ साधु खो त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रूपं चे भिक्खु अनुसेति तेन सङ्खं गच्छति ॥ ॥ वेदनं चे ॥ पे ॥ सञ्ञं चे ॥ ॥ सङ्खारे चे ॥ ॥ विञ्ञाणं चे अनुसेति तेन सङ्खं गच्छति ॥ ॥ रूपं चे भिक्खु नानुसेति न तेन सङ्खं गच्छति ॥ ॥ वेदनं चे ॥ ॥ सञ्ञं चे ॥ ॥ सङ्खारे चे ॥ ॥ विञ्ञाणं चे नानुसेति न तेन सङ्खं गच्छति ॥ ॥ इमस्स खो भिक्खवे सङ्खित्- तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ 9 अथ खो सो भिक्खु भगवतो भासितम् abhinan- \<-------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 taæ 3 S1-3 jÃnÃsÅti 4 Complete in S1-3 >/ #<[page 036]># %<36 KHANDA-संयुत्त [XXII. 35. 10>% दित्वा अनुमोदित्वा उट्ठायासना भगवन्तम् अभिवादेत्वा पदक्खिणं कत्वा पक्कामि ॥ ॥ II 10 अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहीतत्तो विहरन्तो न चिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियम् पब्बज्जन्ति ॥ तद् अनुत्- तरं ब्रह्मचरिय-परियोसानं दिट्ठेव धम्मे सयम् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि ॥ ॥ खीणा जति वुसितम् ब्रह्मचरियं कतं करणीयम् नापरम् इत्थत्- ताया ति अब्भञ्ञासि ॥ ॥ 11 अञ्ञतरो च पन\<*<1>*>/ सो भिक्खु अरहतम् अहोसीति ॥ ॥ ## 1 सावत्थि ॥ ॥ आरामे ॥ ॥ 2 अथ खो अञ्ञतरो भिक्खु येन भगवा ॥ पे ॥ एकम् अन्तम् निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ 3 साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु यम् अहम् भगवतो धम्मं सुत्वा एको वूप- कट्ठो अप्पमत्तो आतापी पहीतत्तो विहरेय्यन्ति ॥ ॥ 4 यं खो भिक्खु अनुसेति तम् अनुमीयति ॥ यम् अनुमीयति तेन सङ्खं गच्छति ॥ ॥ यं नानुसेति न तम् अनुमीयति ॥ यं नानुमीयति न तेन सङ्खं गच्- छतीति ॥ ॥ अञ्ञातं भगवा अञ्ञातं सुगताति ॥ ॥ 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं चे भन्ते अनुसेति तम् अनुमीयति ॥ यम् अनुमी- यति तेन सङ्खं गच्छति ॥ ॥ वेदनं चे अनुसेति ॥ ॥ सञ्ञं चे अनुसेति ॥ ॥ सङ्खारे चे अनुसेति\<*<2>*>/ ॥ ॥ विञ्ञाणं चे अनुसेति तम् अनुमीयति ॥ यम् अनुमीयति तेन सङ्खं गच्छति ॥ ॥ 7 रूपं चे भन्ते नानुसेति न तम् अनुमीयति ॥ यं \<-------------------------------------------------------------------------- 1 Missing in B 2 Complete in S1-3 which have saÇkhÃra¤ce here only and further on saÇkhÃre ca >/ #<[page 037]># %% नानुमीयति न तेन सङ्खम् गच्छति ॥ वेदनं चे नानु- सेति\<*<1>*>/ ॥ ॥ सञ्ञं चे नानुसेति ॥ ॥ सङ्खारे चे नानुसेति ॥ ॥ विञ्ञाणं चे नानुसेति न तम् अनुमीयति ॥ यं नानुमीयति न तेन सङ्खं गच्छति ॥ ॥ इमस्स खो हम् भन्ते भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थम् आजानामीति ॥ ॥ 8 साधु साधु भिक्खु ॥ साधु खो त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रूपं चे\<*<2>*>/ भिक्खवे अनुसेति तम् अनुमीयति ॥ यम् अनुमीयति तेन सङ्खं गच्छति ॥ ॥ वेदनं चे ॥ पे ॥ सञ्ञं चे ॥ सङ्- खारे चे ॥ ॥ विञ्ञाणं चे भिक्खु अनुसेति तं अनुमीयति ॥ यम् अनुमीयति\<*<3>*>/ तेन सङ्खं गच्छति ॥ ॥ रूपं चे भिक्खु नानुसेति न तम् अनुमीयति ॥ यं नानुमीयति न तेन सङ्खं गच्छति ॥ ॥ वेदनं चे ॥ ॥ सञ्ञं चे ॥ ॥ सङ्खारे चे ॥ ॥ विञ्ञाणं चे नानुसेति न तम् अनुमीयति ॥ यं नानुमीयति न तेन सङ्खं गच्छति ॥ ॥ इमस्स खो भिक्खु मया सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठबो ति ॥ ॥ 9 अथ खो सो भिक्खु भगवतो भासितम् अभिनन्- दित्वा अनुमोदित्वा उट्ठायासना भगवन्तम् अभिवादेत्वा पदक्खिणं कत्वा पक्कामि ॥ ॥ 10 अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो ॥पे\<*<4>*>/ ॥ 11 अञ्ञतरो च पन सो भिक्खु अरहतम् अहोसीति ॥ ॥ ## 1 सवत्थि ॥ आरामे ॥ ॥ 2 अथ खो आयस्मा आनन्दो ॥ प\<*<5>*>/ ॥ 3 एकम् अन्तं निसिन्नं खो आयस्मन्तम् आनन्दं भगवा एतद् अवोच ॥ ॥ सचे तम् आनन्द एवम् पुच्छेय्- युं ॥ ॥ कतमेसम् आवुसो आनन्द धम्मानम् उप्पादो पञ्ञायति वयो पञ्ञायति ठितानम्\<*<6>*>/ अञ्ञथत्तम् पञ्ञा- यतीति ॥ एवम् पुट्ठो त्वम् आनन्द किन्ति व्याकरेय्यासीति ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 S1-3 ca, S3 always, S1 almost always 3 S1-3 omit yam anumÅyati 4 9-10 are missing in B, being represented by ||la|| 5 So B; more complete in S1-3 6 B Âhitassa always >/ #<[page 038]># %<38 KHANDA-संयुत्त [XXII. 37. 4>% 4 सचे मम् भन्ते एवम् पुच्छेय्युं ॥ ॥ कतमेसम् आवुसो आनन्द धम्मानम् उप्पादो पञ्ञायति वयो पञ्- ञायति ठितानम् अञ्ञथत्तम् पञ्ञायतीति ॥ एवम् पुट्ठो हम् भन्ते एवं व्याकरेय्यं ॥ ॥ 5 रूपस्स खो आवुसो उप्पादो पञ्ञायति वयो पञ्ञायति ठितस्स अञ्ञथत्तम् पञ्ञायति ॥ ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारानम् ॥ विञ्ञाणस्स उप्पादो पञ्ञायति वयो पञ्- ञायति ठितस्स अञ्ञथत्तम् पञ्ञायति ॥ ॥ इमेसं खो आवुसो धम्मानम् उप्पादो पञ्ञायति वयो पञ्ञायति ठिता- नम् अञ्ञथत्तम् पञ्ञायतीति ॥ ॥ एवम् पुट्ठाहम् भन्ते एवं व्याकरेय्यन्ति ॥ ॥ 6 साधु साधु आनन्द ॥ ॥ रूपस्स खो आनन्द उप्पादो पञ्ञायति वयो पञ्ञायति ठितस्स अञ्ञथत्तम् पञ्- ञायति ॥ ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारानं ॥ विञ्ञाणस्स उप्पादो पञ्ञायति वयो पञ्ञायति ठितस्स अञ्ञथत्तम् पञ्ञायति ॥ ॥ इमेसं खो आनन्द धम्मानम् उप्पादो पञ्ञायति वयो पञ्ञायति ठितानं अञ्ञथत्तम् पञ्- ञायतीति ॥ ॥ एवम् पुट्ठो त्वं आनन्द एवं व्याकरेय्- यासीति ॥ ॥ ## 1-2 सावत्थि ॥ आरामे ॥ ॥ अथ खो {आयस्मा} आनन्दो ॥ प ॥ ॥ 3 एकम् अन्तं निसिन्नं खो आयस्मन्तम् आनन्दम् भगवा एतद् अवोच ॥ ॥ सचे तं आनन्द एवम् पुच्छेय्- युं ॥ ॥ कतमेसं आवुसो आनन्द धम्मानम् उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठितानम्\<*<1>*>/ अञ्ञथत्तम् पञ्ञयित्थ ॥ ॥ कतमेसं धम्माणम् उप्पादो पञ्- ञायिस्सति वयो पञ्ञायिस्सति ठितानम् अञ्ञथत्तम् पञ्ञा- यिस्सति ॥ ॥ कतमेसं धम्मानम् उप्पादो पञ्ञायति वयो पञ्ञायति ठितानम् अञ्ञथत्तम् पञ्ञायतीति ॥ ॥ एवम् पुट्ठो त्वं आनन्द किन्ति व्याकरेय्यासीति ॥ ॥ 4 सचे मम् भन्ते एवम् पुच्छेय्युं ॥ ॥ कतमेसम् आवुसो आनन्द धम्मानम् उप्पादो पञ्ञायित्थ वयो पञ्- ञयित्थ ठितानम् अञ्ञथत्तम् पञ्ञायित्थ ॥ कतमेसं धम्मानम् उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति ठिता- \<-------------------------------------------------------------------------- 1 B ठितस्सनं in 3-4; elsewhere Âhitassa always >/ #<[page 039]># %% नं अञ्ञथत्तम् पञ्ञायिस्सति ॥ कतमेसं धम्मानम् उप्पादो पञ्ञायति वयो पञ्ञायति ठितानम् अञ्ञथत्तम् पञ्ञायतीति ॥ ॥ एवम् पुट्ठो हम् भन्ते एवं व्याकरेय्- यं ॥ ॥ 5 यं खो आवुसो रूपम् अतीतं निरुद्धं विपरिणतम् ॥ तस्स उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठितस्स अञ्ञ- थत्तम् पञ्ञायित्थ ॥ ॥ या वेदना अतीता निरुद्धा विपरि- णता ॥ तस्सा उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठिताय अञ्ञथत्तम् पञ्ञायित्थ ॥ ॥ या सञ्ञ ॥ ॥ ये सङ्खारा अतीता निरुद्धा विपरिणता ॥ तेसम् उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठितानम् अञ्ञथत्तम् पञ्ञायित्थ ॥ ॥ यं\<*<1>*>/ विञ्ञाणम् अतीतं निरुद्धम् विपरिणतं ॥ तस्स उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठितस्स अञ्ञथत्तं पञ्ञा- यित्थ ॥ ॥ इमेसं खो आवुसो धम्मानम् उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठितस्स अञ्ञथत्तम् पञ्ञायित्थ ॥ ॥ 6 यं खो आवुसो रूपम् अजातम् अपातुभूतं ॥ तस्स उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति ठितस्स अञ्ञथत्- तम् पञ्ञायिस्सति ॥ ॥पे\<*<2>*>/ ॥ ॥ यं विञ्ञाणम् अजातम् अपातु- भूतम् ॥ तस्स उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति ठितस्स अञ्ञथत्तम् पञ्ञायिस्सति ॥ ॥ इमेसं खो आवुसो धम्मानम् उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति ठितानम् अञ्ञथत्तम् पञ्ञायिस्सति ॥ ॥ 7 यं खो आवुसो रूपं जातम् पातुभूतं तस्स उप्पादो पञ्ञायति वयो पञ्ञायति ठितस्स अञ्ञथत्तम् पञ्ञायति ॥ ॥ या वेदना जाता पातुभूता ॥ ल ॥ या सञ्ञा ॥ ये सङ्खारा जाता पातुभूता ॥ तेसम् उप्पादो पञ्ञायति वयो पञ्ञायति ठिता- नम् अञ्ञथत्तम् पञ्ञायति ॥ ॥ यं विञ्ञाणं जातम् पातुभूतं तस्स उप्पादो पञ्ञायति वयो पञ्ञायति ठितस्स अञ्ञथत्तम् पञ्ञायति ॥ ॥ इमेसं खो आवुसो धम्मानं उप्पादो पञ्ञायति वयो पञ्ञायति ठितानम् अञ्ञथत्तम् पञ्ञायतीति ॥ ॥ एवम् पुट्ठो हम् भन्ते एवं व्याकरेय्यन् ति ॥ ॥ 8 साधु साधु आनन्द ॥ ॥ यं खो आनन्द रूपम् अती- तं निरुद्धम् विपरिणतं ॥ तस्स उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठितस्स अञ्ञथत्तम् पञ्ञायित्थ ॥ ॥ Yà \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 More complete in B >/ #<[page 040]># %<40 KHANDA-संयुत्त [XXII. 38. 9>% वेदना ॥ ॥ या सञ्ञा ॥ ॥ ये सङ्खारा ॥ ॥ यं विञ्ञाणम् अतीतं निरुद्धं परिणतम् ॥ तस्स उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठितस्स अञ्ञथत्तम् पञ्ञायित्थ ॥ ॥ इमेसं खो आनन्द धम्मानम् उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ ठितानम् अञ्ञथत्तम् पञ्ञायित्थ ॥ ॥ 9 यं खो आनन्द रूपम् अजातम् अपातुभूतं ॥ तस्स उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति ठितस्स अञ्ञथत्- तम् पञ्ञायिस्सति ॥ ॥ या वेदना ॥ ॥ या सञ्ञा ॥ ॥ ये सङ्- खरा ॥ ॥ यं विञ्ञाणम् अजातम् अपातुभूतम् ॥ तस्स उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति ठितस्स अञ्ञथत्तम् पञ्- ञायिस्सति ॥ ॥ इमेसं खो आनन्द धम्मानम् उप्पादो पञ्ञायिस्- सति वयो पञ्ञायिस्सति ठितस्स अञ्ञथत्तं पञ्ञायिस्सति ॥ ॥ 10 यं खो आनन्द रूपं जातम् पातुभूतं ॥ तस्स उप्पादो पञ्ञायति वयो पञ्ञायति ठितस्स अञ्ञाथत्तम् पञ्ञायति ॥ ॥ या वेदना ॥ ॥ या सञ्ञा ॥ ॥ ये सङ्खारा ॥ ॥ यं विञ्ञाणम् जातम् पातुभूतम् ॥ तस्स उप्पादो पञ्ञायति वयो पञ्ञायति ठितस्स अञ्ञथत्तम् पञ्ञायति ॥ ॥ इमेसं खो आनन्द धम्मानम् उप्पादो पञ्ञायति वयो पञ्ञायति ठितस्स अञ्ञथत्तम् पञ्ञायतीति ॥ ॥ 11 एवम् पुट्ठो त्वम् आनन्द व्याकरेय्यासीति\<*<1>*>/ ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 धम्मानुधम्मपटिपन्नस्स भिक्खवे भिक्- खुनो अयम् अनुधम्मो होति ॥ यं रूपे निब्बिदा-बहुलं विहरेय्य ॥ वेदनाय निब्बिदा-बहुलं विहरेय्य ॥ सञ्ञाय निब्बिदा-बहुलं विहरेय्य ॥ सङ्खारेसु निब्बिदा-बहुलं विहरेय्य ॥ विञ्ञाणे निब्बिदा-बहुलं विहरेय्य ॥ ॥ 4 सो रूपे निब्बिदा-बहुलं विहरन्तो ॥ वेदनाय ॥ सञ्- ञाय ॥ सङ्खारेसु निब्बिदा-बहुलं विहरन्तो ॥ विञ्ञाणे निब्बिदा-बहुलं विहरन्तो रूपम् परिजानाति ॥ वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणम् परिजानाति ॥ ॥ 5 सो रूपम् परिजानं ॥ वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं परिजानं परिमुच्चति\<*<2>*>/ रूपम्हा ॥ परिमुच्चति \<-------------------------------------------------------------------------- 1 S1-3 व्याकरेय्याति 2 Missing in S1-3 >/ #<[page 041]># %% वेदनाय ॥ परि- सञ्ञाय ॥ परि- सङ्खरेहि ॥ परि- विञ्- ञाणम्हा ॥ परि- जातिया जरामणेन सोकेहि परिदेवेहि दुक्- खेहि दोमनस्सेहि उपायासेहि ॥ परिमुच्चति दुक्खस्मा ति वदामीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3-5 धम्मानुधम्मपटिपन्नस्स भिक्खवे भिक्- खुनो अयम् अनुधम्मो होति ॥ यं रूपे अनिच्चानुपस्सी विहरेय्य ॥ ल ॥ परिमुच्चति दुक्खस्माति वदामीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3-5 धम्मानुधम्म ॥ ल ॥ यं रूपे दुक्खानुपस्सी विहरेय्य ॥ ल ॥ परिमुच्चति दुक्खस्मा ति वदामीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 धम्मानुधम्मपटिपन्नस्स भिक्खवे भिक्- खुनो अयम् अनुधम्मो होति ॥ यं रूपे अनत्तानुपस्सी विहरेय्य ॥ वेदनाय ॥ {सञ्ञाय} ॥ सङ्खारेसु ॥ विञ्ञाणे अनत्तानुपस्सी विहरेय्य ॥ ॥ 4 सो रूपे अनत्तानुपस्सी विहरन्तो ॥ पे ॥ रूपम् परिजा- नाति ॥ वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणम् परिजा- नाति\<*<1>*>/ ॥ ॥ 5 सो रूपम् परिजानं ॥ वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं परिजानं परिमुच्चति रूपम्हा ॥ परिमुच्चति वेदनाय ॥ परिमुच्चति सञ्ञाय ॥ परिमुच्चति सङ्खारेहि\<*<2>*>/ ॥ परिमुच्चति विञ्ञाणम्हा ॥ परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि ॥ परि- मुच्चति दुक्खस्मा ति वदामीति ॥ ॥ नतुम्हाकवग्गो चतुत्थो ॥ उद्दानं\<*<3>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 More complete in S1-3 2 S1-3 omit pari- saÇkhÃrehi 3 S1-3 tatruddÃnaæ >/ #<[page 042]># %<42 KHANDA-संयुत्त [XXII. 43. 1-2>% नतुम्हाकेन द्वे वुत्ता ॥ भिक्खूहि अपरे दुवे ॥ ॥ आनन्देन च\<*<1>*>/ द्वे वुत्ता ॥ अनुधम्मेहि द्वे दुका ति ॥ ॥ ## ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 अत्तदीपा भिक्खवे विहरथ अत्तसरणा अनञ्ञ- सरणा धम्मदीपा धम्मसरणा अनञ्ञसरणा ॥ ॥ 4 अत्तदीपानम् भिक्खवे विहरतम् अत्तसरणानम् अनञ्ञसरणानं धम्मदीपानं धम्मसरणानम् अनञ्ञसरणानं योनि येव\<*<2>*>/ उपपरिक्खितब्बो ॥ किंजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा किम्पहोतिका ति\<*<3>*>/ ॥ ॥ 5 किंजातिका च भिक्खवे सोकपरिदेवदुक्खदोमनस्- सुपायासा किम् पहोतिका ॥ ॥ 6 इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानम् अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरि- सानम् अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिस- धम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ रूपवन्तं वा अत्तानम् अत्तनि वा रूपम् रूपस्मिं वा अत्तानम् ॥ ॥ तस्स तं रूपम् विपरिणमति अञ्ञथा\<*<4>*>/ होति ॥ तस्स रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्- खदोमनस्सुपायासा ॥ ॥ 7 वेदनम् अत्ततो समनुपस्सति वेदनावन्तं व अत्- तानम् अत्तनि वा वेदनं वेदनाय वा अत्तानं ॥ ॥ तस्स सा\<*<4>*>/ वेदना विपरिणमति अञ्ञथा\<*<5>*>/ होति ॥ तस्स\<*<6>*>/ वेदनाविप- रिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेव ॥ ल ॥ उपायासा ॥ ॥ 8 सञ्ञं अत्ततो समनुपस्सति ॥ ॥ 9 सङ्खारे अत्ततो समनुपस्सति\<*<7>*>/ ॥ ॥ 10 विञ्ञाणम् अत्ततो समनुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं व अत्तानम् ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in S1 2 B yoniso va 3 S3 kimpahotikÃ, S1 kimpahoti 4 B adds ca here and further on 5 Omitted by S3 6 S1-3 insert sà 7 Complete in S1-3 >/ #<[page 043]># %% Tassa तं विञ्ञाणम् परिणमति अञ्ञथा होति ॥ तस्स विञ्- ञाणपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्- खदोमनस्सुपायासा ॥ ॥ 11 रूपस्स त्वेव भिक्खवे अनिच्चतं विदित्वा विपरिणा- मं विरागं निरोधं ॥\<*<1>*>/ पुब्बे चेव रूपम् एतरहि च सब्बं रूपम् अनिच्चं दुक्खं विपरिनामधम्मन्ति एवम् एतं यथाभूतं सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति ॥ तेसम् पहाना न परितस्सति ॥ अपरितस्सं सुखं विहरति ॥ सु- खं विहरं\<*<2>*>/ भिक्खु तदङ्गनिब्बुतो ति वुच्चति ॥ ॥ 12 वेदनाय त्वेव भिक्खवे अनिच्चतं विदित्वा विपरि- णामं विरागं निरोधं ॥ पुब्बे चेव वेदना एतरहि च सब्बा वेदना अनिच्चा दुक्खा विपरिणामधम्मा ति एवम् एतं यथाभूतं सम्मप्पञ्ञाय पस्सतो ये सोकपरि- देवदुक्खदोमनस्सुपायासा ते पहीयन्ति ॥ तेसम् पहाना न परितस्सति ॥ अपरितस्सं सुखं विहरति ॥ सुखं विहरं भिक्खु तदङ्गनिब्बुतो ति वुच्चति ॥ ॥ 13 सञ्ञाय त्वेव भिक्खवे ॥ पे ॥ 14 सङ्खारानं त्वेव भिक्खवे अनिच्चतं विदित्वा विपरिणामम् विरागम् निरोधं ॥ पुब्बे चेव सङ्खारा एतरहि च सब्बे सङ्खारा अनिच्चा दुक्खा विपरिणाम- धम्मा ति एवम् एतं यथाभूतं सम्मप्पञ्ञाय पस्- सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहीयन्ति ॥ तेसम् पहाना न परितस्सति ॥ अपरितस्सं सुखं विहरति ॥ सुखं विहरं भिक्खु तदङ्गनिब्बुतोति वुच्चति ॥ ॥ 15 विञ्ञाणस्स त्वेव भिक्खवे अनिच्चतं विदित्वा विपरि- णामं विरागं निरोधं ॥ पुब्बे चेव विञ्ञाणम् एतरहि च सब्बं विञ्ञाणम् अनिच्चं दुक्खं विपरिणामधम्- मन्ति एवम् एतं यथभूतम् सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्सुपायासा ते पहियन्ति ॥ तेसम् पहाना न परितस्सति ॥ अपरितस्सं सुखं विहरति ॥ सुखं विहरं भिक्खु तदङ्गनिब्बुतो ति वुच्चतीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ \<-------------------------------------------------------------------------- 1 सो B; S1-3 विपरिनामविरागनिरोधं always 2 B सुखविहारी always >/ #<[page 044]># %<44 KHANDA-संयुत्त [XXII. 44. 3>% 3 सक्कायसमुदयगामिनिं च वो भिक्खवे देसिस्सामि सक्कायनिरोधगामिनिं च\<*<1>*>/ पटिपदं ॥ तं सुणाथ ॥ ॥ 4 कतमा च भिक्खवे सक्काय समुदयगामिनी पटि- पदा ॥ ॥ 5 इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानम् अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसा- नम् अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिस- धम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ रूपवन्तं वा अत्तानम् अत्तनि वा रूपम् रूपस्मिं वा अत्तानं ॥ 6-8 वेदनम् अत्ततो ॥ ॥\<*<2>*>/ सञ्ञं ॥ ॥ सङ्खारे\<*<2>*>/ ॥ ॥ 9 विञ्ञाणम् अत्ततो समनुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानम् अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं ॥ ॥ 10 अयं वुच्चति भिक्खवे सक्कायसमुदयगामिनी पटिपदा सक्कायसमुदयगामिनी पटिपदाति ॥ इति इदम् भिक्खवे वुच्चति दुक्खसमुदयगामिनी समनुपस्- सनाति अयम् एवेत्थ\<*<3>*>/ अत्थो ॥ ॥ 11 कतमा च भिक्खवे सक्कायनिरोधगामिनी पति- पदा ॥ ॥ 12 इध भिक्खवे सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसा- नं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपम् अत्ततो समनुपस्सति ॥ न रूपवन्तं वा अत्तानम् न अत्तनि वा रूपम् न रूपस्मिं वा अत्तानं ॥ ॥ 13-15 न वेदनम् अत्ततो ॥ ॥ न सञ्ञं ॥ ॥ न सङ्- खारे ॥ ॥ 16 न विञ्ञाणम् अत्ततो समनुपस्सति ॥ न विञ्ञावन्तम् वा अत्तानं न अत्तनि वा विञ्ञाणम् न विञ्ञाणस्मिम् वा अत्तानं ॥ ॥ 17 अयं वुच्चति भिक्खवे सक्कायनिरोधगामिनी पटिपदा सक्कायनिरोधगामिनी पटिपदा ति ॥ ॥ इति हिदम् भिक्खवे वुच्चति दुक्खनिरोधगामिनी समनुपस्सना ति अयम् एवेत्थ अत्थोति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे अनिच्चम् ॥ यद् अनिच्चं तं duk- \<-------------------------------------------------------------------------- 1 Missing in B 2 Complete in S1-3 3 B cevettha always >/ #<[page 045]># %% खं ॥ यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम् ॥ एवम् एतं सम्मप्पञ्ञाय पस्सतो चित्तं विरज्जति विमुच्चति अनुपा- दाय\<*<1>*>/ आसवेहि ॥ ॥ 4-6 वेदना अनिच्चा ॥ ॥\<*<2>*>/ सञ्ञा ॥ ॥ {सङ्खारा}\<*<2>*>/ ॥ ॥ 7 विञ्ञाणम् अनिच्चम् ॥ यद् अनिच्चमो -चित्तम् विरज्जति विमुच्चति अनुपादाय आसवेहि\<*<3>*>/ ॥ ॥ 8 रूपधातुया चे भिक्खवे भिक्खुनो\<*<4>*>/ चित्तम् विरत्तं विमुत्तं होति अनुपादाय आसवेहि ॥ ॥ वेदनाधतुया चे- ॥ ॥ सञ्ञाधातुया चे- ॥ ॥ सङ्खारधातुया चे- ॥ ॥\<*<5>*>/ विञ्ञाण- धातुया चे भिक्खवे भिक्खुनो चित्तं विरत्तं विमुत्तं होति अनुपादाय आसवेहि विमुत्तता ठितम् ॥ ठितत्ता सन्तुस्- सितं ॥ सन्तुस्सितत्ता न परितस्सति ॥ अपरितस्सं पच्चत्तञ्- ञेव परिनिब्बायति ॥ ॥ खीणा जाति वुसितम् ब्रह्मचरियं कतं करणीयं नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे अनिच्चं ॥ यद् अनिच्चं तं दुक्खं यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 4-6 वेदना अनिच्चा ॥ ॥ सञ्ञा अनिच्चा ॥ ॥ सङ्खारा अनिच्चा ॥ ॥ 7 विञ्ञाणम् अनिच्चं ॥ यद् अनिच्चं तम् दुक्खं ॥ यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 8 एवम् एतं यथाभूतम् सम्मप्पञ्ञाय पस्सतो पुब्बन्तानुदिट्ठियो न होन्ति ॥ पुब्बन्तानुदिट्ठीनं असति \<-------------------------------------------------------------------------- 1 सो B always; S1-3 अनुपादा; further on anupÃdÃya 2 Complete in S1-3 3 Complete in all the MSS. 4 Missing in B 5 VedanÃ- sa¤¤Ã- || saÇkhÃrÃ- || are complete in S1-3, missing in B which omits even vi¤¤Ãïaæ >/ #<[page 046]># %<46 KHANDA-संयुत्त [XXII. 47. 1-2>% अपरन्तानुदिट्ठियो न होन्ति ॥ अपरन्तानुदिट्ठीनम् असति थामसो परामसो\<*<1>*>/ न होति ॥ थामसे परामसे\<*<1>*>/ असति रूपस्मिं ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु ॥ विञ्ञाणस्मिं चित्तम् विरज्जति विमुच्चति अनुपादाय आसवेहि ॥ ॥ विमुत्तत्ता ठितं ठितत्ता सन्तुसितं सन्तुसितत्ता न परितस्सति ॥ अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति ॥ ॥ खीणा जाति- -इत्थत्तायाति न पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा अनेकवि- हितम् अत्तानम् समनुपस्समाना समनुपस्सन्ति ॥ सब्बे ते पञ्चुपादानक्खन्धे समनुपस्सन्ति एतेसं वा अञ्ञतरं ॥ ॥ 4 कतमे पञ्च ॥ ॥ इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानम् अदस्सावी ॥ ल ॥ सप्पुरिसधम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ रूपवन्तम् वा अत्तानम् अत्तनि वा रूपं रूपस्मिं वा अत्तानं ॥ वेदनं ॥ ॥ सञ्ञम् ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणम् अत्ततो समनुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानम् अत्तनि वा विञ्ञाणम् विञ्ञाणस्मिं वा अत्तानम् ॥ ॥ इति अयं चेव समनुपस्सना अस्मीति चस्स अधिगतं\<*<2>*>/ होति ॥ ॥ 5 अस्मीति खो पन भिक्खवे अधिगते\<*<3>*>/ अथ पञ्चन्नम् इन्द्रियानम् अवक्कन्ति होति ॥ चक्खुन्द्रियस्स सोतिन्द्रियस्स घानिन्द्रियस्स जिव्हिन्द्रियस्स कायिन्द्रियस्स ॥ ॥ 6 अत्थि भिक्खवे मनो अत्थि धम्मा अत्थि विज्- जाधातु\<*<4>*>/ ॥ अविज्जासम्फस्सजेन भिक्खवे वेदयितेन\<*<5>*>/ पुट्ठस्स अस्सुतवतो पुथुज्जनस्स अस्मीति पिस्स होति ॥ अयम् अहम् अस्मीति पिस्स होति ॥ भविस्सन्ति पिस्स होति ॥ न भविस्सन्ति पिस्स होति ॥ रूपी भविस्सन्ति पिस्स होति ॥ अरूपी भविस्सन्ति पिस्स होति ॥ सञ्ञी भविस्सन्ति पिस्स होति ॥ असञ्ञी भविस्सन्ति पिस्स होति ॥ ॥ नेवसञ्ञीनासञ्ञी भविस्- सन्ति पिस्स होति ॥ ॥ \<-------------------------------------------------------------------------- 1 सो B; S1-3 थामसापरामासो--e, S3 having at first mÃ, aterwards ma in -paramÃso--e; S1 having always mà corrected to mÃ. 2 B अविगतं 3 S1-3 अत्ततो; B अविगते 4 B अविज्जाधातु, omitting atthi 5 B cetasikena >/ #<[page 047]># %% 7 तिट्ठन्ति खो पन\<*<1>*>/ भिक्खवे तत्थेव पञ्चिन्- द्रियानि\<*<2>*>/ ॥ ॥ अथेत्थ सुतवतो अरियसावकस्स अविज्जा पहीयति विज्जा उप्पज्जति ॥ ॥ तस्स अविज्जाविरागा विज्जुप्पादा अस्मीति पिस्स न होति ॥ अयम् अहम् अस्मीति पिस्स न होति ॥ भविस्सन्ति ॥ न भविस्सन्ति ॥ रूपी ॥ आरूपी ॥ सञ्ञी ॥ असञ्ञी ॥ नेवसञ्ञीनासञ्ञी भविस्सन्ति पिस्स न होतीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 पञ्च\<*<3>*>/ भिक्खवे खन्धे देसिस्सामि पञ्चुपादानक्- खन्धे च ॥\<*<4>*>/ तं सुणाथ ॥ ॥ 4 कतमे च भिक्खवे पञ्चक्खन्धा ॥ ॥ 5 यं\<*<5>*>/ किञ्चि भिक्खवे रूपम् अतीतानागतपच्चुप्- पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा अयं वुच्चति रूपक्खन्धो ॥ ॥ 6-7 या काचि वेदना ॥ या काचि सञ्ञा ॥ पे ॥ ॥ 8 ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तम् वा बहिद्धा वा ओळारिका वा सुखुमा वा ॥ प ॥ अयं वुच्चति सङ्खारक्खन्धा ॥ ॥ 9 यं किञ्चि विञ्ञाणम् अतीतानागतपच्चुप्पन्नम् अज्झत्- तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा अयं वुच्चति विञ्ञाणक्- खन्धो ॥ ॥ 10 इमे वुच्चन्ति भिक्खवे पञ्चक्खन्धा ॥ ॥ 11 कतमे च भिक्खवे पञ्चुपादानक्खन्धा ॥ ॥ 12 यं किञ्चि भिक्खवे रूपम् अतीतानागतपच्चुप्- पन्नं ॥ ल ॥ यं दूरे सन्तिके वा सासवम् उपादानीयं\<*<6>*>/ ॥ अयं वुच्चति रूपुपादानाक्खन्धो ॥ ॥ 13-15 या काचि वेदना ॥ ल ॥ या दूरे सन्तिके वा सासवा उपादानीया अयं वुच्चति वेदनुपादानक्खन्धो ॥ ॥ या {काचि} सञ्ञा ॥ पे ॥ ये केचि सङ्खारा ॥ घ ॥ सासवा उपादानीया अयं वुच्चति सङ्खारुपादानक्खन्धो ॥ ॥ \<-------------------------------------------------------------------------- 1 B तिट्ठन्तेव kho 2 S1-3 omit ni 3 S3 adds ca 4 B omits ca 5 Missing in S1-3 6 B upÃdÃniy- always >/ #<[page 048]># %<48 KHANDA-संयुत्त [XXII. 48. 16>% 16 यं किञ्चि विञ्ञाणम् अतीतानागतपच्चुप्पन्नं ॥ ल ॥ यं दूरे सन्तिके वा सासवम् उपादानीयम् ॥ अयं वुच्चति विञ्ञाणुपादानक्खन्धो ॥ ॥ 17 इमे वुच्चन्ति भिक्खवे पञ्चुपादानक्खन्धाति ॥ ॥ ## 1 एवम् मे सुतं ॥ एकं समयं भगवा राजगहे\<*<1>*>/ विहरति वेळुवने कलन्दकनिवापे ॥ ॥ 2 अथ खो सोणो गहपतिपुत्तो येन भगवा तेनुप- सङ्कमि ॥ उपसङ्कमित्वा ॥ ल ॥ ॥ 3 एकम् अन्तं निसिन्नं खो सोणं गहपतिपुत्तम् भगवा एतद् अवोच ॥ ॥ 4 ये केचि\<*<2>*>/ सोण समणा व ब्राह्मणा वा अनिच्चेन रूपेन दुक्खेन विपरिणामधम्मेन सेय्यो हम् अस्मीति समनुपस्सन्ति ॥ सदिसो हम् अस्मीति समनुपस्सन्ति ॥ हीनो हम् अस्मीति वा समनुपस्सन्ति ॥ किम् अञ्ञत्थ\<*<3>*>/ य- थाभूतस्स अदस्सना ॥ ॥ 5 अनिच्चाय वेदनाय दुक्खाय विपरिणामधम्माय सेय्यो हम् अस्मीति वा समनुपस्सन्ति ॥ सदिसो हम् अस्मीति वा समनुपस्सन्ति हीनो हम् अस्मीति वा समनुपस्सन्ति ॥ किम् अञ्ञत्थ यथाभूतस्स अदस्सना ॥ 6 अनिच्चाय सञ्ञाय ॥ ॥ 7 अनिच्चेहि सङ्खारेहि दुक्खेहि विपरिणामधम्मेहि सेय्यो हम् अस्मीति वा समनुपस्सन्ति ॥ सदिसो हम् अस्मीति वा समनुपस्सन्ति ॥ हीनो हम् अस्मीति वा समनुपस्सन्ति ॥ किम् अञ्ञत्थ यथाभूतस्स अदस्सना ॥ ॥ 8 अनिच्चेन विञ्ञाणेन दुक्खेन विपरिणामधम्मेन सेय्यो हम् अस्मीति वा समनुपस्सन्ति ॥ सदिसो हम् अस्मीति वा समनुपस्सन्ति ॥ हीनो हम् अस्मीति वा समनुपस्सन्ति ॥ किम् अञ्ञत्थ यथाभूतस्स अदस्सना\<*<4>*>/ ॥ ॥ 9 ये केचि\<*<5>*>/ सोण समणा वा ब्राह्मणा वा अनिच्चेन रूपेन दुक्खेन विपरिणामधम्मेन सेय्यो हम् अस्मीति पि न समनुपस्सन्ति ॥ सदिसो हम् अस्मीति पि न समनुपस्सन्- \<-------------------------------------------------------------------------- 1 S1 सावत्थियं 2 S3 ये हि केचि; S1 यो हि कोचि 3 सो S1-3; B अञ्ञत्र; both always 4 S1-3 add ya 5 S1-3 ye ca kho >/ #<[page 049]># %% ti || हीनो हम् अस्मीति पि न समनुपस्सन्ति ॥ किम् अञ्ञत्थ यथाभूतस्स दस्सना ॥ ॥ 10-12 अनिच्चाय वेदनाय ॥ ॥ अनिच्चाय सञ्ञाय ॥ ॥ अनिच्चेहि सङ्खारेहि ॥ ॥ 13 अनिच्चेन विञ्ञाणेन दुक्खेन विपरिणामधम्मेन सेय्यो हम् अस्मीति पि न समनुपस्सन्ति ॥ सदिसो हम् अस्मीति पि न समनुपस्सन्ति ॥ हीनो हम् अस्मीति पि न समनुपस्सन्ति ॥ किम् अञ्ञत्थ यथाभूतस्स दस्सना ॥ ॥ 14 तं किं मञ्ञसि सोण ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुम् एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 वेदना निच्चा वा अनिच्चा वा ति ॥ ॥ अनिच्चा भन्ते ॥ ॥ 16-17 सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ 18 विञ्ञानं निच्चं वा अनिच्चं वा ति ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं विपरिणामधम्मं कल्लं नु तम् समनुपस्सितुम् एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो एतम् भन्ते ॥ ॥ 19 तस्मातिह सोण यं किञ्चि रूपम् अतीतानागतपच्चु- प्पन्नम् अज्झत्तं वा बहिद्धा वा ओळारिकम् वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं रू- पं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति एवम् एतं यथाभूतं सम्मपञ्ञाय दट्ठब्बं ॥ ॥ 20-22 या काचि वेदना ॥ ॥\<*<1>*>/ या काचि सञ्ञा ॥ ॥ ये केचि सङ्खारा\<*<1>*>/ ॥ ॥ 23 यं किञ्चि विञ्ञाणम् अतीतानागतपच्चुप्पन्नम् \<-------------------------------------------------------------------------- 1 Complete in S1-3 >/ #<[page 050]># %<50 KHANDA-संयुत्त [XXII. 49. 24>% अज्झत्तं वा बहिद्धा वा ओळारिकं व सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बम् विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 24 एवम् पस्सं सोण सुतवा अरियसावको रुपस्मिम् पि निब्बिन्दति ॥ वेदनाय पि निब्बिन्दति ॥ सञ्ञाय पि निब्बिन्दति ॥ सङ्खारेसु पि निब्बिन्दति ॥ विञ्ञानस्मिम् पि निब्बिन्दति ॥ ॥ निब्बिन्दं विरज्जति ॥ विरागा विमुच्चति ॥ विमुत्तस्मिम् विमुत्तम् इति ञाणम् होति ॥ ॥ खीना जाति वुसितं ब्रह्मच- रियम् कतं करणीयम् नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1 एवम् मे सुतं ॥ एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे ॥ ॥ 2 अथ खो सोणो गहपतिपुत्तो येन भगवा तेनुप- सङ्कमि ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नं खो सोणम् गहपतिपुत्तम् भगवा एतद् अवोच ॥ ॥ 4 ये\<*<1>*>/ केचि सोण समणा वा ब्राह्मणा वा रूपं न पजानन्ति ॥ रूपसमुदयं न पजानन्ति ॥ रूपनिरोधं न पजानन्ति ॥ रूपनिरोधगामिनिं पतिपदं न पजा- नन्ति ॥ ॥ वेदनं न पजानन्ति ॥ वेदनासमुदयं न पजानन्ति ॥ वेदनासमुदयं न पजानन्ति ॥ वेदनानिरो- धं न पजानन्ति ॥ वेदनानिरोधगामिनिं पटिपदं न पजानन्ति ॥ सञ्ञं न पजानन्ति ॥ पे ॥ ॥ सङ्खारे न पजा- नन्ति ॥ सन्खारसमुदयं न पजानन्ति ॥ सङ्खारनिरो- धं न पजानन्ति ॥ सङ्खारनिरोधगामिनिं पटिपदं न पजानन्ति ॥ विञ्ञाणम् न पजानन्ति ॥ विञ्ञाणसमुदयं न पजानन्ति ॥ विञ्ञाणनिरोधं न पजानन्ति ॥ विञ्ञाणनिरोध- गामिनिं पटिपदं न पजानन्ति ॥ न मे ते सोण समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता न च पन ते आयस्मन्तो सामञ्- ञत्थं वा ब्राह्मञ्ञत्थम् वा दिट्ठेव धम्मे सयम् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति ॥ ॥ 5 ये च खो केचि सोण\<*<2>*>/ समणा व ब्राह्मणा वा रूपम् \<-------------------------------------------------------------------------- 1 S1-3 insert hi 2 Omitted by S1-3 >/ #<[page 051]># %% पजानन्ति रूपसमुदयम् पजानन्ति रूपनिरोधम् पजा- नन्ति ॥ रूपनिरोधगामिनिम् पटिपदम् पजानन्ति ॥ वेद- नम् पजानन्ति ॥ पे ॥ सञ्ञम् पजानन्ति ॥ सङ्खारे पजा- नन्ति ॥ विञ्ञाणम् पजानन्ति ॥ विञ्ञाणसमुदयम् पजानन्ति ॥ विञ्ञाणनिरोधम् पजानन्ति विञ्ञाणनिरोधगामिनिम् पटि- पदम् पजानन्ति ॥ ते खो\<*<1>*>/ मे सोण समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च\<*<2>*>/ ब्राह्मणसम्मता ॥ ते च पनायस्मन्तो सामञ्ञत्थं च ब्राह्मञ्ञत्थं च दिट्ठेव धम्मे सयम् अभिञ्ञा सच्छि कत्वा उपसम्पज्ज विहरन्ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 अनिच्चञ्ञेव भिक्खवे भिक्खु रूपं अनिच्चन्ति पस्सति ॥ यायं\<*<3>*>/ होति सम्मादिट्ठि सम्मापस्सं निब्बिन्- दति ॥ नन्दिक्खया रागक्खयो रागक्खया नन्दिक्खयो ॥ नन्दिरागक्खया चित्तं विमुत्तं\<*<4>*>/ सुविमुत्तन्ति वुच्चति ॥ ॥ 4 अनिच्चञ्ञेव भिक्खवे भिक्खु वेदनं अनिच्चा ति\<*<5>*>/ पस्सति ॥ यायं होति सम्मादिट्ठि सम्मापस्सं निब्बिन्- दति ॥ नन्दिक्खया रागक्खयो रागक्खया नन्दिक्खयो ॥ नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति ॥ ॥ 5 अनिच्चञ्ञेव भिक्खवे भिक्खु सञ्ञम् अनिच्चाति पस्सति ॥ पे ॥ 6 अनिच्चे येव भिक्खवे भिक्खु सङ्खारे अनिच्चाति पस्सति ॥ यायं होति सम्मादिट्ठि सम्मापस्सं निब्बिन्- दति ॥ नन्दिक्खया रागक्खयो रागक्खया नन्दिक्खयो ॥ नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति ॥ ॥ 7 अनिच्चञ्ञेव भिक्खवे भिक्खु विञ्ञाणम् अनिच्चन्ति पस्सति ॥ यायं होति सम्मादिट्ठि सम्मापस्सं निब्बिन्- दति ॥ नन्दिक्खया रागक्खयो रागक्खया नन्दिक्खयो ॥ नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चतीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ Tatra ॥ voca || || \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 S1 ceva; S3 và 3 So B; S1-3 sÃssa always 4 S1-3 omit vimuttam always 5 B aniccanti >/ #<[page 052]># %<52 KHANDA-संयुत्त [XXII. 52. 3>% रूपम् भिक्खवे योनिसो मनसि करोथ रूपानिच्च- तञ्च यथाभुतं समनुपस्सथ ॥ रूपम् भिक्खवे भिक्खु योनिसो मनसि करोन्तो रूपानिच्चतञ् च यथा- भूतं समनुपस्सन्तो रूपस्मिं निब्बिन्दति ॥ नन्दिक्- खया रागक्खयो रागक्खया नन्दिक्खयो ॥ नन्दिरागक्- खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति ॥ ॥ 4 वेदनम् भिक्खवे योनिसो मनसि करोथ वेदना- निच्चतञ्च यथाभूतं समनुपस्सथ ॥ वेदनम् भिक्- खवे भिक्खु योनिसो मनसि करोन्तो वेदनानिच्चतञ्च यथाभूतं समनुपस्सन्तो वेदनाय निब्बिन्दति ॥ नन्- दिक्खया रागक्खयो रागक्खया नन्दिक्खयो ॥ नन्दिरा- गक्खया चित्तम् विमुत्तं सुविमुत्तन्ति वुच्चति ॥ ॥ 5 सञ्ञम् भिक्खवे ॥ ॥ 6 सङ्खारे भिक्खवे योनिसो मनसि करोथ सङ्खारा- निच्चतञ्च यथाभूतं समनुपस्सथ ॥ सङ्खारे भिक्- खवे भिक्खु योनिसो मनसि करोन्तो सङ्खारानिच्चतञ्च यथाभूतं समनुपस्सन्तो सङ्खारेसु निब्बिन्दति ॥ नन्दिक्खया रागक्खयो रागक्खया नन्दिक्खयो ॥ नन्दि- रागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चति ॥ ॥ 7 विञ्ञाणम् भिक्खवे योनिसो मनसि करोथ विञ्ञाणा- निच्चतञ्च\<*<1>*>/ यथाभूतं समनुपस्सथ ॥ विञ्ञाणम् भिक्खवे भिक्खु योनिसो मनसिकरोन्तो विञ्ञाणा- निच्चतञ्च यथाभूतम् समनुपस्सन्तो विञ्ञाणस्मिं निब्बिन्दति ॥ नन्दिक्खया रागक्खयो रागक्खया नन्दिक्- खयो नन्दिरागक्खया चित्तं विमुत्तं सुविमुत्तन्ति वुच्चतीति ॥ ॥ अत्तदीपवग्गो पञ्चमो ॥ ॥ तस्सुद्दानं\<*<2>*>/ ॥ ॥ अत्तदीपा पटिपदा ॥ द्वे च होन्ति अनिच्चता ॥ समनुपस्सना खन्धा ॥ द्वे सोण द्वे नन्दिक्खयेन चा ति ॥ ॥ मूलपञ्ञासकं समत्तं ॥ ॥ तस्स मूलपञ्ञासकस्स वग्गस्सुद्दानम्\<*<3>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 All the MSS. have vi¤¤Ãïa- 2 S1-3 tatru- 3 S1-3 vagguddÃnaæ >/ #<[page 053]># %% नकुलपिता अनिच्चा\<*<1>*>/ च ॥ भारेन तुम्हाकेन च\<*<2>*>/ ॥ अत्तदीपेन पञ्ञासो ॥ पथमो तेन वुच्चतीति\<*<3>*>/ ॥ ॥ #
# ## ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 उपायो\<*<4>*>/ भिक्खवे अविमुत्तो अनुपायो विमुत्तो ॥ ॥ 4 रूपुपायम् भिक्खवे विञ्ञाणं तिट्ठमानं तिट्ठेय्य रूपारम्मणं रूपपतिट्ठं\<*<5>*>/ नन्दुपसेव- नं\<*<6>*>/ {विरूळ्हिं} वुद्धिं वेपुल्लम् आपज्जेय्य ॥ ॥\<*<7>*>/ {सङ्खारा}- रम्मणं सङ्खारपतिट्ठं नन्दुपसेवनं वुद्धिं विरूळ्हिं वेपुल्लम् आपज्जेय्य ॥ ॥ 5 यो भिक्खवे एवं वदेय्य ॥ अहम् अञ्ञत्र रूपा अञ्ञत्र वेदनाय अञ्ञत्र सञ्ञाय अञ्ञत्र सङ्खारेहि विञ्ञाणस्स आगतिं वा गतिं वा चुतिं वा उपपत्तिं\<*<8>*>/ वा वुद्धिं वा विरूळ्हिं वा वेपुल्लं वा\<*<9>*>/ पञ्ञापेस्समीति नेतं ठानं विज्जति ॥ ॥ 6-10 रूपधातुया चे भिक्खवे भिक्खुनो रागो पहीनो होति ॥ रागस्स पहाना वोच्छिज्जतारम्मणम् पतिट्ठा विञ्ञा- णस्स न होति ॥ ॥ वेदनाय धातुया चे भिक्खवे\<*<10>*>/ ॥ ॥ सञ्ञाधातुया चे भिक्खवे ॥ ॥ सङ्खारधातुया चे भिक्खवे ॥ ॥ विञ्ञाणधातुया चे भिक्खवे भिक्खुनो रागो पहीनो होति ॥ रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञाणस्स न होति ॥ ॥ 11 तद् अपतिट्ठितम् विञ्ञाणम् {अविरूळ्हं} अनभिसङ्- \<-------------------------------------------------------------------------- 1 B -pitu anicco 2 Omitted by B 3 S1-3 पवुच्चतीति 4 B उपयो always 5 S1-3 -प्पतिट्ठं always 6 B -secanam always 7 B adds || la || 8 S1-3 uppattiæ always 9 B omits the three later và 10 S1-3 add bhikkhuno always >/ #<[page 054]># %<54 KHANDA-संयुत्त [XXII. 54. 1-2>% खारञ्च\<*<1>*>/ विमुत्तम् ॥ विमुत्तत्ता ठितम् ठितत्ता सन्तुसितं सन्तुसितत्ता न परितस्सति ॥ अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति ॥ ॥ खीणा जाति वुसितम् ब्रह्मचरियम् कतं करणीयं नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 पञ्चिमानि भिक्खवे बीजजातानि ॥ ॥ कतमानि पञ्च ॥ ॥ मूलबीजं खन्धबीजम् अग्गबीजम् फलुबीजम्\<*<2>*>/ बीजबी- जञ्ञेव पञ्चमं ॥ ॥ 4 इमानि चस्सु\<*<3>*>/ भिक्खवे पञ्चबीजजातानि अखण्डानि अपूतीनि\<*<4>*>/ अवातातपहतानि सारादानि\<*<5>*>/ सुखसयितानि पथवी च नास्स आपो च नास्स ॥ ॥ अपि नु इमानि\<*<6>*>/ भिक्खवे पञ्च- बीजजातानि वुद्धिं {विरूळ्हिं} वेपुल्लम् आपज्जेय्युन्ति\<*<7>*>/ ॥ ॥ नो हेतम् भन्ते ॥ ॥ 5 इमानि चस्सु भिक्खवे पञ्चबीजजातानि खण्डानि पूतीनि वातातपहतानि सारादानि न सुखसयितानि पथवी च अस्स आपो च अस्स ॥ अपि नु इमानि भिक्खवे पञ्चबीजजातानि वुद्धिं विरूळ्हिं वेपुल्लम् आपज्जेय्युन्ति ॥ ॥ नो हेतम् भन्ते\<*<8>*>/ ॥ ॥ 6 इमानि चस्सु भिक्खवे पञ्चबीजजातानि अखण्डानि ॥ ल ॥ सुखसयितानि पथवी च अस्स आपो च अस्स ॥ अपि नु इमानि भिक्खवे पञ्चबीजजातानि वुद्धिं विरूळ्हिं वेपुल्लम् आपज्जेय्युन्ति ॥ ॥ एवम् भन्ते ॥ ॥ 7 सेय्यथापि भिक्खवे पथवीधातु एवं चतस्सो विञ्ञाणट्ठितियो दट्ठब्बा ॥ सेय्यथापि भिक्खवे आपो- धातु एवं नन्दिरागो दट्ठब्बो ॥ सेय्यथापि भिक्खवे पञ्चबीजजातानि एवं विञ्ञाणम् साहारं दट्ठब्बं ॥ ॥ 8 रूपुपायम् वा भिक्खवे विञ्ञाणं तिट्ठमानम् \<-------------------------------------------------------------------------- 1 S1-3 -सङ्खच्च 2 S3 phala-; this word S1-3 put before agga- 3 S1-3 cassa always 4 Missing here in S1-3 5 So B and S1; S3 सारदानि always 6 B नुमानि always 7 B आपज्जेय्यन्ति always 8 This paragraph (5) is omitted in B >/ #<[page 055]># %% तिट्ठेय्य रूपारम्मणं रूपपतिट्ठं नन्दुपसेवनं वुद्धिं विरूळ्हिं वेपुल्लम् आपज्जेय्य ॥ ॥ 9 वेदनुपायं वा भिक्खवे विञ्ञाणं तिट्ठमानं तिट्ठेय्य ॥ ल ॥ नन्दुपसेवनं वुद्धिं विरूळ्हिम् वेपुल्लम् आपज्जेय्य ॥ ॥ 10 सञ्ञुपायं वा भिक्खवे ॥ पे ॥ 11 सङ्खारुपायं वा भिक्खवे विञ्ञाणं तिट्ठमानं तिट्ठेय्य सङ्खारारम्मणम् सङ्खारपतिट्ठं नन्दु- पसेवनं वुद्धिं विरूळ्हिं वेपुल्लम् आपज्जेय्य ॥ ॥ 12 यो भिक्खवे एवं वदेय्य ॥ ॥ अहम् अञ्ञत्र रूपा अञ्ञत्र वेदनाय अञ्ञत्र सञ्ञाय अञ्ञत्र सङ्खारेहि विञ्ञाणस्स आगतिं वा गतिं वा चुतिं वा\<*<1>*>/ उपपत्तिं वा वुद्धिं वा विरूळ्हिं वा वेपुल्लम् वा\<*<2>*>/ पञ्ञापेस्सामीति नेतं ठानं विज्जति ॥ 13 रूपधातुया चे भिक्खवे भिक्खुनो रागो पहीनो होति ॥ रागस्स पहाना वोच्छिज्जतारम्मणं पतिट्ठा विञ्ञा- णस्स न होति ॥ ॥ 14-16 वेदनाधातुया चे ॥ सञ्ञाधातुया चे ॥ सङ्खा- रधातुया चे ॥ 17 विञ्ञाणधातुया चे भिक्खवे भिक्खुनो रागो पहीनो होति ॥ रागस्स पहाना वोच्छिज्जतारम्मणम् पतिट्ठा विञ्ञा- णस्स न होति ॥ ॥ 18 तद् अपतिट्ठितं विञ्ञाणम् अविरूळ्हिम् अनभि- सङ्खारञ्च\<*<3>*>/ विमुत्तं ॥ विमुत्तत्ता ठितं ठितत्ता सन्तु- सितं सन्तुसितत्ता न परितस्सति ॥ अपरितस्सं पच्चत्- तञ्ञेव परिनिब्बायति ॥ ॥ खीना जाति ॥ ल ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1 सावत्थियं ॥ ॥ 2 तत्र\<*<4>*>/ खो भगवा उदानम् उदानेसि ॥ ॥ नो चस्स\<*<5>*>/ नो च मे सिया न भविस्सति\<*<6>*>/ न मे भविस्सतीति ॥ ॥ एवम् \<-------------------------------------------------------------------------- 1 S1-3 पुत् चुतिं वा after उप्पत्तिं vÃ, instead of vuddhiæ vÃ, which is, consequently, missing 2 B omits the two later và 3 S1-3 -saÇkhacca as above 4 S1-3 insert --voca-- 5 B cassaæ always; S1-3 once (in paragraph 16) 6 B nÃbhavissa always >/ #<[page 056]># %<56 KHANDA-संयुत्त [XXII. 55. 3>% अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि\<*<1>*>/ सञ्ञो- जनानीति ॥ ॥ 3 एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ यथा कथम् पन भन्ते नो चस्स नो च मे सिया नाभविस्स न मे भविस्सतीति एवम् अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि सञ्ञोजनानीति ॥ ॥ 4 इध भिक्खु अस्सुतवा पुथुज्जनो अरियानम् अदस्सावि ॥ ल ॥ सप्पुरिसधम्मे अविनीतो रूपम् अत्ततो समनुपस्सति रूपवन्तं वा अत्तानम् अत्तनि वा रूपम् रूपस्मिम् वा अत्तानं ॥ वेदनम् ॥\<*<2>*>/ सञ्ञम् ॥ सङ्खारे ॥\<*<2>*>/ विञ्ञाणम् अत्ततो समनुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानम् अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तनं ॥ ॥ 5 सो अनिच्चम् रूपम् अनिच्चं रूपन्ति यथाभूतं न पजानाति ॥ अनिच्चं वेदनं अनिच्चा वेदनाति यथाभूतं न पजानाति ॥ अनिच्चं सञ्ञं ॥ ॥\<*<3>*>/ अनिच्चे सङ्खारे अनिच्चा सङ्खाराति यथाभूतम् न पजानाति ॥ अनिच्चं विञ्ञाणम् अनिच्चं विञ्ञाणन्ति यथाभूतं न पजानाति ॥ ॥ 6 दुक्खं रूपं दुक्खं रूपन्ति यथाभूतं न पजानाति ॥ दुक्खं वेदनं ॥\<*<2>*>/ दुक्खं सञ्ञं ॥ दुक्खे सङ्खारे ॥\<*<2>*>/ दुक्खं विञ्ञानं दुक्खं विञ्ञा- णन्ति यथाभूतं न पजानाति ॥ ॥ 7 अनत्तं रूपम् अनत्ता रूपन्ति यथाभूतं न पजानाति ॥ अनत्तं वेदनं अनत्ता वेदनाति यथाभूतं न पजानाति ॥ अनत्तं सञ्ञं ॥\<*<3>*>/ अनत्ते सङ्खारे अनत्ता {सङ्खाराति} यथाभूतं न पजानाति ॥ अनत्तं विञ्ञाणं अनत्तं विञ्ञाणन्ति यथाभूतं न पजानाति ॥ ॥ 8 सङ्खतं रूपं सङ्खतं रूपन्ति यथाभूतं न पजानाति ॥ सङ्खतं वेदनं ॥\<*<2>*>/ सङ्खतं सञ्ञं ॥ सङ्खते सङ्खारे ॥\<*<2>*>/ सङ्खतं विञ्ञानं सङ्खतं विञ्ञाणन्ति यथाभूतम् न पाजानाति ॥ 9 रूपं विभविस्सतीति यथाभूतम् न पजानाति ॥ वेदना विभविस्सति ॥\<*<4>*>/ सञ्ञा विभविस्सति ॥ सङ्खारा विभविस्सन्ति ॥\<*<4>*>/ विञ्ञाणं विभविस्सतीति यथाभूतं न पजानाति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 विमुच्चमानो . . . छिन्देय्योरम्भगियानि always 2 Complete in S1-3 3 Complete in B 4 Complete in S1-3; S3 has always bhavissati omitting vi >/ #<[page 057]># %% 10 सुतवा च खो भिक्खवे अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो ॥ सप्पुरिसानम् दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पु- रिसधम्मे सुविनीतो न रूपम् अत्ततो समनुपस्सति ॥ ल ॥ वेदनं ॥ सञ्ञं ॥ {सङ्खारे} ॥ न विञ्ञाणम् अत्ततो सम- नुपस्सति ॥ ॥ 11 सो अनिच्चम् रूपम् अनिच्चं रूपन्ति यत्थाभूतं पजानाति ॥ अनिच्चं वेदनम् ॥ अनिच्चं सञ्ञं ॥ अनिच्चे सङ्- खारे ॥ अनिच्चं विञ्ञाणम् अनिच्चं विञ्ञाणन्ति यथाभूतम् पजानाति ॥ ॥ 12 दुक्खं रूपं ॥ ल ॥ दुक्खं विञ्ञाणं ॥ ॥ 13 अनत्तं रूपं ॥ ल ॥ अनत्तं विञ्ञाणं ॥ ॥ 14 सङ्खतं रूपम् ॥ ल ॥ सङ्खतं विञ्ञाणन्ति यथा- भूतम् पजानाति ॥ ॥ 15 रूपं विभविस्सतीति यथाभूतम् पजानाति ॥ वेदना ॥ सञ्ञा ॥ सङ्खरा ॥ विञ्ञाणम् विभविस्सतीति यथाभूतम् पजानाति ॥ ॥ 16 सो रूपस्स विभवा वेदनाय विभवा सञ्ञाय विभवा सङ्खारानं विभवा विञ्ञाणस्स विभवा एवं खो\<*<1>*>/ भिक्खु नो चस्स नो च मे सिया न भविस्सति न मे भविस्सतीति एवम् अधिमुच्चमानो भिक्खु छिन्देय्य ओरम्भागियानि सञ्ञोजनानीति ॥ ॥ 17 एवं अधिमुच्चमानो\<*<2>*>/ भन्ते भिक्खु छिन्देय्य ओरम्भागियानि सञ्ञोजनानीति ॥ ॥ कथम् पन भन्ते जानतो कथम् पस्सतो अनन्तरा आसवानं खयो होतीति ॥ ॥ 18 इध भिक्खु अस्सुतवा पुथुज्जनो अतसिताये\<*<3>*>/ ठाने तासम् आपज्जति ॥ तासो हेसो\<*<4>*>/ भिक्खु अस्सुतवतो पुथुज्ज- नस्स नो चस्स\<*<5>*>/ नो च मे सिया न भविस्सति न मे भविस्सतीति\<*<6>*>/ ॥ ॥ 19 सुतवा च खो भिक्खु अरियसावको अतसिताये ठाने न तासम् आपज्जति ॥ न हेसो भिक्खु तासो सुतवतो अरियसाव- कस्स नो चस्स नो च मे सिया न भविस्सति न मे भविस्- सतीति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 insert bhikkhu-- 2 S1-3 वुच्चमानो 3 S1-3 अत्तसि- always 4 B हेसा always 5 S1-3 nevassa 6 B bhavissati here and further on >/ #<[page 058]># %<58 KHANDA-संयुत्त [XXII. 55. 20>% 20 रूपुपायं वा भिक्खु विञ्ञाणं तिट्ठमानं तिट्ठेय्य रूपारम्मणम् रूपपतिट्ठम् नन्दुपसेवनं वुद्धिं विरूळ्हिं वेपुल्लम् आपज्जेय्य ॥ ॥ 21-22 वेदनुपायम् वा भिक्खु ॥ सञ्ञुपायं वा भिक्- खु ॥ ॥ 23 सङ्खारुपायं वा भिक्खु विञ्ञाणं तिट्ठामनं तिट्ठेय्य ॥ सङ्खारारम्मनं सङ्खारपतिट्ठम् नन्दु- पसेवनं वुद्धिं विरूळ्हिं वेपुल्लम् आपज्जेय्य ॥ ॥ 24 सो भिक्खु एवं वदेय्य ॥ ॥ अहम् अञ्ञत्र रूपा\<*<1>*>/ अञ्ञत्र वेदनाय\<*<2>*>/ अञ्ञत्र सङ्खारेहि\<*<3>*>/ विञ्ञाणस्स आग- तिं वा गतिं वा चुतिं वा उपपत्तिं वा वुद्धिं và virÆÊ- him và वेपुल्लं वा\<*<4>*>/ पञ्ञापेस्सामीति नेतं थानं विज्जति ॥ ॥ 25 रूपधातुया चे भिक्खु\<*<5>*>/ भिक्खुनो रागो पहीनो होति रागस्स पहाना वोच्छिज्जतारम्मणम् पतिट्ठा विञ्ञा- नस्स न होति ॥ ॥ 26 वेदनाधातुया चे भिक्खु भिक्खुनो ॥ ॥ 27 सञ्ञाधातुया चे भिक्खु भिक्खुनो ॥ ॥ 28 सङ्खारधातुया चे भिक्खु भिक्खुनो ॥ ॥ 29 विञ्ञाणधातुया चे भिक्खु भिक्खुनो रागो पहीनो होति ॥ रागस्स पहाना वोच्छिज्जतारम्मणम् पतिट्ठा विञ्ञा- णस्स न होति\<*<6>*>/ ॥ ॥ 30 तद् अपतिट्ठितम् विञ्ञाणम् अविरूळ्हम् अनभिसङ्- खारञ्च विमुत्तं ॥ विमुत्तत्ता ठितम् ॥ ठितत्ता सन्तुसितं ॥ सन्तुसितत्ता न परितस्सति ॥ अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति ॥ ॥ खीणा जाति ॥ प ॥ नापरम् इत्थत्तायाति पजानाति ॥ ॥ 31 एवं खो भिक्खु जानतो एवम् पस्सतो अनन्तरा आसवानं खयो होतीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 पञ्चिमे भिक्खवे उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ ॥ सेय्यथीदं रूपुपादानक्खन्धो \<-------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 vedanà 3 S3 inserts a¤¤atra 4 B omits the two later và 5 S1-3 bhikkhave here and in 26-29 6 The paragraphs 26, 27, 28 are complete in S1-3 >/ #<[page 059]># %% वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो सङ्खारु- पादानक्खन्धो विञ्ञाणुपादानक्खन्धो ॥ ॥ 4 याव कीवञ्चाहम् भिक्खवे इमे पञ्चुपादानक्खन्धे चतुपरिवट्टम् यथाभूतम् नाब्भञ्ञासिं ॥ नेव तावा- हम् भिक्खवे सदेवके लोके समारके सब्रह्मके सस्स- मणब्राह्मणिया पजाय देवमनुस्साय अनुत्तरं सम्- मासम्बोधिम् अभिसम्बुद्धोति\<*<1>*>/ पच्चञ्ञासिं ॥ ॥ 5 यतो च खो हम् भिक्खवे इमे पञ्चुपादानक्कन्धे चतुपरिवट्टं यथाभूतम् अब्भञ्ञासिम् अथाहम् भिक्- खवे सदेवके लोके ॥ प ॥ सदेवमनुस्साय अनुत्तरं सम्बोधिम् अभिसम्बुद्धोति पच्चञ्ञासिं ॥ ॥ 6 कथं\<*<2>*>/ चतुपरिवट्टम् ॥ ॥ रूपम् अब्भञ्ञासिं ॥ रूपसमुदयम् अब्भञ्ञासिं ॥ रूपनिरोधम् अब्भञ्ञा- सिं ॥ रूपनिरोधगामिनिं पटिपदं अब्भञ्ञसिं ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणम् अब्भञ्ञा- सिं ॥ विञ्ञाणनिरोधम् अब्भञ्ञासिम् ॥ विञ्ञाणनिरोधम् अब्भञ्ञासिं ॥ विञ्ञाणनिरोधगामिनिं पटिपदम् अब्भञ्- ञासिं ॥ ॥ 7 कतमञ्च भिक्खवे रूपं ॥ ॥ चत्तारो च\<*<3>*>/ महा- भूता चतुन्नं च महाभूतानम् उपादाय रूपं इदं वुच्चति भिक्खवे रूपं ॥ ॥ आहारसमुदया रूपसमु- दयो ॥ आहारनिरोधा रूपनिरोधो ॥ ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो रूपनिरोधगामिनी पटिपदा ॥ सेय्यथी- दं सम्मादिट्ठि ॥ ल ॥ सम्मासमाधि ॥ ॥ 8 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा एवं रूपम् अभिञ्ञाय एवं रूपसमुदयम् अभिञ्ञाय एवं रूपनिरोधम् अभिञ्ञाय एवं रूपनिरोधगामिनिं पटि- पदम् अभिञ्ञाय रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना ते सुपतिपतिपन्ना ॥ ये सुपटिपन्ना ते\<*<4>*>/ इमस्मिं धम्मविनये गाधन्ति ॥ ॥ 9 ये च खो केचि भिक्खवे समणा ब्राह्मणा वा एवं रूपम् अभिञ्ञाय ॥ प ॥ एवम् रूपनिरोधगामिनिम् पटि- पदम् अभिञ्ञाय रूपस्स निब्बिदाय\<*<5>*>/ विरागाय\<*<5>*>/ निरोधाय\<*<5>*>/ अनुपादा विमुत्ता ते सुविमुत्ता ॥ ये सुविमुत्ता ते केवलिनो ॥ ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय ॥ ॥ 10 कतमा च भिक्खवे वेदना ॥ ॥ Chayime bhikkhave \<-------------------------------------------------------------------------- 1 S1-3 omit ti always 2 B inserts ca 3 Missing in S1-3 4 S1-3 omit ye- -te 5 B omit ya >/ #<[page 060]># %<60 KHANDA-संयुत्त [XXII. 56. 11>% वेदनाकाया ॥ चक्खुसम्फस्सजा वेदना ॥ सोतसम्फस्सजा वेदना ॥ घानसम्फस्सजा ॥ जिव्हासम्फस्सजा ॥ काय- सम्फस्सजा ॥ मनोसम्फस्सजा वेदना ॥ अयं वुच्चति भिक्खवे वेदना ॥ ॥ फस्ससमुदया वेदनासमुदयो फस्सनिरोधा वेदनानिरोधो ॥ ॥ अयम् एव अरियो अट्ठङ्- गिको मग्गो वेदनानिरोधगामिनी पटिपादा ॥ सेय्यथीदं सम्मादिट्ठि ॥ पे ॥ सम्मासमाधि ॥ ॥ 11 ये हि\<*<1>*>/ केचि भिक्खवे समणा वा ब्राह्मणा वा एवं वेदनम् अभिञ्ञाय एवम् वेदनाय समुदयम् अभिञ्ञाय एवं वेदनानिरोधम् अभिञ्ञाय एवं वेदनानिरोध- गामिनिम् पटिपदम् अभिञ्ञाय वेदनाय निब्बिदाय विरागाय निरोधाय पटिपन्ना ते सुपटिपन्ना ॥ ये सुपटिपन्ना ते इमस्मिं धम्मविनये गाधन्ति ॥ 12 ये च खो केचि भिक्खवे समणा वा ब्राह्मणा वा एवं वेदनम् अभिञ्ञाय ॥ प ॥ एवं वेदनानिरोध- गामिनिम् पटिपदम् अभिञ्ञाय ॥ प ॥ वट्टम् तेसं नत्थि पञ्ञापनाय ॥ ॥ 13-15 कतमा च भिक्खवे सञ्ञा ॥ ॥ छयिमे भिक्- खवे सञ्ञाकाया ॥ रूपसञ्ञा सद्दसञ्ञा गन्धसञ्ञा रससञ्ञा फोट्ठब्बसञ्ञा धम्मसञ्ञा अयं वुच्चति सञ्ञा ॥ ॥ फस्ससमुदया सञ्ञासमुदयो फस्सनिरोधा सञ्ञानिरोधो ॥ ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो सञ्ञा- निरोधगामिनी पटिपदा ॥ सेय्यथीदं सम्मादिट्ठि ॥ पे ॥ सम्मासमाधि ॥ ॥ ल ॥ वट्टं तेसं नत्थि पञ्ञापनाय ॥ ॥ 16 कतमा च भिक्खवे सङ्खारा ॥ ॥ छयिमे भिक्- खवे चेतनाकाया ॥ रूपसञ्चेतना सद्दसञ्चेतना गन्- धसञ्चेतना रससञ्चेतना फोट्ठब्बसञ्चेतना धम्म- सञ्चेतना इमे वुच्चन्ति भिक्खवे सङ्खारा ॥ ॥ फस्सस- मुदया सङ्खारसमुदयो ॥ फस्सनिरोधा सङ्खार- निरोधो ॥ ॥ अयम् एव अरियो अत्थङ्गिको मग्गो सङ्खार- निरोधगामिनी पतिपदा ॥ सेय्यथीदं सम्मादित्थि ॥ पे ॥ सम्मासमाधि ॥ ॥ 17 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय एवम् सङ्खारसमुदयम् अभिञ्ञाय एवं सङ्खारनिरोधम् अभिञ्ञाय एवं सङ्खारनिरो- धगामिनिम् पटिपदम् अभिञ्ञाय सङ्खारानं निब्बिदाय \<-------------------------------------------------------------------------- 1 Omitted by S1-3 >/ #<[page 061]># %% विरागाय निरोधाय पटिपन्ना ते सुपटिपन्ना ॥ ये सुपटि- पन्ना ते इमस्मिं धम्मविनये गाधन्ति ॥ ॥ 18 ये च खो केचि भिक्खवे समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय एवं सङ्खारसमुदयम् अभिञ्ञाय एवं सङ्खारनिरोधगामिनिं पटिपदम् अभिञ्ञाय सङ्खारानं निब्बिदा विरागा निरोधा अनुपादा विमुत्ता ते सुविमुत्ता ॥ ये सुविमुत्ता ते केवलिनो ॥ ये केव- लिनो वट्टं\<*<1>*>/ तेसं नत्थि पञ्ञापनाय ॥ ॥ 19 कतमञ् च भिक्खवे विञ्ञाणं ॥ ॥ छयिमे भिक्- खवे विञ्ञाणकाया ॥ चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणम् जिव्हाविञ्ञाणं कायविञ्ञाणम् मनोविञ्- ञाणम् ॥ इदं वुच्चति भिक्खवे विञ्ञाणम् ॥ ॥ नाम- रूपसमुदया विञ्ञाणसमुदयो ॥ नामरूपनिरोधा विञ्- ञाणनिरोधो ॥ ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो विञ्ञा- णनिरोधगामिनी पटिपदा ॥ सेय्यथीदम् सम्मादिट्ठि ॥ पे ॥ सम्मासमाधि ॥ ॥ 20 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा एवम् विञ्ञाणम् अभिञ्ञाय एवम् विञ्ञाणसमुदयम् अभिञ्ञाय एवं विञ्ञाणनिरोधम् अभिञ्ञाय एवं विञ्ञाणनिरोध- गामिनिं पटिपदम् अभिञ्ञाय विञ्ञाणस्स निब्बिदाय विरा- गाय निरोधाय पटिपन्ना ते सुपटिपन्ना ॥ ये सुपटिपन्ना ते इमस्मिं धम्मविनये गाधन्ति ॥ ॥ 21 ये च खो केचि भिक्खवे समणा वा ब्राह्मणा वा एवं विञ्ञाणं अभिञ्ञाय एवं विञ्ञाणसमुदयम् अभिञ्ञाय एवं विञ्ञाणनिरोधगामिनिं पटिपदम् अभिञ्ञाय विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता ते सुविमुत्ता ॥ ये सुविमुत्ता ते केवलिनो ॥ ये केव- लिनो वट्टं तेसं नत्थि पञ्ञापनायाति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 सत्तट्ठानकुसलो भिक्खवे भिक्खु तिविधूपपरिक्- खी इमस्मिं धम्मविनये केवली वुसितवा उत्तमपुरिसो ति वुच्चति ॥ ॥ 4 कथं च भिक्खवे भिक्खु सत्तट्ठानकुसलो होति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 वड्डं here only >/ #<[page 062]># %<62 KHANDA-संयुत्त. [XXII. 57. 5>% 5 इध भिक्खवे भिक्खु रूपम् पजानाति ॥ रूपसमु- दयम् पजानाति ॥ रूपनिरोधम् पजानाति ॥ रूपनिरोधगा- मिनिं पटिपदम् पजानाति ॥ रूपस्स अस्सादम् पजानाति ॥ रूपस्स आदीनवम् पजानाति ॥ रूपस्स निस्सरणम् पजानाति \<*<6>*>/-\<*<8>*>/ वेदनम् पजानाति ॥ ॥\<*<1>*>/ सञ्ञं ॥ ॥ सङ्खारे\<*<1>*>/ ॥ ॥ 9 विञ्ञाणम् पजानाति ॥ विञ्ञाणसमुदयम् पजानाति ॥ विञ्ञाणनिरोधम् पजानाति ॥ विञ्ञाणनिरोधगामिनिम् पटिपदम् पजानाति ॥\<*<2>*>/ विञ्ञाणस्स अस्सादम् पजानाति ॥ विञ्ञाणस्स आदीनवं पजानाति ॥ विञ्ञाणस्स निस्सरणम् पजानाति ॥ ॥ 10 कतमञ् च भिक्खवे रूपं ॥ ॥ चत्तारो च महा- भूता चतुन्नं च महाभूतानम् उपादाय रूपं ॥ इदं वुच्चति भिक्खवे रूपं ॥ ॥ आहारसमुदया रूपसमु- दयो ॥ आहारनिरोधा रूपनिरोधो ॥ ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो रूपनिरोधगामिनी पटिपदा ॥ सेय्य- थीदम् सम्मादित्थि ॥ पे ॥ सम्मासमाधि ॥ ॥ 11 यं रूपम् पटिच्च उप्पज्जति सुखम् सोमनस्सम् अयं रूपस्स अस्सादो ॥ यं रूपम् अनिच्चं दुक्खं विपरिणामधम्मम् अयं रूपस्स आदीनवो ॥ यो रूपस्मिं छन्दरागविनयो छन्दरागपहानम् इदं रूपस्स निस्- सरणं ॥ ॥ 12 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा एवं रूपम् अभिञ्ञाय एवं रूपसमुदयम् अभिञ्ञाय एवं रूपनिरोधम् अभिञ्ञाय एवं रूपनिरोधगामिनिम् पटि- पदम् अभिञ्ञाय ॥ एवं रूपस्स अस्सादम्\<*<3>*>/ अभिञ्ञाय एवं रूपस्स आदीनवम् अभिञ्ञाय एवं रूपस्स निस्सर- णम् अभिञ्ञाय रूपस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना ते सुपटिपन्ना ॥ ये सुपटिपन्ना ते इमस्मिं विनये गाधन्ति ॥ ॥ 13 ये च खो केचि भिक्खवे समणा वा ब्राह्मणा वा एवं रूपम् अभिञ्ञाय एवं रूपसमुदयम् अभिञ्ञाय एवं रूपनिरोधम् अभिञ्ञाय ॥ एवं रूपनिरोधगा- मिनिम् पटिपदम् अभिञ्ञाय ॥ एवं रूपस्स अस्सादम् अभिञ्ञाय एवं रूपस्स आदीनवम् अभिञ्ञाय एवं रूपस्स \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 S1-3 insert here rÆpanirodhagÃminiæ paÂipadaæ pajÃnÃti 3 Repeated in S1 here and in No. 13 >/ #<[page 063]># %% निस्सरणम् अभिञ्ञाय\<*<1>*>/ रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्ता ते सुविमुत्ता ॥ ये सुविमुत्ता ते केव- लिनो ॥ ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय ॥ ॥ 14 कतमा च भिक्खवे वेदना ॥ ॥ छ यिमे भिक्खवे वेदनाकाया ॥ चक्खुसम्फस्सजा वेदना ॥ ल ॥ मनोसम्फस्सजा वेदना ॥ अयं वुच्चति भिक्खवे वेदना ॥ ॥ फस्ससमुदया वेदनासमुदयो ॥ फस्सनिरोधा वेदनानिरोधो ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पतिपदा ॥ सेय्यथीदं सम्- मादिट्ठि ॥ पे ॥ सम्मासमाधि ॥ 16 यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सम् अयं वेदनाय\<*<2>*>/ अस्सादो ॥ यं\<*<3>*>/ वेदना अनिच्चा दुक्खा विपरिणामधम्मा अयं वेदनाय आदीनवो ॥ यो वेदनाय छन्दरागविनयो छन्दरागपहानम् इदं वेदनाय निस्सरणं ॥ ॥ 17 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा एवं वेदनम् अभिञ्ञाय एवं वेदनाय समुदयम् अभिञ्ञाय एवं वेदनानिरोधम् अभिञ्ञाय एवं वेदनानिरोधगा- मिनिं पटिपदम् अभिञ्ञाय एवं वेदनाय अस्सादम् अभिञ्ञाय एवं वेदनाय आदीनवम् अभिञ्ञाय एवं वेदनाय निस्सरणम् अभिञ्ञाय वेदनाय निब्बिदाय विरागाय निरोधाय पतिपण्णा ते सुपटिपण्णा ॥ ये सुपटि- पण्णा ते इमस्मिं धम्मविनये गाधन्ति ॥ ॥ 18 ये च खो केचि भिक्खवे समणा वा ब्राह्मणा वा एवं वेदनम् अभिञ्ञाय ॥ ल ॥ वट्टम् तेसं नत्थि पञ्- ञापनाय ॥ ॥ 19-21 कतमा च भिक्खवे सञ्ञा ॥ ॥ छ यिमे भिक्- खवे सञ्ञाकाया ॥ रूपसञ्ञा सद्दसञ्ञा गन्धसञ्ञा रससञ्ञा पोट्ठब्बसञ्ञा धम्मसञ्ञा अयं वुच्चति भिक्खवे सञ्ञा ॥ ॥ पे ॥ ॥\<*<4>*>/ वट्टम् तेसम् नत्थि पञ्ञा- पनाय\<*<5>*>/ ॥ ॥ 22 कतमे च भिक्खवे सङ्खारा ॥ ॥ छ यिमे भिक्- खवे चेतनाकाया ॥ रूपसञ्चेतना ॥ ॥ प ॥ ॥ धम्मसञ्चे- तना ॥ इमे वुच्चन्ति भिक्खवे सङ्खारा ॥ ॥ फस्ससमु- दया सङ्खारसमुदयो ॥ फस्ससमुदया सङ्खारनिरो- \<-------------------------------------------------------------------------- 1 S1-3 insert evaæ 2 S1-3 vedanà 3 B yà 4 Complete in B 5 S1-3 add --pe-- >/ #<[page 064]># %<64 KHANDA-संयुत्त [XXII. 57. 23>% धो ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोध- गामिनी पटिपदा ॥ सेय्यथीदं सम्मादिट्ठि ॥ पे ॥ सम्मास- माधि ॥ 23 यं सङ्खारे पटिच्च उप्पज्जति सुखं सोमनस्सम् अयं सङ्खारानम् अस्सादो ॥ ये सङ्खारा अनिच्चा दुक्खा विपरिणामधम्मा अयं सङ्खारानम् आदीनवो ॥ यो सङ्खारेसु छन्दरागविनयो छन्दरागपहानं इदं सङ्खारानं निस्सरणं ॥ ॥ 24-25 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा एवं सङ्खारे अभिञ्ञाय एवं सङ्खारसमुदयम् अभिञ्ञाय एवं सङ्खारनिरोधम् अभिञ्ञाय एवं सङ्खारनिरोधगामिनिं पटिपदम् अभिञ्ञाय ॥ ल ॥ सङ्खारानं निब्बिदाय विरागाय निरोधाय पटिपन्ना ते सुपटिपन्ना ॥ ये सुपटिपन्ना ते इमस्मिं धम्म- विनये गाधन्ति ॥ ॥ ल ॥ ॥ वट्टम् तेसं नत्थि पञ्ञापनाय ॥ ॥ 26 कतमञ् च भिक्खवे विञ्ञाणं ॥ ॥ छ यिमे भिक्- खवे विञ्ञाणकाया ॥ चक्खुविञ्ञाणं सोतविञ्ञाणं घान- विञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणम् मनोविञ्ञाणम् ॥ इदं वुच्चति भिक्खवे विञ्ञाणं ॥ ॥ नामरूपसमु- दया विञ्ञाणसमुदयो ॥ नामरूपनिरोधा विञ्ञाणनि- रोधो ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो विञ्ञाणनिरोध- गामिनी पटिपदा ॥ सेय्यथीदं सम्मादिट्ठि ॥ पे ॥ सम्मा- समाधि ॥ ॥ 27 यं विञ्ञाणम् पटिच्च उप्पज्जति सुखं सोमनस्सं अयं विञ्ञाणस्स अस्सादो ॥ यं विञ्ञाणम् अनिच्चम् दुक्खं विपरिणामधम्मं अयं\<*<1>*>/ विञ्ञाणस्स आदीनवो ॥ यो विञ्ञाणस्मिम् छन्दरागविनयो छन्दरागपहानम् इदं विञ्ञाणस्स निस्सरणं ॥ ॥ 28 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा एवं विञ्ञाणम् अभिञ्ञाय एवं विञ्ञाणसमुदयं अभिञ्ञाय एवं विञ्ञाणनिरोधम् अभिञ्ञाय एवं विञ्ञाणनिरोध- गामिनिं पटिपदम् अभिञ्ञाय ॥ एवम् विञ्ञाणस्स अस्सादम् अभिञ्ञाय एवं विञ्ञाणस्स आदीनवम् अभिञ्ञाय एवं विञ्ञाणस्स निस्सरणम् अभिञ्ञाय\<*<2>*>/ विञ्ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्ना ते सुपतिपण्णा ॥ ये सुपटि- पन्ना ते इमस्मिम् धम्मविनये गाधन्ति ॥ \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 S1-3 insert evaæ as in No. 13 above >/ #<[page 065]># %% 29 Ye ca kho keci bhikkhave समणा वा ब्राह्मणा वा एवं विञ्ञाणम् अभिञ्ञाय एवं विञ्ञाणसमुदयम् अभिञ्- ञाय एवं विञ्ञाणनिरोधम् अभिञ्ञाय एवम् विञ्ञाणनि- रोधगामिनिम् पतिपदम् अभिञ्ञाय ॥ एवं विञ्ञाणस्स अस्सादम् अभिञ्ञाय एवं विञ्ञाणस्स आदीनवम् अभिञ्ञाय एवं विञ्ञाणस्स निस्सरणम् अभिञ्ञाय विञ्ञाणस्स निब्- बिदा विरागा निरोधा अनुपादा विमुत्ता ते सुविमुत्ता ॥ ये सुविमुत्ता ते केवलिनो ॥ ये केवलिनो वट्टं तेसं नत्थि पञ्ञापनाय ॥ ॥ 30 एवं खो भिक्खवे भिक्खु सत्तट्ठानकुसलो होति ॥ ॥ 31 कथञ् च\<*<1>*>/ भिक्खवे भिक्खु तिविधूपपरिक्खी होति ॥ ॥ इध भिक्खवे भिक्खु धातुसो उपपरिक्खति ॥ आयत- नसो उपपरिक्खति ॥ पटिच्चसमुप्पादसो उपपरिक्खति ॥ ॥ एवं खो भिक्खवे भिक्खु तिविधूपपरिक्खी होति ॥ ॥ 32 सत्तट्ठानकुसलो भिक्खवे भिक्खु तिविधूपप- रिक्खी इमस्मिं धम्मविनये केवली वुसितवा उत्तम- पुरिसोति वुच्चतीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 तथागतो भिक्खवे अरहं सम्मासम्बुद्धो रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मा- सम्बुद्धो ति वुच्चति ॥ ॥ भिक्खु पि भिक्खवे पञ्ञा- विमुत्तो रूपस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो पञ्ञाविमुत्तो ति वुच्चति ॥ ॥ 4 तथागतो भिक्खवे अरहं सम्मासम्बुद्धो वेद- नाय\<*<2>*>/ निब्बिदा विरागा निरोधा अनुपादा विमुत्तो सम्मासम्- बुद्धोति वुच्चति ॥ ॥ भिक्खु पि भिक्खवे पञ्ञाविमुत्तो वेदनाय निब्बिदा ॥ ॥ ल ॥ ॥ विमुत्तो ति वुच्चति ॥ ॥ 5-7 तथागतो भिक्खवे अरहं सम्मासम्बुद्धो सञ्ञाय\<*<3>*>/ ॥ ॥ सङ्खारानं\<*<4>*>/ ॥ ॥ विञ्ञाणस्स\<*<5>*>/ निब्बिदा विरागा \<-------------------------------------------------------------------------- 1 B कतमंच 2 S1-3 वेदना 3 S1-3 पञ्ञाय; this article is abridged in S1-3 4 Complete in S1-3 5 S1-3 vi¤¤Ãïasmiæ >/ #<[page 066]># %<66 KHANDA-संयुत्त [XXII. 58. 8>% निरोधा अनुपादा विमुत्तो सम्मासम्बुद्धो ति वुच्चति ॥ ॥ भिक्खु पि भिक्खवे पञ्ञाविमुत्तो विञ्ञाणस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो पञ्ञाविमुत्तो ति वुच्चति ॥ ॥ 8 तत्र खो\<*<1>*>/ भिक्खवे को विसेसो को अधिप्पायोसो\<*<2>*>/ किं नानाकरणं तथागतस्स अरहतो सम्मासम्बुद्धस्स पञ्ञाविमुत्तेन भिक्खुना ति ॥ ॥ 9 भगवंमूलका नो भन्ते धम्मा भगवन्नेत्- तिका भगवम्पटिसरणा ॥ साधु वत भन्ते भगवन्- तञ्ञेव पटिभातु एतस्स भासितस्स अत्थो ॥ भगवतो सुत्वा भिक्खू धारेस्सन्तीति ॥ ॥ तेन हि भिक्खवे सुणाथ साधुकं मनसि करोथ भासिस्सामीति ॥ एवम् भन्ते ति ते भिक्खू भगवतो पच्चस्सोसुं ॥ ॥ 10 भगवा एतद् अवोच ॥ ॥ तथागतो भिक्खवे अरहं सम्मासम्बुद्धो अनुप्- पन्नस्स मग्गस्स उप्पादेता असञ्जातस्स मग्गस्स सञ्- जानेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्ञू मग्ग- विदू मग्गकोविदो ॥ ॥ मग्गानुगा च भिक्खवे एतरहि सावका विहरन्ति पच्छासमन्नागता ॥ ॥ 11 अयं खो भिक्खवे विसेसो अयम् अधिप्पायोसो इदं नानाकरणं तथागतस्स अरहतो सम्मासम्बुद्धस्स पञ्ञाविमुत्तेन भिक्खुना ति ॥ ॥ ## 1 बाराणसियं निदानं मिगदाये\<*<3>*>/ ॥ ॥ 2-3 तत्र खो भगवा पञ्चवग्गिये भिक्खू आमन्तेसि ॥ ल ॥ एतद् अवोच ॥ ॥ 3 रूपम् भिक्खवे अनत्ता ॥ रूपञ् च भिक्खवे अत्ता अभविस्स नयिदं रूपं आबाधाय संवत्तेय्य लब्भेथ च रूपे एवं मे रूपं होतु एवं मे रूपं मा अहो सीति ॥ ॥ 4 यस्मा च खो भिक्खवे रूपम् अनत्ता तस्मा रूपम् आबाधाय संवत्तति ॥ न च लब्भति रूपे एवम् मे रूपं होतु एवं मे रूपं मा अहोसीति ॥ ॥ 5 वेदना अनत्ता ॥ वेदना च हिदम् भिक्खवे अत्ता अभविस्स न यिदं वेदना आबाधाय संवत्तेय्य ॥ lab- \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 S1 omits so 3 Complete in S1-3 >/ #<[page 067]># %% bhetha ca वेदनाय एवं मे वेदना होतु\<*<1>*>/ एवं मे वेदना मा अहोसीति ॥ ॥ 6 यस्मा च खो भिक्खवे वेदना अनत्ता तस्मा वेदना आबाधाय संवत्तति ॥ न च लब्भति वेदनाय एवम् मे वेदना होतु एवम् मे वेदना मा अहोसीति ॥ ॥ 7 सञ्ञा अनत्ता ॥ ॥ 8 सङ्खारा अनत्ता ॥ सङ्खारा च हिदम् भिक्खवे अत्ता अभविस्संसु\<*<2>*>/ ॥ न यिदं सङ्खारा आबाधाय संवत्तेय्- युं ॥ लब्भेथ च सङ्खारेसु एवं मे सङ्खारा होन्तु एवं मे {सङ्खारा} मा अहेसुन्ति ॥ 9 यस्मा च खो भिक्खवे सङ्खारा अनत्ता तस्मा सङ्- खारा आबाधाय संवत्तन्ति ॥ न च\<*<3>*>/ लब्भति सङ्खारेसु एवं मे सङ्खारा होन्तु एवं मे सङ्खारा मा अहे- सुन्ति ॥ ॥ 10 विञ्ञाणम् अनत्ता ॥ विञ्ञाणं हिदम् भिक्खवे अत्ता अभिविस्स न यिदं विञ्ञाणम् आबाधाय संवत्तेय्य ॥ लब्- भेथ च विञ्ञाणे एवम् मे विञ्ञाणं होतु एवम् मे विञ्ञाणं मा अहोसीति ॥ ॥ 11 यस्मा च खो भिक्खवे विञ्ञाणम् अनत्ता तस्मा विञ्ञाणम् आबाधय संवत्तति ॥ न च लब्भति विञ्ञाणे एवं मे विञ्ञाणं होतु एवं मे विञ्ञाणं मा अहोसीति ॥ ॥ 12 तं किं मञ्ञथ भिक्खवे रूपं निच्चम् वा अनिच्चं वाति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खम् विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो हेतम् भन्ते\<*<4>*>/ ॥ ॥ 13-15 वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ 16 विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 -लब्भेथञ्च वेदना होतु- 2 S1-3 अभविंसु always 3 Omitted by S1-3 4 S1-3 add --pe-- >/ #<[page 068]># %<68 KHANDA-संयुत्त [XXII. 59. 17>% दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं एतं मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 17 तस्मा ति ह भिक्खवे यं किञ्चि रूपं अतीतानागत- पच्चुप्पन्नम् अज्झत्तम्\<*<1>*>/ वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पनीतं वा ॥ यं\<*<2>*>/ दूरे सन्तिके वा सब्बं रूपं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति एवम् एतं यथाभूतं सम्माप्पञ्ञाय दट्ठब्बं ॥ 18 या काचि वेदना\<*<3>*>/ ॥ ॥ 19 या काचि सञ्ञा ॥ ॥ 20 ये केचि सङ्खारा\<*<3>*>/ ॥ ॥ 21 यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पनीतं वा ॥ यं दूरे सन्तिके वा सब्बं विञ्ञा- णं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 22 एवम् पस्सं भिक्खवे सुतवा अरियसावको रूपस्- मिं निब्बिन्दति ॥ वेदनाय निब्बिन्दति ॥ सञ्ञाय\<*<4>*>/ ॥ सङ्खा- रेसु\<*<4>*>/ ॥ विञ्ञाणस्मिम्\<*<4>*>/ निब्बिन्दति ॥ ॥ निब्बिन्दं विरज्जति विरागा विमुच्चति विमुत्तस्मिं विमुत्तम् इति ञाणं होति ॥ ॥ खीना जाति वुसितम् ब्रह्मचरियं कतं करणीयं नापरम् इत्थत्तायाति पजानातीति ॥ ॥ 23 इदम् अवोच भगवा ॥ अत्तमना पञ्चवग्गिया भिक्- खू भगवतो भासितम् अभिनन्दुं\<*<5>*>/ ॥ ॥ इमस्मिं च पन वेय्याकरणस्मिं भञ्ञमाने पञ्चवग्गियानम् भिक्खूनम् अनुपादाय आसवेहि चित्तानि विमुच्चिंसू ति ॥ ॥ ## 1 एवम् मे सुतं ॥ एकं समयम् भगवा वेसालियम् विहरति महावने कूटागारसालायम् ॥ ॥ 2 अथ खो महालि\<*<6>*>/ लिच्छवि येन भगवा तेनुपसङ्- \<-------------------------------------------------------------------------- 1 S1-3 अज्झत्ता 2 Missing in S1-3 3 Half complete in B 4 B repeats nibbindati; S1-3 add pi after each word 5 B -nandunti 6 S3 MahÃlÅ in this paragraph only >/ #<[page 069]># %% kami || la || || Ekam अन्तं निसिन्नो खो महालि लिच्छवि भगवन्तम् एतद् अवोच ॥ ॥ 3 पुरणो भन्ते कस्सपो एवम् आह ॥ ॥ नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाय ॥ अहेतु-अपच्चया सत्ता सं- किलिस्सन्ति\<*<1>*>/ ॥ ॥ नत्थि हेतु नत्थि पच्चयो सत्तानम् विसुद्- धिया ॥ अहेतु-अपच्चया सत्ता विसुज्झन्तीति ॥ ॥ इध भगवा किम् आहाति ॥ ॥ 4 अत्थि महालि हेतु अत्थि पच्चयो सत्तानं सङ्किलेसाय ॥ सहेतु-सपच्चया सत्ता संकिलिस्सन्ति ॥ ॥ अत्थि महालि हेतु अत्थि पच्चयो सत्तानं विसुद्धिया ॥ सहेतु-सपच्चया सत्ता विसुज्झन्तीति ॥ ॥ 5 कतमो पन भन्ते हेतु कतमो पच्चयो सत्तानं सङ्किलेसाय ॥ कथं सहेतु-सपच्चया संकिलिस्सन्तीति ॥ ॥ 6 रूपञ्च हिदम् महालि एकन्तदुक्खम् अभविस्स दुक्खानुपतितं\<*<2>*>/ दुक्खावक्कन्तं अनवक्कन्तम् सु- खेन ॥ नयिदं सत्ता रूपस्मिं सारज्जेय्युं ॥ ॥ यस्मा च खो महालि रूपं सुखं सुखानुपतितं सुखावक्कन्- तम् अनवक्कन्तं दुक्खेन\<*<3>*>/ ॥ तस्मा सत्ता रूपस्मिं सारज्जन्ति सारागा\<*<4>*>/ सञ्ञुज्जन्ति सञ्ञोगा संकिलिस्सन्ति ॥ ॥ अयम् पि खो महालि हेतु अयम् पच्चयो सत्तानम् संकि- लेसाय ॥ एवम् पि सहेतु-सपच्चया सत्ता संकिलिस्सन्ति ॥ ॥ 7 वेदना च हिदम् महालि एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन ॥ नयिदं सत्ता वेदनाय सारज्जेय्युं ॥ ॥ यस्मा च खो महालि वेदना सुखा सुखानुपतिता सुखावक्कन्ता अन- वक्कन्ता दुक्खेन ॥ तस्मा सत्ता वेदनाय सारज्जन्ति सारागा सञ्ञुज्जन्ति सञ्ञोगा संकिलिस्सन्ति ॥ ॥ अयम् पि खो महालि हेतु अयम् पच्चयो सत्तानं सं- किलेसाय ॥ एवम् पि सहेतु-सपच्चया सत्ता संकिलिस्सन्ति ॥ ॥ 8 सञ्ञा च हिदम् महालि ॥ ॥ 9 सङ्खारा च हिदम् महालि एकन्तदुक्खा अभविस्- संसु\<*<5>*>/ दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सु- खेन ॥ न यिदं सत्ता सङ्खारेसु सारज्जेय्युं ॥ ॥ यस्मा च खो महालि सङ्खारा सुखा सुखानुपतिता सुखावक्- \<-------------------------------------------------------------------------- 1 S1 samkillesayanti here only 2 S1-3 -tÅtaæ here only 3 So B; S1-3 अवक्कन्तं सुखेन always 4 S3 सरागा always 5 S1-3 अभविंसु >/ #<[page 070]># %<70 KHANDA-संयुत्त [XXII. 60. 10>% कन्ता अनवक्कन्ता दुक्खेन ॥ तस्मा सत्ता सङ्खारेसु सारज्जन्ति ॥ सारागा सञ्ञुज्जन्ति सञ्ञोगा संकिलिस्सन्ति ॥ ॥ अयम् पि खो महालि हेतु अयम् पच्चयो सत्तानम् सं- किलेसाय ॥ एवम् पि खो सहेतु-सपच्चया सत्ता संकिलिस्- सन्ति ॥ ॥ 10 विञ्ञाणं च हिदम् महालि एकन्तदुक्खम् अभ- विस्स दुक्खानुपतितं दुक्खावक्कन्तम् अनवक्कन्तम् सुखेन ॥ नयिदं सत्ता विञ्ञाणस्मिं सारज्जेय्युं ॥ ॥ यस्मा च खो महालि विञ्ञाणं सुखं सुखानुपतितं सुखावक्कन्तम् अनवक्कन्तं दुक्खेन ॥ तस्मा सत्ता विञ्ञाणस्मिं सारज्जन्ति सारागा सञ्ञुज्जन्ति सञ्ञोगा सं- किलिस्सन्ति ॥ ॥ अयम् पि खो महालि हेतु अयम् पच्चयो सत्तानं सं- किलेसाय ॥ एवं सहेतु-सपच्चया सत्ता संकिलिस्सन्तीति ॥ ॥ 11 कतमो पन भन्ते हेतु कतमो पच्चयो सत्तानं विसुद्धिया ॥ कथं सहेतु-सपच्चया सत्ता विसुज्झन्तीति ॥ ॥ 12 रूपं च हिदम् महालि एकन्तसुखं अभविस्स सुखानुपतितं सुखावक्कन्तम् अनवक्कन्तं दुक्- खेन ॥ नयिदं सत्ता रूपस्मिं निब्बिन्देय्युं ॥ ॥ यस्मा च खो महालि रूपम् दुक्खं\<*<1>*>/ दुक्खानुपतितं दुक्- खावक्कन्तम् अनवक्कन्तम् सुखेन ॥\<*<2>*>/ तस्मा सत्ता रूपस्मिं निब्बिन्दन्ति निब्बिन्दं विरज्जन्ति विरागा विसुज्- झन्ति ॥ ॥ अयं खो महालि हेतु अयम् पच्चयो सत्तानं विसुद्- धिया ॥ एवम् पि सहेतु-सपच्चया सत्ता विसुज्झन्ति ॥ ॥ 13 वेदना च हिदम् महालि एकन्तसुखा अभविस्स ॥ ल ॥ ॥ 14 सञ्ञा च हिदं महालि ॥ पे ॥ ॥ 15 विञ्ञाणञ्च हिदम् महालि एकन्तसुखम् अभविस्स सुखानुपतितम् सुखावक्कन्तम् अनवक्कन्तं दुक्- खेन ॥ नयिदं सत्ता विञ्ञाणस्मिं निब्बिन्देय्युं ॥ ॥ यस्मा च खो महालि विञ्ञाणं दुक्खं दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन ॥ तस्मा सत्ता विञ्ञाणस्मिं निब्बिन्दन्ति ॥ निब्बिन्दं विरज्जन्ति विरागा visujjhanti ॥ || \<-------------------------------------------------------------------------- 1 S1-3 insert rÆpaæ 2 S1-3 avakkantaæ dukkhena always >/ #<[page 071]># %% 16 अयं खो महालि हेतु अयम् पच्चयो सत्तानं विसुद्- धिया ॥ एवं सहेतु-सपच्चया सत्ता विसुज्झन्तीति ॥ ॥ ## 1-2 सवत्थि ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे आदित्तम् ॥ वेदना आदित्ता ॥ सञ्ञा आदित्ता ॥ सङ्खारा आदित्ता ॥ विञ्ञाणम् आदित्तम् ॥ ॥ 4 एवम् पस्सं भिक्खवे सुतवा अरियसावको रूपस्मिं निब्बिन्दति ॥ वेदनाय पि ॥\<*<1>*>/ सञ्ञाय पि ॥\<*<1>*>/ सङ्खारेसु पि\<*<1>*>/ ॥ विञ्ञाणस्मिम् पि निब्बिन्दति ॥ निब्बिन्दं विरज्जति विरागा विमुच्चति विमुत्तस्मिम् विमुत्तम् इति ञाणं होति ॥ ॥ 5 खीणा जाति वुसितम् ब्रह्मचरियं कतं करणीयं नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 तयो मे भिक्खवे निरुत्तिपथा अधिवचनपथा पञ्- ञत्तिपथा असंकिण्णा असंकिण्णपुब्बा न संकीयन्ति\<*<2>*>/ न संकीयिस्सन्ति\<*<3>*>/ अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्- ञूहि ॥ ॥ कतमे तयो ॥ ॥ 4 यं हि\<*<4>*>/ भिक्खवे रूपम् अतीतं निरुद्धं विपरि- णतम् ॥ अहोसीति तस्स सङ्खा ॥ अहोसीति तस्स समञ्ञा ॥ अहोसीति तस्स पञ्ञत्ति ॥ ॥ न तस्स सङ्खा अत्थीति न तस्स सङ्खा भविस्सतीति ॥ ॥ 5 या वेदना अतीता निरुद्धा विपरिणता ॥ अहोसीति तस्सा सङ्खा ॥ अहोसीति तस्सा समञ्ञा ॥ अहोसीति तस्सा पञ्ञत्ति ॥ ॥ न तस्सा सङ्खा अत्थीति ॥ न तस्सा सङ्खा भविस्सतीति ॥ ॥ 6 या सञ्ञा ॥ ॥ 7 ये सङ्खारा अतीता निरुद्धा विपरिणता ॥ अहेसुन्ति तेसं सङ्खा ॥ अहेसुन्ति तेसम् समञ्ञा ॥ अहेसुन्ति तेसम् पञ्- ञत्ति ॥ ॥ न तेसं सङ्खा अत्थीति\<*<5>*>/ ॥ न तेसं सङ्खा भविस्- सतीति\<*<5>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 repeat nibbindati 2 Missing in S3 3 Omitted by S3; B samkiyy-; S1 sa¤¤i- here only; further on saækÅy- as S1 4 Missing in B 5 So all the MSS. >/ #<[page 072]># %<72 KHANDA-संयुत्त [XXII. 62. 8>% यं विञ्ञाणम् अतीतं निरुद्धं विपरिणतं ॥ अहोसीति तस्स सङ्खा ॥ अहोसीति तस्स समञ्ञा ॥ अहोसीति तस्स पञ्- ञत्ति ॥ ॥ न तस्स सङ्खा अत्थीति ॥ न तस्स सङ्खा भविस्- सतीति ॥ ॥ 9 यम् भिक्खवे रूपं अजातम् अपातुभूतम् ॥ भविस्- सतीति तस्स सङ्खा ॥ भविस्सतीति तस्स समञ्ञा ॥ भविस्सतीति तस्स पञ्ञत्ति ॥ ॥ न तस्स सङ्खा अत्थीति ॥ न तस्स सङ्खा अहोसीति ॥ ॥ 10 या वेदना अजाता अपातुभूता ॥ भविस्सतीति तस्सा सङ्खा ॥ भविस्सतीति तस्सा समञ्ञा ॥ भविस्सतीति तस्सा पञ्ञत्ति ॥ ॥ न तस्सा सङ्खा अत्थीति ॥ न तस्सा सङ्खा अहोसीति ॥ ॥ 11 या सञ्ञा ॥ पे ॥ ॥ 12 ये सङ्खारा अजाता अपातुभूता ॥ भविस्सन्तीति\<*<1>*>/ तेसं सङ्खा ॥ भविस्सन्तीति\<*<1>*>/ तेसं समञ्ञा ॥ भविस्सन्तीति\<*<1>*>/ तेसम् पञ्ञत्ति ॥ ॥ न तेसं सङ्खा अत्थीति\<*<2>*>/ ॥ न तेसं सङ्खा अहेसुन् ति ॥ ॥ 13 यं विञ्ञाणम् अजातम् अपातुभूतम् ॥ भविस्सतीति तस्स सङ्खा ॥ भविस्सतीति तस्स समञ्ञा ॥ भविस्सतीति तस्स पञ्ञत्ति ॥ ॥ न तस्स सङ्खा अत्थीति ॥ न तस्स सङ्खा अहोसीति ॥ ॥ 14 यम् भिक्खवे रूपं जातम् पातुभूतं ॥ अत्थीति\<*<3>*>/ तस्स सङ्खा ॥ अत्थीति तस्स समञ्ञा ॥ अत्थीति तस्स पञ्- ञत्ति ॥ ॥ न तस्स सङ्खा अहोसीति ॥ न तस्स सङ्खा भविस्- सतीति ॥ ॥ 15 या वेदना जाता पातुभूता ॥ अत्थीति तस्सा सङ्खा ॥ अत्थीति तस्सा समञ्ञा ॥ अत्थीति तस्स पञ्ञत्ति ॥ ॥ न तस्सा सङ्खा अहोसीति ॥ न तस्स सङ्खा भविस्सतीति ॥ ॥ 16 या सञ्ञा ॥ ॥ 17 ये सङ्खारा जाता पातुभूता ॥ अत्थीति तेसं सङ्खा ॥ अत्थीति\<*<2>*>/ तेसं समञ्ञा ॥ अत्थीति\<*<2>*>/ तेसम् पञ्ञत्ति ॥ न तेसं सङ्खा अहेसुन् ति ॥ न तेसं सङ्खा भविस्सन्तीति ॥ ॥ 18 यं विञ्ञाणं जातम् पातुभूतम् ॥ अत्थीति तस्स सङ्खा ॥ अत्थीति तस्स समञ्ञा ॥ अत्थीति तस्स पञ्ञत्ति ॥ न तस्स सङ्खा अहोसीति ॥ न तस्स सङ्खा भविस्सतीति ॥ ॥ 19 इमे खो भिक्खवे तयो निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असंकिण्णा असंकिण्णपुब्बा न संकीयन्त् \<-------------------------------------------------------------------------- 1 B भविस्सतीति 2 So all the MSS. 3 S1-3 atthi >/ #<[page 073]># %% na संकीयिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्- ञूहि ॥ ॥ 20 ये पि ते भिक्खवे अहेसुं उक्कलावस्सभञ्ञा अहेतुवादा\<*<1>*>/ अकिरियवादा नत्थिकवादा ॥ ते पि मे तयो निरुत्- तिपथे अधिवचनपथे पञ्ञत्तिपथे न गरहितब्बं न पतिक्कोसितब्बं अमञ्ञिंसु ॥ ॥ तं किस्स हेतु ॥ निन्दाव्यारोस-उपारम्भभया ति ॥ ॥ मज्झिम-पण्णासकस्स\<*<2>*>/ उपायवग्गो पथमो\<*<3>*>/ ॥ ॥ तत्रुद्दानं\<*<4>*>/ ॥ ॥ उपायो बीजम् उदानम् ॥ उपादानम्\<*<5>*>/ परिवट्टं\<*<2>*>/ ॥ सत्तट्ठानं च\<*<2>*>/ सम्बुद्धो\<*<6>*>/ पञ्च\<*<7>*>/ महालि आदित्ता\<*<8>*>/ [वग्गो] \<*<9>*>/ निरुत्तिपथेन\<*<10>*>/ चा ति\<*<11>*>/ ॥ ॥ ## ## 1 सावत्थि ॥ आरामे\<*<12>*>/ ॥ ॥ 2 अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्- कमि ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु यम् अहम् भगवतो धम्मं सुत्वा एको वूपकट्ठो अपमत्तो आतापी पहितत्तो विहरेय्यन्ति ॥ ॥ 4 उपादियमानो खो भिक्खु बद्धो मारस्स अनुपादि- यमानो मुत्तो पापिमतो ति ॥ ॥ \<-------------------------------------------------------------------------- 1 B अहेतुकवादा 2 Omitted by S1-3 3 Omitted by S1; S3 samatto 4 Missing in B 5 S1-3 -na¤ca 6 S1-3 Buddho 7 S1-3 add vaggi 8 S1-3 -tto 9 In B only 10 S1 -pa¤cena 11 S1-3 vÃti 12 Complete in B; S1 SÃvatthi--tatra-voca-- >/ #<[page 074]># %<74 KHANDA-संयुत्त [XXII. 63. 5>% अञ्ञातम् भगवा अञ्ञातं सुगताति ॥ ॥ 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं खो भन्ते उपादियमानो बद्धो मारस्स ॥ अनुपादियमानो मुत्तो पापिमतो\<*<1>*>/ ॥ ॥ वेदनम् उपादियमानो बद्धो मारस्स ॥ अनुपादियमानो मुत्तो पापिमतो ॥ ॥ सञ्- ञं ॥\<*<2>*>/ पे ॥ ॥ सङ्खारे ॥ ॥\<*<3>*>/ विञ्ञाणम् उपादियमानो बद्- धो मारस्स अनुपादियमानो मुत्तो पापिमतो ॥ ॥ इमस्स ख्वाहम् भन्ते भगवता सङ्खित्तेन भासि- तस्स एवं वित्थारेन अत्थम् आजानामीति ॥ ॥ 6 साधु साधु भिक्खु ॥ साधु खो त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रूपं खो भिक्खु उपादियमानो बद्धो मारस्स ॥ अनुपादिय- मानो मुत्तो पापिमतो ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्- खारे ॥ ॥ विञ्ञाणम् उपादियमानो बद्धो मारस्स अनुपा- दियमानो मुत्तो पापिमतो ॥ ॥ इमस्स खो भिक्खु मया सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ 7 अथ खो सो भिक्खु भगवता भासितम् अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तम् अभिवादेत्वा पक्- कामि ॥ ॥ 8 अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियम् पब्बज्जन्ति ॥ तद् अनुत्- तरम् ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि ॥ ॥\<*<4>*>/ खीणा जाति वुसितम् ब्रह्मचरियं कतं करणीयं नापरम् इत्थत्- तायाति अब्भञ्ञासि ॥ ॥ 9 अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति ॥ ॥ ## 1-2 सावत्थि\<*<5>*>/ ॥ ॥ 3 एकम् अन्तं nisinno kho so bhikkhu Bhagavantam \<-------------------------------------------------------------------------- 1 S1-3 add ti 2 S1-3 sa¤¤Ã 3 Complete in S1-3 4 B viharati 5 S1-3 adds-ÃrÃme-atha- nisÅdi and so on >/ #<[page 075]># %% etad avoca || || साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु ॥ पे ॥ पहितत्तो विहरेय्यन् ति ॥ ॥ 4 मञ्ञमानो खो भिक्खु बद्धो मारस्स ॥ अमञ्- ञमानो मुत्तो पापिमतो होति ॥ ॥ अञ्ञातम् भगवा अञ्ञातं सुगताति ॥ ॥ 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं खो भन्ते मञ्ञमानो बद्धो मारस्स ॥ अमञ्ञमानो मुत्तो पापिमतो ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणम् मञ्ञमानो बद्धो मारस्स ॥ अमञ्ञमानो मुत्तो पापिमतो ॥ ॥ इमस्स ख्वाहम् भन्ते भगवता सङ्खित्तेन भासि- तस्स एवं वित्थारेन अत्थं आजानामीति ॥ ॥ 7 साधु साधु भिक्खु ॥ साधु खो त्वं भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रूपं खो भिक्खु मञ्ञमानो बद्धो मारस्स ॥ अमञ्ञमानो मुत्तो पापिमतो ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणं मञ्ञमानो बद्धो मारस्स ॥ अमञ्ञमानो मुत्तो पापिमतो ॥ ॥ इमस्स खो भिक्खु मया सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ 8-9 ॥प ॥ अञ्ञतरो च सो भिक्खु अरहतं अहोसीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ साधु मे भन्ते भगवा सङ्खित्तेन ॥ पे ॥ पहितत्तो विहरेय्यन् ति ॥ ॥ 4 अभिनन्दमानो खो भिक्खु बद्धो मारस्स ॥ अन- भिनन्दमानो मुत्तो पापिमतो ति ॥ ॥ अञ्ञातम् भगवा अञ्ञातम् सुगताति ॥ ॥ 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं खो पन भन्ते अभिनन्दमानो बद्धो मारस्स ॥ अनभिनन्दमानो मुत्तो पापिमतो ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणम् अभिनन्दमानो बद्धो मारस्स ॥ अनभिनन्दमानो मुत्तो पापिमतो ॥ ॥ \<-------------------------------------------------------------------------- >/ #<[page 076]># %<76 KHANDA-संयुत्त [XXII. 65. 7>% इमस्स ख्वाहम् भन्ते भगवतो सङ्खित्तेन भासि- तस्स एवं वित्थारेन अत्थम् आजानामीति ॥ ॥ 7 साधु साधु भिक्खु ॥ साधु खो त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रूपं खो भिक्खु अभिनन्दमानो बद्धो मारस्स अनभि- नन्दमानो मुत्तो पापिमतो ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणम् अभिनन्दमानो बद्धो मारस्स अनभिनन्दमानो मुत्तो पापिमतो ॥ ॥ इमस्स खो भिक्खु मया सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बोति ॥ ॥ 8-9 ॥प ॥ ॥ अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु ॥ प ॥ आतापी पहितत्तो विहरेय्- यन् ति ॥ ॥ 4 यं खो भिक्खु अनिच्चं तत्र ते छन्दो पहातब्बो ति ॥ ॥ अञ्ञातं भगवा अञ्ञातं सुगताति ॥ ॥ 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं खो भन्ते अनिच्चं ॥ तत्र मे छन्दो पहा- तब्बो ॥ वेदना ॥ ॥\<*<1>*>/ सञ्ञा ॥ ॥\<*<1>*>/ सङ्खारा ॥\<*<2>*>/ विञ्ञाणम् अनिच्चम् ॥ तत्र मे छन्दो पहातब्बो ॥ ॥ इमस्स ख्वाहम् भन्ते भगवता सङ्खित्तेन भासि- तस्स एवं वित्थारेन अत्थम् आजानामीति ॥ ॥ 7 साधु साधु भिक्खु ॥ साधु खो त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रूपं खो भिक्खु अनिच्चं ॥ तत्र खो ते छन्दो पहातब्बो ॥ ॥ वेदना अनिच्चा ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणम् अनिच्- चं ॥ तत्र खो ते छन्दो पहातब्बो ॥ ॥ इमस्स खो भिक्खु मया सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 अद्द् अनिच्चा 2 S1-3 add --pe-- >/ #<[page 077]># %% 8-9 ||Pa || || अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतद् अवोच ॥ ॥ साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु ॥ पे ॥ पहितत्तो विहरेय्यन् ति ॥ ॥ 4 यं खो भिक्खु दुक्खं तत्र ते छन्दो पहा- तब्बोति ॥ ॥ अञ्ञातम् भगवा अञ्ञातं सुगताति ॥ ॥ 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं खो भन्ते दुक्खं ॥ तत्र मे छन्दो पहा- तब्बो ॥ ॥ वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणं दुक्खं ॥ तत्र मे छन्दो पहातब्बो ॥ ॥ इमस्स ख्वाहम् भन्ते भगवता सङ्खित्तेन भासि- तस्स एवं वित्थारेन अत्थम् आजानामीति ॥ 7 साधु साधु भिक्खु ॥ साधु खो त्वं भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रुपं खो भिक्खु दुक्खं ॥ तत्र ते छन्दो पहातब्बो ॥ वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणं दुक्खं ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ इमस्स खो भिक्खु मया सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बोति ॥ ॥ 8-9 ॥प ॥ ॥ अञ्ञतरो च पन सो भिक्खु अरहतं अहोसि ॥ ॥ ## 1-3 सावत्थि ॥ ॥\<*<1>*>/ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु ॥ पे ॥ पहितत्तो विहरेय्- यन्ति ॥ ॥ 4 यो खो भिक्खु अनत्ता ॥ तत्र ते छन्दो पहातब्बो ति ॥ ॥ अञ्ञातं भगवा अञ्ञातं सुगताति ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in S1-3 >/ #<[page 078]># %<78 KHANDA-संयुत्त [XXII. 68.5>% 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं खो भन्ते अनत्ता ॥ तत्र मे छन्दो पहा- तब्बो ॥ वेदना ॥ ॥\<*<1>*>/ सञ्ञा ॥\<*<1>*>/ सङ्खारा ॥ ॥\<*<1>*>/ विञ्ञाणम् अनत्ता ॥ तत्र मे छन्दो पहातब्बो ॥ ॥ इमस्स ख्वाहम् भन्ते भगवता सङ्खित्तेन भासि- तस्स एवं वित्थारेन अत्थम् आजानामीति ॥ ॥ 7 साधु साधु भिक्खु ॥ साधु खो त्वम् भिक्खु मया सङ्खित्तेन भासितस्स एवम् वित्थारेन अत्थम् आजानासि\<*<2>*>/ ॥ ॥ रूपं खो भिक्खु अनत्ता ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् अनत्ता\<*<3>*>/ तत्र ते छन्दो पहातब्बो ॥ ॥ इमस्स खो भिक्खवे मया {सङ्खित्तेन} भासितस्स एवं वित्थारेन अत्थो दट्ठब्बोति ॥ ॥ 8-9 ॥प ॥ अञ्ञतरो च पन सो भिक्खु अरहतम् अहोसी- ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु ॥ पे ॥ विहरेय्यन् ति ॥ ॥ 4 यं खो भिक्खु अनत्तनियं\<*<4>*>/ तत्र ते छन्दो पहा- तब्बो ति ॥ ॥ अञ्ञातम् भगवा अञ्ञातं सुगताति ॥ ॥ 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं खो भन्ते अनत्तनियं ॥ तत्र मे छन्दो पहातब्बो ॥ ॥ वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञा- णम् अनत्तनियं ॥ तत्र मे छन्दो पहातब्बो ॥ ॥ इमस्स ख्वाहम् भन्ते भगवता सङ्खित्तेन भासि- तस्स एवं वित्थारेन अत्थम् आजानामीति ॥ ॥ 7 साधु साधु भिक्खु ॥ साधु खो त्वं भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रूपं खो भिक्खु अनत्तनियं ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 अद्द् अनत्ता 2 S1-3 -नासीति 3 S1 अनत्त; S3 अनत्तं 4 So B; S1-3 anattaneyyam, both always >/ #<[page 079]># %% वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणम् अनत्तनि- यम् ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ इमस्स खो भिक्खु मया सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ 8-9 अथ ॥ प ॥ अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति ॥ ॥ ## 1-2 सावत्थि ॥ आरमे ॥ ॥ अथ- ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ साधु भन्ते भगवा सङ्खित्तेन धम्- मं देसेतु यं अहं भगवतो धम्मं सुत्वा ॥ प ॥ विहरेय्यन् ति ॥ ॥ 4 यं खो भिक्खु रजनीयसण्ठितं ॥ तत्र ते छन्दो पहातब्बो ति ॥ ॥ अञ्ञातं भगवा अञ्ञातं सुगताति ॥ ॥ 5 यथा कथम् पन त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासीति ॥ ॥ 6 रूपं खो भन्ते रजनीयसण्ठितम् ॥ तत्र मे छन्दो पहातब्बो ॥ ॥ वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणं रजनीयसण्ठितं ॥ तत्र मे छन्दो पहा- तब्बो ॥ ॥ इमस्स ख्वाहम् भन्ते भगवता सङ्खित्तेन भासि- तस्स एवं वित्थारेन अत्थं आजानामी ति ॥ ॥ 7 साधु साधु भिक्खु ॥ साधु खो त्वम् भिक्खु मया सङ्खित्तेन भासितस्स वित्थारेन अत्थम् आजानासि ॥ ॥ रूपं खो भिक्खु रजनीयसण्ठितं ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञा- णम् रजनीयसण्ठितम् ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ इमस्स खो भिक्खवे मया सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो ति ॥ ॥ 8-9 अथ ॥ ॥ ल ॥ ॥ अञ्ञतरो च सो भिक्खु अरहतम् अहोसीति ॥ ॥ ## 1 सावत्थि ॥ आरामे ॥ ॥ 2 अथ खो आयस्मा राधो येन भगवा तेनुपसङ्- \<-------------------------------------------------------------------------- >/ #<[page 080]># %<80 KHANDA-संयुत्त [XXII. 71. 3>% कमि ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ कथं नु खो भन्ते जानतो कथम् पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्ब- निमित्तेसु अहंकार-ममंकार-मानानुसया न होन्तीति ॥ ॥ 4 यं किञ्चि राध रूपम् अतीतानागतपच्चुप्पन्नम् अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं रूपं नेतं मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथा- भूतं सम्मापञ्ञाय पस्सति ॥ ॥ 5-7 या काचि वेदना ॥ ॥ या काचि सञ्ञा ॥ ॥ ये केचि सङ्- खारा ॥ ॥ 8 यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नम् ॥ ल ॥ यं दूरे सन्तिके वा सब्बं विञ्ञाणम् नेतं मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय पस्सति ॥ ॥ 9 एवं खो राध जानतो एवम् पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकार- ममंकारमाणानुसया न होन्तीति ॥ 10 ॥ ल ॥ अञ्ञतरो च पनायस्मा राधो अरहतं अहोसीति ॥ ॥ ## 1 सवत्थि ॥ आरामे\<*<1>*>/ ॥ ॥ 2-3 अथ खो आयस्मा सुराधो\<*<2>*>/ भगवन्तम् एतद् अवोच ॥ ॥ कथं नु खो भन्ते जानतो कथम् पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्- तेसु अहंकारममंकारमानापगतं\<*<3>*>/ मानसं होति विधासमतिक्कन्तं सुविमुत्तन् ति ॥ ॥ 4 यम् किञ्चि सुराध रूपम् अतीतानागतपच्चुप्पन्नं ॥ ल ॥ यं दूरे वा\<*<4>*>/ सन्तिके वा सब्बं रूपं नेतं मम नेसो हम् अस्मि न मेसो अत्ताति एवम् एतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति ॥ ॥ 5-7 या काचि वेदना ॥ पे ॥ ॥ या काचि सञ्ञा ॥ ॥ ये केचि सङ्खारा ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in B 2 S1-3 insert yena BhagavÃ- nisinno kho 3 S1-3 omit æ 4 In S3 only >/ #<[page 081]># %% 8 यं किञ्चि विञ्ञानम् अतीतानागतपच्चुप्पन्नम् अज्झत्- तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यम् दूरे सन्तिके वा [सब्बा वेदना ॥ ल ॥ सब्बा सञ्ञा ॥ सब्बे सङ्खारा ॥]\<*<1>*>/ सब्बं विञ्ञाणम् नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति ॥ ॥ 9 एवं खो\<*<2>*>/ सुराध जानतो एवम् पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकार- ममंकारमानापगतं मानसं होति विधासमतिक्- कन्तं\<*<3>*>/ सुविमुत्तन्ति ॥ ॥ 10 ॥ प ॥ अञ्ञतरो च पनायस्मा सुराधो अरहतम् अहोसीति\<*<4>*>/ ॥ ॥ अरहत्त-वग्गो दुतियो\<*<5>*>/ ॥ ॥ तत्रुद्दानम्\<*<6>*>/ ॥ ॥ उपादिय-मञ्ञमाना\<*<7>*>/ ॥ अथाभिनन्दमानो च\<*<8>*>/ ॥ अनिच्चम् दुक्खम् अनत्ता च ॥ अनत्तनियं\<*<9>*>/ रजनीयसण्ठितं ॥ राध-सुराधेन ते दसा ति\<*<10>*>/ ॥ ॥ ## ## 1-2 सवत्थि ॥ ॥ तत्र ॥ वोच\<*<11>*>/ ॥ ॥ 3 अस्सुतवा भिक्खवे पुथुज्जनो रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं न पजानाति ॥ ॥ 4-6 वेदनाय ॥\<*<12>*>/ सञ्ञाय ॥ ॥ सङ्खारानं\<*<12>*>/ ॥ ॥ 7 विञ्ञाणस्स अस्सादञ्च आदीनवञ्च निस्सरणम् च यथा- भूतम् न पजानाति ॥ ॥ 8-12 सुतवा च खो भिक्खवे अरियसावको रूपस्स\<*<13>*>/ ॥ \<-------------------------------------------------------------------------- 1 In B only 2 Missing in B 3 B inserts santaæ 4 Paragraph 10 is to be found in B only 5 S1-3 samatto instead of dutiyo 6 B omits tatr 7 S1-3 उप्पादो-; S3 -मान 8 S1-3 अथोपिनन्दना 9 S1-3 -नेय्यम् 10 S1-3 राधासुराधेन पूरितो vaggo 11 Tatra-voca is to be found in S1-3 only, always 12 Complete in S1-3 13 Complete in B >/ #<[page 082]># %<82 KHANDA-संयुत्त [XXII. 74. 1-2>% वेदनाय ॥ सञ्ञाय ॥ सङ्खारानम्\<*<1>*>/ विञ्ञाणस्स अस्सा- दञ्च आदिनवञ्च निस्सरणञ्च यथाभूतम् पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 अस्सुतवा भिक्खवे पुथुज्जनो रूपस्स समुदयञ्च अत्थगमञ् च अस्सादञ् च आदीनवञ् च निस्सरणञ् च यथा- भूतं न पजानाति ॥ ॥ 4-6 वेदनाय ॥ ॥\<*<1>*>/ सञ्ञाय ॥ ॥ सङ्खारानं ॥ 7 विञ्ञाणस्स समुदयञ् च अत्थगमञ् च अस्सादञ् च आदीनवञ् च निस्सरणञ् च यथाभूतं न पजानाति ॥ ॥ 8 सुतवा च खो भिक्खवे अरियसावको रूपस्स समु- दयञ् च अत्थगमञ् च अस्सादञ् च आदीनवञ् च निस्स- रणञ् च यथाभूतम् पजानाति ॥ ॥ 9-11 वेदनाय ॥ ॥\<*<1>*>/ सञ्ञाय ॥ ॥ {सङ्खारानं}\<*<1>*>/ ॥ ॥ 12 विञ्ञाणस्स समुदयञ् च अत्थगमञ् च अस्सादञ् च आदिनवञ् च निस्सरणञ् च यथाभूतम् पजानाती ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 सुतवा भिक्खवे अरियसावको\<*<2>*>/ रूपस्स समुदयञ् च अत्थगमञ् च अस्सादञ् च आदीनवञ् च निस्सरणञ् च यथाभूतम् पजानाति ॥ ॥ 4-6 वेदनाय ॥ पे ॥ सञ्ञाय ॥ सङ्खारानम् ॥ ॥ 7 विञ्ञाणस्स समुदयञ् च अत्थगमञ् च अस्सादञ् च आदीनवञ् च निस्सरणञ् च यथाभूतम् पजानातीति\<*<3>*>/ ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे अनिच्चं ॥ यद् अनिच्चं तं दुक्- खं ॥ यं दुक्खम् तद् अनत्ता ॥ यद् अनत्ता तं नेतं \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 S1-3 omit sutavÃ- -sÃvako 3 This sutta is the mere repetition of the numbers 8-12 of the preceding >/ #<[page 083]># %% mama neso ham asmi na meso अत्ता ति ॥ एवम् एतं यथा- भूतं सम्मप्पञ्ञाय दट्ठब्बं\<*<1>*>/ ॥ ॥ 4-6 वेदना ॥ पे ॥ सञ्ञा ॥ ॥ सङ्खारा\<*<2>*>/ ॥ ॥ 7 विञ्ञाणम् अनिच्चं ॥ यद् अनिच्चं तं दुक्खं ॥ यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतं मम नेसो हम् अस्मि न मेसो अत्ता ति ॥ एवम् एतं यथाभूतं सम्- मप्पञ्ञाय दट्ठब्बम् ॥ ॥ 8 एवम् पस्सं भिक्खवे सुतवा अरियसावको रूपस्मिम् पि निब्बिन्दति ॥ वेदनाय पि ॥\<*<3>*>/ सञ्ञाय पि ॥\<*<3>*>/ सङ्खारेसु पि\<*<3>*>/ ॥ विञ्ञाणस्मिं पि निब्बिन्दति ॥ ॥ 9 निब्बिन्दं विरज्जति ॥ विरागा विमुच्चति विमुत्तस्मिम् विमुत्तमिति ञाणं होति ॥ ॥ खीना जाति वुसितं ब्रह्मचरि- यम् कतं करणीयं नापरम् इत्थत्तायाति पजानाति ॥ ॥ 10 यावता भिक्खवे सत्तावासा यावता भवग्गं एते अग्गा एते सेट्ठा लोकस्मिं यद् इदम् अरहन्तो ति ॥ ॥ 11 इदम् अवोच भगवा ॥ इदं वत्वा\<*<4>*>/ सुगतो अथापरम् एतद् अवोच सत्था ॥ ॥ 12 सुखिनो वत अरहन्तो ॥ तण्हा तेसं न विज्जति ॥ ॥ अस्मिमानो समुच्छिन्नो ॥ मोहजालं पदालितम् ॥1॥ अनेजन्तो अनुप्पत्ता ॥ चित्तं तेसं अनाविलं ॥ लोके अनुपलित्ता ते ॥ ब्रह्मभूता अनासवा ॥2॥ पञ्चक्खन्धे परिञ्ञाय ॥ सत्तसद्धम्मगोचरा ॥ पसंसिया सप्पुरिसा ॥ पुत्ता बुद्धस्स ओरसा ॥3॥ सत्तरतनसम्पन्ना ॥ तीसु सिक्खासु सिक्खिता ॥ अनुविचरन्ति महावीरा ॥ पहीनभयभेरवा ॥4॥ दसहङ्गेहि\<*<5>*>/ सम्पन्ना ॥ महानागा समाहिता ॥ एते खो सेट्ठा लोकस्मिं ॥ तण्हा तेसं न विज्जति ॥5॥ असेखञाणम् उप्पन्नं ॥ अन्तिमो यम्\<*<6>*>/ समुस्सयो ॥ यो सारो ब्रह्मचरियस्स ॥ तस्मिम् अपरपच्चया ॥6॥ \<-------------------------------------------------------------------------- 1 S1-3 दिस्वा, here only 2 Complete in S1-3, vedanà sa¤¤Ã being omitted 3 S1-3 repeat nibbindati 4 B adds ca 5 S1-3 dasaÇgehi, further on dasahaÇgehi 6 B antimassa >/ #<[page 084]># %<84 KHANDA-संयुत्त [XXII. 77. 1-2>% विधासु न विकम्पन्ति ॥ विप्पमुत्ता\<*<1>*>/ पुनब्भवा ॥ दन्तभूमिम् अनुप्पत्ता ॥ ते लोके विजिताविनो ॥7॥ उद्धं तिरियं अपाचीनं ॥ नन्दि तेसं न विज्जति ॥ नन्दन्ति ते सीहनादं ॥ बुद्धा लोके अनुत्तराति\<*<2>*>/ ॥8॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 रूपम् भिक्खवे अनिच्चं ॥ यद् अनिच्चं तं दुक्खं यं दुक्खं तद् अनत्ता ॥ यद् अनत्ता तं नेतं मम नेसो हम् अस्मि न मे सो अत्ता ति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 4-7 वेदना- -दट्ठब्बं\<*<3>*>/ ॥ ॥ 8 एवम् पस्सं भिक्खवे सुतवा अरियसावको रूपस्मिम् पि निब्बिन्दति ॥ वेदनाय पि ॥ सञ्ञाय पि ॥ सङ्खारेसु पि ॥ विञ्ञानस्मिम् पि निब्बिन्दति ॥ ॥ 9 निब्बिन्दं विरज्जति विरागा विमुच्चति विमुत्तस्मिं विमुत्तम् इति ञाणं होति ॥ ॥ खीणा जाति वुसितं ब्रह्म- चरियं कतं करणीयं नापरम् इत्थत्तायाति पजानाति ॥ ॥ 10 यावता भिक्खवे सत्तावासा यावता भवग्गम् एते अग्गा एते सेट्ठा लोकस्मिं यद् इदम् अरहन्तो ति\<*<4>*>/ ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 सीहो भिक्खवे मिगराजा सायण्हसमयं आसया निक्- खमति ॥ आसया निक्खमित्वा विजम्भति ॥ विजम्भित्वा समन्ता चतुद्दिसा अनुविलोकेति ॥ समन्ता चतुद्दिसा अनुवि- लोकेत्वा तिक्खत्तुम्\<*<5>*>/ सीहनादं नदति ॥ तिक्खत्तुं\<*<5>*>/ सीहनादं नदित्वा गोचराय pakkamati ॥ ॥ \<-------------------------------------------------------------------------- 1 B inserts na 2 B buddho--anuttaro- 3 As in the preceding; missing in B 4 S1-3 add the verses of the preceding, the first two being reduced to one in this way: Sukhino vata arahanto मोहजालं पदालितम् ॥ लोको (सिच्) अनुपलित्ता ते ब्रह्मभूता अनासवा ॥ ॥ 5 B द्विक्खतुं >/ #<[page 085]># %% 4 Ye\<*<1>*>/ keci bhikkhave तिरच्छानगता पाणा सीहस्स मिग- रञ्ञो नदतो सद्दं सुणन्ति येबुय्येन भयं सं- वेगं सन्तासं आपज्जन्ति ॥ बिलं बिलासया पविसन्ति ॥ दकं दकासया पविसन्ति ॥ वनं वनासया पविसन्ति ॥ आका- सं पक्खिनो भजन्ति ॥ ॥ 5 ये पि ते भिक्खवे रञ्ञो नागा गाम-निगम-राजधा- नीसु दळ्हेहि योत्तेहि\<*<2>*>/ बद्धा ॥ ते पि तानि बन्धनानि सं- छिन्दित्वा सम्पदालेत्वा भीता मुत्तकरीसं मोचन्ता\<*<3>*>/ ये- न वा तेन वा पलायन्ति ॥ ॥ 6 एवम् महिद्धिको\<*<4>*>/ खो भिक्खवे सीहो मिगराजा तिरच्- छानगतानम् पाणानम् एवं महेसक्खो एवं महानु- भावो ॥ ॥ 7 एवम् एव खो भिक्खवे यदा तथागतो लोके उप्पज्- जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्- सानं बुद्धो भगवा सो धम्मं देसेति ॥ इति रूपम् इति रूपस्स समुदयो इति रूपस्स अत्थगमो ॥ इति वेदना ॥ ॥ इति सञ्ञा ॥ ॥ इति सङ्खारा ॥ ॥\<*<5>*>/ इति विञ्ञाणं इति विञ्ञाणस- मुदयो इति विञ्ञाणस्स अत्थगमो\<*<6>*>/ ॥ ॥ 8 ये पि ते भिक्खवे देवा दीघायुका वण्णवन्तो सुख- बहुला उच्चेसु विमानेसु चिरट्ठितिका ते पि खो\<*<7>*>/ तथाग- तस्स धम्मदेसनं सुत्वा येभुय्येन भयं {सं- वेगं} सन्तासं आपज्जन्ति ॥ ॥ अनिच्चा व किर भो मयं समाना निच्चम्हाति अमञ्ञिम्ह ॥ अद्धुवा व किर भो मयं समाना धुवम्हा ति अमञ्ञिम्ह ॥ असस्सता व किर भो मयं समाना सस्सतम्हा ति अमञ्ञिम्ह ॥ मयं हि\<*<8>*>/ किर भो अनिच्चा अद्धुवा असस्सता सक्कायपरियापन्ना ति ॥ ॥ 9 एवम् महिद्धिको खो भिक्खवे तथागतो सदेव- कस्स लोकस्स एवं महेसक्खो एवम् महानुभावो ति ॥ ॥ 10 इदम् अवोच भगवा ॥ इदं वत्वान\<*<9>*>/ सुगतो अथा- परम् एतद् अवोच सत्था\<*<10>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 B inserts hi 2 S1-3 varattehi; S1 adds bandhanehi 3 S1-3 cajamÃnà 4 S1-3 -iddhiyo 5 Complete in B 6 B adds iti 7 B omits kho 8 B pi 9 S3 vatvà 10 This paragraph is missing in B >/ #<[page 086]># %<86 KHANDA-संयुत्त [XXII. 78. 11>% 11 यदा बुद्धो अभिञ्ञाय ॥ धम्मचक्कं पवत्तयि ॥ सदेवकस्स लोकस्स ॥ सत्था अप्पटिपुग्गलो ॥1॥ सक्कायस्स निरोधं च ॥ सक्कायस्स च सम्भवं ॥ अरियं चट्ठङ्गिकं मग्गं ॥ दुक्खूपसमगामिनं ॥2॥ ये पि दीघायुका देवा ॥ वण्णवन्तो यसस्सिनो ॥ भीता सन्ता समापादुं ॥ सीहस्सेवितरे मिगा ॥3॥ अवीतिवत्ता सक्कायं\<*<1>*>/ ॥ अनिच्चा किर भो मयं ॥ सुत्वा अरहतो वाक्यं ॥ विप्पमुत्तस्स\<*<2>*>/ तादिनो ति ॥4॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा अनेकवि- हितं पुब्बेनिवासं अनुस्सरमाना\<*<3>*>/ अनुस्सरन्ति ॥ सब्बे ते पञ्चुपादानक्खन्धे अनुस्सरन्ति एतेसं वा अञ्ञतरं ॥ ॥ [कतमे पञ्च] \<*<4>*>/ ॥ ॥ 4 एवंरूपो अहोसिं अतीतम् अद्धानन्ति ॥ इति वा हि भिक्- खवे अनुस्सरमानो रूपञ्ञेव अनुस्सरति ॥ ॥ एवंवे- दनो अहोसिं अतीतम् अद्धानन्ति ॥ इति वा भिक्खवे अनुस्स- रमानो वेदनञ्ञेव अनुस्सरति ॥ ॥ एवंसञ्ञी\<*<5>*>/ अहोसिं अतीतम् अद्धानन्ति ॥ ॥ एवंसङ्खारो अहोसिं अतीतम् अद्धानन्ति ॥ ॥ एवंविञ्ञाणो अहोसिं अतीतम् अद्धानन्ति ॥ इति वा हि भिक्खवे अनुस्सरमानो विञ्ञाणम् एव अनुस्सर- ति ॥ ॥ 5 किञ्च भिक्खवे रूपं वदेथ ॥ ॥ रुप्पतीति खो भिक्खवे\<*<6>*>/ तस्मा रूपन् ति वुच्चति ॥ ॥ केन रुप्पति ॥ सीतेन पि रुप्पति उण्हेन पि रुप्पति जिघच्छाय पि रुप्पति पिपा- साय पि रुप्पति डंस-मकस-वातातप-सिरिंसप-सम्- फस्सेन\<*<7>*>/ पि रुप्पति ॥ रुप्पतीति खो भिक्खवे तस्मा रूपन् ति वुच्चाति ॥ ॥ 6 किञ्च भिक्खवे वेदनं वदेथ ॥ ॥ वेदियन्तीति\<*<8>*>/ खो भिक्खवे तस्मा वेदना ति वुच्चति ॥ ॥ किञ्च वेदियति ॥ सुखम् पि वेदियति दुक्खम् पि वेदियति \<-------------------------------------------------------------------------- 1 S1-3 ओमित् æ 2 B विमुत्तस्स 3 S1 -सरमानं (S3 -णं) 4 In B only 5 B -sa¤¤o 6 Missing in B 7 B -sarisapa- 8 B vedaya- always >/ #<[page 087]># %% adukkhamasukham pi vediyati || वेदियतीति खो भिक्खवे तस्मा वेदना ति वुच्चति ॥ ॥ 7 किञ्च भिक्खवे सञ्ञं वदेथ ॥ ॥ सञ्जानातीति खो भिक्खवे तस्मा सञ्ञा ति वुच्चति ॥ किञ्च सञ्जानाति ॥ नीलम् पि सञ्जानाति पीतकम् पि सञ्जानाति लोहित- कम् पि सञ्जानाति ओदातम् पि सञ्जानाति ॥ सञ्जानातीति खो भिक्- खवे तस्मा सञ्ञा ति वुच्चति ॥ ॥ 8 किञ्च भिक्खवे सङ्खारे वदेथ ॥ ॥ सङ्खतं अभि- सङ्खरोन्तीति भिक्खवे तस्मा सङ्खारा ति वुच्चन्ति\<*<1>*>/ ॥ ॥ किञ्च सङ्खतम् अभिसङ्खरोन्ति ॥ रूपं रूपत्ताय सङ्- खतम् अभिसङ्खरोन्ति वेदनं वेदनत्ताय सङ्खतम् अभिसङ्खरोन्ति ॥ सञ्ञं सञ्ञत्ताय सङ्खतम् अभिसङ्- खरोन्ति ॥ सङ्खारे सङ्खारत्ताय सङ्खतम् अभिसङ्- खरोन्ति ॥ विञ्ञाणं विञ्ञाणत्थाय सङ्खतम् अभिसङ्- खरोन्ति ॥ सङ्खतम् अभिसङ्खरोन्तीति खो भिक्खवे तस्मा सङ्खारा ति वुच्चन्ति ॥ ॥ 9 किञ्च भिक्खवे विञ्ञाणं वदेथ ॥ ॥ विजानातीति खो भिक्खवे तस्मा विञ्ञाणन् ति वुच्चति ॥ ॥ किञ्च विजानाति ॥ अम्बिलम् पि विजानाति ॥ तित्तकम् पि विजानाति ॥ कटुकम् पि वि- जानाति मधुकम्\<*<2>*>/ पि विजानाति ॥ खारिकम् पि विजानाति ॥ अखारि- कम् पि विजानाति ॥ लोणकम् पि विजानाति ॥ अलोणकम् पि विजानाति ॥ विजानातीति खो भिक्खवे तस्मा विञ्ञाणन् ति वुच्चति ॥ ॥ 10 तत्र भिक्खवे सुतवा अरियसावको इति पटिसञ्चिक्- खति ॥ ॥ 11 अहं खो एतरहि रूपेन खज्जामि ॥ अतीतम् पहम्\<*<3>*>/ अद्धानम् एवम् एव रूपेन खज्जिं\<*<4>*>/ सेय्यथापि एतरहि पच्चुप्पन्नेन रूपेन खज्जामि ॥ अहं चेव खो पन अना- गतं रूपं अभिनन्देय्यं अनागतम् पहम् अद्धानं एवम् एव रूपेन खज्जेय्यं सेय्यथापि एतरहि पच्चुप्- पन्नेन रूपेन खज्जामीति ॥ ॥ सो इति पटिसङ्खाय अतीतस्- मिं रूपस्मिं अनपेखो होति ॥ अनागतं रूपं नाभि- नन्दति ॥ पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरो- धाय पटिपन्नो होति ॥ ॥ 12 अहं खो एतरहि वेदनाय खज्जामि ॥ अतीतं पहम् अद्धानम् एवम् एव वेदनाय खज्जिम् सेय्यथापि एतरहि \<-------------------------------------------------------------------------- 1 B वुच्चति always 2 B मधुरम् 3 B पाहम् always 4 B खज्जं always >/ #<[page 088]># %<88 KHANDA-संयुत्त [XXII. 79. 1>% पच्चुप्पन्नाय वेदनाय खज्जामि ॥ अहं चेव खो पन अनागतं वेदनम् अभिनन्देय्यं अनागतम् पहं अद्- धानम् एवम् एव वेदनाय खज्जेय्यं सेय्यथापि एतरहि पच्चुप्पन्नाय वेदनाय खज्जामीति ॥ ॥ सो इति पटिसङ्खाय अतीताय वेदनाय अनपेखो होति ॥ अनागतं वेदनं ना- भिनन्दति पच्चुप्पन्नाय वेदनाय निब्बिदाय विरागाय निरोधाय पटिपन्नो होति ॥ ॥ 13 अहं खो एतरहि सञ्ञाय खज्जामि ॥ ॥ 14 अहं खो\<*<1>*>/ एतरहि सङ्खारेहि खज्जामि ॥ अतीतं पहम् अद्धानम् एवम् एव सङ्खारेहि खज्जिं सेय्यथापि एतरहि पच्चुप्पन्नेहि सङ्खारेहि खज्जामि ॥ अहं चेव खो पन अनागते सङ्खारे अभिनन्देय्यं अनगतम् पहम् अद्- धानम् एवम् एव सङ्खारेहि खज्जेय्यं सेय्यथापि एतरहि पच्चुप्पन्नेहि सङ्खारेहि खज्जामीति ॥ ॥ सो इति पटिसङ्- खाय अतीतेसु सङ्खारेसु अनपेखो होति ॥ अनागते सङ्खारे नाभिनन्दति ॥ पच्चुप्पन्नानं सङ्खारानम् निब्बिदाय विरागाय निरोधाय पटिपन्नो होति ॥ ॥ 15 अहं खो एतरहि विञ्ञाणेन खज्जामि ॥ अतीतम् पि अद्धानम् एवम् एव विञ्ञाणेन खज्जिं सेय्यथापी एतरहि पच्चुप्पन्नेन विञ्ञाणेन खज्जामि ॥ अहं चेव खो पन अनागतम् विञ्ञाणम् अभिनन्देय्यम् अनागतम् पहम् अद्- धानम् एवम् एव विञ्ञाणेन खज्जेय्यं सेय्यथापि एतरहि पच्चुप्पन्नेन विञ्ञाणेन खज्जामीति ॥ ॥ सो इति पटिसङ्खाय अतीतस्मिं विञ्ञाणस्मिं अनपेखो होति ॥ अनागतं विञ्ञाणं नाभिनन्दति ॥ पच्चुप्पन्नस्स विञ्- ञाणस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति ॥ ॥ 16 तं किं मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चम् वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वाति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खम् विपरिणामधम्मं कल्लं नु तं समनुपस्सितुम् एतं मम एसो हम् अस्मि एसो मे अत्ताति ॥ ॥ नो एतम् भन्ते ॥ ॥ 17-19 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in S1-3 >/ #<[page 089]># %% 20 विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ अनिच्चम् भन्ते ति ॥ ॥ यम् पनानिच्चं दुक्खं व तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं विपरिणामधम्मं कल्लं नु तम् समनुपस्सितुं एतम् मम एसो हम् अस्मि एसो मे अत्ताति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 21 तस्मातिह भिक्खवे यं किञ्चि रूपं अतीतानागत- पच्चुप्पन्नम् अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं रूपं नेतं मम नेसो हम् अस्मि न मे सो अत्ताति ॥ एवं एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्- बम् ॥ ॥ 22 या काचि वेदना ॥ पे ॥ 23 या काचि सञ्ञा ॥ ॥ 24 ये केचि सङ्खारा ॥ ॥ 25 यं किञ्चि विञ्ञाणं अतीतानागतपच्चुपन्नं ॥ ल ॥ यं दूरे सन्तिके वा सब्बं विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथाभूतं सम्म- प्पञ्ञाय दट्ठब्बं ॥ ॥ 26 अयं वुच्चति भिक्खवे अरियसावको अपचिनाति\<*<1>*>/ नो आचिनाति\<*<2>*>/ ॥ पजहति न उपादियति ॥ विसेनेति नो उस्सेनेति\<*<3>*>/ ॥ विधूपेति न सन्धूपेति\<*<4>*>/ ॥ ॥ 27 किञ्च अपचिनाति नो आचिनाति ॥ ॥ रूपं अपचिनाति नो आचिनाति ॥ वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं अपचि- नाति नो अचिनाति ॥ ॥ 28 किञ्चा पजहति न उपादियति ॥ ॥ रूपं पजहति न उपादियति ॥ वेदनं\<*<5>*>/ ॥ सञ्ञं\<*<6>*>/ ॥ सङ्खारे\<*<5>*>/ ॥ विञ्ञाणं पजहति न उपादियति ॥ ॥ 29 किञ्च विसेनेति न उस्सेनेति ॥ ॥ रूपं विसेनेति न उस्सेनेति ॥ वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं vise- neti na usseneti || || \<-------------------------------------------------------------------------- 1 S1-3 apacinati (or apacinti) almost always 2 S1 Ãcinati (or Ãcinti); S3 repeats apacinati 3 B visineti no ussineti always 4 B vidhu--sandhupeti always 5 Complete in S1-3 6 S1-3 Sa¤¤Ã here and further on >/ #<[page 090]># %<90 KHANDA-संयुत्त [XXII. 79.30>% 30 किञ्च विधूपेति न सन्धूपेति ॥ ॥ रूपं विधूपेति न सन्धूपेति ॥ वेदनं\<*<1>*>/ ॥ सञ्ञं\<*<2>*>/ ॥ सङ्खारे\<*<1>*>/ ॥ विञ्- ञाणम् विधूपेति न सन्धूपेति ॥ ॥ 31 एवम् पस्सम् भिक्खवे\<*<3>*>/ सुतवा अरियसावको रूपस्- मिम् पि निब्बिन्दति ॥ वेदनाय पि ॥ सञ्ञाय पि ॥ सङ्खारेसु पि ॥ विञ्ञानस्मिम् पि निब्बिन्दति ॥ ॥ निब्बिन्दं विरज्जति ॥ विरागा विमुच्चति ॥ विमुत्तस्मिं विमुत्तम् इति ञणं होति ॥ ॥ खीणा जाति वुसितम् ब्रह्मचरियम् कतं करणीयं नापरम् इत्थत्तायाति पजानाति ॥ ॥ 32 अयं वुच्चति भिक्खवे भिक्खु नेवाचिनाति\<*<4>*>/ न अपचिनाति ॥ अपचिनित्वा ठितो नेव पजहति न उपादियति ॥ पजहित्वा ठितो नेव विसेनेति न उस्सेनेति ॥ विसेनेत्वा ठितो नेव विधूपेति न सन्धूपेति ॥ ॥ 33 विधूपेत्वा ठितो किञ्च नेवाचिनाति न अपचिनाति ॥ अप- चिनित्वा ठितो रूपम् नेवाचिनाति न अपचिनाति ॥ अपचिनित्वा ठितो वेदनं ॥ सञ्ञं\<*<5>*>/ ॥ सङ्खारे\<*<1>*>/ ॥ विञ्ञाणं नेवा- चिनाति न अपचिनाति ॥ ॥ 34 अपचिनित्वा ठितो किञ्च नेव पजहति न उपादियति ॥ पजहित्वा ठितो रूपं नेव पजहति न उपादियति ॥ पज- हित्वा ठितो वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं नेव पजहति न उपादियति ॥ ॥ 35 पजहित्वा ठितो किञ्च नेव विसेनेति न उस्सेनेति ॥ विसेनेत्वा ठितो रूपं नेव विनेसेति न उस्सेनेति ॥ विसेनेत्वा ठितो वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं नेव विसेनेति न उस्सेनेति ॥ ॥ 36 विसेनेत्वा ठितो किञ्च नेव विधूपेति न सन्धूपेति ॥ विधूपेत्वा ठितो रूपं नेव विधूपेति न सन्धूपेति ॥ विधूपेत्वा ठितो वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं नेव विधूपेति न सन्धूपेति ॥ ॥ 37 विधूपेत्वा ठितो एवं विमुत्तचित्तं\<*<6>*>/ खो भिक्खवे भिक्खुं स-इन्दकादेवा\<*<7>*>/ सब्रह्मका सपजापतिका आरका va namassanti ॥ || \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 Omitted by S1-3 3 S1-3 bhikkhu 4 So S1 only; S3 B नोवाचिनाति 5 S1-3 वेदना सञ्ञा 6 S3 विमुत्तं चित्तं 7 सो S3; S1 सैन्दा; B सैन्ददेवा >/ #<[page 091]># %% 38 Namo te पुरिसाजञ्ञ ॥ नमो ते पुरिसुत्तम ॥ यस्स तेनाभिजानाम ॥ यम् पि निस्साय झायसीति ॥ ॥ ## 1 एकं समयं भगवा सक्केसु विहरति कपिलवत्- थुस्मिं निग्रोधारामे ॥ ॥ 2 अथ खो भगवा किस्मिञ्चिद्\<*<1>*>/ एव पकरणे भिक्खु- सङ्घं पणामेत्वा पुब्बण्हसमयं निवासेत्वा पत्तचि- वरम् आदाय कपिलवथुं\<*<2>*>/ पिण्डाय पाविसि ॥ ॥ 3 कपिलवत्थुस्मिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपतिक्कन्तो येन महावनं तेनुपसङ्कमि दिवाविहराय ॥ महावनम् अज्झोगहेत्वा वेलुवलट्ठिताय मूले दिवाविहारं निसीदि ॥ ॥ 4 अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि ॥ ॥ 5 मया खो भिक्खु सङ्घो पवाळ्हो\<*<3>*>/ ॥ सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं ॥ तेसं ममं अपस्सन्तानं सिया अञ्ञथत्तं सिया विपरि- णामो ॥ ॥ सेय्यथापि नाम वच्छस्स तरुणस्स मातरं अपस्सन्तस्स सिया अञ्ञथत्तम् सिया विपरिणामो ॥ ॥ 6 एवम् एवं सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं तेसं ममं\<*<4>*>/ अपस्- सन्तानं सिया अञ्ञथत्तं सिया विपरिणामो ॥ ॥ सेय्यथापि नाम बीजानम् तरुणानं उदकम् अलभन्तानं सिया अञ्ञ- थत्तम् सिया विपरिणामो ॥ ॥ 7 एवम् एव सन्तेत्थ\<*<5>*>/ ॥ प ॥ तेसं ममं\<*<4>*>/ अलभन्ता- नं दस्सनाय सिया अञ्ञथत्तं सिया विपरिणामो ॥ ॥ यं नूनाहं यथेव मया पुब्बे भिक्खुसङ्घो अनुग्गहीतो एवम् एव\<*<6>*>/ एतरहि अनुग्गण्हेय्यं भिक्खुसङ्घन्ति ॥ ॥ 8 अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतो- परिवितक्कं अञ्ञाय सेय्यथापि नाम बलवा पुरिसो सम्- मिञ्जितम् वा बाहं पसारेय्य पसारितम् वा बाहम् सम्- मिञ्जेय्य ॥ एवम् एव\<*<7>*>/ ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुर् अहोसि ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 किस्मिचिद् 2 S1-3 -वत्थुस्मिं 3 B पबाळ्हो 4 S1-3 मम 5 S1-3 यन्तेत्थ ओमित्तिन्ग् एवम् एव 6 S1-3 एवं 7 B S3 एवं >/ #<[page 092]># %<92 KHANDA-संयुत्त [XXII. 80.9>% 9 अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तम् एतद् अवोच ॥ ॥ एवम् एतम् भगवा एवम् एतं सुगत भगवता भन्ते भिक्खुसङ्घो पवाळ्हो ॥ ॥ 10 सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं ॥ तेसं भगवन्तम् अपस्सन्ता- नं सिया अञ्ञथत्तं सिया विपरिणामो ॥ ॥ सेय्यथापि नाम वच्छस्स तरुणस्स मातरम् अपस्सन्तस्स सिया अञ्ञथत्तं सिया विपरिणामो ॥ ॥ 11 एवम् एव सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमम् धम्मविनयं ॥ तेसं भगवन्तम् अपस्सन्तानं सिया अञ्ञथत्तं सिया विपरिणामो ॥ ॥ सेय्- यथापि नाम बीजानम् तरुणानं उदकं अलभन्तानं सिया अञ्ञथत्तं सिया विपरिणामो ॥ ॥ 12 एवम् एव सन्तेत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं ॥ तेसं भगवन्तम् अलभन्तानं दस्सनाय सिया अञ्ञथत्तं सिया विपरि- णामो ॥ ॥ 13 अभिनन्दतु भन्ते भगवा भिक्खुसङ्घम् अभिवदतु भन्ते भगवा भिक्खुसङ्घं ॥ यथेव भन्ते\<*<1>*>/ भगवता पुब्बे भिक्खुसङ्घो अनुग्गहितो एवम् एवं एतरहि अनुग्गण्हातु भिक्खुसङ्घन्ति ॥ ॥ 14 अधिवासेसि भगवा तुण्हिभावेन ॥ ॥ 15 अथ खो ब्रह्मा सहम्पति भगवतो अधिवासनं विदित्वा भगवन्तम् अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि\<*<2>*>/ ॥ ॥ 16 अथ खो भगवा सायण्हसमयं पतिसल्लाना वुट्- ठितो येन निग्रोधारामो तेनुपसङ्कमि ॥ उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि निसज्ज खो भगवा तथारूपम् इद्धाभिसङ्खारम् अभिसङ्खायि\<*<3>*>/ याथा ते भिक्खू [एक- विहकाय सारज्जायमानरूपा येनाहं तेनुपसङ्कमेय्- युं ॥ 17 ते भिक्खू\<*<4>*>/] एकविहकाय सारज्जायमानरुपा\<*<5>*>/ yena \<-------------------------------------------------------------------------- 1 In S3 only 2 S1-3 -dhÃyiæsu 3 B -saÇkharoti 4 The part between [] is missing in S1-3 5 So S1-3; B ekadÅhikÃyasÃrajjamÃna-; S1 -mÃnaæ >/ #<[page 093]># %% भगवा तेनुपसङ्कमिंसु ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदिंसु ॥ ॥ 11 एकम् अन्तं निसिन्ने\<*<1>*>/ खो ते भिक्खू भगवा एतद् अवोच ॥ ॥ अन्तम् इदं भिक्खवे जीविकानं यद् इदं पिण्डोल्यम् ॥ अभिसापायं\<*<2>*>/ लोकस्मिं पिण्डोलो विचरसि पत्- तपाणीति\<*<3>*>/ तं च खो एवं भिक्खवे कुलपुत्ता उपेन्ति अत्थवसिका अत्थवसं पटिच्च ॥ नेव राजाभिनीता न चोरा- भिनीता न इणट्ठा न भयट्ठा न जीविका\<*<4>*>/ पकता ॥ अपि च खो ओतिण्णम्हि\<*<5>*>/ जातिया जराय\<*<6>*>/ मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि ॥ दुक्खोतिण्णो दुक्खप- रेतो\<*<7>*>/ ॥ अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तरकिरिया पञ्ञायेथाति ॥ ॥ 19 एवम् पब्बजितो चायं भिक्खवे कुलपुत्तो सो च होति अभिज्जालु कामेसु तिब्बसारागो व्यापन्नचित्तो पदुट्ठ- मनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्- भन्तचित्तो पाकतिन्द्रियो ॥ ॥ सेय्यथापि भिक्खवे छवा- लातम्\<*<8>*>/ उभतो पदित्तम् मज्झे गूथगतं नेव गामे कट्ठत्तम्\<*<9>*>/ फरति नारञ्ञे कट्ठत्तम् फरति ॥ तथू- पमाहम् भिक्खवे इमं पुग्गलं वदामि गिहिभोगा च परिहीनो सामञ्ञत्थञ्च न परिपूरेति ॥ ॥ 20 तयो मे भिक्खवे अकुसलवितक्का कामवितक्को व्यापादवितक्को विहिंसवितक्को ॥इमे च खो भिक्खवे तयो अकुसलवितक्का क्व\<*<10>*>/ अपरिसेसा निरुज्झन्ति ॥ ॥ चतूसु वा\<*<11>*>/ सतिपट्ठानेसु सुपतिट्ठित-चित्तस्स विहरतो अनिमित्तं वा समाधिं\<*<12>*>/ भावयतो ॥ ॥ 21 यावञ्चिदं भिक्खवे अलम् एव अनिमित्तो समाधि भावेतुं ॥ अनिमित्तो भिक्खवे समाधि भावितो बहुलीकतो महप्फलो होति महानिसंसो ॥ ॥ 22 द्वे मा भिक्खवे दिट्ठियो भवदिट्ठि च\<*<13>*>/ विभव- \<-------------------------------------------------------------------------- 1 S1-3 निसिन्ना 2 S1 -सापोय्यम्; S3 -सापेय्यम् 3 B चरसि पत्तपणी 4 B आजिविका 5 B ओतिण्णम्ह; S1-3 ओकिण्णाम्हि 6 S1-3 ओमित् य 7 B -तिण्णा -परेता 8 सो S1; S3 ज्वलातम्; B सवालतं (ओर् छवो-) 9 S1-3 कट्ठट्ठं further on kaÂÂhatthaæ 10 S1 -vitakkataæ; S3 -vitakkÃnam both omitting kva 11 Missing in S1-3 12 B S3 omit æ 13 Missing in B >/ #<[page 094]># %<94 KHANDA-संयुत्त [XXII. 80. 23>% दिट्ठि च ॥ तत्र खो\<*<1>*>/ भिक्खवे सुतवा अरियसावको इति पटिसञ्चिक्खति अत्थि नु खो\<*<2>*>/ किञ्चि लोकस्मिं यम् अहम् उपादियमानो न वज्जवा अस्सन् ति ॥ 23 सो एवम् पजानाति नत्थि नु खो तं किञ्चि लोकस्मिं यम् अहम् उपादियमानो न वज्जवा अस्सम्\<*<3>*>/ ॥ अहं हि\<*<4>*>/ रुपञ्ञेव उपदियमानो उपादियेय्यं ॥ वेदनञ्ञेव\<*<5>*>/ ॥ सञ्ञञ्ञेव\<*<5>*>/ ॥ सङ्खारे येव\<*<5>*>/ ॥ विञ्ञाणञ्ञेव उपादियमानो उपादियेय्यं ॥ ॥ तस्स मे अस्स उपादानपच्चया भवो भवपच्चया जाति जातिपच्चया जरामरणं सोकपरिदेव- दुक्खदोमस्सुपायासा सम्भवेय्युं ॥ ॥ एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो अस्स ॥ ॥ 24 तं किं मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चं भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खं भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 25-28 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् सङ्खित्- तं\<*<6>*>/ ॥ ल ॥ 29-30 तस्मातिह भिक्खवे\<*<7>*>/ एवम् पस्सं ॥ प\<*<8>*>/ ॥ नाप- रं इत्थत्तायाति पजानाति ॥ ॥ ## 1 एकं समयं भगवा कोसम्बियं\<*<9>*>/ विहरति घोसितारामे ॥ ॥ 2 अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्- तचीवरम् आदाय कोसम्बिम्\<*<10>*>/ पिण्डाय पावीसि ॥ कोसम्बियम् पिण्डय चरित्वा पच्छाभत्तं पिण्डपातपतिक्कन्तो सामं \<-------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 add तं 3 S1-3 अस्सन्ति सो एवम् पजानाति 4 S1-3 ca 5 Complete in S1-3 6 S1-3 niccam vÃ- (complete) 7 S1-3 insert यं किञ्चि रूपम्- दट्ठब्बं (as in 7. 21-25) 8 S1-3 insert sutavà ariyasÃrako- (as in 4 8-9) 9 B kosambhi- always 10 S1-3 kosambiyaæ >/ #<[page 095]># %% सेनासनं संसामेत्वा पत्तचीवरम् आदाय अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं एको अदुतियो चारि- कं पक्कामि ॥ ॥ 3 अथ खो अञ्ञतरो भिक्खु अचिरपक्कन्तस्स भग- वतो येनायस्मा आनन्दो तेनुपसङ्कमि ॥ उपसङ्कमित्वा आयस्मन्तम् आनन्दं एतद् अवोच ॥ ॥ एसावुसो आनन्द भगवा सामं सेनासनं संसामेत्वा पत्तचीवरम् आदाय अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्- घम् एको चारिकम्\<*<1>*>/ पक्कन्तो ति ॥ ॥ 4 यस्मिं आवुसो समये भगवा सामं सेनासनं संसामेत्वा पत्तचीवरम् आदाय अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं एको अदुतियो चारिकम् पक्- कामि\<*<2>*>/ एको व भगवा तस्मिं समये विहरितुकामो होति न भगवा तस्मिं समये केनचि अनुबन्धितब्बो होतीति ॥ ॥ 5 अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन पारिलेय्यकं\<*<3>*>/ तद् अवसरि ॥ तत्र सुदम् भगवा पारिलेय्यके विहरति भद्दसालमूले ॥ ॥ 6 अथ खो सम्बहुला भिक्खू येनायस्मा आनन्दो तेनुपसङ्कमिंसु ॥ उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदिंसु ॥ सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु ॥ ॥ 7 एकम् अन्तं निसिन्ना खो ते भिक्खू आयस्मन्तम् आनन्दम् एतद् अवोचुं ॥ ॥ चिरस्सं सुता खो\<*<4>*>/ नो आवुसो आनन्द भगवतो सम्मुखा धम्मी कथा ॥ इच्छाम मयं आवुसो आनन्द भगवतो सम्मुखा धम्मिं कथं सोतुन् ति ॥ ॥ 8 अथ खो आयस्मा आनन्दो तेहि भिक्खूहि सद्धिं येन पारिलेय्यकं भद्धसालमूलं\<*<5>*>/ येन भगवा तेनुपसङ्कमि ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 9 एकम् अन्तं निसिन्ने\<*<6>*>/ खो ते भिक्खू भगवा धम्- मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्प- हंसेसि ॥ ॥ \<-------------------------------------------------------------------------- 1 All this from pakkÃmi is missing in S1-3 2 S1 pakkami; S3 pakkamati 3 B पालि- always 4 S1-3 चिरस्सुता, ओमित्तिन्ग् खो 5 S1 -मूलं एकं; S3 -मूलकं 6 S1-3 निसिन्ना >/ #<[page 096]># %<96 KHANDA-संयुत्त [XXII. 81. 10>% 10 तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो एवम् चेतसो परिवितक्को उदपादि ॥ ॥ कथं नु खो जानतो कथम् पस्सतो अनन्तरा\<*<1>*>/ आसवानं खयो होतीति ॥ ॥ 11 अथ खो भगवा तस्स भिक्खुनो चेतसा चेतो परिवितक्कम् अञ्ञाय भिक्खू आमन्तेसि ॥ ॥ विचयसो देसितो भिक्खवे मया धम्मो ॥ विचयसो देसिता चत्तारो सति- पट्ठाना ॥ विचयसो देसिता सम्मप्पधाना ॥ विचयसो देसिता चत्तारो इद्धिपादा ॥ विचयसो देसितानि पञ्चिन्द्रियानि ॥ विचयसो देसितानि पञ्चबलानि ॥ विचयसो देसितानि\<*<2>*>/ सत्त- बोज्झङ्गानि\<*<2>*>/ ॥ विचयसो देसितो अरियो अट्ठङ्गिको मग्गो ॥ एवं विचयसो खो\<*<3>*>/ देसितो भिक्खवे\<*<4>*>/ मया धम्मो\<*<5>*>/ ॥ ॥ 12 एवम् विचयसो देसिते खो भिक्खवे मया धम्मे\<*<6>*>/ ॥ अथ पनिधेकच्चस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि ॥ ॥ कथं नु खो जानतो\<*<7>*>/ कथम् पस्सतो\<*<7>*>/ अनन्- तरा आसवानं खयो होतीति ॥ ॥ 13 कथं च भिक्खवे जानतो कथम् पस्सतो अनन्- तरा आसवानं खयो होति ॥ ॥ 14 इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानं अदस्- सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पु- रिसानम् अदस्सवी ॥ ल ॥ सप्पुरिसधम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ या खो पन भिक्खवे सा\<*<8>*>/ समनु- पस्सना सङ्खारो सो\<*<9>*>/ ॥ ॥ सो पन सङ्खारो किंनिदानो किंसमुदयो किंजातिको किम्पभवोति ॥ ॥ अविज्जासम्फस्स- जेन भिक्खवे वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्- जनस्स उप्पन्ना तण्हा ॥ ततोजो\<*<10>*>/ सो सङ्खारो ॥ ॥ इति खो भिक्खवे सो पि खो सङ्खारो अनिच्चो सङ्खतो पटिच्च- समुप्पन्नो ॥ सा पि तण्हा अनिच्चा सङ्खता पटिच्चसमुप्- पन्ना ॥ सा पि वेदना ॥\<*<11>*>/ सो पि फस्सो अनिच्चो सङ्खतो पटिच्च- समुप्पन्नो ॥ सा पि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्- \<-------------------------------------------------------------------------- 1 S1-3 add ya 2 B omits ni 3 Missing in S3 4 Missing in S1 5 All the phrase is missing in B 6 S1-3 have desito . . . dhammo a mere repetition of the preceding phrase 7 S1-3 insert va 8 Missing in B 9 Missing in S1-3 always 10 S1-3 tatopojo here only 11 Complete in S1-3 >/ #<[page 097]># %% पन्ना ॥ ॥ एवम् पि खो भिक्खवे जानतो एवम् पस्सतो अनन्तरा आसवानं खयो होति ॥ ॥ 17 न हेव खो रूपम् अत्ततो समनुपस्सति ॥ अपि च खो रूपवन्तम् अत्तानं समनुपस्सति ॥ या खो पन सा भिक्खवे समनुपस्सना सङ्खारो सो ॥ ॥ सो पन सङ्- खारो किंनिदानो किंसमुदयो किंजातिको किम्पभवो ॥ ॥ अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा ॥ ततोजो सो सङ्- खारो ॥ ॥ इति खो भिक्खवे सो पि सङ्खारो अनिच्चो सङ्खतो पतिच्चसमुप्पन्नो ॥ सा पि तण्हा ॥ पे ॥ सा पि वेदना ॥ सो पि फस्सो ॥ सा पि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना ॥ ॥ एवम् पि खो भिक्खवे जानतो एवम् पस्सतो अनन्तरा आसवानं खयो होति ॥ ॥ 18 न हेव खो रूपम् अत्ततो समनुपस्सति ॥ न रूपवन्- तम् अत्तानं समनुपस्सति ॥ अपि च खो अत्तनि रूपम् स- मनुपस्सति ॥ या खो पन सा भिक्खवे समनुपस्सना सङ्खारो सो ॥ ॥ सो पन {सङ्खारो} किंनिदानो किंसमुदयो किंजातिको किम्पभवो ॥ ॥ अविज्जासम्फस्सजेन भिक्खवे वेदयितेन पुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा ॥ ततोजो सो {सङ्खारो} ॥ ॥ इति खो भिक्खवे सो पि सङ्खारो अनिच्चो सङ्खतो पटिच्च समुप्पन्नो ॥ सा पि {तण्हा} ॥\<*<1>*>/ सा पि वेदना ॥ सो पि फस्सो ॥ सा पि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना ॥ ॥ एवम् पि खो भिक्खवे जानतो एवम् पस्सतो अनन्तरा आसवानं खयो होति ॥ ॥ 19 न हेव खो रूपम् अत्ततो समनुपस्सति ॥ न रूपवन्तम् अत्तानं समनुपस्सति ॥ न अत्तनि रूपं समनुपस्सति ॥ अपि च खो रूपस्मिं अत्तानं समनुपस्- सति ॥ ॥ या खो पन सा भिक्खवे समनुपस्सना सङ्- खारो सो ॥ ॥ सो पन सङ्खारो किंनिदानो किंसमुदयो किंजा- तिको किम्पभवो ॥ ॥ अविज्जासम्फस्सजेन भिक्खवे वे- दयितेन पुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा ॥ ततोजो सो सङ्खारो ॥ ॥ इति खो भिक्खवे सो पि सङ्खारो अनिच्चो सङ्खतो\<*<2>*>/ पटिच्चसमुप्पन्नो ॥ sà pi \<-------------------------------------------------------------------------- 1 S1-3 add -pe 2 There is a gap in S1 from attÃnaæ (in 19, 1. 3) to saÇ >/ #<[page 098]># %<98 KHANDA-संयुत्त [XXII. 81. 20>% तण्हा ॥ सा पि वेदना ॥ सो पि फस्सो ॥ सा पि अविज्जा अनिच्चा सङ्- खता पटिच्चसमुप्पन्ना ॥ ॥ एवम् पि खो भिक्खवे जानतो ॥ ल ॥ आसवानं खयो होति ॥ ॥ 20 न हेव खो रूपम् अत्ततो समनुपस्सति ॥ न रूप- वन्तम् अत्तानं ॥ न अत्तनि रूपम् ॥ न रूपस्मिं अत्तानं समनुपस्सति ॥ ॥ 21 अपि च खो वेदनम् अत्ततो समनुपस्सति ॥ अपि च खो वेदनावन्तम् अत्तानं समनुपस्सति ॥ अपि च खो अत्तनि वेदनं समनुपस्सति ॥ अपि च खो वेदनाय अत्तानं समनुपस्सति ॥ ॥ 22-23 अपि च खो सञ्ञं ॥ ॥\<*<1>*>/ अपि च खो सङ्खारे अत्ततो समनुपस्सति ॥ अपि च खो सङ्खारवन्तम् अत्तानं समनुपस्सति ॥ अपि च खो अत्तनि सङ्खारे समनुपस्सति ॥ अपि च खो सङ्खारेसु अत्तानं समनुपस्सति ॥ ॥ 24 अपि च खो विञ्ञाणम् अत्ततो समनुपस्सति ॥ अपि च खो विञ्ञाणवन्तं अत्तानं ॥ अपि च खो अत्तनि विञ्ञाणम् ॥ अपि च खो विञ्ञाणस्मिं अत्तानं समनुपस्सति ॥ ॥ या खो पन सा भिक्खवे समनुपस्सना सङ्खारो सो ॥ ॥ सो पन सङ्खारो किंनिदानो ॥ ल ॥ किम्पभवो ॥ ॥ अविज्जा- सम्फस्सजेन भिक्खवे वेदयितेन पुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा ॥ ततोजो सो सङ्खारो ॥ ॥ इति खो भिक्खवे सो पि सङ्खारो अनिच्चो सङ्खतो पटिच्च- समुप्पन्नो ॥ सा पि तण्हा ॥ पे ॥ सा पि वेदना ॥ सो पि फस्सो ॥ सा पि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना ॥ ॥ एवम् पि\<*<2>*>/ खो भिक्खवे जानतो एवम् पस्सतो अनन्तरा आसवानं खयो होति ॥ ॥ 25 न हेव खो रूपम् अत्ततो समनुपस्सति ॥ न वेदनम् अत्ततो समनुपस्सति ॥ न सञ्ञं ॥ न सङ्खारे ॥ न विञ्ञाणम् अत्ततो समनुपस्सति\<*<3>*>/ ॥ ॥ अपि च खो एवम् दिट्ठि होति ॥ सो अत्ता सो लोको ॥ सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो ति ॥ ॥ या खो पन सा भिक्खवे सस्सतदिट्ठि सङ्खारो सो ॥ सो पान सङ्खारो किंनिदानो ॥ प ॥ ॥ एवम् पि खो भिक्- खवे जानतो एवम् पस्सतो अनन्तरा आसवानं खयो होति ॥ ॥ 26 न हेव खो रूपं attato samanupassati || na \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 Missing in S1-3 3 All is complete in S1-3 >/ #<[page 099]># %% वेदनं ॥ न सञ्ञं ॥ न सङ्खारे ॥ न विञ्ञाणम् अत्ततो समनुपस्सति ॥ न पि हेवं दिट्ठि होति सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिनामधम्मो ति ॥ ॥\<*<1>*>/ अपि च खो एवं दिट्ठि होति नो च अस्सं नो च मे सिया न भविस्सामि\<*<2>*>/ न मे भविस्सतीति ॥ ॥ 27 या खो पन सा भिक्खवे उच्छेददिट्ठि सङ्खारो सो ॥ सो पन सङ्खारो किंनिदानो किंसमुदयो किंजातिको किंपभवो ॥ ॥ अविज्जासम्फस्सजेन भिक्खवे वेदयि- तेन पुट्ठस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना तण्हा ॥ ततोजो सो सङ्खारो ॥ ॥ इति खो भिक्खवे सो पि सङ्खारो अनिच्चो ॥ ल ॥ एवम् पि खो भिक्खवे जानतो एवम् पस्सतो अनन्तरा आसवानं खयो होति ॥ ॥ 28 न हेव खो रूपं अत्ततो समनुपस्सति ॥ न वेद- नं न सञ्ञं न सङ्खारे न विञ्ञाणम् अत्ततो समनु- पस्सति ॥ ल ॥ न विञ्ञाणस्मिं अत्तानं\<*<3>*>/ समनुपस्सति ॥ ॥ न पि एवं दिट्ठि होति सो अत्ता सो लोको सो पेच्च भविस्- सामि निच्चो धुवो सस्सतो अविपरिणामधम्मोति ॥ न पि एवम् दिट्ठि होति नो चस्सं नो च मे सिया न भविस्सामि न मे भविस्सतीति ॥ ॥ अपि च खो कङ्खी होति विचिकिच्छी\<*<4>*>/ अनिट्ठङ्गतो\<*<5>*>/ सद्धम्मे ॥ ॥ 29 या खो\<*<6>*>/ पन सा भिक्खवे कङ्खिता विचिकिच्छिता\<*<7>*>/ अनिट्ठङ्गता सद्धम्मे सङ्खारो सो ॥ सो पन सङ्खारो किंनिदानो किंसमुदयो किंजातिको किंपभवो ॥ ॥ अविज्जा संफस्सजेन भिक्खवे वेदयितेन पुट्ठस्स अस्सुत- वतो पुथुज्जनस्स उप्पन्ना तण्हा ॥ ततोजो सो सङ्खारो ॥ इति\<*<8>*>/ खो भिक्खवे सो पि {सङ्खारो} अनिच्चो सङ्खतो पटिच्- चसमुप्पन्नो ॥ सा पि तण्हा अनिच्चा सङ्खता पटिच्चसमुप्- पन्ना ॥ सा पि वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना ॥ सो पि फस्सो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो ॥ सा पि अविज्जा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना ॥ ॥ 30 एवं खो भिक्खवे जानतो एवम् पस्सतो अनन्तरा आसवानं खयो होतीति ॥ ॥ \<-------------------------------------------------------------------------- 1 Much more complete in S1-3 and occupying a large place 2 B नाभविस्सम् always 3 B अत्ततो 4 S1 वेविकिच्छि; S3 वेचि- 5 S3 अनिट्ठागतो always 6 Missing in S1-3 7 B कङ्खता विचिकिच्छता; S1 वेवि-; S3 वेचि- 8 B एवं >/ #<[page 100]># %<100 KHANDA-संयुत्त [XXII. 82. 1>% ## 1 एकं समयं भगवा सावत्थियं विहरति पुब्- बारामे मिगारमातुपासादे महता भिक्खुसङ्घेन सद्द्- हिं ॥ ॥ 2 तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे\<*<1>*>/ पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अज्झोकासे निसिन्नो होति ॥ ॥ 3 अथ खो अञ्ञतरो भिक्खु उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तम् एतद् अवोच ॥ ॥ पुच्छेय्याहम् भन्ते भग- वन्तं किञ्चिद् एव देसं सचे मे भगवा ओकासं करोति पञ्हस्स वेय्याकरणायाति ॥ ॥ तेन हि त्वं भिक्खु सके आसने निसीदित्वा पुच्छ यद् आकङ्खसीति ॥ ॥ 4 एवम् भन्ते ति खो सो भिक्खु भगवतो पटिस्सुत्वा सके आसने निसीदित्वा भगवन्तम् एतद् अवोच ॥ ॥ इमे नु खो भन्ते पञ्चुपादानक्खन्धा ॥ सेय्यथीदं रूपुपा- दानक्खन्धो वेदनुपादानक्खन्धो सञ्ञुपादानक्- खन्धो सङ्खारुपादानक्खन्धो विञ्ञानुपादानक्खन्- धोति ॥ ॥ इमे खो भिक्खु पञ्चुपादानक्खन्धा ॥ सेय्यथीदं रूपुपादानक्खन्धो ॥ ल ॥ विञ्ञाणुपादानक्खन्धोति ॥ ॥ 5 साधु भन्ते ति खो सो भिक्खु भगवतो भासितम् अभिनन्दित्वा अनुमोदित्वा भगवन्तम् उत्तरिम् पञ्हम् अपुच्छि ॥ ॥\<*<2>*>/ इमे खो पन भन्ते पञ्चुपादानक्खन्धा किम्मूलका ति ॥ ॥ इमे खो भिक्खु पञ्चुपादानक्खन्धा छन्दमूलका ति ॥ ॥ 6 प ॥\<*<3>*>/ तञ्ञेव नु खो भन्ते उपादानं ते पञ्चुपा- दानक्खन्धा उदाहु अञ्ञत्र\<*<4>*>/ पञ्चुपादानक्खन्देहि\<*<5>*>/ उपादानन् ति ॥ ॥ न खो भिक्खु तञ्ञेव उपादानं ते पञ्चुपादानक्- \<-------------------------------------------------------------------------- 1 B inserts puïïÃya 2 B pucchi here only 3 S1-3 साधु- -अपुच्छि 4 S3 अत्थञ्ञत्र 5 B पञ्चहि उपा- always >/ #<[page 101]># %% खन्धा नापि अञ्ञत्र\<*<1>*>/ पञ्चुपादानक्खन्देहि उपादानं ॥ अपि च यो तत्थ छन्दरागो तं तत्थ उपादानन् ति ॥ ॥ 7 साधु भन्ते ति खो सो भिक्खु ॥ ल ॥ उत्तरिम् पञ्हं अपुच्छि ॥ ॥ सिया पन भन्ते पञ्चुपादानक्खन्धेसु छन्दरागवेमत्तता\<*<2>*>/ ति ॥ ॥ सिया भिक्खु ति भगवा अवोच ॥ ॥ इध भिक्खु एकच्- चस्स एवं होति ॥ ॥ एवंरूपो सियम् अनागतम् अद्धानं ॥ एवंवेदनो सियम् अनागतम् अद्धानं ॥ एवंसञ्ञी सियम् अनागतम् अद्धानं ॥ एवंसङ्खारो सियं अनागतम् अद्- धानं ॥ एवंविञ्ञाणो सियं अनागतम् अद्धानं ॥ ॥ एवं खो भिक्खु सिया पञ्चुपादानक्खन्धेसु छन्द- रागवेमत्तता ति ॥ ॥ 8 साधु भन्ते ति खो\<*<3>*>/ सो भिक्खु ॥ पे ॥ उत्तरिं पञ्- हम् अपुच्छि ॥ ॥ कित्तावता नु खो खन्धानं खन्धा- धिवचनन् ति ॥ ॥ यं किञ्चि भिक्खवे रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा अयं वुच्चति रूपक्- खन्धो ॥ या काचि वेदना ॥ या काचि सञ्ञा ॥ ये केचि सङ्- खारा ॥ यं किञ्चि विञ्ञाणम् अतीतानागतपच्चुप्पन्नम् अज्झत्तम् वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा अयं वुच्चति विञ्ञाणक्- खन्धो ॥ ॥ एत्तावता खो भिक्खु खन्धानं खन्धा- धिवचनन् ति ॥ ॥ 9 साधु भन्ते ति खो सो भिक्खु ॥ पे ॥ अपुच्छि ॥ ॥ को नु खो भन्ते हेतु को पच्चयो रूपक्खन्धस्स पञ्ञा- पनाय ॥ को हेतु को पच्चयो वेदनाक्खन्धस्स पञ्ञा- पनाय ॥ को हेतु को पच्चयो सञ्ञाक्खन्धस्स पञ्ञा- पनाय ॥ को हेतु को पच्चयो सङ्खारक्खन्धस्स पञ्ञा- पनाय ॥ को हेतु को पच्चयो विञ्ञाणक्खन्धस्स पञ्ञा- पनायाति ॥ ॥ चत्तारो खो भिक्खु महाभूता हेतु चत्तारो महाभूता पच्चयो रूपक्खन्धस्स पञ्ञापनाय ॥ ॥ फस्सो हेतु फस्स पच्चयो वेदनाक्खन्धस्स पञ्ञापनाय ॥ फस्सो हेतु फस्सो पच्चयो सञ्ञाक्खन्धस्स पञ्ञापनाय ॥ \<-------------------------------------------------------------------------- 1 S1-3 नपि अञ्ञत्थ 2 S1-3 वेमत्ता ti here only 3 Missing in S1-3 >/ #<[page 102]># %<102 KHANDA-संयुत्त [XXII. 82. 10>% फस्सो हेतु फस्सो पच्चयो सङ्खारक्खन्धस्स पञ्ञा- पनाय ॥ ॥ नामरूपं हेतु नामरूपम् पच्चयो विञ्ञा- णक्खन्धस्स पञ्ञापनायाति ॥ ॥ 10 साधु भन्ते ति खो सो भिक्खु ॥ पे ॥ अपुच्छि ॥ ॥ कथं नु खो भन्ते सक्कायदिट्ठि\<*<1>*>/ होतीति ॥ ॥ इध भिक्खु अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसा- नं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिस- धम्मे\<*<2>*>/ अविनीतो रूपम् अत्ततो समनुपस्सति ॥ रूपवन्- तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं ॥ वेदनं ॥ पे ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणम् अत्ततो सम- नुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानम् अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं ॥ ॥ एवं खो भिक्खु सक्काय दिट्ठि होतीति ॥ ॥ 11 साधु भन्ते ति खो सो भिक्खु ॥ पे ॥ अपुच्छि ॥ ॥ कथम् पन भन्ते सक्कायदिट्ठि न होतीति ॥ ॥ इध भिक्खु सुतवा अरियसावको अरियानं दस्सावी अरिय- धम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सपुरिसद्धम्मस्स कोविदो सप्पुरिसधम्मे सु- विनीतो न रूपम् अत्ततो समनुपस्सति ॥ न रूपवन्तं वा\<*<3>*>/ अत्तानं न अत्तनि वा रूपं न रूपस्मिं वा अत्तानम् ॥ ॥ न वेदनं ॥ ॥ न सञ्ञं ॥ ॥ न सङ्खारे ॥ ॥ न विञ्ञाणम् अत्ततो समनुपस्सति ॥ न विञ्ञाणवन्तं वा अत्तानं न अत्तनि वा विञ्ञानं न विञ्ञाणस्मिं वा अत्तनं ॥ ॥ एवं खो भिक्खु सक्कायदिट्ठि न होतीति ॥ ॥ 12 साधु भन्ते ति खो सो भिक्खु ॥ पे ॥ अपुच्छि ॥ ॥ को नु खो भन्ते रूपस्स अस्सादो को आदीनवो किं निस्सरणं ॥ को वेदनाय ॥ को सञ्ञाय ॥ को सङ्खारानं ॥ को विञ्ञाणस्स अस्सादो को आदीनवो किं निस्सरणन् ति ॥ ॥ यं खो भिक्खु रूपं पतिच्च उप्पज्जति सुखं सो- मनस्सं अयं रूपस्स अस्सादो ॥ यं रूपम् अनिच्चं दुक्खं विपरिणामधम्मम् अयं रूपस्स आदीनवो ॥ यो रूपस्मिं छन्दरागविनयो छन्दरागपहानं इदं रूपस्स निस्सरणं ॥ ॥ यं वेदनं पतिच्च ॥ ॥\<*<4>*>/ यं \<-------------------------------------------------------------------------- 1 S1-3 add vici (S1-vivi-) kicchi here only 2 B inserts su 3 S1-3 omit và everywhere 4 Complete in S1-3 >/ #<[page 103]># %% सञ्ञं पतिच्च ॥ ॥ ये सङ्खारे पटिच्च ॥ ॥\<*<1>*>/ यं विञ्ञा- णम् पटिच्च उप्पज्जति सुखं सोमनस्सं अयं विञ्ञा- णस्स अस्सादो ॥ यं विञ्ञाणम् अनिच्चं दुक्खं विपरिणा- मधम्मं अयं विञ्ञाणस्स आदीनवो ॥ यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागपहानं इदं विञ्ञाणस्स निस्सरणन् ति ॥ ॥ 13 साधु भन्ते ति खो सो भिक्खु भगवतो भासितम् अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हम् अपुच्छि ॥ ॥ कथं नु खो भन्ते जानतो कथं पस्सतो इमस्मिम् च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्तीति ॥ ॥ यं किञ्चि भिक्खु रूपं अतीतानागतपच्चुप्पन्नम् अज्झत्तम् वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीणं वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं रूपं नेतं मम नेसो हम् अस्मि न मेसो अत्ता ति ॥ ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय पस्सति ॥ ॥ या काचि वेदना ॥ पे ॥ या काचि सञ्ञा ॥ ॥ ये केचि सङ्खारा ॥ ॥ यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नम् अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पनीतं वा ॥ यं दूरे सन्तिके वा सब्बं विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मेसो अत्ता ति एवम् एतं यथाभूतं सम्मप्पञ्- ञाय पस्सति ॥ ॥ एवं खो भिक्खु जानतो एवम् पस्सतो इमस्मिं च\<*<2>*>/ सविञ्ञाणके काये बहिद्धा च सब्बनिमित्- तेसु अहङ्कारममङ्कारमानानुसया न होन्तीति ॥ ॥ 14 तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि ॥ ॥ इति किर भो रूपम् अनत्ता ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् अनत्ता ॥ अनत्- तकतानि कम्मानि कतमत्तानं\<*<3>*>/ फुसिस्सन्तीति ॥ ॥ 15 अथ खो भगवा तस्स भिक्खुनो चेतसा चेतो परि- वितक्कं अञ्ञाय भिक्खू आमन्तेसि ॥ ॥ ठानं खो पने- तं भिक्खवे विज्जति यं\<*<4>*>/ इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन\<*<5>*>/ चेतसा सत्थुसासनं अति- धावितब्बं मञ्ञेय्य ॥ ॥ इति किर भो रूपम् अनत्ता ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं अनत्ता अनत्तकतानि \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 B inserts pana 3 B kammattÃnaæ 4 Missing in S1-3 5 S1-3 taïhÃdhigatena >/ #<[page 104]># %<104 KHANDA-संयुत्त [XXII. 82. 16>% कम्मानि कतमत्तानं\<*<1>*>/ फुसिस्सन्ति ॥\<*<2>*>/ पटिपुच्छा वि- नीता खो मे तुम्हे भिक्खवे तत्र तत्र तेसु धम्मेसु ॥ ॥ 16 तं किं मञ्ञत्थ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चं भन्ते ॥ ॥ 17-19 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ ॥ 20 विञ्ञाणम् निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चं भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खं भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं ॥ ॥ एतम् मम एसो हम् अस्मि एसो मे आत्ताति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 21 तस्मातिह ॥ ल ॥ एवं पस्सं नापरम् इत्थत्तायाति पजानातीति ॥ ॥ 22 [द्वे खन्धा तञ्ञेव सियं ॥ अधिवचनम् च हेतुना ॥ सत्ता येन दुवे वुत्ता ॥ अस्साद-विञ्ञाणकेन च ॥ एते दसविधा वुत्ता ॥ होति भिक्खुपुच्छायाति\<*<3>*>/] ॥ ॥ खज्जनियवग्गो ततियो ॥ तस्सुद्दानं\<*<4>*>/ ॥ ॥ अस्सादो\<*<5>*>/ द्वे समुदया\<*<6>*>/ ॥ अरहन्तेहि\<*<7>*>/ अपरे द्वे सीहा\<*<8>*>/ खज्जनि पिण्डोल्यं\<*<9>*>/ ॥ पारिलेय्येन\<*<10>*>/ पुण्णमाति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 कतमनत्तानं; B कप्पत्तानं 2 B फुसिस्सन्तीति 3 In B only 4 B Tatru- 5 S1-3 अस्सादा 6 B समुदयो 7 S1-3 अरहन्ते (S3 -न्ता) 8 S3 सीहो 9 S1-3 पिण्डोल्यो 10 B पालि- >/ #<[page 105]># %% ## ## 1 Evam me सुतं ॥ एकं समयं आयस्मा आनन्दो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे\<*<1>*>/ ॥ ॥ 2 तत्र खो आयस्मा आनन्दो भिक्खू आमन्तेसि आवुसो भिक्खवो ति ॥ ॥ आवुसो ति खो ति भिक्खू आयस्मतो आनन्दस्स पच्चस्सो- सुं ॥ ॥ आयस्मा आनन्दो एतद् अवोच ॥ ॥ 3 पुण्णो नाम आवुसो आयस्मा मन्तानिपुत्तो\<*<2>*>/ अम्हाकं नवकानं सतं बहूपकारो होति ॥ सो अम्हे इमिना ओवादेन ओवदति उपादाय आवुसो आनन्द अस्मीति होति नो अनुपादाय ॥ ॥ 4 किञ्च उपादाय अस्मीति होति नो अनुपादाय ॥ ॥ रूपम् उपादाय अस्मीति होति नो अनुपादाय ॥ ॥ वेदनं ॥ सञ्ञं ॥ {सङ्खारे} ॥ विञ्ञाणम् उपादाय अस्मीति होति नो अनुपादाय ॥ ॥ 5 सेय्यथापि आवुसो आनन्द इत्थि वा पुरिसो वा दहरो युवा मण्डनकजातिको\<*<3>*>/ आदासे वा परिसुद्धे परियोदाते अच्छे वा उदकपत्ते\<*<4>*>/ सकं मुखनिमित्तम् पच्चवेक्- खमानो उपादाय पस्सेय्य नो अनुपादाय ॥ ॥ एवम् एव खो आवुसो आनन्द रूपं उपादाय अस्मीति होति नो अनुपा- दाय ॥ वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं उपादाय अस्मीति होति नो अनुपादाय ॥ ॥ 6 तं किं मञ्ञसि आवुसो आनन्द रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् आवुसो\<*<5>*>/ ॥ ॥ 7-10 वेदना ॥ पे ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् अवुसो\<*<5>*>/ ॥ ॥ 11 तस्मातिह ॥ प ॥ 12 एवम् पस्सं ॥ प ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ 13 पुण्णो नाम आवुसो आयस्मा मन्तानिपुत्तो अम्हाकं \<-------------------------------------------------------------------------- 1 B सावत्थि only 2 S1-3 MantÃïi- always (S1 MantÃïÅ- here only) 3 B -जातियो 4 S1-3 उदपत्ते 5 S1-3 अद्द् यम् पनानिच्चं- >/ #<[page 106]># %<106 KHANDA-संयुत्त [XXII. 84. 1>% नवकानं सतम् बहूपकारो होति ॥ ॥ सो अम्हे इमिना ओवादेन ओवदति ॥ इदं च पन मे आयस्मतो\<*<1>*>/ पुण्णस्स मन्तानिपुत्तस्स धम्मदेसनं सुत्वा धम्मो अभिस- मेतो ति\<*<2>*>/ ॥ ॥ ## 1 सवत्थि ॥ आरामे ॥ 2 तेन खो पन समयेन आयस्मा तिस्सो भगवतो पितुच्छापुत्तो सम्बहुलानं भिक्खूनं एवम् आरोचेति ॥ ॥ अपि मे आवुसो मधुरकजातो विय कायो ॥ दिसा पि मे न पक्खायन्ति ॥ धम्मा पि मं न पटिभन्ति ॥ थीनमिद्- धं च मे चित्तं परियादाय तिट्ठति ॥ अनभिरतो च ब्रह्मचरियं चरामि होति च मे धम्मेसु विचिकिच्छा ति ॥ ॥ 3 अथ खो सम्बहुला भिक्खू येन भगवा तेनु- पसङ्कमिंसु ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदिंसु ॥ ॥ 4 एकम् अन्तं निसिन्ना खो ते भिक्खू भगवन्तम् एतद् अवोचुं ॥ ॥ आयस्मा भन्ते तिस्सो भगवतो पितुच्- छापुत्तो सम्बहुलानं भिक्खूनं एवम् आरोचेति ॥ ॥ अपि मे आवुसो मधुरकजातो विय कायो ॥ दिसा पि मे न पक्- खायन्ति ॥ धम्मा पि मं न पटिभन्ति ॥ थीनमिद्धं च मे चित्तं परियादाय तिट्ठति ॥ अनभिरतो च ब्रह्म- चरियं चरामि ॥ होति च मे धम्मेसु विचिकिच्छा ति ॥ ॥ 5 अथ खो भगवा अञ्ञतरम् भिक्खुम् आमन्तेसि ॥ ॥ एहि त्वम् भिक्खु मम वचनेन तिस्सं भिक्खुम् आमन्तेहि ॥ सत्था तं आवुसो तिस्स आमन्तेतीति ॥ ॥ 6 एवम् भन्ते ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा तिस्सो तेनुपसङ्कमि ॥ उपसङ्कमित्वा आयस्- मन्तम् तिस्सम् एतद् अवोच ॥ ॥ सत्था तम् आवुसो तिस्स आमन्तेतीति ॥ ॥ 7 एवम् आवुसो ति खो आयस्मा तिस्सो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 8 एकम् अन्तं निसिन्नं खो आयस्मन्तं तिस्सम् भगवा एतद् अवोच ॥ ॥ सच्चं किर त्वं तिस्सं सम्- \<-------------------------------------------------------------------------- 1 B पनायस्मतो 2 B -samitoti >/ #<[page 107]># %% बहुलानं भिक्खूनम् एवम् आरोचेसि ॥ ॥ अपि मे आवुसो मधुरकजातो विय कायो ॥ ल ॥ होति च मे धम्मेसु विचिकिच्छा ति ॥ ॥ एवम् भन्ते ॥ ॥ 9 तं किं मञ्ञसि तिस्स रूपे अविगतरागस्स\<*<1>*>/ अविगतछन्दस्स\<*<2>*>/ अविगरपेमस्स अविगतपिपासस्स अवि- गतपरिळाहस्स अविगततण्हस्स तस्स रूपस्स विपरिणा- मञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सु- पायासा ति ॥ ॥ एवम् भन्ते ॥ ॥ 10-13 साधु साधु तिस्स एवं हेतं तिस्स होति यथा तं रूपे अविगतरागस्स ॥\<*<3>*>/ वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु अविगतरागस्स ॥ पे ॥ तेसं सङ्खारानं विपरिणामञ्- ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपा- यासा ति ॥ ॥ एवम् भन्ते ॥ ॥ 14 साधु साधु तिस्स एवं हेतं तिस्स होति यथा तं [सङ्खारेसु अविगतरागस्स ॥] \<*<4>*>/ विञ्ञाणे अविगतरागस्स\<*<2>*>/ अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगत- परिळाहस्स अविगततण्हस्स तस्स विञ्ञाणस्स विपरि- णामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्- सुपायासा ति ॥ ॥ एवम् भन्ते ॥ ॥ 15 साधु साधु तिस्स एवं हेतं तिस्स होति यथा तं विञ्ञाणे अविगतरागस्स\<*<5>*>/ ॥ ॥ 16 तं किं मञ्ञसि तिस्स रूपे विगतरागस्स\<*<6>*>/ विगत- छन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स तस्स रूपस्स विपरिणामञ्ञथाभावा उप्- पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 17 साधु साधु तिस्स एवं हेतं तिस्स होति यथा तं रूपे विगतरागस्स ॥ वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु विगतरागस्स ॥ विञ्ञाणे विगतरागस्स विगतछन्दस्स \<-------------------------------------------------------------------------- 1 S1-3 अवीत- 2 S3 अवीगत- 3 S3 अवीत- 4 So all the MSS. (S3 has avÅta-) 5 So all the MSS. without even one --pe-- or ||la|| and further on (18) likewise 6 S3 vÅta- always >/ #<[page 108]># %<108 KHANDA-संयुत्त [XXII. 84. 18>% विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगत- तण्हस्स तस्स विञ्ञाणस्स विपरिणामञ्ञथाभावा उप्पज्- जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 18 साधु साधु तिस्स एवं हेतं तिस्स होति यथा तं विञ्ञाणे विगातरागस्स ॥ ॥ 19 तं किं मञ्ञसि तिस्स रूपं णिच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ 20-23 वेदना ॥ पे ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं निच्- चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते\<*<1>*>/ ॥ ॥ 24 तस्मा ति ह ॥ ल ॥ 25 एवम् पस्सम् ॥ प ॥ नापरं इत्थत्तायाति पजानाति ॥ 26 सेय्यथापस्स\<*<2>*>/ तिस्स द्वे पुरिसा एको पुरिसो अमग्ग- कुसलो एको पुरिसो मग्गकुसलो ॥ ॥ तम् एनं\<*<3>*>/ सो अमग्ग- कुसलो पुरिसो अमुम् मग्गकुसलम् पुरिसम् मग्गम् पुच्छेय्य ॥ सो एवं वदेय्य एवं\<*<4>*>/ भो पुरिस अयम् मग्गो ॥ तेन मुहुत्तम् गच्छ ॥ तेन मुहुत्तम् गन्त्वा दक्खिस्ससि द्विधापथं ॥\<*<5>*>/ तत्थ वामं मुञ्चित्वा दक्खिणं गण्हाहि ॥ तेन मुहुत्तम् गच्छ ॥ तेन\<*<6>*>/ मुहुत्तं गन्त्वा दक्खिस्ससि तिब्बम् वनसण्डं ॥ ॥ तेन मुहुत्तं गच्छ तेन मुहुत्तं गन्त्वा दक्खिस्ससि महन्तम् निन्नं पल्ललं ॥ ॥ तेन मुहुत्तम् गच्छ ॥ तेन मुहुत्तं गन्त्वा दक्खिस्ससि सोब्भम् पपातं ॥ ॥ तेन मुहुत्तं गच्छ ॥ तेन मुहुत्तं गन्त्वा दक्खिस्- ससि समम् भूमिभागं रमणीयं ॥ ॥ 27 उपमा खो म्यायं\<*<7>*>/ तिस्स कता अत्थस्स विञ्ञाप- नाय अयं चेवेत्थ अत्थो ॥ ॥ 28 पुरिसो अमग्गकुसलो ति खो तिस्स पुथुज्जनस्सेतं अधिवचनं ॥ ॥ पुरिसो मग्गकुसलो ति खो तिस्सा तथा- गतस्सेतम्\<*<8>*>/ अधिवचनम् अरहतो सम्मासम्बुद्धस्स ॥ ॥ 29 द्विधापथो ति खो तिस्स विचिकिच्छायेतम् adhivaca- \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 B सेय्यथापि 3 S1-3 एन 4 B एहि 5 B द्वेधा- 6 S1-3 gacchantena instead of gaccha || tena 7 S3 omits æ 8 B -assa taæ >/ #<[page 109]># %% नं ॥ ॥ वाममग्गो ति खो तिस्स अट्ठङ्गिकस्सेतम् मिच्च्- हामग्गस्स अधिवचनं ॥ सेय्यथीदम् मिच्छादिट्ठिया ॥ ल ॥ मिच्छासमाधिस्स ॥ ॥ दक्खिणमग्गो ति खो तिस्स अरियस्सेतम् अट्ठङ्गिकस्स मग्गस्स अधिवचनं ॥ सेय्य- थीदं सम्मादिट्ठिया ॥ ल ॥ सम्मासमाधिस्स ॥ ॥ 30 तिब्बो वनसण्डो ति खो तिस्स अविज्जायेतं अधिव- चनं ॥ ॥ महन्तं निन्नं पल्ललन्ति खो तिस्स कामा- नं एतम् अधिवचनं ॥ ॥ सोब्भो पपातो ति खो तिस्स कोधूपायासस्सेतम् अधिवचनं ॥ ॥\<*<1>*>/ समो भूमिभागो रमणीयो ति खो तिस्स निब्बानस्सेतम् अधिवचनं ॥ ॥ 31 अभिरम तिस्स अभिरम तिस्स अहम् ओवादेन अहम् अनुग्गहेन अहम् अनुसासनियाति\<*<2>*>/ ॥ ॥ 32 इदम् अवोच भगवा ॥ अत्तमनो आयस्मा तिस्सो भ- गवतो भासितम् अभिनन्दीति ॥ ॥ ## 1 एकं समयं आयस्मा सारिपुत्तो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ॥ ॥ 2 तेन खो पन समयेन यमकस्स नाम भिक्खुनो एवरूपम् पापकं दिट्ठिगतं उप्पन्नं होति ॥ ॥ तथा- हम् भगवता धम्मं देसितं आजानामि ॥ यथा खीणा- सवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति न होति परम् मरणा ति ॥ ॥ 3 अस्सोसुं खो सम्बहुला भिक्खू यमकस्स किर नाम भिक्खुनो एवरूपम् पापकं दिट्ठिगतं उप्पन्- नं ॥ ॥ तथाहम् ॥ ॥ मरणा ति\<*<3>*>/ ॥ ॥ 4 अथ खो ते भिक्खू येनायस्मा यमको तेनुपसङ्- कमिंसु ॥ उपसङ्कमित्वा आयस्मता यमकेन सद्धिं सम्मोदिंसु ॥ सम्मोदनीयं कथं साराणीयं वीतिसा- रेत्वा एकम् अन्तं निसीदिंसु ॥ ॥ 5 एकम् अन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं यमकम् एतद् अवोचुं ॥ ॥ सच्चं किर ते आवुसो यमक एवरूपं पापकं दिट्ठिगतम् उपन्नं ॥ ॥ तथाहम् \<-------------------------------------------------------------------------- 1 S3 कोधूपायस्सेतं 2 सो S1-3 (S3 -अनुग्गेहेन) B -तिस्स अहम् आमिसाममानुस्सासनियाति 3 This number is missing in B >/ #<[page 110]># %<110 KHANDA-संयुत्त [XXII. 85. 6>% भगवता धम्मं देसितम् आजानामि यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति न होति परम् मरणा ति ॥ ॥ 6 एवं खो हं\<*<1>*>/ आवुसो भगवता धम्मं देसितम् आजानामि ॥ यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्- जति विनस्सति न होति परम् मरणा ति ॥ ॥ 7 मा आवुसो यमक एवम् अवच ॥ मा भगवन्तम् अब्भाचिक्खि ॥ न हि साधु भगवतो अब्भक्खानं\<*<2>*>/ ॥ न हि भगवा एवं वदेय्य खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति न होति परम् {मरणा} ति ॥ ॥ 8 एवम् पि खो आयस्मा यमको तेहि भिक्खूहि वुच्च- मानो थामसा परामासा\<*<3>*>/ अभिनिविस्स वोहरति ॥ ॥ तथाहम्\<*<4>*>/ भगवता धम्मं देसितं आजानामि यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति न होति परम् मरणा ति ॥ ॥ 9 यतो\<*<5>*>/ खो ते भिक्खू नासक्खिंसु आयस्मन्तं यमकम् एतस्मा पापका दिट्ठिगता विवेचेतुं ॥ अथ खो\<*<6>*>/ ते भिक्खू उट्ठायासना येनायस्मा सारिपुत्तो तेनुपसङ्- कमिंसु ॥ उपसङ्कमित्वा आयस्मन्तं सारिपुत्तम् एतद् अवोचुं ॥ ॥ यमकस्स नाम आवुसो सारिपुत्त भिक्खुनो एवरूपम् पापकं दिट्ठिगतम् उप्पन्नं ॥ ॥ तथाहं भगवता धम्मं देसितम् आजानामि ॥ यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति न होति परम् मरनाति ॥ ॥ साधायस्मा सारिपुत्तो येन यमको भिक्खु तेनुपसङ्कमतु अनुकम्पम् उपादायाति ॥ ॥ 10 अधिवासेसि खो आयस्मा सारिपुत्तो तुण्हीभावेन ॥ ॥ 11 अथ खो आयस्मा सारिपुत्तो सायण्हसमयं पटिसल्- लाणा वुट्ठितो येनायस्मा यमको तेनुपसङ्कमि ॥ उपसङ्- कमित्वा आयस्मता यमकेन सद्धिं सम्मोदि ॥ ल ॥ ॥ 12 एकम् अन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्- मन्तं यमकम् एतद् अवोच ॥ ॥ सच्चं किर ते आवुसो यमक एवरूपम् पापकं दिट्ठिगतं उप्पन्नं ॥ ॥ तथाहम् भगवता धम्मं देसितम् आजानामि ॥ यथा \<-------------------------------------------------------------------------- 1 B एवं ब्या खो अहं- 2 B अब्भाचिक्खनहि- -अब्भाचिक्खनं 3 S1-3 परामस्स (S.p.46 n.1) 4 S1-3 तथाहन्तं 5 S1-3 yatho 6 Missing in S1-3 >/ #<[page 111]># %% खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति न होति परम् मरना ति ॥ ॥ 13 एवं ख्वाहम्\<*<1>*>/ आवुसो भगवता धम्मं देसितं आजानामि ॥ यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्- जति विनस्सति न होति परम् मरणा ति ॥ ॥ 14 तम् किम् मञ्ञसि आवुसो यमक\<*<2>*>/ रुपं निच्चम् वा अनिच्चं वा ॥ अनिच्चम् आवुसो\<*<3>*>/ ॥ ॥ 15-18 वेदना ॥ पे ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् आवुसो\<*<3>*>/ ॥ ॥ 19 तस्मातिह ॥ प ॥ 20 एवम् पस्सं ॥ ल ॥ नापरम् इत्थत्ताया ति पजानाति ॥ ॥ 21 तं किं मञ्ञसि आवुसो यमक रूपं तथागतो ति समनुपस्ससीति ॥ ॥ नो हेतम् अवुसो ॥ ॥ 22-26 वेदनं ॥ पे ॥\<*<4>*>/ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणं तथागतो ति समनुपस्ससीति ॥ ॥ नो हेतम् अवुसो ॥ ॥ 27 तं किं मञ्ञसि आवुसो यमक रूपस्मिं तथा- गतो ति समनुपस्ससीति ॥ ॥ नो हेतम् आवुसो ॥ ॥ अञ्ञत्र रूपा तथागतो ति समनुपस्ससीति ॥ ॥ नो हेतम् आवुसो ॥ ॥ 28 वेदनाय ॥ अञ्ञत्र वेदनाय ॥ ॥ 29 सञ्ञाय ॥ अञ्ञत्र सञ्ञाय ॥ ॥ 30 सङ्खारेसु\<*<5>*>/ अञ्ञत्र सङ्खारेहि ॥ ॥ 31 विञ्ञाणस्मिम् तथागतोति समनुपस्ससीति ॥ ॥ नो हेतं आवुसो ॥ ॥ अञ्ञत्र विञ्ञाणा तथागतो ति समनुपस्ससीति ॥ ॥ नो हेतं आवुसो ॥ ॥ 32 तं किम् मञ्ञसि आवुसो यमक ॥ रुपा वेदना सञ्ञा सङ्खारा\<*<6>*>/ विञ्ञाणं तथागतो ति समनुपस्ससीति ॥ ॥ नो हेतं आवुसो ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 एवञ्चखोहम् 2 S1 inserts eva; S3 evaæ 3 Complete in S1-3 4 Complete in B 5 S1-3 सङ्खारे 6 B रुपं वेदनं sä¤aæ सङ्खारे >/ #<[page 112]># %<112 KHANDA-संयुत्त [XXII. 85. 33>% 33 तं किं मञ्ञसि आवुसो यमक अयं सो अरूपी अवेदनो असञ्ञी असङ्खारो अविञ्ञाणो तथागतो ति समनु- पस्ससीति\<*<1>*>/ ॥ ॥ नो हेतं आवुसो ॥ ॥ 34 एत्थ च ते\<*<2>*>/ आवुसो यमक दिट्ठेव धम्मे सच्चतो थेततो\<*<3>*>/ तथागतो अनुपलब्भियमानो ॥ कल्लं नु ते तं वेय्याकरणम् तथाहं भगवता धम्मं देसितम् आजानामि ॥ याथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति न होति परम् मरना ति ॥ ॥ 35 अहु खो\<*<4>*>/ मे तम् आवुसो सारिपुत्त पुब्बे अविद्दसुनो पापकं दिट्ठिगतम् इदं च पनायस्मतो\<*<5>*>/ सारिपुत्तस्स धम्मदेसनं सुत्वा तं चेव पापकं दिट्ठिगतम् पहीनं धम्मो च मे अभिसमेतो ति\<*<6>*>/ ॥ ॥ 36 सचे तम् आवुसो यमक एवम् पुच्छेय्युं ॥ ॥ यो सो आवुसो यमक भिक्खु अरहं खीणासवो सो कायस्स भेदा परम् मरणा किं होतीति ॥ एवम् पुट्ठो त्वम् आवुसो यमक किन्ति व्याकरेय्यासीति ॥ ॥ 37 सचे मं आवुसो एवम् पुच्छेय्युं ॥ यो सो- -किं होतीति\<*<7>*>/ एवम् पुट्ठो हम्\<*<8>*>/ आवुसो एवं व्याकरेय्यं ॥ ॥ रूपं खो आवुसो अनिच्चं ॥ यद् अनिच्चं तं दुक्खम् ॥ यं दुक्खं तं निरुद्धं तम् अत्थगतं ॥ ॥ वेदना ॥ सञ्ञा ॥ सङ्- खारा ॥ विञ्ञाणम् अनिच्चं ॥ यद् अनिच्चं तं दुक्खं ॥ यं दुक्खं तं निरुद्धं तद् अत्थगतन् ति ॥ ॥ एवम् पुट्ठो अहम् आवुसो एवं व्याकरेय्यन्ति ॥ ॥ 38 साधु साधु आवुसो यमक ॥ तेन हावुसो यमक उपमन् ते करिस्सामि एतस्सेव अत्थस्स भिय्योसोमत्ताय ञाणाय\<*<9>*>/ ॥ ॥ 39 सेय्यथापि आवुसो यमक गहपति वा गहपतिपुत्तो वा अड्ढो\<*<10>*>/ महद्धनो महाभोगो सो च आरक्खसम्- पन्नो ॥ तस्स कोचिद् एव पुरिसो उप्पज्जेय्य अनत्थकामो अहितकामो अयोगक्खेमकामो जीविता वोरोपेतुकामो ॥ तस्स \<-------------------------------------------------------------------------- 1 S1-3 ओमित् समनुपस्ससी ति 2 S3 एत्थवतो 3 S1 तथतो; S3 तत्थतो 4 S1-3 ओमित् परम् मरणाति अहु खो 5 S1-3 पनमे आयस्- 6 S1-3 omit me B abhisamito ti 7 Complete in B; the whole from evam puÂÂho- is missing in S1-3 faulty, I think, not by abbreviation 8 B aham always 9 B -matta¤¤ÃïÃya 10 B addho >/ #<[page 113]># %% evam assa अयं खो गहपति वा गहपतिपुत्तो वा अड्ढो महद्धनो महाभोगो सो च आरक्खसम्पन्नो नायं सुकरो\<*<1>*>/ पसय्ह जीविता वोरोपेतुं ॥ यं नूनाहं अनुप- खज्ज जीविता वोरोपेय्यन् ति ॥ ॥ सो तं गहपतिं वा गह- पतिपुत्तं वा उपसङ्कमित्वा एवं वदेय्य उपट्ठहेय्- यन्तं भन्तेति ॥ तम् एनं सो\<*<2>*>/ गहपति वा गहपातिपुत्तो वा उपट्ठापेय्य ॥\<*<3>*>/ सो उपट्ठहेय्य पुब्बुट्ठयी\<*<4>*>/ पच्छा- निपाती किंकारपतिस्सावी मनापचारी पीयवादी ॥ ॥ तस्स सो गहपति वा गहपतिपुत्तो वा मित्ततो\<*<5>*>/ पि नं दहेय्य सुहज्जतो पि नं दहेय्य तस्मिञ्च विस्सासं आपज्जेय्य ॥ यदा खो आवुसो तस्स पुरिसस्स एवम् अस्स संविस्सत्थो\<*<6>*>/ खो म्यायं गहपति वा गहपतिपुत्तो वा ति ॥ अथ नं रहोगतं विदित्वा तिण्हेन सत्थेन जीविता वोरोपेय्य ॥ ॥ 40 तं किं मञ्ञसि आवुसो यमक ॥ यदा पि\<*<7>*>/ सो पुरिसो अमुं गहपतिं वा गहपतिपुत्तं वा उपसङ्कमित्वा एवम् आह उपट्ठहेय्यं तम् भन्ते ति ॥ तदा पि सो वधको व\<*<8>*>/ ॥ वधकञ् च पन सन्तं न अञ्ञासि वधको मे ति ॥ ॥ 41 यदा पि सो उपट्ठाति पुब्बुट्ठायि पच्छानिपाति किं- कारपटिस्सावी मनापचारी पीयवादी\<*<9>*>/ तदा पि सो वधको व ॥ वधकञ्च पन सन्तम् न अञ्ञासि वधको मे ति\<*<10>*>/ ॥ ॥ 42 यदा पि नं रहोगतं विदित्वा तिण्हेन सत्थेन जीविता वोरोपेति तदा पि सो वधको व ॥ वधकञ्च पन सन्तं न अञ्ञासि वधको मे ति ॥ ॥ एवम् आवुसो ति ॥ ॥ 43 एवम् एव खो आवुसो अस्सुतवा पुथुज्जनो अरियानम् अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानम् अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्- पुरिसधम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ रूप- वन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्ता- नं ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणम् \<-------------------------------------------------------------------------- 1 S1-3 नब्यासुकरो 2 S1-3 तमेसो 3 S1-3 उपट्ठहेय्य 4 S1 पुब्बट्ठायी here only 5 S1-3 cittato 6 B visÃsaæ- -vissaÂÂho 7 B hi 8 S3 ca here and further on 9 S1-3 add ti 10 This paragraph is repeated in B >/ #<[page 114]># %<114 KHANDA-संयुत्त [XXII. 85. 44>% अत्ततो समनुपस्सति विञ्ञाणवन्तम् वा अत्तानं अत्तनि वा विञ्ञाणम् विञ्ञाणस्मिं वा अत्तानम् ॥ ॥ 44 सो अनिच्चं रूपम् अनिच्चं रूपन् ति यथाभूतम् न पजानाति ॥ ॥ अनिच्चं वेदनं अनिच्चा वेदनाति यथाभू- तं न पजानाति ॥ ॥ अनिच्चं सञ्ञं ॥ ॥ अनिच्चे सङ्खारे अनिच्चा सङ्खाराति यथाभूतम् न पजानाति ॥ ॥ अनिच्चं विञ्ञानं अनिच्चं विञ्ञाणन्ति यथाभूतं न पजानाति ॥ ॥ 45 दुक्खम् रूपं दुक्खम् रूपन्ति यथाभूतम् न पजानाति ॥ ॥ दुक्खं वेदनं ॥ ॥ दुक्खं सञ्ञं ॥ ॥ दुक्- खे सङ्खारे ॥ ॥ दुक्खं विञ्ञाणं दुक्खं विञ्ञाणन्ति यथाभूतं न पजानाति ॥ ॥ 46 अनत्तं रूपम् अनत्तं\<*<1>*>/ रुपन् ति यथाभूतम् न पजानाति ॥ ॥ अनत्तं वेदनं ॥ ॥ अनत्तं सञ्ञं ॥ ॥ अनत्ते सङ्खारे ॥ ॥ अनत्तं विञ्ञाणं अनत्तं विञ्ञाणन्ति यथा- भूतं न पजानाति ॥ ॥ 47 सङ्खतं रूपं सङ्खतं रूपन् ति यथाभूतं न पजानाति ॥ ॥ सङ्खतं वेदनं ॥ ॥ सङ्खतं सञ्ञं ॥ ॥ सङ्खते सङ्खारे ॥ ॥ सङ्खतं विञ्ञाणं सङ्खतं विञ्ञाणन्ति यथाभूतं न पजानाति ॥ ॥ 48 वधकं रुपं वधकं रूपन् ति यथाभूतम् न पजानाति ॥ ॥ वधकं वेदनं ॥ ॥ वधकं सञ्ञं ॥ वधके सङ्खारे वधका सङ्खाराति यथाभूतं न पजानाति ॥ ॥ वधकं विञ्ञाणं वाधकं विञ्ञाणन्ति यथाभूतं न पजानाति ॥ ॥ 49 सो रूपं उपेति उपादियति अधिट्ठाति अत्ता मे ति ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणं उपेति उपादि- यति अधिट्ठाति अत्ता मे ति ॥ ॥ तस्सिमे पञ्चुपादानक्- खन्धा उपेता\<*<2>*>/ उपादिण्णा दीघरत्तं अहिताय दुक्खाय {संवत्तन्ति} ॥ ॥ 50 सुतवा च खो आवुसो अरियसावको अरियानं दस्सावी ॥ ल ॥ सप्पुरिसधम्मे सुविनीतो न रूपम् अत्ततो समनु- पस्सति ॥ न रूपवन्तम् अत्तानम् ॥ न अत्तनि रूपम् ॥ न रूपस्मिं अत्तानं ॥ ॥ न वेदनं ॥ ॥ न सञ्ञं ॥ ॥ न सङ्खारे ॥ ॥ न विञ्ञाणं अत्ततो समनुपस्सति ॥ ॥ न विञ्ञाणवन्तं अत्तानं ॥ न अत्तनि वा विञ्ञाणं ॥ न विञ्ञाणस्मिं अत्तानं ॥ ॥ \<-------------------------------------------------------------------------- 1 B अनत्ता 2 B उपेन्ता further on anupentà >/ #<[page 115]># %% 51 So अनिच्चं रूपं अनिच्चं रूपन् ति यथाभूतं पजानाति ॥ ॥ अनिच्चं वेदनं ॥ ॥ अनिच्चं सञ्ञं ॥ ॥ अनिच्चे सङ्खारे ॥ ॥ अनिच्चम् विञ्ञाणम् अनिच्चं विञ्ञाणन्ति यथाभूतं पजानाति ॥ ॥ 52 दुक्खं रूपं दुक्खं रूपन् ति यथाभूतं पजानाति ॥ ॥ दुक्खं वेदनं ॥ ॥ दुक्खं सञ्ञं ॥ ॥ दुक्खे सङ्खारे ॥ ॥ दुक्खम् विञ्ञाणं दुक्खं विञ्ञाणन्ति यथाभूतम् पजानाति ॥ ॥ 53 अनत्तं रूपम् अनत्तं रूपन् ति यथाभूतम् पजानाति ॥ ॥ अनत्तम् वेदनं ॥ ॥ अनत्तं सञ्ञं ॥ ॥ अनत्ते सङ्खारे ॥ ॥ अनत्तं विञ्ञाणम् अनत्ता विञ्ञाणन्ति य- थाभूतं पजानाति ॥ ॥ 54 सङ्खतं रूपं सङ्खतं रूपन् ति यथाभूतं पजानाति ॥ ॥ सङ्खतं वेदनं ॥ ॥ सङ्खतं सञ्ञं ॥ ॥ सङ्खते सङ्खारे ॥ ॥ सङ्खतं विञ्ञाणम् सङ्खतं विञ्ञाणन्ति यथाभूतम् पजानाति\<*<1>*>/ ॥ ॥ 55 वधकं रूपं वधकं रुपन् ति यथाभुतं पजानाति ॥ ॥ वधकं वेदनं ॥ ॥ वधकं सञ्ञं ॥ ॥ वधके सङ्खारे ॥ ॥ वधकं विञ्ञाणं वधकं विञ्ञाणन्ति यथाभूतं पजानाति ॥ ॥ 56 सो रूपं न उपेति न उपादियति नाधिट्ठाति\<*<2>*>/ अत्ता मे ति ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञा- णं न उपेति न उपादियति नाधिट्ठाति अत्ता मे ति ॥ ॥ तस्सिमे उपादानक्खन्धा अनुपेता अनुपदिण्णा दीघरत्तं हिताय सुखाय संवत्तन्तीति ॥ ॥ 57 एवं हि ते आवुसो सारिपुत्त होन्ति ॥\<*<3>*>/ येसं आयस्- मन्तानम् तादिसा सब्रह्मचारिनो\<*<4>*>/ अनुकम्पका अत्थकामा ओवादका अनुसासका ॥ इदञ् चे पन मे आयस्मतो सारिपुत्तस्स धम्मदेसनं सुत्वा अनुपादाय आसवेहि चित्तं विमुत्- तन्ति ॥ ॥ 58 इदम् अवोच आयस्मा सारिपुत्तो ॥ अत्तमनो आयस्मा यमको आयस्मतो सारिपुत्तस्स भासितम् अभिनन्दीति\<*<5>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 omit 53,54 without any sign of abbreviation; but their corresponding 46,47 were in S1-3 as well as in B 2 S1-3 na adhi- 3 B evam एतं आवुसो- -होति 4 S1-3 येसंआयस्मन्ता (S1-तं) दिसायब्रह्मचारियो. 5 This ending paragraph is not to be found in B >/ #<[page 116]># %<116 KHANDA-संयुत्त [XXII. 86. 1>% ## 1 एवं मे सुतं ॥\<*<1>*>/ एकं समयं भगवा वेसालियं विहरति महावने कुटागारसालायं ॥ ॥ 2 तेन खो पन समयेन आयस्मा अनुराधो भगवतो अविदूरे अरञ्ञकुटिकायं विहरति ॥ ॥ 3 अथ खो सम्बहुला अञ्ञतित्थिया परिब्बाजका येना- यस्मा अनुराधो तेनुपसङ्कमिंसु ॥\<*<2>*>/ उपसङ्कमित्वा आयस्मता अनुराधेन सद्धिं सम्मोदिंसु ॥ सम्मोदनी- यं कथं साराणीयं वीतिसारेत्वा एकम् अन्तं निसीदि- ंसु ॥ ॥ 4 एकम् अन्तं नीसिन्ना खो ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तम् अनुराधम् एतद् अवोचुं ॥ ॥ यो सो आवुसो अनुराध तथागतो उत्तमपुरिसो परमपुरिसो परम- पत्तिपत्तो तं ताथागतो\<*<3>*>/ इमेसु चतूसु\<*<4>*>/ ठानेसु पञ्ञा- पयमानो पञ्ञापेति ॥ ॥ होति तथागतो परम् मरणा ति वा न होति तथागतो परम् मरणा ति वा होति च न च होति तथागतो परम् मरण ति वा नेव होति न न होति तथा- गतो परम् मरणा ति वा ॥ ॥ 5 एवं वुत्ते\<*<5>*>/ अनुराधो ते अञ्ञतित्थिये परिब्बाजके एतद् अवोच ॥ ॥ यो सो आवुसो तथागतो उत्तमपुरिसो पर- मपुरिसो परमपत्तिपत्तो तं तथागतो अञ्ञत्र इमेहि\<*<6>*>/ चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति ॥ ॥ होति तथा- गतो परम् मरणा ति वा न होति तथागतो परम् मरणा ति वा होति च न च होति तथागतो परम् मरणा ति वा नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ 6 एवं वुत्ते ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तम् अनुराधम् एतद् अवोचुं ॥ ॥ सो\<*<7>*>/ चायम् भिक्खु नवो भविस्सति अचिरपब्बजितो ॥ थेरो वा पन बालो अव्यत्तो ति ॥ ॥ 7 अथ खो\<*<8>*>/ अञ्ञतित्थिया परिब्बाजका आयस्मन्तम् अनुरा- धम् नववादेन च बालवादेन च अपसादेत्वा उट्ठाया- सना पक्कामिंसु ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in B 2 S1-3 -upasaÇkami 3 S1 insert na 4 S1-3 insert pi 5 S3 vutto; the whole phrase missing in B 6 S1-3 a¤¤atrimehi 7 S1-3 Yo here and further on 8 S3 inserts tesaæ >/ #<[page 117]># %% 8 Atha kho आयस्मतो अनुराधस्स अचिरपक्कन्तेसु तेसु अञ्ञतित्थियेसु परिब्बाजकेसु एतद् अहोसि ॥ ॥ स चे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पञ्हम् पुच्छेय्- युं ॥\<*<1>*>/ कथं व्याकरमानो नु\<*<2>*>/ ख्वाहं तेसम् अञ्ञ- तित्थियानम् परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं न च भगवन्तम् अभूतेन अब्भाचिक्खेय्यं धम्मस्स चानुधम्मं व्याकरेय्यं न च कोचि सहधम्मिको वादानुपातो\<*<3>*>/ गारय्हं ठानम् आगच्छेय्- याति ॥ ॥ 9 अथ खो आयस्मा अनुराधो येन भगवा तेनुपसङ्- कमि ॥ उपसङ्कमित्वा ॥ ल ॥ ॥ 10 एकम् अन्तं निसिन्नो खो आयस्मा अनुराधो भग- वन्तम् एतद् अवोच ॥ ॥ इधाहं भन्ते भगवतो अविदूरे अरञ्ञकुटिकायं विहरामि ॥ ॥ अथ खो भन्ते सम्बहुला अञ्ञतित्थिया परिब्बाजका येनाहं तेनुपसङ्कमिंसु ॥ ल ॥ मम् एतद् अवोचुं ॥ ॥ यो सो आवुसो अनुराध तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तं तथा- गतो इमेसु चतूसु ठानेसु पञ्ञापयमानो पञ्ञापेति होति तथागतो परम् मरणा ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणाति वा ति ॥ ॥ 11 एवम् वुत्ताहम् भन्ते ते\<*<4>*>/ अञ्ञतित्थिये परिब्बा- जके एतद् अवोच ॥ ॥\<*<5>*>/ यो सो आवुसो तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तं\<*<6>*>/ तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञायमानो पञ्ञापेति होति तथा- गतो परम् मरणा ति वा ॥ पे ॥ नेव होति न न होति तथा- गतो परम् मरणा ति वा ति ॥ ॥ 12 एवं वुत्ते भन्ते ते अञ्ञतित्थिया परिब्बजका मम् एतद् अवोचुं ॥ ॥ सो चायम् भिक्खु नवो भविस्सति अचिरपब्बजितो थेरो वा पन बालो अव्यत्तो ति ॥ ॥ 13 अथ खो मम् भन्ते ते अञ्ञतित्थिया परिब्बाजका नववादेन च बालवादेन च अपसादेत्वा उट्ठायासना पक्- कमिंसु ॥ ॥ \<-------------------------------------------------------------------------- 1 B उत्तरिपुच्छेय्युं here and further on 2 B na here and further on 3 vÃdÃnuvÃdo here and further on 4 Missing in S1-3 5 So B; S1-3 avocuæ 6 Missing in S1-3 >/ #<[page 118]># %<118 KHANDA-संयुत्त [XXII. 86. 14>% 14 तस्स मय्हम् भन्ते अचिरपक्कन्तेसु तेसु अञ्ञ- तित्थियेसु परिब्बाजकेसु एतद् अहोसि ॥ ॥ स चे खो मं ते अञ्ञतित्थिया परिब्बजका उत्तरिं पञ्हम् पुच्छेय्युं ॥ कथं व्याकरमानो नु ख्वाहं तेसम् अञ्ञतित्थियानं परिब्बाजकानम् वुत्तवादी चेव भगवतो अस्सं न च भगवन्तम् अब्भाचिक्खेय्यं धम्मस्स चानुधम्- मं व्याकरेय्यं न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानम् आगच्छेय्याति ॥ ॥ 15 तं किं मञ्ञसि अनुराध ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ल ॥ ॥ 16 तस्मा ति ह ॥ प ॥ 17 एवम् पस्सम् ॥ ल ॥ नापरं इत्थत्तायाति पजानाति ॥ ॥ 18 तं किं मञ्ञसि अनुराध ॥ रूपं तथागतो ति समनुपस्ससीती ॥ ॥ नो हेतम् भन्ते ॥ ॥ वेदनं ॥ पे ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ विञ्ञाणं तथागतो ति समनुपस्ससीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 19 तं किं मञ्ञसि अनुराध ॥ रूपस्मिं तथागतोति समनुपस्ससीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ अञ्ञत्र रूपा तथागतो ति समनुपस्ससीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ वेदनाय ॥ पे ॥ अञ्ञत्र वेदनाय ॥ सञ्ञाय ॥ पे ॥ अञ्ञत्र सञ्ञाय ॥ ॥ सङ्खारेसु ॥ अञ्ञत्र सङ्खारेहि ॥ ॥ विञ्ञाणस्- मिं तथागतो ति समनुपस्ससीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ अञ्ञत्र विञ्ञाणा तथगतो ति समनुपस्ससीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 20 तं किं मञ्ञसि अनुराध ॥ अयं सो अरूपी अवेदनो असञ्ञी असङ्खारो अविञ्ञाणो तथागतो ति समनुपस्ससी- ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 21 एत्थ च ते अनुराध दिट्ठेवधम्मे सच्चतो थेततो तथागतो अनुपलब्भियमानो ॥ कल्लं नु ते तं वेय्याकरणं यो सो आवुसो तथागतो उत्तमपुरिसो पर- मपुरिसो परमपत्तिपत्तो तं तथागतो अञ्ञत्र imehi \<-------------------------------------------------------------------------- >/ #<[page 119]># %% चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति\<*<1>*>/ होति तथागतो परम् मरणा ति वा ॥ न होति ॥ होति च न च होति ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति\<*<2>*>/ ॥ ॥ नो हेतम् भन्ते ॥ ॥ 22 साधु साधु अनुराध पुब्बे चाहम् अनुराध एतरहि च दुक्खञ्चेव\<*<3>*>/ पञ्ञापेमि दुक्खस्स च निरो- धन्ति ॥ ॥ ## 1 एवम् मे सुतं ॥ एकं समयम् भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे ॥ ॥ 2 तेन खो पन समयेन आयस्मा वक्कलि कुम्भ- कारनिवेसने विहरति आबाधिको दुक्खितो बाळ्हगिलानो ॥ ॥ 3 अथ खो आयस्मा वक्कलि उपट्ठाके आमन्तेसि ॥ ॥ एथ\<*<4>*>/ तुम्हे आवुसो येन भगवा तेनुपसङ्कमथ ॥ उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दथ ॥ ॥ वक्खलि भन्ते भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो ॥ सो\<*<5>*>/ भगवतो पादे सिरसा वन्दतीति ॥ ॥ एवं च वदेथ साधु किर भन्ते भगवा येन वक्कलि भिक्खु तेनुपसङ्कमतु अनुकम्पम् उपादायाति ॥ ॥ 4 एवम् आवुसो ति खो ते भिक्खू आयस्मतो वक्कलिस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु ॥ ॥ उपसङ्क- मित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदिं- सु ॥ ॥ 5 एकम् अन्तं निसिन्ना खो ते भिक्खू भगवन्तम् एतद् अवोचुं ॥ ॥ वक्कलि भन्ते भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो ॥ सो भगवतो पादे सिरसा वन्दति ॥ एवञ् च पन\<*<6>*>/ वदेति साधु किर भन्ते भगवा येन वक्कलि भिक्खु तेनुपसङ्कमतु अनुकम्पम् उपादायाति ॥ ॥ अधिवासेसि भगवा तुण्हीभावेन ॥ ॥ 6 अथ खो भगवा निवासेत्वा पत्तचीवरम् आदाय येनायस्मा वक्कलि तेनुपसङ्कमि ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 पञ्ञापेय्य 2 More complete in S1-3 3 B dukkhasacca¤ca 4 S1-3 atha 5 S1-3 omit so 6 S1-3 omit pana >/ #<[page 120]># %<120 KHANDA-संयुत्त [XXII. 87. 7>% 7 अद्दसा खो आयस्मा वक्कलि भगवन्तं दूरतो आगच्छन्तं ॥ दिस्वान मञ्चके समधोसि\<*<1>*>/ ॥ ॥ 8 अथ खो भगवा आयस्मन्तं वक्कलिम् एतद् अवोच ॥ ॥ अलं वक्कलि मा त्वं मञ्चके समधोसि ॥ सन्तिमानि आसनानि पञ्ञत्तानि तत्थाहं निसीदिस्समीति ॥ ॥ निसीदि भगवा पञ्ञत्ते आसने ॥ ॥ 9 निसज्ज खो भगवा आयस्मन्तं वक्कलिम् एतद् अवोच ॥ ॥ कच्चि ते वक्कलि खमनीयं कच्चि यापनीयं कच्चि दुक्खा वेदना पटिक्कमन्ति नो अभिक्कमन्ति ॥ पटिक्कमोसानं पञ्ञायति नो अभिक्कमो ति ॥ ॥ न मे भन्ते खमनीयं न यापनीयं ॥ बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति अभिक्कमो- सानम् पञ्ञायति नो पटिक्कमो ति ॥ ॥ 10 कच्चि ते वक्कलि न किञ्चि कुक्कुच्चं न कोचि विप्पटि- सारोति ॥ ॥ तग्घ मे भन्ते अनप्पकं कुक्कुच्चं अनप्पको च विप्पटिसारो ति ॥ 11 कच्चि पन तं\<*<2>*>/ वक्कलि अत्ता सीलतो न उपवदती- ति ॥ ॥ न खो मम् भन्ते अत्ता सीलतो\<*<3>*>/ उपवदतीति ॥ ॥ 12 नो चे\<*<4>*>/ किर तम् वक्कलि अत्ता सीलतो उपवदति ॥ अथ किञ्चि\<*<5>*>/ ते कुक्कुच्चं को च विप्पटिसारो ति ॥ ॥ चिरपटिकाहम् भन्ते भगवन्तं दस्सनाय उपसङ्- कमितुकामो नत्थि च मे कायस्मिं तावतिका बलमत्ता ॥ यायाहं\<*<6>*>/ भगवन्तं दस्सनाय उपसङ्कमेय्यन् ति ॥ ॥ 13 अलं वक्कलि किं ते इमिना पूतिकायेन दिट्ठेन ॥ ॥ यो खो\<*<7>*>/ वक्कलि धम्मम् पस्सति सो मम् पस्सति ॥ यो मं पस्सति सो धम्मम् पस्सति ॥ ॥ धम्मं हि वक्कलि पस्सन्तो मं पस्सति मं पस्सन्तो धम्मम् पस्सति ॥ ॥ 14 तं किं मञ्ञासि वक्कलि ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ \<-------------------------------------------------------------------------- 1 सो B; S1 समञ्चोपि, S3 समवोपि (S. p.125, n.2) 2 S1-3 त्वं 3 S3 inserts na here and further on 4 B ca 5 S1-3 kasmi¤ca, and S3 omits ko ca 6 B yÃvatÃhaæ 7 Omitted by S1-3 >/ #<[page 121]># %% अनिच्चं भन्ते\<*<1>*>/ ॥ ॥ वेदना ॥ पे ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं निच्चं व अनिच्चं वा ति ॥ ॥ अनिच्चं भन्ते\<*<2>*>/ ॥ ॥ 15-16 तस्मा ति ॥ ॥ एवम् पस्सं ॥ पे ॥ नापरम् इत्थ- त्तायाति पजानातीति ॥ ॥ 17 अथ खो भगवा आयस्मन्तं वक्कलिं इमिना ओवादेन ओवदित्वा उट्ठायासना येन गिज्झकूटो पब्बतो तेन पक्कामि\<*<3>*>/ ॥ ॥ 18 अथ खो आयस्मा वक्कलि अचिरपक्कन्तस्स भग- वतो उपट्ठाके आमन्तेसि ॥ ॥ एथ मं आवुसो मञ्चकम् आरोपेत्वा येन इसिगिलिपस्सकालसिला\<*<4>*>/ तेनुपसङ्कमथ ॥ कथं हि नाम मादिसो अन्तरघरे कालम् कत्तब्बं मञ्ञेय्या ति ॥ ॥ 19 एवम् आवुसो ति खो ते भिक्खू आयस्मतो वक्कलिस्स पटिस्सुत्वा आयस्मन्तं वक्कलिम् मञ्चकम् आरोपेत्वा येन इसिगिलिपस्सकालसिला तेनुपसङ्कमिंसु ॥ ॥ 20 अथ खो भगवा तं च रत्तिं तं च दिवसावसे- सं\<*<5>*>/ गिज्झकूटे पब्बते विहासि ॥ ॥ 21 अथ खो द्वे देवतायो अभिक्कन्ताय रत्तिया अभिक्- कन्तवण्णा केवलकप्पं गिज्झकूटं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु ॥ ल ॥ एकम् अन्तं अट्ठंसु ॥ ॥ 22 एकम् अन्तं ठिता खो एका देवता भगवन्तम् एतद् अवोच ॥ ॥ वक्कलि भन्ते भिक्खु विमोक्खाय चेते- तीति ॥ ॥ 23 अपरा देवता भगवन्तम् एतद् अवोच ॥ ॥ सो हि नून\<*<6>*>/ भन्ते सुविमुत्तो विमुच्चिस्सतीति ॥ ॥ 24 इदम् अवोचुं ता देवतायो ॥ ॥ इदं वत्वा भग- वन्तम् अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तर- धायिंसु ॥ ॥ 25 अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि ॥ ॥ एथ तुम्हे भिक्खवे येन वक्कलि भिक्खु तेनुपसङ्कमथ ॥ उपसङ्कमित्वा वक्कलिम् भिक्खुम् एवं वदेथ ॥ ॥ सुणावुसो\<*<7>*>/ वक्कलि भगवतो वचनं \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 Less abridged in B 3 B तेनुपसङ्कमि 4 B इसिगिलिपस्सं always S1-3 इसिगिलिस्स 5 B दिवावसेसं 6 S1-3 insert so always 7 B inserts tvaæ >/ #<[page 122]># %<122 KHANDA-संयुत्त [XXII. 87. 26>% द्विन्नं च देवतानं ॥ इमम् आवुसो रत्तिं द्वे देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पम् गिज्झकूटम् ओभासेत्वा येन भगवा {तेनुपसङ्कमिंसु} ॥ {उपसङ्कमित्वा} भगवन्तम् अभिवादेत्वा एकम् अन्तं अट्ठंसु ॥ ॥ एकम् अन्तं ठिता खो आवुसो एका देवता भगवन्तम् एतद् अवोच ॥ ॥ वक्कलि भन्ते भिक्खु विमोक्खाय चेतेतीति ॥ ॥ अपरा देवता भगवन्तं एतद् अवोच ॥ ॥ सो हि नून भन्ते विमुत्तो विमुच्चिस्सतीति ॥ ॥ भगवा च तं आवुसो वक्कलि एवम् आह ॥ ॥ मा भायि वक्कलि मा भायि वक्कलि अपापकं ते मरणम् भविस्सति अपापिका कालकिरियाति ॥ ॥ 26 एवम् भन्ते ति खो ते भिक्खू भगवतो पटिस्सुत्वा येनायस्मा वक्कलि तेनुपसङ्कमिंसु ॥ उपसङ्कमित्वा आयस्मन्तं वक्कलिम् एतद् अवोचुं ॥ ॥ सुणावुसो वक्कलि भगवतो वचनं द्विन्नञ् च देवतानन् ति ॥ ॥ 27 अथ खो आयस्मा वक्कलि उपट्ठाके आमन्तेसि ॥ ॥ एथ मं आवुसो मञ्चका ओरोपेथ कथं हि नाम मादिसो उच्चे आसने निसीदित्वा तस्स भगवतो सासनम् सोतब्बम् मञ्ञेया ति ॥ ॥ 28 एवम् आवुसो ति खो ते भिक्खू आयस्मतो वक्कलिस्स पटिस्सुत्वा आयस्मन्तं वक्कलिम् मञ्चका ओरोपेसुं\<*<1>*>/ ॥ ॥ 29 इमं आवुसो रत्तिम् द्वे देवतायो अभिक्कन्ताय रत्तिया ॥ ल ॥ एकम् अन्तं अट्ठंसु ॥ ॥ एकम् अन्तं ठिता खो आवुसो एका देवता भगवन्तम् एतद् अवोच ॥ ॥ वक्कलि भन्ते भिक्खु विमोक्खाय चेतेतीति ॥ ॥ अपरा देवता भगवन्तम् एतद् अवोच ॥ ॥ सो हि नून भन्ते सुविमुत्तो विमुच्चिस्सतीति ॥ ॥ भगवा च तम् आवुसो वक्कलि\<*<2>*>/ एवम् आह ॥ ॥ मा भायि वक्कलि मा भायि अपापकन् ते मरणम् भविस्सति\<*<3>*>/ अपापिका कालकिरिया ति ॥ ॥ 30 तेन हावुसो मम वचनेन भगवतो पादे सिरसा वन्दथ ॥ ॥ वक्कलि भन्ते भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो सो भगवतो पादे सीरसा वन्दति एवञ्च वदेति\<*<4>*>/ ॥ ॥ रूपम् अनिच्चं ताहम् भन्ते न कङ्खामि ॥ यद् अनिच्चं तं दुक्खन्ति न विचिकिच्छामि ॥ यद् अनिच्चं दुक्खं विपरिणामधम्मं नत्थि मे तत्थ छन्दो वा रागो वा पेमं वा ति न विचिकिच्छामि ॥ ॥ \<-------------------------------------------------------------------------- 1 B वोरो- 2 B वक्कलिं 3 S1-3 भविस्सतीति 4 B vadetha >/ #<[page 123]># %% वेदना अनिच्चा ताहम् भन्ते न कङ्खामि ॥ पे\<*<1>*>/ ॥ ॥ सञ्ञा ॥ सङ्खारा\<*<1>*>/ ॥ ॥ विञ्ञाणम् अनिच्चं ताहम् भन्ते न कङ्खामि ॥ यद् अनिच्चं तं दुक्खन्ति न विचिकिच्छामि ॥ यद् अनिच्चं तं दुक्खं विपरिणामधम्मं नत्थि मे तत्थ छन्दो वा रागो वा पेमं वा ति न विचिकिच्छामीति ॥ ॥ 31 एवम् आवुसो ति खो ते भिक्खू आयस्मतो वक्कलिस्स पटिस्सुत्वा पक्कमिंसु ॥ ॥ 32 अथ खो आयस्मा वक्कलि अचिरपक्कन्तेसु तेसु भिक्खूसु सत्थम् आहरेसि\<*<2>*>/ ॥ ॥ 33 अथ खो ते भिक्खू येन भगवा तेनुपसङ्- कमिंसु ॥ उपसङ्कमित्वा एकम् अन्तं निसीदिंसु\<*<3>*>/ ॥ ॥ एकम् अन्तं निसिन्ना खो ते भिक्खू भगवन्तम् एतद् अवोचुं ॥ ॥ वक्कलि भन्ते भिक्खु\<*<4>*>/ आबाधिको दुक्खितो बाळ्हगिलानो सो भगवतो पादे सिरसा वन्दति एवं च वदेति ॥ ॥ रूपम् अनिच्चं ताहम् भन्ते न कङ्खामि\<*<5>*>/ ॥ यद् अनिच्चं तं दुक्खन्ति न विचिकिच्छामि ॥ यद् अनिच्चम् दुक्खं विपरिणामधम्मं नत्थि मे तत्थ छन्दो वा रागो वा पेमं वा ति न विचिकिच्छामी ॥ ॥ वेदना ॥ सञ्ञा ॥ ॥ {सङ्खारा} ॥ ॥ विञ्ञाणम् अनिच्चं ताहम् भन्ते न कङ्खामि ॥ यद् अनिच्चम् तं दुक्खन्ति न विचिकिच्छामि ॥ यद् अनिच्चं दुक्खं विपरिणामधम्मं नत्थि मे\<*<6>*>/ तत्थ छन्दो वा रागो वा पेमं वा ति न विचिकिच्छामीति ॥ ॥ 34 अथ खो भगवा भिक्खू आमन्तेसि ॥ ॥ आयाम भिक्खवे येन इसिगिलिपस्सकालसिला\<*<7>*>/ तेनुपसङ्कमिस्सामि\<*<8>*>/ ॥ यत्थ वक्कलिना\<*<9>*>/ कुलपुत्तेन सत्थम् आहरितन् ति ॥ ॥ एवम् भन्ते ति खो ते भिक्खू भगवतो पच्चस्सो- सुं ॥ ॥ 35 अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं येन इसिगिलिपस्सकालसिला {तेनुपसङ्कमि} ॥ ॥ 36 अद्दसा खो भगवा आयस्मन्तं वक्कलिं दूरतो व मञ्चके विवत्तक्खन्धंसेमानं ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in B 2 S1-3 ÃhÃresi 3 Complete in S1-3 4 Missing in B 5 B kamÃmi; this part is abridged in S1-3 6 S1-3 te and S3 repeats natthite 7 S1-3 -passa- and in 35 -passaæ- as B 8 B -issÃma 9 B adds ma >/ #<[page 124]># %<124 KHANDA-संयुत्त [XXII. 87. 37>% 37 तेन खो पन समयेन धुमायितत्तं तिमिरायि- तत्तं गच्छतेव पुरिमं दिसं ॥ गच्छति पच्छिमं दिसं गच्छति उत्तरं दिसं गच्छति दक्खिणं दिसं गच्छति उद्धम्\<*<1>*>/ गच्छति अधो\<*<1>*>/ गच्छति अनुदिसं\<*<2>*>/ ॥ ॥ 38 अथ खो भगवा भिक्खू आमन्तेसि ॥ ॥ पस्सथ नो तुम्हे भिक्खवे एतम्\<*<3>*>/ धुमायितत्तम् तिमिरायितत्तं गच्छतेव पुरिमं दिसं ॥ ल ॥ गच्छति अनुदिसन्ति ॥ ॥ एवम् भन्ते ॥ ॥ 39 एसो खो भिक्खवे मारो पापिमा वक्कलिस्स कुलपु- तस्स विञ्ञाणम् समन्नेसति\<*<4>*>/ कत्थ वक्कलिस्स कुलपुत्- तस्स विञ्ञाणम् पतिट्ठितन् ति ॥ ॥ 40 अपतिट्ठितेन च भिक्खवे विञ्ञाणेन वक्कलि कुल- पुत्तो परिनिब्बुतो ति ॥ ॥ ## 1 एकं समयम् भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे ॥ ॥ 2 तेन खो पन समयेन आयस्मा अस्सजि कस्सपका- रामे\<*<5>*>/ विहरति आभाधिको दुक्खितो बाळ्हगिलानो ॥ ॥ 3 अथ खो आयस्मा अस्सजि उपट्ठाके आमन्तेसि ॥ ॥ एथ तुम्हे आवुसो येन भगवा तेनुपसङ्कमथ ॥ उपसङ्- कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दथ ॥ अस्सजि भन्ते भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो ॥ सो भगवतो पादे सिरसा वन्दति ॥\<*<6>*>/ एवञ्च वदेथ साधु किर भन्ते भगवा येन अस्सजि भिक्खु तेनुपसङ्कमतु अनुकम्पम् उपादायाति ॥ ॥ 4 एवम् आवुसो ति ते भिक्खू आयस्मतो अस्सजिस्स पटिस्- सुत्वा येन भगवा\<*<7>*>/ तेनुपसङ्कमिंसु ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदिंसु ॥ ॥ 5 एकम् अन्तं निसिन्ना खो ते भिक्खू भगवन्तम् एतद् अवोचुं ॥ ॥ अस्सजि भन्ते भिक्खु आबाधिको ॥ प ॥ साधु किर भन्ते भगवा येन अस्सजि भिक्खु तेनु- पसङ्कमतु अनुकम्पम् उपादायाति ॥ ॥ अधिवासेसि भगवा तुन्हीभावेन ॥ ॥ \<-------------------------------------------------------------------------- 1 B adds दिसं 2 S1-3 अद्द् गच्छति 3 B एवं 4 B समन्देसति 5 S3 कस्सप आरामे 6 S1 वन्दतीति 7 Missing in S3 from etha tumhe Ãvuso (by mistake) >/ #<[page 125]># %% 6 Atha kho भगवा सायण्हसमयं पतिसल्लाणा वुट्- ठितो येनायस्मा अस्सजि तेनुपसङ्कमि ॥ ॥ 7 अद्दसा खो आयस्मा अस्सजि भगवन्तं दूरतो आगच्- छन्तं ॥ दिस्वान मञ्चके\<*<1>*>/ समधोसि\<*<2>*>/ ॥ ॥ 8 अथ खो भगवा आयस्मतो अस्सजिस्स एतद् अवोच ॥ ॥ अलम् अस्सजि मा त्वं मञ्चके समधोसि ॥ सन्तिमानि आसनानि पञ्ञत्तानि तत्थाहम् निसीदिस्सामीति ॥ ॥ 9 निसीदि भगवा पञ्ञत्ते आसने ॥ निसज्ज खो भगवा आयस्मन्तम् अस्सजिम् एतद् अवोच ॥ ॥ कच्चि ते अस्सजि ख- मनियं कच्चि यापनीयं ॥ ल ॥ पटिक्कमोसानम् पञ्ञायति नो अभिक्कमो ति ॥ ॥ 10 न मे भन्ते खमनीयं ॥ ल ॥ अभिक्कमोसानं पञ्ञायति नो पटिक्कमो ति ॥ ॥ 11 कच्चि ते अस्सजि न किञ्चि कुक्कुच्चं न कोचि विप्पटिसारो ति ॥ ॥ तग्घ मे भन्ते अनप्पकं कुक्कुच्चम् अनप्पको विप्पटिसारोती ॥ ॥ 12 कच्चि पन तं\<*<3>*>/ अस्सजि अत्ता सीलतो न उपवदतीति\<*<4>*>/ ॥ ॥ न खो मम् भन्ते अत्ता सीलतो उपवदतीति ॥ ॥ 13 नो चे किर तम् अस्सजि अत्ता सीलतो उपवदति अथ किञ्च ते कुक्कुच्चं को च विप्पटिसारो ति ॥ ॥ पुब्बे ख्वाहम्\<*<5>*>/ भन्ते गेलञ्ञं\<*<6>*>/ पस्सम्भेत्वा पस्सम्भेत्वा कायसङ्खारे विप्पतिसारी\<*<7>*>/ विहरामि ॥ सो तं\<*<8>*>/ समाधिं न पटिलभामि ॥ तस्स मय्हम् भन्ते तं समाधिम् अप्पटिलभतो एवं होति नो नो\<*<9>*>/ च ख्वा- हम्\<*<10>*>/ परिहायामीति ॥ ॥ 14 ये ते अस्सजि समणब्राह्मणा समाधिसारका समा- धिसामञ्ञा तेसन् तं समाधिं\<*<11>*>/ अप्पटिलभतं एवं होति नो चस्सु मयम् परिहायामा ति ॥ ॥ 15-18 तं किम् मञ्ञसि अस्सजि रूपं निच्चं वा अनिच्चं वाति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ पे ॥ \<-------------------------------------------------------------------------- 1 S1-3 मञ्चको here only 2 S1-3 have distinctly sama¤copi here and further on 3 B kicci-; S1-3 -te 4 S1-3 उपवदन्तीति 5 B स्वाहम् 6 B गेलञ्ञे 7 Missing in B 8 B so haæ 9 S3 does not repeat no 10 B svÃham 11 S1-3 samÃdhi >/ #<[page 126]># %<126 KHANDA-संयुत्त [XXII. 88. 19>% 19 विञ्ञाणं ॥ प ॥ 20 तस्मातिह ॥ प ॥ 21 एवम् पस्सं ॥ प ॥ नापरम् इत्थत्तायाति पजानाति ॥ ॥ 22 सो सुखं चे वेदनं वेदियति सा अनिच्चाति पजानाति ॥ अनज्झोसिता ति\<*<1>*>/ पजानाति ॥ अनभिनन्दिताति पजानाति ॥ ॥ दुक्- खं चे वेदनं वेदियति सा अनिच्चाति पजानाति ॥ ॥ अनज्झो- सिताति पजानाति ॥ अनभिनन्दिता ति पजानाति ॥ ॥ अदुक्खम् असुखं चे वेदनं वेदियति सा अनिच्चा ति पजानाति ॥ ल ॥ अनभिनन्दिताति पजानाति ॥ ॥ 23 सो सुखं चे वेदनं वेदियति विसञ्ञुत्तो नं वेदियति ॥ ॥ दुक्खं चे वेदनं वेदियति विसञ्ञुत्तो नं वेदियति ॥ ॥ अदुक्खम् असुखं चे वेदनं वेदियति विसञ्ञुत्तो नं वेदियति ॥ ॥ 24 सो कायपरियन्तिकं\<*<2>*>/ वेदनं वेदियमानो काय- परियन्तिकं वेदनं वेदियामीति पजानाति ॥ ॥ जीवितपरि- यन्तिकं वेदनं वेदियमानो जीवितपरियन्तिकं वेदनं वेदियामीति पजानाति ॥ ॥ कायस्स भेदा उद्धं जीवितपरि- यादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतिभविस्- सन्तीति पजानाति ॥ ॥ 25 सेय्यथापि अस्सजि तेलञ्च पटिच्च वट्टिं चे पटिच्च तेलपदीपो झायेय्य ॥ तस्सेव तेलस्स च वट्टिया च परिया- दाना अनाहारो निब्बायेय्य ॥ ॥ एवम् एव खो अस्सजि भिक्खु कायपरियन्तिकं वेदनं वेदियमानो कायपरियन्तिकं वेदनं वेदियामीति पजानाति ॥ जीवितपरियन्तिकं वेदनं वेदियमानो जीवितपरियन्तिकं वेदनं वेदियामीति पजा- नाति ॥ ॥ कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतिभविस्सन्तीति पजाना- तीति ॥ ॥ ## 1 एकं समयं सम्बहुला थेरा भिक्खू कोसम्- बियं विहरन्ति घोसितारामे ॥ ॥ 2 तेन खो पन समयेन आयस्मा खेमको बदरिका- रामे विहरति आबाधिको दुक्खितो बाळ्हगिलानो\<*<3>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S1 अनज्झासिता always, S3 here only 2 B inserts ce 3 This word and the sequel is missing in S3, which substitutes evam आहंसु कच्चि ते अवुसो खम्मनीयम् कच्चि यापनीयम् कच्चि दुक्खा वेदना गिलानो (mistake of copyist) >/ #<[page 127]># %% 3 Atha kho थेरा भिक्खू सायण्हसमयम् पटिसल्लाणा वुट्ठिता आयस्मन्तं दासकम् आमन्तेसुं ॥ ॥ एहि त्वम् आवुसो दासक येन खेमको भिक्खु तेनुपसङ्कम ॥ उपसङ्कमित्वा खेमकम् भिक्खुम् एवं वदेहि ॥ ॥ थे- रा तं आवुसो एवम् आहंसु ॥ ॥ कच्चि ते आवुसो खमनीयम् कच्चि यापनीयं कच्चि दुक्खा वेदना पटिकम्मन्ति नो अभिक्कमन्ति ॥ पटिकम्मोसानम् पञ्ञायति नो अभिक्क- मोति ॥ ॥ 4 एवम् आवुसो ति खो आयस्मा दसको थेरानम् भिक्- खूनं पटिस्सुत्वा येनायस्मा खेमको तेनुपसङ्कमि ॥ उपसङ्कमित्वा आयस्मन्तं खेमकं एतद् अवोच ॥ ॥ थेरा तं आवुसो खेमक एवम् आहंसु ॥ ॥ कच्चि ते आवुसो खमनीयं ॥ ल ॥ नो अभिक्कमो ति ॥ ॥ 5 न मे आवुसो खमनीयं न यापनीयं ॥ ॥ ल ॥ ॥ अभिक्कमोसानम् पञ्ञायति नो पटिक्कमो ति ॥ ॥ 6 अथ खो आयस्मा दासको येन थेरा भिक्खू तेनु- पसङ्कमि ॥ उपसङ्कमित्वा थेरे भिक्खू एतद् अवोच ॥ ॥ खेमको अवुसो भिक्खु एवम् आह ॥ ॥ न मे आवुसो ख- मनीयम् ॥ ल ॥ अभिक्कमोसानं पञ्ञायति नो पटिक्कमो ति ॥ ॥ 7 एहि त्वं आवुसो दासक येन खेमको भिक्खु तेनु- पसङ्कम ॥\<*<1>*>/ उपसङ्कमित्वा खेमकम् भिक्खुम् एवं वदेहि ॥ ॥ थेरा तं आवुसो खेमक एवम् अहंसु ॥ ॥ पञ्चिमे आवुसो उपादानक्खन्धा वुत्ता भगवता ॥ सेय्य- थीदं रूपुपादानक्खन्धो वेदनुपादानक्खन्धो सञ्- ञुपादानक्खन्धो सङ्खारुपादानक्खन्धो विञ्ञाणूपा- दानक्खन्धो ॥ इमेसु आयस्मा खेमको पञ्चसु उपादा- नक्खन्धेसु किञ्चि अत्तानं\<*<2>*>/ वा अत्तनियं वा समनु- पस्ससीति ॥ ॥ 8 एवम् आवुसो ति खो आयस्मा दासको थेरानम् भिक्खू- नम् पटिस्सुत्वा येनायस्मा खेमको तेनुपसङ्कमि ॥ उप- सङ्कमित्वा ॥ ल ॥ थेरा तम् आवुसो खेमक एवम् आहं- सु ॥ ॥ पञ्चिमे आवुसो उपादानक्खन्धा वुत्ता भगवता ॥ सेय्यत्थीदं ॥ रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञाणुपादानक्- खन्धो ॥ ॥ इमेसु आयस्मा खेमको पञ्चसु उपादानक्- खन्धेसु किञ्चि अत्तानम् वा अत्तनियं वा समनुपस्सतीति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 -कमतु 2 B अत्तं always >/ #<[page 128]># %<128 KHANDA-संयुत्त [XXII. 89. 9>% 9 पञ्चिमे आवुसो उपादानक्खन्धा वुत्ता भगवता ॥ सेय्यथीदम् रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञानुपादानक्- खन्धो ॥ इमेसु ख्वाहम्\<*<1>*>/ आवुसो पञ्चसु उपादानक्खन्- धेसु न किञ्चि अत्तानं वा अत्तनियं वा समनुपस्- सामीति ॥ ॥ 10 अथ खो आयस्मा दासको येन थेरा भिक्खू तेनु- पसङ्कमि ॥ उपसङ्कमित्वा थेरे भिक्खू एतद् अवोच ॥ ॥ खेमको आवुसो भिक्खु एवम् आह ॥ ॥ पञ्चिमे आवुसो उपा- दानक्खन्धा वुत्ता भगवता ॥ सेय्यथीदम् रूपुपादा- नक्खन्धो ॥ पे ॥ विञ्ञाणुपादानक्खन्धो ॥ इमेसु ख्वा- हम् आवुसो पञ्चसु उपादानक्खन्धेसु न किञ्चि अत्तानं व अत्तनियं वा समनुपस्सामीति ॥ ॥ 11 एहि त्वं आवुसो दासक येन खेमको भिक्खु तेनुपसङ्कम ॥ {उपसङ्कमित्वा} खेमकम् भिक्खुम् एवं वदेहि ॥ ॥ थेरा तं आवुसो खेमक एवं आहंसु ॥ पञ्चिमे आवुसो उपादानक्खन्धा वुत्ता भगवता ॥ सेय्य- थीदम् रूपुपादानक्खन्धो पे ॥ विञ्ञाणुपादानक्खन्दो ॥ ॥ नो चे किरायस्मा खेमको इमेसु पञ्चसु उपादानक्खन्- धेसु किञ्चि अत्तानं वा अत्तनियं वा समनुपस्सति ॥ तेनायस्मा खेमको अरहं खीणासवो ति ॥ ॥ 12 एवम् आवुसो ति खो आयस्मा दासको थेरानं भिक्- खूनम् पटिस्सुत्वा येनायस्मा खेमको ॥ प ॥ थेरा तं आवुसो खेमक एवम् आहंसु ॥ ॥ पञ्चिमे आवुसो उपादा- नक्खन्धा वुत्ता भगवता ॥ सेय्यथीदं रूपुपादानक्- खन्धो ॥ पे ॥ विञ्ञाणुपादानक्खन्धो ॥ ॥ नो चे किरा- यस्मा खेमको इमेसु पञ्चसु उपादानक्खन्धेसु किञ्चि अत्तानम् वा अत्तनियं वा समनुपस्सति ॥ तेनहायस्मा खेमको अरहं खीणासवो ति ॥ ॥ 13 पञ्चिमे आवुसो उपादानक्खन्धा वुत्ता भगवता ॥ सेय्यथीदं रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञाणुपादानक्- खन्धो ॥ इमेसु ख्वाहम् आवुसो पञ्चसु उपादानक्खन्- धेसु न किञ्चि अत्तानं वा अत्तनियं वा समनुपस्सामि\<*<2>*>/ ॥ न चम्हि अरहं खीणासवो ॥ ॥ अपि च मे आवुसो पञ्चसु उपादानक्खन्धेसु अस्मीति अधिगतम् अयम् अहम्\<*<3>*>/ अस्मीति च न\<*<4>*>/ समनुपस्सामी ति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1 खोहं; S3 आयस्माहं 2 S1-3 -स्सामीति 3 S1 अयमाहम् 4 B na ca >/ #<[page 129]># %% 14 Atha kho आयस्मा दासको येन थेरा भिक्खू ॥ प ॥ थेरे भिक्खू एतद् अवोच ॥ ॥ खेमको आवुसो भिक्खु एवम् आह ॥ ॥ पञ्चिमे आवुसो उपादानक्खन्धा वुत्ता भगवता सेय्यथीदं रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञा- णुपादानक्खन्धो ॥ इमेसु ख्वाहम् आवुसो पञ्चसु उपा- दानक्खन्धेसु न किञ्चि अत्तानं वा अत्तनियं वा सम- नुपस्सामि ॥ न चम्हि अरहं खीणासवो ॥ ॥ अपि च मे आवुसो पञ्चसु उपादानक्खन्धेसु अस्मीति अधिगतं अयम् अहम् अस्मीति न च समनुपस्सामिति\<*<1>*>/ ॥ ॥ 15 एहि त्वं आवुसो दासक येन खेमको भिक्खु तेनुपसङ्कम ॥ उपसङ्कमित्वा खेमकम् भिक्खुम् एवं वदेहि ॥ ॥ थेरा तम् आवुसो खेमक एवम् आहंसु ॥ ॥ यम् एतम् आवुसो खेमक अस्मीति वदेसि किम् एतम् अस्मीति वदेसि ॥ ॥ रूपम् अस्मीति वदेसि अञ्ञत्र रूपा अस्मीति व- देसि ॥ वेदनम् ॥\<*<2>*>/ सञ्ञं ॥ सङ्खारे ॥\<*<2>*>/ विञ्ञाणम् अस्मीति वदेसि अञ्ञत्र विञ्ञाणा अस्मीति वदेसि ॥ ॥ यम् एतम् आवुसो खेमक अस्मीति वदेसि\<*<3>*>/ किम् एतम् अस्मीति वदेसीति ॥ ॥ 16 एवम् आवुसो ति खो आयस्मा दासको थेरानम् भिक्- खूनम् पटिस्सुत्वा येनायस्मा खेमको तेनुपसङ्कमि ॥ उपसङ्कमित्वा आयस्मन्तं खेमकम् एतद् अवोच ॥ ॥ थेरा तम् आवुसो खेमक एवम् अहंसु ॥ ॥ यम् एतम् आवुसो खेमक अस्मीति वदेसि किम् एतम् अस्मीति वदेसि ॥ ॥ रूपम् अस्मीति वदेसि अञ्ञत्र रूपा अस्मीति वदेसि ॥ वेद- नं ॥ सञ्ञं ॥ सङ्खरे ॥ विञ्ञाणम् अस्मीति वदेसि अञ्- ञत्र विञ्ञाणा अस्मीति वदेसि ॥ ॥ यम् एतम् आवुसो खेमक अस्मीति वदेसि किम् एतम् अस्मीति वदेसीति ॥ ॥ 17 अलं आवुसो दासक किं इमाय सन्धावनिकाय आह- रावुसो दण्डम् अहम् एव येन थेरा भिक्खू तेनुपसङ्- कमिस्सामीति ॥ ॥ 18 अथ खो आयस्मा खेमको दण्डम् ओलुम्भ येन थेरा भिक्खू तेनुपसङ्कमि ॥ उपसङ्कमित्वा थेरेहि भिक्खूहि सद्धिं सम्मोदि ॥ सम्मोदनीयं कथं साराणीयम् वीतिसारेत्वा एकम् अन्तं निसीदि ॥ ॥ \<-------------------------------------------------------------------------- 1 This paragraph exists in S3, but included between (), viz., erased from -passÃmÅti in the preceding till samanu in this 2 Complete in S1-3 3 S3 vadesÅti, the remainder wanting >/ #<[page 130]># %<130 KHANDA-संयुत्त [XXII. 89. 19>% 19 एकम् अन्तं निसिन्नं खो आयस्मन्तं खेमकं थेरा भिक्खु एतद् अवोचुं ॥ ॥ यम् एतम् आवुसो खेमक अस्मीति वदेसि किम् एतम् अस्मीति वदेसि ॥ ॥ रूपम् अस्मीति वदेसि अञ्ञत्र रूपा अस्मीति वदेसि ॥ वेदनं ॥ पे ॥ सञ्- ञं ॥ {सङ्खारे} ॥ विञ्ञाणम् अस्मीति वदेसि अञ्ञत्र विञ्ञाणा अस्मीति वदेसि ॥ ॥ यम् एतम् आवुसो खेमक अस्मीति वदेसि किम् एतम् अस्मीति वदेसीति ॥ ॥ 20 न ख्वाहम् आवुसो रूपम् अस्मीति वदामि ॥ ॥ न वे- दनं ॥ ॥ न सञ्ञं ॥ ॥ न सङ्खारे ॥ ॥ न\<*<1>*>/ विञ्ञाणम् ॥ {न पि} अञ्ञत्र विञ्ञाणा अस्मीति वदामि ॥ ॥ अपि च मे आवुसो पञ्चसु उपादानक्खन्धेसु अस्मीति अधिगतम् अयम् अहम् अस्मीति च न समनुपस्सामि\<*<2>*>/ ॥ ॥ 21 सेय्यथापि आवुसो उप्पलस्स वा पदुमस्स वा पुण्डरी- कस्स वा गन्धो\<*<3>*>/ ॥ यो नु खो एवं वदेय्य पत्तस्स गन्धोति वण्णस्स\<*<4>*>/ गन्धो पि किञ्जक्खस्स\<*<5>*>/ गन्धो ति वा सम्मा नु खो सो वदमानो वदेय्याति ॥ ॥ नो हेतम् आवुसो ॥ ॥ यथा कथम् पनावुसो सम्माव्याकरमानो व्याकरेय्- याति ॥ ॥ पुप्फस्स गन्धोति खो आवुसो सम्माव्याकरमानो व्याकरेय्याति ॥ ॥ 22 एवम् एव ख्वाहम् आवुसो न रूपम् अस्मीति वदामि न पि अञ्ञत्र रूपा अस्मीति वदामि ॥ ॥ न वेदनम् ॥ न सञ्ञम् ॥ न सङ्खारे ॥ न विञ्ञाणम् अस्मीति वदामि न पि अन्नत्र विञ्ञाणा अस्मीति वदामि ॥ ॥ अपि च मे आवुसो पञ्- चसु उपादानक्खन्धेसु अस्मीति अधिगतम् अयम् अहम् अस्मीति च न समनुपस्सामि ॥ ॥ 23 किञ्चापि आवुसो अरियसावकस्स पञ्चोरम्भागियानि सञ्ञोजनानि पहीनानि भवन्ति ॥ अथ ख्वस्स\<*<6>*>/ होति येव पञ्चसु उपादानक्खन्धेसु अनुसहगतो\<*<7>*>/ अस्मीति मानो अस्मीति छन्दो अस्मीति अनुसयो असमूहतो ॥ ॥ सो अपरेन समयेन पञ्चसु उपादानक्खन्धेसु उदयब्बयानु- पस्सी\<*<8>*>/ विहरति ॥ ॥ इति रूपम् इति रूपस्स samudayo iti \<-------------------------------------------------------------------------- 1 S1-3 insert pi 2 S1-3 omit samanu 3 Omitted by S1-3 4 S1-3 vaïÂassa,  being erased in S1 5 S1 kijjhakkhassa; B किञ्चक्खराय 6 S1 खोअस्स; S3 खोस्स 7 S1-3 अणु- always 8 सो B always; S1 उदयब्ब्यानु-; S3 उदयब्यानु- here; >/ #<[page 131]># %% रूपस्स अत्थगमो ॥ ॥ इति वेदना ॥ ॥ इति सञ्ञा ॥ ॥ इति {सङ्खारा} ॥ ॥ इति विञ्ञाणं ॥ इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थगमो ति ॥ ॥ 24 तस्सिमेसु पञ्चसु उपादानक्खन्धेसु उदयब्बया- नुपस्सिनो विहरतो यो\<*<1>*>/ पिस्स होति पञ्चसु उपादानक्खन्- धेसु अनुसहगतो अस्मीति मानो अस्मीति छन्दो अस्मीति अनुसयो असमूहतो सो पि समुग्घातं गच्छति ॥ ॥ 25 सेय्यथापि आवुसो वत्थम् संकिलिट्ठम् मलग्गहि- तं तम् एनं सामिका रजकस्स अनुप्पदज्जेय्युं ॥ तम् एनं रजको ऊसे\<*<2>*>/ वा खारे वा गोमये वा समम् मद्दित्वा\<*<3>*>/ अच्छे उदके विक्खालेति ॥ ॥ 26 किञ्चापि तं होति वत्थम् परिसुद्धं परियोदातं ॥ अथ ख्वस्स होति यो च\<*<4>*>/ अनुसहगतो ऊसगन्धो वा खार- गन्धो वा गोमयगन्धो वा असमूहतो ॥ तम् एनं रजको सामिकानं देति ॥ तम् एनम् सामिका गन्धपरिभाविते करण्डके निक्खिपन्ति ॥ यो पिस्स होति अनुसहगतो ऊस- गन्धो वा खारगन्धो वा गोमयगन्धो वा असमूहतो सो पि समुग्घातं गच्छति ॥ ॥ 27 एवम् एव खो आवुसो किञ्चापि अरियसावकस्स पञ्- चोरम्भागियानि सञ्ञोजनानि पहीनानि भवन्ति ॥ अथ ख्वस्स होति यो च\<*<5>*>/ पञ्चसु उपादानक्खन्धेसु अनुस- हगतो अस्मीति मानो अस्मीति छन्दो अस्मीति अनुसयो असमु- हतो ॥ सो अपरेन समयेन पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति ॥ इति रूपं इति रूपस्स समु- दयो इति रूपस्स अत्थगमो ॥ ॥ इति वेदना ॥ ॥ इति सञ्ञ ॥ ॥ इति सङ्खारा ॥ ॥ इति विञ्ञाणं ॥ इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थगमो ति ॥ ॥ तस्स इमेसु पञ्चसु उपादा- नक्खन्धेसु उदयब्बयानुपस्सिनो विहरतो यो पिस्स होति पञ्चसु उपादानक्खन्धेसु अनुसहगतो अस्मीति मानो अस्मीयि छन्दो अस्मीति अनुसयो असमूहतो सो पि समुग्घा- तं गच्छति ॥ ॥ 28 एवं वुत्ते थेरा भिक्खू आयस्मन्तं खेमकम् एतद् अवोचुं ॥ ॥ न खो पन मयं आयस्मन्तं Khe- \<-------------------------------------------------------------------------- further on, S1 udayabyayÃnu; S3 -byÃyÃnu, the first à being erased 1 S1-3 ye 2 B use usa- always 3 B saæmadhitvà 4 Missing in S3 5 S1 ye-; S3 yeva >/ #<[page 132]># %<132 KHANDA-संयुत्त [XXII. 89. 29>% मकम् विहेसा अपेखा पुच्छिम्ह ॥\<*<1>*>/ अपि चायस्मा खेमको पहोति तस्स भगवतो सासनं वित्थारेन आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकतुं ॥ ॥ 29 तयिदं आयस्मता खेमकेन तस्स भगवतो सासनम् वित्थारेन आचिक्खितं देसितं पञ्ञापितं पट्- ठपितम् विवटं विभत्तं\<*<2>*>/ उत्तानीकतन्ति ॥ ॥ 30 इदम् अवोच आयस्मा खेमको ॥ अत्तमना थेरा भिक्खू आयस्मतो खेमकस्स भासितम् अभिनन्दुं ॥ ॥ 31 इमस्मिञ् च पन वेय्याकरणस्मिं भञ्ञमाने सट्ठिमत्तानम् थेरानम् भिक्खूनम् अनुपादाय आस- वेहि चित्तानि मुच्चिंसु आयस्मतो खेमकस्स चाति\<*<3>*>/ ॥ ॥ ## 1 एकं समयं सम्बहुला थेरा भिक्खू बाराणसि- यं विहरन्ति इसिपतने मिगदाये ॥ ॥ 2 अथ खो आयस्मा छन्नो\<*<4>*>/ सायण्हसमयं पटि- सल्लणा वुट्ठितो अवापुरनम् आदाय विहारेन विहारम् उपसङ्कमित्वा थेरे भिक्खू एतद् अवोच ॥ ॥ ओवदन्तु मम् आयस्मन्तो थेरा अनुसासन्तु मम् आयस्मन्ता थेरा करोन्तु मे आयस्मन्तो थेरा धम्मिं कथं यथाहं धम्मम् पस्सेय्यन् ति ॥ ॥ 3 एवं वुत्ते थेरा भिक्खू आयस्मन्तं छन्नम्\<*<5>*>/ एतद् अवोचुं ॥ ॥ रूपं खो आवुसो छन्न अनिच्चं ॥ वेदना अनिच्चा ॥ सञ्ञा अनिच्चा ॥ सङ्खारा अनिच्चा ॥ विञ्ञाणम् अनिच्चं ॥ ॥ रूपम् अनत्ता ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् अनत्ता ॥ ॥ सब्बे सङ्खारा अनिच्चा सब्बे धम्मा अनत्ता ति ॥ ॥ 4 अथ खो आयस्मतो छन्नस्स एतद् अहोसि ॥ ॥ मय्हम् पि खो एतम् एवं होति ॥ ॥ रूपम् अनिच्चं ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् अनिच्चं ॥ ॥ रूपं अनत्ता ॥ \<-------------------------------------------------------------------------- 1 सो B; S1-3 विहेसापेखा आपुच्छिम्हा 2 B विवरितं विभजितं 3 S1-3 खेमकस्साति 4 B Chando in the first six numbers, afterwards Channo 5 S1-3 puts थेरा भिक्खू after आयस्मन्तं छन्नं >/ #<[page 133]># %% वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् ॥ ॥\<*<1>*>/ सब्बे सङ्खारा अनिच्चा सब्बे धम्मा अनत्ता ति ॥ ॥ 5 अथ च\<*<2>*>/ पन मे सब्बसङ्खारसमथे सब्बू- पधिपटिनिस्सग्गे तण्हक्खये विरागे निरोधे निब्बाने चित्तं न पक्खन्दति नप्पसीदति न सन्तिट्ठति न विमुच्चति\<*<3>*>/ परितस्सना ॥ उपादानम् उप्पज्जति पच्चुदावत्- तति मानसम् ॥ अथ को\<*<4>*>/ चरहि मे अत्ताति ॥ न खो पनेतं धम्मम् पस्सतो होति\<*<5>*>/ ॥ ॥ को नु खो मे तथा धम्मं देसेय्य यथाहं धम्मम् पस्सेय्यन् ति ॥ ॥ 6 अथ खो आयस्मतो छन्नस्स एतद् अहोसि ॥ ॥ अयं खो आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे ॥ सत्थु चेव {संवण्णितो} सम्भावितो च विञ्ञूनं सब्रः- मचारीनं ॥ पहोति च मे आयस्मा आनन्दो तथा धम्मं देसेतुं यथाहं धम्मम् पस्सेय्यं ॥ ॥ अत्थि च मे आयस्मन्ते आनन्दे तावतिका विसट्ठि\<*<6>*>/ यं नूनाहम् येना- यस्मा आनन्दो तेनुपसङ्कमेय्यन् ति ॥ ॥ 7 अथ खो आयस्मा छन्नो सेनासनं संसामेत्वा पत्तचीवरम् आदाय येन कोसम्बि-घोसितारामो येनायस्मा आनन्दो तेनुपसङ्कमि ॥ उपसङ्कमित्वा आयस्मता आनन्- देन सद्धिं सम्मोदि ॥ प ॥ ॥ 8 एकम् अन्तं निसिन्नो खो आयस्मा छन्नो आयस्मन्- तम् आनन्दम् एतद् अवोच ॥ ॥ एकम् इदाहम् आवुसो आनन्द समयम् बाराणसियं विहरामि इसिपतने मिगदाये ॥ ॥ अथ ख्वाहम् आवुसो सायण्हसमयं पतिसल्लाणा वुट्ठितो अवापूरणम् आदाय विहारेन विहारम्\<*<7>*>/ उपसङ्कमित्वा थेरे भिक्खू एतद् अवोचं\<*<8>*>/ ॥ ॥ ओवदन्तु मम् आयस्मन्तो थेरा धम्मिं कथं यथाहं धम्मम् पस्सेय्यन् ति ॥ ॥ 9 एवं वुत्ते मम् आवुसो थेरा भिक्खू एतद् अवोचुं ॥ ॥ रूपं खो आवुसो छन्न अनिच्चं ॥ वेदना ॥ सञ्ञा ॥ सङ्- खारा ॥ विञ्ञाणम् अनिच्चं ॥ ॥ रूपम् अनत्ता ॥ ॥ ल ॥ ॥ विञ्ञा- णम् अनत्ता ॥ ॥ सब्बे सङ्खारा अनिच्चा सब्बे धम्मा अनत्ता ति ॥ ॥ 10 तस्स मय्हम् आवुसो etad ahosi ॥ ॥ Mayham pi kho \<-------------------------------------------------------------------------- 1 S1-3 repeat aniccà and anattà every time 2 Missing in S1-3 3 B नाधिमुच्चति 4 S1-3 खो always 5 B न खो पनेवं धम्मं पस्सतोति 6 S1-3 विसट्ठिं 7 B inserts उपसङ्कमि 8 B अवोच; S3 अवोचुं >/ #<[page 134]># %<134 KHANDA-संयुत्त [XXII. 90. 11>% एतम् एवम् होति रूपम् अनिच्चम् ॥ प ॥ विञ्ञाणम् अनिच्चं ॥ ॥ रूपम् अनत्ता ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् अनत्ता ॥ सब्बे सङ्खारा अनिच्चा सब्बे धम्मा अनत्ता ति ॥ ॥ 11 अथ च पन मे सब्बसङ्खारसमथे सब्बूपधि- पटिनिस्सग्गे तण्हक्खये विरागे निरोधे निब्बाने चित्तं न पक्खन्दति नप्पसीदति\<*<1>*>/ न सन्तिट्ठति न विमुच्चति परितस्सना ॥ उपादानम् उप्पज्जति पच्चुदावत्तति मानसं ॥ अथ को चरहि मे अत्ता ति ॥ न खो पनेतं धम्मम् पस्सतो होति\<*<2>*>/ ॥ ॥ को\<*<3>*>/ नु खो मे तथा धम्मं देसेय्य यथाहं धम्मम् पस्सेय्यन् ति ॥ ॥ 12 तस्स मय्हम् आवुसो एतद् अहोसि ॥ ॥ अयं खो आयस्मा आनन्द कोसम्बियं विहरति घोसितारामे ॥ सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रः- मचारीनं पहोति च मे आयस्मा आनन्दो तथा धम्मं देसेतुं यथाहं धम्मम् पस्सेय्यं ॥ ॥ अत्थि च मे आयस्मन्ते आनन्दे तावतिका विसट्ठि यं नुनाहं येना- यस्मा आनन्दो तेनुपसङ्कमेय्यन् ति ॥ ॥ 13 ओवदतु मं आयस्मा आनन्दो अनुसासतु मं आयस्मा आनन्दो करोतु मे आयस्मा आनन्दो धम्मिं कथं यथाहम् धम्मम् पस्सेय्यन् ति ॥ ॥ 14 एत्तकेन पि मयम्\<*<4>*>/ आयस्मतो छन्नस्स अत्त- मना ॥ अपि नाम तम्\<*<5>*>/ आयस्मा छन्नो आवि\<*<6>*>/ अकासि खिलम् पभिन्दि ॥ ओदहावुसो छन्न सोतम् ॥ भब्बो\<*<7>*>/ सि\<*<8>*>/ धम्मं विञ्ञातुन् ति ॥ ॥ 15 अथ खो आयस्मतो छन्नस्स तावतकेनेव\<*<9>*>/ उळारम् पीतिपामुज्जम् उप्पज्जि\<*<10>*>/ ॥ ॥ भब्बो किरस्मि धम्मं विञ्- ञातुन् ति ॥ ॥ 16 सम्मुखा मे तं आवुसो छन्न भगवतो सुतं सम्मुखा च\<*<11>*>/ पटिग्गहितं कच्चानगोत्तम् भिक्खुम् ओवदन्तस्स ॥ ॥ द्वयनिस्सितो ख्वायं कच्चान\<*<12>*>/ लोको \<-------------------------------------------------------------------------- 1 S1 नप्पस्सीदति; S3 न संपसीदति 2 B पनेव धम्मम् पस्सतो 3 S1-3 खो 4 B मय्हं 5 S1-3 अभिरद्धामक्खम् instead of apinÃmataæ 6 S1-3 Ãvim 7 B bhindi, perhaps chindi 8 B tvaæ 9 S1-3 tÃvatakodeva 10 B uppajjati 11 Missing in S1-3 12 S1-3 KaccÃyana always >/ #<[page 135]># %% yebhuyyena atthi तञ्चेव नत्थि तञ् च ॥ ॥ लोकसमुद- यं खो कच्चान यथाभूतम् सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता सा न होति ॥ लोक निरोधं खो\<*<1>*>/ कच्चान यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके अत्थिता सा\<*<2>*>/ न होति ॥ ॥ उपायुपादानाभिनिवेसविनिबन्धो खायं\<*<3>*>/ कच्चान लोको येभुय्येन ॥ तञ्चायम् उपायुपादानं चेतसो अधिट्ठानाभिनिवेसानुसया\<*<4>*>/ न उपेति न उपादियति ॥ नाधिट्- ठाति\<*<5>*>/ अत्ता मे ति ॥ ॥ दुक्खम् एव उप्पज्जमानम् उप्पज्- जति दुक्खं निरुद्धमानं निरुज्झतीति न कङ्खति न विचिकिच्छति अपरपच्चया ञाणम् एवस्स एत्थ होति ॥ ॥ एत्ता- वता खो कच्चान सम्मादिट्ठि होति ॥ ॥ 17 सब्बम् अत्थीति खो कच्चान अयम् एको अन्तो ॥ सब्बम् नत्थीति अयं दुतियो अन्तो ॥ ॥ एते ते कच्चान उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति ॥ ॥ अविज्जापच्चया सङ्खारा सङ्खारपच्चया विञ्ञाणं ॥ प ॥ एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति ॥ ॥ अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनि- रोधो ॥ प ॥ एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति ॥ ॥ 18 एवम् एतम्\<*<6>*>/ आवुसो आनन्द होति\<*<7>*>/ येसं आयस्मन्- तानं तादिसा\<*<8>*>/ सब्रह्मचारियो अनुकम्पका अत्थकामा ओवादका अनुसासका ॥ इदं च पन मे आयस्मतो आनन्दस्स धम्मदेसनं सुत्वा धम्मो अभिसमेतो ति ॥ ॥ ## 1 सावत्थि ॥ आरामे ॥ ॥ 2 अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्- कमि ॥ उपसङ्कमित्वा ॥ प ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा राहुलो Bhagavan- \<-------------------------------------------------------------------------- 1 Missing in B 2 Missing in S1-3 3 S1-3 -दाना (S3-दना-) विनिवेसनखन्धो खो यं 4 B -नुसयं 5 S3 न अधिट्ठाति 6 S1-3 एवञ्चते 7 S1-3 होन्ति 8 S1-3 आयस्मन्तादिसा 9 This sÆtra and the next are mere repetitions of the two last suttas (21 and 22) of the XVIIIth Saæyutta (RÃhula) in the NidÃna-vaggo, entitled there Anusaya and Apagatam (see Vol. II. pp. 252-3) >/ #<[page 136]># %<136 KHANDA-संयुत्त [XXII. 91. 4>% तम् एतद् अवोच ॥ ॥ कथं नु खो भन्ते जानतो कथम् पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनि- मित्तेसु अहंकार-ममंकारमानानुसया न होन्तीति ॥ ॥ 4 यं किञ्चि राहुल रूपम् अतीतानागतपच्चुप्पन्नम् अज्झत्तम् वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं रूपं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय पस्सति ॥ 5-7 या {काचि} वेदना ॥ पे ॥ ॥ या काचि सञ्ञा ॥ ॥ ये केचि सङ्खारा ॥ पे ॥ ॥ 8 यं किञ्चि विञ्ञाणम् अतीतानागतपच्चुप्पन्नम् अज्झत्- तं व बहिद्धा व ॥ प ॥ ॥ सब्बं विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथा- भूतं सम्मप्पञ्ञाय पस्सति ॥ ॥ 9 एवं खो राहुल जानतो एवम् पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकार- ममंकार-मानानुसया न होन्तीति ॥ ॥ ## 1-2 सावत्थि ॥ आरामे ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा राहुलो भगवन्- तम् एतद् अवोच ॥ ॥ कथं नु खो भन्ते जानतो कथम् पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्ब- निमित्तेसु अहंकर-ममंकर-मानापगतं\<*<1>*>/ मान- सं होति विधासमतिक्कन्तं सन्तं सुविमुत्तन् ति ॥ ॥ 4 यम् किञ्चि राहुल रूपं ॥ पे ॥\<*<2>*>/ यम् दूरे सन्तिके वा सब्बं रूपं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति एवम् एतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति ॥ ॥ 5-7 या काचि वेदना ॥ ॥ या काचि सञ्ञा ॥ ॥ ये केचि सङ्- खारा ॥ ॥ 8 यं किञ्चि विञ्ञाणम् अतीतानगतपच्चुप्पन्नम् अज्झत्तं वा बहिद्दा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति ॥ एवम् एतं \<-------------------------------------------------------------------------- 1 S1-3 omit æ 2 Less abbreviated in B >/ #<[page 137]># %% यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति ॥ ॥ 9 एवं खो राहुल जानतो एवम् पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च\<*<1>*>/ सब्बनिमित्तेसु अहंकार- ममंकार-मानापगतम्\<*<2>*>/ मानसं होति विधासमतिक्- कन्तं सन्तं सुविमुत्तन् ति ॥ ॥ थेरवग्गो चतुत्थो\<*<3>*>/ ॥ तत्रुद्दानम् भवति\<*<4>*>/ ॥ ॥ आनन्दो तिस्सो यमको ॥ अनुराधो च वक्कलि ॥ अस्सजी खेमको छन्नो\<*<5>*>/ ॥ राहुलो अपरे दुवे\<*<6>*>/ ॥ वग्गो तेन पवुच्चति\<*<7>*>/ ॥ ॥ ## ## 1-2 सावत्थि ॥ ॥ तत्र ॥ ॥ वोच ॥ ॥ 3 सेय्यथापि भिक्खवे नदी पब्बतेय्या ओहारिणी दुरङ्- गमा सीघसोता ॥ ॥ तस्सा उभोसु तीरेसु\<*<9>*>/ कासा चे पि जाता अस्सु ॥ ते नं\<*<10>*>/ अज्झोलम्बेय्युं ॥ ॥ कुसा चे पि जाता अस्सु ॥ ते नं अज्झोलम्बेय्युम् ॥ ॥ बब्बजा\<*<11>*>/ चे पि जाता अस्सु ॥ ते नम् अज्झोलम्बेय्युं ॥ ॥ बीरणा चे पि जाता अस्सु ॥ ते नम् अज्झोलम्बेय्युं ॥ ॥ रुक्खा चे पि जाता अस्सु ॥ ते नम् अज्झोलम्बेय्युं ॥ ॥ 4 तस्सा पुरिसो सोतेन वुय्हमानो कसे चे पि गण्हेय्य ते पलुज्जेय्युं ॥ सो ततो निदानं अनयव्यसनम् आपज्जेय्- य ॥ ॥ कुसे चे पि गण्हेय्य ॥ ॥\<*<12>*>/ बब्बजे चे पि गण्हेय्य\<*<12>*>/ ॥ ॥ बीरणे चे पि गण्हेय्य ॥ ॥\<*<12>*>/ रुक्खे चे पि गण्हेय्य ॥ ते \<-------------------------------------------------------------------------- 1 S1-3 वा 2 S1-3 अहिं- ममिं- here and before 3 S1-3 -vaggo samatto 4 B UdÃnam instead of Tatr- 5 B अस्सजी खेमो दासको छन्नो 6 S1-3 द्वेति 7 S1-3 ओमित् वग्गो- -ति 8 B बुद्ध-वग्गो 9 S1-3 उभतो तीरे 10 S1-3 न ओर् नं 11 B पब्बजा always 12 Complete in S1-3 >/ #<[page 138]># %<138 KHANDA-संयुत्त [XXII. 93. 5>% पलुज्जेय्युं ॥ सो ततो निदानं अनयव्यसनम् आपज्जेय्- य ॥ ॥ 5 एवम् एव खो भिक्खवे अस्सुतवा पुथुज्जनो अरिया- नम् अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानम् अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अकोविदो सप्पुरिसधम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ रूपवन्तं वा अत्तानम् अत्तनि वा रूपम् रूपस्मिं वा अत्तानं ॥ ॥ तस्स तं रूपम् पलुज्जति ॥ सो ततो निदानम् अनयव्यसनम् आपज्जति ॥ ॥ 6-8 वेदनं ॥ ॥ सञ्ञं ॥ सङ्खारे ॥ ॥ 9 विञ्ञाणम् अत्ततो समनुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानम् अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं ॥ ॥ तस्स तं विञ्ञाणम् पलुज्जति ॥ सो ततो निदानम् अनयव्य- सनम् आपज्जति ॥ ॥ 10 तं किं मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते\<*<1>*>/ ॥ ॥ 11-14 वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ 15 तस्मातिह भिक्खवे ॥ पे ॥ 16 एवम् पस्सं ॥ ॥ पे ॥ ॥ नापरम् इत्थत्तायाति पजाना- तीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ ॥ वोच ॥ ॥ 3 नाहम् भिक्खवे लोकेन विवदामि लोको च\<*<2>*>/ मया विवदति ॥ ॥ न भिक्खवे धम्मवादी केनचि लोकस्मिं विवदति ॥ ॥ 4 यम् भिक्खवे नत्थि सम्मतं लोके पण्डितानम् अहम् पि तम् नत्थी ति वदामि ॥ ॥ यम् भिक्खवे अत्थि सम्मतं लोके पण्डितानम् अहम् पि तम् अत्थीति वदामि ॥ ॥ 5 किञ्च\<*<3>*>/ भिक्खवे नत्थि सम्मतं लोके पण्डितानं यम् अहं\<*<4>*>/ नत्थीति वदामि ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 B va; S1-3 insert kho bhikkhave 3 S1-3 Ki¤ci 4 S1 yaæmyahaæ; S3 yaæmayhaæ >/ #<[page 139]># %% 6 रूपम् भिक्खवे निच्चं धुवं सस्सतं अविपरिणा- मधम्मं नत्थि सम्मतं लोके पण्डितानं ॥ अहम् पि तं नत्थीति वदामि ॥ ॥ 7-9 वेदना ॥\<*<1>*>/ सञ्ञा ॥ पे ॥ सङ्खारा\<*<1>*>/ ॥ ॥ 10 विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामा- धम्मं नत्थि सम्मतं लोके पण्डितानम् अहम् पि तं नत्थीति वदामि ॥ ॥ 11 इदं\<*<2>*>/ खो भिक्खवे नत्थि सम्मतं लोके पण्डि- तानम् यम् अहम् पि\<*<3>*>/ नत्थीति वदामि ॥ ॥ 12 किञ्च भिक्खवे अत्थि सम्मतं लोके पण्डितानम् यम् अहम् अत्थीति वदामि ॥ ॥ 13 रूपं भिक्खवे अनिच्चं दुक्खं विपरिणम- धम्मम् अत्थि सम्मतं लोके पण्डितानम् अहम् पि तं अत्थीति वदामि ॥ ॥ 14-16 वेदना अनिच्चा ॥ ल ॥ ॥ 17 विञ्ञाणम् अनिच्चं दुक्खं विपरिणामधम्मम् अत्थि सम्मतं लोके पण्डितानम् अहम् पि तम् अत्थीति वदामि ॥ ॥ 18 इदं\<*<2>*>/ खो भिक्खवे अत्थि सम्मतं लोके पण्- डितानम् यम् अहम् पि\<*<3>*>/ अत्थीति वदामि ॥ ॥ 19 अत्थि भिक्खवे लोके लोकधम्मो यं तथागतो अभिसम्बुज्झति\<*<4>*>/ अभिसमेति ॥ अभिसम्बुज्झित्वा अभिस- मेत्वा\<*<5>*>/ आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजेति उत्तानीकरोति ॥ ॥ 20 किञ्च\<*<6>*>/ भिक्खवे लोके लोकधम्मो यं तथागतो अभिसम्बुज्झति अभिसमेति ॥ अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति ॥ ॥ 21 रूपम् भिक्खवे लोके लोकधम्मो तं तथागतो अभिसम्बुज्झति अभिसमेति ॥ अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानी करोति ॥ ॥ यो भिक्खवे तथागतेन एवम् आचिक्खि- यमाने देसियमाने पञ्ञापियमाने पट्ठियमाने vivari- \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 B inserts ca 3 B inserts taæ here, omitting yaæ 4 S1-3 abhisambuddhoti 5 B inserts taæ 6 B ki¤ci here only >/ #<[page 140]># %<140 KHANDA-संयुत्त [XXII. 94. 22>% यमाने विभजियमाने उत्तानीकयिरमाने न जानाति न पस्सति ॥ तम् अहम् भिक्खवे बालम् पुथुज्जनम् अन्धम् अचक्खुकम् अजानन्तम् अपस्सन्तं किन्ति करोमि ॥ ॥ 22 वेदना भिक्खवे लोके लोकधम्मो ॥ पे ॥ 23 सञ्ञा भिक्खवे लोके लोकधम्मो ॥ ॥ 24 सङ्खारा भिक्खवे लोके लोकधम्मो ॥ ॥ 25 विञ्ञानम् भिक्खवे लोके लोकधम्मो तं तथा- गतो अभिसम्बुज्झति अभिसमेति ॥ अभिसम्बुज्झित्वा अभि- समेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति ॥ ॥ यो भिक्खवे तथागतेन एवम् आचिक्खियमाने देसियमाने पञ्ञापियमाने पट्ठपिय- माने विवरियमाने विभजियमाने उत्तानीकयिरमाने न जानाति न पस्सति ॥ तम् अहम् भिक्खवे बालम् पुथुज्ज- नम् अन्धम् अचक्खुकम् अजानन्तम् अपस्सन्तम् किन्ति करोमि ॥ ॥ 26 सेय्यथापि भिक्खवे उप्पलम् वा पदुमं वा पुण्डरीकं वा उदके जातम् उदके {संवद्धं}\<*<1>*>/ उदका {अच्चुग्गम्म} ठाति\<*<2>*>/ अनुपलित्तम् उदकेन ॥ ॥ 27 एवम् एव खो भिक्खवे तथागतो लोके {संवद्धो} लोकम् अभिभुय्य विहरति अनुपलित्तो लोकेनाति ॥ ॥ ## 1 एकं समयम् भगवा अयोज्झायं\<*<3>*>/ विहरति गङ्- गाय नदिया तिरे ॥ ॥ 2 तत्र खो भगवा भिक्खू आमन्तेसि\<*<4>*>/ ॥ ॥ 3 सेय्यथापि भिक्खवे अयं गङ्गा नदी महन्तं फेनपिण्डम् आवहेय्य\<*<5>*>/ ॥ ॥ तम् एनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य ॥ ॥ तस्स तम्\<*<6>*>/ पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायेय्य तुच्छकञ्ञेव खायेय्य असारकञ्ञेव खायेय्य ॥ किञ्हि सिया भिक्खवे फेणपिण्डे सारो ॥ ॥ 4 एवम् एव खो भिक्खवे यं किञ्चि रूपम् अतीतानाग- तम् पच्चुप्पन्नम् ॥ पे ॥ यं दूरे santike và ॥ tam \<-------------------------------------------------------------------------- 1 B -vuddham (or buddham), further on -vaddho; S3 -वट्टं 2 B अज्जुग्गम्म तिट्ठन्तं 3 S3 अयोज्झाययं; B अयुज्झायं 4 Complete in S1-3 5 S1-3 ava- 6 In B only always >/ #<[page 141]># %% bhikkhu passati निज्झायति योनिसो उपपरिक्खति ॥ ॥ तस्स तम् पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव\<*<1>*>/ खायति तुच्छकञ्ञेव खायति ॥ असारकञ्ञेव खायति ॥ किञ्हि भिक्खवे रूपे सारो ॥ ॥ 5 सेय्यथापि भिक्खवे सरदसमये थुल्लफुसितके देवे वस्सन्ते उदके बुब्बुळम्\<*<2>*>/ उप्पज्जति चेव निरुज्झति च ॥ तम् एनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य ॥ तस्स तम् पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायेय्य ॥ तुच्छ- कञ्ञेव खायेय्य असारकञ्ञेव खायेय्य ॥ किञ्हि सिया भिक्खवे उदकबुब्बुळे सारो ॥ ॥ 6 एवम् एव खो भिक्खवे या काचि वेदना अतीतानागत- पच्चुप्पन्ना ॥ पे ॥ या दूरे सन्तिके वा ॥ तम् भिक्खु पस्सति निज्झायति योनिसो उपपरिक्खति ॥ ॥ तस्स तम् पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायति तुच्छकञ्ञेव खायति असारकञ्ञेव खायति ॥ किञ्हि सिया भिक्खवे वेदनाय सारो ॥ ॥ 7 सेय्यथापि भिक्खवे गिम्हानं पच्छिमे मासे ठिते मज्झन्तिके काले मरीचिका\<*<3>*>/ ॥ तम् एनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य ॥ ॥ तस्स तम् पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खा- येय्य तुच्छकञ्ञेव खायेय्य ॥ प ॥ किञ्हि सिया भिक्खवे मरीचिकाय सारो ॥ ॥ 8 एवम् एव खो भिक्खवे या काचि सञ्ञा ॥ ॥ 9 सेय्यथापि भिक्खवे पुरिसो सारत्थिको सारगवेसि सार- परियेसनं चरमानो तिण्हं कुठारिम्\<*<4>*>/ आदाय वनम् पविसेय्य ॥ सो तत्थ पस्सेय्य महन्तं कदलिक्खन्धम् उजुं नवं अकुक्कजातं\<*<5>*>/ ॥ तम् एनम् मूले छिन्देय्य मूले छेत्वा अग्गे छिन्देय्य अग्गे छेत्वा पत्तवट्टिं विनिब्- भुजेय्य ॥ सो तस्स पत्तवट्टिं विनिब्भुजन्तो\<*<6>*>/ फेग्गुं पि नाधिगच्छेय्य कुतो सारं ॥ ॥ 10 तम् एनम् चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य ॥ तस्स तम् पस्सतो निज्झायतो योनिसो \<-------------------------------------------------------------------------- 1 S1-3 रित्तंकञ्ञेव 2 B पुब्बुळ्हम् always 3 B ठित- मरिचिका; S1-3 -मरीचि फन्दति 4 B कुतरिं 5 B अकुक्कुजकजातम् 6 S1-3 nibbhujjeyya-nibbhujanto >/ #<[page 142]># %<142 KHANDA-संयुत्त [XXII. 95. 11>% उपपरिक्खतो रित्तकञ्ञेव खायेय्य तुच्छकञ्ञेव खा- येय्य असारकञ्ञेव खायेय्य ॥ किञ्हि सिया भिक्खवे कद- लिक्खन्धे सारो ॥ ॥ 11 एवम् एव खो भिक्खवे ये केचि {सङ्खारा} अतीतानाग- तपच्चुप्पन्ना ॥ प ॥ ये दूरे सन्तिके वा तम् भिक्खु पस्- सति निज्झायति योनिसो उपपरिक्खति ॥ तस्स तम् पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायति तुच्- छकञ्ञेव खायति असारकञ्ञेव खायति ॥ किञ्हि सिया भिक्खवे सङ्खारेसु सारो ॥ ॥ 12 सेय्यथापि भिक्खवे मायाकारो वा मायाकारन्तेवासी वा महापथे\<*<1>*>/ मायं विदंसेय्य ॥ तम् एनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य ॥ ॥ तस्स तम् पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्त- कञ्ञेव खायेय्य तुच्छकञ्ञेव खायेय्य असारकञ्ञेव खायेय्य ॥ किञ्हि सिया भिक्खवे मायाय सारो ॥ ॥ 13 एवम् एव खो भिक्खवे यं किञ्चि विञ्ञानं अतीता- नागतपच्चुप्पन्नम् ॥ प ॥ यं दूरे सन्तिके वा तम् भिक्खु पस्सति निज्झायति योनिसो उपपरिक्खति ॥ ॥ तस्स तम् पस्- सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायति तुच्छकञ्ञेव खायति असारकञ्ञेव खायति ॥ किञ्हि सिया भिक्खवे विञ्ञाणे सारो\<*<2>*>/ ॥ ॥ 14 एवम् पस्सम् भिक्खवे सुतवा अरियसावको रूपस्- मिम् पि निब्बिन्दति ॥ वेदनाय पि ॥ सञ्ञाय पि ॥ सङ्खारेसु पि ॥ विञ्ञाणस्मिम् पि निब्बिन्दति ॥ ॥ निब्बिन्दं विरज्जति विरागा विमुच्चति विमुत्तस्मिं विमुत्तम् इति ञणं होति ॥ पे\<*<3>*>/ ॥ ॥ नापरम् इत्थत्तायाति पजानातीति ॥ 15 इदम् अवोच भगवा इदं वत्वान\<*<4>*>/ सुगतो अथा- परम् एतद् अवोच सत्था ॥ ॥ फेणपिण्डूपमम् रूपं ॥ वेदना बुब्बुळुपमा\<*<5>*>/ ॥ मरीचिकूपमा सञ्ञा ॥ सङ्खारा कदलूपमा ॥ मायूपमञ्च विञ्ञाणं ॥ दीपितादिच्चबन्धुना\<*<6>*>/ ॥\<*<1>*>/ || यथा यथा निज्झायति\<*<7>*>/ ॥ योनिसो उपपरिक्खति ॥ रित्तकं तुच्छकं होति\<*<8>*>/ ॥ यो नम् पस्सति योनिसो ॥2॥ \<-------------------------------------------------------------------------- 1 S1-3 चातुम्महापथे 2 B adds ॥pa॥ 3 More complete in S1-3 4 S1-3 वत्वा 5 B पुब्बुळ्हसमा 6 B देसितादिच्चबन्दुना 7 S1-3 तं निज्झाति 8 S1-3 hohi >/ #<[page 143]># %% इमञ्च कायम् आरब्भ\<*<1>*>/ ॥ भूरिपञ्ञेन देसितं ॥ पहाना\<*<2>*>/ तिण्णं धम्मानं ॥ रूपम् पस्सथ छड्डितं\<*<3>*>/ ॥3॥ आयु उस्माच विञ्ञाणं ॥ यदा कायं जहन्तिमं ॥ अपविद्धो तदा सेति ॥ परभत्तम् अचेतनं ॥4॥ एतादिसयं\<*<4>*>/ सन्तानो ॥ मायायम् बाललापिनी ॥ वधको एसो अक्खातो ॥ सारो एत्थ न विज्जति ॥5॥ एवं खन्धे अवेक्खेय्य\<*<5>*>/ ॥ भिक्खु आरद्धवीरियो ॥ दिवावाय दिवारत्तिं ॥ सम्पजानो पटिस्सतो ॥6॥ जहेय्य सब्बसञ्ञोगं\<*<6>*>/ ॥ करेय्य सरणत्तनो\<*<7>*>/ ॥ चरेय्यादित्तसीसो व ॥ पत्थयं अच्चुतम् पदन् ति\<*<8>*>/ ॥7॥ || ## 1-2 सावत्थि ॥ आरामे ॥ अथ खो अञ्ञतरो- ॥ निसीदि\<*<9>*>/ ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ 4 अत्थि नु खो भन्ते किञ्चि रूपं यं रूपम्\<*<10>*>/ निच्चं धुवं सस्सतम् अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति ॥ 5 अत्थि नु खो भन्ते काचि वेदना या वेदना\<*<11>*>/ निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्सति ॥ ॥ 6 अत्थि नु खो भन्ते काचि सञ्ञा या सञ्ञा ॥ पे ॥ ॥ 7 अत्थि नु खो भन्ते केचि सङ्खारा ये सङ्कारा निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं\<*<12>*>/ तथेव ठस्सन्ति ॥ ॥ 8 अत्थि नु खो भन्ते किञ्चि विञ्ञाणं यं विञ्ञाणं \<-------------------------------------------------------------------------- 1 S1-3 योइमञ्च कायं गारय्हं 2 B पहानं 3 B छट्टितम् 4 S1-3 -सेय्यं 5 B पवे- 6 S1-3 पजहे सब्बसंयोगं 7 S1-3 सरणम् अत्तनो 8 S1-3 पदं-ति (S3 ती)- 9 B हस् सावत्थि only 10 Omitted by S1-3 here and in 9 11 S1-3 omit yà vedanà and further on yà sa¤¤Ã 12 B sassatidhammam here only >/ #<[page 144]># %<144 KHANDA-संयुत्त [XXII. 96. 9>% निच्चम् धुवं सस्सतम् अविपरिणामधम्मं सस्सति- समं तत्थेव ठस्सतीति ॥ ॥ 9 नत्थि खो भिक्खु किञ्चि रूपं यम् रूपं निच्चं धुवं सस्सतम् अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति ॥ ॥ 10-13 नत्थि भिक्खु काचि वेदना ॥ ॥ काचि सञ्ञा ॥ केचि सङ्खारा\<*<1>*>/ ॥ ॥ किञ्चि विञ्ञाणं यं विञ्ञाणं\<*<2>*>/ निच्चं धुवं सस्सतम् अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सतीति ॥ ॥ 14 अथ खो भगवा परित्तं गोमयपिण्डं पाणिना गहेत्वा तम् भिक्खुम् एतद् अवोच ॥ ॥ 15 एत्तको पि खो भिक्खु अत्तभावपटिलाभो नत्थि निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सति ॥ ॥ 16 एत्तको चे पि भिक्खु अत्तभावपटिलाभो अभविस्स निच्चो धुवो सस्सतो अविपरिणामधम्मो ॥ न यिदम् ब्रः- मचरियवासो पञ्ञायेथ सम्मादुक्खक्खयाय ॥ ॥ यस्मा च खो भिक्खु एत्तको पि अत्तभावपटिलाभो नत्थि निच्चो धुवो सस्सतो अविपरिणामधम्मो ॥ तस्मा ब्रह्मचरिय- वासो पञ्ञायति सम्मादुक्खक्खयाय ॥ ॥ 17 भूतपुब्बाहम् भिक्खु राजा अहोसिं खत्तियो मुद्- धावसित्तो ॥ तस्स मय्हम् भिक्खु रञ्ञो सतो खत्तियस्स मुद्धावसित्तस्स चतूरासीति नगरसहस्सानि अहेसुं कुसा- वतीनाम-राजधानिपमुखानि ॥ ॥ 18 तस्स मय्हम् भिक्खु रञ्ञो सतो खत्तियस्स मुद्- धावसित्तस्स चतुरासीति पासादसहस्सानि अहेसुं धम्म- पासादपमुखानि ॥ ॥ 19 तस्स मय्हम् भिक्खु रञ्ञो सतो खत्तियस्स मुद्- धावसित्तस्स चतुरासीति कूटागारसहस्सानि अहेसुं महा- ब्यूहकुटागारपमुखानि ॥ ॥ 20 तस्स मय्हम् भिक्खु रञ्ञो सतो खत्तियस्स मुद्- धावसित्तस्स चतुरासीति पल्लङ्कसहस्सानि अहेसुं ॥ दन्त- मयानि सारमयानि सोवण्णमयानि रूपियमयानि\<*<3>*>/ गोण- कत्थतानि पटिकत्थतानिपटलिकत्थतानि\<*<4>*>/ kadalimiga pava- \<-------------------------------------------------------------------------- 1 More complete in S1-3 2 S1-3 omit yaæ vi¤¤Ãïaæ 3 Missing in B 4 Missing in S1-3 >/ #<[page 145]># %% रपच्चत्थरणानि स-उत्तरच्छदनानि\<*<1>*>/ उभतो लोहितकूप- धानानि ॥ ॥ 21 तस्स मय्हम् भिक्खु रञ्ञो सतो खत्तियस्स मुद्- धावसित्तस्स चतुरासीति नागसहस्सानि अहेसुं ॥ सोवण्णा- लङ्कारानि सोवण्णधजानि हेमजालपटिच्छन्नानि उपोस- थनागराजपमुखानि ॥ ॥ 22 तस्स मय्हम् भिक्खु रञ्ञो सतो खत्तियस्स मुद्- धावसित्तस्स चतुरासीति अस्ससहस्सानि अहेसुं ॥ सोवण्णा- लङ्करानि सोवण्णधजानि हेमजालापटिच्छन्नानि वलाहक- अस्सराजपमुखानि ॥ ॥ 23 तस्स मय्हम् भिक्खु रञ्ञो सतो खत्तियस्स मुद्- धावसित्तस्स चतुरासीति रथसहस्सानि अहेसुं ॥ सोवण्णा- लङ्कारानि सोवण्णधजानि हेमजालपटिच्छन्नानि वेजयन्- तरथपमुखानि ॥ ॥ 24 तस्स मय्हम् भिक्खु रञ्ञो सतो खत्तियस्स मुद्- धावसित्तस्स चतुरासीति मणिसहस्सानि अहेसुं मणिरत- नपमुखानि ॥ ॥ 25 तस्स मय्हम् भिक्खु ॥ प ॥ चतुरासीति इत्थिसहस्- सानि अहेसुं ॥ सुभद्दादेवीपमुखानि ॥ ॥ 26 तस्स मय्हम् भिक्खु ॥ प ॥ चतुरासीति खत्तियस- हस्सानि अहेसुं अनुयन्तानि\<*<2>*>/ परिणायकरतनपमु- खानि ॥ ॥ 27 तस्स मय्हम् भिक्खु ॥ प ॥ चतुरासीति धेनुस- हस्सानि अहेसुं दुकुलसन्दनानि\<*<3>*>/ कंसुपधारणनि ॥ ॥ 28 तस्स मय्हम् भिक्खु ॥ प ॥ चतुरासीति वत्थकोटि- सहस्सानि अहेसुं खोमसुखुमानि कोसेय्यसुखुमानि कम्बलसुखुमानि कप्पासिकसुखुमानि ॥ ॥ 29 तस्स मय्हम् भिक्खु ॥ प ॥ चतुरासीति थालिपाकस- हस्सानि अहेसुं ॥ सायम्\<*<4>*>/ पातम् भत्ताभिहारो अभिहरी- यित्थ ॥ ॥ 30 तेसं खो पन भिक्खु चतुरासीतिया नगरसहस्- सानम् एकञ्ञेव तं नगरं होति यम् अहम् तेन सम- येन अज्झावसामि कुसावती राजधानी ॥ ॥ 31 तेसं खो पन भिक्खु चतुरासीतिया पासादसहस्- \<-------------------------------------------------------------------------- 1 B -छदानि 2 S1-3 अनुयुत्तानि 3 S1 दूलसन्दनानि; S3 दुकुलसन्दतानि; B दुकुलसन्धानि 4 S1-3 साय >/ #<[page 146]># %<146 KHANDA-संयुत्त [XXII. 96. 32>% सानम् एको येव सो पासादो होति यम् अहम् तेन समयेन अज्झावसामि धम्मो पासादो ॥ ॥ 32 तेसं खो पन भिक्खु चतुरासीतिया कुटागारसहस्- सानम् एकञ्ञेव तं\<*<1>*>/ कूटागारं होति यम् अहं तेन समयेन अज्झावसामि महाब्यूहं कूटागारं\<*<2>*>/ ॥ ॥ 33 तेसं खो पन भिक्खु चतुरासीतिया पल्लङ्कासहस्- सानम् एको येव सो पल्लङ्को होति यम् अहं तेन समयेन परिभुञ्जामि दन्तमयो वा सारमयो वा सोवण्ण मयो वा रूपियमयो वा ॥ ॥ 34 तेसं खो पन भिक्खु चतुरासीतिया नागसहस्सा- नम् एको येव सो नागो होति ॥ यम् अहम् तेन समयेन अभिरूहामि उपोसथो नागराजा ॥ ॥ 35 तेसं खो पन भिक्खु चतुरासीतिया अस्ससहस्सा- नम् एको येव सो अस्सो होति ॥ यम् अहं तेन समयेन अभिरूहामि वलाहक-अस्सराजा\<*<3>*>/ ॥ ॥ 36 तेसं खो पन भिक्खु चतुरासीतिया रथसहस्सा- नम् एको येव सो रथो होति ॥ यम् अहं तेन समयेन अभिरूहामि वेजयन्तो रथो ॥ ॥ 37 तेसं खो पन भिक्खु चतुरासीतिया इत्थिसहस्सा- नम् एका येव सा इत्थि होति ॥ या मं\<*<4>*>/ तेन समयेन पच्- चुपट्ठाति\<*<5>*>/ खत्तियानि वा वेलमिका वा\<*<6>*>/ ॥ ॥ 38 तेसं खो पन भिक्खु चतुरासीतिया वत्थकोटिस- हस्सानम् एकञ्ञेव तं वत्थयुगम् होति यम् अहं तेन समयेन परिदहामि खोमसुखुमं वा कोसेय्यसुखु- मं वा कम्बलसुखुमम् वा कप्पासिकसुखुमं वा ॥ ॥ 39 तेसं खो पन भिक्खु चतुरासीतिया थालिपाकसहस्- सानम् एको येव सो थालिपाको होति यतो नाळिकोदनपरमम् भुञ्जामि तदूपियञ्च सुपेय्यं ॥ ॥ 40 इति खो भिक्खु सब्बे ते सङ्खारा अतीता निरुद्धा विपरिणाता ॥ ॥ 41 एवम् अनिच्चा खो भिक्खु सङ्खारा एवम् अधुवा खो भिक्खु सङ्खारा एवम् अनस्सासिका खो भिक्खु सङ्खारा ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in S1-3 2 S1-3 -ro 3 S1-3 वलाहो- 4 S1-3 यमहं 5 S3 पच्चुट्ठानाति 6 सो B; S1-3 खत्तियावावेलमिका ॥ >/ #<[page 147]># %% 42 यावञ्चिदम् भिक्खु अलम् एव सब्बेसु सङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितुन् ति ॥ ॥ ## 1-2 सावत्थि\<*<1>*>/ ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ 4 अत्थि नु खो भन्ते किञ्चि रूपं यं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति ॥ ॥ 5 अत्थि नु खो भन्ते काचि\<*<2>*>/ वेदना ॥ पे\<*<3>*>/ ॥ 6 अत्थि नु खो भन्ते काचि सञ्ञा ॥ ॥ 7 अत्थि नु खो भन्ते केचि सङ्खारा\<*<3>*>/ ॥ ॥ 8 अत्थि नु खो भन्ते किञ्चि विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सतीति ॥ ॥ 9 नत्थि खो भिक्खु किञ्चि रूपं यं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति ॥ ॥ 10-13 नत्थि खो भिक्खु काचि वेदना ॥ पे ॥ काचि सञ्ञा ॥ ॥ केचि {सङ्खारा} ॥ पे ॥ किञ्चि विञ्ञाणम् यं विञ्ञाणं निच्चं धुवं सस्सतम् अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सतीति ॥ ॥ 14 अथ खो भगवा परित्तं नखसिखायम् पंसुम् आरोपेत्वा तम् भिक्खम् एतद् अवोच ॥ ॥ 15 एत्तकम् पि खो भिक्खु रूपं नत्थि णिच्चं धुवं सस्सतम् अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सति ॥ ॥ एत्तकं चे पि\<*<4>*>/ भिक्खु रूपम् अभविस्स निच्चं धुवम् सस्सतं अविपरिणामधम्- मं ॥ न यिदम् ब्रह्मचरियवासो पञ्ञायेथ सम्मा- दुक्खक्खयाय ॥ ॥ यस्मा च खो भिक्खु एत्तकम् पि रूपं नत्थि निच्चं धुवं सस्सतम् अविपरिणामधम्- मं ॥ तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मादुक्खक्- खयाय ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 तंयेवनिदानं 2 S3 कञ्चि 3 Complete in B 4 S1-3 etta (S1 ettha-) ki¤cÃpi >/ #<[page 148]># %<148 KHANDA-संयुत्त [XXII. 97. 16>% 16 एत्तिका\<*<1>*>/ पि खो भिक्खु वेदना नत्थि निच्चा धुवा सस्सता अविपरिनामधम्मा सस्सतिसमं तथेव ठस्- सति ॥ ॥ एत्तिका चेपि\<*<2>*>/ भिक्खु वेदना अभविस्स निच्चा धुवा सस्सता अविपरिणामधम्मा ॥ न यिदम् ब्रह्म- चरियवासो पञ्ञायेथ सम्मादुक्खक्खयाय ॥ ॥ यस्मा च खो भिक्खवे एत्तिका पि वेदना नत्थि निच्चा धुवा सस्सता अविपरिणामधम्मा ॥ तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मादुक्खक्खयाय ॥ ॥ 17 एत्तिका पि खो भिक्खु सञ्ञा नत्थि ॥ पे ॥ 18 एत्तका पि खो भिक्खु सङ्खारा नत्थि निच्चा धुवा सस्सता अविपरिणामधम्मा सस्सतिसमं तथेव ठस्- सन्ति ॥ ॥\<*<3>*>/ एत्तका चे पि भिक्खु सङ्खारा अभविस्संसु\<*<4>*>/ निच्चा धुवा सस्सता अविपरिणामधम्मा ॥ नयिदम् ब्रः- मचरियवासो पञ्ञायेथ सम्मादुक्खयाय ॥ ॥ यस्मा च खो भिक्खु एत्तका पि सङ्खारा नत्थि निच्चा धुवा सस्सता अविपरिणामधम्मा ॥ तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मादुक्खक्खयाय ॥ ॥ 19 एत्तकम् पि खो\<*<5>*>/ भिक्खु विञ्ञाणम् नत्थि निच्चं धुवं सस्सतम् अविपरिणामधम्मम् सस्सतिसमं तथेव ठस्सति ॥ ॥ एत्तकं चे पि खो\<*<6>*>/ भिक्खु विञ्ञाणम् अभविस्स निच्चं धुवं सस्सतं अविपरिणामधम्मं नयिदम् ब्रह्मचरियवासो पञ्ञायेथ सम्मादुक्ख- क्खयाय ॥ ॥ यस्मा च खो भिक्खु एत्तकम् पि विञ्ञाणम् नत्थि निच्चं धुवं सस्सतम् अविपरिनामधम्मम्\<*<7>*>/ ॥ तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मादुक्खक्ख- याय ॥ ॥ 20 तं किं मञ्ञसि भिक्खु ॥ ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ ॥ \<-------------------------------------------------------------------------- 1 B एत्तका always 2 Omitted by S1-3 always 3 B Âhassati 4 S1-3 abhaviæsu 5 Omitted by S1-3 6 B omits ce S1-3 omits kho 7 S1 insert here सस्सतिसमं तथेव ठस्सति दुक्खक्खायाय, which in S3 is reduced to सस्सतिसमं ठथेव ठस्सति (तस्मा- being also omitted by S3) >/ #<[page 149]># %% अनिच्चं भन्ते ॥ ॥ 21 तस्मा ति ह भिक्खु ॥ ॥ 22 एवम् पस्सम् ॥ प ॥ नापरम् इत्थत्तायाति पजाना- तीति ॥ ॥ ## 1-2 सवत्थि\<*<1>*>/ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ 4 अत्थि नु खो भन्ते किञ्चि रूपं यं रुपं निच्चं धुवं अस्सतम् अविपरिणामधम्मम् सस्सतिसमं त- थेव ठस्सति ॥ ॥ 5-8 अत्थि नु खो भन्ते काचि वेदना ॥ पे ॥ काचि सञ्ञा ॥ ॥ केचि सङ्खारा ॥ ॥ किञ्चि विञ्ञाणं यं विञ्ञाणं निच्चं धुवं सस्सतम् अविपरिणामधम्मं सस्सतिसमं तथेव ठस्सतीति ॥ ॥ 9 नत्थि खो भिक्खु किञ्चि रूपम् यं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मं सत्ततिसमम् तथेव ठस्सति ॥ ॥ 10-13 नत्थि खो भिक्खु काचि वेदना ॥ काचि सञ्ञा ॥ केचि सङ्खारा ॥ किञ्चि विञ्ञाणम् यं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मं सस्सतिसमम् तथेव ठस्सतीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच\<*<2>*>/ ॥ ॥ 3 अनमतग्गायम् भिक्खवे संसारो पुब्बकोटि न पञ्ञायति अविज्जानीवरणानम् सत्तानं तण्हासंयोजना- नं सन्धावतं संसरतं ॥ ॥ 4 होति सो भिक्खवे समयो यं महासमुद्दो उस्सुस्सति विस्सुस्सति न भवति ॥ नत्वेवाहम् भिक्खवे अविज्जानीवर- णानं सत्तानं तण्हासंयोजनानं सन्धावतं सं- सरतं दुक्खस्स अन्तकिरियं वदामि ॥ ॥ 5 होति सो भिक्खवे समयो यं सिनेरु पब्बतराजा डय्हति\<*<3>*>/ विनस्सति न भवति ॥ न त्वेवाहम् bhikkhave \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 Tatra-voca is in S1-3 only here and further on 3 S1-3 u¬¬ayhati in this and the next number >/ #<[page 150]># %<150 KHANDA-संयुत्त [XXII. 99. 6>% अविज्जानीवरणानं सत्तानं तण्हसंयोजनानम् सन्धा- वतं संसरतं दुक्खस्स अन्तकिरियम् वदामि ॥ ॥ 6 होति सो भिक्खवे समयो यम् महापथवी डय्हति विनस्सति न भवति ॥ न त्वेवाहम् भिक्खवे अविज्जानीवर- णानम् सत्तानं तण्हासंयोजनानं सन्धावतं सं- सरतं दुक्खस्स अन्तकिरियं वदामि ॥ ॥ 7 सेय्यथापि भिक्खवे सा गद्दुलबद्धो दळ्हे खीले वा थम्भे वा उपनिबद्धो तम् एव खीलं वा थम्भं वा अनुपरिधावति अनुपरिवत्तति ॥ एवम् एव खो भिक्खवे अस्सुतवा पुथुज्जनो अरियानम् अदस्सावी ॥ ल ॥ सप्पुरिस- धम्मे अविनीतो रूपम् अत्ततो समनुपस्सति ॥ ल ॥ वेद- नं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणम् अत्ततो समनुपस्सति ॥ विञ्ञाणवन्तं वा अत्तानम् अत्तनि वा विञ्ञाणं विञ्ञाणस्- मिं वा अत्तानं ॥ ॥ सो रूपञ्ञेव अनुपरिधावति अनुपरि- वत्तति ॥ वेदनञ्ञेव ॥ ल ॥ सञ्ञञ्ञेव ॥ सङ्खारे येव विञ्ञाणञ्ञेव अनुपरिधावति अनुपरिवत्तति ॥ ॥ सो रूपम् अनुपरिधावम् अनुपरिवत्तं ॥ वेदनं ॥ ल ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणम् अनुपरिधावम् अनुपरिवत्तं न परिमुच्चति रूपम्हा ॥ न परिमुच्चति वेदनाय ॥ न परिमुच्चति सञ्ञाय ॥ न परिमुच्चति सङ्खारेहि ॥ न परिमुच्चति विञ्ञाणम्हा ॥ न परिमुच्चति जातिया जरामर- णेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि न परिमुच्चति दुक्खस्मा ति वदामि ॥ ॥ 8 सुतवा च खो भिक्खवे अरियसावको अरियानं दस्- सावी ॥ ल ॥ सप्पुरिसधम्मे सुविनीतो न रूपम् अत्ततो समनुपस्सति ॥ ल ॥ न\<*<1>*>/ वेदनं ॥ ॥ न सञ्ञं ॥ ॥ न सङ्खारे ॥ ॥ न विञ्ञाणम् अत्ततो समनुपस्सति ॥ न विञ्ञाण- वन्तं वा\<*<1>*>/ अत्तानम् न अत्तनि वा\<*<1>*>/ विञ्ञाणं न विञ्ञाणस्- मिं वा\<*<1>*>/ अत्तानं ॥ ॥ सो रूपं नानुपरिधावति नानुपरि- वत्तति ॥ वेदनं ॥ सञ्ञं ॥ सङ्खरे ॥ विञ्ञाणम् नानुपरि- धावति नानुपरिवत्तति ॥ ॥ सो रूपम् अनुपरिधावं अनु- परिवत्तं परिमुच्चति रूपम्हा परिमुच्चति वेदनाय परिमुच्चति सञ्ञाय परिमुच्चति सङ्खारेहि परिमुच्चति विञ्ञाणम्हा ॥ परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि परिमुच्चति दुक्खस्मा ति वदामीति ॥ ॥ \<-------------------------------------------------------------------------- 1 Omitted by S1-3 >/ #<[page 151]># %% ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 अनमतग्गायम् भिक्खवे संसारो पुब्बकोटि न पञ्ञायति अविज्जानीवरणानं सत्तानम् तण्हासंयोजना- नं सन्धावतं संसारतं ॥ ॥ 4 सेय्यथापि भिक्खवे सा गद्दुलबद्धो दळ्हे खीले वा थम्बे वा उपनिबद्धो ॥ सो गच्छति चे पि तम् एव खीलं वा थम्भं वा उपगच्छति ॥ तिट्ठति चे पि तम् एव खीलं वा {थम्भं} वा उपतिट्ठति ॥ निसीदति चे पि तं एव खीलं वा थम्भं वा उपनिसीदति ॥ निप्पज्जति चे पि तम् एव खीलम् वा थम्भं वा उपनिप्पज्जति\<*<1>*>/ ॥ ॥ 5 एवम् एव खो भिक्खवे अस्सुतवा पुथुज्जनो रूपम् एतम् मम एसो हम् अस्मि एसो मे अत्ताति समनुपस्सति ॥ ॥ वेदनम् ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञाणम् एतम् मम एसो हम् अस्मि एसो मे अत्ताति समनुपस्सति ॥ ॥ सो गच्छति चे पि इमे पञ्चुपादानक्खन्धे\<*<2>*>/ उपगच्छति ॥ तिट्ठति चे पि इमे पञ्चुपादानक्खन्धे उपतिट्ठति ॥ निसीदति चे पि इमे पञ्चुपादानक्खन्धे उपनिसीदति ॥ निप्पज्जति चे पि इमे पञ्चुपादानक्खन्धे उपनिप्पज्जति ॥ ॥ 6 तस्मातिह भिक्खवे अभिक्खणं सकं चित्तं पच्चवेक्खितब्बं दीघरत्तम् इदं चित्तं संकिलिट्- ठम् रागेन दोसेन मोहेना ति ॥ ॥ चित्तसंकिलेसा\<*<3>*>/ भिक्- खवे सत्ता संकिलिस्सन्ति ॥ चित्तवोदाना\<*<4>*>/ सत्ता विसुज्झन्ति ॥ ॥ 7 दिट्ठं वो भिक्खवे चरणं नाम चित्तन्ति ॥ ॥ एवम् भन्ते ॥ ॥ तम् पि खो भिक्खवे चरनं नाम\<*<5>*>/ चित्तं चित्तेनेव चिन्तितं ॥ तेन पि खो भिक्खवे चरणेन चित्तेन चित्तञ्- ञेव चित्ततरं ॥ ॥ 8 तस्मातिह भिक्खवे अभिक्खणं सकं चित्तं पच्चवेक्खितब्बं ॥ दीघरत्तम् इदम्\<*<6>*>/ चित्तं सङ्किलिट्- ठं रागेन दोसेन मोहेनाति ॥ ॥ चित्तसंकिलेसा\<*<7>*>/ भिक्- खवे सत्ता संकिलिस्सन्ति चित्तवोदाना सत्ता visujjhanti ॥ || \<-------------------------------------------------------------------------- 1 This phrase is omitted by S1-3 which have only nipajjati so written 2 S1-3 add va or ca 3 S1-3 Cittaæ saæ- 4 S1 cittaæ vo- 5 Omitted by S1-3 6 S1-3 cidaæ 7 S1 citte saækilesà >/ #<[page 152]># %<152 KHANDA-संयुत्त [XXII. 100. 9>% 9 नाहम् भिक्खवे अञ्ञम् एकनिकायं पि समनु- पस्सामि एवंचित्तं यथयिदम् भिक्खवे तिरच्छान- गता पाणा ते पि खो भिक्खवे तिरच्छानगता पाणा चित्तेनेव चित्तता ॥ ॥\<*<1>*>/ तेहि पि खो भिक्खवे तिरच्छान- गतेहि पाणेहि चित्तञ्ञेव चित्ततरं ॥ ॥ 10 तस्मातिह भिक्खवे भिक्खुना\<*<2>*>/ अभिक्खणं सकं चित्तम् पच्चवेक्खितब्बं दीघरत्तम् इदं चित्तं सङ्कि- लिट्ठं रागेन दोसेन मोहेनाति ॥ ॥ चित्तसंकिलेसा भिक्- खवे सत्ता संकिलिस्सन्ति ॥ चित्तवोदाना सत्ता विसुज्झन्ति ॥ ॥ 11 सेय्यथापि भिक्खवे रजको वा चित्तकारको वा\<*<2>*>/ रजनाय वा\<*<3>*>/ लाखाय व हलिद्दिया वा नीलिया\<*<4>*>/ वा मञ्जेट्- ठिया\<*<5>*>/ वा सुपरिमट्ठे\<*<6>*>/ फलके वा भित्तिया वा दुस्सपट्टे वा इत्थिरूपं वा पुरिसरूपं वा\<*<7>*>/ अभिनिम्मिनेय्य सब्बङ्गपच्चङ्गिं ॥ एवम् एव\<*<8>*>/ खो भिक्खवे अस्सुतवा पुथुज्जनो रूपञ्ञेव अभिनिब्बत्तेन्तो अभिनिब्बत्तेति ॥ वेदनञ्ञेव ॥ पे ॥ सञ्ञञ्ञेव ॥ सङ्खारेव ॥\<*<9>*>/ विञ्ञाणं येव अभिनिब्बत्तेन्तो अभिनिब्बत्तेति ॥ ॥ 12 तं किं मञ्ञथ भिक्खवे ॥ ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चं भन्ते ॥ ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं ॥ प ॥ 13-14 तस्मातिह भिक्खवे ॥ प ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सवत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 जानतो हम् भिक्खवे पस्सतो आसवानं खयं वदामि ॥ नो अजानतो अपस्सतो ॥ ॥ 4 किञ् च भिक्खवे जानतो किम् पस्सतो आसवानं खयो होति ॥ ॥ इति रूपं इति रूपस्स समुदयो इति रूपस्स अत्थगमो ॥ ॥ इति वेदना ॥ पे ॥ इति सञ्ञा ॥ ॥ इति सङ्- खारा ॥ ॥ इति विञ्ञाणं इति विञ्ञाणस्स समुदयो इति विञ्ञा- \<-------------------------------------------------------------------------- 1 B चित्तिता 2 S1-3 insert नासति 3 S1 ओमित्स् वा, S3 यवा 4 B पनिलिया 5 B मञ्जट्ठाय 6 S1-3 सुपरिमट्टे 7 B inserts koci 8 Missing in S1-3 9 S1-3 sa¤¤Ãyeva-saÇkhÃrÃyeva >/ #<[page 153]># %% णस्स\<*<1>*>/ अत्थगमोति ॥ ॥ एवं खो भिक्खवे जानतो एवम् पस्सतो आसवानं खयो होति ॥ ॥ 5 भावनानुयोगम् अननुयुत्तस्स भिक्खवे भिक्खुनो विहरतो किञ्चापि\<*<2>*>/ एवम् इच्छा उप्पज्जेय्य अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्याति ॥ अथ ख्वस्स नेव अनुपादाय आसवेहि चित्तं विमुच्चति ॥ ॥ 6 तं किस्स हेतु ॥ अभावितत्ता तिस्स वचनीयं ॥ ॥ किस्स अभावितत्ता ॥ अभावितत्ता चतुन्नं सतिपट्ठानानं अभा- वितत्ता चतुन्नं सम्मप्पधानानम् अभावितत्ता चतुन्- नं इद्धिपादानम् अभावितत्ता पञ्चन्नम् इन्द्रियानम् अभावितत्ता पञ्चन्नं बलानम् अभावितत्ता सत्तन्नम् बोज्झङ्गानम् अभावितत्ता अरियस्स अट्ठङ्गिकस्स मग्- गस्स ॥ ॥ 7 सेय्यथापि भिक्खवे कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा तानस्सु कुक्कुटिया न सम्मा अधि- सयितानि न सम्मा परिसेदितानि न सम्मा परिभावितानि ॥ 8 किञ्चापि तस्सा कुक्कुटिया एवम् इच्छा उप्पज्जेय्य अहो वत मे कुक्कुटपोतका पादनखसिखाय वा मुखतुण्ड- केन वा अण्डकोसम्पदालेत्वा सोत्थिना अभिनिब्बिज्जेय्युन्ति ॥ अथ खो अभब्बा व ते कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसम् पदालेत्वा सोत्थिना अभिनिब्भिज्जितुं ॥ ॥ 9 तं किस्स हेतु ॥ तथा हि पन\<*<3>*>/ भिक्खवे कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा तानि कुक्कुटिया\<*<4>*>/ न सम्मा अधिसयितानि न सम्मा परिसेदितानि न सम्मा परि- भावितानि ॥ ॥ 10 एवम् एव खो भिक्खवे भावनानुयोगम् अननुयुत्- तस्स भिक्खुनो विहरतो किञ्चापि एवम् इच्छा उप्पज्जेय्य ॥ अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्याति ॥ अथ ख्वस्स\<*<5>*>/ नेव अनुपादाय आसवेहि चित्तं विमुच्चति ॥ 11 तं किस्स हेतु ॥ अभावितत्ता तिस्स वचनीयं ॥ ॥ किस्स अभावितत्ता ॥ अभावितत्ता ॥ चतुन्नम् सतिपट्ठाना- नं ॥ ल ॥ अत्थङ्गिकस्स मग्गस्स ॥ 12 भावानुयोगम् अनुयुत्तस्स भिक्खवे भिक्खुनो \<-------------------------------------------------------------------------- 1 S1 ओमित्स् इति विञ्ञाणस्स 2 S1-3 किञ्चिपि 3 S1-3 तथागमूति here and further on (No.15) 4 S1-3 kukkuÂiyÃnaæ 5 S1-3 khovassa >/ #<[page 154]># %<154 KHANDA-संयुत्त [XXII. 101. 13>% विहरतो किञ्चापि न एवम् इच्छा उप्पज्जेय्य अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या ति ॥ अथ ख्वस्स अनुपादाय आसवेहि चित्तं विमुच्चति ॥ ॥ 13 तं किस्स हेतु भावितत्तातिस्स वचनीयं ॥ ॥ किस्स भावितत्ता ॥ भावितत्ता चतुन्नम् सतिपट्ठानानं भावि- तत्ता चतुन्नं सम्मप्पधानानं भावितत्ता चतुन्नम् इद्धिपादानम् भावितत्ता पञ्चन्नम् इन्द्रियानम् भावितत्ता पञ्चन्नम् बलानम् भावितत्ता सत्तन्नम् बोज्झङ्गानम् भावितत्ता अरियस्स अट्ठङ्गिकस्स मग्गस्स ॥ ॥ 14 सेय्यथापि भिक्खवे कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा ॥ तानस्सु कुक्कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि ॥ किञ्चापि तस्सा कुक्कुटिया न एवम् इच्छा उप्पज्जेय्य अहो वत मे कुक्- कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसम् पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्युन्ति ॥ अथ खो भब्बा व ते {कुक्कुटपोतका} पादनखसिखाय व मुखतुण्डकेन वा अण्डकोसम् पदालेत्वा सोत्थिना अभि- निब्भिज्जितुं ॥ ॥ 15 तं किस्स हेतु ॥ तथा हि पन भिक्खवे कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा तानि\<*<1>*>/ कुक्कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि ॥ ॥ 16 एवम् एव खो भिक्खवे भावनानुयोगम् अनुयुत्- तस्स भिक्खुनो विहरतो किञ्चापि न एवम् इच्छा उप्पज्जेय्य अहोवत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्याति ॥ अथ ख्वस्स अनुपादाय आसवेहि चित्तं विमुच्चति ॥ ॥ 17 तं किस्स हेतु ॥ भावितत्ता तिस्स वचनीयं ॥ ॥ किस्स भवितत्ता ॥ भावितत्ता चतुन्नम् सतिपट्ठानानम् ॥ ल ॥ भावितत्ता अरियस्स अट्ठङ्गिकस्स मग्गस्स ॥ ॥ 18 सेय्यथापि भिक्खवे फलगण्डस्स वा फलगण्- डन्ते\<*<2>*>/ वासिस्स वा वासिजटे दिस्सन्ते अङ्गुलिपदानि दिस्सन्ति अङ्गुट्ठपादा ॥\<*<3>*>/ नो च ख्वस्स एवं ञाणं होति एत्तकं वत मे\<*<4>*>/ अज्ज वासिजटस्स खीणम् एत्तकम् हिय्यो एत्तकम् परेति ॥ अथ ख्वस्स खीणम् खीणन्ते व ञाणं होति ॥ ॥ 19 एवं एव खो भिक्खवे भावनानुयोगम् अनुयुत्- \<-------------------------------------------------------------------------- 1 S1-3 तानस्सु 2 सो S1-3; B फलभण्ड- 3 B -पदं 4 B katame here only; S1-3 vÃme always >/ #<[page 155]># %% tassa bhikkhuno viharato किञ्चापि न एवं ञाणं होति ॥ एत्तकं वत मे अज्ज आसवानं खीणम् एत्तकम् हिय्यो एत्तकम् परेति ॥ अथख्वस्स खीणे खीणन्ते व ञाणं होति ॥ ॥ 20 सेय्यथापि भिक्खवे समुद्दिकाय नावाय वेत्त- बन्धनबद्धाय छम्मासानि\<*<1>*>/ उदके परियादाय\<*<2>*>/ हेमन्- तिके\<*<3>*>/ थलम् उक्खित्ताय\<*<4>*>/ वातातपपरेतानि बन्धनानि ॥ तानि पावुस्सकेन मेघेन अभिप्पवट्टानि\<*<5>*>/ अप्पकसिरेनेव पटिप्पस्सम्भन्ति पूतिकानि भवन्ति ॥ ॥ 21 एवम् एव खो भिक्खवे भावनानुयोगम् अनुयुत्- तस्स भिक्खुनो विहरतो अप्पकसिरेनेव सञ्ञोजनानि पटिप्पस्सम्भन्ति पूतिकानि भवन्तीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र वोच ॥ ॥ 3 अनिच्चसञ्ञा भिक्खवे भाविता बहुलीकता सब्बं कामरागम् परियादियति सब्बं रूपरागम् परियादियति सब्बं भवरागम् परियादियति सब्बम् अविज्जम् परिया- दियति ॥ सब्बम् अस्मिमानम् परियादियति समूहन्ति\<*<6>*>/ ॥ ॥ 4 सेय्यथापि भिक्खवे सरदसमये कसको महानङ्- गलेन कसन्तो\<*<7>*>/ सब्बानि मूलसन्तानकानि सम्पदालेन्तो कसति ॥ ॥ एवम् एव खो भिक्खवे अनिच्चसञ्ञा भाविता बहुलीकता सब्बं कामरागम् परियादियति ॥ सब्बं रूपरागम् परियादियति ॥ सब्बम् भवरागम् परियादियति ॥ सब्बम् अविज्जम् परियादियति ॥ सब्बम् अस्मिमानं समू- हन्ति ॥ ॥ 5 सेय्यथापि भिक्खवे पब्बजलायको पब्बजं लायित्वा अग्गे गहेत्वा ओधुनाति निद्धुनाति निच्छोदेति ॥\<*<8>*>/ एवम् एव खो भिक्खवे अनिच्चसञ्ञा भाविता ॥ पे\<*<9>*>/ ॥ 6 सेय्यथापि भिक्खवे अम्बपिण्डिया वण्टच्छिन्नाय\<*<10>*>/ \<-------------------------------------------------------------------------- 1 B वस्समासानि 2 S1-3 परियोदाताय 3 B adds na 4 B omits ya 5 B -ppavuÂÂhÃni 6 B samÆhanati omitting the preceding परियादियति 7 S1-3 कस्सको . . . कस्सन्तो 8 B निच्छोटेति 9 This and the following paragraphs end in B by sabbam अस्ंइंमानं समूहनति 10 S3 -छिण्णाय; B वण्डचिन्दाय >/ #<[page 156]># %<156 KHANDA-संयुत्त [XXII. 102. 7>% यानि तत्र अम्बानि वण्टपटिबद्धानि सब्बानि तानि तदन्- वयानि\<*<1>*>/ भवन्ति ॥ एवम् एव खो भिक्खवे अनिच्चसञ्ञा भाविता ॥ प ॥ 7 सेय्यथापि भिक्खवे कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा कूटनिन्ना कूटसमोसरणा कूटं तासम्\<*<2>*>/ अग्गम् अक्खायति ॥ ॥ एवम् एव खो भिक्खवे अनिच्चसञ्ञा भाविता ॥ प ॥ ॥ 8 सेय्यथापि भिक्खवे ये केचि मूलगन्धा काळानुसारी\<*<3>*>/ तेसम् अग्गम् अक्खायति ॥ एवम् एव खो भिक्खवे अनिच्- चसञ्ञा ॥ प ॥ 9 सेय्यथापि भिक्खवे ये केचि सारगन्धा लोहितचन्द- नं तेसम् अग्गम् अक्खायति ॥ एवम् एव खो भिक्खवे अनिच्चसञ्ञा ॥ प ॥ 10 सेय्यथापि भिक्खवे ये केचि पुप्फगन्धा वस्सिकं तेसम् अग्गम् अक्खायति ॥ एवम् एव खो भिक्खवे अनिच्चसञ्ञा ॥ प ॥ 11 सेय्यथापि भिक्खवे ये केचि कुड्डराजानो\<*<4>*>/ सब्बे ते रञ्ञो चक्कवत्तिस्स अनुयन्ता भवन्ति ॥ राजा तेसं चक्कवत्ति अग्गम् अक्खायति ॥ एवम् एव खो भिक्खवे अनिच्चसञ्ञा ॥ पे ॥ 12 सेय्यथापि भिक्खवे या काचि तारकरूपानम् पभा सब्बा ता चन्दिमपभाय\<*<5>*>/ कलं नाग्घन्ति\<*<6>*>/ सोलसिं चन्दप्पभा तासम् अग्गम् अक्खायति ॥ एवम् एव खो भिक्- खवे अनिच्चसञ्ञा ॥ प ॥ ॥ 13 सेय्यथापि भिक्खवे सरदसमये विद्धे विगत- वलाहके देवे आदिच्चो नभम् अब्भुस्सुक्कमानो\<*<7>*>/ सब्बम् आकासगतम् तमगतम् अभिविहच्च भासते च तपते च विरोचति\<*<8>*>/ च ॥ एवम् एव खो भिक्खवे अनिच्चसञ्ञा भाविता बहुलीकता सब्बं कामरागम् परियादियति ॥ सब्बं रूपरागम् परियादियति ॥ सब्बम् भवरागम् परियादियति ॥ सब्बम् अविज्जम् परियादियति ॥ सब्बम् अस्मिमानं समू- हन्ति ॥ ॥ 14 कथम् भविता च भिक्खवे अनिच्चसञ्ञा कथम् \<-------------------------------------------------------------------------- 1 B तदमन्वयानि 2 B तेसं 3 B कालानुसरिगन्धो 4 सो S3; S1 खुड्ढ-; B कुट्टराजाने 5 S1-3 चन्दियापभाय (S3 यं) 6 B नग्घन्ति 7 B अब्भुसाक्कमानो 8 B virocate >/ #<[page 157]># %% बहुलीकता सब्बं कामरागम् परियादियति ॥ पे ॥ सब्बम् अस्मिमानम् समूहन्ति ॥ ॥ 15 इति रूपम् इति रूपस्स समुदयो इति रूपस्स अत्थ- गमो ॥ ॥ इति वेदना ॥ ॥ इति सञ्ञा ॥ ॥ इति सङ्खार ॥ ॥ इति विञ्ञाणम् इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थ- गमो ति ॥ ॥ 16 एवम् भाविता खो भिक्खवे अनिच्चसञ्ञा एवम् बहुलीकता सब्बं कामरागम् परियादियति ॥ सब्बं रूप- रागम् परियादियति ॥ सब्बम् भवरागम् परियादियति ॥ सब्बम् अविज्जम् परियादियति ॥ सब्बम् अस्मिमानं समू- हन्तीति ॥ ॥ पुप्फवग्गो समत्तो\<*<1>*>/ ॥ तत्र उद्दानं\<*<2>*>/ ॥ नदी ॥ पुप्फञ् च\<*<3>*>/ फेणं च ॥ गोमयञ् च नखासिखं\<*<4>*>/ ॥ सुद्धिकम् द्वे च\<*<5>*>/ गद्दुला\<*<6>*>/ ॥ वासिजटम् अनिच्चता ति\<*<7>*>/ ॥ वग्गो\<*<8>*>/ मज्झिमपञ्ञासको समत्तो ॥ ॥ तस्स मज्झिमपञ्ञासकस्स वग्गुद्दानं\<*<9>*>/ ॥ उपायो अरहन्तो च खज्जनी थेरसम्भयं पुप्फवग्गेन पञ्ञासदुतियो तेन वुच्चति ॥ ॥ #
# ## ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 चत्तारो मे भिक्खवे अन्ता ॥ ॥ कतमे चत्तारो ॥ \<-------------------------------------------------------------------------- 1 B बुद्धवग्गो पञ्चमो 2 Missing in B 3 B vaddha¤ ca 4 S3 -सिखा 5 S1-3 स (S3 सा-) मुद्दकं चेव 6 S1-3 गद्दुलं; B भद्दुला 7 S1-3 नाव सञ्ञा ते दसाति 8 Missing in S1-3 9 This uddÃnam is to be found in S1-3 only >/ #<[page 158]># %<158 KHANDA-संयुत्त [XXII. 108. 4>% सक्कायन्तो सक्कायसमुदयन्तो सक्कायनिरोधन्तो सक्- कायनिरोधगामिनिपतिपदन्तो\<*<1>*>/ ॥ ॥ 4 कतमो भिक्खवे सक्कायन्तो ॥ ॥ पञ्चुपादानक्- खन्धातिस्स वचनीयं ॥ ॥ कतमे पञ्च ॥ सेय्यथीदं रूपुपादानक्खन्धो वेदनुपादानक्खन्धो सञ्ञुपादा- नक्खन्धो सङ्खारुपादानक्खन्धो विञ्ञाणुपादानक्- खन्धो ॥ अयं वुच्चति भिक्खवे सक्कायन्तो ॥ ॥ 5 कतमो च भिक्खवे सक्कायसमुदयन्तो ॥ ॥ यायम् तण्हा पोनब्भविका नन्दि रागसहगता तत्र तत्राभि- नन्दिनी ॥ सेय्यथीदं कामतण्हा भवतण्हा विभव- तण्हा अयं वुच्चति भिक्खवे सक्कायसमुदयन्तो ॥ ॥ 6 कतमो च भिक्खवे सक्कायनिरोधन्तो ॥ ॥ यो तस्सा- येव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो ॥ अयं वुच्चति भिक्खवे सक्कायनिरोधन्तो ॥ ॥ 7 कतमो च भिक्खवे सक्कायनिरोधगामिनिपटिप- दन्तो ॥ ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो ॥ सेय्यथीदम् सम्मादिट्ठि ॥ प ॥ सम्मासमाधि ॥ ॥ अयं वुच्चति भिक्- खवे सक्कायनिरोधगामिनिपटिपदन्तो ॥ ॥ 8 इमे खो भिक्खवे चत्तारो अन्ता ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 दुक्खञ् च वो भिक्खवे देसिस्सामि दुक्खसमु- दयञ् चा दुक्खनिरोधञ् च दुक्खनिरोधगामिनिपटि- पदञ्\<*<2>*>/ च ॥ तम् सुनाथ ॥ ॥ 4 कतमञ् च\<*<3>*>/ भिक्खवे दुक्खम् ॥ ॥ पञ्चुपादनक्- खन्धातिस्स वचनीयं ॥ ॥ कतमे पञ्च ॥ सेय्यथीदं रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञाणुपादानक्खन्धो ॥ ॥ इदं वुच्चति भिक्खवे दुक्खं ॥ ॥ 5 कतमो च भिक्खवे दुक्खसमुदयो ॥ ॥ यायम् तण्हा पोनब्भविका ॥ प ॥ विभवतण्हा ॥ ॥ अयं वुच्चति भिक्खवे दुक्खसमुदयो ॥ ॥ 6 कतमो च भिक्खवे दुक्खनिरोधो ॥ ॥ यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अना- लयो ॥ ॥ अयं वुच्चति भिक्खवे दुक्खनिरोधो ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 -गमिनी- always 2 S1-3 -गामिनिञ्च पटिपदं 3 B कथञ्च >/ #<[page 159]># %% 7 कतमा च भिक्खवे दुक्खनिरोधगामिनिपतिपदा ॥ ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो ॥ सेय्यथीदम् सम्मा- दिट्ठि ॥ पे ॥ सम्मासमाधि ॥ ॥ अयं वुच्चति भिक्खवे दुक्खनिरोधगामिनिपटिपदा ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र -- वोच ॥ ॥ 3 सक्कायञ् च वो भिक्खवे देसिस्सामि सक्कायसमु- दयञ् च सक्कायनिरोधञ्च सक्कायनिरोधगामिनिञ् च पटिपदं तं\<*<1>*>/ सुणाथ ॥ ॥ 4 कतमो च भिक्खवे सक्कायो ॥ ॥ पञ्चुपादानक्- खन्धा तिस्स वचनीयं ॥ ॥ कतमे पञ्च ॥ ॥ सेय्यथि- दं रूपुपादानक्खन्धो ॥ पे ॥\<*<2>*>/ विञ्ञाणुपादानक्खन्धो ॥ ॥ अयं वुच्चति भिक्खवे सक्कायो ॥ ॥ 5 कतमो च भिक्खवे सक्कायसमुदयो ॥ ॥ यायं तण्हा पोनब्भविका ॥ प ॥ अयं वुच्चति भिक्खवे सक्का- यसमुदयो ॥ ॥ 6 कतमो च सक्कायनिरोधो ॥ ॥ यो तस्सायेव तण्हाय ॥ प ॥ ॥ अयं वुच्चति भिक्खवे सक्कायनिरोधो ॥ ॥ 7 कतमा च भिक्खवे सक्कायनिरोधगामिनी पटि- पदा ॥ ॥ अयम् एव अरियो अट्ठङ्गिको मग्गो ॥ सेय्यथीदं सम्मादिट्ठि ॥ प ॥ सम्मासमाधि ॥ ॥ 8 अयं वुच्चति भिक्खवे सक्कायनिरोधगामिनी पटि- पदा ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 परिञ्ञेये च भिक्खवे धम्मे देसिस्सामि परिञ्ञा च परिञ्ञाताविञ्च\<*<3>*>/ पुग्गलं ॥ तं सुणाथ ॥ ॥ 4 कतमे\<*<4>*>/ च भिक्खवे परिञ्ञेय्या धम्मा ॥ ॥\<*<5>*>/ रू- पम् भिक्खवे परिञ्ञेय्यो धम्मो ॥ वेदना ॥ प ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् परिञ्ञेय्यो धम्मो ॥ ॥ इमे वुच्- चन्ति भिक्खवे परिञ्ञेय्या धम्मा ॥ ॥ \<-------------------------------------------------------------------------- 1 Omitted by B and S1 2 Complete in B 3 S1 -ञातपीच; S3 -ञातपिच 4 S1-3 कतमो 5 S1-3 -ञेय्यो dhammo >/ #<[page 160]># %<160 KHANDA-संयुत्त [XXII. 106. 5>% 5 कतमा च भिक्खवे परिञ्ञा ॥ ॥\<*<1>*>/ रागक्खयो दोसक्- खयो मोहक्खयो ॥ ॥ अयं वुच्चति भिक्खवे परिञ्ञा ॥ ॥ 6 कतमो च भिक्खवे परिञ्ञातावी पुग्गलो ॥ ॥ अरहा- तिस्स वचनीयं ॥ यो यम् आयस्मा {एवंनामो} एवंगोत्तो ॥ अयम् वुच्चति भिक्खवे परिञ्ञातावी पुग्गलो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 पञ्चिमे भिक्खवे उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ सेय्यथीदं रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञाणु- पादानक्खन्धो ॥ ॥ 4-5 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा इमेसम् पञ्चन्नम् उपादानक्खन्धानम् अस्सादञ्च आदी- नवञ्च निस्सरणञ्च यथाभूतम् न पजानन्ति ॥ पे\<*<2>*>/ ॥ पजानन्ति ॥ सयम् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विह- रन्तीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 पञ्चिमे भिक्खवे उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ सेय्यथीदम् {रूपूपादानक्खन्धो} ॥ पे\<*<3>*>/ ॥ 4-5 ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा इमेसम् पञ्चन्नम् उपादानक्खन्धानम् समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथा- भूतं न पजानन्ति ॥ पे ॥ पजानन्ति ॥ सयम् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्तीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 पञ्चिमे भिक्खवे उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ सेय्यथीदं रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञाणु- पादानक्खन्धो ॥ ॥ 4 यतो च\<*<4>*>/ खो भिक्खवे अरियसावको इमेसम् पञ्चन्- नम् उपादानक्खन्धानं समुदयञ्च अत्थगमञ्च \<-------------------------------------------------------------------------- 1 S1-3 insert yo bhikkhave 2 S1-3 na me te- (complete) 3 Complete in B 4 Missing in S1-3 always >/ #<[page 161]># %% अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतम् पजानाति ॥ अयं वुच्चति भिक्खवे अरियसावको सोतापन्नो अविनिपा- तधम्मो नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 पञ्चिमे भिक्खवे उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ ॥ सेय्यथीदं ॥ रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञा- णुपादानक्खन्धो ॥ ॥ 4 यतो च खो भिक्खवे भिक्खु इमेसम् पञ्चन्नम् उपादानक्खन्धानं समुदयञ्च अत्थगमञ्च अस्सा- दञ्च आदीनवञ्च निस्सरणञ्च यथाभूतम् विदित्वा अनुपादा विमुत्तो होति ॥ अयं वुच्चति भिक्खवे भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्- पत्तसदत्थो परिक्खीणभवसञ्ञोजनो सम्मदञ्ञा विमुत्तो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 रूपे भिक्खवे यो छन्दो यो रागो या नन्दि या तण्हा तम् पजहथ ॥ एवं तं रूपम् पहीनम् भविस्सति उच्छिन्नमूलं तालावत्थुकतम् अनभावकतं आयतिम् अनुप्पादधम्मं ॥ 4-6 वेदनाय ॥ पे ॥ सञ्ञाय ॥ सङ्खारेसु\<*<1>*>/ ॥ 7 विञ्ञाणे यो छन्दो यो रागो या नन्दि या तण्हा तम् पजहथ ॥ एवं तं विञ्ञाणम् पहीनम् भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावकतम् आयतिम् अनुप्पादधम्मन् ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 रूपे भिक्खवे यो छन्दो यो रागो या नन्दि या तण्हा ये उपायुपादाना\<*<2>*>/ चेतसो अधिट्ठानाभिनिवेसानुसया te \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 B upayu- always >/ #<[page 162]># %<162 KHANDA-संयुत्त [XXII. 112. 4-5>% पजहथ ॥ एवं तं रूपं पहीनं भविस्सति उच्छिन्न- मूलम् ॥ ल ॥ पे\<*<1>*>/ ॥ 4-5 वेदनाय ॥ सञ्ञाय ॥ ॥ 6 सङ्खारेसु यो छन्दो ॥ प ॥ एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा ॥ ॥ 7 विञ्ञाणे यो छन्दो यो रागो या नन्दि या तण्हा ये उपायुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया ते पज- हथ ॥ एवं तं विञ्ञाणं पहीनम् भविस्सति उच्छिन्- नमूलम् तालावत्थुकतम् अनभावकतम् आयतिम् अनुप्पा- दधम्मन् ति ॥ ॥ अन्तवग्गो समत्तो\<*<2>*>/ ॥ तत्रुद्दानं ॥ ॥ अन्ते\<*<3>*>/ दुक्खञ्च सक्कायो ॥ परिञ्ञेय्या समणा द्वे\<*<4>*>/ ॥ सोतापन्नो अरहञ्च ॥ द्वे च छन्दरागियो ति\<*<5>*>/ ॥ ॥ ## ## 1 सावत्थि ॥ आरामे\<*<6>*>/ ॥ ॥ 2 अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुप- सङ्कमि ॥ प ॥ ॥ 3 निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ अविज्जा अविज्जाति भन्ते वुच्चति ॥ कतमा नु खो भन्ते अविज्जा कित्तावता च अविज्जागतो होतीति ॥ ॥ 4 इध भिक्खु अस्सुतवा पुथुज्जनो रूपं न पजानाति रूपसमुदयं न पजानाति रूपनिरोधं न पजानाति रूपनिरोधगामिनिम् पटिपदं न पजानाति ॥ ॥ 5-8 वेदनं न पजानाति ॥ सञ्ञम् ॥ {सङ्खारे} न पजानाति ॥ प ॥ विञ्ञाणनिरोधगामिनिम् पटिपदं न प- जानाति\<*<7>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 So in B, complete in S1-3 2 In S3 only 3 S1-3 antam 4 S1-3 समणे; B दुवे 5 B दुवे च छन्दोरागिनोति 6 In S1-3 only 7 More complete in S1-3 >/ #<[page 163]># %% 9 अयं वुच्चति भिक्खु अविज्जा एत्तावता च अविज्जागतो होतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥\<*<1>*>/ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ 4 विज्जा विज्जाति भन्ते वुच्चति ॥ ॥ कतमा नु खो भन्ते विज्जा कित्तावता च विज्जागतो होतीति ॥ ॥ 4 इध भिक्खु सुतवा अरियसावको रूपम् पजानाति ॥ रूपसमुदयं ॥ रूपनिरोधं ॥ रूपनिरोधगामिनिम् पटि- पदम् पजानाति ॥ ॥ 5-8 वेदनं ॥ सञ्ञं ॥ सङ्खारे पजानाति ॥ ल ॥ विञ्ञा- णनिरोधगामिनिम् पटिपदं पजानाति ॥ ॥ 9 अयं वुच्चति भिक्खु विज्जा एत्तावता च विज्जागतो होतीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ धम्मकथिको धम्मकथिको ति भन्ते वुच्चति ॥ ॥ कित्तावता नु खो भन्ते धम्म- कथिको होतीति ॥ 4 रूपस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति धम्मकथिको भिक्खू ति अलं वचनाय ॥ ॥ रूपस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति धम्मानुधम्मपटिपन्नो भिक्खूति अलं वचनाय ॥ ॥ रूपस्स चे भिक्खु निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति दिट्ठधम्मे निब्बानप्पत्तो भिक्खू ति अलं वचनाय ॥ ॥ 5-7 वेदनाय चे भिक्खु ॥ पे ॥ सञ्ञाय ॥ सङ्खारानं चे भिक्खु ॥ ॥ 8 विञ्ञाणस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति धम्मकथिको भिक्खूति अलं वच- नाय ॥ ॥ विञ्ञाणस्स चे भिक्खु निब्बिदाय विरागाय निरो- धाय पटिपन्नो होति धम्मानुधम्मपटिपन्नो भिक्- खूति अलं वचनाय ॥ ॥ विञ्ञाणस्स चे भिक्खु निब्बिदा \<-------------------------------------------------------------------------- 1 Omitted by S1-3 in this and the following suttas till 9 >/ #<[page 164]># %<164 KHANDA-संयुत्त [XXII. 116. 1>% विरागा निरोधा अनुपादा विमुत्तो होति दिट्ठधम्मे निब्बानप्पत्तो भिक्खूति अलं वचनायाति ॥ ॥ ## 1 सावत्थि ॥ ॥ 2 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ धम्मकथिको धम्मकथिको ति भन्ते वुच्चति ॥ कित्तावता नु खो भन्ते धम्मकथिको होति ॥ कित्तावता धम्मानुधम्मपटिपन्नो होति ॥ कित्तावता दिट्ठधम्मनिब्बानपत्तो होतीति ॥ ॥ 3 रूपस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति धम्मकथिको भिक्खूति अलम् वच- नाय ॥ ॥ रूपस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति धम्मानुधम्मपटिपन्नो भिक्खूति अलम् वचनाय ॥ ॥ रूपस्स चे भिक्खु निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति दिट्ठधम्मनिब्बानपत्तो भिक्खूति अलं वचनय ॥ ॥ 4-6 वेदनाय चे भिक्खु ॥ पे ॥ सञ्ञाय चे भिक्खु ॥ ॥ सङ्खारानं चे भिक्खु ॥ ॥ 7 विञ्ञाणस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति धम्मकथिको भिक्खूति अलं वच- नय ॥ ॥ विञ्ञाणस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति धम्मानुधम्मपटिपन्नो भिक्खूति अलं वचनाय ॥ ॥ विञ्ञाणस्स चे भिक्खु निब्- बिदा विरागा निरोधा अनुपादा विमुत्तो होति दिट्ठधम्म- निब्बानप्पत्तो भिक्खूति अलं वचनायाति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 इध भिक्खवे\<*<1>*>/ अस्सुतवा पुथुज्जनो अरियानम् अदस्सावी ॥ पे ॥ सप्पुरिसधम्मेसु अविनीतो रूपम् अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं ॥ ॥ अयम् वुच्चति भिक्खवे अस्सु- तवा पुथुज्जनो रूपबन्धनबद्धो सान्तरबाहिरबन्- धनबद्धो\<*<2>*>/ अतीरदस्सी अपारदस्सी बद्धो जायति\<*<3>*>/ बद्धो मीयति बद्धो अस्मा लोका परं लोकं gacchati ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 omit idha bhikkhave 2 B santara- always 3 B jiyati >/ #<[page 165]># %% 4 Vedanam attato samanupassati || pe || वेदनाय वा अत्तानं ॥ ॥ अयं वुच्चति भिक्खवे अस्सुतवा पुथुज्जनो वेदनाबन्धनबद्धो सान्तरबाहिरबन्धनबद्धो अती- रदस्सी अपारदस्सी बद्धो जायति बद्धो मीयति बद्धो अस्मा लोका परं लोकं गच्छती ॥ ॥ 5-6 सञ्ञं ॥ सङ्खारे\<*<1>*>/ ॥ ॥ 7 विञ्ञाणम् अत्ततो समनुपस्सती ॥ प ॥ ॥ अयं वुच्चति भिक्खवे अस्सुतवा पुथुज्जनो विञ्ञाणबन्धनबद्धो सान्तरबाहिरबन्धनबद्धो अतीरदस्सी अपारदस्सी बद्धो जायति बद्धो मीयति बद्धो अस्मा लोका परं लोकं गच्छति ॥ ॥ 8 सुतवा च खो भिक्खवे अरियसावको अरियानम् दस्सावी ॥ ल\<*<2>*>/ ॥ सप्पुरिसधम्मेसु विनीतो न रूपम् अत्ततो समनुपस्सति ॥ न रूपवन्तं वा अत्तानं न अत्तनि वा रूपं न रूपस्मिं वा अत्ताननं ॥ ॥ अयं वुच्चति भिक्खवे सुतवा अरियसावको न रूपबन्धनबद्धो न सान्तरबाहिरबन्धनबद्धो तीरदस्सी पारदस्सी ॥ परि- मुत्तो सो\<*<3>*>/ दुक्खस्मा ति वदामि ॥ ॥ 9 न वेदनम् अत्ततो ॥ ल ॥ ॥ 10 न सञ्ञम् अत्ततो ॥ ल ॥ ॥ 11 न सङ्खारे अत्ततो ॥ ल ॥ 12 न विञ्ञाणम् अत्ततो समनुपस्सति ॥ प ॥ ॥ अयं वुच्चति भिक्खवे अरियसावको न विञ्ञाणबन्धनबद्धो न सान्तरबाहिरबन्धनबद्धो तीरदस्सी पारदस्सी ॥ परिमुत्तो सो\<*<3>*>/ दुक्खस्मा ति वदामीति ॥ ॥ ## 1 सावत्थि ॥ ॥ 2 तं किम् मञ्ञथ भिक्खवे ॥ ॥ रूपम् एतम् मम एसो हम् अस्मि एसो मे अत्ताति समनुपस्सथाति ॥ ॥ नो हेतम् भन्ते ॥ ॥ साधु भिक्खवे ॥ रूपम् भिक्खवे नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथाभूतं सम्मपञ्ञाय दट्ठब्बं ॥ ॥ 3-5 वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 S1-3 ari--pe-- instead of || la || 3 MIssing in S1-3 >/ #<[page 166]># %<166 KHANDA-संयुत्त [XXII. 118. 6>% 6 विञ्ञानम् एतम् मम एसो हम् अस्मि एसो मे अत्ताति समनुपस्सथाति ॥ ॥ नो हेतम् भन्ते ॥ ॥ साधु भिक्खवे ॥ विञ्ञाणम् भिक्खवे नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं\<*<1>*>/ ॥ ॥ 7 एवम् पस्सं ॥ प ॥ नापरम् इत्थत्तायाति पजा- नातीति ॥ ॥ ## 1 सावत्थि ॥ ॥ 2 तं किं मञ्ञथ भिक्खवे रूपं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति समनुपस्सथाति ॥ ॥ एवम् भन्ते ॥ ॥ साधु भिक्खवे ॥ रूपम् भिक्खवे नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति एवम् एतं यथाभूतं सम्- मप्पञ्ञाय दट्ठब्बं ॥ ॥ 3-5 वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ ॥ 6 विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति समनुपस्सथाति ॥ ॥ एवम् भन्ते ॥ ॥ साधु भिक्खवे ॥ विञ्ञाणम् भिक्खवे नेतम् मम नेसो हमस्मि न मेसो अत्ताति ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 7 एवं ॥ ल ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ सञ्ञोजनीये च भिक्खवे धम्मे देसिस्सामि सञ्ञोजानं च ॥ तं सुणाथ ॥ ॥ 3 कतमे च भिक्खवे सञ्ञोजनियाधम्मा कतमं च {सञ्ञोजनं} ॥ ॥ 4 रूपं भिक्खवे सञ्ञोजनियो धम्मो ॥ यो तत्थ छन्दरागो तं तत्थ सञ्ञोजनं ॥ ॥ 5-7 वेदना ॥ प ॥ सञ्ञा ॥ सङ्खारा ॥ ॥ \<-------------------------------------------------------------------------- 1 B adds || la || >/ #<[page 167]># %% 8 विञ्ञाणं सञ्ञोजनीयो धम्मो ॥ यो तत्थ छन्दरागो तं तत्थ सञ्ञोजनं ॥ ॥ 9 इमे वुच्चन्ति भिक्खवे सञ्ञोजनीया धम्मा ॥ इदं सञ्ञोजनन्ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ उपादानिये चे भिक्खवे धम्मे देसिस्- सामि उपादानं च ॥ तं सुणाथ ॥ ॥ 4 कतमे च भिक्खवे उपादानिया धम्मा ॥ कतमम् उपादानं ॥ ॥ 5 रूपम् भिक्खवे उपादानियो धम्मो ॥ यो तत्थ छन्दरागो तं तत्थ उपादानं ॥ ॥ 6-8 वेदना ॥ प ॥ सञ्ञा ॥ सङ्खारा ॥ ॥ 9 विञ्ञाणम् उपादानियो धम्मो ॥ यो\<*<1>*>/ तत्थ छन्दरागो तं तत्थ उपादानं ॥ ॥ 10 इमे वुच्चन्ति भिक्खवे उपादानिया धम्मा ॥ इदम् उपादानन् ति ॥ ॥ ## 1 एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महा-कोट्ठितो\<*<2>*>/ बाराणसियं विहरन्ति इसिपतने मिग- दाये ॥ ॥ 2-3 अथ खो आयस्मा महा-कोट्ठितो सायण्हसमयम् पटिसल्लाणा वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि ॥ प ॥ एतद् अवोच ॥ ॥ सीलवतावुसो सारिपुत्त भिक्खुना- कतमे धम्मा योनिसो मनसि कत्तब्बाति ॥ ॥ 4 सीलावतावुसो कोट्ठित भिक्खुना पञ्चुपादानक्- खन्दा अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो योनिसो मनसि कत्तब्बा ॥ ॥ 5 कतमे पञ्च ॥ ॥ सेय्यथीदं रूपुपादापक्खन्दो ॥ ॥ विञ्ञाणुपादानक्खन्धो ॥ ॥ सीलवतावुसो कोट्ठित भिक्- खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो दुक्खतो ॥ पे ॥ अनत्ततो योनिसो मनसि कत्तब्बा ॥ ॥ 6 ठानं खो पनेतम् आवुसो विज्जति ॥ यं सीलवा \<-------------------------------------------------------------------------- 1 S1-3 ये 2 B कोट्ठिको-ka always >/ #<[page 168]># %<168 KHANDA-संयुत्त [XXII. 122. 7>% भिक्खु इमे पञ्चुपादानक्खन्धे अनिच्चतो दुक्खतो ॥ पे ॥ अनत्ततो योनिसो मनसि करोन्तो सोतापत्तिफलम् सच्छिकरेय्याति ॥ ॥ 7 सोतापन्नेन पनावूसो सारिपुत्त भिक्खुना कतमे धम्मा योनिसो मनसिकत्तब्बाति ॥ ॥ 8 सोतापन्नेन पि खो आवुसो कोट्ठित भिक्खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो ॥ पे ॥ अनत्ततो मनसि कत्तब्बा ॥ ॥ 9 ठानं खो पनेतम् आवुसो विज्जति ॥ यं सोतापन्नो भिक्खु इमे पञ्चुपादानक्खन्धे अनिच्चतो ॥ पे ॥ अनत्ततो योनिसो मनसि करोन्तो सकदागामिफलं सच्छिकरेय्या- ति ॥ ॥ 10 सकदागामिना पनावुसो\<*<1>*>/ सारिपुत्त भिक्खुना कतमे च\<*<2>*>/ धम्मा योनिसो कत्तब्बाति ॥ ॥ 11 सकदागामिना पि खो\<*<3>*>/ आवुसो कोट्ठित भिक्खुना इमे पञ्चुपादानक्खन्धा अनिच्चतो ॥ पे ॥ अनत्ततो मनसि कत्तब्बा ॥ ॥ 12 ठानं खो पनेतम् आवुसो विज्जति ॥ यं सकदागामि भिक्खु पञ्चुपादानक्खन्धे अनिच्चतो ॥ पे ॥ अनत्ततो योनिसो मनसि करोन्तो अनागामिफलं सच्छिकरेय्याति ॥ ॥ 13 अनागामिना पनावुसो सारिपुत्त भिक्खुना कतमे धम्मा योनिसो मनसि कत्तब्बा ति ॥ ॥ 14 अनागामिना पि खो आवुसो कोट्ठित भिक्खुना इमे\<*<4>*>/ पञ्चुपादानक्खन्धा अनिच्चतो ॥ पे ॥ अनत्ततो योनिसो मनसि कत्तब्बा ॥ ॥ 15 ठानं खो पनेतम् आवुसो विज्जति ॥ यम् अनागामि भिक्खु इमे पञ्चुपादानक्खन्धे अनिच्चतो ॥ पे ॥ अनत्ततो योनिसो मनसि करोन्तो अरहत्तफलं\<*<5>*>/ सच्छिकरेय्याति ॥ ॥ 16 अरहता\<*<6>*>/ पनावुसो सारिपुत्त कतमे धम्मा योनिसो मनसि कत्तब्बाति ॥ ॥ 17 अरहता पि खो आवुसो कोट्ठित इमे पञ्चुपादानक्- खन्दे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो योनिसो मनसि कत्तब्बा ॥ ॥ 18 नत्थि ख्वावुसो अरहतो उत्तरिकरणीयं katassa và \<-------------------------------------------------------------------------- 1 B omits pan 2 Missing in B 3 S1-3 sakadÃgÃmino kho 4 S1-3 insert ca 5 B arahattaæ 6 S1-3 insert pi >/ #<[page 169]># %% पटिच्चयो\<*<1>*>/ ॥ अपि च खो इमे\<*<2>*>/ धम्मा भाविता बहुलीकता दिट्ठधम्मसुखविहाराय चेव संवत्तन्ति सतिसम्प- जञ्ञाय\<*<3>*>/ चाति ॥ ॥ ## 1 बाराणसि-निदानं\<*<4>*>/ ॥ ॥ ## 1 सावत्थि ॥ आरामे ॥ ॥ 2 अथ खो आयस्मा कप्पो येन भगवा तेनुपसङ्- कमि\<*<5>*>/ ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा कप्पो भगवन्तम् एतद् अवोच ॥ ॥ कथं नु खो भन्ते जनतो कथम् पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्ब- निमित्तेसु अहंकारममंकारमानानुसया न होन्ती ति ॥ ॥ 4 यं किञ्चि कप्प रूपम् अतीतानागतपच्चुप्पन्नम् अज्झत्तम् वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनम् वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं रूपं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति एवम् एतं यथा- भुतं सम्माप्पञ्ञाय पस्सति ॥ ॥ 5-7 या काचि वेदना ॥ पे ॥ या काचि सञ्ञा ॥ ॥ ये केचि सङ्खारा ॥ ॥ 8 यं किञ्चि विञ्ञाणम् अतीतानागतपच्चुप्पन्नम् अज्झत्- तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति एवम् एतं यथा- भूतं सम्मप्पञ्ञाय पस्सति ॥ ॥ 9 एवं खो कप्प जानतो एवम् पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकार- ममंकारमानानुसया न होन्तीति ॥ ॥ \<-------------------------------------------------------------------------- 1 S3 paticayo here and in the next sutta 2 S1-3 apicame 3 S1-3 omit ya 4 Complete in B.-- This sutta is exactly the same as the preceding; the word sutavatà being only put instead of sÅlavatà 5 Complete in S1-3 >/ #<[page 170]># %<170 KHANDA-संयुत्त [XXII. 125. 1>% ## 1 सावत्थि ॥ ॥ 2 एकम् अन्तं निसिन्नो खो आयस्मा कप्पो भगवन्- तम् एतद् अवोच ॥ ॥ कथं नु खो भन्ते जानतो कथम् पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्ब- निमित्तेसु अहंकारममंकारमानापगतं\<*<1>*>/ मानसं होति विधासमतिक्कन्तम्\<*<2>*>/ सन्तम्\<*<3>*>/ सुविमुत्तन् ति ॥ ॥ 3 यं किञ्चि कप्प रूपम् अतीतानागतपच्चुप्पन्नं ॥ ल ॥ सब्बं रूपं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति ॥ ॥ 4-6 या काचि वेदना ॥ ॥ या काचि सञ्ञा ॥ ॥ ये केचि सङ्- खारा ॥ ॥ 7 यं किञ्चि विञ्ञाणम् अतीतानाग अपच्चुप्पन्नम् अज्झत्- तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं विञ्ञाणं नेतम् मम नेसो हम् अस्मि न मेसो अत्ताति ॥ एवम् एतं यथा- भूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति ॥ ॥ 8 एवं खो कप्प जानतो एवम् पस्सतो इमस्मिञ् च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकार- ममंकारमानापगतम् मानसं होति विधासमतिक्- कन्तम् सन्तं सुविमुत्तन् ति ॥ ॥ धम्मकथिकवग्गो समत्तो\<*<4>*>/ ॥ ॥ अविज्जा विज्जा\<*<5>*>/ द्वे कथिका ॥ बन्धना परिमुच्चिता दुवे\<*<6>*>/ ॥ सञ्ञोजानं उपादानं\<*<7>*>/ ॥ सीलं सुतवा\<*<8>*>/ द्वे च कप्पेना ति\<*<9>*>/ ॥ ॥ ## ## 1 सावत्थि ॥ आरामे ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 -पगत- always 2 S1-3 विधाय- further on vidhÃ- 3 Omitted by S1-3 always 4 In S1-3 only 5 S1-3 Dve भिक्कू 6 S1-3 परिमुच्छा द्वे 7 S1-3 -दाना 8 S1 सील; S3 सीलवा and omits Sutavà 9 S1-3 KappinÃti >/ #<[page 171]># %% 2 Atha kho अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्- कमि ॥ उपसङ्कमित्वा ॥ प ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ अविज्जा अविज्जाति भन्ते वुच्चति ॥ कतमा नु खो भन्ते अविज्जा कित्तावता च अविज्जागतो होतीति ॥ ॥ 4 इध भिक्खु अस्सुतवा पुथुज्जनो समुदयधम्मं रूपं समुदयधम्मं रूपन्ति यथाधम्मं न पजानाति ॥ वयधम्मं रूपं वयधम्मम् रूपन्ति यथाभूतं न पजानाति ॥ समुदयवयधम्मं रुपं समुदयवयधम्मं\<*<1>*>/ रूपन्ति यथाभूतं न पजा- नाति ॥ 5 समुदयधम्मं वेदनं समुदयधम्मा वेदनाति यथाभूतं न पजानाति ॥ वयधम्मं वेदनं वयधम्मा वेदना ति यथाभूतं न पजानति ॥ समु- दयवयधम्मं वेदनं समुदयवयधम्मा वेदनाति यथाभूतं न पजानाति ॥ 6 समुदयधम्मं सञ्ञं ॥ पे ॥ 7 समुदयधम्मे सङ्खारे समुदयधम्मा सङ्- खाराति यथाभूतं न पजानाति ॥ वयधम्मे सङ्खारे वयधम्मा सङ्खाराति यथाभूतं न पजानाति ॥ समु- दयवयधम्मे सङ्खारे समुदयवयधम्मा सङ्क्- हाराति यथाभूतं न पजानाति ॥ ॥ 8 समुदयधम्मं विञ्ञाणम् समुदयधम्मं विञ्ञाणन्ति यथाभूतं न पजानाति ॥ वयधम्मं विञ्ञाणं वयधम्मं विञ्ञाणन्ति यथाभूतं न पजानाति ॥ समुदयवयधम्मं विञ्ञाणं समुदय- वयधम्मम् विञ्ञाणन्ति यथाभूतं न पजानाति ॥ ॥ 9 अयं वुच्चति भिक्खु अविज्जा एत्तावता च अविज्जागतो होतीति ॥ ॥ 10 एवं वुत्ते सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ विज्जा विज्जाति भन्ते वुच्चति ॥ कतमा नु खो भन्ते विज्जा कित्तावता च विज्जागतो होतीति ॥ ॥ 11 इध भिक्खु सुतवा अरियसावको समुदयधम्मं रूपं समुदयरूपन्ति यथाभूतम् पजानाति ॥ वय- धम्मं रूपम् वयधम्मं रूपन्ति यथाभूतं \<-------------------------------------------------------------------------- 1 B and S1 omit vaya in this word here and further on >/ #<[page 172]># %<172 KHANDA-संयुत्त [XXII. 126. 12>% पजानाति ॥ समुदयवयधम्मं रुपं समुदयवय- धम्मं रूपन्ति यथाभूतं पजानाति ॥ ॥ 12 समुदयधम्मं वेदनं ॥ पे ॥ 13 समुदयधम्मं सञ्ञं ॥ पे ॥ 14 समुदयधम्मे सङ्खारे ॥ पे\<*<1>*>/ ॥ 15 समुदयधम्मं विञ्ञाणं समुदयधम्मं विञ्ञाणन्ति यथाभूतम् पजानाति ॥ वयधम्मं विञ्- ञाणं वयधम्मं विञ्ञाणन्ति यथाभूतम् पजानाति ॥ समुदयवयधम्मम् विञ्ञाणं समुदयवयधम्- मं विञ्ञाणन्ति यथाभूतं पजानाति \<*<16>*>/ अयं वुच्चति भिक्खु विज्जा एत्तावता विज्जागतो होती- ति ॥ ॥ ## 1 एकं समयं आयस्मा सारिपुत्तो आयस्मा च महा- कोट्ठितो\<*<2>*>/ बाराणसियं विहरति इसिपतने मिगदाये ॥ ॥ 2 अथ खो आयस्मा महा-कोट्ठितो सायण्हसमयम् पतिसल्लाणा वुट्ठितो ॥ प ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा महा-कोट्ठितो आयस्मन्तं सारिपुत्तम् एतद् अवोच ॥ ॥ अविज्जा अविज्जाति आवुसो सारिपुत्त वुच्चति ॥ कतमा नु खो आवुसो अविज्जा कित्तावता च\<*<3>*>/ अविज्जागतो होतीति ॥ ॥ 4 इधावुसो अस्सुतवा पुथुज्जनो समुदयधम्मम् रूपम् समुदयधम्मं रूपन्ति यथाभूतं न पजानाति ॥ वयधम्मं रुपं ॥ पे ॥ समुदयवयधम्- मं रूपन्ति यथाभूतं न पजानाति ॥ 5 समुदयधम्मम् वेदनं ॥ पे ॥ 6 समुदयधम्मं सञ्ञं ॥ ॥ 7 समुदयधम्मे सङ्खारे ॥ ॥ 8 समुदयधम्मम् विञ्ञाणम् ॥ प\<*<4>*>/ ॥ वयधम्मं विञ्ञाणम् ॥ प ॥ समुदयवयधम्मम्\<*<5>*>/ विञ्ञाणन्ति यथाभूतं न पजानाति ॥ ॥ 9 अयं वुच्चति आवुसो\<*<6>*>/ एत्तावता च\<*<7>*>/ अविज्जागतो होतीति ॥ ॥ \<-------------------------------------------------------------------------- 1 12 and 14 are more complete in B 2 S3 omits Mahà 3 Complete in B 4 5-8 are more complete in B 5 B -viya- instead of -vaya- 6 S1-3 vuccatà vuso 7 S1-3 omit ca >/ #<[page 173]># %% ## 1-2 बाराणसि निदानं\<*<1>*>/ ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा महा-कोट्ठितो आयस्मन्तं सारिपुत्तम् एतद् अवोच ॥ ॥ विज्जा विज्जाति आवुसो सारिपुत्त वुच्चति ॥ कतमा नु खो आवुसो विज्जा कित्तावता च विज्जागतो होतीति ॥ ॥ 4 इधावुसो सुतवा अरियसावको समुदयधम्मं रूपं समुदयधम्मं रूपन्ति यथाभूतम् पजानाति ॥ वयधम्मं रूपं ॥ पे ॥ समुदयवयधम्मं रूपं समुदयवयधम्मं रूपन्ति यथाभूतं पजानाति ॥ ॥ 5 समुदयधम्मं वेदनं ॥ पे ॥ 6 समुदयधम्मं सञ्ञं ॥ ॥ 7 समुदयधम्मे सङ्खारे ॥ ॥ 8 समुदयधम्मं विञ्ञाणं ॥ समुदयवयधम्- मं विञ्ञाणन्ति यथाभुतं पजानाति ॥ ॥ 9 अयम् वुच्चतावुसो विज्जा एत्तावता च विज्जागतो होतीति ॥ ॥ ## 1-2 बाराणसियं विहरन्ति इसिपतने मिगदाये\<*<2>*>/ ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा महा-कोट्ठितो आयस्मन्तं सारिपुत्तम् एतद् अवोच ॥ ॥ अविज्जा अविज्जाति आवुसो सारिपुत्त वुच्चति ॥ कतमा नु खो आवुसो अविज्जा कित्तावता च अविज्जागतो होतीति ॥ ॥ 4 इधावुसो अस्सुतवा पुथुज्जनो रूपस्स अस्सादञ्च आदीनवञ्च {निस्सरणञ्च} यथाभूतं न पजानाति ॥ ॥ 5-7 वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारानम् ॥ ॥ 8 विञ्ञाणस्स अस्सादञ्च {आदीनवञ्च} निस्सरणञ्च यथा- भूतं न पजानाति ॥ ॥ 9 अयं वुच्चतावुसो अविज्जा एत्तावता च अविज्जागतो होती- ति ॥ ॥ ## 1-2 बाराणसियं इसिपतने मिगदाये ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in B 2 S1-3 तञ्ञेव निदानम्--एकम् अन्तं nisidi-- and so on, more or less complete in the following suttas >/ #<[page 174]># %<174 KHANDA-संयुत्त [XXII. 130. 3>% 3 विज्जा विज्जाति आवुसो सारिपुत्त वुच्चति ॥ ॥ कतमा नु खो आवुसो विज्जा कित्तावता च विज्जागतो होतीति ॥ ॥ 4 इधावुसो सुतवा अरियसावको रूपस्स अस्सादञ्च आदीन- वञ्च निस्सरणञ्च यथाभूतम् पजानाति ॥ 5-7 वेदनाय ॥ ॥ पे ॥ सञ्ञाय ॥ ॥ सङ्खारानं ॥ ॥ 8 विञ्ञाणस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथा- भूतम् पजानाति\<*<1>*>/ ॥ 9 अयम् वुच्चतावुसो विज्जा एत्तावता च विज्जागतो होतीति ॥ ॥ ## 1-2 बाराणसियं विहरन्ति इसिपतने मिगदाये ॥ प ॥ ॥ 3 अविज्जा अविज्जाति आवुसो सारिपुत्त वुच्चति ॥ ॥ कतमा नु खो आवुसो अविज्जा कित्तावता च अविज्जागतो होतीति ॥ ॥ 4 इधावुसो अस्सुतवा पुथुज्जनो रूपस्स समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथा- भूतं न पजानाति ॥ ॥ 5-8 वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारानम् ॥ ॥ विञ्ञा- णस्स समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं न पजानाति ॥ ॥ 9 अयं वुच्चतावुसो अविज्जा एत्तावता च अविज्जागतो होती- ति ॥ ॥ ## 1-2 बाराणसियं विहरन्ति इसिपतने मिगदाये ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा महा-कोट्ठितो आयस्मन्तं सारिपुत्तम् एतद् अवोच ॥ ॥ विज्जा विज्जाति अवुसो सारिपुत्त वुच्चति ॥ ॥ कतमा नु खो आवुसो विज्जा कित्तावता च विज्जागतो होतीति ॥ ॥ 4 इधावुसो सुतवा अरियसावको रूपस्स समुदयञ्च अत्थगमञ्च\<*<2>*>/ निस्सरणञ्च यथाभूतम् पजानाति ॥ ॥ 5-8 वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खाराणं ॥ ॥ विञ्ञा- णस्स समुदयञ्च अत्थगमञ्च\<*<2>*>/ निस्सरणञ्च यथा- भूतं पजानाति ॥ ॥ 9 अयं वुच्चतावुसो विज्जा एत्तावताच विज्जागतो होतीति ॥ ॥ \<-------------------------------------------------------------------------- 1 The numbers 5-7-8 are repeated in S1-3 (S3 omitting sa¤¤Ãya) 2 B inserts here assÃda¤ca ÃdÅnava¤ca >/ #<[page 175]># %% ## 1 बाराणसियं विहरन्ति इसिपतने मिगदाये ॥ ॥ 2 अथ खो सारिपुत्तो सायण्हसमयं\<*<1>*>/ ॥ पे ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्- तम् महा-कोट्ठितम् एतद् अवोच ॥ ॥ अविज्जा अविज्जा ति आवुसो कोट्ठित वुच्चति ॥ कतमा नु खो आवुसो कोट्ठित अविज्जा वुच्चति ॥ कित्तवता च अविज्जागतो होतीति ॥ ॥ 4 इधावुसो अस्सुतवा पुथुज्जनो रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं न पजानाति ॥ ॥ 5-8 वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारानं ॥ ॥ विञ्ञा- णस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं न पजानाति ॥ ॥ 9 अयं वुच्चतावुसो अविज्जा एत्तावता च अविज्जागतो होती- ति\<*<2>*>/ ॥ ॥ 10 एवम् वुत्ते आयस्मा सारिपुत्तो आयस्मन्तम् महा- कोट्ठितम् एतद् अवोच ॥ ॥ विज्जा विज्जाति आवुसो कोट्ठित वुच्- चति ॥ कतमा नु खो आवुसो विज्जा कित्तावता च विज्जागतो होती ति ॥ ॥ 11 इधावुसो सुतवा अरियसावको रूपस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति ॥ 12-14 वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारानं ॥ ॥ 15 विञ्ञाणस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतम् पजानाति ॥ ॥ 16 अयं वुच्चति आवुसो विज्जा एत्तावता च विज्जागतो होती- ति ॥ ॥ ## 1-2 बाराणसियं विहरन्ति इसिपतने मिगदाये ॥ ॥ 3 अविज्जा अविज्जाति आवुसो कोट्ठित अविज्जा कित्तावता च अविज्जा- गतो होतीति ॥ ॥ 4 इधावुसो अस्सुतवा पुथुज्जनो रूपस्स समुदयञ्च अत्थगमञ्च अस्सादञ्च आदिनवञ्च निस्सरणञ्च यथा- भूतं न पजानाति ॥ ॥ 5-7 वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारानं ॥ ॥ 8 विञ्ञाणस्स समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं न पजानाति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 पतिसल्लाणा वुट्ठितो- उपसङ्कमि- -निसीदि 2 B hoti >/ #<[page 176]># %<176 KHANDA-संयुत्त [XXII. 134. 9>% 9 अयं वुच्चतावुसो अविज्जा एत्तावता च अविज्जागतो होती- ति ॥ ॥ 10 एवं वुत्ते आयस्मा सारिपुत्तो आयस्मन्तम् महा- कोट्ठितम् एतद् अवोच ॥ ॥ विज्जा विज्जाति आवुसो कोट्ठित वुच्चति ॥ कतमा नु खो आवुसो विज्जा कित्तावता च विज्जागतो होतीति ॥ ॥ 11 इधावुसो सुतवा अरियसावको रूपस्स समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथा- भूतम् पजानाति ॥ ॥ 12-14 वेदनाय ॥ ॥ सञ्ञाय ॥ सङ्खारानं ॥ ॥ 15 विञ्ञाणस्स समुदयञ्च अत्थगमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतम् पजानाति ॥ अयम् वुच्चतावुसो\<*<1>*>/ विज्जागतो होतीति\<*<1>*>/ ॥ ## 1-2 तञ्ञेव निदानं ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्- तं महा-कोट्ठितम् एतद् अवोच ॥ ॥ अविज्जा अविज्जाति आवुसो कोट्ठित वुच्चति ॥ ॥ कतमा नु खो आवुसो अविज्जा होति कित्तावता च अविज्जागतो होती ति ॥ ॥ 4 इधावुसो अस्सुतवा पुथुज्जनो रूपम् न पजानाति ॥ रूपसमुदयम् न पजानाति ॥ रूपनिरोधम् न पजानाति ॥ रूपनिरोधगामिनिं पटिपदम् न पजानाति ॥ ॥ 5-7 वेदनं न पजानाति ॥ पे ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ 8 विञ्ञाणं न पजानाति विञ्ञाणसमुदयं न पजा- नाति विञ्ञाणनिरोधं न पजानाति विन्नाणनिरोधगामिनिम् पटिपदं न पजानाति ॥ ॥ 9 अयं वुच्चतावुसो अविज्जा एत्तावता अविज्जागतो होतीति ॥ ॥ 10 एवं वुत्ते आयस्मा सारिपुत्तो आयस्मन्तम् महा- कोट्ठितम् एतद् अवोच ॥ ॥ विज्जा विज्जाति आवुसो कोट्ठित वुच्- चति ॥ ॥ कतमा नु खो आवुसो विज्जा कित्तावता च विज्जागतो होतीति ॥ ॥ 11 इधावुसो सुतवा अरियसावको रूपम् पजानाति रूप- \<-------------------------------------------------------------------------- 1 The second part (Nos. 10-15) of this suttta and the first part of the next (Nos. 1-9) are omitted in B >/ #<[page 177]># %% samudayam\<*<1>*>/ पजानाति ॥ रूपनिरोधम् पजानाति रूपनि- रोधगामिनिं पटिपदम् पजानाति ॥ ॥ 12-14 वेदनं ॥ ॥ सञ्ञं ॥ ॥ सङ्खारे ॥ ॥ 15 विञ्ञानं पजानाति विञ्ञाणस्स समुदयम् पजानाति विञ्ञाणनिरोधम् पजानाति विञ्ञाणनिरोधगामिनिम् पटि- पदम् पजानाति ॥ ॥ 16 अयम् वुच्चतावुसो विज्जा एत्तावता च विज्जागतो होतीति ॥ ॥ अविज्जावग्गो ॥ ॥ तत्रुद्दानम् ॥ ॥ समुदयधम्मेन तीणि\<*<2>*>/ ॥ अस्साद अपरे दुवे\<*<3>*>/ ॥ समुदयेन द्वे वुत्ता\<*<4>*>/ कोट्ठितेन\<*<5>*>/ अपरे तयोति ॥ ॥ ## ## 1-2 सावत्थि ॥ ॥ तत्र-वोच ॥ ॥ 3 रूपम् भिक्खवे कुक्कुळम् ॥ वेदना कुक्कुळा\<*<6>*>/ ॥ सञ्ञा कुक्कुळा\<*<7>*>/ ॥ सङ्खारा कुक्कुळा\<*<6>*>/ ॥ विञ्ञाणं कुक्कु- ळाम् ॥ ॥ 4 एवम् पस्सम् भिक्खवे सुतवा अरियसावको रूपस्मिम् पि निब्बिन्दति ॥ वेदनाय पि ॥ सञ्ञाय पि ॥ सङ्खारेसु पि ॥ विञ्ञाणस्मिम् पि निब्बिन्दति ॥ ॥ 5 निब्बिन्दं विरज्जति ॥ ॥\<*<8>*>/ नापरम् इत्थत्तायाति पजाना- तीति ॥ ॥ ## 1 सावत्थि ॥ ॥ 2 यम् भिक्खवे अनिच्चं तत्र वो छन्दो पहातब्बो ॥ ॥ किञ्च भिक्खवे अनिच्चं ॥ ॥ \<-------------------------------------------------------------------------- 1 B रूपस्स सम्- 2 S1-3 चेतसो 3 S1-3 अस्सादो- -द्वे 4 B समुदयेच; S1-3 वुत्तो 5 B कोट्ठिके 6 S1-3 kukkuÊaæ 7 Missing in S1-3 8 Complete in B >/ #<[page 178]># %<178 KHANDA-संयुत्त [XXII. 137. 3>% 3 रूपम् भिक्खवे अनिच्चं ॥ तत्र वो छन्दो पहा- तब्बो ॥ ॥ 4-6 वेदना अनिच्चा ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ 7 विञ्ञाणम् अनिच्चं ॥ तत्र वो छन्दो पहातब्बो ॥ ॥ 8 यम् भिक्खवे अनिच्चं तत्र वो छन्दो पहातब्बो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ यम् भिक्खवे अनिच्चम् तत्र वो रागो पहातब्बो ॥ ॥ किञ्च भिक्खवे अनिच्चं ॥ ॥ 3 रूपम् भिक्खवे अनिच्चं तत्र वो रागो पहातब्बो ॥ ॥ 4-7 वेदना ॥ ॥ सञ्ञा ॥ ॥ {सङ्खारा} ॥ ॥ विञ्ञाणं अनिच्- चं ॥ तत्र वो रागो पहातब्बो ॥ ॥ 8 यम् भिक्खवे अनिच्चं तत्र वो रागो पहातब्बो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ यम् भिक्खवे अनिच्चं तत्र वो छन्दरागो पहातब्बो ॥ ॥ किञ्च भिक्खवे अनिच्चं ॥ ॥ 3 रूपम् भिक्खवे अनिच्चं तत्र वो छन्दरागो पहा- तब्बो ॥ ॥ 4-7 वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणम् अनिच्- चं ॥ तत्र वो छन्दरागो पहातब्बो ॥ ॥ 8 यम् भिक्खवे अनिच्चं तत्र वो छन्दरागो पहा- तब्बो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3-8 यम् भिक्खवे दुक्खं तत्र वो छन्दो पहा- तब्बो ॥ प ॥ 3-8 रागो पहातब्बो ॥ ॥ 3-8 छन्दरागो पहातब्बो ति\<*<1>*>/ ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 2 यो भिक्खवे अनत्ता तत्र वो छन्दो पहातब्बो ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in S1-3 >/ #<[page 179]># %% रागो पहातब्बो ॥ ॥ छन्दरागो पहातब्बो ॥ ॥ को च भिक्- खवे अनत्ता ॥ ॥ 3 रूपम् भिक्खवे अनत्ता ॥ तत्र वो छन्दो पहा- तब्बो ॥ ॥ रागो पहातब्बो ॥ ॥ छन्दरागो पहातब्बो ॥ ॥ 4-6 वेदना अनत्ता ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ 7 विञ्ञानम् अनत्ता\<*<1>*>/ तत्र वो छन्दो पहातब्बो ॥ ॥ रागो पहातब्बो ॥ ॥ छन्दरागो पहातब्बो ॥ ॥ 8 यो भिक्खवे अनत्ता तत्र वो छन्दो पहातब्बो ॥ रागो पहातब्बो ॥ छन्दरागो पहातब्बो ति\<*<2>*>/ ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 सद्धापब्बजितस्स भिक्खवे कुलपुत्तस्स अयम् अनुधम्मो होति ॥ यं रूपे निब्बिदा बहुलं विहरेय्य ॥ ॥ वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारेसु ॥ ॥ विञ्ञाणे निब्बिदा बहुलं विहरेय्य ॥ ॥ 4 सो\<*<3>*>/ रूपे निब्बिदा बहुलं विहरन्तो ॥ ॥ वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारेसु ॥ विञ्ञाणे निब्बिदा बहुलं विह- रन्तो रूपम् परिजानाति ॥ ॥ वेदनं ॥ ॥ सञ्ञं ॥ सङ्- खारे ॥ विञ्ञाणम् परिजानाति ॥ ॥ 5 सो रूपम् परिजानं ॥ वेदनं ॥ ॥ सञ्ञं ॥ सङ्- खारे ॥ विञ्ञाणम् परिजानं परिमुच्चति रूपम्हा परि- मुच्चति वेदनाय परिमुच्चति वेदनाय परिमुच्चति सञ्ञाय परिमुच्चति सङ्खारेहि परिमुच्चति विञ्ञाणम्हा परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि परिमुच्चति दुक्खस्मा ति वदामीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 सद्धापब्बजितस्स भिक्खवे कुलपुत्तस्स अयम् अनुधम्मो होति ॥ यं रूपे अनिच्चानुपस्सी विहरेय्य ॥ ॥ वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारेसु ॥ ॥ विञ्ञाणे अनिच्- चानुपस्सी विहरेय्य ॥ ॥ प ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 अनत्तं 2 So S1-3 where the three suttas are united: but divided in B 3 B Yo >/ #<[page 180]># %<180 KHANDA-संयुत्त [XXII. 147. 4-5>% 4-5 -परिमुच्चति दुक्खस्मा ति वदामीति\<*<1>*>/ ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 सद्धा पब्बजितस्स भिक्खवे कुलपुत्तस्स अयम् अनुधम्मो होति ॥ यं रूपे अनत्तानुपस्सी विहरेय्य ॥ ॥ वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारेसु ॥ ॥ विञ्ञाणे अनत्ता- नुपस्सी विहरेय्य ॥ ॥ 4 सो रूपे अनत्तानुपस्सी विहरन्तो ॥ वेदनाय ॥ सञ्- ञाय ॥ सङ्खारेसु ॥ विञ्ञाणे अनत्तानुपस्सी विहरन्तो रूपम् परिजानति ॥ वेदनं ॥ सञ्ञं ॥ सङ्खारे ॥ विञ्ञा- णम् परिजानाति ॥ ॥ 5 सो रूपम् परिजानं वेदनं ॥ सञ्ञम् ॥ सङ्खारे ॥ विञ्ञाणम् परिजानं परिमुच्चति रूपम्हा परिमुच्चति वेदनाय पारिमुच्चति सञ्ञाय परिमुच्चति सङ्खारेहि परिमुच्चति विञ्ञाणम्हा परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि परि- मुच्चति दुक्खस्मा ति वदामीति ॥ ॥ कुक्कुळवग्गो\<*<2>*>/ चतुत्थो ॥ ॥ तस्सुद्दानम्\<*<3>*>/ ॥ ॥ कुक्कुळा तयो अनिच्चेन\<*<4>*>/ ॥ ॥ दुक्खेन अपरे तयो ॥ अनत्तेन तयो वुत्ता ॥ कुलपुत्तेन द्वे\<*<5>*>/ दुक्खा ति ॥ ॥ ## ## 1-2 सावत्थि ॥ तत्र-वोच ॥ ॥ 3 किस्मिन्नु भिक्खवे सति किम् उपादाय उप्पज्जति अज्झत्तं sukhadukkhanti || || \<-------------------------------------------------------------------------- 1 Complete in S1-3; as in the preceding and the next 2 S3 kukkula- 3 S1-3 tatrud- 4 S1-3 aniccatà 5 So all the MSS.; it ought to be tayo >/ #<[page 181]># %% 4 भगवंमूलका नो भन्ते धम्मा ॥ पे ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय उप्पज्जति अज्झत्तं सुखदुक्खं ॥ ॥ 6-8 वेदनाय सति ॥ प ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति\<*<1>*>/ ॥ ॥ 9 विञ्ञाणे सति विञ्ञाणम् उपादाय उप्पज्जति अज्झत्तं\<*<2>*>/ सुखदुक्खं ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चम् अनिच्- चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते यम् पनानिच्चं दुक्खम् विपरिणामधम्मम् अपि नु तम् अनुपादाय उप्पज्जेय्य अज्झत्तं सुखदुक्खन्ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-13 वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ 14 विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय उप्पज्जेय्य अज्झत्तं सुखदुक्खन् ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 एवम्पस्सं ॥ प ॥ नापरम् इत्थत्ताया ति पजाना- तीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एतम् मम एसो हम् अस्मि एसो मे अत्ता ति समनुपस्सतीति ॥ ॥ 4 भगवंमूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 5-9 रूपे\<*<3>*>/ खो भिक्खवे सति रूपम् उपादाय रूपम् \<-------------------------------------------------------------------------- 1 Complete in S1-3; S1 adding वबहिद्धं वा तो अज्झत्तम् 2 S1-3 अद्द् वा 3 S1-3 रूपं >/ #<[page 182]># %<182 KHANDA-संयुत्त [XXII. 150. 10>% अभिनिविस्स ॥\<*<1>*>/ ल ॥ ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एतम् मम एसो हम् अस्मि एसो मे अत्ता ति समनुपस्सति\<*<2>*>/ ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चम् वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ प ॥ विपरिणामधम्मम् अपि मे तम् अनुपादाय एतम् मम एसो हम् अस्मि एसो मे अत्ता ति समनुपस्सेय्या ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-13 वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ 14 विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ प ॥ ॥ विपरिणामधम्मम् अपि नु तम् अनुपादाय एतम् मम एसो हम् अस्मि एसो मे अत्ताति समनुपस्सेय्याति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति सो अत्ता सो लोको सो पेच्च\<*<4>*>/ भविस्सामि निच्चो धुवो सस्सतो अविपरि- णामधम्मोति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभिनिविस्स एवं दित्थि उप्पज्जति ॥ सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मोति ॥ ॥ 6-9 वेदनाय ॥ सञ्ञाय ॥ सङ्खारेसु ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि \<-------------------------------------------------------------------------- 1 S1-3 repeat Etaæ- samanupassati ti and subjoin: bhikkhave sati रूपम् उपादाय रूपमभिनिविस्स एवम् दिट्ठिं (further on दिट्ठि) उप्पज्जति नो चस्सं नो च मे सिया न भविस्सामि न मे भविस्सती ti 2 Instead of Etam mama S1-3 have Evam दिट्ठि उप्पज्जति नो चस्सं (S3 ओमित् नो चस्सं) नो च मे सिया न भविस्सामि न मे भविस्सती ti 3 This sutta, the third in B, is the fifth in S1-3 4 B pacca always >/ #<[page 183]># %% uppajjati || So अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मोति ॥ ॥ 10 तम् किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम्पनानिच्चम् दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य ॥ सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्- मोति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-14 वेदना ॥ सञ्ञा ॥ {सङ्खारा} ॥ विञ्ञाणं निच्चं वा अनिच्चं वाति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य ॥ सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणाम- धम्मोति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 एवम् पस्सं ॥ ॥ पे ॥ ॥ नापरम् इत्थत्तायाति पजा- नातीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ नो चस्सं नो च मे सिया न भविस्सामि\<*<2>*>/ न मे भविस्सती ति ॥ ॥ 3 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ पे ॥ ॥ 4 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभिनिविस्स एवम् दिट्ठि उप्पज्जति ॥ नो चस्सं नो च मे सिया न भविस्सामि न मे भविस्सतीति ॥ ॥ 5-7 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु sati ॥ ॥ \<-------------------------------------------------------------------------- 1 This sutta, the fourth in B, is the sixth in S1-3 2 B nÃbhavissaæ always >/ #<[page 184]># %<184 KHANDA-संयुत्त [XXII. 152. 8>% 8 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनि- विस्स एवम् दिट्ठि उप्पज्जति ॥ नो चस्सं नो च मे सिया न भविस्सामि न मे भविस्सती ति ॥ ॥ 9 तं किम् मञ्ञथ भिक्खवे ॥ ॥ रूपं निच्चम् वा अनिच्चम् वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य ॥ ॥ नो चस्सं नो मे सिया न भविस्सामि न मे भविस्सती ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 10-13 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं विपरिणामधम्मम् अनु- पादाय एवं दिट्ठि उप्पज्जेय्य नो चस्सं नो च मे सिया न भविस्सामि न मे भविस्सतीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ एवम् पस्सं ॥ पे ॥ नपरम् इत्थत्तयाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स मिच्छादिट्ठि उप्पज्जती ति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ पे ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभिनिविस्स मिच्छादिट्ठि उप्पज्जति ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञानं उपादाय विञ्ञाणम् अभिनिविस्स मिच्छादिट्ठि उप्पज्जति ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चम् ॥ प ॥ अपि नु तम् अनुपादाय मिच्छा- दिट्ठि उप्पज्जेय्या ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-14 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं निच्चं वा अनिच्चं वाति ॥ ॥ \<-------------------------------------------------------------------------- >/ #<[page 185]># %% Aniccam bhante || || Yam पनानिच्चं दुक्खम् वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं विपरिणामधम्मं ॥ अपि नु तम् अनुपादाय मिच्छादिट्ठि उप्पज्जेय्याति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स सक्कायदिट्ठि उप्पज्जतीति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभिनिविस्स सक्कायदिट्ठि उप्पज्जति ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स सक्कायदिट्ठि उप्पज्जति ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चम् अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चम् ॥ प ॥ अपि नु तम् अनुपादाय सक्काय दिट्ठि उप्पज्जेय्या ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-14 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं ॥ पे ॥ अपि नु तम् अनुपादाय सक्काय- दिट्ठि उप्पज्जेय्याति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्ताया ति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स अत्तानुदिट्ठि उप्पज्जतीति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभिनिविस्स अत्तानुदिट्ठि uppajjati ॥ ॥ \<-------------------------------------------------------------------------- >/ #<[page 186]># %<186 KHANDA-संयुत्त [XXII. 155. 6-9>% 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स अत्तानुदिट्ठि उप्पज्जति ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चम् ॥ प ॥ अपि नु तम् अनुपादाय अत्तानु- दिट्ठि उप्पज्जेय्या ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-14 वेदना ॥ सञ्ञा ॥ {सङ्खारा} ॥ विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चम् ॥ प ॥ अपि नु तम् अनुपादाय अत्तानु- दिट्ठि उप्पज्जेय्याति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्ताया ति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स उप्पज्जन्ति सञ्ञोजनाभिनिवेस- विनिबन्धाति\<*<1>*>/ ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपं अभिनिविस्स उप्पज्जन्ति सञ्ञोजनाभिनिवेसविनिबन्धा ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स उप्पज्जन्ति सञ्ञोजनाभिनिवेसविनिबन्धा ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चम् ॥ प ॥ अपि नु तम् अनुपादाय उप्पज्- जेय्युं सञ्ञोजनाभिनिवेसविनिबन्धा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-14 वेदना ॥ नो हेतम् भन्ते\<*<2>*>/ ॥ ॥ 15 एवम् पस्सम् ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 सञ्ञोजनविनिवेसविनिबद्धा always 2 In S1-3 only >/ #<[page 187]># %% ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स उप्पज्जन्ति सञ्ञोजनाभिनिवेस- विनिबन्धाज्झोसाना ति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ पे\<*<1>*>/ ॥ ॥ ## 1 सावत्थि ॥ आरामे ॥ ॥ 2 अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्- कमि ॥ ॥ उपसङ्कमित्वा ॥ प ॥ भगवन्तम् एतद् अवोच ॥ ॥ 3 साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु यम् अहम् भगवतो धम्मम् सुत्वा एको वू- पकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्यन्ति ॥ ॥ 4 तं किं मञ्ञसि आनन्द ॥ रूपं निच्चम् वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तम् अनुपस्सितुं एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 5-8 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं निच्चं वा अनिच्चं वाति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं वाति-सुखं वा ति ॥ ॥ दुक्खं भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मं ॥ कल्लं नु तं समनुपस्सितुं एतम् मम एसो हम् अस्मि एसो मे अत्ताति ॥ ॥ 9 तस्मा ति हानन्द यं किञ्चि रूपम् अतीतानागतपच्चुप्- pannam\<*<2>*>/ || || \<-------------------------------------------------------------------------- 1 This sutta is the same as the preceding with the mere substitution of -विनिबन्धाज्झोसाना तो -विनिभन्धा (S1-3 विनिबद्धा) 2 This paragraph is to be found in S1-3 only >/ #<[page 188]># %<188 राध-संयुत्त [XXII. 158. 10>% 10 एवम् पस्सम् ॥ प ॥ नापरम् इत्थत्तायाति पजा- नातीति\<*<1>*>/ ॥ ॥ दिट्ठिवग्गो पञ्चमो\<*<2>*>/ ॥ ॥ तस्सुद्दानं\<*<3>*>/ ॥ ॥ अज्झत्तिकम् एतम् मम एसो मे अत्ता नो च मे सिया ॥ मिच्छा सक्काय अत्तानु\<*<4>*>/ द्वे ॥ अभिनिवेसा आनन्देनाति\<*<5>*>/ ॥ 6 उपरिपञ्ञासकुद्दानं\<*<7>*>/ ॥ ॥ अन्तं विज्जा समुदयञ् च ॥ कुक्कुलं दिट्ठि पञ्चमं ॥ ततियो पञ्ञासको वुत्तो निपातो ति पवुच्चतीति\<*<8>*>/ ॥ ॥ खन्धसंयुत्तं निट्ठितं\<*<9>*>/ ॥ ॥ ## ## ## 1 सावत्थि ॥ आरामे\<*<10>*>/ ॥ ॥ 2 अत्थ खो आयस्मा राधो येन भगवा तेनुपसङ्- \<-------------------------------------------------------------------------- 1 B पजनामीति 2 B ओमित्स् पञ्चमो 3 S1-3 उद्दानम् भवति 4 B सक्कायत्तानु; S1-3 सक्काय अत्तानं 5 S1-3 विनिवेसा अपरे द्वे आनन्देन पूरितो वग्गो 6 S1-3 चुल्लपञ्ञासको समत्तो-तस्स वग्गुद्दानम् 7 This mention is to be found in S1-3 only 8 S1-3 AntÃdhammà tatovijjà kukkÊo दिट्ठिपञ्चमं गतियो पञ्ञासको वुत्तो निपातो तेन (S1 तोन) वुच्चति 9 S1-3 खन्धवग्गस्स निपातंकेलतीणि (-ïi being erased in S1) pa¤¤Ãsakaæ samattaæ 10 In S1-3 only, which omits even SÃvatthi in the sequel >/ #<[page 189]># %% kami || उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ मारो मारो ति वुच्चति ॥ कित्तावता नु खो भन्ते मारो ति\<*<1>*>/ ॥ ॥ 4 रूपे खो राध सति मारो वा अस्स मारेता वा यो वा पन मीयति ॥ तस्माति ह त्वं राध रूपम् मारो ति पस्स मारेता ति पस्स मीयतीति पस्स रोगोति पस्स गण्डो ति पस्स सल्लन्ति पस्स अघन्ति पस्स अघभूतन्ति पस्स ॥ ॥ ये नम् एवम् पस्सन्ति ते सम्मापस्सन्ति ॥ ॥ 5-7 वेदनाय सति ॥ ॥\<*<2>*>/ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति\<*<2>*>/ ॥ ॥ 8 विञ्ञाणे सति मारो वा अस्स मारेता वा यो वा पन मीयति ॥ तस्माति ह त्वं राध विञ्ञाणम् मारो ति पस्स मारेता ति पस्स मीयतीति पस्स रागो ति पस्स गण्डो ति पस्स सल्लन्ति पस्स अघन्ति पस्स अघभूतन्ति पस्स ॥ ॥ ये नम् एवम् पस्सन्ति ते सम्मापस्सन्ती ति ॥ ॥ 9 सम्मादस्सनम् पन भन्ते किमत्थियन्ति\<*<3>*>/ ॥ ॥ सम्मादस्सनं खो राध निब्बिदत्थं ॥ ॥ 10 निब्बिदा पन भन्ते किमत्थिया ति ॥ ॥ निब्बिदा खो राध विरागत्था ॥ ॥ 11 विरागो पन भन्ते किमत्थियोति ॥ ॥ विरागो खो राध विमुत्तत्थो\<*<4>*>/ ॥ ॥ 12 विमुत्ति\<*<5>*>/ पन भन्ते किमत्थियाति ॥ ॥ विमुत्ति खो राध निब्बानत्था\<*<4>*>/ ॥ ॥ 13 निब्बानम् पन भन्ते किमत्थियन्ति ॥ ॥ अस्स\<*<6>*>/ राध पञ्हं नासक्खि पञ्हस्स परियन्तं गहेतुं ॥ ॥ निब्बानोगधं हि राध ब्रह्मचरियं वुस्सति निब्बानपरायनं निब्बानपरियोसानन् ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा राधो Bhagavantam \<-------------------------------------------------------------------------- 1 S1-3 omit bhante and add vuccati 2 More complete in S1-3 3 B किमत्थं 4 B -अत्थं 5 S1-3 विमुत्तिं 6 B अच्चया; S3 अड्ढ corrected to assa >/ #<[page 190]># %<190 राध-संयुत्त [XXIII. 2. 4>% एतद् अवोच ॥ ॥ सत्तो सत्तो ति वुच्चति ॥ कित्तावता नु खो भन्ते सत्तो ति वुच्चतीति\<*<1>*>/ ॥ ॥ 4 रूपे खो राध यो छन्दो यो रागो या नन्दि या तण्हा तत्र सत्तो तत्र विसत्तो तस्मा सत्तो ति वुच्चति ॥ ॥ 5-7 वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारेसु ॥ ॥ 8 विञ्ञाणे यो छन्दो यो रागो या नन्दि या तण्हा तत्र सत्तो तत्र विसत्तो तस्मा सत्तो ति वुच्चति ॥ ॥ 9 सेय्यथापि राध कुमारका वा कुमारियो\<*<2>*>/ वा पंस्वा- गारकेहि कीळन्ति ॥ ॥\<*<3>*>/ याव कीवञ्च तेसु पंस्वागारकेसु अवीतरागा होन्ति अविगतछन्दा अविगतपेमा अविगतपिपासा अविगतपरिळाहा अविगततण्हा ॥ ताव तानि पंस्वागारकानि आलयन्ति केळायन्ति\<*<4>*>/ मनायन्ति\<*<5>*>/ ममायन्ति ॥ ॥ 10 यतो च खो राध कुमारका वा कुमारियो वा तेसु पंस्वागारकेसु विगतरागा होन्ति विगतछन्दा विगत- पेमा विगतपिपासा विगतपरिळाहा विगततण्हा ॥ अथ खो\<*<6>*>/ तानि पंस्वागारकानि हत्थेहि च पादेहि च विकिरन्ति विधमन्ति विद्धंसेन्ति विकीळनिकं\<*<7>*>/ करोन्ति ॥ ॥ 11 एवम् एव खो राध तुम्हे रूपं विकिरथ विधमथ विद्धंसेथ विकीळनिकं करोथ तण्हक्- खयाय पटिपज्जथ ॥ ॥ 12-14 वेदनं विकिरथ ॥ ॥ सञ्ञम् विकिरथ ॥ ॥ सङ्खारे विकिरथ ॥ ॥ 15 विञ्ञाणं विकिरथ विधमथ\<*<8>*>/ विद्धंसेथ विकिळनिकं करोथ तण्हक्खयाय पटिपज्जथ ॥ ॥ तण्- हक्खयो हि राध निब्बानन् ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्- तम् एतद् अवोच ॥ ॥ भवनेत्ति\<*<9>*>/ भवनेत्तीनिरोधो\<*<10>*>/ ति भन्ते वुच्चति ॥ कतमा नु खो भन्ते भवनेत्ती कतमो भवनेत्तीनिरोधो ति\<*<11>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 वुच्चति 2 B कुमारिकायो always 3S1-3 -आगारकेसुहि कीळन्ता 4 S1-3 अल्लीयन्ति केलायन्ति 5 S1-3 वनायन्ति 6 S1-3 ओमित् खो 7 B विकिळनियं always 8 Omitted by S1-3 9 B adds nirodho 10 S1-3 omit nirodho 11 S1-3 कस्मा नु खो भन्ते भवनेत्ती ti nirodhoti >/ #<[page 191]># %% 4 रूपे खो राध यो छन्दो यो रागो या नन्दि या तण्हा य उपायुपादाना चेतसो अधिट्ठानाभिनिवेसानुसाया ॥ अयं वुच्चति भवनेत्ती तेसं निरोधा\<*<1>*>/ भवनेत्तीनिरोधो ॥ ॥ 5-7 वेदनाय ॥ ॥ सञ्ञाय ॥ ॥ सङ्खारेसु ॥ ॥ 8 विञ्ञाने यो छन्दो ॥ प ॥ अधिट्ठानाभिनिवेसानुसया ॥ अयं वुच्चति भवनेत्ती तेसं निरोधा भवनेत्तीनिरोधो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नं खो आयस्मन्तं राधम् भगवा एतद् अवोच ॥ ॥ परिञ्ञेये च धम्मे देसिस्सामि परिञ्ञञ् च\<*<2>*>/ परिञ्ञाताविम् पुग्गलं च तं सुणोहि\<*<3>*>/ ॥ पे ॥ 4 भगवा एतद् अवोच ॥ ॥ कतमे च राध परिञ्ञेय्या धम्मा ॥ ॥ रूपं खो राध परिञ्ञेय्यो धम्मो ॥ वेदना परिञ्ञेय्यो धम्मो ॥ सञ्ञ ॥ सङ्खारा परिञ्ञेय्यो धम्मो ॥ विञ्ञाणं परिञ्ञेय्यो धम्मो ॥ ॥ इमे वुच्चन्ति राध परिञ्ञेय्या धम्मा ॥ ॥ 5 कतमा च राध परिञ्ञा ॥ ॥ यो खो राध रागक्- खयो दोसक्खयो मोहक्खयो अयं वुच्चति राध परिञ्ञा ॥ ॥ 6 कतमो च राध परिञ्ञातावी\<*<4>*>/ पुग्गलो ॥ ॥ अरहातिस्स वचनीयं ॥ योयम् आयस्मा एवंनामो एवंगोत्तो अयम् वुच्चति राध परिञ्ञातावी\<*<4>*>/ पुग्गलो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नं खो आयस्मन्तं राधम् भगवा एतद् अवोच ॥ ॥ 4 पञ्चिमे राध उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ सेय्यथीदम् रूपूपादानक्खन्धो ॥ पे ॥ विञ्ञाणुपादानक्- खन्धो ॥ ॥ 5 ये हि केचि राध समणा वा ब्राह्मणा वा इमेसं \<-------------------------------------------------------------------------- 1 B निरोधो 2 B परिञ्ञा च 3 S1-3 -परिञ्ञातवीच पुग्गलं तं सुणथ 4 S1-3 -नातावि >/ #<[page 192]># %<192 राध-संयुत्त [XXIII. 5. 6>% पञ्चन्नम् उपादानक्खन्धानम् अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं न पजानन्ति ॥ न मे ते राध समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता ॥ न च पन ते आयस्- मन्तो सामञ्ञत्थम् वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयम् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विह- रन्ति ॥ ॥ 6 ये च खो केचि राध समणा वा ब्राह्मणा वा इमेसम् पञ्चन्नम् उपादानक्खन्धानम् अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतम् पजानन्ति ॥ ते खो\<*<1>*>/ राध समणा वा ब्राह्मणा वा समणेसु चेव समण- सम्मता ब्राह्मणेसु च ब्राह्मणा सम्मता ॥ ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयम् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विह- रन्तीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नं खो आयस्मन्तं राधम् भगवा एतद् अवोच ॥ ॥ 4 पञ्चिमे राध उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ ॥ सेय्यथीदम् रूपूपादानक्खन्धो ॥ पे ॥ विञ्ञाणूपादानक्- खन्धो ॥ ॥ 5-6 ये हि केचि राध समणा वा ब्राह्मणा वा इमेसम् पञ्चन्नम् उपादानक्खन्धानं समुदयञ्च अत्थग- मञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतम् न\<*<2>*>/ पजानन्ति ॥ ॥ पे ॥ ॥ सयम् अभिञ्ञा सच्छि कत्वा उपसम्पज्ज विहरन्तीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नं खो आयस्मन्- तम् राधम् भगवा एतद् अवोच ॥ ॥ 4 पञ्चिमे राध उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ ॥ सेय्यथीदं {रूपूपादानक्खन्धो} ॥ पे ॥ विञ्ञा- णूपादानक्खन्धो ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 add te 2 S3 omit na. Somewhat seems to be wanted in the MSS -- napajÃnanti in S3; pajÃnanti in B >/ #<[page 193]># %% 5 Yato ca kho राध अरियसावको इमेसम् पञ्चन्नम् उपादानक्खन्धानम् समुदयञ्च अत्थगमञ्च अस्सा- दञ्च आदीनवञ्च निस्सरणञ्चा यथाभूतम् पजानाति ॥ अयम् वुच्चति राध अरियसावको सोतापन्नो अविनिपात- धम्मो नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नं खो आयस्मन्- तं राधम् भगवा एतद् अवोच ॥ ॥ 4 पञ्चिमे राध उपादानक्खन्धा ॥ ॥ कतमे पञ्च ॥ ॥ सेय्यथिदं रूपुपादानक्खन्धो ॥ पे ॥ विञ्ञाणुपादानक्- खन्धो ॥ ॥ 5 यतो च खो राध भिक्खु इमेसम् पञ्चन्नम् उपादानक्खन्धानम् समुदयञ्च अत्थगमञ्च अस्सा- दञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादा\<*<1>*>/ विमुत्तो होति ॥ अयं वुच्चति भिक्खु {अरहं} खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्त- सदत्थो परिक्खीण भव सञ्ञोजनो सम्मद् अञ्ञावि- मुत्तो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नं खो आयस्मन्- तम् राधम् भगवा एतद् अवोच ॥ ॥ 4 रूपे खो राध यो छन्दे यो रागो या नन्दि या तण्हा तम् पजहथ ॥ ॥ एवं तं रूपम् पहीनम् भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावकतम् आयतिम् अनुप्पादधम्मं ॥ ॥ 5 वेदनाय यो छन्दो यो रागो या नन्दि या तण्हा तम् पजहथ ॥ एवं सा वेदना पहीना भविस्सति उच्छिन्न- मूला तालावत्थुकता अनभावकता आयतिम् अनुप्पाद- धम्मा ॥ ॥ 6-7 सञ्ञाय ॥ ॥ सङ्खारेसु यो छन्दो यो रागो या नन्दि या तण्हा तं पजहथ ॥ एवन्ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 अनुपादाय >/ #<[page 194]># %<194 राध-संयुत्त [XXIII. 9. 8>% 8 विञ्ञाणे यो छन्दो यो रागो या नन्दि या तण्हा तम् पजहथ ॥ एवं तं विञ्ञाणम् भविस्सति ॥ प ॥ धम्मन् ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नं खो आयस्मन्- तम् राधम् भगवा एतद् अवोच ॥ ॥ 4 रूपे खो राध यो छन्दो यो रागो या नन्दि या तण्हा ये उपायुपादाना चेतसो अधिट्टानाभिनिवेसानुसया ते पज- हथ ॥ एवन् तं रूपम् पहीनम् भविस्सति उच्छिन्नमू- लम् तालावत्थुकतम् अनभावकतं आयतिम् अनुप्पाद- धम्मं ॥ ॥ 5 वेदनाय यो छन्दो यो रागो या नन्दि या तन्हा ये उपायुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया ते पज- हथ ॥ एवं सा वेदना पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता ॥ प ॥ आयतिम् अनुप्पादधम्मा ॥ ॥ 6-7 सञ्ञाय ॥ ॥ सङ्खारेसु यो छन्दो यो रागो या नन्दि या तण्हा य उपायुपादाना चेतसो अधिट्ठानाभिनिवे- सानुसया ते पजहथ ॥ एवन्ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला ॥ प ॥ आयतिम् अनुप्पादधम्मा ॥ ॥ 8 विञ्ञाणे यो छन्दो यो रागो या नन्दि या तण्हा ये उपायुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया ते पज- हथ ॥ एवन्तं विञ्ञाणम् पहीनम् भविस्सति उच्छिन्न- मूलं तालावत्थुकतम् अनभावकतम् आयतिम् अनुप्पाद- धम्मन् ति ॥ ॥ राधसंयुत्तस्स पथमो वग्गो\<*<1>*>/ ॥ ॥ तत्रुद्दानं\<*<1>*>/ ॥ ॥ मारो सत्तो भवनेत्ती ॥ ॥ परिञ्ञेय्या समणा दुवे\<*<2>*>/ ॥ सोतापन्नो अरहा च ॥ छन्दरागा apare duve ti\<*<3>*>/ || || \<-------------------------------------------------------------------------- 1 B has only vaggo तस्सुदानं 2 S1-3 -ञ्ञेय्यं समणेन द्वे 3 S1-3 द्वे छन्दरागियाति >/ #<[page 195]># %% ## ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ मारो मारो ति भन्ते\<*<1>*>/ वुच्चति ॥ ॥ कतमो नु खो भन्ते मारोति ॥ ॥ 4 रूपं खो राध मारो वेदना मारो सञ्ञा मारो सङ्खारा मारो विञ्ञानम् मारो ॥ ॥ 5 एवम् पस्सं राध सुतवा अरियसावको रूपस्मिम् पि निब्बिन्दति ॥ पे ॥\<*<2>*>/ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ मारधम्मो मार- धम्मो ति भन्ते वुच्चति ॥ ॥ कतमो नु खो भन्ते मारधम्मो ति ॥ ॥ 4 रूपं खो राध मारधम्मो वेदना मारधम्मो सञ्ञा मारधम्मो सङ्खारा मारधम्मो विञ्ञाणम् मारधम्मो ॥ ॥ 5 एवम् पस्सं राध ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 अनिच्चम् अनिच्चन्ति भन्ते वुच्चति ॥ कतमन्नु खो भन्ते अनिच्चन्ति\<*<3>*>/ ॥ ॥ 4 रुपं खो राध अनिच्चं ॥ वेदना अनिच्चा ॥ सञ्ञ अनिच्चा ॥ सङ्खारा अनिच्चा ॥ विञ्ञाणम् अनिच्चं ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ अनिच्चधम्मो अनिच्- चधम्मो ति भन्ते वुच्चति ॥ ॥ कतमो नु खो भन्ते अनिच्चधम्मो ति ॥ ॥ 4 रूपं खो राध अनिच्चधम्मो ॥ वेदना anicca- \<-------------------------------------------------------------------------- 1 S1-3 kho panetam instead of bhante 2 Complete in B 3 So S1-3; more complete in B >/ #<[page 196]># %<196 राध-संयुत्त [XXIII. 14. 5>% धम्मो ॥ सञ्ञा ॥ सङ्खरा अनिच्चधम्मो ॥ विञ्ञाणम् अनिच्चधम्मो ॥ ॥ 5 एवम् पस्सम् ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ दुक्खं दुक्खन्ति भन्ते वुच्चति ॥ ॥ कतमन्नु खो भन्ते दुक्खन्ति ॥ ॥ 4 रूपं खो राध दुक्खं ॥ वेदना दुक्खा ॥ सञ्ञा ॥ सङ्खारा दुक्खा ॥ विञ्ञानं दुक्खं ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ दुक्खधम्मो दुक्खधम्मोति भन्ते वुच्चति ॥ ॥ कतमो नु खो भन्ते दुक्खधम्मोति ॥ ॥ 4 रूपं खो भन्ते दुक्खधम्मो ॥ वेदना दुक्ख- धम्मो सञ्ञा ॥ सङ्खारा दुक्खधम्मो ॥ विञ्ञाणं दुक्खधम्मो ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ अनत्ता अनत्ता ति भन्ते वुच्चति ॥ ॥ कतमो नु खो भन्ते अनत्ताति ॥ ॥ 4 रूपं खो राध अनत्ता ॥ वेदना अनत्ता ॥ सञ्ञा ॥ सङ्खारा अनत्ता ॥ विञ्ञाणम् अनत्ताति ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 एकम् अन्तं निसिन्नो खो आयस्मा राधो भग- वन्तम् एतद् अवोच ॥ ॥ अनत्तधम्मो अनत्तधम्मोति भन्ते वुच्चति ॥ ॥ कतमो नु खो भन्ते अनत्तधम्- मोति ॥ ॥ 4 रूपं खो राध अनत्तधम्मो ॥ वेदना anatta- -------------------------------------------------------------------------- #<[page 197]># %% dhammo || सञ्ञा ॥ सङ्खारा अनत्तधम्मो ॥ विञ्ञाणम् अनत्तधम्मो ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ खयधम्मो खय- धम्मो ति भन्ते वुच्चति ॥ ॥ कतमो नु खो भन्ते खयधम्मोति ॥ ॥ 4 रूपं खो राध खयधम्मो ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा खयधम्मो ॥ विञ्ञाणं खयधम्मो ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ वयधम्मो वय- धम्मोति भन्ते वुच्चति ॥ ॥ कतमो नु खो भन्ते वयधम्मोति ॥ ॥ 4 रूपं खो राध वयधम्मो ॥ वेदना वय- धम्मो ॥ सञ्ञा ॥ सङ्खारा वयधम्मो ॥ विञ्ञाणं वयधम्मो ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ समुदयधम्मो समुदयधम्मोति भन्ते वुच्चति ॥ ॥ कतमो नु खो भन्ते समुदयधम्मोति ॥ ॥ 4 रूपं खो राध समुदयधम्मो ॥ वेदना समुदयधम्मो ॥ सञ्ञा ॥ सङ्खारसमुदयधम्मो ॥ विञ्ञाणं समुदयधम्मो ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो Bhagavantam etad avoca || || Nirodhadhammo \<-------------------------------------------------------------------------- >/ #<[page 198]># %<198 राध-संयुत्त [XXIII. 22. 4>% निरोधधम्मोति ॥ ॥ कतमो नु खो भन्ते निरोध- धम्मो ति ॥ ॥ 4 रूपं खो राध निरोधधम्मो ॥ वेदना ॥ सञ्ञा ॥ सङ्खारा निरोधधम्मो ॥ विञ्ञाणं निरोधधम्मो ॥ ॥ 5 एवम् पस्सं ॥ पे ॥ नापरम् इत्थत्तायाति पजानातीति ॥ ॥ वग्गो दुतियो ॥ ॥ उद्दानम्\<*<1>*>/ ॥ ॥ मारो च मारधम्मो च ॥ ॥ अनिच्चेहि परे दुवे\<*<2>*>/ ॥ दुक्खेहि च\<*<3>*>/ द्वे वुत्ता ॥ अनत्तेहि तथेव च\<*<4>*>/ ॥ ॥ खय-वय-समुदयं\<*<5>*>/ ॥ निरोधधम्मेन द्वादसाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ साधु मे भन्ते भगवा सङ्खित्तेन धम्मं देसेतु ॥ पे ॥\<*<6>*>/ पहितत्तो विहरेय्यन् ति ॥ ॥ ## 4 यो खो राध मारो तत्र ते छन्दो पहातब्बो ॥ को च राध मारो ॥ ॥ रूपम् खो राध मारो ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ वेदना मारो ॥ तत्र ते छन्दो पहातब्बो ॥ सञ्ञा ॥ ॥ सङ्खारा मारो ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ विञ्ञाणम् मारो ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ ## 4 यो खो राध मारधम्मो तत्र ते छन्दो पहातब्बो रागो पहातब्बो छन्दरागो पहातब्बो ॥ ॥ \<-------------------------------------------------------------------------- 1 B वग्गस्सुदानं ; omitting Vaggo dutiyo 2 S1-3 aniccehiapare dve 3 S1-3 dukkhena 4 S1-3 apare dve instead of tatheva ca ; S3 puts anattà before anattehi 5 S1-3 Khayadhammo vayadhammosamudayadhammo ca 6 Complete in B >/ #<[page 199]># %% ## 4 यं खो राध अनिच्चं ॥ 4 यो खो राध अनिच्चधम्मो ॥ ## 4 यं खो राध दुक्खं ॥ ॥ 4 यो खो राध दुक्खधम्मो ॥ ## 4 यो खो राध अनत्ता ॥ 4 यो खो राध अनत्तधम्मो ॥ ## 4 यो खो राध खयधम्मो ॥ 4 यो खो राध वयधम्मो ॥ ## 4 यो खो राध समुदयधम्मो तत्र ते छन्दो पहातब्बो रागो पहातब्बो छन्दरागो पहातब्बो ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो आयस्मा राधो भगवन्तम् एतद् अवोच ॥ ॥ साधु मे भन्ते ॥ पे ॥ विहरेय्यन् ति ॥ ॥ 4 यो खो राध निरोधधम्मो तत्र ते छन्दो पहातब्बो रागो पहातब्बो छन्दरागो पहातब्बो ॥ ॥ को च राध निरोधधम्मो ॥ ॥ रूपं खो राध निरोध- धम्मो तत्र ते छन्दो पहातब्बो ॥ वेदना निरोध- धम्मो तत्र ते छन्दो पहातब्बो ॥ सञ्ञा ॥ ॥ सङ्खारा निरोधधम्मो तत्र ते छन्दो पहातब्बो ॥ ॥ विञ्ञाणं निरोधधम्मो तत्र ते छन्दो पहातब्बो ॥ ॥ 5 यो खो राध निरोधधम्मो तत्र ते छन्दो पहातब्बो ॥ रागो पहातब्बो ॥ छन्दरागो पहातब्बो ति ॥ ॥ आयाचनवग्गो ततियो\<*<1>*>/ ॥ ॥ तत्रुद्दानं ॥ ॥ \<-------------------------------------------------------------------------- 1 सो S1-3 (S1 आयातन-) ; B वग्गो उदानम् ; no title is given >/ #<[page 200]># %<200 राध-संयुत्त [XXIII. 35. 1-3>% मारो च मारधम्मो च ॥ अनिच्चेन अपरे दुवे\<*<1>*>/ ॥ दुक्खेहि च\<*<2>*>/ द्वे वुत्ता ॥ अनत्तेहि अपरे द्वे\<*<3>*>/ खय-वय-समुदयं\<*<4>*>/ ॥ निरोधधम्मेन द्वादसाति ॥ ॥ ## ## 1-3 सावत्थि ॥ ॥\<*<5>*>/ एकम् अन्तं निसिन्नं खो आयस्- मन्तम् राधम् भगवा एतद् अवोच ॥ ॥ 4 यो खो राध मारो तत्र ते छन्दो पहातब्बो ॥ ॥ को च राध मारो ॥ ॥ रूपं खो राध मारो ॥ तत्र ते छन्दो पहातब्बो ॥ प ॥ विञ्ञाणम् मारो ॥ तत्र ते छन्दो पहातब्बो ॥ ॥ यो खो राध मारो तत्र ते छन्दो पहा- तब्बो ति ॥ ॥ 5 यो खो राध मारो तत्र ते रागो पहातब्बो ॥ पे ॥ 6 यो खो राध मारो तत्र ते छन्दरागो पहातब्बो ॥ ## 4 यो खो राध मारधम्मो तत्र ते छन्दो पहा- तब्बो ॥ ॥ 5 यो खो राध मारधम्मो तत्र ते रागो पहातब्बो ॥ ॥ 6 यो खो राध मारधम्मो तत्र ते छन्दरागो पहातब्बो ॥ ॥ ## 4-6 यं खो राध अनिच्चं ॥ ॥ 4-6 यो खो राध aniccadhammo ॥ || \<-------------------------------------------------------------------------- 1 S1-3 aniccehi- -dve 2 Omitted by S1-3 3 B anattÃhi tatheva ca 4 S1-3 add dhammo after khaya, vaya, omitting samuayam 5 More complete in S1-3 >/ #<[page 201]># %% ## 4-6 यं खो राध दुक्खं ॥ ॥ 4-6 यं खो राध दुक्खधम्मं ॥ ## 4-6 यो खो राध अनत्ता ॥ 4-6 यो खो राध अनत्तधम्मो ॥ ## 4-6 यो खो राध खयधम्मो ॥ 4-6 यो खो राध वयधम्मो ॥ 4-6 यो खो राध समुदयधम्मो तत्र ते छन्दो पहातब्बो ॥ रागो पहातब्बो ॥ छन्दरागो पहातब्बोति ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नं खो आयस्मन्- तं राधम् भगवा एतद् अवोच ॥ ॥ यो खो राध निरोधधम्मो तत्र ते छन्दो पहातब्बो ॥ रागो पहा- तब्बो ॥ छन्दरागो पहातब्बो ॥ ॥ को च राध निरोध- धम्मो ॥ ॥ 4-6 रूपं खो राध निरोधधम्मो ॥ तत्र ते छन्दो पहातब्बो ॥ तत्र ते रागो पहातब्बो ॥ तत्र ते छन्दरागो पहातब्बो ॥ ॥ वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ विञ्ञाणं निरोधधम्मो ॥ तत्र ते छन्दो पहातब्बो ॥ रागो पहातब्बो ॥ छन्दरागो पहातब्बो ॥ ॥ 7 यो खो राध निरोधधम्मो ॥ तत्र ते छन्दो पहातब्बो ॥ रागो पहातब्बो ॥ छन्दरागो पहातब्बो ति ॥ ॥ उपनिसिन्नवग्गो चतुत्थो ॥ ॥ तत्रुद्दानं ॥ ॥ मारो च मारधम्मो च ॥ अनिच्चा अपरेन द्वे ॥ दुक्खं च द्वे वुत्ता ॥ द्वे अनत्तेहि अट्ठमं ॥ खय-वय-समुदयं ॥ निरोधधम्मेन द्वादसाति ॥ ॥ राध-संयुत्तम्\<*<1>*>/ ॥ \<-------------------------------------------------------------------------- 1 So B. In S1-3 the end is thus : Evam मारोसुत्तानि वित्थारेतब्बानि-एवं निरोधधम्मेन छत्तिंसवेय्याकरणानि वित्थारेतब्बानि--एवं राधसंयुत्त (S1--अं) पिण्डिते चतुनवुति वेय्याकरणानि होन्ति--राधसंयुत्तं समत्तं-- तत्रुद्दानं-- मारो च मारधम्मो च अनिच्चेहि अपरे द्वे दुक्खेन द्वे वुत्ता अनत्तेहि च अपरे द्वे खयधम्मो वयधम्मो समुदयधम्मो निरोधधम्मेन द्वादसाति-- Upanisinnavaggo samatto >/ #<[page 202]># %<202 दिट्ठि-संयुत्तम् [XXIV. 1. 1-2>% ## ## ## 1-2 सावत्थि\<*<1>*>/ ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवम् दिट्ठि उपज्जति ॥ न वाता वायन्ति न नज्जो सन्दन्ति न गब्भिनियो विजायन्ति न चन्- दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ति ॥ ॥ 3 भगवम्मूलका नो भन्ते ॥ पे\<*<1>*>/ ॥ ॥ 4 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभिनिविस्स एवम् दिट्ठि उप्पज्जति ॥ न वाता वायन्ति न नज्जो सन्दन्ति न गब्भिनियो विजायन्ति न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ॥ ॥ 5-7 वेदनाय सति ॥ ॥ सञ्ञायसति ॥ ॥ सङ्खारेसु सति ॥ ॥ 8 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ {न} वाता वायन्ति न नज्जो सन्दन्ति न गब्भिनियो विजायन्ति न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ॥ ॥ 9 तं किम् मञ्ञथ भिक्खवे ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खम् वा तं सुखं वाति ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवम् दिट्ठि उप्पज्जेय्य न वाता वायन्ति न नज्जो सन्दन्ति न गब्भिनियो पि जायन्ति न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ti ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in B >/ #<[page 203]># %% No hetam bhante || || 10-12 वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ 13 विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य ॥ न वाता वायन्ति ॥ न नज्जो सन्दन्ति ॥ न गब्भिनियो विजायन्ति न चन्दिमसू- रिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 14 यम् पिदम् दिट्ठं सुतम् मुतं विञ्ञातम् पत्तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चम् वा अनिच्- चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं तं सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय ॥ न वाता वायन्ति न नज्जो सन्दन्ति न गब्भिनियो विजायन्ति न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 यतो खो भिक्खवे अरियसावकस्स इमेसु छसु\<*<1>*>/ ठानेसु कङ्खा पहीना होति ॥ दुक्खे पिस्स कङ्खा पहीना होति ॥ दुक्खसमुदये पिस्स कङ्खा पहीना होति ॥ दुक्ख- निरोधे पिस्स कङ्खा पहीना होति ॥ दुक्खनिरोधगामिनिया पटिपदाय पिस्स कङ्खा पहीना होति ॥\<*<2>*>/ अयं वुच्चति भिक्खवे अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो ति ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ 3 भगवम्मूलका नो भन्ते धम्मा ॥ pe ॥ ॥ \<-------------------------------------------------------------------------- 1 B ca instead of chasu, always 2 S1-3 hotÅti >/ #<[page 204]># %<204 दिट्ठि-संयुत्तम् [XXIV. 2. 4>% 4 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवम् दिट्ठि उप्पज्जति एतम् मम एसो हम् अस्मि एसो मे अत्ताति ॥ ॥ 5-7 वेदनाय सति ॥ ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति ॥ ॥ 8 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति एतम् मम एसो हम् अस्मि एसो मे अत्ताति ॥ ॥ 9 तं किम् मञ्ञथ भिक्खवे ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ल ॥ ॥ 10-12 वेदना ॥ ॥ सञ्ञा ॥ ॥ सङ्खारा ॥ ॥ 13 विञ्ञाणम् निच्चम् अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ प ॥ अपि नु तम् उपादाय एवं दिट्ठि उप्पज्जेय्य एतम् मम एसो हम् अस्मि एसो मे अत्ताति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 14 यम् पिदं\<*<1>*>/ दिट्ठं सुतम् मुतम् विञ्ञातम् पत्- तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चं व अनिच्चं वा ति ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तं सुक्खं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य एतम् मम एसो हम् अस्मि एसो मे अत्ताति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 यतो खो\<*<2>*>/ भिक्खवे अरियसावकस्स इमेसु छसु ठानेसु कङ्खा पहीना होति ॥ दुक्खे पिस्स कङ्खा पहीना होति ॥ ल ॥ दुक्खनिरोधगामिनिया पटिपदाय पिस्स कङ्खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरियसावको सोता- पन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मोति ॥ ॥ \<-------------------------------------------------------------------------- 1 B pi here and in the next sutta 2 MIssing in S1-3 >/ #<[page 205]># %% 3 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ 4 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो ॥ ॥ 5-7 वेदनाय सति ॥ ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति ॥ ॥ 8 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो ॥ ॥ 9-13 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वाति ॥ ॥ अनिच्चम् भन्ते\<*<1>*>/ ॥ ॥ अपि नु तम् अनुपादाय एवम् दिट्ठि उप्पज्जेय्य सो अत्ता ॥ ल ॥ अविपरिणामधम्मो ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 14 यम् पिदं दिट्ठं सुतम् मुतं विञ्ञातम् पत्तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चं वा अनिच्- चं वा ति ॥ ॥ अनिच्चम् भन्ते\<*<1>*>/ ॥ ॥ अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणा- मधम्मोति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 यतो खो भिक्खवे अरियसावकस्स इमेसु छसु ठानेसु कङ्खा पहीना होति ॥ दुक्खे पिस्स कङ्खा पहीना होति ॥ पे ॥ दुक्खनिरोधगामिनिया पटिपदाय पिस्स कङ्खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपराय- नोति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति नो चस्सं नो च मे सिया न भविस्सामि\<*<2>*>/ न मे भविस्सतीति ॥ ॥ 3 भगवं-मूलका नो भन्ते धम्मा ॥ ॥ 4 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् abhi- \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 B nÃbhavissaæ always >/ #<[page 206]># %<206 दिट्ठि-संयुत्तम् [XXIV. 4. 5-7>% निविस्स एवं दिट्ठि उप्पज्जति नो चस्सं नो च मे सिया न भविस्सामि न मे भविस्सतीति ॥ ॥ 5-7 वेदनाय सति ॥ ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति ॥ ॥ 8 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति नो चस्सं नो च मे सिया न भ- विस्सामि न मे भविस्सतीति ॥ ॥ 9 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ पे ॥ अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य नो चस्सं नो च मे सिया न भविस्सामि न मे भविस्सतीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 10-13 वेदना ॥ सञ्ञा ॥ सङ्खरा ॥ विञ्ञाणम्\<*<1>*>/ ॥ ॥ 14 यम् पिदं दिट्ठं सुतं मुतं विञ्ञातम् पत्तम् परियेसितम् अनुविरचितम् मनसा तम् पि निच्चं व अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ पे ॥ अपि नु तम् अनुपादाय एवम् दिट्ठि उप्पज्जेय्य नो चस्सं नो च मे सिया न भविस्समि न मे भविस्सतीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 यतो खो भिक्खवे अरियसावकस्स इमेसु छसु ठानेसु कङ्खा पहीना होति ॥ दुक्खे पिस्स कङ्ख पहीना होति ॥ पे ॥ दुक्खनिरोधगामिनिया पटिपादाय पिस्स कङ्- खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति नत्थि दिन्नम् नत्थि यिट्ठं नत्थि हुतं नत्थि सुकटदुक्क- टानं कम्मानम् फलं विपाको नत्थि अयं लोको नत्थि परलोको नत्थि माता नत्थि पिता नत्थि सत्ता ओपपातिका नत्थि लोके समण-ब्राह्मणा सम्मग्गता\<*<2>*>/ सम्मा पटि- पन्ना ये इमञ्च लोकम् परं च लोकं सयम् अभिञ्ञा सच्छिकत्वा पवेदेन्ति ॥ ॥ चतुम्महाभूतिको ayam\<*<3>*>/ puriso \<-------------------------------------------------------------------------- 1 More complete in B 2 S1-3 samagga (S3 æ) tà 3 B yaæ >/ #<[page 207]># %% यदा कालं करोति पथवीपथवीकायम् अनुपेति अनुप- गच्छति ॥\<*<1>*>/ आपोआपोकायम् अनुपेति अनुपगच्छति ॥ तेजो तेजोकायम् अनुपेति अनुपगच्छति ॥ वायोवायोकायम् अनु- पेति अनुपगच्छति ॥ आकासम् इन्द्रियानि सङ्कमन्ति आयन्ति\<*<2>*>/ पञ्चमा\<*<3>*>/ पुरिसा मतम् आदाय गच्छन्ति यावा आळाहनापा- दानि पञ्ञायन्ति कापोतकानि अत्थीनि भवन्ति भस्मन्ता- हूतियो\<*<4>*>/ दत्तुपञ्ञत्तम् इदं दानं नाम तेसं तुच्छं मुसाविलापो ये केचि अत्थिकवादं वदन्ति बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परम् मरणा ति ॥ ॥ 3 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 4 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उपज्जति ॥ नत्थि दिन्नं नत्थि यिट्- ठं ॥ पे ॥ कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परम् मरणा ॥ ॥ 5-7 वेदनाय सति ॥ ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति ॥ ॥ 8 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ नत्थि दिन्नं नत्थि यिट्ठं ॥ पे ॥ कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परम् मरणा ॥ ॥ 9 तं किम् मञ्ञथ भिक्खवे ॥ रूपम् निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ अपि नु तम् अनुपादाय एवम् दिट्ठि उप्पज्जेय्य नत्थि दिन्नं नत्थि यिट्ठं ॥ प ॥ कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परम् मरणा ति\<*<5>*>/ ॥ ॥ नो हेतम् भन्ते ॥ ॥ 10-13 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ पे ॥ ॥ दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवम् दिट्ठि उप्पज्जेय्य नत्थि दिन्नं नत्थि यिट्ठं ॥ pe ॥ \<-------------------------------------------------------------------------- 1 S1-3 anupigacchati always 2 So S1-3; further on आसन्ति; B आसन्दि 3 S1 पञ्चवा here only 4 B bhasmantà Ãhutiyo 5 Missing in S1-3 from Taæ kiæ ma¤¤atha- >/ #<[page 208]># %<208 दिट्ठि-संयुत्तम् [XXIV. 5. 14>% कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परम् मरणा ति ॥ ॥ नो हेतम् भन्ते\<*<1>*>/ ॥ ॥ 14 यम् पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चं वा अनिच्- चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ पे ॥ ॥ दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य नत्थि दिन्नं नत्थि यिट्ठं ॥ प\<*<2>*>/ ॥ ये केचि अत्थिकवादं वदन्ति बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परम् मरणा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 यतो खो भिक्खवे अरियसावकस्स इमेसु छसु ठानेसु कङ्खा पहीना होति\<*<3>*>/ ॥ दुक्खे पिस्स कङ्खा पहीना होति ॥ पे ॥ दुक्खनिरोधगामिनिया पटिपदाय पिस्स कङ्खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरियसावको सोता- पन्नो अविनिपातधम्मो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ करतो\<*<4>*>/ कारयतो\<*<5>*>/ छिन्दतो छेदापयतो वधतो वधापयतो\<*<6>*>/ सोचतो\<*<7>*>/ सोचयतो किलमतो\<*<8>*>/ किलमपायतो फन्दतो फन्दापयतो पाणम् अतिमापयतो अदिन्नम् आदियतो\<*<9>*>/ सन्- धिं छिन्दतो\<*<10>*>/ निल्लोपम् हरतो एकागारिकं करोन्तो परि- पन्थे तिट्ठतो परदारं गच्छतो मुसाभणतो करतो न करियति\<*<11>*>/ पापं ॥ ॥ खुरपरियन्तेन चे पि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलम् एकम् मंस- पुञ्जम् करेय्य ॥ नत्थि ततो निदानम् पापं नत्थि पा- पस्स आगमो ॥ ॥ दक्खिणम् चे पि गङ्गाय तीरं gaccheyya \<-------------------------------------------------------------------------- 1 S1-3 repeat here वेदना-सञ्ञ-सङ्खारा-विञ्ञाणम् निच्चं वा अनिच्चं và 2 Complete in S1-3 3 B honti 4 So B always; S1-3 here only, further on karoto 5 Omitted by S1-3 6 S1-3 pacato (S3 pa¤cato) pÃcayato instead of vadhato- 7 Omitted by S1-3 always 8 S1-3 kilamayato 9 B omits adinnam ÃdiyÃto 10 S1-3 chindayato 11 S1-3 kareyyati >/ #<[page 209]># %% hananto घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो ॥ नत्थि ततो निदानम् पापं नत्थि पापस्स\<*<1>*>/ आगमो ॥ ॥ उत्तरं चे पि गङ्गाय\<*<2>*>/ तीरं गच्छेय्य ददन्तो दापेन्तो यजन्तो याजेन्तो\<*<3>*>/ ॥ नत्थि ततो निदानम् पुञ्ञं नत्थि पुञ्ञस्स आगमो ॥ दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो ति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवम् दिट्ठि उप्पज्जति ॥ करतो कारयतो ॥ प ॥ नत्थि पुञ्ञं नत्थि पुञ्ञास्स आगमो ॥ ॥ 6-8 वेदनाय सति ॥ ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति ॥ ॥ 9 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवम् दिट्ठि उप्पज्जति ॥ ॥ करतो कारयतो ॥ पे ॥ नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे ॥ रूपं निच्चं वा अनिच्चं व ति ॥ ॥ अनिच्चम् भन्ते ॥ पे ॥ ॥ अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य करतो कारयतो ॥ पे ॥ नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो ति ॥ ॥ नो हेतम् भन्ते ॥ 11-14 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं\<*<4>*>/ ॥ ॥ 15 यम् पिदं दिट्ठम् सुतं मुतं विञ्ञातं पत्तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चम् वा अनिच्- चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य करतो कारयतो ॥ प ॥ नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 16 यतो खो भिक्खवे अरियसावकस्स इमेसु छसु ठा- नेसु कङ्खा पहीना होति दुक्खे पिस्स कङ्खा पहीना होति ॥ पे ॥ दुक्खनिरोधगामिनिया पटिपदाय पिस्स कङ्खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरियसावको सोता- पन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो ति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 पापस्सापि 2 S1-3 गङ्गा 3 B yajÃpento 4 Complete in B >/ #<[page 210]># %<210 दिट्ठि-संयुत्तम् [XXIV. 7. 1-2>% ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ ॥ नत्थि हेतु नत्थि पच्चयो सत्तानं सङ्किलेसाय ॥ अहेतु-अपच्चया सत्ता संकिलिस्सन्ति ॥ ॥ नत्थि हेतु नत्थि पच्चयो सत्तानं विस्सुद्धिया ॥ अहेतु-अपच्चया सत्ता विसुज्झन्ति ॥ ॥ नत्थि बलम् नत्थि विरियं नत्थि पुरिसथामो नत्थि पुरिसप- रक्कमो ॥ सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अविरिया नियतिसङ्गतिभावपरिणता छस्वेवा- भिजातिसु\<*<1>*>/ सुखदुक्खम् {पटिसंवेदेन्तीति} ॥ ॥ 3 {भगवंमूलका} नो भन्ते धम्मा ॥ ॥ 4 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति नत्थि हेतु नत्थि पच्चयो ल ॥ सुखदुक्खं {पतिअंवेन्तीति} ॥ ॥ 5-7 वेदनाय सति ॥ ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति ॥ ॥ 8 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ ॥ नत्थि हेतु नत्थि पच्चयो ॥ पे ॥ सुखदुक्खम् पटिसंवेदेन्तीति ॥ ॥ 9 तं किं मञ्ञथ भिक्खवे ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ पे ॥ विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य ॥ नत्थि हेतु नत्थि पच्चयो ॥ पे ॥ सुखदुक्खम् पटिसंवेदेन्तीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 10-13 वेदना ॥ सञ्ञा ॥ सङ्खार ॥ विञ्ञाणं\<*<2>*>/ ॥ ॥ 14 यम् पिदम् दिट्ठं सुतम् मुतं विञ्ञातम् पत्तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चं वा अनिच्- चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ पे ॥ दुक्खम् विपरिणामधम्- मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य ॥ नत्थि हेतु नत्थि पच्चयो ॥ प ॥ सुखदुक्खम् पटिसं- वेदेन्तीति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 यतो च खो भिक्खवे अरियसावकस्स इमेसु छसु थानेसु कङ्खा पहीना होति ॥ दुक्खे पिस्स कङ्खा पहीना \<-------------------------------------------------------------------------- 1 B छळेवाभि- 2 More complete in B >/ #<[page 211]># %% hoti || pe || दुक्खनिरोधगामिनिया पटिपदाय पिस्स कङ्खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरियसावको ॥ पे ॥ सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ ॥ सत्तिमे काया अकटा अकटविधा अनिम्मिता अनिम्माता\<*<1>*>/ वञ्झा कुटट्ठा एसिकट्ठायिट्ठिता ते न इञ्जन्ति न विपरिणामेन्ति\<*<2>*>/ न अञ्ञमञ्ञम् व्याबाधेन्ति ॥ नालम् अञ्ञमञ्ञस्स सु- खाय वा दुक्खाय वा सुखदुक्खाय वा\<*<3>*>/ ॥ ॥ 3 कतमे सत्त ॥ ॥ पथवीकायो अपोकायो तेजोकायो वायो- कायो ॥ सुखे दुक्खे जीवे ॥ ॥ सत्तिमे\<*<4>*>/ काया अकटा अकट- विधा अनिम्मिता अनिम्माता वञ्झा कुटट्ठा एसिकट्ठायिट्- ठिता ते न इञ्जन्ति न विपरिणामेन्ति न अञ्ञमञ्ञं व्या- बाधेन्ति ॥ नालम् अञ्ञमञ्ञास्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा ॥ ॥ 4 यो पि तिण्हेन सत्थेन सीसं छिन्दति न कोचि तं\<*<5>*>/ जीविता वोरोपेति ॥ सत्तन्नं त्वेव कायानम् अन्तरेन सत्थम् विवरम् अनुपविसति\<*<6>*>/ ॥ ॥ 5 चुद्दस खो\<*<7>*>/ पनिमानि योनिपमुखसतसहस्सानि\<*<8>*>/ सट्ठि च सतानि छ च सतानि ॥ पञ्च कम्मसतानि\<*<9>*>/ पञ्च च कम्मानि तीनि च कम्मानि कम्मे च अड्ढकम्मे च द्वट्ठिपटिपदा द्वट्ठन्तरकप्पा छळाभिजातियो अट्ठ- पुरिसभूमियो एकूनपञ्ञास आजीवकसते एकूनपञ्ञास परिब्बाजकसते एकूनपञ्ञासनागवाससते वीसे इन्द्रिय- सते तिंसे निरियसते छत्तिंस\<*<10>*>/ रजोधातुयो सत्त सञ्- ञीगब्भा सत्त असञ्ञीगब्भा सत्त निगण्ठिगब्भा\<*<11>*>/ सत्त \<-------------------------------------------------------------------------- 1 B ओमित्स् अनिम्माता always 2 S1-3 -णामन्ति always 3 B omits sukhadukkhÃya và always 4 S1 inserts ime satta; S3 satta only 5 S1 omit taæ; S3 has kimi 6 S1 anupatti; S3 anupatita-- perhaps both to be read anupatati 7 S1-3 mo 8 B yonimukha- 9 S1-3 kammunosatÃni 10 S1-3 chattiæsà 11 B nigandhi- >/ #<[page 212]># %<212 दिट्ठि-संयुत्तम् [XXIV. 8. 6>% दिब्बा\<*<1>*>/ सत्त मानुसा सत्त पेसाचा\<*<2>*>/ सत्त सरा\<*<3>*>/ सत्त पवु- धा\<*<4>*>/ सत्त पपाता सत्त च पपातसतानि सत्त सुपिना सत्त च सुपिनसतानि चुल्लासीति महाकप्पुनो\<*<5>*>/ सतसहस्सानि\<*<6>*>/ बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्- तं करिस्सन्ति ॥ ॥ 6 तत्थ नत्थि इमिनाहं\<*<7>*>/ सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्मम् परिपाचेस्- समि परिपक्कं वा कम्मम् फुस्स\<*<8>*>/ फुस्स व्यन्ति- करिस्समीति हेवम् नत्थि ॥ दोणमिते सुखदुक्खे परियन्- तकते संसारे नत्थि हायनवड्ढने\<*<9>*>/ नत्थि उक्खं- सावकंसे ॥ ॥ 7 सेय्यथापि नाम सुत्तगुळे खित्ते निब्बेठियमानम् एव पलेति\<*<10>*>/ एवम् एवम् बाले च पण्डिते च निब्बेठियमाना\<*<11>*>/ सुखदुक्खम् पलेन्तीति\<*<10>*>/ ॥ ॥ 8 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ 9 रूपे खो भिक्खवे सति रूपं उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति सत्तिमे काया अकटा अकट- विधा ॥पे ॥ ॥ सुखदुक्खम् पलेन्तीति ॥ ॥ 10-16 वेदनाय सति ॥ ॥ 17-22 सञ्ञाय सति ॥ ॥ 23-28 सङ्खारेसु सति ॥ ॥ 29-34 विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभि- निविस्स एवं दिट्ठि उप्पज्जति ॥ ॥ सत्तिमे काया अकटा अकट- विधा ॥ पे ॥ ॥ सुखदुक्खम् पलेन्ति ॥ ॥ 35-40 तं किम् मञ्ञथ भिक्खवे ॥ रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं\<*<12>*>/ दुक्खं विपरिनामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य सत्तिमे काया अकटा अकटविधा ॥ प\<*<13>*>/ ॥ सुखं दुक्खम् पलेन्तीति ॥ ॥ \<-------------------------------------------------------------------------- 1 B देवा 2 B पिसाचा; S1 पोसावा 3 S1-3 सञ्ञा 4 B सपुटा 5 B -कप्पीनो 6 B inserts यानि 7 S1-3 ओमित् हं 8 S1 पस्स फस्स 9 S1-3 गायना, the last à being erased in S3 10 B nibbedhi-; S1-3 phaleti phalenti both always 11 So S1-3; B -mÃnameva, further on -माना 12 S1-3 ओमित् यम् पनानिच्चं 13 S1-3 rehearse here all the preceding development >/ #<[page 213]># %% No hetam bhante || || 41-46 Yam pi दिट्ठं सुतम् मुतं विञ्ञातम् पत्तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चं वा अनिच्- चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य सत्तिमे काया अकटा अकटविधा ॥ ल\<*<1>*>/ ॥ निब्बेठियमाना\<*<2>*>/ सुखदुक्- खम् पलेन्तीति ॥ ॥ 47 यतो\<*<3>*>/ खो भिक्खवे अरियसावकस्स इमेसु छसु ठानेसु कङ्खा पहीना होति ॥ दुक्खपिस्स कङ्खा पहीना होति ॥ ल ॥ दुक्खनिरोधगामिनिया पटिपदाय पिस्स कङ्खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरियसावको सोता- पन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति सस्सतो लोको ति ॥ ॥ 3 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ 4 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवम् दिट्ठि उप्पज्जति सस्सतो लोको ति ॥ ॥ 5-8 वेदनाय सति ॥ ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति ॥ ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनि- विस्स एवं दिट्ठि उप्पज्जति सस्सतो लोको ति ॥ ॥ 9 तम् किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ अनिच्चम् भन्ते ॥ ॥ पे ॥ ॥ दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवम् दिट्ठि उप्पज्जेय्य सस्सतो लोको ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 10-13 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं\<*<4>*>/ ॥ ॥ 14 यम् पिदं दिट्ठम् सुतम् मुतं विञ्ञातम् पत्तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चं वा अनिच्- चं và ti ॥ ॥ Aniccam bhante || || pe || || \<-------------------------------------------------------------------------- 1 S1-3 repeat here once more the same development 2 S3 mÃna here only 3 S1-3 insert ca 4 More complete in S1-3 >/ #<[page 214]># %<214 दिट्ठि-संयुत्तम् [XXIV. 9. 15>% दुक्खं विपरिणामधम्मं अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य सस्सतो लोको ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 यतो खो भिक्खवे अरियसावकस्स इमेसु छसु ठानेसु कङ्खा पहीना होति ॥ दुक्खे पिस्स कङ्खा पहीना होति ॥ ल ॥ दुक्खनिरोधगामिनिया पटिपदाय पिस्स कङ्खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरि- यसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधि- परायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति असस्सतो लोको ति ॥ ॥ 3 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ 4-13 रूपे खो भिक्खवे सति ॥ प ॥ विञ्ञाणं निच्चम् अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ प ॥ ॥ अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य असस्सतो लोको ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 14 यम् पि दिट्ठं सुतम् मुतं विञ्ञातम् पत्तम् परियेसितम् अनुविचरितम् मनसा तम् पि निच्चं व अनिच्- चं वाति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ दुक्खम् विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य असस्सतो लोको ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 यतो च खो भिक्खवे अरियसावकस्स ॥ ॥ पे\<*<1>*>/ ॥ ॥ नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ अन्तवा लोको ति ॥ ॥ 3-15 भगवम्मूलका नो भन्ते धम्मा ॥ ल ॥ नियतो सम्बोधिपरायनो ti ॥ ॥ \<-------------------------------------------------------------------------- 1 More complete in B >/ #<[page 215]># %% ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् आभिनिविस्स एवं दिट्ठि उप्पज्जति अनन्तवा लोको ति ॥ ॥ 3-15 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ ल ॥ नियतो सम्परायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ तं जीवं तं सरिरन्ति ॥ ॥ 3-15 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ प ॥ नि- यतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति अञ्ञं जीवं अञ्ञं सरीरन्ति ॥ ॥ 3-15 भगवम्मूलका नो भन्ते धम्मा ॥ ल ॥ नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवंदिट्ठि उप्पज्जति होति तथा- गतो परम् मरना ति ॥ ॥ 3-15 भगवम्मूलका नो भन्ते धम्मा ॥ प ॥ नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवंदित्थि उप्पज्जति न होति तथागतो परम् मरणा ति ॥ ॥ 3-15 भगवम्मूलका नो भन्ते धम्मा ॥ प ॥ नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं nu kho bhikkhave sati kim \<-------------------------------------------------------------------------- >/ #<[page 216]># %<216 दिट्ठि-संयुत्तम् [XXIV. 17. 3-15>% उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति होति च न च होति तथागतो परम् मरणा ति ॥ ॥ 3-15 भगवम्मूलका नो भन्ते धम्मा ॥ प ॥ नियतो संबोधिपरायनो ति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किं उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ नेव होति न न होति तथागतो परम् मरणा ति ॥ ॥ 3 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 4-8 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभिनिविस्स एवं दिट्ठि उप्पज्जति नेव होति न न होति तथागतो परम् मरण ति ॥ प ॥ ॥ 9 तम् किम् मञ्ञथ भिक्खवे रूपं निच्चम् वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ पे ॥ दुक्खम् विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य नेव होति न न होति तथागतो परं मरणा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 10-13 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणं ॥ ॥ 14 यम् पिदं दिट्ठं सुतं मुतं विञ्ञातम् पत्तम् परियेसितम् अनुविचारितम् मनसा तम् पि निच्चं वा अनिच्- चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ ॥ यम् पनानिच्चं दुक्खं वा तम् सुखं वा ति ॥ ॥ दुक्खम् भन्ते ॥ ॥ यम् पनानिच्चम् दुक्खं विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य नेव होति न न होति तथागतो परम् मरणा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ यतो च खो भिक्खवे अरियसावकस्स इमेसु छसु ठा- नेसु कङ्खा पहीना होति ॥ दुक्खे पिस्स कङ्खा पहीना होति ॥ दुक्खसमुदये पिस्स कङ्खा पहीना होति ॥ दुक्खनिरोधे पिस्स कङ्खा पहीना होति ॥ दुक्खनिरोधगामिनिया पटि- पदाय पिस्स कङ्खा पहीना होति ॥ अयं वुच्चति भिक्खवे अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधि- परायनो ti ॥ ॥ \<-------------------------------------------------------------------------- >/ #<[page 217]># %% सोतापन्नो अरियसावकाभवयोनि-अट्ठारससुत्तन्तं निट्ठितम्\<*<1>*>/ ॥ ॥ उद्दानम् भवति ॥ ॥ वातम् एतम्ममं सो अत्ता नो च मे सिया नत्थि करोतो हेतु च महादिट्ठेन च अट्ठमं ॥ ॥ सस्सतो लोको च अस्सतो च अन्तवा च अनन्तवा च तं जीवं तं सरीरन्ति अञ्ञं जीवम् अञ्ञं सरिरन्ति च होति तथागतो परम्मरणा ति न होति तथागतो परम् मरणाति\<*<2>*>/ नेव होति न न होति तथागतो परम् मरणा ति ॥ ॥ ## ## 1-2 सावत्थि ॥ ॥ तत्र -- वोच ॥ ॥ 3 किस्मिं नु खो भिक्खवे सति किं उपादाय किम् अभिनिविस्स एवम् दिट्ठि उप्पज्जति ॥ न वाता वायन्ति न नज्जो सन्दन्ति न गब्भिनियो विजायन्ति न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिताति ॥ ॥ 4 भगवंमूलका नो भन्ते धम्मा ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति न वाता वायन्ति ॥ प ॥ एसिकट्- ठायिट्ठिता ॥ ॥ 6-9 वेदनाय सति ॥ ॥ सञ्ञाय सति ॥ ॥ सङ्खारेसु सति ॥ ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवम् दिट्ठि उप्पज्जति न वाता वायन्ति ॥ पे ॥ एसिकट्ठायिट्ठिता ति ॥ ॥ 10-15 तं किं मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ \<-------------------------------------------------------------------------- 1 B सोतापत्तिवग्गो अट्ठारस-वेय्याकरणं निट्ठितं ॥ ॥ and nothing more; the overplus is to be found in S1-3 2 The title Hoti ca na ca hoti tathÃgato param maraïà ti is omitted in the MSS. and ought to be restored >/ #<[page 218]># %<218 दिट्ठि-संयुत्तम् [XXIV. 19. 16>% अनिच्चम् भन्ते ॥ पे\<*<1>*>/ ॥ ॥ विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य न वाता वायन्ति ॥ पे ॥ एसिकट्ठायिट्ठिता ति ॥ ॥ नो हेतम् भन्ते \<*<16>*>/ इति खो भिक्खवे दुक्खे सति दुक्खम् उपादाय दुक्खम् अभिनिविस्स एवं दिट्ठि उप्पज्जति\<*<2>*>/ न वाता वायन्ति न नज्जो सन्दन्ति न गब्भिनियो विजायन्ति न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ति ॥ ॥ ## पुरिमगमनाहि अट्ठारसवेय्याकरणानि वित्थारानीति\<*<3>*>/ ॥ ॥ ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किं अभिनिविस्स एवं दिट्ठि उप्पज्जति नेव होति न न होति तथागतो परम् मरणा ति ॥ ॥ 4 {भगवंमूलका} नो भन्ते धम्मा ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति नेव होति न न होति तथा- गतो परम् मरणा ति ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति नेव होति तथागतो न न होति तथा- गतो परम् मरणा ति ॥ ॥ पे\<*<4>*>/ ॥ ॥ ## ## 1-3 सावत्थि ॥ ॥ किस्मिं nu kho bhikkhave sati kim \<-------------------------------------------------------------------------- 1 More abridged in S1-3 than in B 2 B uppajjeyya 3 So B; S1-3 --pe-- किस्मिं नु भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति एवं (S3 एतं) तं मम एसो हं अस्मि एसो (मे) अत्ताति भगवंमूलका नो भन्ते धम्मा --पे-- यथा पुरिमदससुत्तन्तम् एवम् वित्थारेतब्बं सो अत्ता- so loko; and repeat the beginning of each sutta 4 So S3; more complete in B less in S1 >/ #<[page 219]># %% उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ रूपी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 4 भगवंमूलका नो भन्ते धम्मा ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति ॥ रूपी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 6-9 वेदनाय सति ॥ पे ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवम् दिट्ठि उप्पज्जति ॥ रूपी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 10 तं किं मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ प ॥ ॥ विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य रूपी अत्ता {होति} अरोगो परम् मरणा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-14 वेदना ॥ प ॥ नो हेतम् भन्ते ॥ ॥ 15 इति खो भिक्खवे दुक्खे सति दुक्खम् उपादाय दुक्- खम् अभिनिविस्स एवम् दिट्ठि उप्पज्जति रूपी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति अरूपी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ पेय्यालो\<*<1>*>/ ॥ ॥ ## 3 रूपी च अरूपी च अत्ता होति अरोगो परम् मरणा ति\<*<2>*>/ ॥ ॥ ## 3 नेव रूपी नारूपी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ ## 3 एकन्तसुखी अत्ता होति अरोगो परम् मरणा ti\<*<3>*>/ ॥ || \<-------------------------------------------------------------------------- 1 S1-3 add soyeva before and vitthÃretabbo after peyyÃlo 2 B puts forward SÃvatthi 3 This phrase is omitted in B >/ #<[page 220]># %<220 दिट्ठि-संयुत्तम् [XXIV. 42. 3>% ## 3 एकन्तदुक्खी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ ## 3 सुक्खदुक्खी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ ## 3 अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 10 तं किं मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वाति ॥ पे ॥ विपरिणामधम्मम् अपि नु तम् अनु- पादाय एवं दिट्ठि उप्पज्जेय्य ॥ अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ इति खो भिक्खवे दुक्खे सति दुक्खम् उपादाय दुक्- खम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ अदुक्खम् असुखी अत्ता होति अरोगो परम् मरणा ति ॥ 11-14 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् निच्चं वा अनिच्चं वाति ॥ पे ॥ विपरिणामधम्मम् अपि नु तं अनुपा- दाय एवं दिट्ठि उप्पज्जेय्य अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 इति खो भिक्खवे दुक्खे सति दुक्खम् उपादाय दुक्खम् अभिनिविस्स एवं दिट्ठि उप्पज्जति अदुक्खम् असुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ दुतिय-पेय्- यालो ॥ ॥ उद्दानं ॥ ॥ वातं एतम्ममं सो अत्ता नो च मे सिया नत्थि करोतो\<*<1>*>/ हेतुया\<*<2>*>/ महादिट्ठेन अट्ठमं -- सस्सतो \<-------------------------------------------------------------------------- 1 S1 कारोतो 2 S1 हेतुयो; S3 हेतुंया >/ #<[page 221]># %% Asassato ceva अन्तानन्ता च वुच्चति -- तंजीवम् अञ्ञं- जीवञ्च तथागतेन चत्तारो रूपी अत्ता होति अरूपी च\<*<1>*>/ अत्ता होति रूपी चा अरूपी च अत्ता होति नेव रूपी नारूपी अत्ता होति एकन्तसुखी अत्ता होति एकन्तदुक्खी अत्ता होति सुख- दुक्खी अत्ता होति अदुक्खमसुखी अत्ता होति अरोगो\<*<2>*>/ परम् मरना ति -- इमे छब्बीसति सुत्ता दुतियवारेन देसिता\<*<3>*>/ ॥ ॥ ## ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति न वाता वायन्ति न नज्जो सन्दन्ति न गब्भिनियो विजायन्ति ॥ न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवम् दिट्ठि उप्पज्जति न वाता वायन्ति ॥ पे ॥ ॥ एसि- कट्ठायिट्ठिता ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् उपादाय विञ्ञा- णम् अभिनिविस्स एवम् दिट्ठि उप्पज्जति ॥ न वाता वायन्ति ॥ पे ॥ एसिकट्ठायिट्ठिता ति ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ पे ॥ ॥\<*<4>*>/ विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य न वाता वायन्ति ॥ पे ॥ एसिकट्ठायिट्ठिता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ इति खो भिक्खवे यद् अनिच्चं तं दुक्खं तस्मिं सति तद् उपादाय एवं दिट्ठि उप्पज्जति न वाता वायन्ति ॥ पे ॥ एसिकट्ठायिट्ठिता ति ॥ ॥ ## एवं वित्थारेतब्बं\<*<5>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 Omitted by S1 2 S3 Ãrogo always 3 This uddÃnam is not be found in B 4 Complete in B 5 B chabbisaævitthÃretabbÃni >/ #<[page 222]># %<222 दिट्ठि-संयुत्तम् [XXIV. 70. 1-3>% ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ अदुक्ख- मसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति ॥ अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा ति ॥ पे ॥ विपरिणामधम्मम् अपि नु तम् अनुपादाय एवं दिट्ठि उप्पज्जेय्य ॥ अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ इति खो भिक्खवे यद् अनिच्चं तं दुक्खं ॥ तस्मिं सति तद् उपादाय तम् अभिनिविस्स\<*<1>*>/ एवं दिट्ठि उप्पज्जति ॥ अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 11-14 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् निच्चं वा ति ॥ पे ॥ विपरिणामधम्मम् अपि नु तम् अनुपादाया एवं दिट्ठि उप्पज्जेय्य अदुक्खम् असुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ इति खो भिक्खवे यद् अनिच्चं तं दुक्खं ॥ तस्मिं सति तद् उपादाय तम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ अदुक्खम् असुखी अत्ता होति अरोगो परम् मरणा ति\<*<2>*>/ ॥ ॥ ततियो पेय्यालो ॥ ॥ छब्बीसति सुत्तन्ता वित्थारेतब्बा\<*<3>*>/ ॥ ॥ ## ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभि- निविस्स एवं दिट्ठि उप्पज्जति ॥ न वाता वायन्ति न नज्जो \<-------------------------------------------------------------------------- 1 B ओमित् तं abhinivissa always 2 11-14 are missing in S1 3 B omits cha- -vitthÃretabbà >/ #<[page 223]># %% sandanti na gabbhiniyo विजायन्ति न चन्दिमसुरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता ति ॥ ॥ 4 भगवंमूलका नो भन्ते धम्मा ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति ॥ ॥ न वाता वायन्ति ॥ प ॥ एसि- कट्ठायिट्ठिता ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ न वात वायन्ति ॥ पे ॥ एसिकट्ठायिट्ठिता ॥ ॥ 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वाति ॥ पे ॥\<*<1>*>/ विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-14 वेदना ॥ सञ्ञा ॥ सङ्खरा ॥ विञ्ञाणं निच्चं वा अनिच्चं वा ति ॥ पे ॥\<*<1>*>/ विपरिणामधम्मं कल्लं नु तम् समनुपस्सितुं एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 15 तस्मातिह भिक्खवे यंकिञ्चि रूपम् अतीतानागत- पच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणितं वा यम् दूरे सन्तिके वा सब्बं रूपं नेतं मम नेसो हम् अस्मि न मेसो अत्ता ति ॥ एवम् एतं यथाभूतं सम्मपञ्ञाय दट्ठब्बं\<*<3>*>/ ॥ ॥ 16 एवं पस्सं ॥ पे ॥ नापरम् इत्थत्तायति पजानातीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ किस्मिं नु खो भिक्खवे सति किम् उपादाय किम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ ॥ अदुक्- खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 4 भगवम्मूलका नो भन्ते धम्मा ॥ पे ॥ ॥ 5 रूपे खो भिक्खवे सति रूपम् उपादाय रूपम् अभि- निविस्स एवं दिट्ठि उप्पज्जति ॥ अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ति ॥ ॥ 6-9 वेदनाय सति ॥ सञ्ञाय सति ॥ सङ्खारेसु सति ॥ विञ्ञाणे सति विञ्ञाणम् उपादाय विञ्ञाणम् अभिनिविस्स एवं दिट्ठि उप्पज्जति ॥ अदुक्खमसुखी अत्ता होति अरोगो परम् मरणा ti ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in B 2 This number is abbreviated in S1-3 >/ #<[page 224]># %<224 दिट्ठि-संयुत्तम् [XXIV. 96. 10>% 10 तं किम् मञ्ञथ भिक्खवे रूपं निच्चं वा अनिच्चं वा ति ॥ ॥ अनिच्चम् भन्ते ॥ पे ॥ ॥\<*<1>*>/ विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो हेतम् भन्ते ॥ ॥ 11-14 वेदना ॥ सञ्ञा ॥ सङ्खारा ॥ विञ्ञाणम् निच्चं वा अनिच्चं वा ति ॥ पे ॥ विपरिणामधम्मं कल्लं नु तम् समनुपस्सितुम् एतम् मम एसो हम् अस्मि एसो मे अत्ता ति ॥ ॥ नो एतम् भन्ते ॥ ॥ 15 तस्मातिह भिक्खवे यं किञ्चि रूपं अतीतानागत- पच्चुप्पन्नम् अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा पहीनं वा पणीतं वा ॥ यं दूरे सन्तिके वा सब्बं रूपं नेतम् मम नेसो हम् अस्मि न मे सो अत्ताति ॥ एवम् एतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्- बम्\<*<2>*>/ ॥ 16-19 या काचि वेदना ॥ या काचि सञ्ञा ॥ ये केचि सङ्- खारा ॥ यं किञ्चि विञ्ञाणं अतीतनागतपच्चुप्पन्नं ॥ पे ॥\<*<1>*>/ सम्मप्पञ्ञाय दट्ठब्बं ॥ ॥ 20 एवम् पस्सम् भिक्खवे सुतवा अरियसावको रूपस्- मिं\<*<3>*>/ निब्बिन्दति वेदनाय निब्बिन्दति सञ्ञाय निब्बिन्दति सङ्खारेसु निब्बिन्दति विञ्ञाणस्मिं निब्बिन्दति ॥ ॥ निब्बिन्- दं विरज्जति विरागा विमुच्चति वुमुत्तस्मि विमुत्तम् इति ञाणं होति ॥ ॥ खीणा जाति वुसितम् ब्रह्मचरियं कतं करनीयम् नापरम् इत्थत्तायाति पजानामीति ॥ ॥ पुरिमगमनं अट्ठारस वेय्याकरणा [नि] ॥ दुतियगमनं छब्बीसं वित्थारेतब्बानि ॥ ततियगमनं छब्बीसं वित्थारेतब्बानि ॥ चतुत्थगमनं छब्बीसं वित्थारेतब्बानि\<*<4>*>/ ॥ ॥ दिट्ठि-संयुत्तं निट्ठितं\<*<5>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in B 2 Abbreviated in S1-3 3 S3 adds pi 4 These four lines are to be found in B only 5 So B: S1-3 have so: Catutthakapeyyale छब्बीसति सुत्तन्ता हि ते परिवट्टवित्थाराति--दिट्ठि संयुत्तं समत्तं--वाता etam mama - (as above) adukkhamasukhÅ sahÃti >/ #<[page 225]># %% ## ## 1-2 सावत्थि ॥ पे ॥ ॥ तत्र ॥ पे ॥ वोच ॥ 3 चक्खुम् भिक्खवे अनिच्चं विपरिणामिम् अञ्ञथा- भावि\<*<1>*>/ ॥ सोतम् अनिच्चं विपरिणामिम् अञ्ञथाभावि ॥ घा- नम् अनिच्चं विपरिणामिम् अञ्ञथाभावि ॥ जिव्हा अनिच्चा वि- परिणामी अञ्ञथाभावी ॥ कायो अनिच्चो विपरिणामी अञ्ञथा- भावी ॥ मनो अनिच्चो विपरिणामी अञ्ञथाभावी ॥ ॥ 4 यो भिक्खवे इमे धम्मे एवं सद्दहति अधिमुच्- चति ॥ अयं वुच्चति सद्धानुसारी ओक्कन्तो सम्मत्तनिया- मं सप्पुरिसभूमिम् ओक्कन्तो वीतिवत्तो पुथुज्जनभू- मिं ॥ अभब्बो तं कम्मं कातुं यं कम्मं कत्वा निरयं वा तिरच्छानयोनिम् वा पेत्तिविसयं वा उप्पज्जेय्- य ॥ अभब्बो च\<*<2>*>/ ताव कालं कातुं याव न सोतापत्तिफ- लं सच्छिकरोति ॥ ॥ 5 यस्स खो भिक्खवे इमे धम्मा एवम् पञ्ञाय मत्तसो निज्झानं खमन्ति\<*<3>*>/ ॥ अयं वुच्चति धम्मानु- सारी ओक्कन्तो सम्मत्तनियामं सप्पुरिसभूमिम् ओक्कन्तो वीतिवत्तो पुथुज्जनभूमिं ॥ अभब्बो तं कम्मं कातुम् यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्- तिविसयं वा उप्पज्जेय्य ॥ अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति ॥ ॥ 6 यो भिक्खवे इमे धम्मे एवं जानाति\<*<4>*>/ पस्सति अयं वुच्चति सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरा- यनो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ रूपा भिक्खवे अनिच्चा विपरिणामिनो अञ्- ञथाभाविनो ॥ सद्दा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो ॥ गन्धा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो ॥ रसा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो ॥ फोट्ठब्बा अनिच्चा विपरि- णामिनो अञ्ञाथाभाविनो ॥ धम्मा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो ॥ ॥ \<-------------------------------------------------------------------------- 1 B -णामी -भावी always; S1-3 -नामिं, -भावि; सोमेतिमेस् -नामि -भाविं 2 S1-3 व always 3 B निज्झानक्खमन्ति 4 B पजानाति >/ #<[page 226]># %<226 OKKANTIKA-संयुत्त [XXV. 2. 4>% 4 यो भिक्खवे इमे धम्मे एवं सद्दहति अधि- मुच्चति ॥ अयं वुच्चति सद्दानुसारी ओक्कन्तो सम्मत्- तनियामं सप्पुरिसभूमिं ओक्कन्तो वीतिवत्तो पुथुज्- जनभूमिं ॥ अभब्बो तं कम्मं कातुं यं कम्मं कत्वा निरयं वा तिरच्छायोनिं वा पेत्तिविसयं वा उप्पज्- जेय्य ॥ अभब्बो च ताव कालं कातुं याव न सोतापत्तिफ- लं सच्छिकरोति ॥ ॥ 5 यस्स खो भिक्खवे इमे धम्मा ॥ -याव न सोतपत्- तिफलं सच्छि करोति\<*<1>*>/ ॥ ॥ 6 यो\<*<2>*>/ भिक्खवे इमे धम्मे एवं जानाति एवम्\<*<3>*>/ पस्- सति ॥ अयं वुच्चति सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चक्खुविञ्ञाणम् भिक्खवे अनिच्चम् विपरिणामिं अञ्ञथाभावि ॥ ॥ सोतविञ्ञाणम् ॥ ॥ घान- विञ्ञाणं ॥ ॥ जिव्हाविञ्ञाणं ॥ ॥ कायविञ्ञाणं ॥ मनो- विञ्ञाणं अनिच्चम् विपरिणामिं अञ्ञथाभावि ॥ ॥ 4-6 यो भिक्खवे ॥ ल ॥ सम्बोधिपरायनो ति ॥ ## 1-3 सावत्थि ॥ ॥ चक्खुसम्फस्सो भिक्खवे अनिच्चो विपरिणामी अञ्ञथाभावी ॥ ॥ सोतसम्फस्सो ॥ ॥ घान- सम्फस्सो ॥ ॥ जिव्हासम्फस्सो ॥ ॥ कायसम्फस्सो ॥ ॥ मनो- सम्फस्सो अनिच्चो विपरिणामी अञ्ञथाभावी ॥ ॥ 4-6 यो भिक्खवे इमे धम्मे ॥ पे ॥ सम्बोधिपरायनो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चक्खुसम्फस्सजा भिक्खवे वेदना\<*<4>*>/ अनिच्चा विपरिणामी अञ्ञथाभावी ॥ सोतसम्फस्सजा वेदना ॥ प ॥ ॥ जिव्हासम्फस्सजा वेदना ॥ प ॥ मनोसम्फस्सजा वेदना अनिच्चा विपरिणामी अञ्ञथाभावी ॥ ॥ 4-6 यो भिक्खवे इमे धम्मे ॥ पे ॥ सम्बोधिपरायनो ti ॥ ॥ \<-------------------------------------------------------------------------- 1 This paragraph is complete in B, missing in S1-3 2 S1-3 add hi 3 Omitted by S1-3 4 S1-3 vedanà bhikkhave >/ #<[page 227]># %% ## 1-3 सावत्थि ॥ ॥ रूपसञ्ञा भिक्खवे अनिच्चा विपरिणा- मी अञ्ञथाभावी ॥ ॥ सद्दसञ्ञा ॥ ॥ गन्धसञ्ञा ॥ ॥ रस- सञ्ञा ॥ ॥ पोट्ठब्बसञ्ञा ॥ ॥ धम्मसञ्ञा अनिच्चा वि- परिणामी अञ्ञथाभावी ॥ ॥ 4-6 यो भिक्खवे इमे धम्मे ॥ पे ॥ सम्बोधिपरायनो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ रूपसञ्चेतना भिक्खवे\<*<1>*>/ अनिच्चा वि- परिणामी अञ्ञथाभावी ॥ ॥ सद्दसञ्चेतना ॥ गन्धसञ्- चेतना ॥ रससञ्चेतना ॥ पोट्ठब्बसञ्चेतना ॥ धम्- मसञ्चेतना अनिच्चा विपरिणामी अञ्ञथाभावी ॥ ॥ 4-6 यो भिक्खवे इमे धम्मे ॥ पे ॥ सम्बोधिपरायनो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ रूपतण्हा भिक्खवे अनिच्चा विपरिणा- मि अञ्ञथाभावी ॥ ॥ सद्दतण्हा ॥ गन्धतण्हा ॥ ॥ रस- तण्हा ॥ फोट्ठब्बतण्हा ॥ धम्मतण्हा अनिच्चा विपरिनामी अञ्ञथाभावी ॥ ॥ 4-6 यो भिक्खवे इमे धम्मे ॥ पे ॥ संबोधिपरायनो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ पथवीधातु भिक्खवे अनिच्चा विपरि- णामी अञ्ञथाभावी ॥ ॥ आपोधातु ॥ ॥ तेजोधातु ॥ ॥ वायो- धातु ॥ ॥ आकासधातु\<*<2>*>/ अनिच्चा विपरिणामी अञ्ञथाभावी ॥ ॥ 4-6 यो भिक्खवे इमे धम्मे ॥ पे ॥ सम्बोधिपरायनो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ रूपं भिक्खवे अनिच्चं विपरिणामि अञ्ञथाभावि ॥ ॥ वेदना अनिच्चा विपरिणामी अञ्ञथाभावी ॥ सञ्ञ अनिच्चा विपरिणामी अञ्ञथभावी ॥ विञ्ञाणम् अनिच्चम् विपरिणामि अञ्ञथाभावि ॥ ॥ 4 यो भिक्खवे इमे धम्मे एवं सद्दहति अधिमुच्- चुति अयं वुच्चति सद्धानुसारी ओक्कन्तो सम्मत्तनिया- \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 B adds vi¤¤ÃïadhÃtu >/ #<[page 228]># %<228 OKKANTIKA-संयुत्त [XXV. 10. 5>% मं सप्पुरिसभूमिं ओक्कन्तो वीतिवत्तो पुथुज्जनभू- मिं ॥ अभब्बो तं कम्मं कातुं यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं\<*<1>*>/ वा पेत्तिविसयं वा उप्पज्जेय्- य ॥ अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति ॥ ॥ 5 यस्स खो भिक्खवे इमे धम्मे एवं पञ्ञाय मत्तसो निज्झानं खमन्ति ॥ अयं वुच्चति धम्मानु- सारी ओक्कन्तो सम्मत्तनियामम् सप्पुरिसभुमिं ओक्कन्तो वीतिवत्तो पुथुज्जनभूमिं ॥ अभब्बो तं कम्मं कातुं यं कम्मं कत्वा निरयं वा तिरच्छयोनिं वा पेत्तिवि- सयं वा उप्पज्जेय्य ॥ अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति ॥ ॥ 6 यो भिक्खवे इमे धम्मे एवम् जानाति एवम् पस्सति अयं वुच्चति सोतापन्नो अविनिपातधम्मो नियतो सम्बो- धिपरायनो ति ॥ ॥ ओक्कन्तिक-संयुत्तं\<*<2>*>/ ॥ ॥ तस्सुद्दानं\<*<3>*>/ ॥ ॥ चक्खु रूपञ्च\<*<4>*>/ विञ्ञाणं ॥ फस्सो वेदनाय च ॥ सञ्ञा चेतना तण्हा ॥ धातु खन्धेन\<*<5>*>/ ते दसा ति ॥ ॥ ## ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे चक्खुस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो ॥ दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो ॥ ॥ 4-7 यो सोतस्स ॥ यो घानस्स ॥ यो जिव्हाय ॥ यो कायस्- स ॥ ॥ 8 यो मनस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो ॥ \<-------------------------------------------------------------------------- 1 S1-3 -योनियं 2 S1-3 okkanta- 3 Omitted by B 4 B rÆpÃca 5 S1-3 rÆpena >/ #<[page 229]># %% dukkhasseso उप्पादो रोगानं ठिति जरामरणस्स पातुभा- वो ॥ ॥ 9 यो च भिक्खवे चक्खुस्स निरोधो वूपसमो अत्थ- गमो ॥ दुक्खस्सेसो निरोधो रोगानं वूपसमो जरामर- णस्स अत्थगमो ॥ ॥ 10-13 यो सोतस्स निरोधो ॥ ॥ यो घानस्स निरोधो ॥ ॥ यो जिव्हाय निरोधो ॥ यो कायस्स निरोधो ॥ ॥ 14 यो मनस्स निरोधो वूपसमो अत्थगमो ॥ दुक्- खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्थ- गमो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे रूपानम् उप्पादो ठिति अभिनिब्बत्ति पातुभावो ॥ दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो ॥ 4-8 यो सद्दानं ॥ ॥ यो गन्धानं ॥ यो रसानं ॥ ॥ यो फोट्ठब्बानं ॥ ॥ यो धम्मानम् उप्पादो ठिति अभि- निब्बत्ति पातुभावो दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो ॥ ॥ 9 यो भिक्खवे रूपानं निरोधो वूपसमो अत्थगमो दुक्खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्थगमो ॥ ॥ 10-13 यो सद्दानं ॥ ॥ यो गन्धानं ॥ यो रसानं ॥ यो पोट्ठब्बानं ॥ ॥ 14 यो धम्मानं निरोधो वूपसमो अत्थगमो दुक्- खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्- थगमो ति ॥ ॥ ## 1-8 सावत्थि ॥ ॥ यो भिक्खवे चक्खुविञ्ञाणस्स उप्पादो ठिति ॥ पे ॥ यो मनोविञ्ञानस्स उप्पादो ठिति ॥ पे ॥ जरामर- णस्स पातुभावो ॥ ॥ 9-14 यो च खो भिक्खवे चक्खुविञ्ञाणस्स निरोधो ॥ पे ॥ यो\<*<1>*>/ मनोविञ्ञाणस्स निरोधो ॥ पे ॥ जरामरणस्स atthagamo ti\<*<2>*>/ || || \<-------------------------------------------------------------------------- 1 S1-3 add ca 2 This sutta and the following ones are more abridged in S1-3 than in B; I give the shortest text, but in the last sutta >/ #<[page 230]># %<230 उप्पाद-संयुत्त [XXVI. 4. 1-8>% ## 1-8 सावत्थि ॥ ॥ यो भिक्खवे चक्खुसम्फस्सस्स उप्पादो ठिति ॥ पे ॥ यो मनोसम्फस्सस्स उप्पादो ठिति जरामरणस्स पातुभावो ॥ ॥ 9-14 यो च खो भिक्खवे चक्खुसम्फस्सस्स निरोधो ॥ पे ॥ यो मनोसम्फस्सस्स निरोधो ॥ पे ॥ जरामरणस्स अत्थगमो ति ॥ ॥ ## 1-8 सावत्थि ॥ ॥ यो\<*<1>*>/ भिक्खवे चक्खुसम्फस्सजाय वेदनाय उप्पादो ठिति ॥ पे ॥ यो मनसम्फस्सजाय वेदनाय उप्पादो ठिति ॥ पे ॥ जरामरणस्स पातुभावो ॥ ॥ 9-14 यो च खो भिक्खवे चक्खुसम्फस्सजाय वेद- नाय निरोधो वूपसमो ॥ पे ॥ यो मनोसम्फस्सजाय वेदनाय निरोधो वूपसमो ॥ पे ॥ जरामरणस्स अत्थगमो ति ॥ ॥ ## 1-8 सावत्थि ॥ ॥ यो भिक्खवे रूपसञ्ञाय उप्पादो ठिति ॥ पे ॥ यो धम्मसञ्ञाय उप्पादो ठिति ॥ पे ॥ जरा- मरणस्स पातुभावो ॥ ॥ 9-14 यो च खो भिक्खवे रूपसञ्ञाय निरोधो ॥ पे ॥ यो धम्मसञ्ञाय निरोधो वूपसमो ॥ पे ॥ जरामरणस्स अत्थगमो ति ॥ ॥ ## 1-8 सावत्थि ॥ ॥ यो भिक्खवे रूपसञ्चेतनाय उप्पादो ठिति ॥ पे ॥ यो धम्मसञ्चेतनाय उप्पादो ठिति ॥ पे ॥ जरा- {मरणस्स} पातुभावो ॥ ॥ 9-14 यो च खो भिक्खवे रूपसञ्चेतनाय निरोधो वूपसमो ॥ पे ॥ यो धम्मसञ्चेतनाय निरोधो वूपसमो ॥ जरामरणस्स अत्थगमो ति ॥ ॥ ## 1-8 सावत्थि ॥ ॥ यो भिक्खवे रूपतण्हाय उप्पादो ठिति ॥ पे ॥ यो धम्मतण्हाय उप्पादो ठिति ॥ पे ॥ जरा- मरणस्स पातुभावो ॥ ॥ \<-------------------------------------------------------------------------- 1 B adds kho here and in 6, 7 >/ #<[page 231]># %% 9-14 Yo ca kho\<*<1>*>/ bhikkhave रूपतण्हाय निरोधो वूप- समो ॥ पे ॥ ॥ यो धम्मतण्हाय निरोधो वूपसमो ॥ ॥ जरामरणस्स अत्थगमो ति ॥ ॥ ## 1-8 सावत्थि ॥ ॥ यो भिक्खवे पथवीधातुया उप्पादो ठिति ॥ पे ॥ ॥ यो आपोधातुया ॥ ॥ यो तेजोधातुया ॥ ॥ यो वायोधातुया ॥ यो आकासधातुया ॥ यो विञ्ञाणधातुया उप्पादो ठिति ॥ पे ॥ जरामरणस्स पातुभावो ॥ ॥ 9-14 यो च खो भिक्खवे पठवीधातुया निरोधो वूप- समो ॥ पे ॥ ॥ यो विञ्ञाणधातुया निरोधो वूपसमो ॥ पे ॥ जरामरणस्स अत्थगमो ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो खो भिक्खवे रूपस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो ॥ ॥ 4-6 यो वेदनाय ॥ यो सञ्ञाय ॥ यो सङ्खारानं ॥ ॥ 7 यो विञ्ञाणस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातु- भावो ॥ ॥ 8 यो च\<*<2>*>/ भिक्खवे रूपस्स निरोधो वूपसमो अत्थगमो दुक्खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्थगमो ॥ ॥ 9-11 यो वेदनाय ॥ ॥ यो सञ्ञाय ॥ ॥ यो सङ्खारा- नं ॥ ॥ 12 यो विञ्ञाणस्स निरोधो वूपसमो अत्थगमो ॥ दुक्- खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्- थगमो ति ॥ ॥ उप्पाद-संयुत्तं समत्तं ॥ ॥ तस्सुद्दानं ॥ ॥ चक्खु {रूपञ्च} विञ्ञाणं ॥ फस्सो च\<*<3>*>/ वेदनाय च ॥ सञ्ञाय ॥ चेतना ॥ तण्हा ॥ धातु खन्धेन ते दसा ti ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 omit kho 2 B adds kho 3 S1-3 omit ca >/ #<[page 232]># %<232 KILESA-संयुत्त [XXVII. 1. 1-2>% ## ## 1-2 सावत्थि ॥ ॥ तत्र ॥ पे ॥ एतद् अवोच ॥ ॥ 3 यो भिक्खवे चक्खुस्मिं छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 4-7 यो सोतस्मिं छन्दरागो ॥ ॥ यो घानस्मिं छन्- दरागो ॥ यो जिव्हाय छन्दरागो ॥ यो कायस्मिं छन्दरागो ॥ 8 यो मनस्मिं छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो इमेसु छसु ठानेसु चेतसो उपक्किलेसो पहीनो होति ॥ नेक्खम्मनिन्नम् चस्स चित्तं होति ॥ नेक्खम्मपरिभावितं चित्तम् कम्मनियम् खायति अभिञ्ञा सच्छिकरणियेसु\<*<1>*>/ धम्मेसूति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे रूपेसु छन्दरागो चित्- तस्सेसो उपक्किलेसो ॥ ॥ 4-8 यो सद्देसु ॥ ॥ यो गन्धेसु ॥ ॥ यो रसेसु ॥ ॥ यो पोट्ठब्बेसु ॥ ॥ यो धम्मेसु छन्दरागो चित्तस्सेसो उपक्- किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो इमेसु छसु ठानेसु चेतसो उपक्किलेसो पहीनो होति ॥ नेक्खम्मनिन्नं चस्स चित्तं होति ॥ नेक्खम्मपरिभावितं चित्तम् कम्मनियं खायति अभिञ्ञा सच्छिकरणीयेसु\<*<2>*>/ धम्मेसू ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे चक्खुविञ्ञाणस्मिं छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 4-8 यो सोतविञ्ञाणस्मिं ॥ यो घानविञ्ञाणस्मिं ॥ यो जिव्हाविञ्ञाणस्मिं ॥ यो कायविञ्ञानस्मिं ॥ यो मनोविञ्- ञाणस्मिं छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो इमेसु छसु ठानेसु चेतसो उपक्किलेसो पहीनो होति ॥ नेक्खम्मनिन्नं चस्स \<-------------------------------------------------------------------------- 1 S3 अभिञ्ञायचसच्छि- 2 S1 अभिञ्ञायसच्छि- >/ #<[page 233]># %% चित्तं होति नेक्खम्मपरिभावितं चित्तंकम्मनियं खायति अभिञ्ञासच्छिकरणीयेसु धम्मेसूति\<*<1>*>/ ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे चक्खुसम्फस्सस्मिं छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 4-8 यो सोतसम्फस्सस्मिं ॥ यो घानसम्फस्सस्मिं ॥ यो जिव्हासम्फस्सस्मिं ॥ यो कायसम्फस्सस्मिं ॥ यो मनोसम्फस्सस्मिं छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो ॥ पे ॥\<*<2>*>/ अभिञ्ञासच्- छिकरणीयेसु धम्मेसूति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे चक्खुसम्फस्सजाय वेदनाय छन्दरागो चितस्सेसो उपक्किलेसो ॥ ॥ 4-8 यो सोतसम्फस्सजाय वेदनाय ॥ ॥ यो घानसम्- फस्सजाय वेदनाय ॥ यो जिव्हासम्फस्सजाय वेदनाय ॥ यो कायसम्फस्सजाय वेदनाय ॥ यो मनसम्फस्सजाय वेदनाय छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो ॥ पे ॥ अभिञ्ञासच्छि- करणीयेसु धम्मेसूति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे रूपसञ्ञाय छन्दरागो चितस्सेसो उपक्किलेसो ॥ ॥ 4-8 यो सद्दसञ्ञाय ॥ ॥ यो गन्धसञ्ञाय ॥ ॥ यो रससञ्ञाय ॥ ॥ यो पोट्ठब्बसञ्ञाय ॥ यो धम्मसञ्- ञाय छन्दरागो चितस्सेसो उपक्किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो ॥ पे ॥ अभिञ्ञासच्छि- करणीयेसु धम्मेसूति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे रूपसञ्चेतनाय छन्- दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 4-8 यो सद्दसञ्चेतनाय ॥ ॥ यो गन्धसञ्चेतनाय ॥ \<-------------------------------------------------------------------------- 1 This sutta is missing in B 2 B ||so yeva peyyÃlo || >/ #<[page 234]># %<234 KILESA-संयुत्त [XXVII. 7. 9>% यो रससञ्चेतनाय ॥ ॥ यो फोट्ठब्बसञ्चेतनाय ॥ यो धम्मसञ्चेतनाय छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो ॥ पे ॥ अभिञ्ञासच्छि- करणीयेसु\<*<1>*>/ धम्मेसूति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे रूपतण्हाय छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 4-8 यो सद्दतण्हाय ॥ यो गन्धतण्हाय ॥ यो रसतण्- हाय ॥ यो फोट्ठब्बतण्हाय ॥ यो धम्मतण्हाय छन्- दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो ॥ पे ॥ अभिञ्ञासच्छि- करणीयेसु धम्मेसूति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ यो भिक्खवे पथविधातुया छन्- दरागो चित्तस्सेसो उपक्किलेसो ॥ 4-8 यो आपोधातुय ॥ यो तेजोधातुया ॥ यो वायोधातुय ॥ यो आकासधातुया ॥ यो विञ्ञाणधातुया छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 9 यतो खो भिक्खवे भिक्खुनो इमेसु छसु ठानेसु चेतसो उपक्किलेसो पहीनो होति ॥ नेक्खम्मनिन्नं चस्स चित्तं होति नेक्खम्म परिभावितं चित्तं कम्मनियं खायति अभिञ्ञासच्छिकरणीयेसु धम्मेसूति ॥ ॥ ## 1-7 सावत्थि ॥ ॥ यो भिक्खवे रूपस्मिं छन्दरागो चित्तस्सेसो उप्पकिलेसो ॥ ल ॥ यो विञ्ञाणस्मिं छन्दरागो चित्तस्सेसो उपक्किलेसो ॥ ॥ 8 यतो खो भिक्खवे भिक्खुनो इमेसु पञ्चसु ठानेसु चेतसो उपक्किलेसो पहीनो होति ॥ नेक्खम्मनिन्नं चस्स चित्तं होति ॥ नेक्खम्मपरिभावितं चित्तं कम्मनियं खायति अभिञ्ञासच्छिकरणीयेसु\<*<2>*>/ धम्मेसूति ॥ ॥ किलेस-संयुत्तम्\<*<3>*>/ ॥ ॥ तस्सुद्दानं\<*<4>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 अभिञ्ञायसच्छि- 2 S1 अभिञ्ञायसच्छि- 3 S1-3 अद्द् पञ्चमं, S3 inserting samattaæ 4 B omits tass >/ #<[page 235]># %% Cakkhu रूपञ्च विञ्ञाणं ॥ फस्सो\<*<1>*>/ च वेदनाय च ॥ सञ्ञाय चेतना तण्हा ॥ धातु खन्धेन\<*<2>*>/ ते दसा ति ॥ ॥ ## ## 1 एकं समयं आयस्मा सारिपुत्तो सावत्थियं विह- रति जेतवने अनाथपिण्डिकस्स आरामे ॥ ॥ 2 अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवा- सेत्वा पत्तचीवरम् आदाय सावत्थिम्\<*<3>*>/ पिण्डाय पाविसि ॥ ॥ 3 सावत्थियं पिण्डाय चरित्वा पच्छाभत्तम् पिण्ड- पातपटिक्खन्तो येन अन्धवनं तेनुपसङ्कमि दिवा- विहाराय ॥ ॥ 4 अन्धवनम् अज्झोगहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारम् निसीदि ॥ ॥ 5 अथ खो आयस्मा सारिपुत्तो सायण्हसमयं पटिसल्- लाणा वुट्ठितो येन जेतवनम् आनाथपिण्डिकस्स आरामो तेनुपसङ्कमि ॥ ॥ 6 अद्दसा खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं दुरतो व आगच्छन्तम् ॥ दिस्वान आयस्मन्तं सारिपुत्तम् एतद् अवोच ॥ ॥ विप्पसन्नाणि खो ते आवुसो सारिपुत्त इन्द्रि- यानि परिसुद्धो मुखवण्णो परियोदातो ॥ कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासीति ॥ ॥ 7 इधाहम् आवुसो विविच्चेव\<*<4>*>/ कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजम् पीतिसुखम् पथमज्झानम्\<*<5>*>/ उपसम्पज्ज विहरामि ॥ तस्स मय्हम् आवुसो न एवं होति अहम् पथमज्झानं समापज्जामीति वा अहम् पथमज्झानम् समापन्नो ति वा अहम् पथ- मज्झाना\<*<6>*>/ वुट्ठितो ति वा ति\<*<7>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 संफस्सो 2 S1-3 धातुक्खन्देन 3 S1-3 सावत्थियं 4 S1 विविच्चेहि 5 B पथमं झानम्, and further on pathamà jhÃnà always. Likewise in the following suttas 6 S1-3 -jhÃnaæ, S1 having paÂhamaæ 7 S1-3 omit iti >/ #<[page 236]># %<236 सारिपुत्त-संयुत्त [XXVIII. 1. 8>% 8 तथा हि पनायस्मतो\<*<1>*>/ सारिपुत्तस्स दीघरत्तं अहंकार-ममंकार-मानानुसया सुसमूहता ॥ तस्मा आयस्मतो सारिपुत्तस्स न एवं होति अहम् पथमज्झा- नं समापज्जामीति वा अहम् पथमज्झानं समापन्नो ति वा. अहं पथमज्झाना वुट्ठितो ति वा ति ॥ ॥ ## 1-5 सावत्थि\<*<2>*>/ ॥ ॥ तं येव निदानं\<*<3>*>/ ॥ 6 अद्दसा खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं दूरतो व आगच्छन्तं ॥ दिस्वान आयस्मन्तं सारिपुत्तम् एतद् अवोच ॥ ॥ विप्पसन्नानि खो ते अवुसो सारिपुत्त इन्द्रि- यानि परिसुद्धो मुखवण्णो परियोदातो ॥ कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासीति ॥ ॥ 7 इधाहम् आवुसो वितक्कविचारानम् वूपसमा अज्झत्तं सम्पसादानं चेतसो एकोदिभावम् अवितक्कम् अविचारं समाधिजम् पीतिसुखं दुतियज्झानम् उपसम्पज्ज विह- रामि ॥ तस्स मय्हम् आवुसो न एवं होति अहं दुतियज्- झानम् समापज्जामीति वा अहं दुतियज्झानं समापन्नो ति वा अहम् दुतियज्झाना\<*<4>*>/ वुट्ठितो ति वा ति ॥ ॥ 8 तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तम् अहंकार-ममंकार-मानानुसया सुसमूहता ॥ तस्मा आयस्मतो सारिपुत्तस्स न एवं होति अहं दुतियज्झानं समापज्जामीति वा अहं दुतियज्झानं समापन्नोति वा अहं दुतियज्झाना वुट्ठितो ति वा ति ॥ ॥ ## 1-6 सावत्थि ॥ ॥ अद्दसा खो आयस्मा आनन्दो ॥ पे ॥ विप्पसन्नानि खो ते आवुसो सारिपुत्त इन्द्रियानि परिसुद्धो मुखवण्णो परियोदातो ॥ कतमेनायस्मा\<*<5>*>/ सारिपुत्तो अज्ज विहारेन विहासीति ॥ ॥ 7-8 इधाहम् आवुसो पीतिया च विरागा उपेक्खको च विहरामि\<*<6>*>/ सतो च सम्पजानो सुखञ्च कायेन पटिसं- वेदेमि यन्तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुख- \<-------------------------------------------------------------------------- 1 S1-3 तथा पहीनायस्मतो 2 In B only 3 In S1-3 only 4 S1 -jhÃnam; S3 -jhÃnaæ corrected to -jhÃnà here and further on 5 S1-3 katamenapanÃ- 6 B vihÃsiæ >/ #<[page 237]># %% विहारीति ततियज्झानं उपसम्पज्ज विहरामि ॥ सो येव पेय्- यालो\<*<1>*>/ ॥ ॥ ## 1-6 सावत्थि ॥ ॥ अद्दसा खो आयस्मा आनन्दो ॥ पे ॥ विप्पसन्नानि खो ते आवुसो सारिपुत्त इन्द्रियानि परिसुद्धो मुखवण्णो परियोदातो ॥ कतमेनायस्मा सारिपुत्तो अज्ज विहारेन\<*<2>*>/ विहासीति ॥ ॥ 7 इधाहम् आवुसो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्स-दोमनस्सानम् अत्थगमा अदुक्खम् असुखम् उपेक्खा सतिपारिसुद्धिम् चतुत्थं झानम् उपसम्पज्ज विहरामि ॥ ॥ 8 तस्स मय्हम् ॥ पे ॥ वुट्ठितो ति वा ति\<*<3>*>/ ॥ ॥ ## 1-6 सावत्थि ॥ ॥ अद्दसा खो आयस्मा आनन्दो ॥ पे\<*<4>*>/ ॥ ॥ 7-8 इधाहम् आवुसो सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानम् अत्थगमा नानत्तसञ्ञानम् अमनसि- कारा अनन्तो आकासो ति आकासञ्चायतनम् उपसम्पज्ज विहा- रामि ॥ प\<*<5>*>/ ॥ वुट्ठितो ति वा ति ॥ ॥ ## 1-6 सावत्थि ॥ ॥ अद्दसा खो आयस्मा आनन्दो ॥ पे\<*<6>*>/ ॥ ॥ 7-8 इधाहम् आवुसो सब्बसो आकासानञ्चायतनं सम- तिक्कम्म अनन्तं विञ्ञाणन्ति\<*<7>*>/ विञ्ञाणञ्चायतनम् उप- सम्पज्ज विहरामि ॥ ॥ प ॥\<*<8>*>/ वुट्ठितो ति वा ति ॥ ॥ ## 1-6 सावत्थि ॥ ॥ अथ खो आयस्मा सारिपुत्तो ॥ पे ॥ ॥ 7-8 इधाहम् आवुसो सब्बसो विञ्ञाणञ्चायतनं सम- तिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनम् उपसम्पज्ज विहरामि ॥ पे ॥ वुट्ठितो ti\<*<9>*>/ và ti || || \<-------------------------------------------------------------------------- 1 So S1-3; complete in B 2 B inserts na 3 Complete in B 4 More complete in S1-3 5 So B; S1-3 सोयेवपेय्यालो 6 S1-3 अथ खो आयस्मा सारिपुत्तो ॥ पे ॥ ॥ 7 B ओमित्स् अनन्तं विञ्ञणन्ति 8 S1-3 सोयेवपेय्यालो 9 S1-3 omit ti >/ #<[page 238]># %<238 सारिपुत्त-संयुत्त [XXVIII. 8. 1-6>% ## 1-6 सावत्थि ॥ ॥ अथ खो आयस्मा सारिपुत्तो ॥ पे ॥ ॥ 7-8 इधाहम् आवुसो सब्बसो\<*<1>*>/ आकिञ्चञ्ञायतनं सम- तिक्कम्म नेवसञ्ञानासञ्ञायतनम् उपसम्पज्ज विह- रामि ॥ ॥ पे ॥ ॥ वुट्ठितो ति वा ति ॥ ॥ ## 1-6 सावत्थि ॥ ॥ अथ खो आयस्मा सारिपुत्तो ॥ प ॥ ॥ 7 इधाहम् आवुसो सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधम् उपसम्पज्ज विह- रामि ॥ तस्स मय्हं आवुसो न एवं होति अहम् सञ्ञ- वेदयितनिरोधं समापज्जामीति वा अहम् सञ्ञावेद- यितनिरोधं समापन्नो ति वा अहं सञ्ञावेदयितनिरोधा वुट्ठितो ति वा ति ॥ ॥ 8 तथाहि पनायस्मतो सारिपुत्तस्स दीघरत्तम् अहं- कार-ममंकार-मानानुसया सुसमूहता ॥ तस्मा आयस्- मतो सारिपुत्तस्स एवं होति अहं सञ्ञावेदयितनिरोधं समापज्जामीति वा अहं सञ्ञावेदयितनिरोधं समापन्नो ति वा अहं सञ्ञावेदयितनिरोधा वुट्ठितो होति वा ति\<*<2>*>/ ॥ ॥ ## 1 एकं समयम् आयस्मा सारिपुत्तो राजगहे विहरति वेळुवने कलन्दकनिवापे ॥ ॥ 2 अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवा- सेत्वा पत्तचीवरम् आदाय राजगहे पिण्डाय पाविसि ॥ राज- गहे सपदानं पिण्डाय चरित्वा तं पिण्डपातम् अञ्ञ- तरं कुड्डम्\<*<3>*>/ निस्साय परिभुञ्जति ॥ ॥ 3 अथ खो सुचिमुखी परिब्बाजिका येनायस्मा सारिपुत्तो तेनुपसङ्कमि ॥ उपसङ्कमित्वा आयस्मन्तं सारिपुत्तम् एतद् अवोच ॥ ॥ 4 किं नु खो समण अधोमुखो भुञ्जसीति ॥ ॥ न ख्वाहम् भगिनि अधोमुखो भुञ्जामीति ॥ ॥ 5 तेन हि समण उब्भमुखो भुञ्जासीति ॥ ॥ न ख्वाहम् भगिनि उब्भमुखो भुञ्जामीति ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in B 2 8 is missing in S1-3 3 B kuÂÂa (or kuÂÂu ?) mÆlaæ >/ #<[page 239]># %% 6 Tena hi समण दिसामुखो भुञ्जसीति ॥ ॥ न ख्वाहम् भगिनि दिसामुखो भुञ्जामीति ॥ ॥ 7 तेनहि समण विदिसामुखो भुञ्जसीति ॥ ॥ न ख्वाहम् भगिनि विदिसामुखो भुञ्जामीति ॥ ॥ 8 किं नु समण अधोमुखो भुञ्जसीति इति पुट्ठो समानो न ख्वाहं भगिनि अधोमुखो भुञ्जामीति वदेसि ॥ तेन हि समण उब्भमुखो भुञ्जसीति इति पुट्ठो समानो न ख्वाहम् भगिनि उब्भमुखो भुञ्जामीति वदेसि ॥तेन हि समण दिसामुखो भुञ्जसीति इति पुट्ठो समानो न ख्वाहम् भगिनि दिसामुखो भुञ्जामीति वदेसि ॥ तेन हि समण विदिसामुखो भुञ्जसीति इति पुट्ठो समानो न ख्वाहम् भगिनि विदिसामुखो भुञ्जामीति वदेसि ॥ ॥ कथञ्चरहि समण\<*<1>*>/ भुञ्जसीति ॥ ॥ 9 ये हि केचि भगिनि समणब्राह्मणा\<*<2>*>/ वत्थुविज्जा तिरच्छानविज्जाय मिच्छाजीवेन जीविकम्\<*<3>*>/ कप्पेन्ति ॥ इमे वुच्चन्ति भगिनि समणब्राह्मणा अधोमुखा भुञ्जन्- तीति\<*<4>*>/ ॥ ॥ 10 ये हि केचि भगिनि समणब्राह्मणा नक्खत्तविज्जा तिरच्छानविज्जाय मिच्छाजीवेन जीविकम् कप्पेन्ति ॥ इमे वुच्- चन्ति भगिनि समणब्राह्मणा उब्भमुखा भुञ्जन्तीति ॥ ॥ 11 ये हि केचि भगिनि समणब्राह्मणा दूतेय्यपहीण- गमनानुयोगा मिच्छाजीवेन\<*<5>*>/ जीविकं कप्पेन्ति ॥ इमे वुच्- चन्ति भगिनि समणब्राह्मणा दिसामुखा भुञ्जन्तीति ॥ ॥ 12 ये हि केचि भगिनि समणब्राह्मणा अङ्गविज्जातिरच्- छानविज्जाय मिच्छाजीवेन जीविकं कप्पेन्ति ॥ इमे वुच्चन्ति भगिनि समणब्राह्मणा विदिसामुखा भुञ्जन्तीति ॥ ॥ 13 सो ख्वाहं भगिनि न वत्थुविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेमि ॥ न नक्खत्तविज्जातिरच्छा- नविज्जाय मिच्छाजीवेन जीविकं कप्पेमि ॥ न दूतेय्यप- हिणगमनानुयोगमिच्छाजीवेन जीविकं कप्पेमि ॥ न अङ्- गविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेमि ॥ ॥ धम्मेन भिक्खम् परियेसामि धम्मेन भिक्खम् परियेसित्वा भुञ्जामीति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 समणेहि 2 S1-3 समणा वा ब्राह्मणा व 3 B जीवितं always 4 S1-3 भुञ्जन्ति always 5 S3 duteyya- always, S1 B here only; S3 -gamaïÃ- always; B -yogÃya- always; S3 -yoga always; S1 further on >/ #<[page 240]># %<240 सारिपुत्त-संयुत्त [XXVIII. 10. 14>% 14 अथ खो सुचिमुखी परिब्बाजिका राजगहे रथियाय रथियं सिङ्घाटकेन\<*<1>*>/ सिङ्घाटकम् उपसङ्कमित्वा एवम् आरोचेसि ॥ धम्मिकं समणा सक्यपुत्तिया आहारम् आहा- रेन्ति अनवज्जं\<*<2>*>/ समणा सक्यपुत्तिया आहारम् आहारेन्ति ॥ देथ समणानं सक्यपुत्तियाणम् पिण्डन् ति ॥ ॥ सारिपुत्त-संयुत्तं\<*<3>*>/ ॥ ॥ तत्रुद्दानं ॥ ॥ विवेकम् अवितक्कं च ॥ पीति उपेक्खा चतुत्थकं ॥ आकासम् चेव विञ्ञाणं ॥ अकिञ्चञ्ञेव सञ्ञिना ॥ निरोधेनगहे वुत्तो ॥ दसमं सुचिमुधी चाति\<*<4>*>/ ॥ ॥ ## ## 1-2 सावत्थि ॥ ॥ तत्र -- वोच -- ॥ 3 चतस्सो इमा भिक्खवे नागयोनियो ॥ ॥ कतमा च- तस्सो ॥ ॥ अण्डजा नागा जलाबुजा नागा संसेदजा नागा ओपपा- तिका नागा ॥ ॥ इमा खो भिक्खवे चतस्सो नागयोनियो ति ॥ ॥ ## 1-3 सावत्थि- -ओपपातिका नागा\<*<5>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 B inserts và 2 B anavajjena 3 S1-3 add छट्ठं 4 S1-3 विवेकजं अवितक्कम् पीति उपेखाय च आकासं विञ्ञाणं चेव अकिञ्चञ्ञा नेव सञ्ञा च निरोधो सुचिमुखी नवाति (S3 -न चाति) 5 In B only >/ #<[page 241]># %% 4 Tatra bhikkhave अण्डजेहि नागेहि जलाबुजा च\<*<1>*>/ सं- सेदजा च\<*<1>*>/ ओपपातिका च\<*<1>*>/ नागा पणीततरा ॥ ॥ 5 तत्र भिक्खवे अण्डजेहि च जलाबुजेहि च नागेहि संसेदजा च ओपपातिका च नागा पणीततरा ॥ ॥ 6 तत्र भिक्खवे अण्डजेहि च जलाबुजेहि च संसेदजेहि च नागेहि ओपपातिका नागा\<*<2>*>/ पणीततरा ॥ ॥ 7 इमा खो भिक्खवे चतस्सो नागयोनियो ति ॥ ॥ ## 1 एकं समयं- सावत्थियं- आरामे\<*<3>*>/ ॥ ॥ 2 अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्- कमि ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येन- मिधेकच्चे अण्डजा नागा उपोसथम् उपवसन्ति ओस्सट्ठ- काया च भवन्तीति ॥ ॥ 4 इध भिक्खु एकच्चानम् अण्डजानं नागानं एवं होति ॥ ॥ मयं खो पुब्बे कायेन द्वयकारिनो अहुम्ह वाचाय द्वयकारिनो मनसा द्वयकारिनो ॥ ते मयं कायेन द्वयकारिनो वाचाय द्वयकारिनो मनसा द्वयकारिनो कायस्स भेदा परम् मरणा अण्डजानं नागानं सह- व्यतम् उपपन्ना\<*<4>*>/ ॥ ॥ 5 सचज्ज मयं कायेन सुचरितं चरेय्याम वाचाय सुचरितं चरेय्याम मनसा सुचरितं चरेय्याम ॥ एवं मयं कायस्स भेदा परम् मरणा सुगतिं सग्गं लोकं उपपज्जेय्याम\<*<5>*>/ ॥ ॥ 6 हन्द मयम् एतरहि कायेन सुचरितं चराम वाचाय सुचरितं चराम मनसा सुचरितं चरामाति ॥ ॥ 7 अयं खो भिक्खवे हेतु अयम् पच्चयो येनमिधे- कच्चे अण्डजा नागा उपोसथम् उपवसन्ति ओस्सट्ठकाया च भवन्तीति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 ओमित् च 2 S1-3 ओमित् नागा 3 In B only 4 S1-3 uppannà always 5 S1-3 uppajj- always >/ #<[page 242]># %<242 नाग-संयुत्त [XXIX. 4. 1-2>% ## 1-2 सावत्थि ॥ ॥ अथ खो अञ्ञतरो भिक्खु येन भ- गवा ॥ प\<*<1>*>/ ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येन- मिधेकच्चे जलाबुजा नागा उपोसथम् उपवसन्ति ओस्सट्ठ- काय च भवन्तीति ॥ ॥ 4-6 सब्बं वित्थारेतब्बं\<*<2>*>/ ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिधे- कच्चे जलाबुजा नागा उपोसथम् उपवसन्ति ओस्सट्ठकाया च भवन्तीति. ## 12 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येन- मिधेकच्चे संसेदजा नागा उपोसथम् उपवसन्ति ओस्सट्- ठकाया च भवन्तीति ॥ ॥ 4-6 सब्बं वित्थारेतब्बं ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो ॥ येनमिधे- कच्चे संसेदजा नागा उपोसथम् उपवसन्ति ओस्सट्ठकाया च भवन्तीति. ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येन- मिधेकच्चे ओपपातिका नागा उपोसथम् उपवसन्ति ओस्- सट्ठकाया च भवन्तीति ॥ ॥ 4 इध भिक्खु एकच्चानम् ओपपातिकानं नागानम् एवं होति ॥ ॥ मयं खो पुब्बे कायेन द्वयकारिनो अहुम्ह वाचाय द्वयकारिनो मनसा द्वयकारिनो ॥ ते मयं कायेन द्वयकारिनो वाचाय द्वयकारिनो मनसा द्वयकारिनो कायस्स भेदा परम्मरणा ओपपातिकानं नागानं सहव्यतं उपपन्ना ॥ ॥ \<-------------------------------------------------------------------------- 1 1-2 are missing in S1-3 2 S1-3 So yeva peyyÃlo >/ #<[page 243]># %% 5 Sacajja मयं कायेन सुचरितं चरेय्याम वाचाय सुचरितं चरेय्याम\<*<1>*>/ मनसा सुचरितं चरेय्याम ॥ एवम् {मयं} कायस्स भेदा परम् मरणा सुगतिं सग्गं लोकं उपपज्जेयाम ॥ ॥ 6 हन्द मयम् एतरहि कायेन सुचरितं चराम वाचाय सुचरितं चराम\<*<1>*>/ मनसा सुचरितं चरामाति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येन- मिधेकच्चे ओपपातिका नागा उपोसथं उपवसन्ति ओस्सट्- ठकाया भवन्तीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येन- मिधेकच्चो कायस्स भेदा अण्डजानं नागानं सह- व्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन द्वयकारी होति वाचाय द्वयकारी होति मनसा द्वयकारी होति ॥ तस्स सुतं होति अण्डजा नागा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 5 तस्स एवं होति अहोवताहं कायस्स भेदा परम् मरणा अण्डजानं नागानम् सहव्यतं उपपज्जेय्यन्- ति ॥ ॥ 6 सो कायस्स भेदा परम् मरणा अण्डजानं नागानं सहव्यतम् उपपज्जति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येन- मिधेकच्चो कायस्स भेदा परम्मरणा अण्डजानं नागा- नं सहव्यतं उपपज्जतीति ॥ ॥ ## 1-2 सावत्थि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येन मिधेकच्चो कायस्स भेदा परम् मरणा जलाबुजानं नागा- नं सहव्यतं उपपज्जतीति ॥ ॥ 4-6 इध भिक्खु एकच्चो कायेन द्वयकारी ॥ सो येव पेय्यलो\<*<2>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 B ओमित्स् सुचरितं ca- 2 B has only ||pa|| after upapajjatÅti >/ #<[page 244]># %<244 नाग-संयुत्त [XXIX. 8. 7>% 7 अयं खो भिक्खु हेतु अयम् पच्चयो येन- मिधेकच्चो कायस्स भेदा परम्मरणा जलाबुजानं सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा संसेदजानम् नागानं सहव्यतम् उपपज्जतीति ॥ ॥ 4-6 इध भिक्खु एकच्चो कायेन द्वयकारी होति ॥ सो येव पेय्यालो ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येन- मिधेकच्चो कायस्स भेदा परम् मरणा संसेदजानम् नागानं सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा ओपपातिकानं नागानं सहव्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन द्वयकारी होति वाचाय द्वयकारी मनसा द्वयकारी ॥ तस्स सुतं होति ओपपातिका नागा दीघायुका वण्णवन्तो सुखबहुलाति ॥ ॥ 5 तस्स एवं होति ॥ ॥ अहोवताहं कायस्स भेदा परम्मरणा ओपपातिकानं नागानं सहव्यतम् उप- पज्जेय्यन्ति ॥ ॥ 6 सो कायस्स भेदा परम्मरणा ओपपातिकानम् नागा- नम् सहव्यतम् उपपज्जति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येनमि- धेकच्चो कायस्स भेदा परम् मरणा ओपपातिकानं नागानं सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 एकम् अन्तं nisinno kho so bhikkhu Bhagavantam etad avoca || || Ko nu kho bhante hetu ko paccayo yena- \<-------------------------------------------------------------------------- >/ #<[page 245]># %% midhekacco कायस्स भेदा परम्मरणा अण्डजानं नागा- नं सहव्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन द्वयकारी होति वाचाय द्वयकारी मनसा द्वयकारी ॥ तस्स सुतं होति अण्डजा नागा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 5 तस्स एवम् होति अहोवताहं कायस्स भेदा परम् मरणा अण्डजानं नागानं सहव्यतम् उपपज्जेय्यन् ति ॥ ॥ 6 सो अन्नं देति ॥\<*<1>*>/ पानं देति ॥ वत्थं देति ॥ यानं देति ॥ मालं देति ॥ गन्धं देति ॥ विलेपनं देति ॥ सेय्यं देति ॥ अवसथम् देति ॥ पदीपेय्यं देति ॥ सो कायस्स भेदा परम्मरणा अण्डजानं नागानं सहव्यतम् उपपज्- जति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येन- मिधेकच्चो कायस्स भेदा परम्मरणा अण्डजानं नागा- नं सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम्- मरणा जलाबुजानं नागानम् ॥ प ॥ संसेदजानम् नागानम् ॥ ओपपातिकानं नागानं सहव्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन द्वयकारी होति वाचाय द्वयकारी मनसा द्वयकारी ॥ तस्स सुतं होति ओपपातीका नागा दीघायुका वण्णवन्तो सुखबहुला ति ॥ 5 तस्स एवं होति अहोवताहम् कायस्स भेदा परम् मरणा ओपपातिकानं नागानं सहव्यतं उपपज्जेय्- यन् ति ॥ 6 सो अन्नं देति ॥ पानं देति ॥ ल ॥ ओपपातिकानम् नागा- नं सहव्यतम् उपपज्जति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येन- \<-------------------------------------------------------------------------- 1 S1-3 अद्द् सो कायस्स- -uppajjati and the first words of the number 7 till paccayo; moreover they repeat So before pÃnaæ vatthaæ, etc. >/ #<[page 246]># %<246 नाग-संयुत्त [XXIX.21-50. 7>% मिधेकच्चो कायस्स भेदा परम् मरणा ओपपतिकानम् नागानं सहव्यतं उप्पपज्जतीति\<*<1>*>/ ॥ ॥ एवम्\<*<2>*>/ इमिना पेय्यालेन\<*<3>*>/ दस सुत्तन्ता कातब्बा\<*<4>*>/ ॥ एवं चतुसु योनिसु चत्तारीस वेय्याकरणानि कातब्- बानि\<*<5>*>/ ॥ ॥ दस सुत्तन्ता होन्ति पञ्ञास सुत्तन्ता चेति\<*<6>*>/ ॥ ॥ नाग-संयुत्तं\<*<7>*>/ ॥ ॥ तत्रुद्दानं\<*<8>*>/ ॥ ॥ सुद्धिकञ्च पणीततरं ॥ चतुरो च उपोसथा ॥ तस्ससुतं चतुरो च ॥ दानुपकारा चतुरो ॥ नागेहि सुपकासिता ति\<*<9>*>/ ॥ ॥ ## ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 चतस्सो इमा भिक्खवे सुपण्णयोनियो ॥ ॥ कतमा चतस्सो ॥ ॥ अण्डजा सुपण्णा जलाबुजा सुपण्णा सं- सेदजा सुपण्णा ओपपातिका सुपण्णा ॥ ॥ इमा खो भिक्- खवे चतस्सो सुपण्णयोनियो ti ॥ ॥ \<-------------------------------------------------------------------------- 1 7 is to be found in S1-3 only 2 Omitted by B always 3 B insert saha 4 B वित्थारा 5 B वेय्यकरणा कातब्बा 6 Instead of this phrase, S1-3 have एवं पिण्डकेन नागसंयुत्तं पञ्ञासं सुत्तन्तं होति 7 S1-3 अद्द् समत्तं 8 S1-3 अद्द् भवति 9 सो B; S1-3-- सुद्धकं पणीततरं चत्तारो उपोसथ (S1 -थं) पुच्छका तस्ससुतं चत्तारो चतुरो सुचरितेन दनुपकारं चत्तारो नागेसु पकासिताति >/ #<[page 247]># %% ## 1-2 सावत्थि ॥ ॥ 3 चतस्सो इमा भिक्खवे सुपण्णयोनियो ॥ ॥ कतमा चतस्सो ॥ ॥ अण्डजा ॥ प ॥ इमा खो भिक्खवे चतस्सो सुपण्णयोनियो ॥ ॥ 4 तत्र भिक्खवे अण्डजा सुपण्णा अण्डजे\<*<1>*>/ नगे हरन्ति ॥ न जलाबुजे ॥ न संसेदजे ॥ न ओपपातिके ॥ ॥ 5 तत्र भिक्खवे जलाबुजा सुपण्णा अण्डजे च जलाबुजे च नागे हरन्ति ॥ न संसेदजे न ओपपातिके ॥ ॥ 6 तत्र भिक्खवे संसेदजा सुपण्णा अण्डजे च जलाबुजे च संसेदजे च नागे हरन्ति ॥ न ओपपातिके ॥ ॥ 7 तत्र भिक्खवे ओपपातिक सुपण्णा अण्डजे च जलाबुजे च संसेदजे च ओपपातिके च नागे हरन्ति ॥ ॥ 8 इमा खो भिक्खवे चतस्सो सुपण्णयोनियो ति ॥ ॥ ## 1 सावत्थि ॥ आरामे ॥ ॥ 2 अथ खो अञ्ञतरो भिक्खु येन भगवा {तेनुप- सङ्कमि} ॥ उपसङ्कमित्वा भगवन्तम् अभिवादेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमि- धेकच्चो कायस्स भेदा परम् मरणा अण्डजानं सुपण्- णानं सहव्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन द्वयकारी होति वाचाय द्वयकारी मनसा द्वयकारी ॥ तस्स सुतं होति अण्डजा सुपण्णा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 5 तस्स एवं होति अहोवताहम् कायस्स भेदा परम् मरणा अण्डजानम् सुपण्णानम् सहव्यतम् उपपज्जेय्- यन्ति ॥ ॥ सो कायस्स भेदा परम् मरणा अण्डजानं सुपण्णानम् सहव्यतम् उपपज्जति ॥ ॥ 6 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा अण्डजानं सुपण्णानम् सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं nisinno kho so bhikkhu \<-------------------------------------------------------------------------- 1 B adds va >/ #<[page 248]># %<248 सुपण्ण-संयुत्त [XXX. 4-6. 4>% भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा जलाबुजानं सुपण्णानं ॥ ल ॥ संसेदजानं ॥ ओपपातिकानं सुपण्णानम् सहव्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन द्वयकारी होति वाचाय द्वयकारी मनसा द्वयकारी ॥ तस्स सुतं होति ओपपातिका सुपण्णा दीघायुका वण्णवन्तो सुखबहुलाति ॥ ॥ 5 तस्स एवं होति अहोवताहम् कायस्स भेदा परम् मरणा ओपपातिकानम् सुपण्णानम् सहव्यतम् उपपज्जेय्- यन्ति ॥ ॥ सो कायस्स भेदा परम् मरणा ओपपातिकानं सुपण्णानं सहव्यतम् उपपज्जति ॥ ॥ 6 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा ओपपातिकानं सुपण्णानं सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा अण्डजानम् सुपण्णानं सहव्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन द्वयकारी होति वाचाय द्वयकारी मनसा द्वयकारी ॥ तस्स सुतं होति अण्डजा सुपण्णा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 5 तस्स एवं होति अहोवताहं कायस्स भेदा परम् मरणा अण्डजानं सुपण्णानं सहव्यतम् उपपज्जेय्- यन् ति ॥ ॥ 6 सो अन्नं देति ॥ पानं देति ॥ वत्थम् देति ॥ यानं देति ॥ मालं देति ॥ गन्धम् देति ॥ विलेपनं देति ॥ सेय्यं देति ॥ आवसथं देति ॥ पदीपेय्यं देति ॥ सो कायस्स भेदा परम् मरणा अण्डजानं सुपण्णानं सहव्यतम् उप- पज्जति ॥ ॥ 7 अयं खो भिक्खु अयम् पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा अण्डजानम् सुपण्णानं सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं nisinno kho so bhikkhu \<-------------------------------------------------------------------------- >/ #<[page 249]># %% Bhagavantam etad avoca || || Ko nu kho bhante hetu ko paccayo yenamidhekacco कायस्स भेदा परम् मरणा जलाबुजानं सुपण्णानं ॥ पे ॥ संसेदजानं सुपण्ण- नाम् ॥ पे ॥ ओपपातिकानं सुपण्णानं सहव्यतम् उपपज्- जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन द्वयकारी होति वाचाय द्वयकारी मनसा द्वयकारी ॥ तस्स सुतं होति ओपपातिका सुपण्णा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 5 तस्स एवं होति अहोवताहम् कायस्स भेदा परम् मरणा ओपपातिकानं सुपण्णानं सहव्यतम् उपपज्जेय्- यन्ति ॥ ॥ 6 सो अन्नं देति ॥ प ॥ पदीपेय्यं देति ॥ सो कायस्स भेदा परम् मरणा ओपपातिकानं सुपण्णानं सहव्य- तम् उपपज्जति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिधे- कच्चो कायस्स भेदा परम् मरणा ओपपातिकानं सुपण्- णानम् सहव्यतम् उपपज्जतीति ॥ ॥ एवं पिण्डकेन\<*<1>*>/ छ चत्तालीस सुत्तन्ता होन्ति\<*<2>*>/ ॥ ॥ सुपण्ण-संयुत्तं\<*<3>*>/ ॥ ॥ तत्रुद्दानं\<*<4>*>/ ॥ ॥ सुद्धकं हरन्ति\<*<5>*>/ चेव ॥ द्वयकारी\<*<6>*>/ चतुरो\<*<7>*>/ च ॥ दानुपकारा\<*<8>*>/ च चत्तारो ॥ सुपण्णा सुपकासिता\<*<9>*>/ ति ॥ ॥ ## ## 1-2 सावत्थि ॥ तत्र ॥ वोच\<*<10>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 B पिण्डिकेन 2 सो S3; B सुत्तन्तम् होति; S1 -चत्तालीसं सुत्तन्ता होति 3 S1-3 अद्द् अट्ठमं 4 S1-3 उद्दानं भवति 5 B हरति 6 S1-3 दयकारी 7 B inserts pi 8 S1-3 -kÃraæ 9 S1-3 suppa- 10 More complete in B >/ #<[page 250]># %<250 गन्धब्बकाय-संयुत्त [XXXI. 1. 3>% 3 गन्धब्बकायिके\<*<1>*>/ वो भिक्खवे देवे देसिस्सामि ॥ तं सुणाथ ॥ 4 कतमे च भिक्खवे गन्धब्बकायिका देवा ॥ ॥ सन्ति भिक्खवे मूलगन्धे अधिवत्था देवा ॥ सन्ति भिक्खवे सारगन्धे अधिवत्था देवा ॥ सन्ति भिक्खवे फेग्गुगन्धे अधिवत्था देवा ॥ सन्ति भिक्खवे तचगन्धे अधिवत्था देवा ॥ सन्ति भिक्खवे पपतिकगन्धे\<*<2>*>/ अधि- वत्था देवा ॥ सन्ति भिक्खवे पत्तगन्धे अधिवत्था देवा ॥ सन्ति भिक्खवे पुप्फगन्धे अधिवत्था देवा ॥ सन्ति भिक्खवे फलगन्धे अधिवत्था देवा ॥ सन्ति भिक्खवे रसगन्धे अधिवत्था देवा ॥ सन्ति भिक्खवे गन्धगन्धे अधिवत्था देवा ॥ ॥ 5 इमे वुच्चन्ति भिक्खवे गन्धब्बकायिका देवा ति ॥ ॥ ## 1-3 सावत्थि ॥ आरामे ॥ ॥ 4 एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमि- धेकच्चो कायस्स भेदा परम् मरणा गन्धब्बकायिका- नं देवानं सहव्यतम् उपपज्जतीति ॥ ॥ 5 इध भिक्खु\<*<3>*>/ एकच्चो कायेन सुचरितं चरति वाचाय सुचरितम् चरति मनसा सुचरितं चरति ॥ तस्स सुतं होति गन्धब्बकायिका देवा दीघायुका वण्णवन्तो सुक्- हबहुला ति ॥ ॥ 6 तस्स एवं होति अहोवताहम् कायस्स भेदा परम् मरणा गन्धब्बकायिकानं देवानं सहव्यतम् उप- पज्जेय्यन्ति ॥ ॥ सो कायस्स भेदा परम् मरणा गन्धब्- बकायिकानं देवानम् सहव्यतम् उपपज्जति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिधे- कच्चो कायस्स भेदा परम् मरणा गन्धब्बकायिकानं देवानं सहव्यतं उपपज्जतीति ॥ ॥ ## 1-4 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु \<-------------------------------------------------------------------------- 1 S1-3 -कायिको 2 S1-3 पपटिका- here only 3 S1-3 bhikkhave >/ #<[page 251]># %% Bhagavantam etad avoca || || Ko nu kho bhante hetu ko paccayo yenamidhekacco कायस्स भेदा परम् मरणा मूलगन्धे अधिवत्थानं देवानम् सहव्यतम् उपपज्- जतीति ॥ ॥ 5 इध भिक्खु एकच्चो कायेन सुचरितं चरति वाचाय सुचरितं चरति मनसा सुचरितं चरति ॥ तस्स सुतं होति मूलगन्धे अधिवत्था देवा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 6 तस्स एवं होति अहोवताहम् कायस्स भेदा परम् मरणा मूलगन्धे अधिवत्थानं देवानं सहव्यतम् उपपज्जेय्यन्ति ॥ ॥ सो दाता होति मूलगन्धानम् ॥ सो कायस्स भेदा परम् मरणा मूलगन्धे अधिवत्थानं देवानं सहव्यतम् उपपज्जति ॥ ॥ 7 अयं खो भिक्खु हेतु ॥ प ॥ येन मिधेकच्चो कायस्स भेदा परम् मरणा मूलगन्धे अधिवत्थानं देवानं सकव्यतम् उपपज्जतीति ॥ ॥ ## 1-4 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा सारघन्धे अधिवत्थानं देवानं सहव्यतम् उपपज्- जतीति\<*<1>*>/ ॥ ॥ 5 इध भिक्खु एकच्चो कायेन सुचरितं चरति वाचाय सुचरितं चरति मनसा सुचरितं चरति ॥ ॥ तस्स सुतं होति सारगन्धे अधिवत्था देवा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 6 तस्स एवं होति अहोवताहं कायस्स भेदा परम् मरणा सारगन्धे अधिवत्थानं देवानम् सहव्यतम् उपपज्जेय्यन्ति ॥ ॥ सो दाता होति सारगन्धानं ॥ ॥ सो येव पेय्यलो\<*<2>*>/ ॥ ॥ सो दाता होति फेग्गुगन्धानं ॥ ॥ सो दाता होति तचगन्धानं ॥ ॥ \<-------------------------------------------------------------------------- 1 B, instead of sahavyatam upapajjati, has || pa || pheggugandhe- -gandhagandhe adhivatthÃnam- -upapajjatÅti 2 In S1-3 only; complete in B >/ #<[page 252]># %<252 गन्धब्बकाय-संयुत्त [XXXI. 4-12. 7>% सो दाता होति पपटिकगन्धानं ॥ ॥ सो दाता होति पत्तगन्धानं ॥ सो दाता होति पुप्फगन्धानं ॥ ॥ सो दाता होति फलगन्धानं ॥ ॥ सो दाता होति रसगन्धानं ॥ ॥ सो दाता होति गन्धगन्धानम् ॥ ॥ सो कायस्स भेदा परम् मरना गन्धगन्धे अधि- वत्थानं देवानं सहव्यतम् उपपज्जति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिधे- कच्चो कायस्स भेदा परम् मरणा गन्धगन्धे अधि- वत्थानम् देवानं सहव्यताम् उपपज्जतीति ॥ ॥ ## 1-4 सावत्थि ॥ ॥\<*<1>*>/ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा मूलगन्धे अधिवत्थानं देवानं सहव्यतम् उपपज्- जतीति ॥ ॥ 5 इध भिक्खु एकच्चो कायेन सुचरितं चरति वाचाय सुचरितं चरति मनसा सुचरितम् चरति ॥ तस्स सुतं होति मूलगन्धे अधिवत्था देवा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 6 तस्स एवं होति अहोवताहं कायस्स भेदा परम्- मरणा मूलगन्धे अधिवत्थानं देवानं सहव्यतं उपपज्जेय्यन्ति ॥ ॥ सो अन्नं देति ॥ पानं देति ॥ वत्थं देति ॥ यानं देति ॥ मालं देति ॥ गन्धं देति ॥ विलेपनं देति ॥ सेय्यं देति ॥ आवसथं देति ॥ पदीपेय्यं देति ॥ ॥ सो का- यस्स भेदा परम् मरणा मूलगन्धे अधिवत्थानं देवानं सहव्यतं उपपज्जतीति ॥ ॥ 7 अयं खो भिक्खु अयम् पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा मूलगन्धे अधिवत्थानं देवानं सहव्यतम् उपपज्जतीति ॥ ॥ \<-------------------------------------------------------------------------- 1 More complete in S1; missing in S3 which omits the end of the preceding and the beginning of this sutta, owing, I think, to the leaving out of a line >/ #<[page 253]># %% ## 1-4 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम्मरणा सारगन्धे अधिवत्थानम् देवानम् ॥ प ॥ फेग्गुगन्धे अधिवत्थानम् देवानम् ॥\<*<1>*>/ तचगन्धे अधिवत्थानम् देवानम् ॥ पपटिकगन्धे अधिवत्थानम् देवानं ॥ पत्त- गन्धे अधिवत्थानं देवानम् ॥ पुप्फगन्धे अधिवत्- थानम् देवानं ॥ फलगन्धे अधिवत्थानं देवानं ॥ रसगन्धे अधिवत्थानं देवानं ॥ गन्धगन्धे अधि- वत्थानं देवानं सहव्यतम् उप्पज्जतीति ॥ ॥ 5 इध भिक्खु एकच्चो कायेन सुचरितं चरति वाचाय सुचरितं चरति मनसा सुचरितं चरति ॥ तस्स सुतं होति गन्धगन्धे अधिवत्था देवा दीघायुका वण्ण- वन्तो सुखबहुला ति ॥ ॥ 6 तस्स एवं होति अहोवताहं कायस्स भेदा परम्- मरणा गन्धघन्दे अधिवत्थानं देवानं {सहव्य- तम्} उप्पज्जेयन्ति ॥ ॥ सो अन्नं देति ॥ पानं देति ॥ वत्थं देति ॥ यानं देति ॥ मालं देति ॥ गन्धं देति ॥ विलेपनं देति ॥ सेय्यं देति ॥ आवसथं देति ॥ पदीपेय्यं देति ॥ सो कायस्स भेदा परम् मरणा गन्धगन्धे अधिवत्था- नं देवानं सहव्यतं उपपज्जति ॥ ॥ 7 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिध- कच्चो कायस्स भेदा परम् मरणा गन्धगन्धे अधि- वत्थानं देवानं सहव्यतम् उपप्पज्जतीति ॥ ॥ एवम्पिण्डकेन\<*<2>*>/ एकसतञ् च द्वादस सुत्तं\<*<3>*>/ ॥ ॥ गन्धब्बकायसंयुत्तम् निट्ठितं\<*<4>*>/ ॥ ॥ तत्रुद्दानं ॥ ॥ सुद्धिकं च सुचरितं ॥ दाता हि अपरे दस\<*<5>*>/ ॥ दानुपकारा दसमा\<*<6>*>/ ॥ गन्धब्बा सुपकासिता ति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 ओमित् फेग्गु- 2 B एकपिण्डकेन 3 S1-3 एकसतञ्च बारसञ्च सुत्तन्ता भवन्ति (S3 सुत्तन्तो भवति) 4 S1-3 समत्तं 5 B तयो 6 S1-3 -कारं दसमं >/ #<[page 254]># %<254 वलाह-संयुत्त [XXXII. 1. 1-2>% ## ## 1-2 सावत्थि ॥ ॥ तत्र ॥ वोच ॥ ॥ 3 वलाहककायिके\<*<1>*>/ भिक्खवे देवे देसिस्सामि ॥ तं सुण्- आथ ॥ ॥ 4 कतमे च भिक्खवे वलाहककायिका देवा ॥ ॥ सन्ति भिक्खवे\<*<2>*>/ सीतवलाहकादेवा ॥ सन्ति उण्हवलाहका देवा ॥ सन्ति अब्भवलाहका देवा ॥ सन्ति वातवलाहका देवा ॥ सन्ति वस्सवलाहका देवा ॥ ॥ 5 इमे वुच्चन्ति भिक्खवे वलाहककायिका देवा ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥\<*<3>*>/ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम् मरणा वलाहककायिकानं देवानं सहव्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन सुचरितं चरति वाचाय सुचरितं चरति मनसा सुचरितं चरति ॥ तस्स सुतं होति वलाहककायिका देवा दीघायुका वण्णवन्तो सुखब- हुता ति ॥ ॥ 5 तस्स एवं होति ॥ अहोवताहं कायस्स भेदा परम् मरणा वलाहककायिकानं देवानं सहव्यतम् उप्पज्जेय्- यन्ति ॥ ॥\<*<4>*>/ सो कायस्स भेदा परं मरणा वलाहककायि- कानं देवानं सहव्यतम् उप्पज्जतीति ॥ ॥ 6 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिधे- कच्चो कायस्स भेदा परं मरणा वलाहककायिकानम् देवानं सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु \<-------------------------------------------------------------------------- 1 S1-3 -कायिका वो; S1 वलाह- instead of valÃhaka- always 2 S1-3 repeat bhikkhave every time 3 S1-3 omit SÃvatthi, otherwise more complete 4 B inserts here so annaæ deti- -padÅpeyyaæ deti >/ #<[page 255]># %% Bhagavantam etad avoca || || Ko nu kho bhante hetu ko paccayo yenamidhekacco कायस्स भेदा परं मरणा सीतवलाहकानं\<*<1>*>/ देवानं सहव्यतं उप्पज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन सुचरितं चरति वाचाय सुचरितं चरति मनसा सुचरितं चरति ॥ तस्स सुतं होति सीतवलाहका देवा दीघायुका वण्णवन्तो सुखबहुला ति ॥ ॥ 5 तस्स एवं होति ॥ ॥ अहोवताहम् कायस्स भेदा परं मरना सीतवलाहकानं देवानं सहव्यतम् उपपज्जेय्- यन्ति ॥ सो अन्नं देति ॥ प ॥ पदीपेय्यं देति ॥ ॥ सो कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहव्य- तं उपपज्जति ॥ ॥ 6 अयं खो भिक्खु हेतु अयम् पच्चयो येनमिधे- कच्चो कायस्स भेदा परं मरणा सीतवहालकानं देवा- नं सहव्यतम् उपपज्जतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनमिधेकच्चो कायस्स भेदा परम्मरणा उण्हवलाहकानं देवानं ॥ ॥ अब्भवलाहकानम् देवानम् ॥ वातवलाहकानं देवानं ॥ वस्सवलाहकानं देवानं सहव्यतम् उपपज्जतीति ॥ ॥ 4 इध भिक्खु एकच्चो कायेन सुचरितं चरति वाचाय सुचरितं चरति मनसा सुचरितं चरति ॥ तस्स सुतं होति वस्सवलाहका देव दीघायुका वण्णवन्तो सुखब- हुला ति ॥ ॥ 5 तस्स एवं होति ॥ अहोवताहं कायस्स भेदा परम् मरणा वस्सवलाहकानं देवानम् सहव्यतं उप्पज्- जेय्यन्ति ॥ सो अन्नं देति ॥ प ॥ पदीपेय्यं देति ॥ सो कायस्स भेदा परम्मरणा वास्सवलाहकानं देवानं सहव्यतम् उपपज्जतीति ॥ ॥ 6 अयं खो भिक्खवे हेतु अयम् पच्चयो येनमिधे- कच्चो कायस्स भेदा परंमरणा वस्सवलाहकानं देवानं सहव्यतम् उपपज्जतीति ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 -वलाहकायिकानं here and further on >/ #<[page 256]># %<256 वलाह-संयुत्त [XXXII. 53. 1-3>% ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनेकदा सीतं होतीति ॥ ॥ 4 सन्ति भिक्खु सीतवलाहका नाम देवा ॥ ॥ तेसं यदा एवं होति यं नुन मयं सकाय रतिया रमेय्या- माति\<*<1>*>/ ॥ ॥ तेसन्तं चेतोपणिधिम् अन्वाय सीतं होति ॥ ॥ 5 अयं खो भिक्खु हेतु अयम् पच्चयो येनेकदा सीतं होतीति ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनेकदा उण्हं होतीति ॥ ॥ 4 सन्ति भिक्खु उण्हवलाहका नाम देवा ॥ ॥ तेसं यदा होति यं नुन मयं सकाय रतिया रमेय्यामाति ॥ तेसन्तं चेतोपणिधिम् अन्वाय उण्हं होति ॥ ॥ 5 अयं खो भिक्खु हेतु अयम् पच्चयो येनेकदा उण्हं होतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनेकदा अब्भं\<*<2>*>/ होतीति ॥ ॥ 4 सन्ति भिक्खु अब्भवलाहका नाम देवा ॥ ॥ तेसं यदा एवं होति ॥ यं नुन मयं सकाय रतिया रमेय्- यामाति ॥ तेसन्तं चेतोपणिधिम् अन्वाय अब्भं होतीति ॥ ॥ 5 अयं खो भिक्खु हेतु अयम् पच्चयो येनेकदा अब्भं होतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनेकदा वातो\<*<3>*>/ होतीति ॥ ॥ 4 सन्ति भिक्खु वातवलाहका नाम देवा ॥ ॥ तेसं \<-------------------------------------------------------------------------- 1 B वसेय्यामाति always 2 B अब्भा always 3 S1-3 वातं here only >/ #<[page 257]># %% यदा एवं होति ॥ यं नुन मयं सकाय रतिया रमेय्- यामाति ॥ तेसन्तं चेतोपणिधिम् अन्वाय वातो होति ॥ ॥ 5 अयं खो भिक्खु हेतु अयम् पच्चयो येनेकदा वातो होतीति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो सो भिक्खु भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भन्ते हेतु को पच्चयो येनेकदा देवो वस्सतीति ॥ ॥ 4 सन्ति भिक्खु वस्सवलाहका नाम देवा ॥ ॥ तेसं यदा एवं होति यं नुन मयं सकाय रतिया रमेय्- यामाति ॥ तेसन्तं चेतोपणिधिम् अन्वाय देवो वस्सति ॥ ॥ 5 अयं खो भिक्खु हेतु अयम् पच्चयो येनेकदा देवो वस्सतीति ॥ ॥ वलाह-संयुत्तं ॥ ॥ वित्थारेन सत्तपञ्ञास सुत्तन्ता भवन्ति ॥ ॥ तस्सुद्दानं\<*<1>*>/ ॥ ॥ देसना सुचरितञ्च\<*<2>*>/ ॥ दानुपकारा पञ्चकं\<*<3>*>/ ॥ सीतं उण्हञ्च अब्भञ्च ॥ वात-वस्स-वलाहका ति\<*<4>*>/ ॥ ॥ ## ## 1-2 सावत्थि\<*<5>*>/ ॥ ॥ अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुप-सङ्कमि ॥ उपसङ्कमित्वा भगवता सद्धिं सम्मोदि ॥ सम्मोदनीयं कथं साराणीयम् वीतिसारेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको \<-------------------------------------------------------------------------- 1 B वलहसञ्ञुत्तं सत्तपञ्ञाससुत्तन्तं निट्ठितं ॥ तत्रुदानं ॥ 2 S1-3 सुचरितापञ्च 3 S1-3 -कारिपञ्चमं 4 B वाता- 5 Complete in B >/ #<[page 258]># %<258 VACCHAGOTTA-संयुत्त [XXXIII. 1. 4>% भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भो गोतम हेतु को पच्चयो यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्- जन्ति ॥ ॥ सस्सतो लोको ति व असस्सतो लोको ति वा ॥ अन्तवा लोको ति वा अनन्तवा लोको ति वा ॥ तं जीवम् तं सरीरन्ति वा अञ्ञं जीवम् अञ्ञं सरिरन्ति व ॥ होति तथागतो परम् मरणा ति वा ॥ न होति तथागतो परम् मरणा ति वा\<*<1>*>/ ॥ होति च\<*<1>*>/ न च होति तथगतो परम् मरणा ति वा ॥ नेव होति न न होति तथागतो परम् मरण ति वा ति ॥ ॥ 4 रूपे\<*<2>*>/ खो वच्छ अञ्ञाणा रूपसमुदये अञ्ञाणा रूपनिरोधे अञ्ञाणा रूपनिरोधगमिनिया पटिपदाय अञ्ञाणा ॥ एवम् इमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्- जन्ति ॥ सस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथा- पतो परं मरणाति वा ति ॥ ॥ अयं खो वच्छ हेतु अयम् पच्चयो येन अनेकविहितानि दिट्ठिगतानि लोके उप्पज्- जन्ति ॥ ॥ सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परं मरणाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भो गोतम हेतु को पच्चयो यानिमानि अनेकविहितानि दिट्ठि- गतानि लोके उप्पज्जन्ति ॥ सस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ 4 वेदनाय खो वच्छ अञ्ञाणा वेदनासमुदये अञ्ञाणा वेदनानिरोधे अञ्ञाणा वेदनानिरोधगामिनिया पटिपदाय अञ्ञाणा ॥ ॥ एवम् इमानि\<*<3>*>/ अनेकविहितानि दिट्ठि- गतानि लोके उप्पज्जन्ति ॥ ॥ सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ 5 अयं खो वच्छ हेतु अयम् पच्चयो यानिमानि अने- कविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं nisinno kho Vacchagotto \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 S1-3 rÆpaæ 3 S1-3 evimÃni here and further on >/ #<[page 259]># %% परिब्बाजको भगवन्तं एतद् अवोच ॥ ॥ को नु खो भो गोतम हेतु को पच्चयो यानीमानि अनेकविहितानि दिट्ठि- गतानि लोके उप्पज्जन्ति ॥ सस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ 4 सञ्ञाय खो वच्छ अञ्ञाणा सञ्ञासमुदये अञ्ञाणा सञ्ञानिरोधे अञ्ञाणा सञ्ञानिरोधगामिनिया पटिपदाय अञ्ञाणा ॥ एवम् इमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्- जन्ति ॥ सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति\<*<1>*>/ ॥ ॥ 5 अयं खो\<*<2>*>/ वच्छ हेतु अयम् पच्चयो यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति ॥ सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भो गोतम हेतु को पच्चयो यानिमानि अनेकविहितानि दिट्ठिग- तानि लोके उप्पज्जन्ति ॥ ॥ सस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ 4 सङ्खरेसु\<*<3>*>/ खो वच्छ अञ्ञाणा सङ्खारसमुदये अञ्ञाणा सङ्खारनिरोधे अञ्ञाणा सङ्खारनिरोधगमिनिया पटिपदाय अञ्ञाणा एवम्\<*<4>*>/ इमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति ॥ ॥ सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ 5 अयं खो वच्छ हेतु अयम् पच्चयो यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ नेव होति तथागतो न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भो गोतम हेतु को पच्चयो यानिमानि अनेकविहितानि दिट्ठिग- तानि loke uppajjanti || || Sassato loko ti và Asassato loko ti \<-------------------------------------------------------------------------- 1 S1-3 omit và ti 2 Omitted by B 3 S1-3 saÇkhÃre 4 S1-3 yÃn >/ #<[page 260]># %<260 VACCHAGOTTA संयुत्त [XXXIII. 1. 4>% वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ 4 विञ्ञाणे खो वच्छ अञ्ञाणा विञ्ञारसमुदये अञ्ञाणा विञ्ञाणनिरोधे अञ्ञाणा विञ्ञाणनिरोधगामिनिया पतिप- दाय अञ्ञाणा एवम् इमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ 5 अयं खो वच्छ हेतु- -परम् मरणा ति वा ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भो गोतम हेतु को पच्चयो यानिमानि अनेकविहितानि दिट्ठिग- तानि लोके उप्पज्जन्ति सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ पे ॥ ॥ नेव होति न न होति तथागतो परम् मरना ति वा ति ॥ ॥ 4 (6) रूपे खो वच्छ अदस्सना ॥ सो येव पेय्यालो ॥ ॥ (7) वेदनाय ॥ ॥ (8) सञ्ञाय ॥ ॥ (9) सङ्खारेसु ॥ ॥ (10) विञ्ञाणे वच्छ अदस्सना ॥ प ॥ विञ्ञाणनिरोधगामिनिया पतिपदाय अदस्सना ॥ पे ॥ ॥ [यथा पुरिमगमनं एवम् पञ्च पि खन्धा पञ्चहि गमनेहि वित्थारेतब्बो] \<*<1>*>/ ॥ ## (11) सावत्थि ॥ ॥\<*<2>*>/ रूपे खो वच्छ अनभिसमया ॥ पे ॥ रूपनिरोधगमिनिया पतिपदाय अनभिसमया ॥ ॥ (12) सावत्थि ॥ ॥ वेदनाय खो वच्छ अनभिसमया ॥ प ॥ ॥ (13) सावत्थि ॥ ॥ सञ्ञाय खो वच्छ अनभिसमया ॥ प ॥ ॥ (14) सावत्थि ॥ ॥ सङ्खारेसु खो वच्छ अनभिसमया ॥ प ॥ ॥ (15) सावत्थि ॥ ॥ विञ्ञाणे खो वच्छ अनभिसमया ॥ pa\<*<3>*>/ || || \<-------------------------------------------------------------------------- 1 Missing in B; S3 after evam पञ्च हस् सिखति न न होति तथागतो परम्मरणातिवाति 2 So B S3; S1 adds ekamantaæ- paramaranÃti và ti 3 12-15 are omitted in S1-3 >/ #<[page 261]># %% ## (16)1-4 सावत्थि ॥ ॥ एकम् अन्तं निसिन्नो खो वच्छ- गोत्तो परिब्बाजको भगवन्तम् एतद् अवोच ॥ ॥ को नु खो भो गोतम हेतु को पच्चयो ॥ प ॥ 5 रूपे खो वच्छ अननुबोधा ॥ प ॥ रूपनिरोधगा- मिनिया पटिपदायो अननुबोधा ॥ प ॥ ॥ (17) सावत्थि ॥ ॥ वेदनाय खो वच्छ ॥ प ॥ ॥ (18) सावत्थि ॥ ॥ सञ्ञाय खो वच्छ ॥ प ॥ ॥ (19) सावत्थि ॥ ॥ सङ्खारेसु खो वच्छ ॥ प ॥ ॥ (20) सावत्थि ॥ ॥ विञ्ञाणे खो वच्छ अननुबोधा ॥ प ॥ विञ्ञाणनिरोधगामिनिया पतिपदाय अननुबोधा ॥ ॥ ## सावत्थि ॥ ॥ को नु खो भो गोतम हेतु को पच्चयो ॥ प ॥ ॥ रूपे खो वच्छ अप्पतिवेधा ॥ प ॥ विञ्ञाणे खो वच्छ अप्पतिवेधा ॥ प ॥ ## सावत्थि ॥ ॥ रूपे खो वच्छ असल्लक्खणा ॥ प ॥ विञ्ञाणे खो वच्छ असल्लक्खणा ॥ ॥ ## सावत्थि ॥ ॥ रूपे खो वच्छ अनुपलक्खणा ॥ प ॥ विञ्ञाणे खो वच्छ अनुपलक्खणा ॥ ॥ ## सावत्थि ॥ ॥ रूपे खो वच्छ अपच्चुपलक्खणा ॥ प ॥ ॥ विञ्ञाणे खो वच्छ अपच्चुपलक्खणा ॥ प ॥ ॥ ## सावत्थि ॥ ॥ रूपे खो वच्छ असमपेक्खणा ॥ पे ॥ विञ्ञाणे खो वच्छ असमपेक्खणा ॥ pa ॥ ॥ \<-------------------------------------------------------------------------- 1 The suttas 16-50 are more abridged in S1-3, which give only the first phrase RÆpe kho Vaccha- --pe-- >/ #<[page 262]># %<262 VACCHAGOTTA-संयुत्त [XXXIII. 10. 46-50>% ## सावत्थि ॥ ॥ रूपे खो वच्छ अपच्चुपेक्खणा ॥ प ॥ विञ्ञाणे खो वच्छ अपच्चुपेक्खणा ॥ पे ॥ ## 1-2 सावत्थि ॥ ॥ अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि ॥ उपसङ्कमित्वा भगवता सद्धिं सम्मोदि सम्मोदनीयं कथं साराणीयम् वीतिसारेत्वा एकम् अन्तं निसीदि ॥ ॥ 3 एकम् अन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको गवन्तम् एतद् अवोच ॥ ॥ को नु खो हेतु को पच्चयो यानि- मानि अनकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति सस्सतो लोको ति वा ॥ प ॥ ॥ नेव होति न न होति तथागतो परम् मरणा ति वा ति\<*<2>*>/ ॥ ॥ 4 रूपे खो वच्छ अपच्चक्खकम्मा\<*<3>*>/ ॥ रूपसमुदये अपच्चक्खकम्मा रूपनिरोधे अपच्चक्खकम्मा रूपनि- रोधगामिनिया पटिपदाय अपच्चक्खकम्मा यानिमानि ॥ पे ॥ ॥ ## (52) सावत्थि ॥ ॥ वेदनाय खो वच्छ अपच्चक्ख- कम्मा ॥ पे ॥ (53) सावत्थि ॥ ॥ सञ्ञाय खो वच्छ अपच्चक्ख- कम्मा ॥ पे ॥ ॥ (54) सावत्थि ॥ ॥ सङ्खारेसु खो वच्छ अपच्चक्ख- कम्मा ॥ पे ॥ ## 1-4 सावत्थि ॥ ॥ विञ्ञाणे खो वच्छ अपच्चक्खकम्मा विञ्ञाणसमुदये अपच्चक्खकम्मा विञ्ञाणनिरोधे अपच्- चक्खकम्मा विञ्ञाणनिरोधगामिनिया पटिपदाय अपच्- चक्खकम्मा ॥ एवम् इमानि अनेकविहितानि दिट्ठिगतानि loke \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 S1-3 omit the numbers 1-2, and put 3 before the sutta 2 (~=52) 3 S1-3 -kammam always >/ #<[page 263]># %% upajjanti Sassato loko ti và Asassato loko ti và || pe || || Neva hoti na na hoti तथागतो परम् मरणा ति वा ति ॥ ॥ 5 अयं खो वच्छ हेतु अयम् पच्चयो यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति ॥ ॥ सस्सतो लोको ति वा असस्सतो लोको ति वा ॥ अन्तवा लोको ति वा अनन्तवा लोको ति वा ॥ तं जीवं तं सरीरन्ति वा अञ्ञं जीवम् अञ्ञं सरीरन्ति वा ॥ होति तथागतो परम् मरणा ति वा न होति तथागतो परम् मरणा ति ॥ होति च न च होति तथागतो परम् मरणाति वा नेव होति न न होति तथागतो परम् मरणा ति वा ति ॥ ॥ वच्छगोत्त-संयुत्तं समत्तं ॥ ॥ एकपिण्डकेन पञ्चपञ्ञाससुत्तन्ता भवन्ति ॥ ॥ तस्सुद्दानम्\<*<1>*>/ ॥ ॥ अञ्ञाणा अदस्सनं चेव ॥ अनभिसमया अननुबोधा\<*<2>*>/ ॥ अप्पतिवेधा\<*<3>*>/ असल्लक्खणा ॥ अनुपलक्खणेन ॥ अपच्चुपलक्खणा ॥ असमपेक्खणा अपच्चुपेक्खणा\<*<4>*>/ ॥ अपच्चक्खकम्मन् ति ॥ ॥ ## ## 1-2 सावत्थि ॥ ॥ तत्र खो -- वोच ॥ ॥ 3 चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ \<-------------------------------------------------------------------------- 1 B पञ्चपञ्ञससञ्ञुत्तन्तस्सुदानं ॥ (without एकपिण्डकेन) 2 B अनुसम्बोधा; but in the text ananubodhà 3 S1-3 appaÂibodho; and between this word and the preceding they insert asambodhÃ, which is not to be found in the text 4 Missing in S1-3, in the UddÃna as well as in the text, and being put, it seems, instead of the above asambodhÃ, which, however, as noticed, is in the UddÃna only >/ #<[page 264]># %<264 झान-संयुत्त [XXXIV. 1. 4>% 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं समापत्तिकुसलो ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति ॥ न समाधिस्मिं समाधिकुसलो\<*<1>*>/ ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति न समाधिस्मिं समापत्तिकुसलो\<*<2>*>/ ॥ ॥ 7 इध पन एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च\<*<3>*>/ ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समा- धिकुसलो च समाधिस्मिं समापत्तिकुसलो च ॥ अयम् इमेसं चतुन्नं झायिनम् अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यत्थापि भिक्खवे गवा खीरं खीरम्हा दधि ददिम्हा नवनीतम् नवनीतम्ह सप्पि सप्पिम्हा सप्पि- मण्डो तत्र अग्गम् अक्खायति ॥ एवम् एव खो भिक्खवे य्वायं\<*<4>*>/ झायी समाधिस्मिं समाधिकुसलो च समा- धिस्मिं समापत्तिकुसलो च अयम् इमेसं चतुन्नं झायिनम् अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चाति ॥ ॥ ## 1-3 सावत्थि\<*<5>*>/ ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं ठितिकुसलो ॥ ॥ 5 इध पन\<*<6>*>/ भिक्खवे एकच्चो झायी समाधिस्मिं ठिति- कुसलो होति न समाधिस्मिं समाधिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायि नेव\<*<7>*>/ समाधिस्- मिं समाधिकुसलो होति न समाधिस्मिं ठितिकुसलो ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं ठितिकुसलो च ॥ ॥ 8 तत्र खो\<*<6>*>/ भिक्खवे य्वायं\<*<4>*>/ झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं ठितिकुसलो च ॥ अयम् \<-------------------------------------------------------------------------- 1 S1-3 समापत्ति कुसलो 2 S1-3 अद्द् होति 3 S1-3 ओमित् च 4 S1-3 स्वायं 5 S1-3 ओमित् सावत्थि always 6 Omitted by S1-3 7 B na ca >/ #<[page 265]># %% इमेसं चतुन्नं झायीनम् अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं खीरम्हा दधि दधिम्हा नवनीतं नवनीतम्हा सप्पि सप्पिम्हा सप्पि- मण्डो तत्र अग्गम् अक्खायति ॥ एवम् एव खो भिक्खवे य्वायं झायी समाधिस्मिं समाधिकुसलो च ॥ पे ॥ पवरो चाति\<*<1>*>/ ॥ ॥ ## 1-3 चत्तारो मे भिक्खवे झायी ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं वुट्ठानकुसलो ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्मिं समाधिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव\<*<2>*>/ समाधिस्मिं समाधिकुसलो होति न च\<*<3>*>/ समाधिस्मिं वुट्ठानकुसलो ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं वुट्ठानकुसलो च ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समाधि- कुसलो च समाधिस्मिं वुट्ठानकुसलो च ॥ अयम् इमेसं चतुन्नं झायीयं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं ॥ प ॥ पवरो चाति\<*<4>*>/ ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं कल्लकुसलो\<*<5>*>/ ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं कल्ल- कुसलो होति न समाधिस्मिम् समाधिकुसलो\<*<6>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 Complete in B 2 B na 3 Omitted by S1-3 4 S3 has vitthÃretabbaæ instead of pa-, S1 neither 5 B kallavÃkusalo always 6 The end of this number from hoti na- and the numbers 6,7 are missing in S1, the copier, I think, having left out a line >/ #<[page 266]># %<266 झान-संयुत्त [XXIV. 4. 6>% 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति न समाधिस्मिं कल्लकुसलो ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं कल्लकुसलो च ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समाधि- कुसलो च समधिस्मिं कल्लकुसलो\<*<1>*>/ च ॥ अयम् इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं ॥ प ॥ पवरो चाति\<*<2>*>/ ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायि ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं आरम्मणकुसलो ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं आरम्- मणकुसलो होति न समाधिस्मिं समाधिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति न समाधिस्मिं आरम्मणकुसलो ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं आरम्मणकुसलो च ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समाधि- कुसलो च समाधिस्मिं आरम्मणकुसलो च ॥ अयम् इमे- सं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं ॥ प ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं गोचरकुसलो ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं गोचरकुसलो होति न समाधिस्मिं समाधिकुसलो ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 kallana(or kallata-)kusalo here only 2 More developed in S1-3 >/ #<[page 267]># %% 6 Idha pana bhikkhave ekacco झायी नेव समाधिस्मिं समाधिकुसलो होति न समाधिस्मिं गोचरकुसलो ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिम् गोचरकुसलो च\<*<1>*>/ ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समाधि- कुसलो च समाधिस्मिं गोचरकुसलो च ॥ अयम् इमेसं चतुन्नम् झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा\<*<1>*>/ खीरं ॥ पे ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं अभिनीहारकुसलो ॥ ॥ 5 इध पन\<*<2>*>/ भिक्खवे एकच्चो झायी समाधिस्मिं अभिनीहारकुसलो होति न समाधिस्मिं समाधिकुसलो ॥ ॥ 6 इध पन\<*<2>*>/ भिक्खवे एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति न समाधिस्मिं अभिनीहारकुसलो ॥ ॥ 7 इध पन\<*<2>*>/ भिक्खवे एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च ॥ ॥ 8 तत्र भिक्खवे य्वायम् झायी समाधिस्मिं समाधि- कुसलो च समाधिस्मिं अभिनीहारकुसलो च ॥ अयम् इमेसं चतुन्नं झायिनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं ॥ पे ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं सक्कच्चकारी ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं सक्कच्चकारी होति न समाधिस्मिं समाधिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति न समाधिस्मिं सक्कच्चकारी ॥ ॥ \<-------------------------------------------------------------------------- 1 Missing in B 2 Missing in S1-3 >/ #<[page 268]># %<268 झान-संयुत्त [XXXIV. 8. 7>% 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सक्कच्चकारी च ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समाधि- कुसलो च समाधिस्मिं सक्कच्चकारी च\<*<1>*>/ ॥ अयम् इमेसं चतुन्नं झयीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं ॥ पे ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समाधि- कुसलो होति न समाधिस्मिं सातच्चकारी ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं सातच्चकारी होति न समाधिस्मिं समाधिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति ॥ न समाधिस्मिं सातच्चकारी ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सातच्चकारी च ॥ ॥ 8 तत्र भिक्खवे य्वायम् झायी समाधिस्मिं समाधि- कुसलो च समाधिस्मिं सातच्चकारी च ॥ अयम् इमेसं चतुन्नं झायीनम् अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं ॥ पे ॥ पवरो चा ति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिम् समाधि- कुसलो होति न समाधिस्मिम् सप्पायकारी ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं सप्- पायकारी होति न समाधिस्मिं समाधिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति न समाधिस्मिम् सप्पायकारी ॥ ॥ \<-------------------------------------------------------------------------- 1 Omitted by S1-3 >/ #<[page 269]># %% 7 Idha pana bhikkhave ekacco झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सप्पायकारी च ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समाधि- कुसलो च समाधिस्मिं सप्पायकारी च ॥ अयं इमेसं चतुन्नं झायीनम् अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं ॥ पे ॥\<*<1>*>/ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समापत्ति- कुसलो होति न समाधिस्मिं ठितिकुसलो ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं ठितिकुसलो होति न समाधिस्मिं समापत्तिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति न समाधिस्मिं ठितिकुसलो ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं ठितिकुसलो च ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समापत्- तिकुसलो च समाधिस्मिं ठितिकुसलो च ॥ अयम् इमेसं चतुन्नं झायीनम् अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं ॥ प ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समापत्- तिकुसलो होति न समाधिस्मिम् वुट्ठानकुसलो ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं वुट्- ठानकुसलो होति न समाधिस्मिं समापत्तिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति न समाधिस्मिं वुट्ठानकुसलो\<*<2>*>/ ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं \<-------------------------------------------------------------------------- 1 Complete in S1-3 2 S1-3 add hoti >/ #<[page 270]># %<270 झान-संयुत्त [XXXIV. 12. 8-9>% समापत्तिकुसलो च\<*<1>*>/ होति समाधिस्मिं वुट्ठानकुसलो च ॥ ॥ 8-9 तत्र भिक्खवे य्वायं झायी ॥ ल ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समापत्ति- कुसलो होति न समाधिस्मिम् कल्लितकुसलो\<*<2>*>/ ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिम् कल्लितकुसलो होति न समाधिस्मिं समापत्तिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति न समाधिस्मिं कल्लिलकुसलो\<*<3>*>/ ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं कल्लितकुसलो च ॥ ॥ 8-9 तत्र ॥ प ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समापत्ति- कुसलो होति न समाधिस्मिं आरम्मणकुसलो ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिम् आरम्मणकुसलो होति न समाधिस्मिं समापत्तिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति न समाधिस्मिम् आरम्मणकुसलो ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिम् आरम्मणकुसलो च ॥ ॥ 8-9 तत्र ॥ प ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4-7 इध भिक्खवे एकच्चो झायी समाधिस्मिं समापत्- \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 or kallina-; B kallavà as above, always 3 S1 omit the number 5, 6 >/ #<[page 271]># %% tikusalo hoti na समाधिस्मिं गोचरकुसलो ॥ चतुकोटिकं वित्थारेतब्बं\<*<1>*>/ ॥ ॥ -समापत्तिकुसलो च होति समाधिस्मिं गोचरकुसलो च ॥ ॥ 8-9 तत्र ॥ प ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4-7 इध भिक्खवे एकच्चो झायी समाधिस्मिम् समापत्- तिकुसलो होति न समाधिस्मिम् अभिनीहारकुसलो ॥ ॥\<*<2>*>/ [चतु- कोतिकं वित्थारेतब्बं] ॥ ॥ समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च ॥ ॥ 8-9 तत्र ॥ प ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4-7 इध भिक्खवे एकच्चो झायी समाधिस्मिं समापत्- तिकुसलो होति न समाधिस्मिं सक्कच्चकारी ॥ ॥ [चतुकोटि- कं वित्थारितब्बं] -समाधिस्मिं समापत्तिकुसलो होति समाधिस्मिं सक्कच्चकारी च ॥ ॥ 8-9 तत्र ॥ प ॥ पवरो चाति ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4-7 इध भिक्खवे एकच्चो झायी समाधिस्मिं समापत्- तिकुसलो होति न समाधिस्मिं सातच्चकारी ॥ ॥ [चतुकोटिकं वित्थारेतब्बं] ॥ समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं साकच्चकारी च ॥ ॥ 8-9 तत्र ॥ प ॥ पवरो चाति ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ \<-------------------------------------------------------------------------- 1 So S1-3; complete in B 2 Ending here in S1-3; complete in B; and so on in the following suttas >/ #<[page 272]># %<272 झान-संयुत्त [XXXIV. 19. 4>% 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं समापत्ति कुसलो होति न समाधिस्मिम् सप्पायकारी ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं सप्- पायकारी होति ॥ न समाधिस्मिं समापत्तिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति ॥ न समाधिस्मिं सप्पायकारी ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं सप्पायकारी च ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिं समा- पत्तिकुसलो च होति समाधिस्मिं सप्पायकारी च ॥ अयम् इमेसं चतुन्नं झायीनम् अग्गो च सिट्ठो च मोक्खो च उत्तमो च पवरो च ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं खीरम्हा दधि दधिम्हा नवनीतं नवनीतम्हा सप्पि सप्पिम्हा सप्पि- मण्डो तत्र अग्गम् अक्खायति ॥ ॥ एवम् एव खो भिक्खवे य्वायं समाधिस्मिं समापत्तिकुसलो च होति समा- धिस्मिं सप्पायकारी च ॥ अयम् इमेसं चतुन्नं झायीनम् अग्गो च सेत्थो च मोक्खो च उत्तमो च पवरो चाति ॥ ॥ इमेहि पट्ठाय उपरि अट्ठवारा इतण्डुवण्णियतो वट्ट- वित्थारेन किर\<*<1>*>/ ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं ठितिकुसलो होति न समाधिस्मिं वुट्ठानकुसलो ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्मिं ठितिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं ठितिकुसलो होति न समाधिस्मिं वुट्ठानकुसलो ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं ठिति- कुसलो च होति समाधिस्मिं वुट्ठानकुसलो च ॥ ॥ 8-9 तत्र भिक्खवे य्वायं झायी ॥ ल ॥ उत्तमो च पवरो चाति ॥ ॥ \<-------------------------------------------------------------------------- 1 This phrase is to be found in B only and the sutta 19 is much more abbreviated in S1-3 which after jhÃyÅnaæ puts only vitthÃretabbaæ >/ #<[page 273]># %% ## (21) चत्तारो मे भिक्खवे झायी\<*<1>*>/ ॥ ॥ कतमे चत्तरो ॥ ॥ इध भिक्खवे एकच्चो झायी समाधिस्मिं ठितिकुसलो होति न समाधिस्मिं कल्लितकुसलो ॥ ॥ वित्थारेतब्बम् ॥ ॥ (22) समाधिस्मिं ठितिकुसलो होति न समाधिस्मिम् आरम्मणकुसलो ॥ ॥ (23) समाधिस्मिं ठितिकुसलो होति न समाधिस्मिम् गोचरकुसलो ॥ ॥ (24) समाधिस्मिं ठितिकुसलो होति न समाधिस्मिम् अभिनीहारकुसलो ॥ ॥ (25) समाधिस्मिं ठितिकुसलो होति न समाधिस्मिं सक्कच्चकारी\<*<2>*>/ ॥ ॥ (26) समाधिस्मिं ठितिकुसलो होति न समाधिस्मिं सातच्चकारी ॥ ॥ (27)1-4 समाधिस्मिं ठितिकुसलो होति न समाधिस्मिम् सप्पायकारी ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं सप्पायकारी होति न समाधिस्मिं ठितिकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं ठितिकुसलो होति न समाधिस्मिं सप्पायकारी ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं ठिति- कुसलो च होति समाधिस्मिं सप्पायकारी च ॥ ॥ 8 तत्र भिक्खवे य्वायं झायी समाधिस्मिम् ठिति- कुसलो च समाधिस्मिं सप्पायकारी च अयम् इमेसं चतुन्- नं झायीनं अग्गो च ॥ पे\<*<3>*>/ ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं वुट्ठान- कुसलो होति न\<*<4>*>/ समाधिस्मिं कल्लितकुसलो ॥ ॥ \<-------------------------------------------------------------------------- 1 S1-3 झायिनो 2 Between 25 and 26 the MSS. insert समाधिस्मिम् ठितिकुसलो होति न समाधिस्मिं आरम्मणकुसलो-which I think to be a blunder 3 21-28 are to be found in S1-3 only 4 S1-3 omits na >/ #<[page 274]># %<274 {झान-संयुत्त} [XXXIV. 28. 5-7>% 5-7 समाधिस्मिं कल्लितकुसलो होति न समाधिस्मिं वुट्ठानकुसलो ॥ ॥ नेव समाधिस्मिं वुट्ठनकुसलो होति न समाधिस्मिं कल्लितकुसलो ॥ ॥ समाधिस्मिम् वुट्ठानकुसलो च होति समाधिस्मिं कल्लितकुसलो च\<*<1>*>/ ॥ ॥ 8-9 तत्र भिक्खवे य्वायम् झायी ॥ प ॥ उत्तमो च पवरो चाति ॥ ॥ ## (29) चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ इध भिक्खवे एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्मिं आरम्मणकुसलो होति ॥ ॥ वित्थारेतब्बं ॥ ॥ 30 समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्मिं गोचर कुसलो ॥ ॥ 31 समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्मिम् अभिनीहारकुसलो ॥ ॥ 32 समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्मिं सक्कच्चकारी ॥ ॥ 33 समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्मिं सातच्चकारी ॥ ॥ 34.4 समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्- मिं सप्पायकारी ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी {समाधिस्मिं} सप्पा- यकारी होति न समाधिस्मिं वुट्ठानकुसलो ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं वुट्ठानकुसलो होति न समाधिस्मिं सप्पायकारी ॥ ॥ 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति समाधिस्मिं सप्पायकारी च ॥ ॥ 8-9 तत्र भिक्खवे य्वायम् झायी समाधिस्मिं वुट्ठानकुसलो समाधिस्मिं सप्पायकारी च अयम् इमेसं चतुन्नं झायीनं ॥ ॥ वित्थारेतब्बं\<*<2>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 Less abbreviated in S1-3 2 So S1-3; 29-34 are missing in B >/ #<[page 275]># %% ## 1-4 सावत्थि ॥ ॥ समाधिस्मिं कल्लितकुसलो होति न समाधिस्मिं आरम्मणकुसलो ॥ ॥ 5 समाधिस्मिम् आरम्मणकुसलो होति न समाधिस्मिं कल्लितकुसलो ॥ ॥ 6 नेव समाधिस्मिं कल्लितकुसलो होति न समाधिस्मिं आरम्मणकुसलो ॥ ॥ 7 समाधिस्मिं कल्लितकुसलो होति समाधिस्मिम् आरम्- मणकुसलो च ॥ ॥ 8-9 तत्र भिक्खवे य्वायं झायी ॥ प ॥ उत्तमो च पवरो चा ति ॥ ॥ ## 36 चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ इध भिक्खवे एकच्चो झायी समाधिस्मिं कल्लितकुसलो होति न समाधिस्मिं गोचरकुसलो ॥ पे ॥ 37 समाधिस्मिं कल्लितकुसलो होति न समाधिस्मिम् अभिनीहारकुसलो ॥ पे ॥ ॥ 38 समाधिस्मिं कल्लितकुसलो होति न समाधिस्मिं सक्कच्चकारी ॥ ॥ 39 समाधिस्मिं कल्लितकुसलो होति न समाधिस्मिं सातच्चकारी ॥ पे\<*<1>*>/ ॥ 40 समाधिस्मिं कल्लितकुसलो होति न समाधिस्मिं सप्पायकारी ॥ पे\<*<2>*>/ ॥ ## 1-6 सावत्थि ॥ ॥ समाधिस्मिम् आरम्मणकुसलो च होति न समाधिस्मिं गोचरकुसलो ॥ समाधिस्मिं गोचर- कुसलो होति न समाधिस्मिम् आरम्मणकुसलो ॥ ॥ नेव समाधिस्मिम् आरम्मणकुसलो होति ॥ न समाधिस्मिं गोचरकुसलो ॥ ॥ समाधिस्मिम् आरम्मणकुसलो च होति समाधिस्मिं गोचरकुसलो च ॥ ॥ 7-9 तत्रय्वायं झायी ॥ प ॥ उत्तमो पवरो चाति\<*<3>*>/ ॥ ॥ \<-------------------------------------------------------------------------- 1 S1 omits 39 2 36-40 are missing in B 3 So B; little otherwise arranged in S1-3 >/ #<[page 276]># %<276 झान-संयुत्त [XXXIV. 41. 42>% (42) समाधिस्मिम् आरम्मणकुसलो होति न समाधिस्- मिम् अभिनीहारकुसलो ॥ पे\<*<1>*>/ ॥ (43) समाधिस्मिम् आरम्मणकुसलो होति न समाधिस्- मिं सक्कच्चकारी ॥ पे ॥ (44) समाधिस्मिम् आरम्मणकुसलो होति न समाधिस्- मिं सातच्चकारी ॥ पे ॥ (45) समाधिस्मिम् आरम्मणकुसलो होति न समाधिस्- मिं सप्पायकारी\<*<2>*>/ ॥ ॥ ## 1-7 सावत्थि ॥ ॥ समाधिस्मिं गोचरकुसलो होति न समाधिस्मिम् अभिनीहारकुसलो ॥ ॥\<*<3>*>/ समाधिस्मिम् अब्- हिनीहारकुसलो होति न समाधिस्मिं गोचरकुसलो ॥ ॥ नेव समाधिस्मिं गोचरकुसलो होति न समाधिस्मिम् अभिनीहारकुसलो ॥ ॥ समाधिस्मिं गोचरकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च ॥ ॥ 9-10 सेय्यथापि भिक्खवे गवा खीरं ॥ खीरम्हा दधि ॥ ददिम्हा नवनीतं ॥ नवनीतम्हा सप्पि ॥ सप्पिम्हा सप्पिमण्डो ॥ तत्र अग्गम् अक्खायति ॥ एवम् एव खो भिक्खवे य्वायं झायी समाधिस्मिं गोचरकुसलो च समाधिस्मिम् अभिनीहारकुसलो च अयम् इमेसं चतुन्नं झायीनं ॥ प ॥ उत्तमो पवरो चाति ॥ ॥ ## (47) समाधिस्मिं गोचरकुसलो होति न समाधिस्मिं सक्कच्चकारी ॥ पे ॥ (48) समाधिस्मिम् गोचरकुसलो होति न समाधिस्मिं सातच्चकारी ॥ पे ॥ (49) समाधिस्मिं गोचरकुसलो होति न समाधिस्मिं सप्पायकारी ॥ पे\<*<4>*>/ ॥ ॥ ## 1-7 सावत्थि ॥ ॥ समाधिस्मिम् अभिनीहारकुसलो hoti \<-------------------------------------------------------------------------- 1 Preceded in the MSS. by चत्तारो मे ॥ कतमे चत्तारो --pe-- 2 42-45 are to be found in S1-3 only 3 S1-3 have this first phrase only 4 47-49 are missing in B >/ #<[page 277]># %% na समाधिस्मिं सक्कच्चकारी ॥ ॥ समाधिस्मिं सक्कच्- चकारी होति न समाधिस्मिं अभिनीहारकुसलो ॥ ॥ नेव समाधिस्मिं अभिनीहारकुसलो होति न समाधिस्मिम् सक्कच्चकारी ॥ ॥ समाधिस्मिम् अभिनीहारकुसलो च होति समाधिस्मिं सक्कच्चकारी च ॥ ॥ 8-9 तत्र भिक्खवे य्वायं झायी ॥ प ॥ उत्तमो पवरो चा ति ॥ ॥ ## (51) समाधिस्मिं अभिनीहारकुसलो होति न समाधिस्- मिम् सातच्चकारी ॥ पे ॥ (52) समाधिस्मिम् {अभिनीहारकुसलो} होति न समाधिस्- मिं सप्पायकारी ॥ पे\<*<1>*>/ ॥ ॥ ## 1-7 सावत्थि ॥ ॥ समाधिस्मिं सक्कच्चकारी होति न समाधिस्मिम् सातच्चकारी ॥ ॥ समाधिस्मिं सातच्चकारी होति न समाधिस्मिं सक्कच्चकारी ॥ ॥ नेव समाधिस्मिं सक्कच्चकारी होति न समाधिस्मिं सातच्चकारी ॥ ॥ समा- धिस्मिं सक्कच्चकारी च होति समाधिस्मिं सातच्चकारी च ॥ ॥ 8-9 तत्र भिक्खवे य्वायं ॥ प ॥ प ॥ उत्तमो च पवरो चाति ॥ ॥ ## समाधिस्मिं सक्कच्चकारी न समाधिस्मिं सप्पाय- कारी ॥ पे\<*<2>*>/ ॥ ॥ ## 1-3 सावत्थि ॥ ॥ चत्तारो मे भिक्खवे झायी ॥ ॥ कतमे चत्तारो ॥ ॥ 4 इध भिक्खवे एकच्चो झायी समाधिस्मिं सातच्चकारी होति न समाधिस्मिं सप्पायकारी ॥ ॥ 5 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं सप्- पायकारी होति न समाधिस्मिं सातच्चकारी ॥ ॥ 6 इध पन भिक्खवे एकच्चो झायी नेव समाधिस्मिं सातच्चकारी होति न समाधिस्मिं सप्पायकारी ॥ ॥ \<-------------------------------------------------------------------------- 1 51, 52 are missing in B 2 54 is missing in B >/ #<[page 278]># %<278 झान-संयुत्त [XXXIV. 55. 7>% 7 इध पन भिक्खवे एकच्चो झायी समाधिस्मिं सातच्- चकारी च होति समाधिस्मिं सप्पायकारी च ॥ ॥ 8 तत्र भिक्खवे य्वायम् झायी समाधिस्मिं सातच्च- कारी च होति\<*<1>*>/ समाधिस्मिं सप्पायकारी च ॥ अयम् इमेसं चतुन्नं झायीनम् अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा ति ॥ ॥ 9 सेय्यथापि भिक्खवे गवा खीरं खीरम्हा दधि दधिम्हा नवनीतं नवनीतम्हा सप्पि सप्पिम्हा सप्- पिमण्डो तत्र अग्गम् अक्खायति ॥ एवम् एव खो भिक्खवे य्वायं झायी समाधिस्मिं सातच्चकारी च समाधिस्मिं सप्पायकारी च अयम् इमेसं चतुन्नं झायी अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चाति\<*<2>*>/ ॥ ॥ 10 इदम् अवोच भगवा अत्तमना ते भिक्खू भासितम् अभिनन्दुन् ति ॥ ॥ एवन् तं पेय्यालमुखानि पञ्चपञ्ञास वेय्याकरणानि वित्थारेतब्बानि ॥ ॥ झान-संयुत्तं\<*<4>*>/ ॥ ॥ तत्रुद्दानं\<*<5>*>/ ॥ ॥ समाधि समापत्ति ठिति च वुट्ठानं ॥ कल्लितारम्मणेन\<*<6>*>/ च गोचरो\<*<7>*>/ अभिनीहारो\<*<7>*>/ सक्कच्च सातच्चकारी ॥ अथो पि सप्पायन्ति\<*<8>*>/ ॥ ॥ खन्धवग्गसंयुत्तं समत्तं ॥ ॥ तस्सुद्दानं ॥ ॥ खन्ध-राध-संयुत्तञ्च ॥ ॥ दिट्ठि ओक्कन्ति उप्पादा ॥ किलेस-सारिपुत्ता च ॥ नागा सुपण्ण-गन्धब्बा ॥ \<-------------------------------------------------------------------------- 1 Omitted by S1-3 2 9 is missing in B 3 B has अञ्ञानि वेय्याकरणानि वित्थारेतब्बानि ॥ 4 S1-3 समाधिसंयुत्तं समत्तं ॥ ॥ 5 S1-3 तेसं निदानानि सब्बानि जेतवने भणितानि-- तत्रुद्दानं भवति-- 6 B कल्लवा- 7 S1-3 --र -र 8 S1-3 सप्पायाति >/ #<[page 279]># %% वलाह-वच्छ-झानन्ति ॥ खन्ध-वग्गम्हि तेरसा ti\<*<1>*>/ ॥ || \<-------------------------------------------------------------------------- 1 So B-- Instead of Khandhavagga- S1-3 have Tatra वग्गुद्दानं-- नकुलपिता अनिच्चहारम् (S3 -हारेण) नतुम्हाकेन च अत्ता दीपेन पञ्ञासो पठमो ति वुच्चति-- उपादायो अरह (S3 -हं) खज्जनीयो थेरं पुप्फेन पञ्चमं मज्झेपण्णासको सम्बुद्धेन {पकासितं} अन्तम् अविज्जा समुदयञ्च कुक्कुलम् दिट्ठि पञ्चमं ततियो पण्णासको वुत्तो निपातो (S3 प--) वुच्चति-- राध दिट्ठि च ओक्कन्ति उप्पादो कीलेसेन च सारिपुत्तो च नागो च दिजा गन्धब्बकायिका वलाहको च वच्छगोत्तो च झायी भवति द्वादसाति-- खन्धवग्गो-->/