Samyutta-Nikaya of the Sutta-Pitaka, Part I. Sagatha-Vagga. Based on the edition by L. Feer, London : Pali Text Society 1884 (PTS Text Series, 93). Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 4.9.2014] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text.) STRUCTURE OF REFERENCES (added): SN_n.n,n.n = Saæyutta-NikÃya_division.book,chapter.section #<...># = BOLD %<...>% = ITALICS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Saæyutta-NikÃya Vol. #<[page 001]># 1 SAõYUTTA-NIKùYA. DIVISION I. -- SAGùTHA. #< BOOK I. -- DEVATù-SAõYUTTA.># Namo tassa bhagavato arahato sammÃsambuddhassa || #< CHAPTER I. NAÊAVAGGA.># #< SN_1.1,1.1. Oghaæ.># Evam me sutam ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || Atha kho a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkami || UpasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || Ekam antaæ Âhità kho sà devatà Bhagavantam etad avoca || || Kathaæ nu tvaæ mÃrisa ogham atarÅ ti || || AppatiÂÂhaæ khvÃhaæ {avuso} anÃyÆhaæ ogham atarin ti || || Yathà kathaæ pana tvaæ mÃrisa appatiÂÂhaæ anÃyÆhaæ ogham atarÅti || || Yadà svÃham Ãvuso santiÂÂhÃmi tadÃssu saæsÅdÃmi || yadà svÃham Ãvuso ÃyÆhÃmi tadÃssu nibbuyhÃmi || Evam khvÃham Ãvuso appatiÂÂhaæ anÃyÆhaæ ogham atarin ti || || Cirassaæ vata passÃmi || brÃhmaïaæ parinibbutaæ || appatiÂÂhaæ anÃyÆhaæ || tiïïam loke visattikan ti || || Idam avoca sà devatà || samanu¤¤o satthà ahosi || || Atha kho sà devatà samanu¤¤o me satthÃti Bhagavantam abhivÃdetvà padakkhiïaæ katvà tatth-ev-antaradhÃyÅti || || #<[page 002]># %<2 DEVATù-SAõYUTTA I. [I. 1. 2.>% #< SN_1.1,1.2. Nimokkho.># SÃvatthiyaæ || || Atha kho a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || Ekam antaæ Âhità kho sà devatà Bhagavantam etad avoca || || JÃnÃsi no tvaæ mÃrisa sattÃnaæ nimokkhaæ pamokkhaæ vivekan ti || || JÃnÃmi khvÃham Ãvuso sattÃnam nimokkham pamokkhaæ vivekan ti || || Yathà katham pana tvaæ mÃrisa jÃnÃsi sattÃnaæ nimokkhaæ pamokkhaæ vivekan ti || || NandÅ-bhava-parikkhayà || sa¤¤Ã-vi¤¤Ãïa-saÇkhayà || vedanÃnaæ nirodhà upasamà || evaæ khvÃham Ãvuso jÃnÃmi || sattÃnaæ nimokkhaæ || pamokkhaæ vivekan ti || || #< SN_1.1,1.3. Upaneyyam.># Evam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi || || UpanÅyati jÅvitam appam Ãyu || jarÆpanÅtassa na santi tÃïà || etaæ bhayaæ marane pekkhamÃno || pu¤¤Ãni kayirÃtha sukhÃvahÃnÅ ti || || UpanÅyati jÅvitam appam Ãyu || jarÆpanÅtassa na santi tÃïà || etaæ bhayaæ maraïe pekkhamÃno || lokÃmisaæ pajahe santipekkho ti || || #<[page 003]># %% #< SN_1.1,1.4. Accenti.># Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Accenti kÃlà tarayanti rattiyo || vayoguïà anupubbaæ jahanti || etaæ bhayaæ {maraïe} pekkhamÃno || pu¤¤Ãni kayirÃtha sukhÃvahÃnÅti || || Accenti kÃlà tarayanti rattiyo || vayoguïà anupubbaæ jahanti || etaæ bhayaæ maraïe pekkhamÃno || lokÃmisaæ pajahe santipekkho ti || || #< SN_1.1,1.5. Kati chinde.># Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Kati chinde kati jahe || kati vuttari bhÃvaye || katisaÇgÃtigo bhikkhu || oghatiïïo ti viccatÅti || || Pa¤ca chinde pa¤ca jahe || pa¤ca vuttari bhÃvaye || pa¤casaÇgÃtigo bhikkhu || oghatiïïo ti vuccatÅti || || #< SN_1.1,1.6. JÃgaram.># Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Kati jÃgarataæ suttà || kati suttesu jÃgarà || katÅhi rajaæ Ãdeti || katÅhi parisujjhatÅti || || Pa¤ca jÃgarataæ suttà || pa¤ca-suttesu jÃgarà || pa¤cahi rajam Ãdeti || pa¤cahi parisujjhatÅ ti || || #<[page 004]># %<4 DEVATù-SAõYUTTA I. [I. 1. 7.>% #< SN_1.1,1.7. AppaÂividitÃ.># Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Yesaæ dhammà appaÂividità || paravÃdesu nÅyare || suttà te nappabujjhanti || kÃlo tesaæ {pabujjhitun} ti || || Yesaæ dhammà suppaÂividità || paravÃdesu na nÅyare || {te sambuddhÃ} sammada¤¤Ã || caranti visame saman ti || || #< SN_1.1,1.8. SusammuÂÂhÃ># Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Yesaæ dhammà susammuÂÂhà || paravÃdesu nÅyare || suttà te nappabujjhanti || kÃlo tesaæ pabujjhitun ti || || Yesaæ dhammà asammuÂÂhà || paravÃdesu na nÅyare || te sambuddhà sammada¤¤Ã || caranti visame saman ti || || #< SN_1.1,1.9. MÃnakÃma.># Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Na mÃnakÃmassa damo idh-atthi || na monam atthi asamÃhitassa || eko ara¤¤e viharaæ pamatto || na maccudheyyassa tareyya pÃran ti || || MÃnam pahÃya susamÃhitatto || sucetaso sabbadhi vippamutto || eko ara¤¤e viharaæ appamatto || sa maccudheyyassa tareyya pÃran ti || || #<[page 005]># %% #< SN_1.1,1.10. Ara¤¤e.># Ekam antaæ Âhità kho sà devatà Bhagavantaæ gÃthÃya ajjhabhÃsi || || Ara¤¤e viharantÃnaæ || santÃnaæ brahmacÃrinaæ || ekabhattaæ bhu¤jamÃnÃnaæ || kena vaïïo pasÅdatÅti || || AtÅtaæ nÃnusocanti || nappajappanti nÃgataæ || paccuppannena yÃpenti || tena vaïïo pasÅdati || || anÃgatappajappÃya || atÅtassÃnusocanà || etena bÃlà sussanti || naÊo va harito luto ti || || NaÊavaggo pathamo || Tatr-uddÃnaæ || Ogham Nimokkho Upaneyyaæ || Accenti Katichindi ca || JÃgaram AppaÂividità || Susammutthà MÃna-kÃminà || Ara¤¤e dasamo vutto || vaggo tena pavuccati || || #< CHAPTER II. NANDANA-VAGGA.># #< SN_1.1,2.1. Nandana.># Evaæ me sutam ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || Tatra kho Bhagavà bhikkhÆ Ãmantesi || Bhikkhavo ti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || Bhagavà etad avoca || || BhÆtapubbaæ bhikkhave a¤¤atarà TÃvatiæsa-kÃyikà devatà Nandanavane accharÃsaÇghaparivutà dibbehi pa¤cakÃmaguïehi samappità samaÇgibhÆtà paricÃriyamÃnà tÃyaæ velÃyam imaæ gÃtham abhÃsi || || Na te sukhaæ pajÃnanti || ye na passanti Nandanaæ || ÃvÃsaæ naradevÃnaæ || tidasÃnaæ yasassinan ti || || #<[page 006]># %<6 DEVATù-SAõYUTTA I. [I. 2. 2.>% Evaæ vutte bhikkhave a¤¤atarà devatà taæ devataæ gÃthÃya paccabhÃsi || || Na tvaæ bÃle pajÃnÃsi || yathà arahataæ vaco || aniccà sabba saÇkhÃrà || uppÃdavayadhammino || uppajjitvà nirujjhanti || tesaæ vÆpasamo sukho ti || || #< SN_1.1,2.2. Nandati.># Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Nandati puttehi puttimà || gomiko gohi tath-eva nandati || upadhÅhi narassa nandanà || na hi so nandati yo nirupadhÅti || || Socati puttehi puttimà || gomiko gohi tath-eva socati || upadhÅhi narassa socanà || na hi socati yo nirupadhÅti || || #< SN_1.1,2.3. Natthi puttasamam.># Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃtham abhÃsi. || || Natthi puttasamaæ pemaæ || natthi gosamitam dhanaæ || natthi suriyasamà ÃbhÃ. || samudda paramà sarÃti || || Natthi attasamaæ pemaæ || natthi dha¤¤asamaæ dhanaæ || natthi pa¤¤Ãsamà Ãbhà || vuÂÂhi ve paramà sarà ti || || #< SN_1.1,2.4. Khattiyo.># Khattiyo dvipadaæ seÂÂho || balivaddo catuppadaæ || kumÃrÅ seÂÂhà bhariyÃnaæ || yo ca puttÃnaæ pubbajoti || || Sambuddho dvipadaæ seÂÂho || ÃjÃnÅyo catuppadaæ || sussÆsà seÂÂhà bhariyÃnaæ || yo ca puttÃnam assavo ti || || #<[page 007]># %% #< SN_1.1,2.5. SakamÃno (or SantikÃya).># èhite majjhantike kÃle || sannisinnesu pakkhisu || saïate va mahÃra¤¤aæ || taæ bhayaæ paÂibhÃti manti || || èhite majjhantike kÃle || sannisinnesu pakkhisu || saïate va mahÃra¤¤aæ || sà ratÅ paÂibhÃti man ti || || #< SN_1.1,2.6. Niddà tandi.># Niddà tandÅ vijambhikà || aratÅ bhattasammado || etena nappakÃsati || ariyamaggo idha pÃïinan ti || || Niddaæ tandiæ vijambhikaæ || aratiæ bhattasammadaæ || viriyena naæ païÃmetvà || ariyamaggo visujjhatÅti || || #< SN_1.1,2.7. Dukkaraæ (or Kummo).># Dukkaraæ duttitikkha¤ca || avyattena ca sÃma¤¤aæ || bahÆ hi tattha sambÃdhà || yattha bÃlo visÅdatÅti || || Kati-haæ careyya sÃma¤¤aæ || cittaæ ce na nivÃreyya || pade pade visÅdeyya || saÇkappÃnaæ vasÃnugo || || Kummo va aÇgÃni sake kapÃle || samodahaæ bhikkhu mano-vitakke || anissito a¤¤am aheÂhayÃno || parinibbuto na upavadeyya ka¤cÅti || || #< SN_1.1,2.8. HirÅ.># HirÅnisedho puriso || koci lokasmiæ vijjati || yo nindam appabodhati || asso bhadro kasÃm ivà ti || || HirÅnisedhà tanuyà || ye caranti sadà satà || antaæ dukkhassa pappuyya || caranti visame saman ti || || #<[page 008]># %<8 DEVATù-SAõYUTTA I. [I. 2. 9.>% #< SN_1.1,2.9. KuÂikÃ.># Kacci te kuÂikà natthi || kacci natthi kulÃvakà || kacci santÃnakà natthe || kacci mutto-si bandhanà ti || || Taggha me kuÂikà natthi || taggha natthi kulÃvakà || taggha santÃnakà natthi || taggha mutto-mhi bandhanà ti || || KintÃhaæ kuÂikam brÆmi || kinte brÆmi kulÃvakaæ || kinte santÃnakaæ brÆmi || kintÃhaæ brÆmi bandhananti || MÃtaraæ kuÂikam brÆsi || bhariyaæ brÆsi kulÃvakaæ || putte santÃnake brÆsi || taïham me brÆsi bandhanan ti || || sÃhu te kuÂikà natthi || sÃhu natthi kulÃvakà || sÃhu santÃnakà natthi || sÃhu mutto si bandhanà ti || || #< SN_1.1,2.10. Samiddhi.9># 1. Evaæ me sutam ekaæ samayaæ Bhagavà RÃjagahe viharati TapodÃrÃme || || 2. Atha kho Ãyasmà Samiddhi rattiyà paccusa-samayaæ paccuÂÂhÃya yena Tapodà ten-upasaÇkami gattÃni parisi¤cituæ || Tapode gattÃni parisi¤citvà paccuttaritvà ekacÅvaro aÂÂhÃsi gattÃni sukkhÃpayamÃno || 3. Atha kho a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Tapodam obhÃsetvà yen' Ãyasmà Samiddhi ten-upasaÇkami || upasaÇkamitvà vehÃsaæ Âhità Ãyasmantaæ Samiddhiæ gÃthÃya ajjhabhÃsi || || Abhutvà bhikkhasi bhikkhu || na hi bhutvÃna bhikkhasi || bhutvÃna bhikkhu bhikkhassu || mà taæ kÃlo upaccagÃti. || || #<[page 009]># %% KÃlaæ vo-haæ na jÃnÃmi || channo kÃlo na dissati || tasmà abhutvà bhikkhÃmi || mà maæ kÃlo upaccagÃti || || 4. Atha kho sà devatà pathaviyam patiÂÂhahitvà Ãyasmantam Samiddhim etad avoca || || Daharo tvaæ bhikkhu pabbajito susu kÃlakeso bhadrena yobbanena samannÃgato pathamena vayasà anikiÊitÃvÅ kÃmesu || Bhu¤ja bhikkhu mÃnusake kÃme mà sandiÂÂhikaæ hitvà kÃlikam anudhÃvÅ ti || || 5. Na khvÃham Ãvuso sandiÂÂhikaæ hitvà kÃlikam anudhavÃmi || KÃlika¤ca khvÃham Ãvuso hitvà sandiÂÂhikam anudhÃvÃmi || KÃlikà hi Ãvuso kÃmà vuttà Bhagavatà bahudukkhà bahupÃyasà ÃdÅnavo ettha bhÅyo || SandiÂÂhiko ayaæ dhammo akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅti || || 6. Katha¤ca bhikkhu kÃlikà kÃmà vuttà Bhagavatà bahudukkhà bahupÃyÃsà ÃdÅnavo ettha bhÅyo || Kathaæ sandiÂÂhiko ayaæ dhammo akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅti || || 7. Ahaæ kho Ãvuso navo acirapabbajito adhunÃgato || imaæ dhammavinayaæ na khvÃhaæ sakkomi vitthÃrena Ãcikkhituæ || Ayaæ so Bhagavà arahaæ sammÃsambuddho RÃjagahe viharati TapodÃrÃme || Taæ Bhagavantam upasaÇkamitvà etam atthaæ puccha || Yathà te Bhagavà vyÃkaroti tathà naæ dhÃreyyÃsÅti || || 8. Na kho bhikkhu sukaro so Bhagavà amhehi upasaÇkamitum a¤¤Ãhi mahesakkhahi devatÃhi parivuto || Sa ce kho tvaæ bhikkhu taæ Bhagavantam upasaÇkamitvà etam atthaæ pucceyyÃsi mayam pi ÃgaccheyyÃma dhammasavanÃyà ti || || 9. Evam Ãvuso ti kho Ãyasmà Samiddhi tassà devatÃya paÂisutvà yena Bhagavà ten-upasaÇkami || UpasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || #<[page 010]># %<10 DEVATù-SAõYUTTA I. [I. 2. 10.>% Ekam antaæ nisinno kho Ãyasmà Samiddhi Bhagavantaæ etad avoca || || 10. IdhÃhaæ bhante rattiyà paccusasamayaæ paccuÂÂhÃya yena Tapodà ten-upasaÇkamiæ gattÃni parisi¤cituæ || Tapode gattÃni parisi¤citvà paccuttaritvà ekacÅvaro aÂÂhÃsiæ gattÃni sukkhÃpayamÃno || Atha kho bhante a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Tapodaæ obhÃsetvà yenÃhaæ ten-upasaÇkami || upasaÇkamitvà vehÃsaæ Âhità imÃya gÃthÃya ajjhabhÃsi || Abhutvà bhikkhasi bhikkhu || na hi bhutvÃna bhikkhasi || bhutvÃna bhikkhu bhikkhassu || mà taæ kÃlo upaccagà ti || || 11. Evaæ vutte aham bhante taæ devataæ gÃthÃya paccabhÃsiæ || || KÃlaæ vo-haæ na jÃnÃmi || channo kÃlo na dissati || tasmà abhutvà bhikkhÃmi || mà maæ kÃlo upaccagà ti || || 12. Atha kho bhante sà devatà pathaviyaæ patiÂÂhahitvà mam etad avoca || || Daharo tvam bhikkhu pabbajito susu kÃlakeso bhadrena yobbanena samannÃgato pathamena vayasà anikÅÊitÃvÅ kÃmesu || Bhu¤ja bhikkhu mÃnusake kÃme mà sandiÂÂhikaæ hitvà kÃlikam anudhÃvÅ ti || || 13. Evaæ vutte-haæ bhante taæ devatam etad avocaæ || || Na khvÃhaæ Ãvuso sandiÂÂhikaæ hitvà kÃlikaæ anudhÃvÃmi || kÃlikaæ ca khvÃhaæ Ãvuso hitvà sandiÂÂhikam anudhÃvÃmi || KÃlikà hi Ãvuso kÃmà vuttà bahudukkhà bahupÃyÃsà ÃdÅnavo ettha bhÅyo || SandiÂÂhiko ayam dhammo akÃliko ehipassiko opanayiko paccattam veditabbo vi¤¤ÆhÅti || || 14. Evaæ vutte bhante sà devatà mam etad avoca || Kathaæ ca bhikkhu kÃlikà kÃmà vuttà Bhagavatà bahudukkhà bahupÃyÃsà ÃdÅnavo ettha bhÅyo || Kathaæ san- #<[page 011]># %% diÂÂhiko ayaæ dhammo akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅti || || 15. Evaæ vutte-haæ bhante taæ devatam etad avocaæ || || Aham kho Ãvuso navo acirapabbajito adhunÃgato imaæ dhammavinayaæ na khvÃham sakkomi vitthÃrena Ãcikkhituæ || ayaæ so Bhagavà arahaæ sammÃsambuddho RÃjagahe viharati TapodÃrÃme || taæ Bhagavantam upasaÇkamitvà etam atthaæ puccha || yathà te Bhagavà vyÃkaroti tathà naæ dhÃreyyÃsÅti || || 16. Evaæ vutte bhante sà devatà maæ etad avoca || Na kho bhikkhu sukaro so Bhagavà amhehi upasaÇkamitum a¤¤Ãhi mahesakkhÃhi devatÃhi parivuto || Sace kho tvaæ bhikkhu taæ Bhagavantam upasaÇkamitvà etam atthaæ puccheyyÃsi mayam pi ÃgaccheyyÃma dhammasavanÃyÃti || Sace bhante tassà devatÃya saccaæ vacanaæ idheva sà devatà avidÆre ti || || 17. Evaæ vutte sà devatà Ãyasmantaæ Samiddhim etad avoca || Puccha bhikkhu puccha bhikkhu yam aham anuppattoti || || 18. Atha kho Bhagavà taæ devataæ gÃthÃya ajjhabhÃsi || || Akkheyyasa¤¤ino sattà || akkheyyasmiæ patiÂÂhità || akkheyyam apari¤¤Ãya || yogam Ãyanti maccuno || || akkheyya¤ ca pari¤¤Ãya || akkhÃtÃraæ na ma¤¤ati || taæ hi tassa na hotÅti || yena naæ vajjà na tassa atthi || || Sace vijÃnÃsi vadehi yakkhÅti || || 19. Na khvÃham bhante imassa Bhagavatà saÇkhittena bhÃsitÃssa vitthÃrena attham ÃjÃnÃmi || SÃdhu me bhante Bhagavà tathà bhÃsatu yathÃham imassa Bhagavatà saÇkhittena bhÃsitassa vitthÃrena atthaæ jÃneyyan ti || || #<[page 012]># %<12 DEVATù-SAõYUTTA I. [I. 2. 10.>% 20. Samo visesÅ athavà nihÅno || yo ma¤¤ati so vivadetha tena || tÅsu vidhÃsu avikampamÃno || samo visesÅti na tassa hoti || || Sace vijÃnÃsi vadehi yakkhÅti || || 21. Imassa pi khvÃhaæ bhante Bhagavatà saÇkhittena bhÃsitassa na vitthÃrena attham ÃjÃnÃmi || SÃdhu me bhante Bhagavà tathà bhÃsatu yathÃham imassa Bhagavatà saÇkhittena bhÃsitassa vitthÃrena atthaæ jÃneyyan ti || || 22. PahÃsi saÇkhaæ na vimÃnam ajjhagà || acchecchi taïham idha nÃmarÆpe || tam chinnagandham anighaæ nirÃsam || pariyesamÃnà nÃjjhÃgamuæ || devà manussà idha và huraæ và || saggesu và sabbanivesanesu || || Sace vijÃnÃsi vadehi yakkhÅti || 23. Imassa khvÃhaæ bhante Bhagavatà saÇkhittena bhÃsitassa evaæ vitthÃrena attham ÃjÃnÃmi || PÃpaæ na kayirà vacasà manasà || kÃyena và ki¤cana sabbaloke || kÃme pahÃya satimà sampajÃno || dukkhaæ na sevetha anatthasaæhitan ti || || Nandana-vaggo dutiyo || || Tatr-uddÃnam || Nandanà Nandati c-eva || Natthiputtasamena ca || Khattiyo SakamÃno ca || NiddÃtandi ca Dukkaraæ || HirÅ KuÂikà navamo || dasamo vutto SamiddhinÃti || || #<[page 013]># %% ___________________________________________ #< CHAPTER III. SATTI-VAGGO.># SÃvatthi nidÃnam || || Ekam antaæ Âhità kho sà devatà Bhagavato santike imaæ gÃthaæ abhÃsi || || #< SN_1.1,3.1. SattiyÃ.># Sattiyà viya omaÂÂho || ¬ayhamÃne va matthake || kÃmarÃgappahÃnÃya || sato bhikkhu paribbaje ti || || Sattiyà viya omaÂÂho || ¬ayhamÃne va matthake || sakkÃyadiÂÂhippahÃnÃya || sato bhikkhu paribbaje ti || || #< SN_1.1,3.2. Phusati.># NÃphusantam phusati ca || phusantaæ ca tato phuse || tasmà phusantam phusati || appaduÂÂhapadosinan ti || || Yo appaduÂÂhassa narassa dussati || suddhassa posassa anaÇgaïassa || tam eva bÃlaæ pacceti pÃpaæ || sukhumo rajo paÂivÃtaæ va khitto ti || || #< SN_1.1,3.3. JaÂÃ.># AntojaÂà bahijaÂà || jaÂÃya jaÂità pajà || taæ taæ Gotama pucchÃmi || ko imaæ vijaÂaye jaÂan ti || || SÅle patiÂÂhÃya naro sapa¤¤o || cittaæ pa¤¤a¤ca bhÃvayaæ || ÃtÃpÅ nipako bhikkhu || so imaæ vijaÂaye jaÂan ti || || yesaæ rÃgo ca doso ca || avijjà ca virÃjità || khÅïÃsavà arahanto || tesaæ vijaÂità jaÂà || || yattha nÃma¤ca rÆpa¤ca || asesam uparujjhati || paÂighaæ rÆpasa¤¤Ã ca || ettha sà chijjate jaÂÃti || || #<[page 014]># %<14 DEVATù-SAõYUTTA I. [I. 3. 4.>% #< SN_1.1,3.4. Mano-nivÃraïÃ.># Yato yato mano nivÃraye || na dukkham eti naæ tato tato || sa sabbato mano nivÃraye || sa sabbato dukkhà pamuccati || || Na sabbato mano nivÃraye || na mano sayatattam Ãgataæ || yato yato ca pÃpakaæ || tato tato mano nivÃraye ti || || #< SN_1.1,3.5. Arahaæ.># Yo hoti bhikkhu arahaæ katÃvÅ || khÅïÃsavo antimadehadhÃrÅ || ahaæ vadÃmÅti pi so vadeyya || mamaæ vadantÅti pi so vadeyya || || [Yo hoti bhikkhu arahaæ katÃvÅ || khÅïÃsavo antimadehadhÃrÅ || ahaæ vadÃmÅti pi so vadeyya || mamaæ vadantÅti pi so vadeyya || loke sama¤¤aæ kusalo viditvà || vohÃramattena so vohareyyÃti] || || Yo hoti bhikkhu arahaæ katÃvÅ || khÅïÃsavo antimadehadhÃrÅ || mÃnaæ nu kho so upÃgamma bhikkhu || ahaæ vadÃmmÅti pi so vadeyya || mamaæ vadantÅti pi so vadeyyÃti || || PahÅnamÃnassa na santi ganthà || vidhÆpità mÃnaganthassa sabbe || Sa vÅtivatto yamataæ sumedho || #<[page 015]># %% ahaæ vadÃmÅti pi so vadeyya || [mamaæ vadantÅti pi so vadeyya] || loke sama¤¤aæ kusalo viditvà vohÃramattena so vohareyyÃti || || #< SN_1.1,3.6. Pajjoto.># Kati lokasmiæ pajjotà || yehi loko pakÃsati. || bhavantaæ puÂÂhum Ãgamma || kathaæ jÃnemu taæ mayan ti || || CattÃro loke pajjotà || pa¤cam-etthana vijjati || divà tapati Ãdicco || rattim ÃbhÃti candimà || || atha aggi divÃrattiæ || tattha tattha pabhÃsati || sambuddho tapataæ seÂÂho || esà Ãbhà anuttarà ti || || #< SN_1.1,3.7. SarÃ.># Kuto sarà nivattanti || kattha vaÂÂam na vaÂÂati || kattha nÃma¤ca rÆpa¤ca || asesam uparujjhatÅti || || Yattha Ãpo ca pathavÅ || tejo vÃyo na gÃdhati || ato sarà nivattanti || ettha vaÂÂam na vaÂÂati || ettha nÃma¤ca rupa¤ca || asesam uparujjhatÅti || || #< SN_1.1,3.8. Mahaddhana.># Mahaddhanà mahÃbhogà || raÂÂhavanto pi khattiyà || a¤¤ama¤¤Ãbhigijjhanti || kÃmesu analaÇkatà || || tesu ussukkajÃtesu || bhavasotÃnusÃrisu || gedhataæham pajahiæsu ||ke lokasmim anussukkÃti || || Hitvà agÃram pabbajitvà || hitvà puttaæ pasuæ piyaæ || hitvà rÃga¤ca dosa¤ca || avijja¤ca virÃjiya || khÅïÃsavà arahanto || te lokasmiæ anussukà ti || || #<[page 016]># %<16 DEVATù-SAõYUTTA I. [I. 3. 9.>% #< SN_1.1,3.9. Catucakka.># Catucakkam navadvÃraæ || puïïam lobhena saæyutaæ || paÇkajÃtaæ mahÃvÅra || kathaæ yÃtrà bhavissatÅti || || Chetvà nandiæ varatta¤ca || icchÃlobha¤ca pÃpakaæ || samÆlaæ taïham abbuyha || evaæ yÃtrà bhavissatÅti || || #< SN_1.1,3.10. EnijaÇgha.># EnijaÇghaæ kisaæ vÅraæ || appÃhÃram alolupaæ || sÅhaæ v-ekacaraæ nÃgam ||kÃmesu anapekkhinaæ || upasaÇkamma pucchÃma || kathaæ dukkhà pamuccatÅti || || Pa¤cakÃmaguïà loke || mano chaÂÂhà pavedità || ettha chandaæ virÃjetvà || evaæ dukkhà pamuccatÅti || || Satti-vaggo tatiyo || || Tatr-uddÃnam || Sattiyà Phusati c-eva || JaÂà ManonivÃraïà || Arahantena Pajjoto || Sarà Mahaddhanena ca || Catucakkena navamaæ || EnijaÇghena te dasÃti || || ___________________________________________ #< CHAPTER IV. SATULLAPAKùYIKA-VAGGA># #< SN_1.1,4.1. Sabbhi.># 1. Evaæ me sutaæ Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || 2. Atha kho sambahulà Satullapakayikà devatÃyo abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanam obhÃsetvà || yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhaæsu || #<[page 017]># %% 3. Ekam antaæ Âhità kho ekà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || seyyo hoti na pÃpiyo ti || || 4. Atha kho aparà devatà Bhagavato santike imaæ gÃtham abhÃsi. || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || pa¤¤Ã labbhati nä¤ato ti || || 5. Atha kho aparà devatà Bhagavato santike imaæ gÃtham abhÃsi || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || soka-majjhe na socatÅti || || 6. Atha kho aparà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤aya || ¤Ãti-majjhe virocatÅti || 7. Atha kho aparà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || sattà gacchanti suggatin ti || || 8. Atha kho aparà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || sattà tiÂÂhanti sÃtatan ti || || 9. Atha kho aparà devatà Bhagavatam etad avoca || || Kassa nu kho Bhagavà subhÃsitan ti || || SabbÃsaæ vo subhÃsitaæ pariyÃyena || api ca mamam pi suïÃtha || || #<[page 018]># %<18 DEVATù-SAõYUTTA I. [I. 4. 1.>% Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || sabbadukkhà pamuccatÅti || || #< SN_1.1,4.2. Macchari.># 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho sambahulà SatullapakÃyikà devatÃyo abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhaæsu. || 3. Ekam antaæ Âhità kho ekà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Maccherà ca pamÃdà ca || evaæ {dÃnaæ} na dÅyati || pu¤¤am ÃkaÇkhamÃnena || deyyaæ hoti vijÃnatà ti || || 4. Atha kho aparà devatà Bhagavato santike imà gÃthayo abhÃsi || || Yass-eva bhÅto na dadÃti maccharÅ || tad evÃdÃdato bhayaæ || jighacchà ca pipÃsà ca || yassa bhÃyati maccharÅ || tam eva bÃlaæ phusati || asmiæ loke paramhi ca || || Tasmà vineyya maccheraæ || dajjà dÃnaæ malÃbhibhÆ || pu¤¤Ãni paralokasmiæ || patiÂÂhà honti pÃïinan ti || || 5. Atha kho aparà devatà Bhagavato santike imaæ gÃtham abhÃsi || Te matesu na mÅyanti || panthÃnaæ va sagÃvajjaæ || appasmiæ ye pavecchanti || esa dhammo sanantano || || appasm-eke pavecchanti || bahun-eke na dicchare || appasmà dakkhiïà dinnà || sahassena samaæ mità ti || || #<[page 019]># %% 6. Atha kho aparà devatà Bhagavato santike imà gÃÂhÃyo abhÃsi || Duddadaæ dadamÃnÃnaæ || dukkaraæ kamma kubbataæ || asanto nÃnukubbanti || sataæ dhammo durannayo || || Tasmà sata¤ca asata¤ca || nÃnà hoti ito gati || asanto nirayaæ yanti || santo saggaparÃyanà ti || || 7. Atha kho aparà devatà Bhagavantam etad avoca || Kassa nu kho Bhagavà subhÃsitan ti || || SabbÃsaæ vo subhÃsitaæ pariyÃyena || api mamam pi suïÃtha || || Dhammaæ care yo samucchakaæ care || dÃram ca posaæ dadam appakasmiæ || sataæ sahassÃnaæ sahassayÃginaæ || kalam pi nÃgghanti tathÃvidhassa te ti || || 8. Atha kho aparà devatà Bhagavantaæ gÃthaya ajjhabhÃsi || || Ken-esaæ ya¤¤o vipulo mahaggato || samena dinnassa na aggham eti || sataæ sahassÃnaæ sahassayÃginaæ || kalam pi nÃgghanti tathÃvidhassa te ti || || 9. Atha kho Bhagavà taæ {devataæ,} gÃthÃya ajjhabhÃsi || || Dadanti eke visame niviÂÂhà || chetvà vadhitvà atha socayitvà || sà dakkhiïà assumukhà sadaï¬Ã || samena dinnassa na aggham eti || || Evaæ sahassÃnaæ sahassayÃginam || kalam pi nÃgghanti tathÃvidhassa te ti || || #<[page 020]># %<20 DEVATù-SAõYUTTA I. [I. 4. 3.>% #< SN_1.1,4.3. SÃdhu.># 1. SÃvatthi ÃrÃme || || 2. Atha kho sambahulà SatullapakÃyikà devatÃyo abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhaæsu || || 3. Ekam antaæ Âhità kho ekà devatà Bhagavato santike imam udÃnam udÃnesi || || SÃdhu kho mÃrisa dÃnaæ || || Maccherà ca pamÃdà ca || evaæ dÃnaæ na dÅyati || pu¤¤am ÃkaÇkhamÃnena || deyyaæ hoti vijÃnatà ti || || 4. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || SÃdhu kho mÃrisa dÃnaæ || api ca appasmim pi sÃdhu dÃnaæ || Appasm-eke pavecchanti || bahun-eke na dicchare || appasmà dakkhiïà dinnà || sahassena samam mità ti || || 5. Atha kho aparà devatà Bhagavato santike imam udÃnam udanesi || || SÃdhu kho mÃrisa dÃnaæ || Appasmim pi sÃdhu dÃnam || Api ca saddhÃya pi sÃdhu dÃnam || DÃna¤ca yuddha¤ca samÃnam Ãhu || AppÃpi santà bahuke jinanti || Appam pi ce saddahÃno dadÃti || ten-eva so hoti sukhÅ paratthà ti || || 6. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || SÃdhu kho mÃrisa dÃnaæ || appasmiæ pi sÃdhu dÃnaæ || #<[page 021]># %% saddhÃya pi sÃdhu dÃnam || api ca dhammaladdhassa pi sÃdhu dÃnaæ || || Yo dhammaladdhassa dadÃti dÃnam || uÂÂhÃnaviriyÃdhigatassa jantu || atikkamma so vetaraïiæ Yamassa || dibbÃni ÂhÃnÃni upeti macco ti || || 7. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || SÃdhu kho mÃrisa dÃnaæ || Appasmiæ pi sÃdhu dÃnaæ || SaddhÃya pi sÃdhu dÃnaæ || Dhammaladdhassa pi sÃdhu dÃnam || Api ca viceyyadÃnam pi sÃdhu || || ViceyyadÃnaæ sugatappasatthaæ || ye dakkhiïeyyà idha jÅvaloke || etesu dinnÃni mahapphallÃni || bÅjÃni vuttÃni yathà sukhette ti || || 8. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || SÃdhu kho mÃrisa dÃnam || Appasmim pi sÃdhu dÃnaæ || SaddhÃya pi sÃdhu dÃnaæ || Dhammaladdhassa pi sÃdhu dÃnaæ || ViceyyadÃnam pi sÃdhu || Api ca pÃïesu ca sÃdhu saæyamo || || Yo pÃïabhÆtesu aheÂhayaæ caraæ || parÆpavÃdà na karoti pÃpaæ || bhÅruæ pasaæsanti na hi tattha sÆraæ || bhayà hi santo na karonti pÃpan ti || || 9. Atha kho aparà devatà Bhagavantam etad avoca || || #<[page 022]># %<22 DEVATù-SAõYUTTA I. [I. 4. 3.>% Kassà nu kho Bhagavà subhÃsitan ti || || SabbÃsaæ vo subhÃsitaæ pariyÃyena || api mamam pi suïÃtha || || SaddhÃhi dÃnam bahudhà pasatthaæ || dÃnà ca kho dhammapadaæ va seyyo || || pubbeva hi pubbatareva santo || nibbÃnam ev-ajjhagamuæ sapa¤¤Ã || || #< SN_1.1,4.4. Na santi.># 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || 2. Atha kho sambahulà SatullapakÃyikà devatÃyo abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhaæsu || 3. Ekam antaæ Âhità kho ekà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Na santi kÃmà manujesu niccà || santÅdha kamanÅyÃni yesu baddho || yesu pamatto apunÃgamanaæ || anÃgantvà puriso maccudheyyà ti || || Chandajam aghaæ || chandajaæ dukkhaæ || chandavinayà aghavinayo || aghavinayà dukkhavinayo ti || || Na te kÃmà yÃni citrÃni loke || saÇkapparÃgo purisassa kÃmo || tiÂÂhanti citrÃni tath-eva loke || ath-ettha dhÅrà vinayanti chandam || || #<[page 023]># %% Kodhaæ jahe vippajaheyya mÃnaæ || saæyojanaæ sabbam atikkameyya || taæ nÃmarÆpasmim asajjamÃnaæ || aki¤canaæ nÃnupatanti dukkhà || || PahÃsi saÇkhaæ na vimÃnam ajjhagà || acchecchi taïham idha nÃmarÆpe || taæ chinnagantham anighaæ nirÃsaæ || pariyesamÃnà na ca ajjhagamuæ || devà manussà idha và huraæ và || saggesu và sabbanivesanesÆ ti || || Taæ ce hi nÃddakkhuæ tathà vimuttaæ || iccÃyasmà MogharÃjà || deva manussà idha và huraæ và || naruttamaæ atthacaraæ narÃnaæ || ye taæ namassanti pasaæsiyà te ti || || Pasaæsiyà te pi bhavanti bhikkhu || MogharÃjà ti Bhagavà || ye taæ namassanti tathà vimuttam || a¤¤Ãya dhammaæ vicikicchaæ pahÃya || saÇgÃtigà te pi bhavanti bhikkhÆ ti || || #< SN_1.1,4.5. UjjhÃnasa¤¤ino.># 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || 2. Atha kho sambahulà UjjhÃnasa¤¤ikà devatÃyo abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkamiæsu. || UpasaÇkamitvà vekÃsam aÂÂhaæsu || #<[page 024]># %<24 DEVATù-SAõYUTTA I. [I. 4. 5>% 3. VehÃsaæ Âhità kho ekà devatà Bhagavato santike imaæ gÃtham abhÃsi || || A¤¤athà santam attÃnam || a¤¤athà yo pavedaye || nikacca kitavass-eva || bhuttaæ theyyena tassa taæ || || yaæ hi kayirà taæ hi vade || yaæ na kayirà na taæ vade || akarontam bhÃsamÃnÃnaæ || parijÃnanti paï¬ità ti || || Na yidam bhÃsitamattena || ekantasavanena và || anukkamituæ ve sakkà || yÃyaæ paÂipadà daÊhà || yÃya dhÅrà pamuccanti || jhÃyino mÃrabandhanà || || Na ve dhÅrà pakubbanti || viditvà lokapariyÃyaæ || a¤¤Ãya nibbutà dhÅrà || tiïïà loke visattikan-ti. || || 4. Atha kho tà devatÃyo pathaviyaæ patiÂÂhahitvà Bhagavato pÃdesu sirasà nipatitvà Bhagavantam etad avocuæ || || Accayo no bhante accagamà || yathà bÃlà yatha mÆÊhà yathà akusalà yà mayaæ Bhagavantaæ asÃdetabbaæ ama¤¤imhà || tÃsaæ no bhante Bhagavà accayam accayato patigaïhÃtu Ãyatiæ saævarÃyà ti || || 5. Atha kho Bhagavà sitaæ pÃtvÃkÃsi || || 6. Atha kho tà devatÃyo bhiyyosomattÃya ujjhÃyantiyo vehÃsam abbhugga¤chuæ || || 7. Ekà devatà Bhagavato santike imam gÃtham avoca || || Accayaæ desayantÅnaæ || yo ve na patigaïhati || kopantaro dosagaru || sa veraæ paÂimuccatÅti || || Accayo ce na vijjetha || no cÅdhÃpagatam siyà || verÃni na ca sammeyyuæ || kenÅdha kusalo siyÃti || || Kass-accayà na vijjanti || kassa natthi apagataæ || ko na sammoham ÃpÃdi || ko ca dhÅro sadà sato ti || || #<[page 025]># %% TathÃgatassa buddhassa || sabbabhÆtÃnukampino || tass-accayà na vijjanti || tassa natthi apagataæ || so na sammoham ÃpÃdi || so ca dhÅro sadà sato ti || || Accayaæ desayantÅnaæ || yo ce na patigaïhati || kopantaro dosagaru || yaæ veraæ paÂimuccati || taæ veraæ nÃbhinandÃmi || paÂigaïhÃmi vo-ccayan ti || || #< SN_1.1,4.6. SaddhÃ.># 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || 2. Atha kho sambahulà SatullapakÃyikà devatÃyo abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanaæ obhasetvà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhaæsu || 3. Ekam antaæ Âhità kho ekà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Saddhà dutiyà purisassa hoti || no ce assaddhiyam avatiÂÂhati || yaso ca kittÅ ca tatvassa hoti || saggaæ ca so gacchati sarÅram pahÃyà ti || || Kodhaæ jahe vippajaheyya mÃnaæ || saæyojanaæ sabbam atikkameyya || taæ nÃmarÆpasmim asajjamÃnaæ || aki¤canaæ nÃnupatanti saÇgà ti || PamÃdam anuyu¤janti || bÃlà dummedhino janà || appamÃdaæ ca medhÃvÅ || dhanaæ seÂÂham va rakkhati || || Mà pamÃdam anuyu¤jetha || mà kÃmaratisanthavaæ || appamatto hi jhÃyanto || pappoti paramaæ sukhan ti || || #<[page 026]># %<26 DEVATù-SAõYUTTA I. [I. 4. 7.>% #< SN_1.1,4.7. Samayo.># 1. Evaæ me sutam ekaæ samayaæ Bhagavà Sakkesu viharati Kapilavatthusmiæ mahÃvane mahatà bhikkhusaÇghena saddhim pa¤camattehi bhikkhusatehi sabbeh-eva arahantehi || dasahi ca lokadhÃtÆhi devatÃyo yebhuyyena sannipatità honti Bhagavantaæ dassanÃya bhikkhusaÇgha¤ca || || 2. Atha kho catunnaæ SuddhÃvÃsakÃyikÃnaæ devatÃnam etad ahosi || Ayaæ kho Bhagavà Sakkesu viharati Kapilavatthusmiæ mahÃvane mahatà bhikkhusaÇghena saddhiæ pa¤camattehi bhikkhusatehi sabbeh-eva arahantehi || dasahi ca lokadhÃtÆhi devatÃyo yebhuyyena sannipatità honti Bhagavantaæ dassanÃya bhikkhusaÇgha¤ca || YannÆna mayaæ pi yena Bhagavà ten-upasaÇkameyyÃma || upasaÇkamitvà Bhagavato santike pacceka gÃthaæ bhÃseyyÃmÃti || || 3. Atha kho tà devatÃyo seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃham pasÃreyya || pasÃritaæ và bÃham sammi¤jeyya || evam evaæ SuddhÃvÃsesu devesu antarahità Bhagavato purato pÃtur ahesuæ || || 4. Atha kho tà devatÃyo Bhagavantam abhivÃdetvà ekam antam aÂÂhaæsu || || Ekam antaæ Âhità kho ekà devatà Bhagavato santike imaæ gÃtham abhÃsi || || MahÃsamayo pavanasmiæ || devakÃyà samÃgatà || Ãgatamha imaæ dhammasamayaæ || dakkhitÃye aparÃjitasaÇghan ti || || 5. Atha kho aparà devatà Bhagavato santike imaæ gÃtham abhÃsi || || Tatra bhikkhavo samÃdahaæsu || cittam attano ujukam akaæsu || sÃrathÅ va nettÃni gahetvà || indriyÃni rakkhanti paï¬ità ti. || || #<[page 027]># %% 6. Atha kho aparà devatà Bhagavato santike {imaæ} gÃtham abhÃsi || || Chetvà khilam chetvà palighaæ || indakhÅlam ohacca-m-anejà || te caranti suddhà vimalà || cakkhumatà sudantà susunÃgà ti || || 7. Atha kho aparà devatà || pa || Ye keci Buddhaæ saraïaæ gatÃse || na te gamissanti apÃyabhÆmiæ || pahÃya mÃnusaæ dehaæ || devakÃyaæ paripuressantÅti || || #< SN_1.1,4.8. Sakalikam.># 1. Evaæ me sutam ekaæ samayaæ Bhagavà RÃjagahe viharati Maddakucchismiæ migadÃye || || 2. Tena kho pana samayena Bhagavato pÃdo sakalikÃya khato hoti || BhÆsà sudaæ Bhagavato vedanà vattanti sarÅrikà vedanà dukkhà tibbà kharà kaÂukà asÃtà amanÃpà || Tà sudaæ Bhagavà sato sampajÃno adhivÃseti aviha¤¤amÃno || || 3. Atha kho Bhagavà catugguïam saÇghÃÂiæ pa¤¤Ãpetvà dakkhiïena passena sÅhaseyyam kappesi pÃde pÃdam accÃdhÃya sato sampajÃno || || 4. Atha kho sattasatà SatullapakÃyikà devatÃyo abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Maddakucchim obhÃsetvà yena Bhagavà ten-upasaÇkamiæsu || || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhaæsu || || 5. Ekam antaæ Âhità kho ekà devatà Bhagavato santike imam udÃnam udÃnesi || || #<[page 028]># %<28 DEVATù-SAõYUTTA I. [I. 4. 8.>% NÃgo vata bho samaïo Gotamo || nÃgavatà ca samuppannà sÃrÅrikà vedanà dukkhà tibbà kharà kaÂukà asÃtà amanÃpà || sato sampajÃno adhivÃseti aviha¤¤amÃno ti || || 6. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || SÅho vata bho samaïo Gotamo || sÅhavatà ca samuppannà sÃrÅrikà vedanà dukkhà tibbà kharà kaÂukà asÃtà amanÃpà || sato sampajÃno adhivÃseti aviha¤¤amÃno ti || || 7. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || ùjÃnÅyo vata bho samaïo Gotamo || ÃjÃnÅyavatà ca samuppannà sÃrÅrikà vedanà dukkhà tibbà kharà kaÂukà asÃtà amanÃpà || sato sampajÃno adhivÃseti aviha¤¤amÃno ti || || 8. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || Nisabho vata bho Samaïo Gotamo || nisabhavatà ca samuppannà sÃrÅrikà vedanà dukkhà tibbà kharà kaÂukà asÃtà amanÃpà || sato sampajÃno adhivÃseti aviha¤¤amÃno ti || || 9. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || Dhorayho vata bho samaïo Gotamo || dhorayhavatà ca samuppannà sÃrÅrikà vedanà dukkhà tibbà kharà kaÂukà asÃta amanÃpà || sato sampajÃno adhivÃseti aviha¤¤amÃno ti || || 10. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || Danto vata bho samaïo Gotamo || dantavatà ca samuppannà sÃrÅrikà vedanà dukkhà tibbà kharà kaÂukà asÃtà amanÃpà || sato sampajÃno adhivÃseti aviha¤¤amÃno ti || || 11. Atha kho aparà devatà Bhagavato santike imam udÃnam udÃnesi || || Passa samÃdhi-subhÃvitaæ cittaæ ca vimuttaæ || na cÃbhinatam na cÃpanatam na ca sasaÇkhÃraniggayha cÃritavatam || Yo evarÆpam purisanÃgam purisasÅhaæ purisa- #<[page 029]># %% ÃjÃnÅyaæ purisa-nisabhaæ purisadhorayham purisadantam atikkamitabbaæ ma¤¤eyya kim a¤¤atra adassanà ti || || Pa¤cavedasataæ samaæ || tapassÅbrÃhmaïÃcaraæ || cittaæ ca nesaæ na sammà vimuttaæ || hÅnattarÆpà na pÃraægamà te || TaïhÃdhipannà vata sÅlabaddhà || lÆkhaæ tapaæ vassasataæ carantà || Cittaæ ca nesaæ na sammà vimuttaæ || hÅnattarÆpà na pÃraægamà te || || Na mÃnakÃmassa damo idh-atthi || na monam atthi asamÃhitassa || eko ara¤¤e viharaæ pamatto || na maccudheyyassa tareyya pÃraæ || || MÃnam pahÃya susamÃhitatto || sucetaso sabbadhi vippamutto || eko ara¤¤e viharaæ appamatto || sa maccudheyyassa tareyya pÃran ti || || #< SN_1.1,4.9. Pajjunna-dhÅtà (1).># 1. Evaæ me sutam ekam samayaæ Bhagavà VesÃliyaæ viharati mahÃvane KÆÂÃgÃra-sÃlÃyaæ || || 2. Atha kho Kokanadà Pajjunnassa dhÅtà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ mahÃvanam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || 3. Ekam antam Âhità kho sa devatà Kokanadà Pajjunnassa dhÅtà Bhagavato santike imà gÃthÃyo abhÃsi || || VesÃliyam vane viharantaæ || aggaæ sattassa sambuddhaæ || #<[page 030]># %<30 DEVATù-SAõYUTTA I. [I. 4. 10.>% KokanadÃ-h-asmiæ abhivande || Kokanadà Pajjunnassa dhÅtà || || Sutam eva me pure Ãsi dhammo || cakkhumatÃnubuddho || sÃ-ham dÃni sakkhi jÃnÃmi || munino desayato Sugatassa || Ye hi keci ariyadhammaæ || vigarahantà caranti dummedhà || upenti Roruvaæ ghoraæ || cirarattaæ dukkham anubhavanti || || Ye ca kho ariyadhamme || khantiyà upasamena upetà || pahÃya mÃnusaæ dehaæ || devakÃyam paripuressantÅ ti || || #< SN_1.1,4.10. Pajjunna-dhità (2).># 1. Evaæ me sutam ekam samayaæ Bhagavà VesÃliyaæ viharati magÃvane KÆÂÃgÃra-sÃlÃyaæ || || 2. Atha kho CÆÊa-Kokanadà Pajjunnassa dhÅtà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ mahÃvanam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || Ekam antaæ Âhità kho sà devatà CÆÊa-Kokanadà Pajjunnassa dhÅtà Bhagavato santike imà gÃthÃyo abhÃsi || || IdhÃgamà vijjupabhÃsavaïïà || Kokanadà Pajjunnassa dhÅtà || buddhaæ ca dhammaæ ca namassamÃnà || gÃthà c-imà atthavatÅ abhÃsi || || #<[page 031]># %% Bahunà pi kho taæ vibhajeyyaæ || pariyÃyena tÃdiso dhammo || saÇkhittam atthaæ lapayissÃmi || yÃvatà me manasà pariyattaæ || || PÃpaæ na kayirà vacasà manasà || kÃyena và ki¤cana sabbaloke || kÃme pahÃya satimà sampaja¤o || dukkhaæ na sevetha anatthasaæhitan ti || || SatullapakÃyika-vaggo catuttho || || Tass-uddÃnam || || Sabbhi Maccharinà SÃdhu || Na sant-UjjhÃnasa¤¤ino || Saddhà Samayo Sakalikaæ || ubho Pajjunna-dhÅtaro ti || || ___________________________________________ #< CHAPTER V. ùDITTA-VAGGO.># Evam me sutam ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa Ãrame || || Atha kho a¤¤atarà devatà abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || Ekam antam Âhità kho sà devatà Bhagavato santike imà gÃthÃyo abhÃsi || || #< SN_1.1,5.1. ùdittam.># ùdittasmim agÃrasmiæ || yaæ nÅharati bhÃjanaæ || taæ tassa hoti atthÃya || no ca yaæ tattha ¬ayhatÅti || || Evam ÃdÅpito loko || jarÃya maraïena ca || nÅhareth-eva dÃnena || dinnaæ hoti sunÅhataæ || || #<[page 032]># %<32 DEVATù-SAõYUTTA I. [I. 5. 1.>% dinnaæ sukhaphalaæ hoti || nÃdinnam hoti taæ tathà || corà haranti rÃjÃno || aggÅ ¬ayhati nassati || || Atha antena jahÃti || sarÅraæ sapariggahaæ || etad a¤¤Ãya medhÃvi || bhu¤jetha ca dadetha ca || datvà bhutvà ca yathÃnubhÃvaæ || anindito saggam upeti ÂhÃnan ti || || #< SN_1.1,5.2. Kiædada.># Kiædado balado hoti || kiædado hoti vaïïado || kiædado sukhado hoti || kiædado hoti cakkhudo || ko ca sabbadado hoti || taæ me akkhÃhi pucchito || || Annado balado hoti || vatthado hoti vaïïado || yÃnado sukhado hoti || dÅpado hoti cakkhudo || so ca sabbadado hoti || yo dadÃti upassayaæ || amataæ dado ca so hoti || yo dhammam anusÃsatÅti || || #< SN_1.1,5.3. Annam.># Annam evÃbhinandanti || ubhayo devamÃnusà || atha ko nÃma so yakkho || yam annaæ nÃbhinandatÅti || || Ye naæ dadanti saddhÃya || vippasannena cetasà || tam eva annaæ bhajati || asmiæ loke paramhi ca || || Tasmà vineyya maccheraæ || dajjà dÃnaæ malÃbhibhÆ || pu¤¤Ãni paralokasmiæ || patiÂÂhà honti pÃïinan ti || || #< SN_1.1,5.4. EkamÆla.># EkamÆlaæ dvirÃvaÂÂam || timalaæ pa¤capattharaæ || samuddaæ dvÃdasÃvaÂÂaæ || pÃtÃlam atarÅ isÅti || || #<[page 033]># %% #< SN_1.1,5.5. Anomiya.># AnomanÃmaæ nipuïatthadassiæ || pa¤¤Ãdadaæ kÃmalaye asattaæ || taæ passatha sabbaviduæ sumedhaæ || ariye pathe kamamÃnaæ mahesin ti || || #< SN_1.1,5.6. AccharÃ.># AccharÃgaïasaÇghuÂÂhaæ || pisÃcagaïasevitaæ || vanan-tam mohanaæ nÃma || kathaæ yÃtrà bhavissatÅti || || Ujuko nÃma so maggo || abhayà nÃma sà disà || ratho akujano nÃma || dhammacakkehi saæyuto || || HirÅ tassa apÃlambo || saty-assa parivÃraïam || dhammÃhaæ sÃrathiæ brÆmi || sammÃdiÂÂhipure javaæ || || Yassa etÃdisaæ yÃnaæ || itthiyà purisassa và || sa ve etena yÃnena || nibbÃnass-eva santike ti || || #< SN_1.1,5.7. Vanaropa (or Vacanam).># Kesaæ divà ca ratto ca || sadà pu¤¤aæ pava¬¬hati || dhammaÂÂhà sÅlasampannà || ke janà saggagÃmino ti || || ArÃmaropà vanaropà || ye janà setukÃrakà || papa¤ ca udapÃna¤ ca ||ye dadanti upassayaæ || tesaæ divà ca ratto ca || sadà pu¤¤aæ pava¬¬hati || dhammaÂÂhà sÅlasampannà || te janà saggagÃmino ti || || #< SN_1.1,5.8. Jetavana.># Idaæ hitaæ Jetavanaæ || isisaÇghanisevitaæ || Ãvutthaæ dhammarÃjena || pÅtisa¤jananam mama || || #<[page 034]># %<34 DEVATù-SAõYUTTA I. [I. 5. 8.>% kammaæ vijjà ca dhammo ca || sÅlaæ jÅvitam uttamaæ || etena maccà sujjhanti || na gottena dhanena và || || Tasmà hi paï¬ito poso || sampassaæ attham attano || yoniso vicine dhammaæ || evaæ tattha visujjhati || || SÃriputto va pa¤¤Ãya || sÅlena upasamena ca || yo pi pÃragato bhikkhu || etÃva paramo siyÃti || || #< SN_1.1,5.9. Macchari.># Ye dha maccharino loke || kadariyà paribhÃsakà || a¤¤esaæ dadamÃnÃnaæ || antarÃyakarà narà || || kiædiso tesaæ vipÃko || samparÃyo ca kiædiso || bhavantaæ puÂÂhum Ãgamma || kathaæ jÃnemu tam mayan ti || || Ye dha maccharino loke || kadariyà paribhÃsakà || a¤¤esaæ dadamÃnÃnam || antarÃyakarà narà || || nirayaæ tiracchÃnayoniæ || yamalokam uppajjare || sace enti manussattaæ || dalidde jÃyare kule || || coÊaæ piï¬o ratÅ khi¬¬Ã || yattha kicchena labbhati || parato Ãsiæsare bÃlà || tam pi tesaæ na labbhati || diÂÂhe dhamme sa vipÃko || samparÃye ca duggatÅti || || Iti h-etam vijÃnÃma || a¤¤aæ pucchÃma Gotama || ye dha laddhà manussattaæ || vada¤¤Æ vÅtamaccharà || buddhe pasannà dhamme ca || saÇghe ca tibbagÃravà || || kiædiso tesaæ vipÃko || samparÃyo ca kiædiso || bhavantaæ puÂÂhum Ãgamma || kathaæ jÃnemu taæ mayan ti || || Ye dha laddhà manussattam || vada¤¤Æ vÅtamaccharà || buddhe pasannà dhamme ca || saÇghe tibbagÃravà || ete sagge pakÃsenti || yattha te upapajjare || || #<[page 035]># %% sace enti manussattaæ || a¬¬he ajÃyare kule || coÊaæ piï¬o ratÅ khi¬¬Ã || yatthÃkicchena labbhati || || parasambhatesu bhogesu || vasavattÅva modare || diÂÂhe dhamme sa vipÃko || samparÃye ca suggatÅti || || #< SN_1.1,5.10. GhaÂÅkaro.># Avihaæ upapannÃse || vimuttà satta bhikkhavo || rÃgadosaparikkhÅïà || tiïïà loke visattikan ti || || Ke ca te ataruæ paÇkaæ || maccudheyyaæ suduttaraæ || te hitvà mÃnusaæ dehaæ || dibbayogam upaccagun ti || || Upako Phalagaï¬o ca || PukkusÃti ca te tayo || Bhaddiyo Khaï¬adevo ca || BÃhuraggi ca PiÇgiyo || te hitvà mÃnusaæ dehaæ || dibbayogam upaccagun ti || || Kusalaæ bhÃsasi tesaæ || mÃrapÃsappahÃyinaæ || kassa te dhammam a¤¤Ãya || acchiduæ bhavabhandhanan ti || || Na a¤¤atra Bhagavatà || na¤¤atra tava sÃsanà || yassa te dhammam a¤¤Ãya || acchiduæ bhavabandhanaæ || || yattha nÃma¤ca rupa¤ca || asesam uparujjhati || taæ te dhammam idha ¤Ãya || acchiduæ bhavabandhanan ti || || GambhÅraæ bhÃsasi vÃcaæ || dubbijÃnam sudubbudhaæ || kassa tvaæ dhammam a¤¤aya || vÃcam bhÃsasi Ådisanti || || KumbhakÃro pure Ãsiæ || VehaÊiÇge ghaÂÅkaro || mÃtÃpettibharo Ãsiæ || Kassapassa upÃsako || #<[page 036]># %<36 DEVATù-SAõYUTTA I. [I. 5. 10.>% virato methunà dhammà || brahmacÃrÅ nirÃmiso || ahuvà te sagÃmeyyo || ahuvà te pure sakhà || so-ham ete pajÃnÃmi || vimutte satta bhikkhave || rÃgadosaparikkhÅïe || tiïïe loke visattikan ti || || Evam etaæ tadà Ãsi || yathà bhÃsasi Bhaggava || kumbhakÃro pure Ãsi || VehaÊiÇge ghaÂikÃro || mÃtÃpettibharo Ãsi || Kassapassa upÃsako || virato methunà dhammà || brahmacÃrÅ nirÃmiso || ahuvà me sagÃmeyyo || ahuvà me pure sakhà ti || || evam etaæ purÃïÃnaæ || sahÃyÃnam ahu saÇgamo || ubhinnaæ bhÃvitattÃnaæ || sarÅrantimadhÃrinan ti || || ùditta-vaggo pa¤camo || || Tass-uddÃnaæ || ùdittaæ Kiædadam Annaæ || EkamÆla Anomiyaæ || Accharà Vanaropetaæ || Maccherena AhaÂÅkaro ti || || ___________________________________________ #< CHAPTER VI. JARù-VAGGO.># #< SN_1.1,6.1. JarÃ.># Kiæsu yÃva jarà sÃdhu || kiæsu sÃdhu patiÂÂhitaæ || kiæsu narÃnaæ ratanaæ || kiæsu corehi duharan ti || || SÅlaæ yÃva jarà sÃdhu || saddhà sÃdhu patiÂÂhità || pa¤¤Ã narÃnaæ ratanaæ || pu¤¤aæ corehi duharan ti || || #< SN_1.1,6.2. AjarasÃ.># Kiæsu ajarasà sÃdhu || kiæsu sÃdhu adhiÂÂhitaæ || kiæsu narÃnaæ ratanaæ || kiæsu corehi ahÃriyan ti || || #<[page 037]># %% SÅlam ajarasà sÃdhu || saddhà sÃdhu adhiÂÂhità || pa¤¤Ã narÃnaæ ratanaæ || pu¤¤aæ corehi hÃriyan ti || || #< SN_1.1,6.3. Mittam.># Kiæsu pathavato mittaæ || kiæsu mittaæ sake ghare || kiæ mittaæ atthajÃtassa || kiæ mittam samparÃyikanti || || Sattho pathavato mittam || mÃtà mittaæ sake ghare || sahÃyo atthajÃtassa || hoti mittaæ punappunaæ || sayam katÃni pu¤¤Ãni || taæ mittaæ samparÃyikan ti || || #< SN_1.1,6.4. Vatthu.># Kiæsu vatthu manussÃnaæ || kiæsu-dha paramà sakhà || kiæsu bhÆtà upajÅvanti || ye pÃïà pathaviæ sità ti || || Puttà vatthu manussÃnaæ || bhariyà ca paramà sakhà || vuÂÂhibhÆtà upajÅvanti || ye pÃïà pathaviæ sità ti || || #< SN_1.1,6.5. Janaæ (1).># Kiæsu janeti purisaæ || kiæsu tassa vidhÃvati || kiæsu saæsÃram ÃpÃdi || kiæsu tassa mahabbhayan ti || || Taïhà janeti purisaæ || cittam assa vidhÃvati || satto saæsÃram ÃpÃdi || dukkham assa mahabbhayan ti || || #< SN_1.1,6.6. Janaæ (2).># Kiæsu janeti purisaæ || kiæsu tassa vidhÃvati || kiæsu saæsÃram ÃpÃdi || kismà na parimuccatÅti || || Taïhà janeti purisaæ || cittam assa vidhÃvati || satto saæsÃram ÃpÃdi || dukkhà na parimuccatÅ ti || || #<[page 038]># %<38 DEVATù-SAõYUTTA I. [I. 6. 7.>% #< SN_1.1,6.7. Janaæ (3).># Kiæsu janeti purisaæ || kiæsu tassa vidhÃvati || kiæsu saæsÃram ÃpÃdi || kiæsu tassa parÃyanan ti || || Taïhà janeti purisaæ || cittam assa vidhÃvati || satto saæsÃram ÃpÃdi || kammaæ tassa parÃyanan ti || || #< SN_1.1,6.8. Uppatho.2># Kiæsu uppatho akkhÃti || kiæsu rattindivakkhayo || kiæ malaæ brahmacariyassa || kim sinÃnam anodakanti || || RÃgo uppatho akkhÃti || vayo rattindivakkhayo || itthi malaæ brahmacariyassa || etthÃyaæ sajjate pajà || tapo brahmacariya¤ca || taæ sinÃnam anodakan ti || || #< SN_1.1,6.9. Dutiyo.># Kiæsu dutiyaæ purisassa hoti || kiæsu c-enaæ pasÃsati || kissa cÃbhirato macco || sabbadukkhà pamuccatÅti || || Saddhà dutiyà purisassa hoti || pa¤¤Ã c-enaæ pasÃsati || nibbÃnÃbhirato macco || sabbadukkhà pamuccatÅti || || #< SN_1.1,6.10. Kavi.># Kiæsu nidÃnaæ gÃthÃnaæ || kiæsu tÃsaæ viya¤janaæ || kiæsu sannissità gÃthà || kiæsu gÃthÃnam Ãsayo ti || || Chando nidÃnaæ gÃthÃnaæ || akkharà tÃsaæ viya¤janaæ || nÃmasannissità gÃthà || kavi gÃthÃnam Ãsayo ti || || JarÃ-vaggo chaÂÂho || Tass-uddÃnam || || Jarà Ajarasà Mittaæ || Vatthu tÅïi JanÃni ca || Uppatho ca Dutiyo ca || Kavinà purito vaggo ti || || #<[page 039]># %% ___________________________________________ #< CHAPTER VII. ADDHA-VAGGO.># #< SN_1.1,7.1. NùMAM.># Kiæsu sabbaæ addhabhavi || kismà bhÅyo na vijjati || kissassa ekadhammassa || sabbeva vasam anvagÆ ti || || NÃmam sabbam addhabhavi || nÃmà bhÅyo na vijjati || nÃmassa ekadhammassa || sabbeva vasam anvagÆ ti || || #< SN_1.1,7.2. Cittam.># Kenassu nÅyati loko || kenassu parikissati || kissassa ekadhammassa || sabbeva vasam anvagÆti || || Cittena nÅyati loko || cittena parikissati || cittassa ekadhammassa || sabbeva vasam anvagÆti || || #< SN_1.1,7.3. TaïhÃ.># Kenassu nÅyati loko || kenassu parikissati || kissassa ekadhammassa || sabbeva vasam anvagÆ ti || || TaïhÃya nÅyati loko || taïhÃya parikissati || taïhÃya ekadhammassa || sabbeva vasam anvagÆ ti || || #< SN_1.1,7.4. Samyojana.># Kiæsu saæyojano loko || kiæsu tassa vicÃraïam || kissassa vippahÃnena || nibbÃnam iti vuccatÅti || || NandÅ saæyojano loko || vitakk-assa vicÃraïam || taïhÃya vippahÃnena || nibbÃnam iti vuccatÅti || || #< SN_1.1,7.5. Bandhana.># Kiæsu sambandhano loko || kiæsu tassa vicÃranaæ || || kissassa vippahÃnena || sabbaæ chindati bandhanan ti || || #<[page 040]># %<40 DEVATù-SAõYUTTA I. [I. 7. 5.>% NandÅ sambandhano loko || vitakk-assa vicÃranaæ || taïhÃya vippahÃnena || sabbaæ chindati bandhanan ti || || #< SN_1.1,7.6. AbbhÃhata.># Kenassu-bbhÃhato loko || kenassu parivÃrito || kena sallena otiïïo || kissa dhÆpÃyito sadà ti || || MaccunÃbbhÃhato loko || jarÃya parivÃrito || taïhÃsallena otiïïo || icchÃdhÆpÃyito sadà ti || || #< SN_1.1,7.7. U¬¬ito.># Kenassu u¬¬ito loko || kenassu parivÃrito || kenassu pihito loko || kismiæ loko patiÂÂhito ti || || TaïhÃya u¬¬ito loko || jarÃya parivÃrito || maccunà pihito loko || dukkhe loko patiÂÂhito ti || || #< SN_1.1,7.8. Pihito.># Kenassu pihito loko || kosmiæ loko patiÂÂhito || || kenassu u¬¬ito loko || kenassu parivÃrito ti || || Maccunà pihito loko || dukkhe loko patiÂÂhito || taïhÃya u¬¬ito loko || jarÃya parivÃrito ti || || #< SN_1.1,7.9. IcchÃ.># Kenassu bajjhati loko || kissa vinayÃya muccati || kissassu vippahÃnena || sabbaæ chindati bandhananti || || IcchÃya bajjhati loko || icchÃvinayÃya muccati || icchÃya vippahÃnena || sabbaæ chindati bandhanan ti || || #<[page 041]># %% #< SN_1.1,7.10. Loka.># Kismiæ loko samuppanno || kismiæ kubbati santhavaæ || kissà loko upÃdÃya || kismiæ loko viha¤¤atÅti || || Chasu loko samuppanno || chasu kubbati santhavaæ || channam eva upÃdÃya || chasu loko viha¤¤atÅti || || Addha-vaggo sattamo || || Tass-uddÃnam || || NÃmam Cittaæ ca Taïhà ca || Saæyojanaæ ca Bandhanà || AbbhÃhat-U¬¬ito Pihito || Icchà Lokena te dasà ti || || ___________________________________________ #< CHAPTER VIII. CHETVù-VAGGO.># Ekam antaæ Âhità kho sà devatà Bhagavantaæ gÃthÃya ajjhabhÃsi || || #< SN_1.1,8.1. ChetvÃ.># Kiæsu chetvà sukhaæ seti || kiæsu chetvà na socati || kissassa ekadhammassa || vadhaæ rocesi Gotamà ti || || Kodhaæ chetvà sukhaæ seti || kodhaæ chetvà na socÃti || kodhassa vÅsamÆlassa || madhuraggassa devate || vadham ariyà pasaæsanti || taæ hi chetvà na socatÅti || || #< SN_1.1,8.2. Ratha.># Kiæsu rathassa pa¤¤Ãïaæ || kiæsu pa¤¤Ãïam aggino || kiæsu raÂÂhassa pa¤¤Ãïaæ || kiæsu pa¤¤Ãïam itthiyà ti || || #<[page 042]># %<42 DEVATù-SAõYUTTA I. [I. 8. 2.>% Dhajo rathassa pa¤¤Ãïam || dhÆmo pa¤¤Ãïam aggino || rÃjà raÂÂhassa pa¤¤Ãïam || bhattà pa¤¤Ãïam itthiyÃti || || #< SN_1.1,8.3. Vitta.># KiæsÆdha vittaæ purisassa seÂÂhaæ || kiæsu suciïïo sukham ÃvahÃti || kiæsu have sÃdutaraæ rasÃnaæ || kathaæ jÅviæ jÆvitam Ãhu seÂÂhan ti || || SaddhÅdha vittaæ purisassa seÂÂham || dhammo suciïïo sukham ÃvahÃti || saccam have sÃdutaram rasÃnam || pa¤¤ÃjÅviæ jÅvitaæ Ãhu setthaï ti || || #< SN_1.1,8.4. VuÂÂhi.># Kiæsu uppatataæ seÂÂham || kiæsu nipatataæ varaæ || kiæsu pavajamÃnÃnaæ || kiæsu pavadataæ varan ti || || BÅjam uppatataæ seÂÂham || vuÂÂhi nipatatam varà || gÃvo pavajamÃnÃnam || putto pavadataæ varo ti || || Vijjà uppatataæ seÂÂhà || avijjà nipatataæ varà || saÇgho pavajamÃnÃnaæ || buddho pavadataæ varo ti || || #< SN_1.1,8.5. BhÅtÃ.># KiæsÆdha bhÅrà janatà anekà || maggo v-anekÃyatanaæ pavutto || pucchÃmi taæ Gotama bhÆripa¤¤a || kismiæ Âhito paralokaæ na bhÃye ti || || VÃcaæ mana¤ca païidhÃya sammà || kÃyena pÃpÃni akubbamÃno || bahvannapÃnaæ gharam Ãvasanto || #<[page 043]># %% saddho mudÆ {saævibhÃgÅ} vada¤¤Æ || etesu dhammesu Âhito catusu || paralokaæ na bhÃye ti || || #< SN_1.1,8.6. Na jÅrati.># Kiæ jÅrati kiæ na jÅrati || kiæ uppatho ti vuccati || kiæsu dhammÃnaæ paripantho || kiæsu rattindivakkhayo || kiæ malaæ brahmacariyassa || kiæ sinÃnam anodakaæ || kati lokasmiæ chiddÃni || yattha cittaæ na tiÂÂhati || bhavantaæ puÂÂhum Ãgamma || katham jÃnemu tam mayan ti || || RÆpaæ jÅrati maccÃnam || nÃmagottaæ na jÅrati || rÃgo uppatho ti vuccati || lobho dhammÃnaæ paripantho || vayo rattindivakkhayo || itthi malam brahmacariyassa || etthÃyam sajjate pajà || tapo ca brahmacariya¤ca || tam sinÃnam anodakaæ || || Cha lokasmiæ chiddÃni yattha cittaæ na tiÂÂhati || alassa¤ca pamÃdoca || anuÂÂhÃnaæ asaæyamo || niddà tandÅ ca te chidde || sabbaso taæ vivajjaye ti || || #< SN_1.1,8.7. Issaraæ.># Kiæsu issariyaæ loke || kiæsu bhaï¬Ãnam uttamaæ || kiæsu satthamalaæ loke || kiæsu lokasmim abbudaæ || || kiæsu harantaæ vÃrenti || haranto pana ko piyo || kiæsu punappanÃyantaæ || abhinandanti paï¬itÃti || || Vaso issariyaæ loke || itthi bhaï¬Ãnam uttamaæ || kodho satthamalam loke || corà lokasmim abbudà || || coram harantaæ vÃrenti || haranto samaïo piyo || samaïam punappunÃyantaæ || abhinandanti paï¬itÃti || || #<[page 044]># %<44 DEVATù-SAõYUTTA I. [I. 8. 8.>% #< SN_1.1,8.8. KÃma.># Kiæ atthakÃmo na dade || kiæ macco na pariccaje || kiæsu mucceyya kalyÃïam || pÃpiyaæ ca na mocayeti || || AttÃnaæ na dade poso || attÃnam na pariccaje || vÃcaæ mu¤ceyya kalyÃïiæ || pÃpikaæ ca na mocaye ti || || #< SN_1.1,8.9. PÃtheyyaæ.># Kiæsu bandhati pÃtheyyaæ || kiæsu bhogÃnam Ãsayo || kiæsu naraæ parikassati || kiæsu lokasmiæ dujjahaæ || kismiæ baddhà puthusattà || pÃsena sakunÅ yathà ti || || Saddhà bandhati pÃtheyyam || siri bhogÃnam Ãsayo || icchà naram parikassati || icchà lokasmiæ dujjahà || icchÃbaddhà puthusattà || pÃsena sakuïÅ yathà ti || || #< SN_1.1,8.10. Pajjoto.># Kiæsu lokasmiæ pajjoto || kiæsu lokasmiæ jÃgaro || kiæsu kamme sajÅvÃnaæ || kim assa iriyÃpatho. || || kiæsu alasam analasa¤ca || mÃtà puttaæ va posati || kiæsu bhÆtà upajÅvanti || ye pÃïà pathaviæ sÅtÃti || || Pa¤¤Ã lokasmiæ pajjoto || sati lokasmiæ jÃgaro || gÃvo kamme sajÅvÃnaæ || sÅtassa iriyÃpatho || vuÂÂhi alasam analasa¤ca || mÃtà puttaæ va posati || vuÂÂhibhÆtà upajÅvanti || ye pÃïà pathaviæ sità ti || || #< SN_1.1,8.11. AraïÃ.># Kesu-dha araïà loke || kesaæ vusiÂaæ na nassati || ke-dha icchaæ parijÃnanti || kesaæ bhojisiyaæ sadà || || #<[page 045]># %% kiæsu mÃtà pità bhÃtà || vandanti naæ patiÂÂhitaæ || kaæsu idha jÃtihÅnaæ || abhivÃdenti khattiyà ti || || SamaïÅdha araïà loke || samaïÃnaæ vusitaæ na nassati || samaïà icchaæ parijÃnanti || samaïÃnaæ bhojisiyaæ sadà || || Samaïaæ mÃtà pità bhÃtà || vandanti naæ patiÂÂhitaæ || samaïÅdha jÃtihÅnaæ || abhivÃdenti khattiyà ti || || ChetvÃ-vaggo aÂÂhamo || Tass-uddÃnam Chetvà Rathaæ ca Vittaæ ca || VuÂÂhi BhÅtà Na-jÅrati || Issaraæ KÃmaæ PÃtheyyaæ || Pajjoto Araïena cà ti || || DevatÃ-Samyuttaæ samattaæ || || #<[page 046]># %< 46>% ******************************************** #< BOOK II.- DEVAPUTTA-SAõYUTTAM.># ___________________________________________ #< CHAPTER I. PATHAMO-VAGGO.># #< SN_1.2,1.1. Kassapo (1).># 1. Evam me sutam ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || Atha kho Kassapo devaputto abhikkantÃya rattiyà abhikkantavaïïo kevalakappam Jetavanam obhÃsetvà yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || Ekam antam Âhito kho Kassapo devaputto Bhagavantam etad avoca || || Bhikkhuæ Bhagavà pakÃsesi no ca bhikkhuno anusÃsan ti || || 2. Tena hi Kassapa ta¤¤ev-etthà paÂibhÃtÆti || || 3. SubhÃsitassa sikkhetha || samaïupÃsanassa ca || ekÃsanassa ca raho || cittavÆpÃsamassa cà ti || || 4. Idam avoca Kassapo devaputto || samanu¤¤o satthà ahosi || || Atha kho Kassapo devaputto samanu¤¤o me satthÃti Bhagavantaæ vanditvà padakkhiïaæ katvà tatthev-antaradhÃyÅti || || #< SN_1.2,1.2. Kassapo (2).># 1. SÃvatthiyaæ ÃrÃme || || 2. Ekam antaæ Âhito kho Kassapo devaputto Bhagavato santike {imaæ} gÃtham abhÃsi || || Bhikkhu siyà jhÃyÅ vimuttacitto || ÃkaÇkhe ca hadayassÃnuppattiæ || lokassa ¤atvà udayabbaya¤ca || sucetaso asito tadÃnisaæso ti || || #<[page 047]># %% #< SN_1.2,1.3. MÃgho.># 1. SÃvatthiyam ÃrÃme || || 2. Atha kho MÃgho devaputto abhikkantÃya rattiyà abhikkantavaïïà kevalakappaæ Jetavanaæ obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekam antam aÂÂhÃsi || Ekam antaæ Âhito kho MÃgho devaputto Bhagavantaæ gÃthÃya ajjhabhÃsi || || 3. Kiæsu chetvà sukhaæ seti || kiæsu chetvà na socati || kissassa ekadhammassa || vadhaæ rocesi GotamÃti || || 4. Kodhaæ chetvà sukhaæ seti || kodhaæ chetvà na socati || kodhassa visamÆlassa || madhuraggassa VatrabhÆ || vadham ariyà pasaæsanti || taæ hi chetvà na socatÅti || || #< SN_1.2,1.4. MÃgadho.># 1. Ekam antaæ Âhito kho MÃgadho devaputto Bhagavantaæ gÃthÃya ajjhabhÃsi || || Kati lokasmiæ pajjotà || yehi loko pakÃsati || bhavantaæ puÂÂhum Ãgamma || kathaæ janemu taæ mayan ti || || 2. CattÃro loke pajjotà || pa¤cam-ettha na vajjati || divà tapati Ãdicco || rattim ÃbhÃti candimà || atha aggi divÃrattiæ || tattha tattha pakÃsati || sambuddho tapataæ seÂÂho || esà Ãbhà anuttarà ti || || #< SN_1.2,1.5. DÃmali.># 1. SÃvatthiyam ÃrÃme || || 2. Atha kho DÃmali devaputto abhikkantÃyà rattiyà abhikkantavaïïo kevalakappaæ Jetavanaæ obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ abhivÃdetvà ekam antam aÂÂhÃsi || || Ekam antaæ Âhito kho DÃmali devaputto Bhagavato santike imaæ gÃtham abhÃsi || || 3. KaraïÅyam ettha brÃhmaïena || padhÃnam akilÃsunà || kÃmÃnaæ vippahÃnena || na tenÃsiæsate bhavan ti || || 4. Natthi kiccaæ brÃhmaïassa || DÃmalÅti Bhagavà || katakicco hi brÃhmaïo || || YÃva na gÃdham labhati || #<[page 048]># %<48 DEVAPUTTA-SAõYUTTA II. [II. 1. 5.>% nadÅsu ÃyÆhati sabbagattehi jantu || gÃdhaæ ca laddhÃna thale Âhito so || nÃyÆhati pÃragato hi so ti || || es-upamà DÃmali brÃhmaïassa || khÅïÃsavassa nipakassa jhÃyino || pappuyya jÃti-maraïassa antaæ || nÃyÆhati pÃragato hi so ti || || #< SN_1.2,1.6. KÃmado.># 1. Ekam antaæ Âhito kho KÃmado devaputto Bhagavantam etad avoca || || 2. Dukkaram Bhagavà sudukkaraæ BhagavÃti || || Dukkaram và pi karonti || (KÃmadà ti BhagavÃ) || sekhasÅlasamÃhità Âhitattà || anagÃriyupetassa || tuÂÂhi hoti sukhÃvahà ti || || 3. Dullabhà Bhagavà yadidaæ tuÂÂhÅ ti || || Dullabhaæ và pi labhanti || (KÃmadÃti BhagavÃ) cittavÆpasame ratà || yesaæ divà ca ratto ca || bhÃvanÃya rato mano ti || || 4. DussamÃdahaæ Bhagavà yad idaæ cittan ti || || DussamÃdahaæ vÃpi samÃdahanti || (KÃmadÃti BhagavÃ) || indriyÆpasame ratà || te chetvà maccuno jÃlaæ || ariyà gacchanti KÃmadÃti || || 5. Duggamo Bhagavà visamo maggo ti || || Duggame visame và pi || ariyà gacchanti KÃmada || anariyà visame magge || papatanti avaæsirà || ariyÃnaæ samo maggo || ariyà hi visame samà ti || || #< SN_1.2,1.7. Pa¤cÃlacaï¬o.># 1. Ekam antaæ Âhito kho Pa¤cÃlacaï¬o devaputto Bhagavato santike imaæ gÃtham abhÃsi || || SambÃdhe vata okÃsaæ || avindi bhÆrimedhaso || yo jhÃnam abuddhi buddho || patilÅnanisabho munÅti || || 2. SambÃdhe vÃpi vindanti || (Pa¤cÃlacaï¬Ãti BhagavÃ) || dhammaæ nibbÃnapattiyà || ye satiæ paccalatthaæsu || sammà te susamÃhità ti || || #<[page 049]># %% #< SN_1.2,1.8. TÃyano.># 1. Atha kho TÃyano devaputto purÃïatitthakaro abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || Ekam antaæ Âhito kho TÃyano devaputto Bhagavato santike imà gÃthÃyo abhÃsi || || 2. Chinda sotaæ parakkamma || kÃme panuda brÃhmaïa || nappahÃya muni kÃme || n-ekattam upapajjatÅti || || Kayira¤ ce kayirath' -enaæ || daÊham enaæ parakkame || sithilo hi paribbÃjo || bhiyyo Ãkirate rajaæ || || Akatam dukkataæ seyyo || pacchà tapati dukkataæ || kataæ ca sukataæ seyyo || yaæ katvà nÃnutappati || || Kuso yathà duggahÅto || hattham evÃnukantati || sÃma¤¤aæ dupparÃmaÂÂham || nirayÃyÆpaka¬¬hati || || Yaæ ki¤ci sithilaæ kammaæ || saÇkiliÂÂham ca yaæ vataæ || saÇkassaraæ brahmacariyaæ || na taæ hoti mahapphalan ti || || 3. Idam avoca TÃyano devaputto || idaæ vatvà Bhagavantam abhivÃdetvà padakkhiïaæ katvà tatth-ev-antaradhÃyÅti || || 4. Atha kho Bhagavà tassà rattiyà accayena bhikkhÆ Ãmantesi || || 5. Imaæ bhikkhavo rattiæ TÃyano nÃma devaputto purÃïatitthakaro abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ Jetavanam obhÃsetvà yenÃhaæ ten-upasaÇkami || upasaÇkamitvà mam abhivÃdetvà ekam antam aÂÂhÃsi || Ekam antaæ Âhito kho TÃyano devaputto mama santike imà gÃthÃyo abhÃsi || || 6. Chinda sotam parakkamma || kÃme panuda brÃhmaïa || nappahÃya muni kÃme || n-ekattam upapajjati || Kayira¤ce kayirath-enaæ || daÊham enaæ parakkame || #<[page 050]># %<50 DEVAPUTTA-SAõYUTTA II. [II. 1. 8.>% sithilo hi paribbÃjo || bhiyyo Ãkirate rajaæ || Akataæ dukkataæ seyyo || pacchà tapati dukkataæ || kataæ ca sukataæ seyyo || yaæ katvà nÃnutappati || Kuso yathà duggahÅto || hattham evÃnukantati || sÃma¤¤aæ dupparÃpaÂÂham || nirayÃyÆpaka¬¬hati || Yaæ ki¤ci sithilaæ kammaæ || saÇkiliÂÂhaæ ca yaæ vataæ || saÇkassaraæ brahmacariyaæ || na taæ hoti magapphalan ti || || 7. Idam avoca bhikkhave TÃyano devaputto || idaæ vatvà maæ abhivÃdetvà padakkhiïaæ katvà tatth-ev-antaradhÃyi || UggaïhÃtha bhikkhave TÃyanagÃthà || pariyÃpuïÃtha bhikkhave TÃyanagÃthà || atthasaæhità bhikkhave TÃyanagÃthà ÃdibrahmacariyikÃti || || #< SN_1.2,1.9. Candima.># 1. SÃvatthiyaæ viharati || || Tena kho pana samayena Candimà devaputto RÃhunà asurindena gahito hoti || Atha kho Candimà devaputto Bhagavantam anussaramÃno tÃyaæ velÃyam imaæ gÃtham abhÃsi || || 2. Namo te buddha vÅr-atthu || vippamutto si sabbabhi || sambÃdhapaÂippanno-smi || tassa me saraïaæ bhavÃti || || 3. Atha kho Bhagavà Candimaæ devaputtam Ãrabbha RÃhum asurindaæ gÃthÃya ajjhabhÃsi || TathÃgatam arahantaæ || Candimà saranaæ gato || RÃhu candaæ pamu¤cassu || dubbhà lokÃnukampakÃti || || 4. Atha kho RÃhu asurindo Candimaæ devaputtaæ mu¤citvà taramÃnarÆpo yena Vepacitti asurindo ten-upasaÇkami || upasaÇkamitvà saæviggo lomahaÂÂhajÃto ekam antam aÂÂhÃsi || Ekam antaæ Âhitaæ kho RÃhum asurindaæ Vepacitti asurindo gÃthÃya ajjhabhÃsi || 5. Kinnu santaramÃno va || RÃhu candaæ pamu¤casi || saæviggarÆpo Ãgamma || kinnu bhÅto va tiÂÂhasÅti || || 6. Sattabhà me phale muddhà || jÅvanto na sukhaæ labhe || buddhagÃthÃbhihÅto-mhi || no ce mu¤ceyya Candimanti || || #<[page 051]># %% 10 Suriyo. 1. Tena kho pana samayena Suriyo devaputto RÃhunà asurindena gahito hoti || Atha kho Suriyo devaputto Bhagavantam anussaramÃno tÃyaæ velÃyaæ imaæ gÃtham abhÃsi || || 2. Namo te buddha vÅra-tthu || vippamutto si sabbadhi || sambÃdhapaÂippanno-smi || tassa me saraïaæ bhavÃti || || 3. Atha kho Bhagavà Suriyaæ devaputtaæ Ãrabbha RÃhum asurindaæ gÃthÃya ajjhabhÃsi || || TathÃgatam arahantam || suriyo saraïaæ gato || RÃhu pamu¤ca suriyaæ || buddhà lokÃnukampakà ti || || Yo andhakÃre tamasi pabhaækaro || verocano maï¬alÅ uggatejo || mà RÃhu gilÅ caraæ antalikkhe || pajaæ mama RÃhu pamu¤ca suriyan ti || || 4. Atha kho RÃhu asurindo Suriyaæ devaputtaæ mu¤citvà taramÃnarÆpo yena Vepacitti asurindo ten-upasaÇkami || upasaÇkamitvà saæviggo lomahaÂÂhajÃto ekam antam aÂÂhÃsi || Ekam antaæ Âhitaæ kho RÃhuæ asurindaæ Vepacitti asurindo gÃthÃya ajjhabhÃsi || || 5. Kinnu santaramÃno va || RÃhu suriyam pamu¤casi || saæviggarÆpo Ãgamma || kinnu bhÅto tiÂÂhasÅti || || 6. Sattadhà me phale muddhà || jÅvanto na sukhaæ labhe || buddhagÃthÃbhihito-mhi || no ce mu¤ceyya suriyan ti || || Pathamo vaggo || Tass-uddÃnaæ || Dve Kassapà ca MÃgho ca || MÃgadho DÃmali KÃmado || Pa¤cÃlacaï¬o ca TÃyano || Candima-Suriyena te dasÃti || || ___________________________________________ #< CHAPTER II. -- ANùTHAPI×ÖIKA-VAGGO DUTIYO.># #< SN_1.2,2.1. Candimaso.># SÃvatthiyam ÃrÃme || || 1. Atha kho Candimaso devaputto abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ Jetavanam obhÃsetvà yena #<[page 052]># %<52 DEVAPUTTA-SAõYUTTA II. [II. 2. 1.>% Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || Ekam antaæ Âhito kho Candimaso devaputto Bhagavato santike imaæ gÃtham abhÃsi || || 2. Te hi sotthiæ gamissanti || kacche vÃmakase magà || jhÃnÃni upasampajja || ekodinipakà satà ti || || Te hi pÃram gamissanti || chetvà jÃlaæ va ambujo || jhÃnÃni upasampajja || appamattà raïaæ jahà ti || || #< SN_1.2,2.2. Veï¬u.># 1. Ekam antaæ Âhito kho Veï¬u devaputto Bhagavato santike imaæ gÃtham abhÃsi || || 2. Sukhità va te manujà || Sugataæ payirÆpÃsiya || yu¤ja GotamasÃsane || appamattÃnusikkhare ti || || Ye me pavutte satthipade || (Veï¬Æti BhagavÃ) anusikkhanti jhÃyino || kÃle te appamajjantà || na maccuvasaÇgà siyun ti || || #< SN_1.2,2.3. DÅghalaÂÂhi.># 1. Evaæ me sutam ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || 2. Atha kho DÅghalaÂÂhi devaputto abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ VeÊuvanam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂÃsi || Ekam antaæ Âhito kho DÅghalaÂÂhi devaputto Bhagavato santike imaæ gÃtham abhÃsi || || 3. Bhikkhu siyà jhÃyÅ vimuttacitto || ÃkaÇkhe ca hadayassÃnupattiæ || lokassa ¤atvà udayabbayaæ ca || sucetaso asito tadÃnisaæso ti || || #< SN_1.2,2.4. Nandano.># 1. Ekam antaæ Âhito kho Nandano devaputto Bhagavantaæ gÃthÃya ajjhabhÃsi || || PucchÃmi taæ Gotama bhÆripa¤¤aæ || anÃvaÂaæ Bhagavato ¤Ãïadassanaæ || #<[page 053]># %% Kathaæ vidhaæ sÅlavantaæ vadanti || kathaæ vidhaæ pa¤¤Ãvantam vadanti || kathaæ vidhaæ dukkham aticca iriyati || kathaæ vidhaæ devatà pÆjayantÅti || || 2. Yo sÅlavà pa¤¤avà bhÃvitatto || samÃhito jhÃnarato satimà || sabb-assa sokà vigatà pahÅnà || khÅïÃsavo antimadehadhÃrÅ || || TathÃvidhaæ sÅlavantam vadanti || tathÃvidhaæ pa¤¤Ãvantaæ vadanti || tathÃvidho dukkhaæ aticca iriyati || tathÃvidhaæ devatà pÆjayantÅti || || #< SN_1.2,2.5. Candana.># 1. Ekam antaæ Âhito kho Candano devaputto Bhagavantaæ gÃthÃya ajjhabhÃsi || || Kathaæ su tarati oghaæ || rattindivam atandito || appatiÂÂhe anÃlambe || ko gambhÅre na sÅdatÅti || 2. Sabbadà sÅlasampanno || pa¤¤avà susamÃhito || Ãraddhaviriyo pahitatto || oghaæ tarati duttaraæ || virato kÃmasa¤¤Ãya || rÆpasa¤¤ojanÃtigo || nandÅbhavaparikkhÅïo || so gambhÅre na sÅdatÅti || || #< SN_1.2,2.6. Sudatto># 1. Ekam antaæ Âhito kho Sudatto devaputto Bhagavato santike imaæ gÃtham abhÃsi || || Sattiyà viya omaÂÂho || ¬ayhamÃno va matthake || kÃmarÃgappahÃnÃya || sato bhikkhu paribbaje ti || || 2. Sattiyà viya omaÂÂho || ¬ayhamÃno va matthake || sakkÃya diÂÂhippahÃnÃya || sato bhikkhu paribbaje ti || || #< SN_1.2,2.7. SubrahmÃ.># 1. Ekam antaæ Âhito kho Subrahmà devaputto Bhagavantaæ gÃthÃya ajjhabhÃsi || || Niccam utrastam idaæ cittaæ || niccam ubiggam idaæ mano || #<[page 054]># %<54 DEVAPUTTA-SAõYUTTA II. [II. 2. 7.>% anuppannesu kiccesu || atho uppattitesu ca || sace atthi anutrastaæ || taæ me akkhÃhi pucchito ti || || 2. Na a¤¤atra bojjhaÇgatapasÃ|| na a¤¤atra indriyasaævarÃ|| na a¤¤atra sabbanissaggà || sotthiæ passÃmi pÃïinanti || || 3. Tatth-ev-antaradhÃyÅti || || #< SN_1.2,2.8. Kakudho.># 1. Evaæ me sutam ekam samayaæ Bhagavà SÃkete viharati A¤janavane MigadÃye || || Atha kho Kakudho devaputto abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ A¤janavanam obhÃsetvà yena Bhagavà ten-upasaÇkami upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || 2. Ekam antaæ Âhito kho Kakudho devaputto Bhagavantam etad avoca || || Nandasi samanà ti || || Kiæ laddhà Ãvuso ti || || Tena hi samaïa socasÅ ti || || Kiæ jÅyittha Ãvusoti || || Tena hi samaïa n-eva nandasi na ca socasÅti || || Evam Ãvuso ti || || 3. Kacci tvam anigho bhikkhu || atho nandÅ na vijjati || kacci tam ekam ÃsÅnaæ || aratÅ nÃbhikÅratÅti || || 4. Anigho ve ahaæ yakkha || atho nandÅ na vijjati || atho mam ekam ÃsÅnaæ || aratÅ nÃbhikÅratÅti || || 5. Kathaæ tvam anigho bhikkhu || kathaæ nandi na vijjati || kathaæ tam ekaæ ÃsÅnaæ || aratÅ nÃbhikÅratÅti || || 6. AghajÃtassa ve nandÅ || nandÅjÃtassa ve aghaæ || anandÅ anigho bhikkhu || evaæ jÃnÃhi Ãvuso ti || || 7. Cirassaæ vata passÃmi || brÃhmaïaæ parinibbutaæ || anandim anighaæ bhikkhuæ || tiïïaæ loke visattikanti || || #< SN_1.2,2.9. Uttaro.># 1. RÃjagaha nidÃnam || || Ekam antaæ Âhito kho Uttaro devaputto Bhagavato santike imaæ gÃtham abhÃsi || || #<[page 055]># %% 2. UpanÅyati jÅvitam appam Ãyu || jarÆpanÅtassa na santi tÃïà || etaæ bhayaæ maraïe pekkhamÃno || pu¤¤Ãni kayirÃtha sukhÃvahÃnÅti || || 3. UpanÅyati jÅvitam appam Ãyu || jarÆpanÅtassa na santi tÃïà || etaæ bhayaæ maraïe pekkhamÃno || lokÃmisaæ pajahe santipekkho ti || || 10 AnÃthapiï¬iko. 1. Ekam antaæ Âhito kho AnÃthapiï¬iko devaputto Bhagavato santike imà gÃthÃyo abhÃsi || || Idaæ hitaæ Jetavanaæ || isisaÇghanisevitaæ || Ãvuttham dhammarÃjena || pÅtisaæjananaæ mama || || Kammaæ vijjà ca dhammo ca || sÅlam jÅvitam uttamaæ || etena maccà sujjhanti || na gottena dhanena và || || Tasmà hi paï¬ito poso || sampassaæ attham attano || yoniso vicine dhammaæ || evaæ tattha visujjhati || || SÃriputto va pa¤¤Ãya || sÅlen-upasamena ca || yo pi pÃraÇgato bhikkhu || etÃva paramo siyà ti || || 2. Idam avoca AnÃthapiï¬iko devaputto || idaæ vatvà Bhagavantam abhivÃdetvà padakkhiïaæ katvà tatth-eva antaradhÃyi || || 3. Atha kho Bhagavà tassà rattiyà accayena bhikkhÆ Ãmantesi || || 4. Imam bhikkhave rattiæ a¤¤ataro devaputto abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ Jetavanam obhÃsetvà yenÃham ten-upasaÇkami || upasaÇkamitvà maæ abhivÃdetvà ekam antam aÂÂhÃsi || Ekam antaæ Âhito kho bhikkhave so devaputto mama santike imà gÃthÃyo abhÃsi || || 5. Idaæ hitaæ Jetavanaæ || isisaÇghanissevitaæ || Ãvutthaæ dhammarÃjena || pÅtisaæjananaæ mama || || kammaæ vijjà ca dhammo ca || sÅlaæ jÅvitam uttamaæ || etena maccà sujjhanti || na gottena dhanena và || || Tasmà hi paï¬ito poso || sampassam attham attano || #<[page 056]># %<56 DEVAPUTTA-SAõYUTTA II. [II. 2. 10.>% yoniso vicine dhammaæ || evaæ tattha visujjhati || || SÃriputto va pa¤¤Ãya || sÅlen-upasamena ca || yo pi pÃraÇgato bhikkhu etÃva paramo siyà ti || || 6. Idam avoca bhikkhave so devaputto || idam vatvà maæ abhivÃdetvà padakkhiïaæ katvà tatth-ev-antaradhÃyÅti || || 7. Evaæ vutte Ãyasmà ùnando Bhagavantam etad avoca || || So hi nÆna bhante AnÃthapiï¬iko devaputto bhavissati || AnÃthapiï¬iko gahapati Ãyasmante SÃriputte abhippasanno ahosÅti || || 8. SÃdhu sÃdhu ùnanda || yÃvatakaæ kho ùnanda takkÃya pattabbaæ anuppattaæ tayà || AnÃthapiï¬iko hi so ùnanda devaputto ti || || AnÃthapiï¬ika-vaggo dutiyo || || Tass-uddÃnaæ || || CandimÃso ca Veï¬u ca || DÅghalaÂÂhi ca Nandano || Candano ca Sudatto ca || Subrahmà || Kakudhena ca || Uttaro navamo vutto || dasamo AnÃthapiï¬iko ti || || ___________________________________________ #< CHAPTER III. -- NùNùTITTHIYA-VAGGO TATIYO.># #< SN_1.2,3.1. Sivo.># 1. Evaæ me sutaæ ekam samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || Atha kho Sivo devaputto abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || Ekam antaæ Âhito kho Sivo devaputto Bhagavato santike imà gÃthÃyo abhÃsi || || 2. Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || seyyo hoti na pÃpiyo || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || pa¤¤Ã labbhati nä¤ato || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || soka-majjhe na socati || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || #<[page 057]># %% sataæ saddhammam a¤¤Ãya || ¤Ãti-majjhe virocati || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || sattà hacchanti suggatiæ || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || sattà tiÂÂhanti sÃtatan ti || || 3. Atha kho Bhagavà Sivaæ devaputtaæ gÃthÃya pacchÃbhÃsi || || Sabbhir eva samÃsetha || sabbhi kubbetha santhavaæ || sataæ saddhammam a¤¤Ãya || sabbadukkhà pamuccatÅti || || #< SN_1.2,3.2. Khemo.># Ekam antaæ Âhito kho Khemo devaputto Bhagavato santike imà gÃthÃyo abhÃsi || || Caranti bÃlà dummedhà || amitten-eva attanà || karontà pÃpakaæ kammaæ || yaæ hoti kaÂukapphalaæ || || na taæ kammaæ kataæ sÃdhu || yaæ katvà anutappati || yassa assumukho rodaæ || vipÃkaæ paÂisevati || || taæ ca kammaæ kataæ sÃdhu || yam katvà nÃnutappati || yassa patÅto sumano || vipÃkaæ paÂisevati || || PaÂikacceva taæ kayirà || yaæ ja¤¤Ã hitam attano || na sÃkaÂikaæ cintÃya || mantÃdhÅro parakkame || || yathà sÃkaÂiko panthaæ || samaæ hitvà mahÃpathaæ || visamaæ maggam Ãruyha || akkhacchinno vajhÃyati || || evaæ dhammà apakkamma || adhammam anuvattiya || mando maccumukhaæ patto || akkhachinno va jhÃyatÅti || || #< SN_1.2,3.3. SerÅ.># 1. Ekam antaæ Âhito kho SerÅ devaputto Bhagavantaæ gÃthÃya ajjhabhÃsi || || Annam evÃbhinandanti || ubhayo devamÃnusà || atha ko nÃma so yakkho || yam annaæ nÃbhinandatÅti || || Ye naæ dadanti saddhÃya || vippasannena cetasà || tam eva annaæ bhajati || asmiæ loke paramhi ca || || Tasmà vineyya maccheraæ || dajjà dÃnaæ malÃbhibhÆ || pu¤¤Ãni paralokasmiæ || patiÂÂhà honti pÃninan ti || || #<[page 058]># %<58 DEVAPUTTA-SAõYUTTA II. [II. 3. 3.>% 2. Acchariyaæ bhante abbhutam yÃva subhÃsitaæ idam bhante Bhagavatà || || Ye naæ dadanti saddhÃya || vippasannena cetasà || tam eva annaæ bhajati || asmiæ loke paramhi ca || Tasmà vineyya maccheraæ || dajjà dÃnaæ malÃbhibhÆ || pu¤¤Ãni paralokasmiæ || patiÂÂhà honti pÃïinan ti || || 3. BhÆtapubbÃhaæ bhante SerÅ nÃma rÃjà ahosiæ dÃyako dÃnapatÅ dÃnassa vaïïavÃdÅ || tassa mayhaæ bhante catusu dvÃresu dÃnaæ dÅyittha samaïa-brÃhmaïa-kapaïi-ddhikavanibbaka-yÃcakÃnaæ || || 4. Atha kho maæ bhante itthÃgÃraæ upasaÇkamitvà etad avoca || || Devassa kho dÃnaæ dÅyati amhÃkaæ dÃnaæ na dÅyati || SÃdhu mayaæ pi devaæ nissÃya dÃnÃni dadeyyÃma pu¤¤Ãni kareyyÃmà ti || || 5. Tassa mayhaæ bhante etad ahosi || ahaæ kho smi dÃyako dÃnapati dÃnassa vaïïavÃdÅ || dÃnaæ dassÃmà ti vadantÃnaæ kin ti vadeyyan ti || || So khvÃhaæ bhante pathamaæ dvÃraæ itthÃgÃrassa adÃsiæ || tattha itthÃgÃrassa dÃnaæ dÅyittha mama dÃnam patikkami || || 6. Atha kho maæ bhante khattiyà anuyuttà upasaÇkamitvà mam etad avocuæ || Devassa kho dÃnaæ dÅyati itthÃgÃrassa dÃnaæ dÅyati amhÃkaæ dÃnaæ no dÅyati || SÃdhu mayam pi devaæ nissÃya dÃnÃni dadeyyÃma pu¤¤Ãni kareyyÃmÃti || || Tassa mayham bhante etad ahosi || aham kho smi dÃyako dÃnapati dÃnassa vaïïavÃdÅ || dÃnam dassÃmÃti vadantÃnam kinti vadeyyan ti || || So kvÃhaæ bhante dutiyaæ dvÃraæ khattiyÃnam anuyuttÃnaæ adÃsiæ || tattha khattiyÃnam anuyuttÃnam dÃnam dÅyittha mama dÃnaæ paÂikkami || || 7. Atha kho maæ bhante balakÃyo upasaÇkamitvà etad avoca || Devassa kho dÃnaæ dÅyati itthÃhÃrassa dÃnaæ dÅyati khattiyÃnam anuyuttÃnam dÃnaæ dÅyati amhÃkaæ dÃnaæ na dÅyati || SÃdhu mayam pi devaæ nissÃya dÃnÃni dadeyyÃma pu¤¤Ãni kareyyÃmÃti || || #<[page 059]># %% Tassa mayham bhante etad ahosi || ahaæ kho smi dÃyako dÃnapati dÃnassa vaïïavÃdÅ || dÃnam dassÃmÃti vadantÃnaæ kin ti vadeyyan ti || || So khvÃhaæ bhante tatiyaæ dvÃraæ balakÃyassa adasiæ || tattha balakÃyassa dÃnam dÅyittha mama dÃnaæ paÂikkami || || 8. Atha kho maæ bhante brÃhmaïagahapatikà upasaÇkamitvà etad avocuæ || Devassa kho dÃnaæ dÅyati itthÃgÃrassa dÃnaæ dÅyati khattiyÃnaæ anuyuttÃnam dÃnaæ dÅyati balakÃyassa dÃnaæ dÅyati || amhÃkaæ dÃnaæ na dÅyati || SÃdhu mayam pi devaæ nissÃya dÃnaæ dadeyyÃma pu¤¤Ãni kareyyÃmÃti || || Tassa mayhaæ bhante etad ahosi || ahaæ kho smi dÃyako dÃnapati dÃnassa vaïïavÃdÅ || dÃnaæ dassÃmÃti vadantÃnam kin ti vadeyyan ti || || So khvÃham bhante catutthaæ dvÃram brÃhmaïagahapatikÃnam adÃsiæ || tattha brÃhmaïagahapatikÃnam dÃnaæ dÅyittha mama dÃnaæ paÂikkami || || 9. Atha kho mam bhante purisà upasaÇkamitvà etad avocuæ || Na kho dÃni devassa koci dÃnaæ dÅyatÅti || || Evaæ vutto-haæ bhante te purise etad avocaæ || || Tena hi bhaïe yo bÃhiresu janapadesu Ãyo sa¤jÃyati || tato upa¬¬ham antepuraæ pavesetha upa¬¬haæ tatth-eva dÃnaæ detha samaïa-brÃhmaïa-kapaïi-ddhika-vanibbaka-yÃcakÃnan ti || || 10. So khvÃhaæ bhante evaæ dÅgharattaæ katÃnaæ pu¤¤Ãnaæ evaæ dÅgharattaæ katÃnaæ kusalÃnaæ pariyantaæ nÃdhigacchÃmi || ettakaæ pu¤¤an ti ettako pu¤¤avipÃko ti và ettakaæ. sagge ÂhÃtabban ti và ti || || 11. Acchariyaæ bhante abbhutaæ bhante yÃva subhÃsitam idaæ Bhagavatà || || Ye naæ dadanti saddhÃya || vippasannena cetasà || tam eva annaæ bhajati || asmi loke paramhi ca || Tasmà vineyya maccheraæ || dajjà dÃnaæ malÃbhibhÆ || pu¤¤Ãni paralokasmiæ || patiÂÂhà honti pÃïinan ti || || #<[page 060]># %<60 DEVAPUTTA-SAõYUTTA II. [II.3.4.>% #< SN_1.2,3.4. GhaÂÅkaro.># 1. Ekam antaæ Âhito kho GhaÂÅkÃro devaputto Bhagavato santike imaæ gÃtham abhÃsi || || Avihaæ upapannÃse vimuttà satta bhikkhavo || rÃga-dosa-parikkhÅïà || tiïïà loke visattikan ti || || 2. Ke ca te ataruæ paÇkaæ || maccudheyyaæ suduttaraæ || ke hitvà mÃnusaæ dehaæ || dibbayogam upaccagunti || || 3. Upako Phalagaï¬o ca || PukkusÃti ca te tayo || Bhaddiyo Khaï¬adeva ca || BÃhuraggi ca PiÇgiyo || te hitvà mÃnusaæ dehaæ || dibbayogam upaccagun ti || || 4. Kusalaæ bhÃsasi tesaæ || MÃrapÃsappahÃyinaæ || kassa te dhammam a¤¤Ãya || acchiduæ bhava-bandhanan ti || || 5. Na a¤¤atra Bhagavatà || nä¤atra tava sÃsanà || yassa te dhammam a¤¤Ãya acchiduæ bhavabhandanaæ || || yattha nÃmaæ ca rÆpaæ ca || asesam uparujjhati || taæ te dhammam idha ¤Ãya || acchiduæ bhavabandhanan ti || || 6. GambhÅraæ bhÃsasi vÃcaæ || dubbijÃnaæsudubbuddhaæ || kassa tvaæ dhammam a¤¤Ãya || vÃcaæ bhÃsasi Ådisanti || || 7. KumbhakÃro pure Ãsiæ || VehaÊiÇge ghaÂÅkaro || mÃtÃ-petti-bharo Ãsiæ || Kassapassa upÃsako || || virato methunà dhammà || brahmacÃrÅ nirÃmiso || Ahuvà te sajÃmeyyo || ahuvà te pure sakhà || so-ham ete pajÃnÃmi || vimutte satta bhikkhavo || rÃgadosaparikkhÅïe || tiïïe loke visattikan ti || || 8. Evam etaæ tadà Ãsi || yathà bhÃsasi Bhagavà || kumbhakÃro pure Ãsi || VehaÊiÇge ghaÂikÃro || mÃtÃpetti-bharo Ãsi || Kassapassa upÃsako || || virato methunà dhammà || brahmacÃrÅ nirÃmiso || ahuvà me sagÃmeyyo || ahuvà me pure sakhÃti || || 9. Evam evaæ purÃïÃnaæ || sahÃyÃnaæ ahu saÇgamo || ubhinnaæ bhÃvitattÃnaæ || sarÅrantimadhÃrinan ti || || #<[page 061]># %% #< SN_1.2,3.5. Jantu.># 1. Evaæ me sutam ekaæ samayaæ sambahulà bhikkhÆ Kosalesu viharanti Himavanta-passe ara¤¤akuÂikÃyaæ uddhatà unnaÊà capalà mukharà vikiïïavÃcà muÂÂhassatino asampajÃnà asamÃhità vibbhatacittà pÃkatindriyà || || 2. Atha kho Jantu devaputto tadahuposathe pannarase yena te bhikkhÆ ten-upasaÇkami || upasaÇkamitvà te bhikkhÆ gÃthÃhi ajjhabhÃsi || || SukhajÅvino pure Ãsuæ || bhikkhÆ Gotama-sÃvakà || anicchà piï¬am esanà || anicchà sayanÃsanaæ || loke aniccataæ ¤atvà || dukkhass-antam akaæsu te || || Dupposaæ katvà attÃnaæ || gÃme gÃmaïikà viya || bhutvà bhutvà nipajjanti || parÃgÃresu mucchità || saÇghassa a¤jaliæ katvà || idh-ekacce vandÃm-aham || || Apaviddhà anÃthà te || yathà petà tath-eva te || ye kho pamattà viharanti || te me sandhÃya bhÃsitaæ || ye appamattà viharanti || namo tesam karom-ahan ti || || #< SN_1.2,3.6. Rohito.># 1. SÃvatthiyaæ viharati || || 2. Ekam antaæ Âhito kho Rohitasso devaputto Bhagavantam etad avoca || || Yattha nu kho bhante na jÃyati na jÅyati na mÅyati na cavati na uppajjati || sakkà nu kho so bhante gamanena lokassa anto ¤Ãtuæ và daÂÂhuæ và pÃpuïituæ và ti || || 3. Yattha kho Ãvuso na jÃyati na jÅyati na mÅyati na cavati na uppajjati || nÃhaæ taæ gamanena lokassa antaæ ¤Ãteyyaæ daÂÂheyyaæ patteyyan ti vadÃmÅti || || 4. Acchariyaæ bhante abbhutaæ bhante yÃva subhÃsitaæ idam bhante Bhagavatà || yattha kho Ãvuso na jÃyati na jÅyati na mÅyati na cavati na uppajjati || nÃhaæ taæ gamanena lokassa antaæ nÃteyyaæ daÂÂheyyaæ patteyyan-ti vadÃmÅti || || 5. BhÆtapubbÃhaæ bhante Rohitasso nÃma isi ahosiæ || Bhoja-putto iddhimà vehÃsaÇgamo || tassa mayhaæ bhante #<[page 062]># %<62 DEVAPUTTA-SAõYUTTA II. [II. 3. 6.>% evarÆpo javo ahosi || seyyathÃpi nÃma daÊhadhammo dhanuggaho sikkhito katahattho katayoggo katupÃsano lahukena asanena appakasiren-eva tiriyaæ tÃlacchÃyaæ atipÃteyya || || 6. Tassa mayhaæ bhante evarÆpo padavÅtihÃro ahosi || seyyathÃpi puratthimasamuddà pacchimo samuddo || tassa mayhaæ bhante evarupaæ icchÃgataæ uppajji || ahaæ gamanena lokassa antaæ pÃpuïissÃmÅti || || 7. So khvÃhaæ bhante evarÆpena javena samannÃgato evarÆpena ca padavÅtihÃrena a¤¤atr-eva asita-pita-khÃyita-sÃyità a¤¤atra uccÃrapassÃva-kammà a¤¤atra niddÃ-kilamatha-paÂivinodanà vassasatÃyuko vassasatajÅvi vassasataæ gantvà appatvà ca lokassa antam antarà va kÃlaÇkato || || 8. Acchariyaæ bhante abbhutaæ bhante yÃva subhÃsitam idaæ bhante Bhagavatà || yattha kho Ãvuso na jÃyati na jÅyati na mÅyati na cavati na uppajjati nÃhaæ tam gamanena lokassa antaæ ¤Ãteyyaæ daÂÂheyyaæ patteyyan ti vadÃmÅti || 9. Na kho panÃham Ãvuso appatvà lokassa antaæ dukkhassa antakiriyaæ vadÃmi || api khvÃham Ãvuso imasmi¤¤eva vyÃmamatte kaÊevare sa¤¤imhi samanake lokaæ ca pa¤¤Ãpemi lokasamudayaæ ca lokanirodhaæ ca lokanirodhagÃminiæ ca paÂipadan ti || || 10. Gamanena na pattabbo || lokass-anto kudÃcanaæ || na ca appatvà lokantam || dukkhà atthi pamocanaæ || Tasmà bhave lokavidÆ sumedho || lokantagÆ vusitabrahmacariyo || lokassa antaæ samitÃvi¤atvà || nÃsiæsati lokam imaæ para¤ cà ti || || #< SN_1.2,3.7. Nando.># 1. Ekam antaæ Âhito kho Nando devaputto Bhagavato santike imaæ gÃtham abhÃsi || || Accenti kÃlà tarayanti rattiyo || vayoguïà anupubbaæ jahanti || #<[page 063]># %% etaæ bhayaæ maraïe pekkhamÃno pu¤¤Ãni kayirÃtha sukhÃvahÃnÅti || || 2. Accenti kÃlà tarayanti rattiyo || vayoguïà anupubbam jahanti || etaæ bhayaæ maraïe pekkhamÃno || lokÃmisaæ pajahe santipekkho ti || || #< SN_1.2,3.8. NandivisÃlo.># 1. Ekam antaæ Âhito kho NandivisÃlo devaputto Bhagavantaæ gÃthÃya ajjhabhÃsi || || Catucakkaæ navadvÃraæ || puïïam lobhena saæyutaæ || paÇkajÃtaæ mahÃvÅra || kathaæ yÃtrà bhavissatÅti || 2. Chetvà nandiæ varatta¤ ca || icchÃlobha¤ ca pÃpakaæ || samÆlaæ taïham abbuyha || evaæ yÃtrà bhavissatÅti || || #< SN_1.2,3.9. Susimo.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho Ãyasmà ùnando yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || Ekam antaæ nisinnaæ kho Ãyasmantam ùnandaæ Bhagavà etad avoca || || Tuyham pi no ùnanda SÃriputto ruccatÅti || || 3. Kassa hi nÃma bhante abÃlassa aduÂÂhassa amÆÊhassa avippallatthacittassa Ãyasmà SÃriputto na rucceyya || Paï¬ito bhante Ãyasmà SÃriputto || mahÃpa¤¤o bhante Ãyasmà SÃriputto || puthupa¤¤o bhante Ãyasmà SÃriputto || hÃsapa¤¤o bhante Ãyasmà SÃriputto || javanapa¤¤o bhante Ãyasmà SÃriputto || tikkhapa¤¤o bhante Ãyasmà SÃriputto || nibbedhikapa¤¤o bhante Ãyasmà SÃriputto || appiccho bhante Ãyasmà Sariputto || santuÂÂho bhante Ãyasmà SÃriputto || pavivitto bhante Ãyasmà SÃriputto || asaæsaÂÂho bhante Ãyasmà SÃriputto || Ãraddhaviriyo bhante Ãyasmà SÃriputto || vattà bhante Ãyasmà SÃriputto || vacanakkhamo bhante Ãyasmà SÃriputto || codako bhante Ãyasmà SÃriputto || pÃpagarahÅ bhante Ãyasmà SÃriputto || kassa hi nÃma bhante abÃlassa aduÂÂhassa amÆÊhassa avippallatthacittassa Ãyasmà SÃriputto na rucceyyÃti || || #<[page 064]># %<64 DEVAPUTTA-SAõYUTTA II. [II. 3. 9.>% Evam etam ùnanda || evam etam ùnanda || kassa hi nÃma ùnanda abÃlassa aduÂÂhassa amÆÊhassa avippallatthacitassa SÃriputto na rucceyya || Paï¬ito ùnando SÃriputto || mahÃpa¤¤o ùnanda SÃriputto || puthupa¤¤o ùnanda SÃriputto || hÃsapa¤¤o ùnanda SÃriputto || javanapa¤¤o ùnanda SÃriputto || tikkhapa¤¤o ùnanda SÃriputto || nibbedhikapa¤¤o ùnanda SÃriputto || appiccho ùnanda SÃriputto || santuÂÂho ùnanda SÃriputto || pavivitto ùnanda SÃriputto || asaæsattho ùnanda SÃriputto || vattà ùnanda SÃriputto || vacanakkhamo ùnanda SÃriputto || codako ùnanda SÃriputto || pÃpagarahÅ ùnanda SÃriputto || kassa hi nÃmo ùnanda abÃlassa aduÂÂhassa amÆÊhassa avippallathacittassa SÃriputto na rucceyyà ti || || 5. Atha kho Susimo devaputto Ãyasmato SÃriputtassa vaïïe bha¤¤amÃne mahatiyà devaputta-patisÃya parivuto yena Bhagavà ten-upasaÇkami || upasaÇkamitvà BhagavÃntam abhivÃdetvà ekam antam aÂÂhÃsi || || 6. Ekam antaæ Âhito kho Susimo devaputto Bhagavantam etad avoca || || Evam etaæ Bhagavà evam etaæ Sugata || kassa hi nÃma bhante abÃlassa aduÂÂhassa amÆÊhassa avippallatthacittassa Ãyasmà SÃriputto na rucceyya || Paï¬ito bhante ca Ãyasmà SÃriputto || pe || pÃpagarahÅ bhante Ãyasmà SÃriputto || kassa hi nÃma bhante abÃlassa aduÂÂhassa amÆÊhassa avippallatthacittassa Ãyasmà SÃriputto na rucceyya || Aham pi hi bhante ya¤¤ad' eva devaputtaparisam upasaÇkamiæ etad eva bahulaæ saddaæ suïÃmi || Paï¬ito Ãyasmà SÃriputto || pe || pÃpagarahÅ Ãyasmà SÃriputto ti || kassa hi nÃma abÃlassa aduÂÂhassa amÆÊhassa avippallatthacittassa Ãyasmà SÃriputto na rucceyya ti || || 7. Atha kho Susimassa devaputtassa devaputta-parisà Ãyasmato SÃriputtassa vaïïe bha¤¤amÃne attamanà pamudità pitisomanassajÃtà uccÃvacà vaïïanibhà upadaæseti || 8. SeyyathÃpi nÃma maïiveÊuriyo subho jÃtimà aÂÂhaæso suparikammakato paï¬ukambale nikkhitto bhÃsate ca tapate ca virocati ca || evam evaæ Susimassa devaputtassa devaputta- #<[page 065]># %% parisà Ãyasmato SÃriputtassa vaïïe bha¤¤amÃne attamanà pamodità pÅtisomanassajÃtà uccÃvacà vaïïanibhà upadaæseti || 9. SeyyathÃpi nÃma nekkhaæ jambonadaæ dakkhakammÃraputtena sukusalasampahaÂÂhaæ paï¬ukambale nikkhittaæ bhÃsate ca tapate ca virocati ca || evam evaæ Susimassa devaputtassa devaputtaparisà || pe || upadaæseti || 10. SeyyathÃpi nÃma rattiyà paccÆsamayaæ osadhitÃrakà bhÃsate ca tapate ca virocati ca || evam evaæ Susimassa devaputtassa devaputta-parisà Ãyasmato SÃriputtassa vaïïe bha¤¤amÃne attamanà pamudità pÅtisomanassajÃtà uccÃvacà vaïïanibhà upadaæseti || 11. SeyyathÃpi nÃma saradasamaye viddhe vigatavalÃhake deve Ãdicco nabham abbhussukkamÃno sabbam ÃkÃsagataæ tamaæ abhivihacca bhÃsate ca tapate ca virocati ca || evam evaæ Susimassa devaputtassa devaputta-parisà Ãyasmato SÃriputtassa vaïïe bha¤¤amÃne attamanà pamudità pÅtisomanassajÃtà uccÃvacà vaïïanibhà upadaæseti || || 12. Atha kho Susimo devaputto Ãyasmantam SÃriputtam Ãrabbha Bhagavato santike imaæ gÃtham abhÃsi || || Paï¬ito ti sama¤¤Ãto || SÃriputto akodhano || appiccho sorato danto || satthuvaïïÃbhato isÅti || || 13. Atha kho Bhagavà Ãyasmantaæ SÃriputtaæ Ãrabbha Susimaæ devaputtaæ gÃthÃya paccabhÃsi || || Paï¬ito ti sama¤¤Ãto || SÃriputto akodhano || appiccho sorato danto || kÃlaæ kaÇkhati bhatiko sudanto ti || || 10 NÃnnÃtitthiyÃ. 1. Evam me sutaæ ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe || 2. Atha kho sambahulà nÃnÃ-titthiya-sÃvakà devaputtà Asamo ca SahalÅ ca Niæko ca ùkoÂako ca VeÂambarÅ ca MÃïava-gÃmiyo ca abhikkantÃya rattiyà abhikkantavaïïà #<[page 066]># %<66 DEVAPUTTA-SAõYUTTA II. [II. 3. 10.>% kevalakappaæ VeÊuvanam obhÃsetvà yena Bhagavà tenupasaækamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhaæsu || || 3. Ekam antaæ Âhito kho Asamo devaputto PÆraïaæ Kassapam Ãrabbha Bhagavato santike imaæ gÃtham abhÃsi || || Idha chinditamÃrite || hatajÃnisu Kassapo || pÃpaæ na pan-upassati || pu¤¤aæ và pana attano || sa ce vissÃsam Ãcikkhi || satthà arahati mÃnanan ti || || 4. Atha kho SahalÅ devaputto Makkhali-GosÃlam Ãrabbha Bhagavato santike imaæ gÃtham abhÃsi || || Tapo-jigucchÃya susaævutatto || vÃcaæ pahÃya kalahaæ janena || samo savajjà virato saccavÃdi || na hi nÆna tÃdisaæ karoti pÃpan ti || || 5. Atha kho Niæko devaputto NigaïÂhaæ NÃÂaputtaæ Ãrabbha Bhagavato santike imaæ gÃtham abhÃsi || || Jegucchi nipako bhikkhu || cÃtuyÃma-susaævuto || diÂÂhaæ suta¤ca Ãccikkhaæ || na hi nÆna kibbisÅ siyà ti || || 6. Atha kho ùkoÂako devaputto nÃnÃtitthiye Ãrabbha Bhagavato santike imaæ gÃtham abhÃsi || || Pakudhako KÃtiyÃno NigaïÂho || ye ca pime Makkhali PÆraïÃse || gaïassa satthÃro sÃma¤¤apattà || na hi nÆna te sappurisehi dÆre ti || || 7. Atha kho VeÂambarÅ devaputto ùkoÂakaæ devaputtaæ gÃthÃya paccabhÃsi || || SagÃravenÃpi chavo sigÃlo || na kutthako sÅhasamo kadÃci || naggo musÃvÃdi gaïassa satthà || saÇkassarÃcÃro na sataæ sarikkho ti || || #<[page 067]># %% 8. Atha kho MÃro pÃpimà VeÂambariæ devaputtam anvÃvisitvà Bhagavato santike imaæ gÃtham abhÃsi || || TapojigucchÃya Ãyuttà || pÃlayaæ pavivekiyaæ || rÆpe ca ye niviÂÂhÃse || devalokÃbhinandino || te ve sammÃnusÃsanti || paralokÃya mÃtiyà ti || || 9. Atha kho Bhagavà MÃro ayaæ pÃpimà iti viditvà MÃraæ pÃpimantaæ gÃthÃya paccabhÃsi || || Ye keci rÆpà idha và huraæ và ye antalikkhasmi pabhÃsavaïïà || sabbe vat' ete Namucippasatthà || Ãmisaæ va macchÃnaæ vadhÃya khittà ti || || 10. Atha kho MÃïava-gÃmiyo devaputto Bhagavantam Ãrabbha Bhagavato santike imà gÃthÃyo abhÃsi || || Vipulo RÃjagahÅyÃnaæ || giri seÂÂho pavuccati || Seto himavatam seÂÂho || Ãdicco aghagÃminaæ || samuddo udadhÅnam seÂÂho || nakkhattÃnam va candimà || sadevakassa lokassa || buddho aggo pavuccatÅti || || NÃnÃtitthiya-vaggo tatiyo || || Tass-uddÃnam || || Sivo Khemo ca SerÅ ca || GhaÂi Jantu ca Rohito || Nando NandivisÃlo ca || Susimo NÃnÃtitthiye ca te dasà ti || || Devaputta-saæyuttaæ niÂÂhitaæ || || #<[page 068]># %< 68>% ******************************************** #< BOOK III. -- KOSALA-SAõYUTTAM.># ___________________________________________ #< CHAPTER I. PAèHAMO-VAGGO.># #< SN_1.3,1.1. Daharo.># 1. Evaæ me sutaæ ekam samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho rÃjà Pasenadi-Kosalo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃnÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || 3. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Bhavam pi no Gotamo anuttaraæ sammÃsambodhim abhisambuddho ti patijÃnÃtÅti || || 4. Yaæ hi taæ mahÃrÃja sammÃvadamÃno vadeyya anuttaraæ sammÃsambodhim abhisambuddho ti maman-taæ sammÃvadamÃno vadeyya || ahaæ hi mahÃrÃja anuttaraæ sammÃsambodhim abhisambuddho ti || || 5. Ye pi te bho Gotama samaïa-brÃhmaïà saÇghino gaïino gaïÃcariyà ¤Ãtà yasassino titthakarà sÃdhu sammatà bahujanassa || seyyathÅdaæ Puraïo-Kassapo Makkhali-GosÃlo NigaïÂho NÃÂaputto Sa¤jayo-belaÂÂhaputto Kakudho KaccÃyano Ajito-kesakambalo || te pi mayà anuttaraæ sammÃsambodhim abhisambuddho ti paÂijÃnÃthÃti puÂÂhà samÃnà anuttaraæ sammÃsambodhim abhisambuddho tina paÂijÃnanti || kim pana bhavaæ Gotamo daharo c-eva jÃtiyà navo ca pabbajÃyÃti || || #<[page 069]># %% 6. CattÃro kho me magÃrÃja daharà ti na u¤¤Ãtabbà daharÃti na paribhotabbà || katame cattÃro || || Khattiyo kho mahÃrÃja daharo ti na u¤¤Ãtabbo daharo ti na paribhotabbo || || Urago kho mahÃrÃja daharo ti na u¤¤Ãtabbo daharo ti na paribhotabbho || || Aggi kho mahÃrÃja daharo ti na u¤¤Ãtabbo daharo ti na paribhotabbo || || Bhikkhu kho mahÃrÃja daharo ti na u¤¤Ãtabbo daharo ti na paribhotabbo || || Ime kho mahÃrÃja cattÃro daharà ti na u¤¤Ãtabbà daharà ti na paribhotabbà ti || || 7. Idam avoca Bhagavà || idaæ vatvÃna Sugato athÃparam etad avoca satthà || || 8. Khattiyaæ jÃtisampannaæ || abhijÃtaæ yasassinaæ || daharoti nÃvajÃneyya || na naæ paribhave naro || ÂhÃnaæ hi so manussindo rajjaæ laddhÃna khattiyo || so kuddho rÃjadaï¬ena || tasmiæ pakkamate bhusaæ || tasmà taæ parivajjeyya || rakkhaæ jÅvitam attano || || 9. GÃme và yadi vÃra¤¤e || yattha passe bhujaÇgamaæ || daharo ti nÃvajaneyya || na naæ paribhave naro || uccÃvacehi vaïïehi || urago carati tejasi || so Ãsajja ¬aæse bÃlaæ || naraæ nÃriæ ca ekadà || tasmà taæ parivajjeyya || rakkhaæ jÅvitam attano || || 10. PahÆtabhakkhaæ jÃlinaæ || pÃvakaæ kaïhavattaniæ || daharo ti nÃvajaneyya || na naæ paribhave naro || laddhà hi so upÃdÃnaæ || mahà hutvÃna pÃvako || so Ãsajja ¬ahe bÃlaæ || naraæ nÃriæ ca ekadà || tasmà tam parivajjeyya || rakkhaæ jÅvitam attano || || 11. Vanaæ yad aggi ¬ahati || pÃvako kaïhavattanÅ || jÃyanti tattha pÃrohà || ahorattÃnam accaye || || 12. Ya¤ ca kho sÅlasampanno || bhikkhu ¬ahati tejasà || na tassa puttà pasavo || dÃyÃdà vindare dhanaæ || || anapaccà adÃyÃdà || tÃlavatthu bhavanti te || || #<[page 070]># %<70 KOSALA-SAõYUTTA III. [III. 1. 1.>% 13. Tasmà hi paï¬ito poso || sampassaæ attham attano || bhujaÇgamaæ pÃvaka¤ca || khattiyaæ ca yasassinaæ || bhikkhuæ ca sÅlasampannaæ || sammad-eva samÃcare ti || || 14. Evaæ vutte rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Abhikkantaæ bhante abhikkantaæ bhante || seyyathÃpi bhante nikkujjitaæ và ukkujjeyya paÂicchannaæ và vivareyya mÆÊhassa và maggam Ãcikkheyya andhakÃre và telapajjotaæ dhÃreyya cakkhumanto rÆpÃni dakkhinti || evam evaæ Bhagavatà anekapariyÃyena dhammo pakÃsito || || EsÃhaæ bhante Bhagavantaæ saraïaæ gacchÃmi dhammaæ ca bhikkhusaÇghaæ ca || upÃsakaæ maæ bhante Bhagavà dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.3,1.2. Puriso.># 1. SÃvatthiyaæ ÃrÃme || || 2. Atha kho rÃjà Pasenadi-kosalo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || 3. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Kati nu kho bhante purisassa dhammà ajjhattam uppajjamÃna uppajjanti ahitÃya dukkhÃya aphÃsuvihÃrÃyÃti || || 4. Tayo kho mahÃrÃja purisassa dhammà ajjhattaæ uppajjamÃnà uppajjanti ahitÃya dukkhÃya aphÃsuvihÃrÃya || || Katame tayo || Lobho kho mahÃrÃja purisassa dhammo ajjhattaæ uppajjamÃno uppajjati ahitÃya dukkhÃya aphÃsuvihÃrÃya || || Doso kho mahÃrÃja purisassa dhammo ajjhattaæ uppajjamÃno uppajjati ahitÃya dukkhÃya aphÃsuvihÃrÃya || || Moho kho mahÃrÃja purisassa dhammo ajjhattam uppajjamÃno uppajjati ahitÃya dukkhÃya aphÃsuvihÃrÃya || || Ime kho mahÃrÃja tayo purisassa dhammà ajjhattam uppajjamÃnà uppajjanti ahitÃya dukkhÃya aphÃsuvihÃrÃyà ti || || 5. Lobho doso ca moho ca || purisaæ pÃpacetasaæ || hiæsanti attasambhÆtà || tacasÃraæ va samphalan ti || || #<[page 071]># %% #< SN_1.3,1.3. RÃjÃ.># 1. SÃvatthiyaæ || || 2. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Atthi nu kho bhante jÃtassa a¤¤atra jarÃmaraïà ti || || 3. Natthi kho mahÃrÃja a¤¤atra jarÃmaraïà || || 4. Ye pi te mahÃrÃja khattiya-mahÃsalà a¬¬hà mahaddhanà mahÃbhogà pahÆta-jÃtarÆparajatà pahÆta-vittÆpakaraïà pahÆta-dhanadha¤¤Ã || tesam pi jÃtÃnaæ natthi a¤¤atra jarÃmaraïà || || 5. Ye pi te mahÃraja brÃhmaïa-mahÃsÃlà gahapati-mahÃsÃlà a¬¬hà mahaddhanà mahÃbhogà pahÆta-jÃtarÆparajatà pahÆta-vittÆpakaraïà pahÆta-dhanadha¤¤Ã || tesam pi jÃtÃnaæ natthi a¤¤atra jarÃmaraïà || 6. Ye pi te mahÃrÃja bhikkhÆ arahanto khÅïÃsavà vusitavanto kata-karaïÅyà ohitabhÃrà anuppattasadatthà parikkhÅna-bhava-saæyojanà sammada¤¤Ã vimuttà || tesaæ pÃyaæ kÃyo bhedana-dhammo nikkhepana-dhammo ti || || 7. JÅranti ve rÃjarathà sucittà || atho sarÅram pi jaram upeti || sata¤ ca dhammo na jaram upeti || santo have sabbhi pavedayantÅti || || #< SN_1.3,1.4. Piya.># 1. SÃvatthiyaæ || || 2. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Idha mayham bhante rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || kesaæ nu kho piyo attà kesaæ appiyo attà ti || || Tassa mayhaæ bhante etad ahosi || || 3. Ye kho keci kÃyena duccaritaæ caranti || vÃcÃya duccaritam caranti || manasà duccaritaæ caranti || tesam appiyo attà || ki¤cÃpi te evaæ vadeyyuæ || piyo no attà ti || atha kho tesam appiyo attà || || Taæ kissa hetu || yaæ hi appiyo #<[page 072]># %<72 KOSALA-SAõYUTTA III. [III. 1. 4.>% appiyassa kareyya taæ te attanà va attano karonti || tasmà tesam appiyo attà || || 4. Ye ca kho keci kÃyena sucaritaæ karonti || vÃcÃya sucaritaæ caranti || manasà sucaritaæ caranti || tesaæ piyo attà || ki¤cÃpi te evaæ vadeyyuæ || appiyo no attÃti || atha kho tesam piyo attà || Taæ kissa hetu || yaæ hi piyo piyassa kareyya taæ te attanà va attano karonti || tasmà tesaæ piyo attÃti || || 5. Evam etam mahÃrÃja evam etaæ mahÃrÃja || Ye hi keci mahÃrÃja kÃyena duccaritaæ caranti || pe || tasmà tesaæ appiyo attà ti || || Ye ca kho keci mahÃrÃja kÃyena sucaritaæ caranti || pe || tasmà tesaæ piyo attà ti || || 6. AttÃna¤ ce piyaæ ja¤¤Ã || na nam pÃpena saæyuje || na hi taæ sulabhaæ hoti || sukhaæ dukkatakÃrinà || || AntakenÃdhipannassa || jahato mÃnusaæ bhavaæ || kiæ hi tassa sakaæ hoti || ki¤ca ÃdÃya gacchati || || ki¤c-assa anugaæ hoti || chÃyà va anapÃyinÅ || || Ubho pu¤¤a¤ca pÃpa¤ca || yaæ macco kurute idha || taæ hi tassa sakaæ hoti || ta¤ca ÃdÃya gacchati || taæ c-assa anugaæ hoti || chÃyà va anapÃyinÅ || Tasmà kareyya kalyÃïaæ || nicayaæ samparÃyikaæ || pu¤¤Ãni paralokasmiæ || patiÂÂhà honti pÃïinan ti || || #< SN_1.3,1.5. AttÃnarakkhita.># 1. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || 2. Idaæ mayhaæ bhante rahogatassa patisallÅnassa evaæ cetaso parivitakko udapÃdi || || Kesaæ nu kho rakkhito attà kesam arakkhito attà ti || || Tassa mayham bhante etad ahosi || || 3. Ye kho keci kÃyena duccaritaæ caranti vÃcÃya duccaritaæ caranti manasà duccaritaæ caranti tesam arakkhito attà || ki¤cÃpi te hatthi-kÃyo va rakkheyya || assa-kÃyo và rakkheyya || ratha-kÃyo và rakkheyya || patti- #<[page 073]># %% kÃyo và rakkheyya || atha kho tesam arakkhito attà || || Tam kissa hetu || BÃhirà h-esà rakkhà n-esà rakkhà ajjhattikà || tasmà tesam arakkhito attà || || 4. Ye ca kho keci kÃyena sucaritam caranti vÃcÃya sucaritaæ caranti manasà sucaritaæ caranti tesaæ rakkhito attà || ki¤cÃpi te n-eva hatthikÃyo rakkheyya || na assa-kÃyo rakkheyya || na ratha-kÃyo rakkheyya na patti-kÃyo rakkheyya || atha kho tesaæ rakkhito attà || || Taæ kissa hetu || ajjhattikà || h-esà rakkhà n-esà rakkhà bÃhirà || tasmà tesaæ rakkhito attà ti || || 5. Evam etam mahÃrÃja evam etaæ mahÃrÃja || || Ye hi keci mahÃrÃja kÃyena duccaritaæ caranti || pe || tesaæ rakkhito attà || || Tam kissa hetu || bÃhirà h-esà mahÃrÃja rakkhà n-esa rakkhà ajjhattikà || tasmà tesam arakkhito attà || || Ye ca kho keci mahÃrÃja kÃyena sucaritaæ caranti vÃcÃya sucaritaæ caranti manasà sucaritaæ caranti tesaæ rakkhito attà || ki¤cÃpi te n-eva hatthi-kÃyo rakkheyya na assa-kÃyo rakkheyya na ratha-kÃyo rakkheyya na patti-kÃyo rakkheyya || atha kho rakkhito attà || || Taæ kissa hetu || ajjhattikà h-esà mahÃrÃja rakkhà n-esà rakkhà bÃhirà || tasmà tesaæ rakkhito attà ti || || 6. KÃyena {saævaro} sÃdhu || sÃdhu vÃcÃya {saævaro} || manasà {saævaro} sÃdhu || sÃdhu sabbatthÃ-{saævaro} || sabbatthÃ-{saævuto} lajjÅ || rakkhito ti pavuccatÅti || || #< SN_1.3,1.6. AppakÃ.># 1. SÃvatthiyaæ || || 2. Ekaæ antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Idha mayham bhante rahogatassa patisallÅnassa evaæ cetaso paravitakko udapÃdi || || Appakà te sattà lokasmiæ ye uÊÃre uÊÃre bhoge labhitvà na c-eva majjante na ca pamajjanti na ca kÃmesu gedham Ãpajjanti na ca sattesu vippaÂipajjanti || || Atha kho eteva bahutarà sattà lokasmiæ ye uÊare bhoge labhitvà majjanti c-eva pa- #<[page 074]># %<74 KOSALA-SAõYUTTA III. [III. 1. 6.>% majjanti ca kÃmesu ca gedham Ãpajjanti sattesu ca vippaÂipajjantÅti || || 3. Evam etaæ mahÃrÃja evam etaæ mahÃrÃja || || Appakà te mahÃrÃja sattà lokasmiæ ye uÊÃre uÊÃre bhoge labhitvà na ceva majjanti na ca pamajjanti na ca kÃmesu gedhaæ Ãpajjanti na ca sattesu vippaÂipajjanti || || Atha kho ete va bahutarà sattà lokasmiæ ye uÊÃre uÊÃre bhoge labhitvà majjanti c-eva pamajjanti ca kÃmesu ca gedham Ãpajjanti sattesu ca vippaÂipajjantÅti || || 4. SÃrattà kÃma-bhogesu || giddhà kÃmesu mucchità || atisÃraæ na bujjhanti || migà kÆÂam va o¬¬itaæ || pacchÃsaæ kaÂukaæ hoti || vipÃko hi-ssa pÃpako ti || || #< SN_1.3,1.7. Atthakaraïa.6># 1. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || 2. IdhÃhaæ bhante atthakaraïe nisinno passÃmi khattiyamahÃsÃle pi brÃhmaïamahÃsÃle pi gahapatimahÃsÃle pi a¬¬he mahaddhane mahÃbhoge pahÆta-jÃtarÆparajate pahÆta-vittÆpakaraïe pahÆta-dhanadha¤¤e kÃmahetu kÃmanidÃnam kÃmÃdhikakaraïaæ sampajÃna-musà bhÃsante || || Tassa mayhaæ bhante etad ahosi || Alaæ dÃni me atthakaraïena || bhadramukho dÃni atthakaraïena pa¤¤ÃyissatÅti || || 3. Ye pi te mahÃrÃja khattiya-mahÃsÃlà brÃhmaïamahÃsÃlà gahapati-mahÃsÃlà a¬¬hà mahaddhanà mahÃbhogà pahÆta-jÃtarÆpa-rajatà pahÆta-vittÆpakaraïà pahÆta-dhanadha¤¤Ã kÃmahetu kÃmanidÃnaæ kÃmÃdhikaraïaæ sampajÃna-musà bhÃsanti || tesaæ taæ bhavissati dÅgharattam ahitÃya dukkhÃyà ti || || 4. SÃrattà kÃmabhogesu || giddhà kÃmesu mucchità || atisÃraæ na bujjhanti || macchà khippaæ va o¬¬itaæ || pacchÃsam kaÂukaæ hoti || vipÃko hi-ssa pÃpako ti || || #<[page 075]># %% #< SN_1.3,1.8. MallikÃ.># 1. SÃvatthi || || 2. Tena kho pana samayena rÃjà Pasenadi-kosalo MallikÃya deviyà saddhiæ uparipÃsÃdavaragato hoti || || 3. Atha kho rÃjà Pasenadi-kosalo Mallikaæ devim avoca |||| Atthi nu kho te Mallike koc-a¤¤o attanà piyataro ti || || 4. Natthi kho me mahÃrÃja koc-a¤¤o attanà piyataro || tuyhaæ pana mahÃrÃja atth-a¤¤o koci attanà piyataro ti |||| 5. Mayhaæ pi kho Mallike natth-a¤¤o koci attanà piyataro ti || || 6. Atha kho rÃjà Pasenadi-kosalo pÃsÃdà orohitvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || 7. IdhÃhaæ bhante MallikÃya deviyà saddhiæ uparipÃsÃdavaragato Mallikaæ deviæ etad avocaæ || Atthi nu kho te Mallike koc-a¤¤o attanà piyataro ti || || Evaæ vutte bhante Mallikà devÅ mam etad avoca || || N-atthi kho me mahÃrÃja koci a¤¤o attanà piyataro ti || tuyham pana mahÃrÃja atth-a¤¤o koci attanà piyataro ti || || Evaæ vuttÃhaæ bhante Mallikaæ devim etad avocaæ || Mayham pi kho Mallike n-atth-a¤¤o koci attanà piyataro ti || || 8. Atha kho Bhagavà etam attham viditvà tÃyaæ velÃyam imam gÃtham abhÃsi || || Sabbà disÃnuparigamma cetasà || n-ev-ajjhagà piyataram attanà kvaci || evam piyo puthu attà paresaæ || tasmà na hiæse param attakÃmo ti || || #< SN_1.3,1.9. Ya¤¤a.># 1. SÃvatthi || || 2. Tena kho pana samayena ra¤¤o Pasenadi-kosalassa mahÃ-ya¤¤o paccupaÂÂhito hoti || pa¤ca ca usabha-satÃni pa¤ca ca vacchatara-satÃni pa¤ca ca vacchatarÅ-satÃni pa¤ca #<[page 076]># %<76 KOSALA-SAõYUTTA III. [III. 1. 9.>% ca aja-satÃni pa¤ca ca urabbha-satÃni thÆïÆpanitÃni honti ya¤¤atthÃya || 3. Ye pi-ssa te honti dÃsà ti và pessà ti và kammakarà ti và te pi daï¬a-tajjità bhaya-tajjità assumukhà rudamÃnà parikammÃni karonti || || 4. Atha kho sambahulà bhikkhÆ pubbaïha-samayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthiæ piï¬Ãya pÃvisiæsu || SÃvatthiyaæ piï¬Ãya caritvà paccabhattaæ piï¬apÃta-paÂikkantà yena Bhagavà ten-upasaÇkamiæsu || UpasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || 5. Idha bhante ra¤¤o Pasenadi-kosalassa mahÃ-ya¤¤o paccupaÂÂhito hoti || Pa¤ca ca usabha-satÃni pa¤ca ca vacchatara-satÃni pa¤ca vacchatarÅ-satÃni pa¤ca ca urabbhasatÃni thÆïÆpanitÃni honti ya¤¤atthÃya || || Ye pi-ssa te honti dÃsà ti và pessà ti và kammakarà ti và te pi daï¬a-tajjità bhaya-tajjità assumukhà rudamÃnà parikammÃni karontÅti || || 6. Atha kho Bhagavà etam atthaæ viditvà tÃyaæ velÃyam imà gÃthayo abhÃsi || || Assamedhaæ purisamedhaæ || sammÃpÃsaæ vÃjapeyyaæ || niraggaÊaæ mahÃrambhà || na te honti mahapphalà || || ajeÊakà gÃvo ca || vividhà yattha ha¤¤are || na tam sammaggatà ya¤¤aæ || upayanti mahesino || || Ye ca ya¤¤Ã nirÃrambhà || yajanti anukÆlaæ sadà || ajeÊakà ca gÃvo ca || vividhà n-ettha ha¤¤are || || etaæ sammaggatà ya¤¤aæ || upayanti mahesino || etaæ yajetha medhÃvÅ || eso ya¤¤o mahapphalo || || etaæ hi yajamÃnassa || seyyo hoti na pÃpiyo || ya¤¤o ca vipulo hoti ||pasÅdanti ca devatà ti || || 10 Bandhana. 1. Tena kho pana samayena ra¤¤Ã Pasenadinà Kosalena mahÃjanakÃyo bandhÃpito hoti || appekacce rajjÆhi appekacce andÆhi appekacce saÇkhalikÃhi || || #<[page 077]># %% 2. Atha kho sambahulà bhikkhÆ pubbaïha-samayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthiæ piï¬Ãya pÃvisiæsu || SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃta-paÂikkantà yena Bhagavà ten-upasaÇkamiæsu || UpasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdiæsu || || 3. Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || Idha bhante ra¤¤Ã Pasenadinà kosalena mahÃjanakÃyo bandhÃpito || appekacce rajjÆhi appekacce andÆhi appekacce saÇkhalikÃhÅ ti || || Atha kho Bhagavà etam atthaæ viditvà tÃyaæ velÃyam imà gÃthÃyo abhÃsi || || Na taæ daÊhaæ bandhanam Ãhu dhÅrà || yad' Ãyasam dÃrujaæ pabbaja¤ ca || || sÃrattarattà maïikuï¬alesu || puttesu dÃresu ca yà apekkhà || etam daÊham bandhanam Ãhu dhÅrà || ohÃrinaæ sithilaæ duppamu¤caæ || etam pi chetvÃna paribbajanti || anapekkhino kÃmasukham pahÃyÃti || || Pathamo vaggo || || Tass-uddÃnaæ || || Daharo Puriso RÃjà || Piya AttÃna-rakkhito || Appakà Atthakaraïa || Mallikà Ya¤¤a Bandhanan ti || || ___________________________________________ #< CHAPTER II. DUTIYO-VAGGO.># #< SN_1.3,2.1. JaÂilo.># 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati PubbÃrÃme MigÃramÃtu-pÃsÃde || || 2. Tena kho pana samayena Bhagavà sÃyaïhasamayaæ paÂisallÃnà vuÂÂhito bahidvÃra-koÂÂhake nisinno hoti || || Atha kho rÃjà Pasenadi-kosalo yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || #<[page 078]># %<78 KOSALA-SAõYUTTA III. [III.2.1.>% 3. Tena kho pana samayena satta ca jaÂilà satta ca nigaïÂhà satta ca acelà satta ca ekasÃÂakà satta ca paribbÃjakà paruÊha-kaccha-nakha-lomà khÃrividham ÃdÃya Bhagavato avidÆre atikkamanti || || 4. Atha kho rÃjà Pasenadi-kosalo uÂÂhÃyÃsanà ekaæsam uttarÃsaÇgam karitvà dakkhiïa-jÃnu-maï¬alaæ pathaviyaæ nihantvà || yena te satta ca jaÂilà satta ca nigaïÂhà satta ca acelà satta ca ekasÃÂakà satta ca paribbÃjakà ten-a¤jaliæ païÃmetvà tikkhattuæ nÃmaæ sÃvesi || || RÃjÃhaæ bhante Pasenadi-kosalo rÃjÃham bhante Pasenadikosalo ti || || 5. Atha kho rÃjà Pasenadi-kosalo || acirapakkantesu tesu sattasu ca jaÂilesu sattasu ca nigaïÂhesu sattasu ca acelesu sattasu ca ekasÃÂakesu sattasu ca paribbÃjakesu || yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdi || || 6. Ekam antam nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Ye te bhante loke arahanto và arahatta-maggaæ và samÃpannà ete tesam a¤¤atarà ti || || 7. DujjÃnaæ kho etam mahÃrÃja tayà gihinà kÃma-bhoginà putta-sambÃdha-samayaæ ajjhÃvasantena kÃsika-candanaæ paccanubhontena mÃlÃ-gandha-vilepanam dhÃrayantena jÃtarÆparajataæ sÃdiyantena ime và arahanto ime và arahantamaggaæ samÃpannà ti || 8. {SaævÃsena} kho mahÃrÃja sÅlaæ veditabbaæ || taæ ca kho dÅghena addhunà na itaram || manasi-karotà no amanasi karotà || pa¤¤Ãvatà no duppa¤¤ena || 9. {SaævohÃrena} kho mahÃrÃja soceyyaæ veditabbam || taæ ca kho dÅghena addhunà na itaraæ || manasi-karotà no amanasikarotà || pa¤¤avatà no duppa¤¤ena || 10. ùpadÃsu kho mahÃrÃja thÃmo veditabbo || so ca kho dÅghena addhunà na itaram || manasikarotà na amanasikarotà || pa¤¤avatà no duppa¤¤ena || #<[page 079]># %% 11. SÃkacchÃya kho mahÃrÃja pa¤¤Ã veditabbà || sà ca kho dÅghena addhunà na itaraæ || manasi-karotà no amanasikarotà || pa¤¤avatà no dupa¤¤enà ti || || 12. Acchariyam bhante abbhutam bhante yÃva subhÃsitam idaæ bhante Bhagavatà || || DujjÃnaæ kho etaæ magÃrÃja tayà gihinà kÃmabhoginà || pe || pa¤¤Ãvatà no duppa¤¤enà ti || || 13. Ete bhante mama purisà carà ocarakà janapadam ocarità Ãgacchanti || tehi pathamam ociïïam ahaæ pacchà osÃpayissÃmi || 14. IdÃni te bhante taæ rajojallaæ pavÃhetvà sunhÃtà suvilittà kappitakesamassu odÃtavatthà pa¤cahi kÃmaguïehi samappità samaÇgibhÆtà paricÃrayissantÅti || || 15. Atha kho Bhagavà etam atthaæ viditvà tÃyaæ velÃyaæ imà gathÃyo abhÃsi || || Na vaïïarÆpena naro sujÃno || na vissase ittara-dassaïena || susa¤¤atÃnaæ hi viya¤janena || asa¤¤atà lokam imaæ caranti || PatirÆpako mattikakuï¬alo va || loha¬¬hamÃso va suvaïïachanno || caranti eke parivÃrachannà || anto-asuddhà bahi-sobhamÃnà ti || || #< SN_1.3,2.2. Pa¤ca-rÃjÃno.># 1. SÃvatthiyaæ viharati || || 2. Tena kho pana samayena pa¤cannaæ rÃjÆnaæ PasenadipamukhÃnaæ pa¤cahi kÃma-guïehi samappitÃnaæ samaÇgibhÆtÃnaæ paricÃrayamÃnÃnaæ ayam antarà kathà udapÃdi || || Kin-nu kho kÃmÃnam aggan ti || || 3. Tatr-ekacce evam Ãhaæsu || rÆpà kÃmÃnam aggan ti || || Ekacce evam ahaæsu || saddà kÃmÃnam aggan ti || || Ekacce evam evam Ãhaæsu || gandhà kÃmÃnaæ aggan ti || || Ekacce evam Ãhaæsu || rasà kÃmÃnam aggan ti || || Ekacce evam #<[page 080]># %<80 KOSALA-SAõYUTTA III. [III. 2. 2.>% Ãhaæsu || phoÂÂhabbà kÃmÃnam aggan ti || || Yato kho te rÃjÃno nÃsakkhiæsu a¤¤aæ a¤¤aæ sa¤¤Ãpetuæ || || 4. Atha kho rÃjà Pasenadi-kosalo te rÃjÃno etad avoca || || ùyÃma mÃrisà || yena Bhagavà ten-upasaÇkamissÃma || upasaÇkamitvà Bhagavantam etam atthaæ paÂipucchissÃma || Yathà no Bhagavà byÃkarissati tathà naæ dhÃreyyÃmà ti || || 5. Evam marisà ti kho te rÃjÃno ra¤¤o Pasenadi-kosalassa paccassosuæ || || 6. Atha kho te pa¤ca rÃjÃno Pasenadi-pamukhà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || || 7. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Idha bhante amhÃkaæ pa¤cannam rÃjÆnaæ pa¤cahi kÃmaguïehi samappitÃnaæ samaÇgibhÆtÃnaæ paricÃrayamÃnaæ ayam antarà kathà udapÃdi || || Kinnu kho kÃmÃnam aggan ti || || Ekacce evam Ãhaæsu || rupà kÃmÃnam aggan ti || || Ekacce evam ahaæsu || rÆpà kÃmÃnam aggan ti || || Ekacce evam ahaæsu || saddà kÃmÃnam aggan ti || || Ekacce evam ahaæsu gandhà kÃmÃnam agganti || || Ekacce evam ahaæsu || rasà kÃmÃnam aggan ti || || Ekacce evam Ãhaæsu || poÂÂhabbà kÃmÃnam aggan ti || || Kin-nu kho bhante kÃmÃnam aggan ti || || 8. ManÃpa-pariyantam khvÃhaæ mahÃrÃja pa¤casu kÃmaguïesu aggan ti vadÃmi || Te ca mahÃrÃja rÆpà ekaccassa manÃpà honti te ca rÆpà ekaccassa amanÃpà honti || Yehi ca yo rÆpehi attamano hoti paripuïïa-saÇkappo so tehi rÆpehi a¤¤aæ rÆpam uttaritaraæ và païÅtataraæ và na pattheti || te tassa rÆpà paramà honti || te tassa rÆpà anuttarà honti || || 9. Te ca mahÃrÃja saddà || pe || Te ca mahÃrÃja gandhà || Te ca mahÃrÃja rasà || Te ca mahÃrÃja poÂÂhabbà ekaccassa manÃpà honti || Te ca poÂÂhabbà ekaccassa amanÃpà honti || #<[page 081]># %% Yehi ca yo poÂÂhabbehi attamano hoti paripuïïa-saÇkappo || so tehi poÂÂhabbehi a¤¤aæ poÂÂhabbam uttaritaraæ và panÅtataram và na pattheti || te tassa poÂÂhabbà paramà honti || te tassa poÂÂhabbà anuttarà hontÅti || || 10. Tena kho pana samayena CandanaÇgaliko upÃsako tassam parisÃyaæ nisinno hoti || Atha kho CandanaÇgaliko upÃsako uÂÂhÃyÃsanà ekaæsam uttarÃsaÇgaæ karitvà yena Bhagavà ten-a¤jalim païÃmetvà Bhagavantam etad avoca || || PaÂibhÃti mam Bhagavà patibhÃti maæ SugatÃti || || 11. PaÂibhÃtu taæ CandanaÇgalikÃti Bhagavà avoca || || 12. Atha kho CandanaÇgaliko upÃsako Bhagavato sammukhà tad-anurÆpÃyà gÃthÃya abhitthavi || || Padumaæ yathà kokanadaæ sugandhaæ || pÃto siyà phullam avÅtagandhaæ || aÇgÅrasam passa virocamÃnaæ || tapantam Ãdiccam iv-antalikkhe ti || || 13. Atha kho te pa¤carÃjÃno CandanaÇgalikam upÃsakam pa¤cahi saÇgehi acchÃdesuæ || || 14. Atha kho CandanaÇgaliko upÃsako tehi pa¤cahi uttarÃsaÇgehi Bhagavantam acchÃdesÅti || || #< SN_1.3,2.3. DoïapÃka.># 1. SÃvatthiyaæ viharati || || Tena kho pana samayena rÃjà Pasenadi-kosalo doïapÃkaæ sudaæ bhu¤jati || || 2. Atha kho rÃjà Pasenadi-kosalo bhuttÃvÅ mahassÃsÅ yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3. Atha kho Bhagavà taæ rÃjÃnaæ Pasenadi-kosalaæ bhuttÃviæ mahassÃsiæ viditvà tÃyaæ velÃyam imaæ gÃtham abhÃsi || Manujassa sadà satÅmato || mattam jÃnato laddha-bhojane || tanu tassa bhavanti vedanà || saïikaæ jÅrati Ãyu pÃlayan ti || || #<[page 082]># %<82 KOSALA-SAõYUTTA III. [III. 2. 3.>% 4. Tena kho pana samayena Sudassano mÃnavo ra¤¤o Pasenadi-kosalassa piÂÂhito Âhito hoti || || 5. Atha kho rÃjà Pasenadi-kosalo Sudassanaæ mÃïavaæ Ãmantesi || || Ehi tvam tÃta Sudassana Bhagavato santike imaæ gÃtham pariyÃpuïitvà mama bhattÃbhibÃre bhÃsa || ahaæ ca te devasikaæ kahÃpaïasataæ kahÃpaïasatam niccabhikkhaæ pavaÂÂayissÃmÅti || || 6. Evam devÃti kho Sudassano mÃïavo Pasenadi-kosalassa paÂisunitvà Bhagavato santike imaæ gÃtham pariyÃpuïitvà ra¤¤o Pasenadi-kosalassa bhattÃbhihÃre sudaæ bhÃsati || || Manujassa sadà satÅmato || mattaæ jÃnato laddhabhojane || tanu tassa bhavanti vedanà || saïikam jÅrati Ãyu pÃlayan ti || || 7. Atha kho rÃjà Pasenadi-kosalo anupubbena nÃÊikodanaparamatÃya saïÂhÃsi || || 8. Atha kho rÃjà Pasenadi-kosalo aparena samayena sallikhita-gatto pÃïinà gattÃni anumajjanto tÃyaæ velÃyaæ imaæ udÃnam udÃnesi || || Ubhayena vata maæ so Bhagavà atthena anukampi || diÂÂhadhammikena c-eva samparÃyikena cà ti || || #< SN_1.3,2.4,5. SaÇgÃme dve vuttÃni.># SÃvatthiyaæ viharati. #< SN_1.3,2.4.># 1. Atha kho rÃjà MÃgadho AjÃtasattu vedehiputto caturaÇginiæ senaæ sannayhitvà rÃjÃnam Pasenadi-kosalam abbhuyyÃsi yena KÃsÅ || 2. Assosi kho rÃjà Pasenadi-kosalo || rÃjà kira mÃgadho AjÃtasattu vedehi-putto caturaÇginiæ senam sannayhitvà mamaæ abbhuyyÃto yena KÃsÅti || || 3. Atha kho rÃjà Pasenadi-kosalo caturaÇginiæ senaæ sannayhitvà rÃjÃnam mÃgadham AjÃtasattuæ vedehi-puttam paccuyyÃsi yena KÃsÅ || || #<[page 083]># %% 4. Atha kho rÃjà ca mÃgadho AjÃtasattu vedehi-putto rÃjà ca Pasenadi-kosalo saÇgÃmesuæ || || Tena kho pana saÇgÃme rÃjà mÃgadho AjÃtasattu vedehi-putto rÃjÃnam Passenadikosalam parÃjesi || parÃjito ca rÃjà Pasenadi kosalo sakam eva rÃjadhÃnim SÃvatthim pÃyÃsi || || 5. Atha kho sambahulà bhikkhÆ pubbaïha-samayaæ nivÃsetvà patta-cÅvaram ÃdÃya SÃvatthim piï¬Ãya pÃvisiæsu || SÃvatthiyam piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkantà yena Bhagavà ten-upasaÇkamiæsu || UpasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdiæsu || ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || 6. Idha bhante rÃjà mÃgadho AjÃtasattu vedehÅ-putto caturÃÇginiæ senaæ sannayhitvà rÃjÃnaæ Passenadi-kosalam abbhuyyÃsi yena KÃsÅ || || Assosi kho bhante rÃjà Passenadikosalo || rÃjà kira mÃgadho AjÃtasattu vedehi-putto caturaÇginiæ senaæ sannayhitvà mamaæ abbhuyyÃto yena KÃsÅti || || Atha kho bhante rÃjà Pasenadi-kosalo caturaÇginiæ senaæ sannayhitvà rÃjÃnaæ MÃgadham AjÃtasattum vedehi-puttam paccuyyÃsÅ yena KÃsÅ || || Atha kho bhante rÃjà ca mÃgadho AjÃtasattu vedehi-putto rÃjà ca Pasenadi-kosalo saÇgÃmesuæ || || Tasmiæ kho pana sagÃme rÃjà mÃgadho AjÃtasattu vedehi-putto rÃjÃnam Pasenadikosalam parÃjesi || parÃjito ca bhante rÃjà Pasenadi-kosalo sakam eva rÃjadhÃnim SÃvatthim paccuyyÃsÅti || || 7. RÃjà bhikkhave mÃgadho AjÃtasattu vedehi-putto pÃpa-mitto pÃpasahÃyo pÃpa-sampavaÇko || rÃjà ca bhikkhave Pasenadi-kosalo kalyÃïa-mitto kalyÃïa-sahÃyokalyÃïa-sampavaÇko || ajjata¤ ca bhikkhave rÃjà Pasenadi-kosalo imaæ rattiæ dukkhaæ sessati parÃjito ti || || Jayaæ veraæ pasavati || dukkhaæ seti parÃjito || upasanto sukham seti || hitvà jayam parÃjayan ti || || #< SN_1.3,2.5.># 8. Atha kho rÃjà mÃgadho AjÃtasattu vedehi-putto catu- #<[page 084]># %<84 KOSALA-SAõYUTTA III. [III. 2. 5.>% raÇginiæ senaæ sannayhitvà rÃjÃnam Pasenadi-kosalam abbhuyyÃsi yena KÃsÅ || || 9. Assosi kho rÃjà Passenadi-kosalo || rÃjà kira mÃgadho AjÃtasattu vedehi-putto caturaÇginiæ senaæ sannayhitvà mamaæ abbhuyÃto yena KÃsÅ ti || || 10. Atha kho rÃjà Pasenadi-kosalo caturaÇginiæ senaæ sannayhitvà rÃjÃnam mÃgadham AjÃtasattum vedehi-puttam paccuyyÃti yena KÃsÅ || 11. Atha kho rÃjà ca mÃgadho AjÃtasattu vedehi-putto rÃjà ca Pasenadi-kosalo saÇgÃmesuæ || || Tasmiæ kho pana saÇgÃme rÃjà Pasenadi-kosalo rÃjanaæ mÃgadhaæ AjÃtasattum vedehi-puttam parÃjesi jÅvagÃhaæ ca nam aggahesi || || 12. Atha kho ra¤¤o Pasenadi-kosalassa etad ahosi || || Ki¤cÃpi kho myÃyam rÃjà mÃgadho AjÃtasattu vedehi-putto adubbhantassa dubbhati || atha ca pana me bhÃgineyyo hoti || yaæ nÆnÃham ra¤¤o mÃgadhassa AjÃtasattusso vedehiputtassa sabbaæ hatthi-kÃyam pariyÃdiyitvà sabbam assakÃyam pariyÃdiyitvà sabbaæ ratha-kÃyam pariyÃdiyitvà sabbam patti-kÃyam pariyÃdiyitvà jÅvantam eva nam ossajjeyyan ti || || 13. Atha kho rÃjà Pasenadi-kosalo ra¤¤o mÃgadhassa AjÃtasattuno vedehi-puttassa sabbam hatthi-kÃyam patriyÃdiyitvà || pe || jÅvantam eva nam ossajji || || 14. Atha kho sambahulà bhikkhÆ pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthim piï¬Ãya pÃvisiæsu || SÃvatthiyam piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkantà yena Bhagavà ten-upasaÇkamiæsu || UpasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdiæsu || Ekam antam nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || #<[page 085]># %% 15. Idha bhante rÃjà mÃgadho AjÃtasattu vedehi-putto caturaÇginiæ senaæ sannayhitvà rÃjÃnaæ Pasenadi-kosalam abbhuyyÃsi yena KÃsÅ || Assosi kho bhante rÃjà Pasenadikosalo || rÃjà kira mÃgadho AjÃtasattu vedehi-putto caturaÇginiæ senaæ sannayhitvà mamaæ abbhuyÃto yena KÃsÅ ti || || Atha kho bhante rÃjà Pasenadi-kosalo caturaÇginiæ senaæ sannayhitvà rÃjÃnam mÃgadham AjÃtasattum vedehi-puttam paccuyyÃsi || || Atha kho bhante rÃjà ca mÃgadho AjÃtasattu vedehi-putto rÃjà ca Pasenadi-kosalo saÇgÃmesuæ || || Tasmiæ kho pana saÇgÃme rÃjà Pasenasi-kosalo rÃjÃnam mÃgadham AjÃtasattum vedehi-puttam parÃjesi jÅvagÃha¤ ca nam aggahesi || || Atha kho bhante ra¤¤o Pasenadi-kosalassa etad ahosi || Ki¤cÃpi kho myÃyam rÃjà mÃgadho AjÃtasattu vedehi-putto adubbhantassa dubbhati || atha va pana me bhÃgineyyo hoti || yaæ nÆnÃham ra¤¤o mÃgadhassa AjÃtasattuno vedehi-puttassa sabbaæ hatthi-kÃyam paridÃyitvà || sabbam assa-kÃyam || sabbaæ ratha-kÃyam || sabbam patti-kÃyam paridÃyitvà jÅvantam eva nam ossajjeyyan ti || || Atha kho bhante rÃjà Pasenadi-kosalo ra¤¤o mÃgadhassa AjÃtasattuno vedehi-puttassa sabbaæ hatthi-kÃyam pariyÃdiyitvà sabbam assa-kÃyam pariyÃdiyitvà sabbaæ rathÃ-kÃyam pariyÃdiyitvà sabbam patti-kÃyam pariyÃdiyitvà jÅvantam eva nam ossajjÅti || || 16. Atha kho Bhagavà etam atthaæ viditvà tÃyaæ velayam imà gÃthÃyo abhÃsi || || Vilumpateva puriso || yÃvassa upakappati || yadà c-a¤¤e vilumpanti || so vilutto vilumpati || ÂhÃnaæhi ma¤¤ati bÃlo || yÃva pÃpaæ na paccati || yadà ca paccati pÃpam || atha bÃlo dukkham nigacchati || || hantà labhati hantÃram || jetÃram labhati jÃyaæ || akkosako ca akkosaæ || rosetÃra¤ ca rosako || atha kamma-vivaÂÂena || so vilutto vilumpatÅti || || #<[page 086]># %<86 KOSALA-SAõYUTTA III. [III. 2. 6.>% #< SN_1.3,2.6. DhitÃ.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho rÃjà Pasenadi-kosalo yena Bhagavà tenupasaÇkami || UpasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || 3. Atha kho a¤¤ataro puriso yena rÃjà PasenÃdi-kosalo ten-upasaÇkami || UpasaÇkamitvà ra¤¤o Pasenadi-kosalassa upakaïïake Ãrocesi || Mallikà deva devÅ dhÅtaraæ vijÃtà ti || || 4. Evam vutte rÃjà Pasenadi-kosalo anattamano ahosi || || 5. Atha kho Bhagavà rÃjÃnam Pasenadi-kosalam anattamanataæ viditvà tÃyam velÃyam imà gÃthÃyo abhÃsi || || ItthÅpi hi ekaccÅ yà || seyyo posà jÃnÃdhipa || medhÃvinÅ sÅlavatÅ || sassu-deva patibbatà || || tassà yo jÃyati poso || sÆro hoti disampati || tÃdiso subhariyà putto || rajjam pi anusÃsatÅ ti || || #< SN_1.3,2.7. AppamÃda (1)># 1. SÃvatthiyaæ || || 2. Ekam antam nisÅdi || || Ekam antam nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Atthi nu kho bhante eko dhammo yo ubho atthe samadhiggayha tiÂÂhati diÂÂhadhammikaæ c-eva atthaæ samparÃyikaæ cà ti || || 3. Atthi kho mahÃrÃja eko dhammo yo ubho samadhiggayha tiÂÂhati diÂÂhadhammikaæ c-eva atthaæ samparÃyikaæ cà ti || || 4. Katamo pana bhante eko dhammo yo ubho atthe samadhiggayha tiÂÂhati diÂÂhadhammikaæ c-eva atthaæ samparÃyikaæ cà ti || || 5. AppamÃdo kho mahÃrÃja eko dhammo ubho atthe samadhigghayha tiÂÂhati diÂÂhadhammikaæ c-eva atthaæ samparÃyikaæ cà ti || || SeyyathÃpi mahÃrÃja yÃni kÃnici jaÇgamÃnam pÃïÃnam padajatÃni sabbÃni tÃni hatthipade samodhÃnaæ gacchanti || hatthipadaæ tesam aggam akkhÃyati yad idam mahantena || evam eva kho mahÃrÃja eko dhammo #<[page 087]># %% ubho atthe samadhiggayha tiÂÂhati diÂÂhadhammikaæ c-eva atthaæ samparÃyikam cà ti || || 6. ùyum Ãrogiyaæ vaïïaæ || saggam uccÃkulÅnataæ || ratiyo patthayantena || uÊÃrà aparÃparà || || appamÃdam pasaæsanti || pu¤¤akiriyÃsu paï¬ità || appamatto ubho atthe || adhigaïhÃti paï¬ito || diÂÂhe dhamme ca yo attho || yo c-attho samparÃyiko || || atthÃbhisamayà dhÅro || paï¬ito ti pavuccatÅti || || #< SN_1.3,2.8. AppamÃda (2).># 1. SÃvatthiyaæ viharati || || 2. Ekam antam nisÅdi || Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Idha mayham bhante rahogatassa paÂisallÅnassa evam cetaso parivitakko udapÃdi || SvÃkhyÃto Bhagavatà dhammo || so ca kho kalyÃïa-mittassa kalyÃïa-sahÃyassa kalyÃïa-sampavaÇkassa || no pÃpa-mittassa no papa-sahÃyassa no pÃpasampavaÇkassà ti || || 3. Evam etam mahÃrÃja evam etam mahÃrÃja || svÃkhyÃto mahÃrÃja mayà dhammo || so ca kho kalyÃïa-mittassa kalyÃïasahÃyassa kalyÃïa-sampavaÇkassa || no pÃpa-mittassa no pÃpasahÃyassa no pÃpa-sampavaÇkassà ti || || 4. Ekam idÃhaæ mahÃrÃja samayam Sakkesu viharÃmi SakyÃnaæ nigame || || 5. Atho kho mahÃrÃja ùnando bhikkhu yenÃhaæ tenupasaÇkami || upasaÇkamitvà maæ abhivÃdetvà ekam antaæ nisÅdi || Ekam antam nisinno kho mahÃrÃja ùnando bhikkhu mam etad avoca || || Upa¬¬ham idam bhante brahmacariyassa yad idaæ kalyÃïa-mittatà kalyÃïa-sahÃyatà kalyÃïasampavaÇkatà ti || || 6. Evam vuttÃham mahÃrÃja ùnandam bhikkhum etad avocam || Mà h-evam ùnanda mà h-evam ùnanda || sakalam eva h-idam ùnanda brahmacariyaæ yad idaæ kalyÃïa- #<[page 088]># %<88 KOSALA-SAõYUTTA [III. 2. 8.>% mittatà kalyÃïa-sahÃyatà kalyÃïa-sampavaÇkatà || kalyaïamittassa etam ùnanda bhikkhuno pÃÂikaÇkhaæ kalyÃïamittassa kalyÃïa-sahÃyassa kalyÃïa-sampavaÇkassa ariyam aÂÂhaÇgikam maggaæ bhÃvessati ariyam atthaÇgikam maggam bahulÅ-karissati || 7. Katha¤ ca ùnanda bhikkhu kalyÃïa-mitto kalyÃïasahÃyo kalyÃïa-sampavaÇko ariyam aÂÂhaÇgikaæ maggaæ bahulÅ-karoti || || 8. Idha ùnanda bhikkhu sammÃ-diÂÂhim bhÃveti vivekanissitaæ virÃga-nissitam nirodha-nissitaæ vossaggapariïamiæ || sammÃ-saÇkappam bhÃveti sammÃvÃcam bhÃveti || sammÃ-kammantam bhÃveti || sammÃ-ÃjÅvam bhÃveti sammÃvÃyÃmaæ sammÃ-satim bhÃveti || sammÃ-samÃdhiæ bhÃveti viveka-nissitaæ virÃga-nissitaæ nirodha-nissitaæ vossaggapariïÃmiæ || || Evaæ kho ùnanda bhikkhu kalyÃïa-mitto kalyÃïa-sahÃyo kalyÃïa-sampavaÇko ariyam atthaÇgikam maggam bhÃveti ariyam atthaÇgikam maggam bahulÅ karoti || 9. Tad' aminà p-etam ùnanda pariyÃyena veditabbam || yathà sakalam ev-idam brahmacariyaæ yad-idam kÃlyÃïamittatà kalyÃïa-sahÃyatà kalyÃïa-sampavaÇkatà ti || || 10. Mamaæ hi ùnanda kalyÃïa-mittam Ãgamma jÃtidhammà sattà jÃtiyà parimuccanti || jarÃdhammà sattà jarÃya parimuccanti || vyÃdhidhammà sattà vyÃdhiyà parimuccanti || maraïa-dhammà sattà maraïena parimuccanti || soka-parideva-dukkha-domanass-upÃyÃsa-dhammà sattà soka-paridevadukkha-domanass-upÃyÃsehi parimuccanti || Iminà kho etam ùnanda pariyÃyena veditabbaæ || yathà sakalam ev-idaæ brahmacariyaæ yad idaæ kalyÃïa-mittatà kalyÃïa-sahÃyatà kalyaïa-sampavaÇkatÃti || || 11. TasmÃt iha te mahÃrÃja evaæ sikkhitabbaæ || kalyÃïamitto bhavissÃmi kalyÃïa-sahÃyo kalyÃïa-sampavaÇko ti || evaæ hi te mahÃrÃja sikkhitabbaæ || || KalyÃïa-mittassa te mahÃrÃja kalyÃïa-sahÃyassa kalyÃïa-sampavaÇkassa ayam #<[page 089]># %% eko dhammo upanissÃya vihÃtabbo appamÃdo kusalesu dhammesu || || 12. Appamattassa te mahÃrÃja viharato appamÃdam upanissÃya itthÃgÃrassa evam bhavissati || || RÃjà kho appamatto viharati appamÃdam upanissÃya || handa mayam pi appamattà viharÃma appamÃdam upanissayà ti || || 13. Appamattassa te mahÃrÃja viharato appamÃdam upanissÃya khattiyÃnam pi anuyuttÃnaæ evam bhavissati || || RÃjà kho appamatto viharati appamÃdam upanissÃya || || Handa mayam pi appamattà viharÃma appamÃdam upanissÃyà ti || || 14. Appamattassa te mahÃrÃja viharato appamÃdam upanissÃya negamajÃnapadassa pi evam bhavissati || || RÃjà kho appamatto viharati appamÃdam upanissÃya || handa mayam pi appamattà viharÃma appamÃdam upanissÃyà ti || || 15. Appamattassa te mahÃrÃja viharato appamÃdam upanissÃya attà pi gutto rakkhito bhavissati || itthÃgÃram pi guttaæ rakkhitam bhavissati || kosakoÂÂhÃgÃram pi guttaæ rakkhitam bhavissatÅti || || 16. Bhoge patthayamÃnena || uÊÃre aparÃpare || appamÃdam pasaæsanti || pu¤¤a-kriyÃsu paï¬ità || appamatto ubho atthe || adhigaïhÃti paï¬ito || diÂÂhe dhamme ca yo attho || yo c-attho samparÃyiko || atthÃbhisamayÃdhÅro || paï¬ito ti pavuccatÅti || || #< SN_1.3,2.9. Aputtaka (10).># 1. SÃvatthi nidÃnaæ || || 2. Atha kho rÃjà Pasenadi-kosalo divÃdivassa yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavatam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinnaæ kho rÃjÃnam Pasenadi-kosalam Bhagavà etad avoca || || Handa kuto nu tvam mahÃrÃja Ãgacchasi divÃdivassà ti || || 3. Idha bhante SÃvatthiyam seÂÂhi gahapati kÃlakato || tam aham aputtakam sÃpateyyam rÃjantepuram atiharitvà ÃgacchÃmi || asÅti bhante satasahassÃni hira¤¤ass-eva || ko #<[page 090]># %<90 KOSALA-SAõYUTTA III. [III. 2. 9>% pana vÃdo rÆpiyassa || || Tassa kho pana bhante seÂÂhissa gahapatissa evarÆpo bhattabhogo ahosi || kaïÃjakam bhu¤jati bilaÇgadutiyaæ || || EvarÆpo vatthabhogo ahosi || sÃïaæ dhÃreti tipakkhavasaïaæ || || EvarÆpo yÃnabhogo ahosi || jajjararathakena yÃti païïacchattakena dhÃrÅyamÃnenà ti || || 4. Evam etaæ mahÃrÃja evam etam mahÃrÃja || asappuriso kho mahÃrÃja uÊÃre bhoge labhitvà n-ev-attÃnam sukheti pÅneti || na mÃtapitaro sukheti pÅneti || na puttadÃram sukheti pÅneti || na dÃsa-kammakaraporise sukheti pÅneti || na mittÃmacce sukheti pÅneti || na samaïa-brÃhmaïesu uddhaggikaæ dakkhiïaæ patiÂÂhÃpeti sovaggikaæ sukhavipÃkaæ saggasaævattanikaæ || || Tassa te bhoge evaæ sammà aparibhu¤jamÃne rÃjÃno và haranti || corà và haranti || aggi và ¬ahati || udakam và vahati || appiyà và dÃyadà haranti || || Evaæ sante mahÃrÃja bhogà sammà aparibhu¤jamÃnà parikkhayaæ gacchanti no paribhogaæ || 5. SeyyathÃpi mahÃrÃja amanussaÂÂhÃne pokkharanÅ acchodakà sÅtodakà sÃtodakà setakà supatitthà ramaïÅyà || taæ jano n-eva hareyya na piveyya na nahayeyya na yathà paccayaæ và kareyya || evaæ hi tam mahÃrÃja udakaæ sammà aparibhu¤jiyamÃnam parikkhayam gaccheyya no paribhogaæ || || Evaæ eva kho mahÃrÃjà asappuriso uÊÃre bhoge labhitvà n-ev-attÃnaæ sukheti pÅneti || pe || Evam sante bhogà sammà aparibhu¤jamÃnà parikkhayaæ gacchanti no paribhogaæ || || 6. Sappuriso ca kho mahÃrÃja uÊÃre bhoge labhitvà attÃnam sukheti pÅneti mÃtÃpitaro sukheti pÅneti puttadÃraæ sukheti pÅneti dÃsa-kammakara-porise sukheti pÅneti mittÃmacce sukheti pÅneti samaïesu brÃhmaïesu uddhaggikam dakkhiïaæ patiÂÂhÃpeti sovaggikaæ sukhavipÃkaæ saggasaævattanikaæ || tassa te bhoge evaæ sammÃparibhu¤jamÃne n-eva rÃjÃno #<[page 091]># %% haranti na corà haranti na aggi ¬ahati na udakam vahati na appiyà pi dÃyÃdà haranti || || Evam sante mahÃrÃja bhogà sammà paribhu¤jamÃnà paribhogaæ gacchanti no parikkhayaæ || || 7. SeyyathÃpi mahÃrÃja gÃmassa và nigamassa và avidÆre pokkharaïÅ acchodakà sÅtodakà sÃtodakà setakà supatitthà ramaïÅyà || taæ ca jano hareyya pi piveyya pi nahÃyeyya pi yathÃpaccayam pi kÃreyya || evaæ hi taæ mahÃrÃja udakam sammÃparibhu¤jamÃnam paribhogaæ gaccheyya no parikkhayaæ || || Evam eva kho mahÃrÃja sappuriso uÊÃre bhoge labhitvà attÃnaæ sukheti || pe || Evaæ sante bhogà sammà paribhu¤jamÃnà paribhogaæ gacchanti no parikkhayan ti || || 8. AmanussaÂÂhÃne udakaæ vasitaæ || tad apeyyamÃnam parisosam eti || evaæ dhanaæ kÃ-puriso labhitvà || n-ev-attanà bhu¤jati no dadÃti || || dhÅro ca vi¤¤Æ adhigamma bhoge || so bhu¤jati kiccakaro ca hoti || so nÃtÅ-saÇghaæ nisabho bharitvà || anindito saggam upeti ÂhÃnan ti || #< SN_1.3,2.10. Aputtaka (20).># 1. Atha kho rÃjà Pasenadi-kosalo divÃdivassa yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antaæ nisinnaæ kho rÃjÃnaæ Pasenadi-kosalam Bhagavà etad avoca || handa kuto nu tvaæ mahÃrÃja Ãgacchasi divÃdivassà ti || || 2. Idha bhante SÃvatthiyaæ seÂÂhi-gahapati kÃlakato || tam aham aputtakaæ sÃpateyyaæ rÃjantepuram atiharitvà ÃgacchÃmi || sataæ bhante satasahassÃni hira¤¤assa || ko pana vÃdo rÆpiyassa || || Tassa kho pana bhante seÂÂhissa gahapatissa evarÆpo bhattabhogo ahosi kaïÃjakaæ bhu¤jati bilaÇgadutiyaæ || || EvarÆpo vatthabhogo ahosi || sÃïaæ dhÃreti ti- #<[page 092]># %<92 KOSALA-SAõYUTTA III. [III. 2. 10.>% pakkhavasanam || EvarÆpo yÃna-bhogo ahosi || jajjararathakena yÃti païïachattakena dhÃriyamÃnenà ti || || 3. Evam etaæ mahÃrÃja evam etam mahÃrÃja || bhÆtapubbaæ so mahÃrÃja seÂÂhi gahapati Taggarasikkhiæ nÃma paccekabuddhaæ piï¬apÃtena paÂipÃdesi detha samaïassa piï¬an ti vatvà uÂÂhÃyÃsanà pakkÃmi datvà ca pana pacchà vippaÂisÃrÅ ahosi || varaæ etaæ piï¬apÃtaæ dÃsà và kammakarà và bhu¤jeyyun ti || bhÃtu ca pana ekaputtaæ sÃpateyyassa kÃraïà jÅvità voropesi || || 4. Yaæ kho so mahÃrÃja seÂÂhi-gahapati Tagarasikhim paccekabuddham piï¬apÃtena paÂipÃdesi || tassa kammassa vipÃkena sattakhattum sugatiæ saggaæ lokam uppajji || tass-eva kammassa vipÃkÃvasesena imissà yeva SÃvatthiyà sattakkhattuæ seÂÂhittam kÃresi || || 5. Yaæ kho so mahÃrÃja seÂÂhi gahapati datvà pacchà vippaÂisÃrÅ ahosi || varam etaæ piï¬apÃtaæ dÃsà và kammakarà và bhu¤jeyyun ti || tassa kammassa vipÃkena nÃssuÊÃrÃya bhatta-bogÃya cittaæ namati || nÃssuÊÃrÃya vatthabhogÃya cittaæ namati || nÃssuÊÃrÃya yÃna-bhogÃya cittaæ namati || nÃss-uÊÃrÃïaæ pa¤cannaæ kÃma-gunÃnaæ bhogÃya cittaæ namati || 6. Yaæ kho so mahÃrÃja seÂÂhi gahapati bhÃtuca pana ekaputtakaæ sÃpateyyassa kÃraïà jÅvità voropesi || tassa kammassa vipÃkena bahÆni vassÃni bahÆni vassa-satÃni bahÆni vassa-sahassÃni bahÆni vassa-sata-sahassÃni niraye paccittha || tass-eva kammassa vipÃkÃvasesena idam sattamam aputtakaæ sÃpateyyaæ rÃja-kosam paveseti || tassa kho pana mahÃrÃja seÂÂhissa gahapatissa purÃïaæ ca pu¤¤aæ parikkhÅïaæ nava¤ ca pu¤¤aæ anupacitaæ || || Ajja pana mahÃrÃja seÂÂhi gahapati MahÃroruva-niraye paccatÅti || || 7. Evaæ bhante seÂÂhi gahapati MahÃroruvaæ nirayam uppanno ti || || #<[page 093]># %% 8. Evam mahÃrÃja seÂÂhi gahapati MahÃroruve niraye uppanno ti || || 9. Dha¤¤aæ dhanaæ rajataæ jÃtarÆpaæ || pariggahaæ và pi yad atthi ki¤ci || dÃsà kammakarà pessà ye c-assa anujÅvino || sabbaæ nÃdÃya gantabbaæ ||sabbaæ nikkhippa-gÃminaæ || || 10. Ya¤ ca karoti kÃyena || vÃcÃya uda cetasà || taæ hi tassa sakaæ hoti || ta¤ca ÃdÃya gacchati || ta¤c-assa anugaæ hoti || chÃyà va anapÃyinÅ || || 11. Tasmà kareyya kalyÃïam || nicayaæ samparÃyikaæ || pu¤¤Ãni paralokasmiæ || patiÂÂhà honti pÃïinan ti || Dutiyo vaggo || Tass-uddÃnaæ || || JÃÂilà pa¤carÃjÃno || DoïapÃkakurena ca || SaÇgÃmena dve vuttÃni || Dhitarà dve Appamadena ca || Aputtakena dve vuttà || vaggo tena vuccatÅti || || ___________________________________________ #< CHAPTER III. TATIYO-VAGGA.># #< SN_1.3,3.1. Puggala.11># 1. SÃvatthi || || 2. Atha kho rÃjà Pasenadi-kosalo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || Ekam antam nisinnaæ kho rÃjÃnam Pasenadi-kosalam Bhagavà etad avoca || || CattÃro me mahÃrÃja puggalà santo {saævijjamÃnÃ} lokasmiæ || || 3. Katame cattÃro || || Tamo tama-parÃyano || tamo jotiparÃyano || Joti tama-parÃyano || Joti joti-parÃyano || || 4. Katha¤ca mahÃrÃjà puggalo tamo tama-parÃyano hoti || || Idha mahÃrÃja ekacco puggalo nÅce kule paccÃjÃto hoti caï¬Ãla-kule và veïa-kule và nesÃda-kule và rathakÃra-kule và pukkusa-kule và dalidde app-anna-pÃna-bhojane kasira #<[page 094]># %<94 KOSALA-SAõYUTTA III. [III. 3. 1.>% vuttike || yattha kasirena ghÃsacchÃdo labbhati || || so ca hoti dubbaïïo duddasiko okoÂimako bahvÃbÃdho || kÃïo và hoti kuïÅ và kha¤jo và pakkhahato và || na lÃbhÅ annassa pÃnassa vatthassa yÃnassa mÃlÃgandhavilepanassa seyyÃvasathapadÅpeyyassa || || So kÃyena duccaritaæ carati || vÃcÃya duccaritaæ carati || manasà duccaritaæ carati || || so kÃyena duccaritam carità vÃcÃya duccaritam caritvà manasà duccaritaæ caritvà kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ uppajjati || || SeyyathÃpi mahÃrÃja puriso andhakÃrà và andhakÃraæ gaccheya || tamà và tamaæ gaccheyya || lohita-malà và lohita-malaæ và gaccheyya || tathÆpamÃhaæ mahÃrÃja imaæ puggalaæ vadÃmi || || Evam mahÃrÃja puggalo tamo tama-parÃyano hoti || || 5. Katha¤ ca mahÃrÃja puggalo tamo joti-parÃyano hoti || || Idha mahÃrÃja ekacco puggalo nÅce kule paccÃjÃto hoti caï¬Ãla-kule va vena-kule và nesÃda-kule và rathakÃra-kule và pukkusa-kule và dalidde app-anna-pÃna-bhojane kasiravuttike || yattha kasirena ghÃsacchÃdo labbhati || || so ca hoti dubbaïïo duddasiko okoÂimako bahvÃbÃdho || kÃïo va kuïÅ và kha¤jo và pakkhahato và || na lÃbhÅ annassa pÃnassa vatthassa yÃnassa mÃlÃ-gandha-vilepanassa seyyÃvasathapadÅpeyyassa || || So kÃyena sucaritaæ carati vÃcÃya sucaritaæ carati manasà sucaritaæ carati || so kÃyena sucaritaæ caritvà vÃcÃya sucaritaæ caritvà manasà sucaritaæ caritvà kÃyassa bhedà param maraïà sugatiæ saggaæ lokam uppajjati || || SeyyathÃpi mahÃrÃja puriso pathaviyà và pallaÇkam Ãroheyya || pallaÇkà và assapiÂÂhim Ãroheyya || assa-piÂÂhiyà và hatthikkhandham Ãroheyya hatthikkhandhà và pÃsÃdam Ãroheyya || tathÆpamÃhaæ mahÃrÃja imam puggalaæ vadÃmi || || Evaæ kho mahÃrÃja puggalo tamo joti-parÃyano hoti || || 6. Katha¤ ca mahÃrÃja puggalo joti tama-parÃyano hoti || || Idha mahÃrÃja ekacco puggalo ucce kule paccÃjÃto hoti || khattiya-mahÃsÃla-kule và brÃhmaïa-mahÃsÃla-kule và gahapati-mahÃsÃla-kule và a¬¬he mahaddhane mahÃbhoge pa- #<[page 095]># %% hÆta-jÃtarÆpa-rajate pahÆta-vittÆpakaraïe pahÆta-dhanadha¤¤e || So ca hoti abhirÆpo dassanÅyo pÃsÃdiko paramÃya vaïïa-pokkharatÃya samannÃgato || lÃbhÅ annassa pÃnassa vatthassa yÃnassa mÃlÃ-gandha-vilepanassa seyyÃvasathapadÅpeyyassa || || So kÃyena duccaritaæ carati || vÃcÃya duccaritaæ carati vÃcÃya duccaritaæ carati manasà duccaritaæ carati || so kÃyena duccaritaæ caritvà vÃcÃya duccaritam caritvà manasà duccaritaæ caritvà kÃyassa bhedà param maranà apÃyaæ duggatim vinipÃtaæ nirayam uppajjati || SeyyathÃpi mahÃrÃja puriso pÃsÃdà và hatthikkandham oroheyya || hatthikkhandhà và assa-piÂÂhim oroheyya || assapiÂÂhiyà và pallaÇkam oroheyya pallaÇkà và pathaviæ oroheyya pathaviyà và andhakÃraæ oroheyya || tathÆpamÃhaæ mahÃrÃja imam puggalaæ vadÃmi || || Evam kho mahÃrÃja puggalo joti tama-parÃyano hoti || || 7. Katha¤ ca mahÃrÃja puggalo joti joti-parÃyano hoti || || Idha mahÃrÃja ekacco puggalo ucce kule paccÃjÃto hoti || khattiya-mahÃsÃla kule và brÃhmaïa-mahÃsÃla-kule và gahapati-mahÃsÃla kule và a¬¬he mahaddhane mahÃbhoge pahÆtajÃtarÆpa-rajate pahÆta-vittÆ-pakaraïe pahÆta-dhana-dha¤¤e || so ca hoti abhirÆpo dassanÅyo pÃsÃdiko paramÃya vaïïapokkharatÃya samannÃgato || labhÅ annassa pÃnassa vatthassa yÃnassa mÃlÃ-gandha-vilepanassa seyyÃvasatha-padÅpeyyassa || || So kÃyena sucaritaæ carati vÃcÃya sucaritaæ carati manasà sucaritaæ carati || so kÃyena sucaritaæ caritvà vÃcÃya sucaritaæ caritvà manasà sucaritaæ caritvà kÃyassa bhedà param maraïà sugatiæ saggam lokam uppajjati || SeyyathÃpi mahÃrÃja puriso pallaÇkà và pallaÇkaæ saÇkameyya || assappiÂÂhiyà va assa-piÂÂhiæ saÇkameyya || hatthikkhandhà và hatthikkhandhaæ saÇkameyya || pÃsÃdà va pÃsÃdam saÇkameyya || tathÆpamÃham mahÃrÃja imam puggalaæ vadÃmi || || Evaæ kho mahÃrÃja puggalo joti jotiparÃyano hoti || || #<[page 096]># %<96 KOSALA-SAõYUTTA III. [III. 3. 1>% 8. Ime kho mahÃrÃja puggalà santo saævijjamÃnà lokasmiæ || || 9. Daliddo puriso rÃja || assaddho hoti maccharÅ || kadariyo pÃpa-saÇkappo || micchÃ-diÂÂhi anÃdaro || || samaïe brÃhmaïe vÃpi || a¤¤e và pi vanibbake || akkosati paribhÃsati || natthiko hoti rosako || || dadamÃnam nivÃreti || yÃcamÃnÃnaæ bhojanaæ || tÃdiso puriso rÃja || mÅyamÃno janÃdhipa || upeti nirayaæ ghoraæ || tamo-tama-parÃyano || || 10. Daliddo puriso rÃja || saddho hoti amaccharÅ || dadÃti seÂÂha-saÇkappo || avyagga-manaso naro || || samaïe brÃhmaïe và pi || a¤¤e và pi vanibbake || uÂÂhÃya abhivÃdeti || samacariyÃya sikkhati || dadamÃnaæ na vÃreti || yÃcamÃnÃnaæ bhojanam || tÃdiso puriso rÃja || mÅyamÃno janÃdhipa || upeti tidivaæ ÂhÃnaæ || tamo-joti-parÃyano || || 11. A¬¬ho ve puriso rÃja || assaddho hoti maccharÅ || kadariyo pÃpa-saÇkappo || micchÃ-diÂÂhi anÃdaro || || samaïe brÃhmaïe và pi || a¤¤e và pi vanibbake || akkosati paribhÃsati || natthiko hoti rosako || dadamÃnaæ nivÃreti || yÃcamÃnÃnaæ bhojanaæ || tÃdiso puriso rÃja || mÅyamÃno jarÃdhipa || upeti nirayaæ ghoraæ || joti-tama-parÃyano || || 12. A¬¬ho ve puriso rÃja || saddho hoti amaccharÅ || dadÃti seÂÂha-saÇkappo || abyaggamanaso naro samaïe brÃhmaïe và pi || a¤¤evÃpi vanibbake || uÂÂhÃya abhivÃdeti || samacariyÃya sikkhati || || dadamÃnam na vÃreti || yÃcamÃnÃnam bhojanam || tÃdiso puriso rÃja || mÅyamÃno janÃdhipa || upeti tidivaæ ÂhÃnaæ || joti-joti-parÃyano ti || || #< SN_1.3,3.2. AyyakÃ.># 1. SÃvatthi nidÃnaæ || || 2. Ekam antaæ nisinnaæ kho rÃjÃnaæ Pasenadi-kosalaæ #<[page 097]># %% Bhagavà etad avoca || || Handa kuto nu tvaæ mahÃrÃja Ãgacchasi divÃdivassÃti || || 3. Ayyakà me bhante kÃlakatà jiïïà vu¬¬hà mahallikà addhagatà vayo anuppattà vÅsa-vassa-satikà jÃtiyà || || 4. Ayyakà kho pana me bhante piyà ahosi manÃpà || || Hatthi-ratanena ce pÃham bhante labheyyam mà me ayyakà kÃlam akÃsÅti || hatthiratanam pÃham dadeyyam mà me ayyakà kÃlam akÃsÅti || || Assa-ratanena ce pÃham bhante labheyyam mà me ayyakà kÃlam akÃsÅti || assa-ratanam pÃham dadeyyam mà me ayyakà kÃlam akÃsÅti || || GÃmavarena ce pÃham bhante labheyyam mà me ayyakà kÃlam akÃsÅti || gÃma-varam pÃhaæ dadeyyam mà me ayyakà kÃlam akÃsÅti || || Janapadena ce pÃham bhante labheyyam mà me ayyakà kÃlam akÃsÅti || janapadam pÃhaæ dadeyyam mà me ayyakà kÃlam akÃsÅti || || 5. Sabbe sattà mahÃrÃja maraïa-dhammà maraïa-pariyosÃnà maraïam anatÅtà ti || || 6. Acchariyam bhante abbhutam bhante || yÃva subhÃsitam idam bhante Bhagavatà || sabbe sattà maraïa-dhammà maraïa-pariyosÃnà maraïam anatÅtà ti || || 7. Evam etam mahÃrÃja evam etam mahÃrÃja sabbe sattà maraïa-dhammà maraïa-pariyosÃnà maraïam anatÅtà ti || || SeyyathÃpi mahÃrÃja yÃni kÃnici kumbhakÃraka-bhÃjanÃni ÃmakÃni c-eva pakkÃni ca || sabbÃni tÃni bhedana-dhammÃni bhedana-pariyosÃnÃni bhedanam anatÅtÃni || evam eva kho mahÃrÃja sabbe sattà maraïa-dhammà maraïa-pariyosÃnà maraïam anatÅtà ti || || 8. Sabbe sattà marissanti || maraïantaæ hi jÅvitam || yathà kammaæ gamissanti || pu¤¤a-pÃpa-phalÆpagà || || nirayam pÃpa-kammantà || pu¤¤a-kammà ca suggatiæ || || Tasmà kareyya kalyÃïam || nicayam samparÃyikaæ || pu¤¤Ãni paralokasmiæ || patiÂÂhà honti pÃïinan ti || || #<[page 098]># %<98 KOSALA-SAõYUTTA III. [III. 3. 3.>% #< SN_1.3,3.3. Loko.># 1. SÃvatthiyaæ || || 2. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || Kati nu kho bhante lokassa dhammà uppajjamÃnà uppajjanti ahitÃya dukkhÃya aphÃsu-vihÃrÃyÃti || || 3. Tayo kho mahà rÃja lokassa dhammà uppajjamÃnà uppajjanti ahitÃya dukkhÃya aphÃsu-vihÃrÃya || || 4. Katame tayo || || Lobho kho mahÃrÃja lokassa dhammo uppajjamÃno uppajjati ahitÃya dukkhÃya aphÃsu-vihÃrÃya || || Doso kho mahÃrÃja lokassa dhammo uppajjamÃno uppajjati ahitÃya dukkhÃya aphÃsu-vihÃrÃya || || Moho kho mahÃrÃja lokassa dhammo uppajjamÃno uppajjati ahitÃya dukkhÃya aphÃsu-vihÃrÃya || || 5. Ime kho mahÃrÃja tayo lokassa dhammà uppajjamÃnà uppajjanti ahitÃya dukkhÃya aphÃsu-vihÃrÃyà ti || || 6. Lobho doso ca moho ca || purisam pÃpa-cetasaæ || hiæsanti attasambhÆtà || tacasÃram va samphalan ti || || #< SN_1.3,3.4. Issattam.># 1. SÃvatthiyaæ || || 2. Ekam antaæ nisinno kho rÃjà Pasenadi-kosalo Bhagavantam etad avoca || || Kattha nu kho bhante dÃnaæ dÃtabban ti || || 3. Yattha kho mahÃrÃja cittam pasÅdatÅ ti || || 4. Kattha pana bhante dinnam mahapphalan ti || || 5. A¤¤aæ kho etaæ mahÃrÃja kattha dÃnaæ dÃtabbaæ || a¤¤am pan-etaæ kattha dinnam mahapphalan ti || || SÅlavato kho mahÃrÃja dinnam mahapphalaæ no tathà dussÅle || || Tena hi mahÃrÃja ta¤¤-ev-ettha paripucchissÃmi || yathà te khameyya tathà naæ vyÃkareyyÃsi || 6. Taæ kim ma¤¤asi mahÃrÃja || || Idha tyassa yuddham paccupaÂÂhitam saÇgÃmo samupabbuÊho || || Atha Ãgaccheyya khattiya-kumÃro asikkhito akata-hattho akata-yoggo akat- #<[page 099]># %% upÃsano bhÅrÆ chambhÅ utrÃsÅ palÃyÅ || bhareyyÃsi taæ purisaæ attho ca te tÃdisena purisena || || 7. NÃham bhante bhareyyaæ taæ purisaæ na ca me attho tÃdisena purisenà ti || || 8. Atha Ãgaccheyya brÃhmaïa-kumÃro asikkhito || Atha Ãgaccheyya vessakumÃro || Atha Ãgaccheyya sudda-kumÃro asikkhito || la || na ca me attho tÃdisena purisenà ti || 9. Taæ kim ma¤¤asi mahÃrÃja || || Idha tyassa yuddhaæ paccupaÂÂhitam saÇgÃmo samupabbÆÊho || || Atha Ãgaccheyya khattiya-kumÃro sikkhito kata-hattho kata-yoggo kat-upÃsano abhÅrÆ acchambhÅ anutrÃsÅ apalÃyÅ bhareyyÃsi taæ purisaæ attho ca te tÃdisena purisenà ti || || 10. BhareyyÃham bhante tam purisam attho ca me tÃdisena purisenà ti || || 11. Atha Ãgaccheyya brÃhmaïa-kumÃro || Atha Ãgaccheyya vessa-kumÃro || Atha Ãgaccheyya sudda-kumÃro sikkhito katahattho kata-yoggo kat-upÃsano abhÅrÆ acchambhÅ anutrÃsÅ apalÃyÅ || bhareyyÃsi taæ purisam attho ca te tÃdisena purisenà ti || || 12. BhareyyÃhaæ bhante tam purisam attho ca me tÃdisena purisenà ti || || 13. Evam eva kho mahÃrÃja yasmà kasmà ce pi kulà agarismà anagÃriyam pabbajito hoti || so ca hoti pa¤caÇgavippahÅno pa¤caÇga-samannÃgato || tasmiæ dinnam mahapphalaæ || || 14. KatamÃni pa¤ca aÇgÃni pahÅnÃni honti || KÃmacchando pahÅno hoti || VyÃpÃdo pahÅno hoti || ThÅnamiddham pahÅnaæ hoti || Uddhacca-kukkuccaæ pahÅnaæ hoti || Vicikicchà pahÅnà hoti || ImÃni pa¤caÇgÃni pahÅnÃni honti || || 15. Katamehi pa¤ca aÇgehi samannÃgato hoti || asekkhena sÅlakkhandhena samannÃgato hoti || asekkhena samÃdhikkhandhena samannÃgato hoti || asekkhena pa¤¤akkhandhena #<[page 100]># %<100 KOSALA-SAõYUTTA III. [III. 3. 4.>% samannÃgato hoti || asekkhena vimuttikkhandhena samannÃgato hoti || asekkhena vimutti¤¤Ãna-dassana-kkhandhena samannÃgato hoti || || Imehi pa¤ca aÇgehi samannÃgato hoti || || 16. Iti pa¤caÇga-vippahÅne pa¤caÇga-sammannÃgate dinnam mahapphalan ti || || 17. Idam avoca Bhagavà || la || satthà || || Issattam balaviriya¤ca || yasmiæ vijjetha mÃïave || taæ yuddhattho bhare rÃjà || nÃsÆraæ jÃti-paccayà || || tatheva khanti-soracca-dhammà yasmiæ patiÂÂhità || tam ariyavuttiæ medhÃvÅ || hÅna-jaccam pi pÆjaye || || kÃraye assame ramme || vÃsayettha bahussute || papa¤cavivane kayirà || dugge saÇkamanÃni ca || || Annaæ pÃnam khÃdaniyaæ || vattha-senÃsanÃni ca || dadeyya uju-bhÆtesu || vippasannena cetasà || || yathà hi megho thanayaæ || vijjumÃlÅ satakkatu || thalaæ ninna¤ca pureti || abhivassaæ vasundharaæ || || tath-eva saddho sutavà || abhisaÇkhacca bhojanaæ || vanibbake tappayati || anna-pÃnena paï¬ito || ÃmodamÃno pakireti || detha dethà ti bhÃsati || || taæ hi-ssa gajjitaæ hoti || devasseva pavassato || sà pu¤¤adhÃrà vipulà || dÃtÃram abhivassatÅti || || #< SN_1.3,3.5. PabbatÆpamaæ.># 1. SÃvatthi nidÃnam || || 2. Ekam antaæ nisinnaæ kho rÃjÃnam Pasenadi-kosalam Bhagavà etad avoca || || Handa kuto tvam mahÃrÃja Ãgacchasi || || 3. YÃni tÃni bhante ra¤¤am khattiyÃnam muddhÃvasittÃnam issariyamada-mattÃnaæ kÃma-gedha-pariyuÂÂhitÃnaæ janapadatthÃvariyappattÃnam mahantaæ pathavÅmaï¬alam abhivijiya ajjhÃvasantÃnaæ rÃja-karaïÅyÃïi bhavanti || tesvÃham etarahi ussukkam Ãpanno ti || || 4. Taæ kim ma¤¤asi mahÃrÃja || || Idha te puriso #<[page 101]># %% Ãgaccheyya puratthimÃya disÃya saddhÃyiko paccayiko || so tam upasaÇkamitvà evam vadeyya || yagghe mahÃrÃja jÃneyyÃsi || aham ÃgacchÃmi puratthimÃya disÃya || tatth-addasaæ mahantam pabbataæ abbhasamam sabbe pÃïe nipphoÂento Ãgacchati || yaæ te mahÃrÃja karaïÅyaæ taæ karohÅti || || 5. Atha dutiyo puriso Ãgaccheyya pacchimÃya disÃya || la || Atha tatiyo puriso Ãgaccheyya uttarÃya disÃya || Atha catuttho puriso Ãgaccheyya dakkhiïÃya disÃya saddhÃyiko paccayiko || so tam upasaÇkamitvà evaæ vadeyya || yagghe mahÃrÃja jÃneyyÃsi aham ÃgacchÃmi dakkhiïÃya disÃya || tattha addasam mahantam pabbatam abbhasamam sabbe pÃïe nipphoÂento Ãgacchati || yaæ te maharÃja karaïÅyam taæ karohÅti || || EvarÆpe te maharÃja mahati mahabbhaye samuppanne dÃrune manussakkhaye dullabhe manussatte kim assa karaïÅyan ti || || 6. EvarÆpe bhante mahati mahabbhaye samuppanne dÃruïe manussakkhaye dullabhe manussatte kim assa karanÅyam a¤¤atra dhammacariyÃya samacariyÃya kusalakiriyÃya pu¤¤akiriyÃyà ti || || 7. ùrocemi kho te mahÃrÃja paÂivedemi kho te mahÃrÃja || adhivattati kho tam mahÃrÃja jarÃmaraïaæ || adhivattamÃne ca te mahÃrÃja jarÃmaraïe kim assa karaïÅyan ti || || 8. AdhivattamÃne ca me bhante jarÃmaraïe kim assa karaïÅyam a¤¤atra dhammacariyÃya samacariyÃya kusalakiriyÃya pu¤¤akiriyÃya || || 9. YÃni pi tÃni bhante ra¤¤am khattiyÃnaæ muddhÃvasittÃnam issariyamada-mattÃnaæ kÃma-gedha-pariyuÂÂhitÃnaæ janapadatthÃvariyappattÃnam mahantam pathavi-maï¬alam abhivijiya ajjhÃvasantÃnam hatthi-yuddhÃni bhavanti || tesam pi bhante hatthi-yuddhÃnam natthi gati natthi visayo adhivattamÃne jarÃmaraïe || || 10. YÃni pi tÃni bhante ra¤¤aæ khattiyÃnam muddhÃvasittÃnam || pe || ajjhÃvasantÃnam assa-yuddhÃni bhavanti || ratha-yuddhÃni bhavanti || patti-yuddhÃni bhavanti || tesam #<[page 102]># %<102 KOSALA-SAõYUTTA III. [III. 3. 5.>% pi bhante patti-yuddhÃnam natthi gati natthi visayo adhivattamÃne jarÃmaraïe || || 11. Santi kho pana bhante imasmiæ rÃjakule mantino mahÃmattà || ye pahonti Ãgate paccatthike mantehi bhedayituæ || tesam pi bhante manta-yuddhÃnam natthi gati natthi visayo adhivattamÃne jarÃmaraïe || || 12. {Saævijjati} kho pana bhante imasmiæ rÃjakule pahutaæ suvaïïam bhÆmigata¤ c-eva vehÃsaÂÂha¤ca yena mayam pahoma Ãgate paccatthike dhanena upalÃpetuæ || tesam pi bhante dhana-yuddhÃnam natthi gati natthi visayo adhivattamÃne jarÃmaraïe || || 13. AdhivattamÃne ca me bhante jarÃmaraïe kim assa karaïÅyam a¤¤atra dhammacariyÃya samacariyÃya kusalakiriyÃya pu¤¤akiriyÃyà ti || || 14. Evam etam mahÃrÃja evam etam mahÃrÃja adhivattamÃne ca te jarÃmaraïe kim assa karaïÅyam a¤¤atra dhammacariyÃya samacariyÃya kusalakiriyÃya pu¤¤akiriyÃyÃti || || 15. Idam avoca Bhagavà || la || satthà || || Yathà pi selà vipulà || nabham Ãhacca pabbatà || samantÃnupariyeyyuæ || nipphoÂento catuddisà || evam jarà ca maccu ca || adhivattanti pÃïino || || Khattiye brÃhmaïe vesse || sudde caï¬Ãla-pukkuse || na ki¤ci parivajjeti || sabbam evÃbhimaddati || || na tattha hatthÅnam bhÆmi || na rathÃnam na pattiyà || na cÃpi manta-yuddhena || sakkà jetuæ dhanena và || || Tasmà hi paï¬ito poso || sampassaæ attham attano || buddhe dhamme ca saÇghe ca || dhÅro saddhaæ nivesaye || || Yo dhammacÃrÅ kÃyena || vÃcÃya uda cetasà || idh-eva nam pasaæsanti || pacca sagge pamodatÅti || || Kosala-saæyuttaæ samattaæ || || Tass-uddÃmaæ || || Puggalo Ayyakà Loko || Issattam Pabbatopamaæ || desitam buddhaseÂÂhena || imaæ Kosalam pa¤cakaæ || || #<[page 103]># %< 103>% ******************************************** #< BOOK IV.- MùRA-SAõYUTTAM.># ___________________________________________ #< CHAPTER I. PATHAMO-VAGGA.># #< SN_1.4,1.1. Tapo kamma¤ ca.># 1. Evam me sutam ekaæ samayaæ Bhagavà UruvelÃyaæ viharati najjà Nera¤jarÃya tÅre AjapÃla-nigrodha-mÆle pathamÃbhisambuddho || 2. Atha kho Bhagavato rahogatassa paÂisallÅnassa evam cetaso parivitakko udapÃdi || || Mutto vatamhi tÃya dukkarakÃrikÃya || sÃdhu mutto vatamhi tÃya anattha-saæhitÃya dukkara-kÃrikÃya || sÃdhu Âhito sato bodhiæ samajjhagan ti || 3. Atha kho MÃro pÃpimà Bhagavato cetasà ceto-parivitakkam a¤¤Ãya yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || Tapo kammà apakkamma || yena sujjhanti mÃnavà || asuddho ma¤¤ati suddho || suddhimaggam aparaddho ti || || 4. Atha kho Bhagavà MÃro ayam pÃpimà iti viditvà MÃram pÃpimantam gÃthÃhi paccabhÃsi || || Anattha-sa¤hitaæ ¤atvà || yaæ ki¤ci aparaæ tapaæ || sabbÃnatthÃvahaæ hoti || piyÃrittam va dhammaniæ || || sÅlaæ samÃdhi-pa¤¤a¤ca || maggam bodhÃya bhÃvayaæ || patto-smi paramaæ suddhiæ || nihato tvaæ asi antakÃti || || 5. Atha kho MÃro pÃpimà jÃnÃti maæ Bhagavà jÃnÃti maæ Sugato ti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.4,1.2. NÃgo.># 1. Evam me sutam ekaæ samayam bhagavà UruvelÃyam viharati najjà Nera¤jarÃya tÅre AjapÃla-nigrodhe pathamÃ- #<[page 104]># %<104 MùRA-SAõYUTTA IV. [IV. 1.2.>% bhisambuddho || || Tena kho pana samayena Bhagavà ratt-andhakÃra-timisÃyam ajjhokÃse nisinno hoti || devo ca ekam ekam phusÃyati || || 2. Atha kho MÃro pÃpimà Bhagavato bhayaæ chambhitattaæ lomahaæsam uppÃdetu-kÃmo mahantaæ hatthirÃjavaïïam abhinimminitvà yena Bhagavà ten-upasaÇkami || || 3. SeyyathÃpi nÃma mahà ariÂÂhako maïi evam assa sisaæ hoti || seyyathÃpi nÃma suddhaæ rÆpiyam evam assa dantà honti || seyyathÃpi nÃma mahatÅ naÇgalasÅsà evam assa soï¬o hoti || || 4. Atha kho Bhagavà MÃro ayam pÃpimà iti viditvà MÃram pÃpimantam gÃthÃya ajjhabhÃsi || || SaæsÃraæ dÅgham addhÃnam || vaïïaæ katvà subhÃsubham || alan-te tena pÃpima || nihato tvam asi antakà ti || || 5. Atha kho MÃro pÃpimà jÃnÃti maæ Bhagavà jÃnÃti maæ Sugato ti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.4,1.3. Subham.># 1. UruvelÃyaæ viharati || || 2. Tena kho pana samayena Bhagavà ratt-andhakÃra-timisÃyaæ ajjhokÃse nisinno hoti devo ca ekam ekaæ phusÃyati || || 3. Atha kho MÃro pÃpimà Bhagavato bhayaæ {chambhitattaæ} loma-haæsam uppÃdetu-kÃmo yena Bhagavà ten-upasaÇkami || 4. UpasaÇkamitvà Bhagavato avidÆre uccÃvacà vaïïanibhà upadaæseti subhà c-eva asubhà ca || || 5. Atha kho Bhagavà MÃro ayam pÃpimà iti viditvà MÃraæ pÃpimantam gÃthÃhi ajjhabhÃsi || || SaæsÃram dÅgham addhÃnaæ || vaïïaæ katvà subhÃsubhaæ || alan-te tena pÃpima || nihato tvam asi antaka || || Ye ca kÃyena vÃcÃya || manasà ca susaævutà || na te MÃra vasÃnugà || na te MÃrassa paccagÆ ti || || 6. Atha kho MÃro || la || tatth-ev-antaradhÃyÅti || || #<[page 105]># %% #< SN_1.4,1.4. Pasa (1).># 1. Evam me sutam ekaæ samayaæ Bhagavà BÃrÃïasiyaæ viharati Isipatane migadÃye || || Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 2. Bhagavà etad avoca || || Mayhaæ kho bhikkhave yoniso manasikÃrà yoniso sammappadhÃnà anuttarà vimutti anuppattà anuttarà vimutti sacchikatà || Tumhe pi bhikkhave yoniso manasikÃrà yoniso sammappadhÃnà anuttaraæ vimuttim anupÃpuïÃtha anuttaraæ vimuttiæ sacchikarothà ti || || 3. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || Baddho-si mÃra-pÃsena || ye dibbà ye ca mÃnusà || mÃra-bandhana-baddhosi || na me samaïa mokkhasÅti || || 4. Mutto-ham mÃra-pÃsena || ye dibbà ye ca mÃnusà |||| mÃrabandhana-mutto mhi || nihato tvam asi antakÃti || || 5. Atha kho MÃro pÃpimà || la || tatth-ev-antaradhÃyÅti || || #< SN_1.4,1.5. Pasa <2>.># 1. Ekaæ samayaæ Bhagavà BÃrÃïasiyaæ viharati Isipatane migadÃye || Tatra kho Bhagavà bhikkhÆ amantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 2. Bhagavà etad avoca || || Mutto-ham bhikkhave sabbapÃsehi ye dibbà ye ca mÃnusà || Tumhe pi bhikkhave muttà sabbapÃsehi ye dibbà ye ca mÃnusà caratha bhikkhave cÃrikaæ bahujana-hitÃya bahujana-sukhÃya lokÃnukampakÃya atthÃya hitÃya sukhÃya devamanussÃnaæ || || Mà ekena dve agamettha || desetha bhikkhave dhammam ÃdikalyÃïam majjhe kalyÃïaæ pariyosÃïa-kalyÃïam || sÃttham savya¤janaæ kevala-paripuïïaæ parisuddhaæ brahmacariyaæ pakÃsetha || || Santi sattà apparajakkha-jÃtikà || assavanatà #<[page 106]># %<106 MùRA-SAõYUTTA IV. [IV. 1. 5.>% dhammassa parihÃyanti || bhavissanti dhammassa a¤¤ÃtÃro || || Aham pi bhikkhave yena Uruvelà SenÃnigamo ten-upasaÇkamissÃmi dhamma-desanÃyà ti || || 3. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || Baddho-si sabba-pÃsehi || ye dibbà ye ca mÃnusà || mahÃ-bandhana-baddho si || na me samaïa mokkhasÅti || || 4. Mutto-haæ sabbapÃsehi || ye dibbà ye ca mÃnusà || mahÃ-bandhana-mutto mhi || nihato tvam asi antakà ti || || #< SN_1.4,1.6. sappo.># 1. Evam me sutam ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Tena kho pana samayena Bhagavà rattandhakÃra-timisÃyam ajjhokÃse nisinno hoti devo ca ekam ekam phusÃyati || || 3. Atha kho MÃro pÃpimà Bhagavato bhayaæ chambhitattaæ loma-haæsam uppÃdetu-kÃmo mahantaæ sappa-rÃjavaïïam abhinimminitvà yena Bhagavà ten-upasaÇkami || || 4. SeyyathÃpi nÃma mahatÅ eka-rukkhikà nÃvà evam assa kÃyo hoti || || SeyyathÃpi nÃma soï¬ikà kila¤jà evam assa phaïo hoti || SeyyathÃpi nÃma kosÃlikà kaæsapÃtÅ evam assa akkhÅni bhavanti || SeyyathÃpi nÃma deve gaÊagaÊÃyante vijjullatà niccharanti evam assa mukhato jivhà niccharati || SeyyathÃpi nÃma kammÃra-gaggariyà dhamamÃnÃya saddo hoti evam assa assÃsa-passÃsÃnaæ saddo hoti || || 5. Atha kho Bhagavà MÃro ayam pÃpimà iti viditvà MÃram pÃpimantam gÃthÃhi ajjhabhÃsi || || Yo su¤¤a-gehÃni sevati || seyyo so muni atta-sa¤¤ato || vossajja careyya tattha so || paÂirÆpaæ hi tathÃvidhassa taæ || || Carakà bahu-bheravà bahÆ || atho ¬aæsà siriæsapà bahÆ || #<[page 107]># %% lomam pi na tattha i¤jaye || su¤¤ÃgÃra-gato mahà muni || || Nabhaæ phaleyya pathaviæ caleyya || sabbe pi pÃïà uda santaseyyuæ || sallam pi ce urasi pakampayeyyuæ || upadhÅsu tÃnaæ na karonti buddhà ti || || 6. Atha kho MÃro pÃpimà jÃnÃti maæ Bhagavà jÃnÃti maæ Sugato ti tatth-ev-antaradhÃyÅti || || #< SN_1.4,1.7. Suppati.># 1. Ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Atha kho Bhagavà bahud' eva rattiæ ajjhokÃse caÇkamitvà rattiyà paccusa-samayam pÃde pakkhÃletvà vihÃram pavisitvà dakkhiïena passena sÅha-seyyaæ kappesi pÃde pÃdam accÃdhÃya sato sampajÃno uÂÂhÃna-sa¤¤aæ manasi karitvà || || 3. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || Kiæ soppasi kiæ nu suppasi || kim idaæ soppasi dubbhayo viya || su¤¤am agÃran ti soppasi || kim idaæ soppasi sÆriy-uggate ti || || 4. Yassa jÃlinÅ visattikà || taïhà n-atthi kuhi¤ci netave || sabbÆpadhÅnaæ parikkhayà budho || soppati kin-tav-ettha MÃrà ti || || #< SN_1.4,1.8. Nandanam.># 1. Evam me sutam ekaæ samayaæ Bhagavà SavÃtthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavato santike imam gÃtham abhÃsi || || Nandati puttehi puttimà || gomiko gohi tath-eva nandati || #<[page 108]># %<108 MùRA-SAõYUTTA IV. [IV. 1. 8.>% upadhÅhi narassa nandaïo || na hi so nandati yo nirupadhÅti || || 3. Socati puttehi puttimà || gomiko gohi tath-eva socati || upadhÅhi narassa socanà || na hi so socati nirupadhÅti || || 4. Atha kho MÃro pÃpimà jÃnÃti mam Bhagavà jÃnÃti maæ Sugato ti tatth-ev-antaradhayatÅti || || #< SN_1.4,1.9. ùyu <1>.># 1. Evam me sutam ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || 2. Tatra Bhagavà bhikkhÆ Ãmantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhÆ Bhagava to paccassosuæ || || 3. Bhagavà etad avoca || || Appam idam bhikkhave manussÃnam Ãyu || gamanÅyo samparÃyo || kattabbaæ kusalaæ caritabbaæ brahmacariyaæ || natthi jÃtassa amaraïaæ || yo bhikkhave ciraæ jÅvati so vassasatam appam và bhÅyo ti || || 4. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || DÅgham Ãyu manussÃnaæ || na naæ hÅÊe suporiso || careyya khÅramatto va || natthi maccussa Ãgamo ti || || 5. Appam Ãyu manussÃnaæ || hÅÊeyya naæ suporiso || careyyÃdittasÅso va || natthi maccussa nÃgamo ti || || 6. Atha kho MÃro pÃpimà || la || tatth-ev-antaradhÃyÅti || || #< SN_1.4,1.10. ùyu (2).># 1. RÃjagahe || || Tatra kho Bhagavà etad avoca || appam idaæ bhikkhave manussÃnam Ãyu || gamanÅyo samparÃyo || || kattabbaæ kusalaæ caritabbaæ brahmacariyaæ || natthi jÃtassa amaraïam || yo bhikkhave ciraæ jÅvati so vassasatam appaæ và bhÅyo ti || || 2. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || #<[page 109]># %% NÃccayanti ahorattà || jÅvitaæ n-uparujjhati || Ãyu anupariyÃti maccÃnaæ || nemi va ratha-kubbaran ti || 3. Accayanti ahorattà || jÅvitam uparujjhati || Ãyu khÅyati maccÃnam || kunnadÅnam va odakan ti || || 4. Atha kho MÃro pÃpimà jÃnÃti maæ Bhagavà jÃnÃti maæ Sugato ti dukkhÅ dummano tath-ev-antaradhÃyÅ ti || || Pathamo vaggo || Tass-uddÃnam || || Tapo-kamma¤ ca NÃgo ca || Subhaæ PÃsena te duve || Sappo Suppati Nandanaæ || ùyunà apare duve ti || || ___________________________________________ #< CHAPTER II. DUTIYO-VAGGO.># #< SN_1.4,2.1. PÃsÃno.># 1. Ekaæ samayam Bhagavà RÃjagahe viharati GijjhakÆÂapabbate || || 2. Tena kho pana samayena Bhagavà rattandhakÃratimisÃyam ajjhokÃse nisinno hoti devo ca ekam ekam phusÃyati || || 3. Atha kho MÃro pÃpimà Bhagavato bhayaæ chambhitattaæ lomahaæsam uppÃdetu-kÃmo yena Bhagavà tenupasaÇkami || UpasaÇkamitvà Bhagavato avidÆre mahante mahante pÃsÃïe padÃlesi || || 4. Atha kho Bhagavà MÃro ayam pÃpimà iti viditvà MÃram pÃpimantaæ gÃthÃya ajjhabhÃsi || || Sa ce pi kevalaæ sabbam || GijjhakÆÂam calessasi || n-eva sammà vimuttÃnaæ || buddhÃnam atthi i¤jitan ti || || 5. Atha kho MÃro pÃpimà jÃnÃti maæ Bhagavà jÃnÃti maæ Sugato ti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.4,2.2. SÅho.># 1. Ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || Tena kho pana samayena Bhagavà mahatiyà parisÃya parivuto dhammaæ deseti || || #<[page 110]># %<110 MùRA-SAõYUTTA IV. [IV. 2. 2.>% 2. Atha kho MÃrassa pÃpimato etad ahosi || || Ayaæ kho samaïo Gotamo mahatiyà parisayà parivuto dhammaæ deseti || Yaæ nÆnÃhaæ yena samaïo Gotamo ten-upasaÇkameyyaæ vicakkhukammÃyà ti || || 3. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam gÃthÃya ajjhabhÃsi || || Kiæ nu sÅho va nadasi || parisÃyam visÃrado || paÂimallo hi te atthi || vijitÃvÅ nu ma¤¤asÅti || || 4. Nandanti ve mahÃvÅrà || parisÃsu visÃradà || TathÃgatà balappattà || tiïïà loke visattikan ti || || 5. Atha kho MÃro pÃpimà || jÃnÃti mam Bhagavà jÃnÃti maæ Sugato ti || dukkhÅ dummano tath-ev-antaradhÃyÅti || || #< SN_1.4,2.3. Sakalikaæ.># 1. Evaæ me sutam ekaæ samayaæ Bhagavà RÃjagahe viharati Maddakucchimhi migadÃye || || 2. Tena kho pana samayena Bhagavato pÃdo sakalikÃya khato hoti || bhusà sudam Bhagavato vedanà vattanti sÃrÅrikà dukkhà tibbà kharà kaÂukà asÃtà amanÃpà || tÃsudam Bhagavà sato sampajÃno adhivÃseti aviha¤¤amÃno || || 3. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam gÃthÃya ajjhabhÃsi || || Mandiyà nu sesi udÃhu kÃveyya-matto || atthà nu te sampacurà na santi || eko vivitte sayanÃsanamhi || niddÃmukho kim idaæ soppasevà ti || || 4. Na mandiyà sayÃmi nÃpi kÃveyya-matto || atthaæ sameccÃham apetasoko || eko vivitte sayanÃsanamhi || sayÃm-ahaæ sabbabhÆtÃnukampÅ || Yesaæ pi sallam urasi paviÂÂhaæ || muhuæ muhuæ hadayaæ vedhamÃnaæ || te cÃpi soppaæ labhare sasallà || #<[page 111]># %% kasmà ahaæ na supe vÅtasallo || || Jaggaæ na saÇke na pi bhemi sottuæ || rattindivà nÃnutapanti mÃmaæ || hÃniæ na passÃmi kuhi¤ci loke || tasmà supe sabbabhÆtÃnukampÅti || || 5. Atha kho MÃro pÃpimà || jÃnÃti mam Bhagavà jÃnÃti maæ Sugato ti || dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.4,2.4. PatirÆpam.># 1. Ekaæ samayaæ Bhagavà Kosalesu viharati EkasÃlÃyaæ brÃhmaïagÃme || || Tena kho pana samayena Bhagavà mahatiyà gihiparisÃya parivuto dhammaæ deseti || || 2. Atha kho MÃrassa pÃpimato etad ahosi || || Ayaæ kho samaïo Gotamo mahatiyà gihiparisÃya parivuto dhammaæ deseti || Yam nÆnÃhaæ yena samaïo Gotamo ten-upasaÇkameyyaæ vicakkhukammÃyà ti || || 3. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || N-etaæ tava patirÆpam || yad a¤¤am anusÃsasi || anurodha-virodhesu || mà sajjittho tad Ãcaran ti || || 4. HitÃnukampÅ sambuddho || yad a¤¤am anusÃsati || anurodha-virodhehi || vippamutto TathÃgato ti || || 5. Atha kho MÃro pÃpimà || pe || tatth-ev-antaradhÃyÅti || || #< SN_1.4,2.5. MÃnasaæ.># 1. Evam me sutam ekaæ samayam Bhagavà viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || Antalikkhacaro pÃso || yo-yam carati mÃnaso || tena taæ bÃdhayissÃmi || na me samaïa mokkhasÅti || || 3. RÆpà saddà rasà gandhà || poÂÂhabbà ca manoramà || ettha me vigato chando || nihato tvam asi antakà ti || || 4. Atha kho MÃro pÃpimà || pe || tatth-ev-antaradhÃyÅti || || #<[page 112]># %<112 MùRA-SAõYUTTA IV. [IV. 2. 6.>% #< SN_1.4,2.6. Pattaæ.># 1. SÃvatthiyaæ viharati || || Tena kho pana samayena Bhagavà pa¤cannam upÃdÃnakkhandhÃnam upÃdÃya bhikkhÆ dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || te ca bhikkhÆ aÂÂhi-katvà manasi katvà sabba-cetaso samannÃharitvà ohitasotà dhammaæ suïanti || || 2. Atha kho MÃrassa pÃpimato etad ahosi || || Ayaæ kho samaïo Gotamo pa¤cannam upÃdÃnakkhandhÃnam upÃdÃya bhikkhÆ dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || te ca bhikkhÆ aÂÂhi-katvà manasi katvà sabba-cetaso samannÃharitvà ohita-sotà dhammaæ suïanti || Yaæ nunÃhaæ yena samaïo Gotamo ten-upasaÇkameyyaæ vicakkhukammÃyà ti || || 3. Tena kho pana samayena sambahulà pattà ajjhokÃse nikkhittà honti || || 4. Atha kho MÃro pÃpimà balivaddavaïïaæ abhinimminitvà yena te pattà ten-upasaÇkami || || 5. atha kho a¤¤ataro bhikkhu a¤¤ataram bhikkhum etad avoca || || Bhikkhu bhikkhu eso balivaddo patte bhindeyyÃti || || 6. Evaæ vutte Bhagavà tam bhikkhum etad avoca || Na so bhikkhu balivaddo || MÃro eso pÃpimà tumhÃkaæ vicakkhukammÃyÃgato ti || || 7. Atha kho Bhagavà MÃro ayam pÃpimà iti viditvà MÃram pÃpimantam gÃthÃya ajjhabhÃsi || || RÆpaæ vedayitaæ sa¤¤aæ || vi¤¤Ãïaæ ya¤ca saÇkhataæ || n-eso ham asmi n-etam me || evaæ tattha virajjati || || evam virattaæ khemattaæ || sabbasaæyojanÃtigaæ || anvesaæ sabbaÂÂhÃnesu || MÃra-senà pi nÃjjhagà ti || || 8. Pa || tatth-ev-antaradhÃyÅti || || #< SN_1.4,2.7. ùyatana.># 1. Ekam samayam Bhagavà VesÃliyaæ viharati MahÃvane kÆÂÃgÃra-sÃlÃyaæ || || #<[page 113]># %% 2. Tena kho pana samayena Bhagavà channam phassÃyatanÃnaæ upÃdÃya bhikkhÆ dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || te ca bhikkhÆ aÂÂhi-katvà manasi katvà sabba-cetaso samannÃharitvà ohitasotà dhammaæ suïanti || || 3. Atha kho MÃrassa pÃpimato etad ahosi || || Ayaæ kho samaïo Gotamo channam phassÃyatanÃnam upÃdÃya bhikkhÆ dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || Te ca bhikkhÆ aÂÂhikatvà manasi katvà sabbacetaso sammannÃharitvà ohitasotà dhammam suïanti || Yaæ nÆnÃhaæ yena samaïo Gotamo ten-upasaÇkameyyaæ vicakkhukammÃyÃti || || 4. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavato avidÆre mahantam bhaya-bheravasaddam akÃsi || api-sudam pathavÅ ma¤¤e udrÅyati || || 5. Atha kho a¤¤ataro bhikkhu a¤¤ataram bhikkhum etad avoca || || Bhikkhu bhikkhu esà pathavÅ ma¤¤e udrÅyatÅ ti || || 6. Evaæ vutte Bhagavà tam bhikkhum etad avoca || || N-esà bhikkhu pathavÅ udrÅyati || MÃro eso pÃpimà tumhÃkaæ vicakkhukammÃya Ãgato ti || || 7. Atha kho Bhagavà MÃro ayam pÃpimà iti viditvà MÃram pÃpimantaæ gÃthÃya ajjhabhÃsi || || RÆpà saddà rasà gandhà || phassà dhammà ca kevalà || etam lokÃmisaæ ghoraæ || ettha loko dhimucchito || || eta¤ ca samatikkamma || sato buddhassa sÃvako || mÃradheyyam atikkamma || Ãdicco va virocatÅti || || 8. Atha kho MÃro pÃpimà || pa || tatth-ev-antaradhÃyÅ ti || || #< SN_1.4,2.8. Piï¬aæ.># 1. Ekaæ samayam Bhagavà Magadhesu viharati Pa¤casÃlÃyam brÃhmaïagÃme || || #<[page 114]># %<114 MùRA-SAõYUTTA IV. [IV. 2. 8.>% 2. Tena kho pana samayena Pa¤casÃlÃyaæ brÃhmaïagÃme kumÃrakÃnaæ pÃhunakÃni bhavanti || || 3. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà patta-cÅvaraæ ÃdÃya Pa¤casÃlam brÃhmaïa-gÃmaæ piï¬Ãya pÃvisi || || 4. Tena kho pana samayena Pa¤casÃleyyakà brÃhmaïagahapatikà MÃrena pÃpimatà anvÃviÂÂhà bhavanti || || Mà samaïo Gotamo piï¬am alatthà ti || || 5. Atha kho Bhagavà yathà dhotena pattena Pa¤casÃlaæ brÃhmaïagÃmam piï¬Ãya pÃvisi || tathà dhotena pattena paÂikkami || || 6. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam etad avoca || || Api samaïa piï¬am alatthà ti || || 7. Tathà nu tvaæ pÃpima akÃsi yathÃhaæ piï¬aæ na labheyyan ti || 8. Tena hi bhante Bhagavà dutiyam pi Pa¤casÃlaæ brÃhmaïagÃmam pavisatu || tathÃhaæ karissÃmi yathà Bhagavà piï¬am lacchatÅ ti || || Apu¤¤am pasavi MÃro || Ãsajjanaæ TathÃgatam || kiæ nu ma¤¤asi pÃpima || na me pÃpaæ vipaccati || || susukham vata jÅvÃma || yesaæ no n-atthi ki¤canaæ || pÅtibhakkhà bhavissÃma || devà ùbhassarà yathà ti || || 9. Atha kho MÃro pÃpimà || pe || tatth-ev-antaradhÃyÅti || || #< SN_1.4,2.9. Kassakam.># 1. SÃvatthi nidÃnam || || Tena kho pana samayena Bhagavà bhikkhÆ nibbÃna-paÂisamyuttÃya dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || || Te ca bhikkhu aÂÂhi-katvà manasi katvà sabbacetaso samannÃharitvà ohitasotà dhammaæ suïanti || || #<[page 115]># %% 2. Atha kho MÃrassa pÃpimato etad ahosi || Ayaæ kho samaïo Gotamo bhikkhÆ nibbÃna-paÂisaæyuttÃya dhammiyà kathÃya || pa || Yaæ nÆnÃhaæ yena samaïo Gotamo tenupasaÇkameyyam vicakkhukammÃyà ti || || 3. Atha kho MÃro pÃpimà kassaka-vaïïam abhinimminitvà mahantam naÇgalaæ khandhe karitvà dÅgham pÃcanayaÂÂhiæ gahetvà haÂa-haÂa-keso sÃïasÃÂÅ-nivattho kaddama-makkhitehi pÃdehi yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam etad avoca || || 4. Api samaïa balivadde addasà ti || || 5. Kim pana pÃpima te balivaddehÅ ti || || 6. Mam-eva samaïa cakkhu mama rupà mama cakkhusamphassa-vi¤¤ÃnÃyatanam || kuhim me samaïa gantvà mokkhÃsi || || Mam-eva samaïa saddà sotam mama saddà || pa || Mam-eva samaïa ghÃnaæ mama gandhà || || Mam-eva samaïa jivhà mama rasà || || Mam-eva samaïa kÃyo mama poÂÂhabo || || Mam-eva samaïa mano mama dhammà mama manosamphassa-vi¤¤ÃïÃyatanaæ || kuhim me samaïa gantvà mokkhasÅ ti || || 7. Tav-eva pÃpima cakkhu tava rÆpà tava cakkhusamphassa-vi¤¤ÃïÃyatanaæ || yattha ca kho pÃpima natthi cakkhu natthi rÆpà natthi cakkhu samphassa-vi¤¤ÃïÃyatanaæ agati tava tattha pÃpima || || 8. Tav-eva pÃpima sotaæ tava saddà tava sota-samphassavi¤¤ÃïÃyatanaæ || yattha ca kho pÃpima natthi sotaæ natthi saddà natthi sota-samphassa-vi¤¤ÃïÃyatanam agati tava tattha pÃpima || || 9. Tav-eva pÃpima ghÃïam tava gandhà tava ghÃïa sampassa-vi¤¤ÃïÃyatanaæ || yattha ca kho pÃpima natthi ghÃïam natthi gandhà natthi ghÃïa-samphassa-vi¤¤ÃïÃyatanam agati tava tattha pÃpima || || #<[page 116]># %<116 MùRA-SAõYUTTA IV. [IV. 2. 9.>% 10. Tav-eva pÃpima jivhà tava rasà tava jivhÃ-samphassavi¤¤ÃïÃyatanaæ || pa || Tav-eva pÃpima kÃyo tava phoÂÂhabbà tava kÃya-samphassa-vi¤¤ÃïÃyatanaæ || pa || 11. Tav-eva pÃpima mano tava dhammà tava manosamphassa-vi¤¤ÃïÃyatanaæ || yattha ca kho pÃpima natthi mano natthi dhammà natthi mano-samphassa-vi¤¤ÃïÃyÃtanaæ agati tava tattha papimà ti || || 12. Yaæ vadanti mama yidan ti || ye vadanti maman ti ca || ettha ce te mano atthi || na me samaïa mokkhasÅti || || 13. Yaæ vadanti na tam mayhaæ || ye vadanti na te ahaæ || evam pÃpima jÃnÃhi || na me maggam pi dakkha- sÅti || || 14. Atha kho MÃro pÃpimà || pa || vantaradhÃyÅti || || #< SN_1.4,2.10. Rajjaæ># 1. Ekaæ samayaæ Bhagavà Kosalesu viharati Himavantapadese ara¤¤a-kuÂikÃyaæ || || 2. Atha kho Bhagavato rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || sakkà nu kho rajjaæ kÃretuæ ahanaæ aghÃtayaæ ajinaæ ajÃpayaæ asocaæ asocayaæ dhammenà ti || || 3. Atha kho MÃro pÃpimà Bhagavato cetasà ceto-parivitakkam a¤¤Ãya yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam etad avoca || || KÃretu bhante Bhagavà rajjaæ kÃretu Sugato rajjaæ ahanaæ aghÃtayaæ ajinaæ ajÃpayaæ asocaæ asocÃpayaæ dhammenà ti || || 4. Kiæ pana tvaæ pÃpima passasi yam maæ tvam evaæ vadesi || || kÃretu bhante Bhagavà rajjaæ kÃretu Sugato rajjaæ || pe || dhammenà ti || || 5. Bhagavatà kho bhante cattÃro iddhipÃdà bhÃvità bahulÅkatà yÃnikatà vatthukatà anuÂÂhità paricità susamÃraddhà || ÃkaÇkhamÃno ca pana bhante Bhagavà Himavantam pabbatarÃjaæ suvaïïaæ tveva adhimucceyya || suvaïïa¤ca pabbatassÃti || || #<[page 117]># %% 6. Pabbatassa suvaïïassa || jÃtarÆpassa kevalo || dvittà va nÃlam ekassa || iti vidvà sama¤care || || yo dukkham addakkhi yato nidÃnaæ || kÃmesu so jantu kathaæ nameyya || upadhiæ viditvà saÇgo ti loke || tass-eva jantu vinayÃya sikkhe ti || || 7. Atha kho MÃro pÃpimà jÃnÃti maæ Bhagavà jÃnÃti maæ Sugato ti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || Dutiyo vaggo || || Tass-uddÃnam || || PÃsÃno SÅho Sakalikam || PatirÆpa¤ ca MÃnasaæ || Pattaæ ùyÃtanaæ Piï¬aæ || Kassakaæ Rajjena te dasà ti || || ___________________________________________ #< CHAPTER III. TATIYO-VAGGO (UPARI-PA¥CA).># #< SN_1.4,3.1. SambahulÃ.># 1. Evam me sutam ekaæ samayaæ Bhagavà Sakkesu viharati SilÃvatiyaæ || || 2. Tena kho pana samayena sambahulà bhikkhÆ Bhagavato avidÆre appamattà ÃtÃpino pahitattà viharanti || || 3. Atha kho MÃro pÃpimà brÃhmaïa-vaïïaæ abhinimminitvà mahantena jaÂaï¬uvena ajinakkhipa-nivattho jiïïo gopÃnasivaÇko ghurughuru-passÃsÅ udumbara-daï¬aæ gahetvà yena te bhikkhÆ ten-upasaÇkami || || UpasaÇkamitvà te bhikkhÆ etad avoca || || Daharà bhavanto pabbajità susÆ kÃlakesà bhadrena yobbanena samannÃgatà pathamena vayasà anikÅÊitÃvino kÃmesu || || bhu¤jantu bhonto mÃnusake kÃme || mà sandiÂÂhikaæ hitvà kÃlikam anudhÃvitthà ti || || 4. Na kho mayaæ brÃhmaïa sandiÂÂhikam hitvà kÃlikam anudhÃvÃma || kÃlika¤ ca kho mayaæ brÃhmaïa hitvà sandiÂÂhikam anudhÃvÃma || || KÃlikà hi brÃhmaïa kÃmà vuttà Bhagavatà bahudukkhà bahupÃyÃsà ÃdÅnavo ettha bhÅyo || sandiÂÂhiko ayaæ dhammo akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅ ti || || #<[page 118]># %<118 MùRA-SAõYUTTA IV. [IV. 3. 1.>% 5. Evaæ vutte MÃro pÃpimà sÅsam okampetvà jivhaæ nillÃÊetvà tivisÃkhaæ nalÃÂena nalÃÂikaæ vuÂÂhÃpetvà daï¬am olubbha pakkÃmi || || 6. Atha kho te bhikkhÆ yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdiæsu || || Ekam antam nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || 7. Idha mayaæ bhante Bhagavato avidÆre appamattà ÃtÃpino pahitattà viharÃma || Atha kho bhante a¤¤ataro brÃhmaïo mahantena jaÂaï¬uvena ajinakkhipa-nivattho jiïïo gopÃnasivaÇko ghuru-ghuru-passÃsÅ udumbaradaï¬aæ gahetvà yena amhe ten-upasaÇkami || UpasaÇkamitvà amhe etad avoca || || Daharà bhavanto pabbajità susÆ kÃlakesà bhadrena yobbanena samannÃgatà pathamena vayasà anikÅÊitÃvino kÃmesu || || Bhu¤jantu bhonto mÃnusake kÃme || mà sandiÂÂhikaæ hitvà kÃlikam anudhÃvitthà ti || || 8. Evaæ vutte mayaæ bhante taæ brÃhmaïam etad' avocumha || || Na kho mayaæ brÃhmaïa sandiÂÂhikaæ hitvà kÃlikam anudhÃvÃma || kÃlikaæ ca kho mayaæ brÃhmaïa hitvà sandiÂÂhikam anudhÃvÃma || kÃlikà hi brÃhmaïa kÃmà vuttà Bhagavatà bahudukkhà bahupÃyÃsà ÃdÅnavo ettha bhÅyo || sandiÂÂhiko ayaæ dhammo akÃliko ehipassiko opanayiko paccattam veditabbo vi¤¤ÆhÅ ti || || 9. Evaæ vutte bhante so brÃhmaïo sÅsam okampetvà jivhaæ nillÃÊetvà tivisÃkhaæ nalÃÂena nalÃÂikaæ vuÂÂhÃpetvà daï¬am olubbha pakkanto ti || || 10. N-eso bhikkhave brÃhmaïo MÃro eso pÃpimà tumhÃkaæ vicakkhukammÃya Ãgato ti || || 11. Atha kho Bhagavà etam atthaæ viditvà tÃyaæ velÃyam imaæ gÃtham abhÃsi || || Yo dukkham adakkhi yato nidÃnaæ || KÃmesu so jantu kathaæ nameyya || upadhiæ viditvà saÇgo ti loke || tass-eva jantu vinayÃya sikkhe ti || || #<[page 119]># %% #< SN_1.4,3.2. Samiddhi.># 1. Ekaæ samayam Bhagavà Sakkesu viharati SilÃvatiyaæ || || 2. Tena kho pana samayena Ãyasmà Samiddhi. Bhagavato avidÆre appamatto ÃtÃpÅ pahitatto viharati || || 3. Atha kho Ãyasmato Samiddhissa rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || LÃbhà vata me suladdhaæ vata me yassa me satthà arahaæ sammÃsambuddho || || LÃbhà vata me suladdhaæ vata me yo-haæ evaæ svÃkkhÃte dhammavinaye pabbajito || || LÃbhà vata me suladdhaæ vata me yassa me sabrahmacÃriyo sÅlavanto kalyÃïa-dhammo ti || || 4. Atha kho MÃro pÃpimà Ãyasmato Samiddhissa cetaso cetoparivitakkam a¤¤Ãya || yenÃyasmà Samiddhi ten-upasaÇkami || upasaÇkamitvà Ãyasmato Samiddhissa avidÆre mahantaæ bhayabheravaæ saddam akÃsi || Apissudaæ pathavÅ ma¤¤e udrÅyatÅti || || 5. Atha kho Ãyasmà Samiddhi yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || ekam antaæ nisinno kho Ãyasmà Samiddhi Bhagavantam etad avoca || || 6. IdhÃhaæ bhante Bhagavato avidÆre appamatto ÃtÃpÅ pahitatto viharÃmi || tassa mayham bhante rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || LÃbhà vata me suladdhaæ vata me yassa me satthà arahaæ sammÃsambuddho || || LÃbhà vata me suladdhaæ vata me yo-haæ evaæ svÃkkhÃte dhammavinaye pabbajito || || LÃbhà vata me suladdhaæ vata me yassa me sabrahmacÃriyo sÅlavanto kalyÃïadhammo ti || || Tassa mayhaæ bhante avidÆre mahà bhayabheravasaddo ahosi || apissudaæ pathavÅ ma¤¤e udrÅyatÅti || || 7. N-esà Samiddhi pathavÅ udrÅyati || MÃro eso pÃpimà tuyhaæ vicakkhukammÃya Ãgato || gaccha tvaæ Samiddhi tatth-eva appamatto ÃtÃpÅ pahitatto viharÃhÅti || || 8. Evaæ bhante ti kho Ãyasmà Samiddhi Bhagavato paÂi- #<[page 120]># %<120 MùRA-SAõYUTTA IV. [IV.3.2.>% suïitvà uÂÂhÃyÃsanà Bhagavantam abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 9. Dutiyam pi kho Ãyasmà Samiddhi tatth-eva appamatto ÃtÃpÅ pahitatto vihÃsi || || Dutiyam pi kho Ãyasmato Samiddhissa rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || LÃbhà vata me suladdhaæ vata me yassa me satthà arahaæ sammÃsambuddho || pe || kalyÃïadhammo ti || || Dutiyam pi kho MÃro pÃpimà Ãyasmato Samiddhissa cetasà ceto parivitakkam a¤¤aya || pa || Apissudam pathavÅ ma¤¤e udrÅyatÅti || || 10. Atha kho Ãyasmà Samiddhi || MÃro ayam pÃpimà iti viditvà MÃraæ pÃpimantaæ gÃthÃya ajjhabhÃsi || || SaddhÃyÃhaæ pabbajito || agÃrasmà anagÃriyaæ || satipa¤¤Ã ca me buddhà || citta¤ ca susamÃhitaæ || kÃmaæ karassu rÆpÃni || n-eva mam vyÃdhayissasÅti || || 11. Atha kho MÃro pÃpimà jÃnÃti maæ Samiddhi bhikkhÆti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.4,3.3. Godhika.4># 1. Evaæ me sutam ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandakanivÃpe || || 2. Tena kho pana samayena Ãyasmà Godhiko Isigili-passe viharati KÃÊasilÃyaæ || || 3. Atha kho Ãyasmà Godhiko appamatto ÃtÃpÅ pahitatto viharanto sÃmÃdhikam ceto-vimuttiæ phusi || || Atha kho Ãyasmà Godhiko tamhà sÃmÃdhikÃya ceto-vimuttiyà parihÃyi || || 4. Dutiyaæ pi kho Ãyasmà Godhiko appamatto ÃtÃpÅ pahitatto viharanto sÃmÃdhikam ceto-vimuttiæ phusi || || Dutiyam pi kho Ãyasmà tamhà sÃmÃdhikÃya ceto-vimuttiyà parihÃyi || || 5. Tatiyaæ pi kho Ãyasmà Godhiko appamatto || pe || parihÃyi || || 6. Catutthaæ pi kho Ãyasmà Godhiko appamatto || pe || parihÃyi || || #<[page 121]># %% 7. Pa¤camaæ pi kho Ãyasmà Godhiko || pe || parihÃyi || || 8. ChaÂÂhaæ pi kho Ãyasmà Godhiko appamatto ÃtÃpÅ pahitatto viharanto sÃmÃdhikaæ ceto-vimuttiæ phusi || || [ChaÂÂhaæ pi kho Ãyasmà Godhiko tamhà samÃdhikÃya ceto vimuttiya parihÃyi || || 9. Sattamaæ pi kho Ãyasmà Godhiko appamatto ÃtÃpÅ pahitatto viharanto sÃmÃdhikaæ ceto-vimuttiæ phusi] || || 10. Atha kho Ãyasmato Godhikassa etad ahosi || || YÃva chaÂÂhaæ khvÃham sÃmÃdhikÃya ceto-vimuttiyà parihÅno || yaæ nÆnÃhaæ sattham Ãhareyyan ti || || 11. Atha kho MÃro pÃpimà Ãyasmato Godhikassa cetasà cetoparivitakkam a¤¤Ãya yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || MahÃvÅra mahÃpa¤¤a || iddhiyà yasasà jalaæ || sabbe verabhayÃtÅta || pÃde vandÃmi cakkhuma || || sÃvako te mahÃvÅra || maraïaæ maraïÃbhibhÆ || ÃkaÇkhati cetayati || taæ nisedha jutindhara || || kathaæ hi Bhagavà tuyhaæ || sÃvako sÃsane rato || appattamÃnaso sekho || kÃlaæ kayirà jane sutà ti || || 12. Tena kho pana samayena Ãyasmatà Godhikena sattham Ãharitaæ hoti || || 13. Atha kho Bhagavà MÃro pÃpimà iti viditvà MÃram pÃpimantaæ gÃthÃya ajjhabhÃsi || || Evaæ hi dhÅrà kubbanti || nÃvakaÇkhanti jÅvitaæ || samÆlaæ taïham abbuyha || Godhiko parinibbuto ti || || 14. Atha kho Bhagavà bhikkhÆ Ãmantesi || ùyÃma bhikkhave yena Isigili-passaæ KÃÊasilà ten-upasaÇkamissÃma yattha Godhikena kulaputtena sattham Ãharitan ti || 15. Evaæ bhante ti kho te bhikkhÆ Bhagavato paccassosuæ || || 16. Atha kho Bhagavà sambahulehi bhikkhÆhi saddhiæ yena Isigili-passaæ KÃÊasilà ten-upasaÇkami || || Addasà kho Bhagavà Ãyasmantam Godikaæ dÆrato va ma¤cake vivattakkhandhaæ semÃnam || || #<[page 122]># %<122 MùRA-SAõYUTTA IV. [IV. 3. 3.>% 17. Tena kho pana samayena dhumÃyitattam timirayitattaæ gacchat-eva purimaæ disaæ || gacchati pacchimaæ disaæ || gacchati uttaraæ disaæ || gacchati dakkhiïaæ disaæ || gacchati uddhaæ gacchati adho gacchati anudisaæ || || 18. Atha kho Bhagavà bhikkhÆ Ãmantesi || || Passatha no tumhe bhikkhave etaæ dhumÃyitattam timirÃyitattaæ || gacchat-eva purimaæ dÅsaæ || gacchati pacchimaæ || uttaraæ || dakkhiïaæ || uddhaæ || adho || gacchati anudisan ti || || Evam bhante || || 19. Eso kho bhikkhave MÃro pÃpimà Godhikassa kulaputtassa vi¤¤Ãïaæ samanvesati || kattha Godhikassa kulaputtassa vi¤¤Ãïaæ patiÂÂhitan ti || appatiÂÂhitena ca bhikkhave vi¤¤Ãïena Godhiko kulaputto parinibbuto ti || || 20. Atha kho MÃro pÃpimà beluva-paï¬uvÅïam ÃdÃya yena Bhagavà ten-upasaÇkami || upasaÇkamitvà gÃthÃya ajjhabhÃsi || || uddham adho ca tiriyaæ || disÃ-anudisÃsvaham || anvesaæ nÃdhigacchÃmi || Godhiko so kuhiæ gato ti || || 21. So dhÅro dhitisampanno || jhÃyÅ jhÃnarato sadà || ahorattam anuyu¤jaæ || jÅvitam anikÃmayaæ || jetvÃna maccuno senaæ || anÃgantvà punabbhavaæ || samÆlaæ taïham abbuyha || Godhiko parinibbuto ti || 22. Tassa sokaparetassa || vÅïÃkacchà abhassatha || || tato so dummano yakkho || tath-ev-antaradhayathÃti || || #< SN_1.4,3.4. SattarassÃni.># 1. Evam me sutam ekaæ samayam Bhagavà UruvelÃyaæ viharati najjà Nera¤jarÃya tÅre AjapÃla-nigrodhe || || 2. Tena kho pana samayena MÃro pÃpimà sattavassÃni Bhagavantam anubaddho hoti otÃrÃpekkho otÃram alabhamÃno || || 3. Atha kho MÃro pÃpimà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabÃsi || || #<[page 123]># %% SokÃvatiïïo nu vanasmiæ jhÃyasi || vittaæ nu jiïïo uda patthayÃno || Ãguæ nu gÃmasmiæ akÃsi ki¤ci || kasmà janena na karosi sakkhiæ || sakkhÅ na sampajjati kenaci te ti || || 4. Sokassa mÆlaæ palikhÃya sabbaæ || anÃgujhÃyÃmi asocamÃno || chetvÃna sabbaæ bhavalobhajappaæ || anÃsavo jhÃyÃmi pamattabandhu || || 5. Yaæ vadanti mama yidan ti || ye vadanti maman ti ca || ettha ce te mano atthi || na me samaïa mokkhasÅti || || 6. Yaæ vadanti na taæ mayhaæ || ye vadanti na te ahaæ || evaæ pÃpima jÃnÃhi || na me maggaæ pi dakkhasÅti || || 7. Sa ce maggam anubuddhaæ || khemam amatagÃminaæ || pehi gaccha tvam ev-eko || kim a¤¤am anusÃsasÅti || || 8. Amaccudheyyam pucchanti || ye janà pÃragÃmino || tesÃhaæ puÂÂho akkhÃmi || yaæ sabbantaæ nirupadhinti || || 9. SeyyathÃpi bhante gÃmassa và nigamassa và avidÆre pokkharaïÅ || tatr-assa kakkaÂako || Atha kho bhante sambahulà kumÃrakà và kumÃrikÃyo và tamhà gÃmà va nigamà và nikkhamitvà yena sà pokkaraïÅ ten-upasaÇkameyyuæ || upasaÇkamitvà tam kakkaÂakaæ udakà uddharitvà thale patiÂÂhÃpeyyuæ || yaæ yad eva hi so bhante kakkaÂako aÊam abhininnÃmeyya taæ tad eva te kumÃrakà và kumÃrikÃyo và kaÂÂhena và kaÂhalÃya và saæchindeyyuæ sambha¤jeyyuæ sampalibha¤jeyyuæ || Evaæ hi so bhante kakkaÂako sabbehi aÊehi saæchinnehi sambhaggehi sampalibhaggehi abhabbo tam pokkharaïim puna otarituæ || || SeyyathÃpi pubbe evam eva kho bhante yÃni sukÃyikÃni visevitÃni vipphanditÃni kÃnici kÃnici sabbÃni Bhagavatà saæchinnÃni sambha- #<[page 124]># %<124 MùRA-SAõYUTTA IV. [IV. 3. 4.>% ggÃni sampalibhaggÃni abhabbo c-idÃnÃham bhante puna Bhagavantam upasaÇkamituæ yad idam otÃrÃpekkhoti || || 10. Atha kho MÃro pÃpimà Bhagavato santike imà nibbejaniyà gÃthÃyo abhÃsi || || Medavaïïa¤ca pÃsÃnaæ || vÃyaso anupariyagà || apetthamudu vindema || api assÃdanà siyà || aladdhà tattha assÃdaæ || vÃyas-etto apakkame || || kÃko va selam Ãsajja || nibbijjÃpema Gotamà ti || || 11. Atha kho MÃro pÃpimà Bhagavato santike imà nibbejaniyà gÃthÃyo abhÃsitvà tamhà ÂhÃnà apakkamma Bhagavato avidÆre pathaviyaæ pallaÇkena nisÅdi tuïhÅ bhÆto maÇku-bhÆto pattakkhandho adhomukho pajjhÃyanto appaÂibhÃno kaÂÂhena bhÆmiæ vilikhanto || || #< SN_1.4,3.5. Dhitaro.># 1. Atha kho Taïhà ca Arati ca Ragà ca mÃra-dhÅtaro yena MÃro pÃpimà ten-upasaÇkamiæsu || UpasaÇkamitvà MÃraæ pÃpimantaæ gÃthÃya ajjhabhÃsiæsu || || KenÃsi dummano tÃta || purisaæ kaæ nu socasi || mayaæ taæ rÃgapÃsena || ara¤¤am iva ku¤jaraæ || || bandhitvà ÃnayissÃma || vasago te bhavissatÅti || || 2. Arahaæ sugato loke || na rÃgena suvÃnayo || mÃradheyyam atikkanto || tasmà socÃm-ahaæ bhusanti || || 3. Atha kho Taïhà ca Arati ca Ragà ca mÃra-dhÅtaro yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam etad avocuæ || || PÃde te samaïa paricÃremà ti || || Atha kho Bhagavà na manasÃkÃsi yathà taæ anuttare upadhi-saÇkhaye vimutto || 4. Atha kho Taïhà ca Arati ca Ragà ca mÃra-dhÅtaro ekam antam apakkamma evaæ sama¤cintesaæ || || UccÃvacà kho purisÃnam adhippÃyà || yaæ nÆna mayam ekasatam ekasataæ kumÃrivaïïasatam abbinimmineyyÃmà ti || || #<[page 125]># %% 5. Atha kho Taïhà ca Arati ca Ragà ca mÃra-dhÅtaro ekasatam ekasataæ kumÃrivaïïasatam abhinimminitvà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam etad avocuæ || || PÃde te samana paricÃremà ti || || Taæ pi Bhagavà na manasÃkÃsi yathà tam anuttare upadhisaÇkhaye vimutto || || 6. Atha kho Taïhà ca Arati ca Ragà ca mÃra-dhÅtaro ekam antam apakkamma evaæ samacintesuæ || UccÃvacà kho purisÃnam adhippÃyà || yaæ nÆna mayam ekasatam ekasatam avijÃtavaïïasatam abhinimmineyyÃmà ti || || 7. Atha kho Taïhà ca Arati ca Ragà ca mÃra-dhÅtaro ekasatam ekasatam avijÃtavaïïasatam abhinimminitvà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà Bhagavantam etad avocuæ || PÃde te samaïa paricaremà ti || || Taæ pi Bhagavà na manasÃkÃsi yathà tam anuttare upadhisaÇkhaye vimutto || || 8. Atha kho Taïhà ca || pa || sakiæ vijÃtavaïïasataæ abhinimminitvà yena Bhagavà || pa || yathà tam anuttare upadhisaÇkhaye vimutto || || 9. Atha kho Taïhà ca || pa || duvijÃtavaïïasatam abhinimminitvà yena Bhagavà || pa || yathà tam anuttare upadhisaÇkhaye vimutto || || 10. Atha kho Taïhà ca || pa || majjhimitthivaïïasatam abhinimmineyyÃmà ti || || Atha kho Tanhà ca || pa || majjhimitthivaïïasatam abhinimminitvà || pa || anuttare upadhisaÇkhaye vimutto || || 11. Atha kho Taïhà ca || pa || mahitthivaïïasatam abhinimmineyyÃmà ti || || Atha kho Taïhà ca || pa || mahitthivaïïasatam abhinimminitvà yena Bhagavà || la || anuttare upadhisaÇkhaye vimutto || || 12. Atha kho Taïhà ca Arati ca Ragà ca MÃra-dhÅtaro ekam antam apakkamma etad avocuæ || || Saccaæ kira no pità avoca || || Arahaæ sugato loke || na rÃgena suvÃnayo || mÃradheyyam atikkanto || tasmà socÃm-ahaæ bhusan ti || || 13. Yaæ hi mayaæ samaïaæ và brÃhmaïaæ và avÅtarÃgam iminà upakkamena upakkameyyÃma hadayaæ vÃssa phaleyya || uïhaæ lohitaæ và mukhato uggaccheyya || #<[page 126]># %<126 MùRA-SAõYUTTA IV. [IV. 3. 5.>% ummÃdam va pÃpuïeyya cittavikkhepaæ và || seyyathà và pana naÊo harito luto ussussati visussati milÃyati || evam eva ussusseyya visusseyya milÃyeyyà ti || || 14. Atha kho Taïhà ca Arati ca Ragà ca mÃradhÅtaro yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà ekam antam aÂÂhaæsu || 15. Ekam antam Âhità kho Taïhà mÃradhÅtà Bhagavantaæ gÃthÃya ajjhabhÃsi || || SokÃvatiïïo nu vanasmiæ jhÃyasi || cittaæ nu jiïïo uda patthayÃno || Ãguæ nu gÃmasmim akÃsi ki¤ci || kasmà janena na karosi sakkhiæ || sakkhÅ na sampajjati kenaci te ti || || 16. Atthassa pattiæ hadayassa santiæ || jetvÃna senaæ piyasÃtarÆpaæ || ekÃhaæ jhÃyaæ sukham anubodhaæ || tasmà janena na karomi sakkhiæ || sakkhÅ na sampajjati kenaci me ti || || 17. Atha kho Arati mÃra-dhÅtà Bhagavantaæ gÃthÃya ajjhabhÃsi || Kathaæ vihÃrÅ-bahulo dha bhikkhu || pa¤coghatiïïo atarÅdha chaÂÂhaæ || kathaæ jhÃyaæ bahulaæ kÃma-sa¤¤Ã || paribÃhirà honti aladdhÃyo tan ti || || 18. PassaddhakÃyo suvimuttacitto || asaÇkhÃrÃno satimà anoko || a¤¤Ãya dhammaæ avitakkajhÃyÅ || na kuppati na sarati ve na thino || || Evaæ vihÃrÅ-bahulo dha bhikkhu || pa¤coghatiïïo atarÅdha chaÂÂhaæ || evaæ jhÃyaæ bahulaæ kÃmasa¤¤Ã || paribÃhirà honti aladdhÃyo tan ti || || #<[page 127]># %% 19. Atha kho Ragà ca mÃra-dhÅtà Bhagavato santike imaæ santi gÃtham abhÃsi || || Acchejja taïhaæ gaïa-saÇgha-cÃrÅ || addhà carissanti bahÆ ca sattà || bahuæ vatÃyam janatam anoko || acchijja nessati maccurÃjassa pÃran ti || || 20. Nayanti ve mahÃvÅrà || saddhammena TathÃgatà || dhammena nÅyamÃnÃnaæ || kà usÆyà vijÃnatan ti || || 21. Atha kho Taïhà ca Arati ca Ragà ca mÃra-dhÅtaro yena MÃro pÃpimà ten-upasaÇkamiæsu || || 22. Addasà kho MÃro pÃpimà Taïhaæ ca Aratiæ ca Raga¤ ca mÃra-dhÅtaro dÆrato va Ãgacchantiyo || || disvÃna gÃthÃhi ajjhabhÃsi || || BÃlà kumudanÃÊehi|| pabbatam abhimatthatha || giriæ nakhena khaïatha || ayo dantehi khÃdatha || || selaæ va siras-Æhacca || pÃtÃle gÃdham esatha || khÃïuæ va urasÃsajja || nibbijjÃpetha Gotamà ti || || 23. DaddallamÃnà Ãga¤chuæ || Taïhà Arati Ragà ca || tà tattha panudÅ satthà || tulam bhaÂÂhaæ và MÃruto ti || || Tatiyo vaggo || || Tass-uddÃnam || || Sambahulà Samiddhi ca || Godhikaæ SattavassÃni || DhÅtaraæ desitam buddha-saÂÂhena imaæ MÃrapa¤cakan-ti MÃra-samyuttaæ samattaæ || || #<[page 128]># %< 128>% ******************************************** #< BOOK V. -- BHIKKHUNý-SAõYUTTAõ || ||># #< SN_1.5.1. ùÊavikÃ.># 1. Evam me sutam ekaæ samayam Bhagavà Sà vatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho ùÊavikà bhikkhunÅ pubbaïha-samayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthiæ piï¬Ãya pÃvisi || SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃtapaÂikkantà yena andhavanaæ ten-upasaÇkami vivekatthikinÅ || || 3. Atha kho MÃro pÃpimà ùÊavikÃya bhikkhuniyà bhayaæ chambhitattam lomahaæsam uppÃdetu-kÃmo vivekamhà cÃvetu-kÃmo yena ùÊavikà bhikkhunÅ ten-upasaÇkami || upasaÇkamitvà ùÊavikam bhikkhuïim gÃthÃya ajjhabhÃsi || || Natthi nissaraïaæ loke || kiæ vivekena kÃhasi || bhu¤jassu kÃmaratiyo || mÃhu pacchÃnutÃpinÅti || || 4. Atha kho ùÊavikÃyà bhikkhuniyà etad ahosi || || Ko nu khvÃyam manusso và amanusso và gÃthaæ bhÃsatÅti || || 5. Atha kho ùÊavikÃya bhikkhuniyà etad ahosi || || MÃro kho ayaæ pÃpimà mama bhayaæ chambhitattaæ lomahaæsaæ uppÃdetukÃmo vivekamhà cÃvetu-kÃmo gÃthaæ bhÃsatÅti || || 6. Atha kho ùÊavikà bhikkhunÅ MÃro ayaæ pÃpimà iti viditvà MÃraæ pÃpimantaæ gÃthÃya paccabhÃsi || || Atthi nissaraïam loke || pa¤¤Ãya me suphussitaæ || pamattabandhu pÃpima || na tvaæ jÃnÃsi taæ padaæ || sattisÆlÆpamà kÃmà || khandhÃsam adhikuÂÂanà || yaæ tvaæ kÃmaratiæ brÆsi || arati mayhaæ sà ahÆ ti || || #<[page 129]># %% 7. Atha kho MÃro pÃpimà jÃnÃti maæ ùÊavikà bhikkhunÅ ti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.5.2. SomÃ.># 1. SÃvatthi nidÃnam || || Atha kho Somà bhikkhunÅ pubbaïhasamayaæ nivÃsetvà patta-cÅvaram ÃdÃya SÃvatthim piï¬aya pÃvisi || || 2. SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃtapaÂikkantà yena andhavanaæ ten-upasaÇkami divÃviharÃya || andhavanaæ ajjhogahetvà a¤¤atarasmiæ rukkhamÆle divÃvihÃratthÃya nisÅdi || || 3. Atha kho MÃro pÃpimà SomÃya bhikkhuniyà bhayaæ chambhitattaæ lomahaæsaæ uppÃdetukÃmo samÃdhimhà cÃvetu-kÃmo yena Somà bhikkhunÅ ten-upasaÇkami || || UpasaÇkamitvà Somam bhikkhuniæ gÃthÃya ajjhabhÃsi || || Yan-tam isÅhi pattabbam || ÂhÃnam durabhisambhavaæ || na taæ dvaÇgulapa¤¤Ãya || sakkà pappotum itthiyà ti || || 4. Atha kho SomÃya bhikkhuniyà etad ahosi || || Ko nu khvÃyam manusso và amanusso và gÃthaæ bhÃsatÅti || || 5. Atha kho SomÃya bhikkhuniyà etad ahosi || || MÃro kho ayaæ pÃpimà mama bhayaæ chambhitattaæ lomahaæsam uppÃdetu-kÃmo samÃdimhà cÃvetu-kÃmo gÃthaæ bhÃsatÅti || || 6. Atha kho Somà bhikkhunÅ MÃro ayaæ pÃpimà iti viditvà MÃraæ pÃpimantaæ gÃthÃhi ajjhabhÃsi || || ItthibhÃvo kiæ kayirà || cittamhi susamÃhite || ¤Ãïamhi vattamÃnamhi || sammÃdhammaæ vipassato || || yassa nÆna siyà evaæ || itthÃhaæ puriso ti và || ki¤ci và pana samÅti || tam MÃro vattum arahatÅti || || 7. Atha kho MÃro pÃpimà jÃnÃti maæ Somà bhikkhunÅti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.5.3. GotamÅ.># 1. SÃvatthi nidÃnam || || Atha kho KisÃ-GotamÅ bhikkhunÅ pubbaïhasamayaæ nivÃsetva pattacÅvaram ÃdÃya SÃvatthim piï¬Ãya pÃvisi || || 2. SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃta- #<[page 130]># %<130 BHIKKHUNý-SAõYUTTA V. [V. 3.>% paÂikkantà yena andhavanaæ ten-upasaÇkami divÃvihÃrÃya || andhavanaæ ajjhogahetvà a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisÅdi || || 3. Atha kho MÃro pÃpimà KisÃ-Gotamiyà bhikkhuniyà bhayaæ chambhitattaæ lomahaæsaæ uppÃdetu-kÃmo samÃdimhà cÃvetu-kÃmo yena KisÃ-GotamÅ bhikkhunÅ ten-upasaÇkami || || UpasaÇkamitvà KisÃ-GotamÅ bhikkhuniæ gÃthÃya ajjhabhÃsi || || Kiæ nu tvaæ hataputtà va || ekamÃsi rudammukhÅ || vanam ajjhogatà ekà || purisaæ nu gavesasÅ ti || || 4. Atha kho KÅsÃ-Gotamiyà bhikkhuniyà etad ahosi || || Ko nu khvÃyaæ manusso và amanusso và gÃthaæ abhÃsÅti || || 5. Atha kho KisÃ-Gotamiyà bhikkhuniyà etad ahosi || || MÃro kho ayaæ pÃpimà mama bhayaæ chambhitattam lomahaæsam uppÃdetu-kÃmo samÃdhimhà cÃvetu-kÃmo gÃthaæ bhÃsatÅti || || 6. Atha kho KisÃ-GotamÅ bhikkhunÅ MÃro kho ayam pÃpimà iti viditvà MÃram pÃpimantam gÃthÃhi paccÃbhÃsi || || Accantaæ hataputtÃmhi || purisà etad antikà || na socÃmi na rodÃmi || na taæ bhÃyÃmi Ãvuso || || sabbattha vihatà nandi || tamokkhandho padÃlito || jetvÃna maccuno senaæ || viharÃmi anÃsavà ti || || 7. Atha kho MÃro pÃpimà || jÃnÃti maæ KisÃ-GotamÅ bhikkhunÅti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.5.4. VijayÃ.># 1. SÃvatthi nidÃnaæ || || Atha kho Vijayà bhikkhunÅ pubbaïhasamayaæ nivÃsetvà || pa || a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisÅdi || || 2. Atha kho MÃro pÃpimà VijayÃya bhikkhuniyà bhayaæ || pa || samÃdhimhà cÃvetu-kÃmo yena Vijayà bhikkhunÅ tenupasaÇkami || upasaÇkamitvà Vijayaæ bhikkhuniæ gÃthÃya ajjhabhÃsi || || #<[page 131]># %% Daharà tvaæ rÆpavatÅ || aha¤ca daharo susu || pa¤caÇgikena turiyena || eh-ayye bhiramÃmase ti || || 3. Atha kho VijayÃya bhikkhuniyà etad ahosi || || Ko nu kho ayaæ manusso và amanusso và gÃthaæ bhÃsatÅti || || 4. Atha kho VijayÃya bhikkhuniyà etad ahosi || || MÃro ayaæ papimà || pa || gÃthaæ bhÃsatÅti || || 5. Atha kho Vijayà bhikkhunÅ || MÃro ayam pÃpimà || iti viditvà MÃraæ pÃpimantaæ gathÃhi paccabhÃsi || || RÆpà saddà rasà gandhà || poÂÂhabbà ca manorÃmà || niyyÃtayÃmi tumheva || MÃra na hi tena atthikà || || iminà pÆtikÃyena || bhindanena pabhaÇgunà || aÂÂiyÃmi harÃyÃmi || kÃmataïhà samuhatà || || Ye ca rÆpÆpagà sattà || ye ca ÃrÆppaÂÂhÃyino || yà ca santà samÃpatti || sabbattha vihato tamo ti || || 6. Atha kho MÃro pÃpimà || jÃnÃti maæ Vijayà bhikkhunÅti || dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.5.5. UppalavaïïÃ.># 1. SÃvatthi nidÃnaæ || || Atha kho Uppalavaïïà bhikkhunÅ pubbaïha-samayaæ nivÃsetvà || pa || a¤¤atarasmiæ supupphita-sÃlarukkha-mÆle aÂÂhÃsi || || 2. Atha kho MÃro pÃpimà UppalavaïïÃya bhikkhuniyà bhayaæ chambhitattaæ lomahaæsaæ uppÃdetu-kÃmo samÃdhimhà cÃvetu-kÃmo yena Uppalavaïïà bhikkhunÅ tenupasaÇkami || || 3. UpasaÇkamitvà Uppalavaïïam bhikkhuniæ gÃthÃya ajjhabhÃsi || || Supupphitaggam upagamma bhikkhuni || ekà tuvaæ tiÂÂhasi sÃlamÆle || na c-atthi te dutiyà vaïïadhÃtu || idhÃgatà tÃdisikà bhaveyyuæ || bÃle na tvaæ bhÃyasi dhuttakÃnan ti || || 4. Atha kho UppalavaïïÃya bhikkhuniyà etad ahosi || || #<[page 132]># %<132 BHIKKHUNý-SAõYUTTA V. [V. 5.>% Ko nu khvÃyam manusso và amanusso và gÃtham bhÃsasÅti || || 5. Atha kho UppalavaïïÃya bhikkhuniyà etad ahosi || || MÃro ayam pÃpimà mama bhayaæ || pa || gÃthaæ bhÃsatÅti || || 6. Atha kho Uppalavaïïà bhikkhunÅ || MÃro ayaæ pÃpimà iti viditvà MÃram pÃpimantaæ gÃthÃhi paccabhÃsi || || Sataæ sahassÃni pi dhuttakÃnaæ || idhÃgatà tÃdisikà bhaveyyuæ || lomaæ na i¤jÃmi na santasÃmi || na MÃra bhÃyÃmi tam ekikà pi || || Esà antaradhÃyÃmi || kucchiæ và pavisÃmi te || pakhumantarikÃyam pi || tiÂÂhantiæ maæ na dakkhasi || cittasmiæ vasÅbhÆtamhi || iddhipÃdà subhÃvità || sabbabandhanamuttÃmhi || na taæ bhÃyÃmi Ãvuso ti || || 7. Atha kho MÃro pÃpimà || jÃnÃti mam Uppalavaïïà bhikkhunÅti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.5.6. CÃlÃ.># 1. SÃvatthi nidÃnaæ || || Atha kho CÃlà bhikkhunÅ pubbaïhasamayaæ nivÃsetvà || pa || a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisÅdi || || 2. Atha kho MÃro pÃpimà yena CÃlà bhikkhunÅ tenupasaÇkami || upasaÇkamitvà CÃlaæ bhikkhunim etad avoca || || Kiæ nu tvaæ bhikkhuni na rocesÅti || || JÃtiæ khvÃhaæ Ãvuso na rocemi || || Kiæ nu tvaæ jÃtiæ na rocesi || || JÃto kÃmÃni bhu¤jati || || Ko nu tam idam Ãdapayi || || JÃtim mà rocesi bhikkhunÅti || || 3. JÃtassa maraïaæ hoti || jÃto dukkhÃni passati || bandhaæ vadhaæ pariklesaæ || tasmà jÃtim na rocaye || || Buddho dhammam adesesi || jÃtiyà samatikkamaæ || sabbadukkhappahÃnÃya || so maæ sacce nivesayi || || #<[page 133]># %% Ye ca rÆpupagà sattà || ye ca ÃrÆppaÂÂhÃyino || nirodham appajÃnantà || ÃgantÃro punabbhavan ti || || 4. Atha kho MÃro pÃpimà || jÃnÃti maæ CÃlà bhikkhunÅti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.5.7. UpacÃlÃ.># 1. SÃvatthiyaæ || || 2. Atha kho UppacÃlà bhikkhunÅ bhikkhunÅ pubbaïhasamayaæ nivÃsetvà || la || a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisÅdi || pa || UpacÃlam bhikkhunim etad avoca || || Kattha nu tvaæ bhikkhuni uppajjitu-kÃmà ti || || 3. Na khvÃham Ãvuso katthaci uppajjitu-kÃmà ti || || 4. TÃvatiæsà ca YÃmà ca || Tusità cÃpi devatà || NimmÃnaratino devà || ye devà Vasavattino || || tattha cittaæ païidhehi || ratiæ paccanubhossasÅti || || 5. TÃvatiæsà ca YÃmÃca || Tusità cÃpi devatà || NimmÃnaratino devà || ye devà Vasavattino || || kÃmabandhanabaddhà te || enti MÃra-vasaæ puna || || Sabbo Ãdipito loko || sabbo loko padhÆpito || sabbo pajjalito loko || sabbo loko pakampito || || akampitam acalitaæ || aputthujjanasevitaæ || agati yattha MÃrassa || tattha me nirato mano ti || || 6. Atha kho MÃro pÃpimà || || #< SN_1.5.8. SÅsupacÃlÃ.># 1. SÃvatthiyaæ || || Atha kho SÅsupacÃlà bhikkhunÅ pubbaïhasamayaæ nivÃsetvà || pa || a¤¤atarasmiæ rukkhumÆle divÃvihÃraæ nisÅdi || || 2. Atha kho MÃro pÃpimà yena SÅsupacÃlà bhikkhunÅ tenupasaÇkami || upasaÇkamitvà SÅsupacÃlam bhikkhunim etad avoca || || Kassa nu tvaæ bhikkhuni pÃsaï¬aæ rocesÅti || || 3. Na khvÃham Ãvuso kassaci pÃsaï¬aæ rocemÅ ti || || 4. Kiæ nu uddissa muï¬Ãsi || samaïÅ viya dissasi || na ca rocesi pÃsaï¬aæ || kim-iva carasi momuhà ti || || 5. Ito bahiddhà pÃsaï¬Ã || diÂÂhÅsu pasÅdanti ye || na tesaæ dhammam rocemi || na te dhammassa kovidà || || #<[page 134]># %<134 BHIKKHUNý-SAõYUTTA V. [V. 8.>% Atthi sakya-kule jÃto || buddho appaÂipuggalo || sabbÃbhibhÆ mÃranudo || sabbattham aparÃjito || sabbatthamutto asito || sabbam passati cakkhumà || || sabbakammakkhayaæ patto || vimutto upadhisaÇkhaye || so mayhaæ Bhagavà satthà || tassa rocemi sÃsanan ti || || 6. Atha kho MÃro pÃpimà || pe || #< SN_1.5.9. SelÃ.># 1. SÃvatthiyaæ || || Atha kho Selà bhikkhunÅ pubbaïhasamayaæ nivÃsetvà || pa || a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisÅdi || 2. Atha kho MÃro pÃpimà SelÃya bhikkhuniyà bhayaæ || pa || Selaæ bhikkhuniæ gÃthÃya ajjhabhÃsi || || Ken-idaæ pakataæ bimbaæ || kvan-nu bimbassa kÃrako || kvaæ ca bimbaæ samuppannaæ || kvan-nu bimbaæ nirujjhatÅ ti || || 3. Atha kho SelÃya bhikkhuniyà etad ahosi || || Ko nu khvÃyam manusso và amanusso và gÃthaæ bhÃsatÅ ti || || 4. Atha kho SelÃya bhikkhuniyà etad ahosi || || MÃro kho ayam pÃpimà mama bhayaæ chambhitattaæ lomahaæsam uppÃdetukÃmo samÃdhimhà cavetu-kÃmo gÃthaæ bhÃsatÅ ti || || 5. Atha kho Selà bhikkhunÅ MÃro ayaæ pÃpimà iti viditvà MÃraæ pÃpimantaæ gÃthÃhi paccabhÃsi || || Nayidam attakataæ bimbaæ || na yidaæ parakatam aghaæ || hetuæ paÂicca sambhÆtaæ || hetubhaÇgà nirujjhati || || Yathà a¤¤ataraæ bÅjaæ || khette vuttaæ virÆhati || pathavÅrasa¤ cÃgamma || sineha¤ ca tad ubhayaæ || evam khandhà ca dhÃtuyo || cha ca Ãyatanà ime || hetuæ paÂicca sambhÆtà || hetubhaÇgà nirujjhare ti || || 6. Atha kho MÃro pÃpimà jÃnÃti maæ Selà bhikkhunÅ ti dukkhÅ dummano tatth-ev-antaradhÃyÅti || || #< SN_1.5.10. VajirÃ.># 1. SÃvatthiyaæ || || Atha kha VÃjirà bhikkhunÅ pubbaïhasamayam nivÃsetvà pattacÅvaram ÃdÃya SÃvatthiæ piï¬Ãya pÃvisi || || SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhataæ #<[page 135]># %% piï¬apÃta-paÂikkantà yena andhavanaæ ten-upasaÇkami divÃvihÃrÃya || andhavanam ajjhogahetvà a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisÅdi || || 2. Atha kho MÃro pÃpimà VajirÃya bhikkhuniyà bhayaæ chambhitatthaæ lomahaæsam uppÃdetu-kÃmo samÃdhimhà cÃvetu-kÃmo yena Vajirà bhikkhunÅ ten-upasaÇkami || || UpasaÇkamitvà Vajiram bhikkhuniæ gÃthÃya ajjhabhÃsi || || 3. KenÃyaæ pakato satto || kuvam sattassa kÃrako || kuvaæ satto samuppanno || kuvaæ satto nirujjhatÅ ti || || 4. Atho kho VajirÃya bhikkhuniyà etad ahosi || || Ko nu khvÃyaæ manusso và amanusso và gÃthaæ bhÃsatÅ ti || 5. Atha kho VajirÃya bhikkhuniyà etad ahosi || || MÃro kho ayam pÃpimà mama bhayaæ chambhitattaæ lomahaæsam uppÃdetu-kÃmo samÃdhimhà cÃvetu-kÃmo gÃthaæ bhÃsatÅ ti || || 6. Atha kho Vajirà bhikkhunÅ || MÃro ayam pÃpimà iti || viditvà MÃraæ pÃpimantaæ gÃthÃya paccabhÃsi || || Kinnu satto ti paccesi || MÃra diÂÂhigataæ nu te || || suddhasaÇkhÃrapu¤jo yaæ || nayidha sattÆpalabbhati || || yathà hi aÇgasambhÃrà || hoti saddo ratho iti || || evaæ khandhesu santesu || hoti satto ti sammuti || || dukkham eva hi sambhoti || dukkhaæ tiÂÂhati veti ca || nä¤atra dukkhà sambhoti || nä¤aæ dukkhà nirujjhatÅ ti || || 7. Atha kho MÃro pÃpimà || jÃnÃti maæ Vajirà bhikkhunÅ ti || dukkhÅ dummano tatth-ev-antaradhÃyÅti || || BhikkhunÅ-saæyuttaæ samattaæ || || Tass-uddÃnaæ || || ùÊavikà ca Somà ca || GotamÅ Vijayà saha || Uppalavaïïà ca CÃlà || UpacÃlà SÅsupacÃlà || Selà VajirÃya te dasà ti || || #<[page 136]># %< 136>% ******************************************** #< BOOK VI. -- BRAHMA-SAõYUTTAM.># ___________________________________________ #< CHAPTER I. PAèHAMO-VAGGO.># #< SN_1.6,1.1. ùyÃcanam.># 1. Evaæ me sutam ekaæ samayam Bhagavà UruvelÃyaæ viharati najjà Nera¤jarÃya tÅre AjapÃla-nigrodha-mÆle pathamÃbhisambuddho || || 2. Atha kho Bhagavato rahogatassa patisallÅnassa evaæ cetaso parivitakko udapÃdi || || 3. Adhigato kho myÃyaæ dhammo gambhÅro duddaso duranubodho santo païÅto atakkÃvacaro nipuïo paï¬itavedanÅyo || || ùlayarÃmà kho panÃyaæ pajà Ãlayaratà Ãlayasamudità || ÃlayarÃmÃya kho pana pajÃya ÃlayaratÃya ÃlayasamuditÃya duddasaæ idaæ ÂhÃnam || yad idam idappaccayatà paÂiccasamuppÃdo || || Idam pi kho ÂhÃnaæ duddasaæ || yad idaæ sabbasaÇkhÃrasamatho sabbupadhipaÂinissaggo taïhakkhayo virÃgo nirodho nibbÃnaæ || || Aha¤ceva kho pana dhammaæ deseyyaæ || pare ca me na ÃjÃneyyuæ || so mamassa kilamatho || sà mamassa vihesà ti || || 4. Apissudaæ Bhagavantam imà acchariyà gÃthÃyo paÂibhaæsu pubbe assutapubbà || || Kicchena me adhigataæ || halandÃni pakÃsituæ || rÃgadosaparetehi || nÃyaæ dhammo susambuddho || || paÂisotagÃmiæ nipuïaæ || gambhÅram duddasam aïuæ || rÃgarattà na dakkhinti || tamokkhandhena Ãvutà ti || || #<[page 137]># %% 5. Iti Bhagavato paÂisa¤cikkhato appossukkatÃya cittaæ namati no dhammadesanÃya || || 6. Atha kho Brahmuno sahampatissa Bhagavato cetasà ceto parivitakkam a¤¤Ãya etad ahosi || || Nassati vata bho loko vinassati vata bho loko || yatra hi nÃma TathÃgatassa arahato sammÃsambuddhassa appossukkatÃya cittaæ namati no dhamma-desanÃyà ti || || 7. Atha kho Brahmà sahampati seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya || evam evaæ brahmaloke antarahito Bhagavato purato pÃtur ahosi || || 8. Atha kho Brahmà sahampati ekaæsaæ uttarÃsaÇgaæ karitvà dakkhiïa-jÃnu-maï¬alaæ pathaviyaæ nihantvà yena Bhagavà ten-a¤jaliæ pamÃmetvà Bhagavantam etad avoca || || Desetu bhante Bhagavà dhammaæ desetu Sugato dhammaæ || Santi sattà apparajakkhajÃtikà assavanatà dhammassa parihÃyanti bhavissanti dhammassa a¤¤ÃtÃro ti || || 9. Idam avoca Brahmà sahampati || idaæ vatvà athÃparam etad avoca || || PÃtur' ahosi Magadhesu pubbe || dhammo asuddho samalehi cintito || avÃpur-etaæ amatassa dvÃraæ || suïantu dhammaæ vimalenÃnubuddhaæ || || Sele yathà pabbata-muddhani Âhito || yathà pi passe janataæ samantato || tathÆpamaæ dhammamayaæ sumedha -- || pÃsÃdam Ãruyha samantacakkhu || sokÃvatiïïaæ janatam apetasoko || avekkhassu jÃtijarÃbhibhÆtan ti || || [UÂÂhehi vÅra vijitasaÇgÃma || satthavÃha anaïa vicara loke || Desetu Bhagavà dhammam || a¤¤ÃtÃro bhavissantÅ ti] || || #<[page 138]># %<138 BRAHMA-SAõYUTTA VI. [VI. 1. 1.>% 10. Atha kho Bhagavà Brahmuno ca ajjhesanaæ viditvà sattesu ca kÃru¤¤ataæ paÂicca buddhacakkhunà lokaæ volokesi || || 11. Addasà kho Bhagavà buddhacakkhunà lokaæ volokento satte apparajakkhe mahÃrajakkhe tikkhindriye mudindriye svÃkÃre dvÃkÃre suvi¤¤Ãpaye duvi¤¤Ãpaye appekacce paraloka-vajja-bhaya-dassÃvino viharante || || 12. SeyyathÃpi nÃma uppaliniyaæ và paduminiyaæ và puï¬arÅkiniyaæ và appekaccÃni uppalÃni và padumÃni và puï¬arÅkÃni và udake jatÃni udake {saævaddhÃni} udakÃnuggatÃni anto-nimuggaposÅni || appekaccÃni uppalÃni và padumÃni và puï¬arikÃni và udake jÃtÃni udake {saævaddhÃni} samodakam ÂhitÃni || appekaccÃni uppalÃni và padumÃni và puï¬arÅkÃni và udake jÃtÃni udake {saævaddhÃni} udakà accuggamma tiÂÂhanti anupalittÃni udakena || Evam eva Bhagavà buddhacakkhunà lokaæ volokento addasa satte apparajakkhe mahÃrajakkhe tikkhindriye mudindriye svÃkÃre dvÃkÃre suvi¤¤Ãpaye duvi¤¤Ãpaye appekacce paralokavajjabhayadassÃvino viharante || || 13. DisvÃna BrahmÃnam sahampatiæ gÃthÃya paccabhÃsi || || ApÃrutà tesam amatassa dvÃrà || ye sotavanto pamuccantu saddhaæ || vihiæsasa¤¤Å paguïam na bhÃsiæ || dhammaæ païitam manujesu Brahme ti || || 14. Atha kho Brahmà sahampati || katÃvakÃso kho mhi Bhagavato dhammadesanÃyà ti || Bhagavantam abhivÃdetvà padakkhiïaæ katvà tatth-ev-antaradhÃyÅ ti || || #< SN_1.6,1.2. GÃravo.># 1. Evaæ me sutam ekaæ samayaæ Bhagavà UruvelÃyaæ viharati najjà Nera¤jarÃya tÅre AjapÃla-nigrodhe pathamÃbhisambuddho || || #<[page 139]># %% 2. Atha kho Bhagavato rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || Dukkhaæ kho agÃravo viharati appatisso || kannu khvÃham samaïaæ và brÃhmaïaæ và sakkatvà garukatvà upanissÃya vihareyyan ti || || 3. Atha kho Bhagavato etad ahosi || || Aparipuïïassa kho sÅlakkhandhassa paripÆriyà a¤¤aæ samaïaæ và brÃhmaïaæ và sakkatvà garukatvà upanissÃya vihareyyaæ || na kho panÃham passami sadevake loke samÃrake sabrahmake sassamaïa-brÃhmaïiyà pajÃya sadevamanussÃya attanà sÅlasampannataram a¤¤aæ samaïaæ và brÃhmaïaæ và yam ahaæ sakkatvà garukatvà upanissÃya vihÃreyyaæ || 4. Aparipuïïassa kho samÃdhikkhandhassa pÃripuriyà a¤¤aæ samaïaæ và brÃhmaïaæ và sakkatvà gurukatvà upanissÃva vihareyyamo || || 5. Aparipuïïassa kho pa¤¤akkhandhassa pÃripÆriyÃ- || || 6. ApÃripuïïassa kho vimuttikkhandhassa pÃripuriyà || pe || 7. Aparipuïïassa kho vimutti¤Ãïa-dassanakkhandhassa pÃripÆriyà a¤¤aæ samaïaæ và brÃhmaïaæ và sakkatvà garukatvà upanissÃya vihareyyaæ || na kho panÃhaæ passÃmi sadevake loke samÃrake sabrahmake sassamanabrÃhmaïiyà pajÃya sadevamanussÃya attanà vimutti¤¤Ãïa-dassanasampannataram a¤¤aæ samaïaæ và brÃhmaïaæ và yam ahaæ sakkatvà garukatvà upanissÃya vihareyyaæ || || 8. Yaæ nÆnÃhaæ yvÃyaæ dhammo mayà abhisambuddho tam eva dhammaæ sakkatvà garukatvà upanissÃya vihareyyan ti || || 9. Atha kho Brahmà sahampati Bhagavato cetasà cetoparivitakkam a¤¤Ãya seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya || evam evam Brahmaloke antarahito Bhagavato purato pÃtur ahosi || || 10. Atha kho Brahmà sahampati ekaæsam uttarÃsaÇgam karitvà yena Bhagavà ten-a¤jaliæ païÃmetvà Bhagavantam etad avoca || || #<[page 140]># %<140 BRAHMA-SAõYUTTA VI. [VI. 1. 2.>% 11. Evam etaæ Bhagavà evam etaæ Sugata || ye pi te bhante ahesuæ atÅtam addhÃnaæ arahanto sammÃsambuddhà || te pi bhagavanto dhamma¤¤eva sakkatvà garukatvà upanissÃya vihariæsu || || Ye pi te bhante bhavissanti anÃgatam addhÃnam arahanto sammÃsambuddhà || te pi bhagavanto dhamma¤¤eva sakkatvà garukatvà upanissÃya viharissanti || || Bhagavà pi bhante etarahi arahaæ sammÃsambuddho dhamma¤¤eva sakkatvà garukatvà upanissÃya viharatÆ ti || || 12. Idam avoca Brahmà sahampati || idam vatvÃna athÃparam etad avoca || || Ye ca atÅtà sambuddhà || ye ca buddhà anÃgatà || yo c-etarahi sambuddho || bahunnaæ sokanÃsano || || sabbe saddhammagaruno || vihariæsu viharanti ca || atho pi viharissanti || esà buddhÃnaæ dhammatà || || tasmà hi atthakÃmena || mahattam abhikaÇkhatà || saddhammo garukÃtabbo || saraæ buddhÃnasÃsananti || || #< SN_1.6,1.3. Brahmadevo.># 1. Evaæ me sutam ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || 2. Tena kho pana samayena a¤¤atarissà brÃhmaïiyà Brahmadevo nÃma putto Bhagavato santike agÃrasmà anagÃriyaæ pabbajito hoti || || 3. Atha kho Ãyasmà Brahmadevo eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirasseva yassatthÃya kulaputtà sammad-eva agÃrasmà anagÃriyaæ pabbajanti || tadanuttaram brahmacariya-pariyosÃnaæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || || KhÅïà jÃti vÆsitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyà ti abbha¤¤Ãsi || || A¤¤ataro ca panÃyasmà Brahmadevo arahatam ahosi || || 4. Atha kho Ãyasmà Brahmadevo pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthiyaæ piï¬Ãya pÃvisi || SÃvatthiyaæ sapadÃnam piï¬Ãya caramÃno yena saka-mÃtunivesanaæ ten-upasaÇkami || || #<[page 141]># %% 5. Tena kho pana samayena Ãyasmato Brahmadevassa mÃtà brÃhmaïÅ Brahmuno Ãhutiæ niccaæ paggaïhÃti || 6. Atha kho Brahmuno sahampatissa etad ahosi || || Ayaæ kho Ãyasmato Brahmadevassa mÃtà brÃhmaïÅ Brahmuno Ãhutiæ niccaæ paggaïhÃti || yaæ nÆnÃhaæ tam upasaÇkamitvà saævejeyyan ti || || 7. Atha kho Brahmà sahampati seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya || pasÃritaæ và bÃhaæ sammi¤jeyya || evam evaæ Brahmaloke antarahito Ãyasmato Brahmadevassa mÃtu nivesane pÃtur ahosi || || 8. Atha kho Brahmà sahampati vehÃsaæ Âhito Ãyasmato Brahmadevassa mÃtaraæ brÃhmaïiæ gÃthÃhi ajjhabhÃsi || || DÆre ito brÃhmaïi brahmaloko || yassÃhutiæ paggaïhÃsi niccaæ || n-etÃdiso brÃhmaïi brahmabhakkho || kiæ jappasi brahmapatham ajÃnantÅ || || Eso hi te brÃhmaïi brahmadevo || nirupadhiko atidevapatto || aki¤cano bhikkhu ana¤¤aposiyo || te so piï¬Ãya gharaæ paviÂÂho || || ùhuneyyo vedagÆ bhÃvitatto || narÃnaæ devÃnaæ ca dakkhiïeyyo || bÃhitvà pÃpÃni anupalitto || ghÃsesanaæ iriyati sÅtibhÆto || || Na tassa pacchà na purattham atthi || santo vidhÆmo anigho nirÃso || nikkhittadaï¬o tasathÃvaresu || so tyÃhutiæ bhu¤jatu aggapiï¬aæ || || VisenibhÆto upasantacitto || nÃgo va danto carati anejo || bhikkhu susÅlo suvimuttacitto || so tyÃhutiæ bhu¤jatu aggapiï¬aæ || || Tasmiæ pasannà avikampamÃnà || #<[page 142]># %<142 BRAHMA-SAõYUTTA VI. [VI.1.3.>% patiÂÂhapehi dakkhiïaæ dakkhiïeyye || karohi pu¤¤aæ sukham Ãyatikaæ || || disvà muniæ brÃhmaïi oghatiïïan ti || || 9. Tasmiæ pasannà avikampamÃnà || patiÂÂhapesi dakkhiïaæ dakkhiïeyye || akÃsi pu¤¤aæ sukham Ãyatikaæ || disvà munim brÃhmaïÅ oghatiïïan ti || || #< SN_1.6,1.4. Bako brahmÃ.># 1. Evam me sutam ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tena kho pana samayena Bakassa brahmuno evarÆpaæ pÃpakaæ diÂÂhigataæ uppannaæ hoti || || Idaæ niccaæ idaæ dhuvaæ || idaæ sassataæ idaæ kevalaæ idam acavanadhammaæ || idaæ hi na jÃyati na jÅyati na mÅyati na cavati na uppajjati || ito ca pan-a¤¤am uttariæ nissaraïaæ natthÅti || || 3. Atha kho Bhagavà Bakassa brahmuno cetasà cetoparivitakkam a¤¤Ãya seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya || evam eva Jetavane antarahito tasmiæ brahmaloke pÃtur ahosi || || 4. Addasà kho Bako brahmà Bhagavantam dÆrato va Ãgacchantaæ || disvÃna Bhagavantam etad avoca || || Ehi kho mÃrisa svÃgataæ te mÃrisa cirassaæ kho mÃrisa imaæ pariyÃyam akÃsi yad idaæ idhÃgamanÃya || || Idaæ hi mÃrisa niccam idaæ dhuvam idaæ sassatam idaæ kevalam idam acavanadhammaæ || idaæ hi na jÃyati na jÅyati na mÅyati na cavati na uppajjati || ito ca pan-a¤¤aæ uttariæ nissaraïaæ natthÅ ti || || 5. Evaæ vutte Bhagavà Bakam brahmÃnam idam avoca || || AvijjÃgato vata bho Bako brahmà avijjÃgato vata bho Bako brahmà || || Yatra hi nÃma aniccam yeva samÃnaæ niccan ti vakkhati || adhuvaæ yeva samÃnaæ dhuvan-ti vakkhati || Asassataæ yeva samÃnaæ sassatan ti vakkhati || #<[page 143]># %% akevalaæ yeva samÃnaæ kevalan ti vakkhati || cavanadhammaæ yeva samÃnaæ acavana-dhamman ti vakkhati || || Yattha ca pana jayati ca jÅyati ca mÅyati ca cavati ca uppajjati ca taæ ca tathà vakkhati idaæ hi na jÃyati na jÅyati na mÅyati na cavati na uppajjati santa¤ ca pan-a¤¤am uttariæ nissaraïaæ n-atth-a¤¤aæ uttariæ nissaraïan-ti vakkhatÅ ti || || 6. DvÃsattati Gotama pu¤¤akammà || vasavattino jÃtijaram atÅtà || ayam antimà vedagÆ brahmuppatti || asmÃbhijappanti janà anekà ti || || 7. Appaæ hi etaæ na hi dÅgham Ãyu || yaæ tvaæ Baka ma¤¤asi dÅgham Ãyu || sataæ sahassÃnam nirabbudÃnaæ || Ãyu pajÃnÃmi tavÃham brahme ti || || 8. AnantadassÅ BhagavÃham asmi || jÃtijaraæ sokam upÃtivatto || kiæ me purÃïaæ vata sÅlavattaæ || Ãcikkha me taæ yam ahaæ vija¤¤Ã || || 9. Yaæ tvam apÃyesi bahÆ manusse || pipÃsite ghammani samparete || tan-te purÃïaæ vata sÅlavattaæ || suttappabuddho va anussarÃmi || || Yam eïikÆlasmiæ janaæ gahÅtaæ || amocayÅ gayhakaæ niyyamÃnaæ || tan te purÃïaæ vata sÅlavattaæ || suttappabuddho va anussarÃmi || || GaÇgÃya sotasmiæ gahÅta-nÃvaæ || luddhena nÃgena manussakamyà || pamocayitthà balasà pasayha || tan-te purÃïaæ vata sÅlavattaæ || suttappabuddho va anussarÃmi || || #<[page 144]># %<144 BRAHMA-SAõYUTTA VI. [VI. 1. 4.>% Kappo ca te baddhacaro ahosiæ || sambuddhivantaæ va ti nam ama¤¤iæ || tan-te purÃïaæ vata sÅlavattaæ || suttappabuddho va anussarÃmi || || 10. Addhà pajÃnÃsi mam-etam Ãyuæ || a¤¤am pi jÃnÃsi tathà hi buddho || tathà hi tyÃyam jalitÃnubhÃvo || obhÃsayaæ tiÂÂhati brahmalokan ti || || #< SN_1.6,1.5. Aparà diÂÂhi.># 1. SÃvatthi nidÃnaæ || || 2. Tena kho pana samayena a¤¤atarassa brahmuno evarÆpaæ pÃpakaæ diÂÂhigatam uppannaæ hoti || || Natthi so samaïo và brÃhmaïo và yo idha Ãgaccheyyà ti || || 3. Atha kho Bhagavà tassa brahmuno cetasà ceto-parivitakkam a¤¤Ãya seyyathÃpi nÃma balavà puriso || pe || tasmiæ brahmaloke pÃtur ahosi || || 4. Atha kho Bhagavà tassa brahmuno upari vehÃsaæ pallaÇkena nisÅdi tejodhÃtuæ samÃpajjitvà || || 5. Atha kho Ãyasmato MahÃ-MoggallÃnassa etad ahosi || || Kahaæ nu kho Bhagavà etarahi viharatÅ ti || || 6. Addasà kho MahÃ-MoggallÃno Bhagavantam dibbena cakkhunà visuddhena atikkantamÃnusakena tassa brahmuno upari vehÃsaæ pallaÇkena nisinnam tejodhÃtuæ samÃpannaæ || disvÃna seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃham pasÃreyya pasÃritaæ và bÃham sammi¤jeyya evam evaæ Jetavane antarahito tasmim brahmaloke pÃtur ahosi || || 7. Atha kho Ãyasmà MahÃ-MoggallÃno puratthimaæ disaæ nissÃya tassa brahmuïo upari vehÃsam pallaÇkena nisÅdi tejodhÃtuæ samÃpajjitvà nÅcataram Bhagavato || || 8. Atha kho Ãyasmato MahÃ-Kassapassa etad ahosi || || Kahaæ nu kho Bhagavà etarahi viharatÅti || || Addasà kho Ãyasmà MahÃ-Kassapo Bhagavantam dibbena cakkhunà || pa || DisvÃna seyyathÃpi nÃma balavà puriso || pa || evam evaæ #<[page 145]># %% Jetavane antarahito tasmiæ brahmaloke pÃtur ahosi || Atha kho Ãyasmà MahÃ-Kassapo dakkhiïaæ disaæ nissÃya tassa brahmuno upari vehÃsaæ pallaÇkena nisÅdi tejodhÃtuæ samÃpajjitvà nÅcataraæ Bhagavato || || 9. Atha kho MahÃ-Kappinassa etad ahosi || Kahaæ nu kho Bhagavà etarahi viharatÅ ti || || 10. Addasà kho Ãyasmà MahÃ-Kappino Bhagavantaæ dibbena cakkhunà || pa || tejodhÃtuæ samÃpannaæ || || DisvÃna seyyathÃpi nÃma balavà puriso || pa || evam evaæ Jetavane antarahito tasmiæ brahmaloke pÃtur ahosi || || Atha kho Ãyasmà MahÃ-Kappino pacchimam disam nissÃya tassa brahmuno upari vehÃsaæ pallaÇkena nisÅdi tejodhÃtum samÃpajjitvà nÅcataraæ Bhagavato || || 11. Atha kho Ãyasmato Anuruddhassa etad ahosi || || Kahaæ nu kho Bhagavà etarahi viharatÅ ti || || Addasà kho Ãyasmà Anuruddho || pa || tejodhÃtuæ samÃpannaæ || DisvÃna seyyathÃpi nÃma balavà puriso || pa || tasmiæ brahmaloke pÃtur ahosi || || Atha kho Ãyasmà Anuruddho uttaraæ disaæ nissÃya tassa brahmuno upari vehÃsaæ pallaÇkena nisÅdi tejodhÃtuæ samÃpajjitvà nÅcataraæ Bhagavato || || 12. Atha kho Ãyasmà MahÃ-MoggalÃno tam brahmÃnam gÃthÃya ajjhabhÃsi || || AjjÃpi te Ãvuso sà diÂÂhi || yà te diÂÂhi pure ahu || passasi vÅtivattantam || brahmaloke pabhassaran ti || || 13. Na me mÃrisa sà diÂÂhi || yà me diÂÂhi pure ahu || passÃmi vÅtivattantam || brahmaloke pabhassaraæ || svÃhaæ ajja kathaæ vajjaæ || ahaæ nicco mhi sassato ti || || 14. Atha kho Bhagavà tam brahmÃnaæ {saævejetvÃ} seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya || pasÃritaæ và bÃhaæ sammi¤jeyya || evam evaæ tasmiæ brahmaloke antarahito Jetavane pÃtur ahosi || || 15. Atha kho so brahmà a¤¤ataraæ brahmapÃrisajjam Ãmantesi || || Ehi tvaæ mÃrisa yenÃyasmà MahÃ-MoggallÃno ten-upasaÇkama || upasaÇkamitvà Ãyasmantaæ MahÃMoggallÃnam evaæ vadehi || || Atthi nu kho mÃrisa MoggalÃna a¤¤e pi tassa Bhagavato sÃvakà evam mahiddhikà #<[page 146]># %<146 BRAHMA-SAõYUTTA VI. [VI. 1. 5.>% evam mahÃnubhÃvà seyyathÃpi bhavaæ MoggallÃno Kassapo Kappino Anuruddho ti || || 16. Evam mÃrisà ti kho so brahmapÃrisajjo tassa brahmuno paÂissutvà yenÃyasmà MahÃ-MoggallÃno ten-upasaÇkami || || 17. UpasaÇkamitvà MahÃ-MoggallÃnam etad avoca || || Atthi nu kho mÃrisa MoggalÃna a¤¤e pi tassa Bhagavato sÃvakà evam-mahiddhikà evam mahÃnubhÃvà seyyathÃpi bhavam MoggallÃno Kassapo Kappino Anuruddho ti || || 18. Atha kho Ãyasmà MahÃ-MoggallÃno taæ brahmapÃrisajjaæ gÃthÃya ajjhabhÃsi || || Tevijjà iddhippattà ca || ceto-pariyÃya-kovidà || khÅïÃsavà arahanto || bahÆ buddhassa sÃvakà ti || || 19. Atha kho brahmapÃrisajjo Ãyasmato MahÃ-MoggallÃnassa bhÃsitam abhininditvà anumoditvà yena so MahÃBrahmà ten-upasaÇkami || UpasaÇkamitvà tam brahmÃnam etad avoca || || ùyasmà mÃrisa MahÃ-MoggallÃno evam Ãha || || Tevijjà iddhippattà ca || ceto-pariyÃya-kovidà || khÅïÃsavà arahanto || bahÆ buddhassa sÃvakà ti || || 20. Idam avoca so brahmapÃrisajjo || attamano ca so brahmà tassa brahmapÃrisÃjjassa bhÃsitam abhinandÅ ti || || #< SN_1.6,1.6. PamÃdam.># 1. SÃvatthi nidÃnaæ || || 2. Tena kho pana samayena Bhagavà divÃvihÃragato hoti paÂisallÅno || || 3. Atha kho Subrahmà ca paccekabrahmà SuddhavÃso ca paccekabrahmà yena Bhagavà ten-upasaÇkamiæsu || || UpasaÇkamitvà pacceka-dvÃrabÃham upanissÃya aÂÂhaæsu || || 4. Atha kho Subrahmà paccekabrahmà SuddhavÃsaæ paccekabrahmÃnam etad avoca || || AkÃlo kho tÃva mÃrisa Bhagavantam payirÆpÃsituæ || divÃvihÃragato Bhagavà paÂisallÅno ca asuko ca brahmaloko iddho c-evà phÅto ca || brahmà ca tatra pamÃda-vihÃraæ viharati || || ùyÃma mÃrisa yena so brahmaloko ten-upasaÇkamissÃma || upasaÇkamitvà tam brahmÃnaæ saævejeyyÃmà ti || || #<[page 147]># %% 5. Evam mÃrisà ti kho SuddhavÃso paccekabrahmà Subrahmuno paccekabrahmuno paccassosi || || 6. Atha kho Subrahmà ca paccekabrahmà SuddhavÃso ca paccekabrahmà seyyathÃpi nÃma balavà puriso || pa || evam evam Bhagavato purato antarahità tasmiæ loke pÃtur ahesuæ || || 7. Addasà kho so brahmà te brahmÃno dÆrato va Ãgacchante || || DisvÃna te brahmÃno etad avoca || || Handa kuto nu tumhe mÃrisà Ãgacchathà ti || || 8. Atha kho mayaæ mÃrisa ÃgacchÃma tassa Bhagavato arahato sammÃsambuddhassa santikà || gaccheyyÃsi pana tvaæ mÃrisa tassa Bhagavato upaÂÂhÃnam arahato sammÃsambuddhassà ti || || 9. Evam vutto kho so brahmà taæ vacanaæ anadhivÃsento sahassakkhattuæ attÃnam abhinimminitvà SubrahmÃnam paccekabrahmÃnam etad avoca || || Passasi me no tvam mÃrisa evarÆpam iddhÃnubhÃvan ti || || 10. PassÃmi no tyÃham mÃrisa evarÆpam iddhÃnubhÃvan ti || 11. So khvÃham mÃrisa evam mahiddhiko evam mahÃnubhÃvo kassa a¤¤assa samaïassa và brÃhmaïassa và upaÂÂhÃnaæ gamissÃmÅti || || 12. Atha kho Subrahmà paccekabrahmà dvisahassakkhattum attÃnam abhinimminitvà taæ brahmÃnam etad avoca || || Passasi me no tvam mÃrisa evarÆpam iddhÃnubhÃvan ti || || 13. PassÃmi kho tyÃham mÃrisa evarÆpam iddhÃnubhÃvanti || || 14. Tayà ca kho mÃrisa mayà ca sveva Bhagavà mahiddhikataro c-eva mahÃnubhÃvataro ca || gaccheyyÃsi tvam mÃrisa tassa Bhagavato upaÂÂhÃnam arahato sammÃsaæbuddhassà ti || || 15. Atha kho so brahmà SubrahmÃnam paccekabrahmÃnaæ gÃthÃya ajjhabhÃsi || #<[page 148]># %<148 BRAHMA-SAõYUTTA VI. [VI. 1. 6.>% Tayo ca supaïïà caturo ca haæsà || vyagghÅnisà pa¤casatà ca jhÃyino || tayidaæ vimÃnaæ jalate va brahme || obhÃsayaæ uttarassaæ disÃyan ti || || 16. Ki¤cÃpi te taæ jalate vimÃnaæ || obhÃsayaæ uttarassaæ disÃyaæ || rÆpe raïaæ disvà sadà pavedhitaæ || tasmà na rÆpe ramati sumedho ti || || 17. Atha kho Subrahmà ca paccekabrahmà SuddhavÃso ca paccekabrahmà taæ brahmÃnaæ saævejetvà tatth-ev-antaradhÃyiæsu || || 18. AgamÃsi ca kho so brahmà aparena samayena Bhagavato upaÂÂhÃnam arahato sammÃsambuddhassà ti || || #< SN_1.6,1.7. KokÃlikà (or KokÃliya).># 1. SÃvatthi || || 2. Tena kho pana samayena Bhagavà divÃvihÃragato hoti paÂisallÅno || || 3. Atha kho Subrahmà ca paccekabrahmà SuddhÃvÃso ca paccekabrahmà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà paccekadvÃrabÃhaæ nissÃya aÂÂhaæsu || || 4. Atha kho Subrahmà paccekabrahmà kokÃlikaæ bhikkhum Ãrabbha Bhagavato santike imaæ gÃtham abhÃsi || || Appameyyam paminanto || ko dha vidvà vikappaye || || Appameyyam pamÃyinaæ || nivutam ma¤¤e puthujjananti || || #< SN_1.6,1.8. Tissako.># 1. SÃvatthi || || 2. Tena kho pana samayena Bhagavà divÃvihÃragato hoti paÂisallÅno || || 3. Atha kho Subrahmà ca paccekabrahmà SuddhavÃso capaccekabrahmà yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà paccekadvÃrabÃhaæ nissÃya aÂÂhaæsu || || 4. Atha kho SuddhÃvÃso. paccekabrahmà KatamodakaTissakaæ bhikkhum Ãrabbha Bhagavato santike imaæ gÃtham abhÃsi || || #<[page 149]># %% Appameyyam paminanto || ko dha vidvà vikappaye || appameyyaæ pamÃyinam || nivutam ma¤¤e akissavan ti || #< SN_1.6,1.9. Tudu brahmÃ.># 1. SÃvatthi || || 2. Tena kho pana samayena KokÃliko bhikkhu ÃbÃdhiko hoti dukkhito bÃÊhagilÃno || || 3. Atha kho Tudu paccekabrahmà abhikkantÃya rattiyà abhikkantavaïïo kevalakappam Jetavanam obhÃsetvà yena KokÃliko bhikkhu ten-upasaÇkami || 4. UpasaÇkamitvà vehÃsaæ Âhito KokÃlikaæ bhikkhum etad avoca || || PasÃdehi KokÃlika SÃriputtÃ-MoggallÃnesu cittaæ || pesalà SÃriputta-MoggallÃnà ti || || 5. Ko si tvam Ãvuso ti || || 6. Ahaæ Tudu paccekabrahmà ti || || 7. Nanu tvam Ãvuso Bhagavatà anÃgÃmÅ byÃkato || atha ki¤carahi idhÃgato || passa yÃva¤ca te idam aparaddhan ti || || Purisassa hi jÃtassa || kuÂhÃrÅ jÃyate mukhe || yÃya chindati attÃnaæ || bÃlo dubbhÃsitaæ bhaïaæ || || Yo nindiyaæ pasaæsati || tam và nindati yo pasaæsiyo || vicinÃti mukhena so kaliæ || kalinà tena sukhaæ na vindati || || Appamattako ayam kali || yo akkhesu dhanaparÃjayo || sabbassÃpi sahÃpi attanà || ayam eva mahantataro kali || yo Sugatesu manaæ padosaye || || Sataæ sahassÃnaæ nirabbudÃnam || chattiæsati pa¤ca abbudÃni || yam ariyagarahÅ nirayam upeti || vÃcaæ mÃna¤ca païidhÃya pÃpakan ti || || . KokÃliko (). . SÃvatthi || || 2. Atha kho KokÃliko bhikkhu yena Bhagavà ten- #<[page 150]># %<150 BRAHMA-SAõYUTTA VI. [VI. 1. 10.>% upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || 3. Ekam antaæ nisinno kho KokÃliko Bhagavantam etad avoca || || PÃpicchà bhante SÃriputta-MoggallÃnà pÃpikÃnam icchÃnaæ vasaæ gatà ti || || 4. Evaæ vutte Bhagavà KokÃlikaæ bhikkhum etad avoca || || Mà h-evam KokÃlika avaca mà h-evaæ KokÃlika avaca || pasÃdehi KokÃlika SÃriputta-MoggallÃnesu cittam || pesalà SÃriputta-MoggallÃnà ti || 5. Dutiyam pi kho KokÃliko bhikkhu Bhagavantam etad avoca || || Ki¤cÃpi me bhante Bhagavà saddhÃyiko paccayiko || atha kho pÃpicchà va SÃriputta-MoggallÃnà pÃpikÃnam icchÃnaæ vasaæ gatà ti || || 6. Dutiyam pi kho Bhagavà Kokalikam bhikkhum etad avoca || || Mà hevam KokÃlika avaca mà hevaæ KokÃlika avaca || pasÃdehi KokÃlika SÃriputta-MoggallÃnesu cittaæ || pesalà SÃriputta-MoggallÃnà ti || || 7. Tatiyam pi kho KokÃliko bhikkhu Bhagavantam etad avoca || la || icchÃnaæ vasaæ gato ti || || 8. Tatiyam pi kho Bhagavà KokÃlikaæ bhikkhum etad avoca || pa || pesalà SÃriputta-Moggallanà ti || || 9. Atha kho KokÃliko bhikkhu uÂÂhÃyÃsanà Bhagavantam abhivÃdetvà padakkhiïaæ katvà pakkÃmi || || 10. Acirapakkantassa ca KokÃlikassa bhikkhuno sÃsapamattÅhi piÊakÃhi sabbo kÃyo puto ahosi || || SÃsapamattiyo hutvà muggamattiyo ahesuæ || muggamattiyo hutvà kaÊÃyamattiyo ahesuæ || kaÊÃyamattiyo hutvà kolaÂÂhimattiyo ahesuæ || kolaÂÂhimattiyo hutvà kolamattiyo ahesuæ || kolamattiyo hutvà Ãmalakamattiyo ahesuæ || Ãmalakamattiyo hutvà beluvasalÃÂukamattiyo ahesuæ || beluvasalÃÂukamattiyo hutvà billamattiyo ahesuæ || billamattiyo hutvà pabhijjiæsu pubba¤ca lohita¤ca pagghariæsu || || 11. Atha kho KokÃliko bhikkhu ten-eva ÃbÃdhena kÃlam #<[page 151]># %% akÃsi || kÃlaÇkato ca KokÃliko bhikkhu Paduma-nirayam uppajji SÃriputta-MoggallÃnesu cittam ÃghÃtetvà || || 12. Atha kho Brahmà sahampati abhikkantÃya rattiyà abhikkantavaïïo kevalakappam Jetavanam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || 13. Ekaæ antaæ Âhito kho Brahmà sahampati Bhagavantam etad avoca || || KokÃliko bhante bhikkhu kÃlamakÃsi || kÃlaÇkato ca bhante KokÃliko bhikkhu Padumanirayaæ uppanno SÃriputta-MoggallÃnesu cittam ÃghÃtetvà ti || || 14. Idam avoca Brahmà sahampati || idam vatvà Bhagavantam abhivÃdetvà padakkhiïaæ katvà tatth-ev-antaradhÃyÅti || || 15. Atha kho Bhagavà tassà rattiyà accayena bhikkhÆ amantesi || || Imam bhikkhave rattiæ Brahmà sahampati abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ Jetavanam obhÃsetvà yenÃhaæ ten-upasaÇkami || upasaÇkamitvà maæ abhivÃdetvà ekam antam aÂÂhÃsi || || Ekam antaæ Âhito kho bhikkhave Brahmà sahampati mam etad avoca || || KokÃliko bhante bhikkhu kÃlÃmakÃsi || kÃlaÇkato ca bhante KokÃliko bhikkhu Padumam nirayam uppanno SÃriputta-MoggallÃnesu cittam ÃghÃtetvà ti || || Idam avoca bhikkhave Brahmà sahampati || idaæ vatvà mam abhivÃdetvà padakkhiïaæ katvà tatth-evantaradhÃyÅ ti || || 16. Evaæ vutte a¤¤ataro bhikkhu Bhagavantam etad avoca || || KÅvadÅghaæ nu kho bhante Paduma-niraye ÃyuppamÃnan ti || || 17. DÅgham kho bhikkhu paduma-niraye ÃyuppamÃïaæ || na sukaraæ saÇkÃtum ettakÃni vassÃni iti và ettakÃni vassasatÃni iti và ettakÃni vassasahassÃni itivà ettakÃni vassasatasahassÃni iti và ti || || 18. Sakkà pana bhante upamà kÃtun ti || || #<[page 152]># %<152 BRAHMA-SAõYUTTA VI. [VI. 1. 10>% 19. Sakkà bhikkhÆ ti Bhagavà avoca || || SeyyathÃpi bhikkhu vÅsatikhÃriko kosalako tilavÃho || tato puriso vassasatassa vassasahassa accayena ekam ekaæ tilam uddhareyya || khippataraæ kho so bhikkhu vÅsatikhÃriko kosalako tilavÃho iminà upakkamena parikkhayaæ pariyÃdÃnam gaccheyya || na tveva eko Abbudo nirayo || seyyathÃpi bhikkhu vÅsati abbudà nirayà evam eko Nirabbudanirayo || seyyathÃpi bhikkhu vÅsati nirabbudà nirayà evam eko Ababo nirayo || seyyathÃpi bhikkhu vÅsati ababà nirayà evam eko AÂaÂo nirayo || seyyathÃpi bhikkhu vÅsati aÂaÂà nirayà evam eko Ahaho nirayo || seyyathÃpi bhikkhu vÅsati ahahà nirayà evam eko Kumudo nirayo || seyyathÃpi bhikkhu vÅsati kumudà nirayà evam eko Sogandhiko nirayo || seyyathÃpi bhikkhu vÅsati sogandhikà nirayà evam eko Uppalanirayo || seyyathÃpi bhikkhu vÅsati uppalakà nirayà evam eko Puï¬arÅko nirayo || || SeyyathÃpi bhikkhu vÅsati puï¬arÅkà nirayà evam eko Padumo nirayo || || Padumake pana bhikkhu niraye KokÃliko bhikkhu uppanno SÃriputta-MoggalÃnesu cittam ÃghÃtetvà ti || || 20. Idaæ avoca Bhagavà || idam vatvÃna Sugato athÃparam etad avoca satthà || || Purisassa hi jÃtassa || kuÂhÃrÅ jayate mukhe || yÃya chindati attÃnaæ || bÃlo dubbhÃsitaæ bhaïam || || yo nindiyaæ pasaæsati || taæ và nindati yo pasaæsiyo || vicinÃti mukhena so kaliæ || kalinà tena sukhaæ na vindati || || Appamattako ayam kali || yo akkhesu dhanaparÃjayo || sabbassÃpi sahÃpi attanà || ayam eva mahantataro kali || yo Sugatesu manaæ padosaye || || Sataæ sahassÃnam nirabbudÃnaæ || chattiæsati pa¤ca ca abbudÃni || #<[page 153]># %% yam ariyagarahÅ nirayam upeti || vÃcaæ mana¤ca païidhÃya pÃpakan ti || || Pathamo vaggo || || Tass-uddÃnam || || ùyÃcanaæ GÃravo Brahmadevo Bako ca brahmà || Aparà ca diÂÂhi PamÃdaæ Kokaliya Tissako || Tudu ca brahmà aparo ca KokÃliko ti || || ___________________________________________ #< CHAPTER II. DUTIYO-VAGGO .># #< SN_1.6,2.1. SanaækumÃro.># 1. Evaæ me sutam ekaæ samayam Bhagavà RÃjagahe viharati SappinÅ-tÅre || || 2. Atha kho brahmà SanaækumÃro abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ SappinÅ-tÅram obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || 3. Ekam antaæ Âhito kho brahmà SanaækumÃro Bhagavato santike imaæ gÃtham abhÃsi || || Khattiyo seÂÂho jane tasmiæ || ye gottapaÂisÃrino || vijjÃcaraïasampanno || so seÂÂho devamÃnuse ti || || 4. Idam avoca brahmà SanaækumÃro || samanu¤¤o satthà ahosi || || 5. Atha kho brahmà SanaækumÃro samanu¤¤o me satthà ti Bhagavantam abhivÃdetvà padakkhiïaæ katvà tatth-ev-antaradhÃyÅti || || #< SN_1.6,2.2. Devadatta.># 1. Ekaæ damayaæ Bhagavà RÃjagahe viharati GijjhakÆÂe pabbate acirapakkante Devadatte || || 2. Atha kho Brahmà sahampati abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ GijjhakÆÂam pabbatam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || #<[page 154]># %<154 BRAHMA-SAõYUTTA VI. [VI. 2. 2.>% 3. Ekam antaæ Âhito kho Brahmà sahampati Devadattam Ãrabbha Bhagavato santike imaæ gÃtham abhÃsi || || Phalaæ ve kadaliæ hanti || phalam veÊu phalaæ nalaæ || || sakkÃro kÃpurisam hanti || gabbho assatarim yathà ti || || #< SN_1.6,2.3. Andhakavinda.># 1. Ekaæ samayaæ Bhagavà Magadhesu viharati Andhakavinde || || 2. Tena kho pana samayena Bhagavà rattandhakÃratimisÃyam ajjhokÃse nisinno hoti devo ca ekam ekaæ phusÃyati || || 3. Atha kho Brahmà sahampati abhikkantÃya rattiyà abhikkantavaïïo kevalakappaæ Andhakavindam obhÃsetvà yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || 4. Ekam antaæ Âhito kho Brahmà sahampati Bhagavato santike imà gÃthayo abhÃsi || || Sevetha pantÃni senÃsanÃni || careyya saæyojanavippamokkhà || sa ce ratiæ nÃdhigacchaye tattha || saÇghe vase rakkhitatto satimà || || Kulà kulaæ piï¬ikÃya caranto || indriyagutto nipako satimà || sevetha pantÃni senÃsanÃni || bhayà pamutto abhaye vimutto || || Yattha bheravà siriæsapà || vijju sa¤carati thaneti devo || andhakÃra-timisÃya rattiyà || nisÅdi tattha bhikkhu vigatalomahaæso || || Idaæ hi jÃtu me diÂÂham || na yidam iti hÅtihaæ || ekasmiæ brahmacariyasmiæ || sahassam maccuhÃyinam || || BhÅyo pa¤casatà sekhà || dasà ca dasadhà sataæ || || sabbe sotasamÃpannà || atiracchÃnagÃmino || AthÃyam itarà pajà || pu¤¤abhÃgà ti me mano || saÇkhÃtuæ no pi sakkomi || musÃvÃdassa ottappeti || || #<[page 155]># %% #< SN_1.6,2.4. AruïavatÅ.># 1. Evaæ me sutam ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati || la || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Bhikkhavo ti || || 3. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 4. Bhagavà etad avoca || 5. BhÆtapubbam bhikkhave rÃjà ahosi Aruïavà nÃma || Ra¤¤o kho pana bhikkhave Aruïavato AruïavatÅ nÃma rÃjadhÃnÅ ahosi || Aruïavatiyaæ kho pana bhikkhave rÃjadhÃniyam SikhÅ bhagavà arahaæ sammÃsambuddho upanissÃya vihÃsi || || 6. Sikkhissa kho pana bhikkhave Bhagavato arahato sammÃsambuddhassa AbhibhÆ-Sambhavaæ nÃma sÃvakayugam ahosi aggaæ bhaddayugaæ || || 7. Atha kho bhikkhave SikhÅ bhagavà arahaæ sammÃsambuddho Abhibhuæ bhikkhuæ Ãmantesi || || ùyÃma brÃhmaïa || yena a¤¤ataro brahmaloko ten-upasaÇkamissÃma yÃva bhattassa kÃlo bhavissatÅ ti || || 8. Evam bhante ti kho bhikkhave AbhibhÆ bhikkhu Sikhissa bhagavato arahato sammÃsambuddhassa paccassosi || || 9. Atha kho bhikkhave SikhÅ bhagavà arahaæ sammÃsambuddho AbhibhÆ ca bhikkhu seyyathÃpi nÃma balavà puriso sammi¤jitaæ va bÃhaæ pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya || evam eva Aruïavatiyà rÃjadhaniyà antarahità tasmiæ brahmaloke pÃtur ahesuæ || || 10. Atha kho bhikkhave SikhÅ bhagavà arahaæ sammÃsambuddho Abhibhum bhikkhum Ãmantesi || || PaÂibhÃtu brÃhmaïa taæ brahmuno ca brahmaparisÃya ca brahmapÃrisajjÃnaæ ca dhammikathà ti || || 11. Evaæ bhante ti kho bhikkhave AbhibhÆ bhikkhu Sikhissa bhagavato arahato sammÃsambuddhassa pattissutvà brahmÃna¤ca brahmaparisa¤ca brahmapÃrisajje ca dhammiyà kathÃya sandassesi samÃdapesi samuttejesi sampahaæsesi || || 12. Tatra sudaæ bhikkhave brahmà ca brahmaparisà ca #<[page 156]># %<156 BRAHMA-SAõYUTTA VI. [VI. 2. 4>% brahmapÃrisajjà ca ujjhÃyanti khÅyanti vipÃcenti || || Acchariyaæ vata bho abbhutaæ vata bho kathaæ hi nÃma satthari sammukhÅbhÆte sÃvako dhammaæ desessatÅ ti || || 13. Atha kho bhikkhave SikhÅ bhagavà arahaæ sammÃsambuddho Abhibhuæ bhikkhum Ãmantesi || || UjjhÃyanti kho te brÃhmaïa brahmà ca brahmaparisà ca brahmapÃrisajjà ca || || Acchariyaæ vata bho abbhutam vata bho kathaæ hi nÃma satthari sammukhÅbhÆte sÃvako dhammam desessatÅ ti || || Tena hi tvaæ brÃhmaïa bhiyyosomattÃya brahmÃna¤ ca brahmaparisa¤ ca brahmapÃrisajje ca saævejehÅ ti || || 14. Evaæ bhante ti kho bhikkhave AbhibhÆ bhikkhu Sikhissa bhagavato arahato sammÃsambuddhassa paÂissutvà dissamÃnena pi kÃyena dhammaæ desesi || adissamÃnena pi kÃyena dhammaæ desesi || dissamÃnena heÂÂhimena upa¬¬hakÃyena adissamÃnena uparimena upa¬¬hakÃyena dhammaæ desesi || dissamÃnena pi uparimena upa¬¬hakÃyena adissamÃnena heÂÂhimena upa¬¬hakÃyena dhammaæ desesi || || 15. Tatra sudaæ bhikkhave brahmà ca brahmaparisà ca brahmapÃrisajjà ca acchariyabbhutacittajÃtà ahesuæ || || Acchariyaæ vata bho abbhutaæ vata bho samaïassa mahiddhikatà mahÃnubhÃvatà ti || || 16. Atha kho AbhibhÆ bhikkhu Sikhiæ bhagavantam arahantam sammÃsambuddham etad avoca || || AbhijÃnÃmi khvÃhaæ bhante bhikkhusaÇghassa majjhe evarÆpaæ vÃcaæ bhÃsità pahomi khvÃham Ãvuso brahmaloke Âhito sahassÅlokadhÃtuæ sarena vi¤¤Ãpetun ti || || 17. Etassa brÃhmaïa kÃlo etassa brÃhmaïa kÃlo yaæ tvaæ brÃhmaïa brahmaloke Âhito sahassÅlokadhÃtuæ sarena vi¤¤ÃpeyyÃsÅ ti || || 18. Evam bhante ti kho bhikkhave AbhibhÆ bhikkhu Sikhissa bhagavato arahato sammÃsambuddhassa paÂissutvà brahmaloke Âhito imà gÃthÃyo abhÃsi || || ùrabbhatha nikkhamatha || yu¤jatha buddhasÃsane || dhunÃtha maccuno senaæ || naÊÃgÃraæ va ku¤jaro || || #<[page 157]># %% yo imasmim dhammavinaye || appamatto vihassati || pahÃya jÃtisaæsÃraæ || dukkhassantaæ karissatÅ ti || || 19. Atha kho bhikkhave SikhÅ ca bhagavà arahaæ sammÃsambuddho AbhibhÆ ca bhikkhu brahmÃna¤ ca brahmaparisa¤ ca brahmapÃrisajje ca saævejetvà || seyyathÃpi nÃma || pa || tasmim brahmaloke antarahità Aruïavatiyà pÃtur ahesuæ || || 20. Atha kho bhikkhave SikhÅ bhagavà arahaæ sammÃsambuddho bhikkhÆ Ãmantesi || || Assuttha no tumhe bhikkhave Abhibhussa bhikkhuno brahmaloke Âhitassa gÃthÃyo bhÃsamÃnassà ti || || 21. Assumha kho mayaæ bhante Abhibhussa bhikkhuno brahmaloke Âhitassa gÃthÃyo bhÃsamÃnassà ti || || 22. Yathà kathaæ pana tumhe bhikkhave assuttha Abhibhussa bhikkhuno brahmaloke Âhitassa gÃthÃyo bhÃsamÃnassà ti || || 23. [Evaæ kho mayam bhante assumha Abhibhussa bhikkhuno brahmaloke Âhitassa gÃthÃyo bhÃsamÃnassa || ||] ùrabbhatha nikkhamatha || yu¤jatha buddhasÃsane || dhunÃtha maccuno senaæ || naÊÃgÃraæ va ku¤jaro || || yo imasmiæ dhammavinaye || appamatto vihassati || pahÃya jÃtisaæsÃraæ || dukkhassantam karissatÅti || || 24. Evam eva kho mayaæ bhante assumha Abhibhussa bhikkhuno brahmaloke Âhitassa gÃthÃyo bhÃsamanassà ti || || 25. SÃdhu sÃdhu bhikkhave || sÃdhu kho tumhe bhikkhave assuttha Abhibhussa bhikkhuno brahmaloke Âhitassa gÃthÃyo bhÃsamÃnassà ti || || 26. Idam avoca Bhagavà || attamanà te bhikkhÆ Bhagavato bhÃsitam abhinandun ti || || #< SN_1.6,2.5. ParinibbÃna.># 1. Ekaæ samayaæ Bhagavà KusinÃrÃyaæ viharati Upavattane MallÃnaæ sÃlavane antarena yamakasÃlÃnaæ parinibbÃnasamaye || || 2. Atha kho Bhagavà bhikkhÆ Ãmantesi || || Handa dÃni #<[page 158]># %<158 BRAHMA-SAõYUTTA VI. [VI. 2. 5.>% bhikkhave ÃmantayÃmi vo appamÃdena sampÃdetha vayadhammà saÇkhÃrà ti || ayam TathÃgatassa pacchimà vÃcà || || 3. Atha kho Bhagavà pathamaæ jhÃnaæ samÃpajji || || PathamajhÃnà vuÂÂhahitvà dutiyaæ jhÃnaæ samÃpajji || || DutiyajhÃnà vuÂÂhahitvà tatiyaæ jhÃnaæ samÃpajji || || TatiyajhÃnà vuÂÂhahitvà catutthaæ jhÃnaæ samÃpajji || CatutthajhÃnà vuÂÂhahitvà ÃkÃsÃna¤cÃyatanaæ samÃpajji || || ùkÃsÃna¤cÃyatanà vuÂÂhahitvà vi¤¤Ãïa¤cÃyatanaæ samÃpajji || || Vi¤¤Ãïa¤cÃyatanà vuÂÂhahitvà Ãki¤ca¤¤Ãyatanaæ samÃpajji || || ùki¤ca¤¤Ãyatanà vuÂÂhahitvà nevasa¤¤ÃnÃsa¤¤Ãyatanaæ samÃpajji || || 4. Nevasa¤¤ÃnÃsa¤¤Ãyatanà vuÂÂhahitvà Ãki¤ca¤¤Ãyatanaæ samÃpajji || ùki¤ca¤¤Ãyatanà vuÂÂhahitvà vi¤¤Ãïa¤cÃyatanaæ samÃpajji || || Vi¤¤Ãïa¤cÃyatanà vuÂÂhahitvà ÃkÃsÃna¤cÃyatanaæ samÃpajji || || ùkÃsÃna¤cÃyatanà vuÂÂhahitvà catutthaæ jhÃnaæ samÃpajji || || CatutthajhÃnà vuÂÂhahitvà tatiyaæ jhÃnaæ samÃpajji || || TatiyajhÃnà vuÂÂhahitvà dutiyaæ jhÃnaæ samÃpajji || || DutiyajhÃnà vuÂÂhahitvà pathamaæ jhÃnaæ samÃpajji || || PaÂhamajhÃnà vuÂÂhahitvà dutiyaæ jhÃnaæ samÃpajji || || DutiyajhÃnà vuÂÂhahitvà tatiyaæ jhÃnaæ samÃpajji || || TatiyajhÃnà vuÂÂhahitvà catutthaæ jhÃnaæ samÃpajji || || CatutthajhÃnà vuÂÂhahitvà samanantarà Bhagavà parinibbÃyi || || 5. Parinibbute Bhagavati saha parinibbÃnà Brahmà sahampati imaæ gÃtham abhÃsi || || Sabbeva nikkhipissanti || bhÆtà loke samussayaæ || yathà etÃdiso satthà || loke appaÂipuggalo || TathÃgato balappatto || sambuddho parinibbuto ti || || 6. Parinibbute Bhagavati saha parinibbÃnà Sakko devÃnam indo imaæ gÃtham abhÃsi || || Aniccà vata saÇkhÃrà || uppadavayadhammino || uppajjitvà nirujjhanti || tesaæ vÆpasamo sukho ti || || 7. Parinibbute Bhagavati saha parinibbÃnà Ãyasmà ùnando imaæ gÃtham abhÃsi || || TadÃsi yam bhiæsanakaæ || tadÃsi lomahaæsanaæ || sabbÃkÃravarÆpete || sambuddhe parinibbute ti || || #<[page 159]># %% Parinibbute Bhagavati saha parinibbÃnà Ãyasmà Anuruddho imà gÃthÃyo abhÃsi || || NÃhu assÃsapassÃso Âhita-cittassa tÃdino || anejo santim Ãrabbha || cakkhumà parinibbuto || || asallÅnena cittena || vedanam ajjhavÃsayi || pajjotass-eva nibbÃnaæ || vimokkho cetaso ahÆ ti || || Brahma-saæyuttaæ || || Pa¤cakaæ || || Tass-uddÃnaæ || || BrahmÃ-Sanaæ Devadatto Andhakavindo AruïavatÅ ParinibbÃnena ca desitam idaæ Brahma-pa¤cakaæ || || #<[page 160]># %< 160>% ******************************************** #< BOOK VII. -- BRùHMA×A-SAõYUTTAM.># ___________________________________________ #< CHAPTER I. ARAHANTA-VAGGO PAèHAMO.># #< SN_1.7,1.1. DHANA¥JANý.># 1. Evam me sutam ekam samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Tena kho pana samayena a¤¤atarassa bhÃradvÃjagottabrÃhmÃïassa Dhana¤jÃnÅ nÃma brÃhmaïÅ abhippasannà hoti buddhe ca dhamme ca saÇghe ca || || 3. Atha kho Dhana¤jÃnÅ brÃhmaïÅ bhÃradvÃjagottassa brÃhmaïassa bhattam upasaæharantÅ upakkamitvà tikkhattum udÃnam udÃnesi || || Namo tassa Bhagavato arahato sammÃsambuddhassa || pe || || 4. Evaæ vutte bharadvÃjagotto brÃhmaïo Dhana¤jÃnim etad avoca || || Evam eva panÃyam vasalÅ yasmiæ và tasmiæ và tassa muï¬akassa samaïassa vaïïaæ bhÃsati || idÃni tyÃhaæ vasali tassa satthunovÃdam ÃropessÃmÅ ti || || 5. Na khvÃhan-tam brÃhmaïa passÃmi sadevake loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sedevakamanussÃya yo tassa Bhagavato vÃdam Ãropeyya arahato sammÃsambuddhassa || api ca tvaæ brÃhmaïa gaccha || gantvà vijÃnissasÅ ti || || 6. Atha kho bhÃradvÃjagotto brÃhmaïo kupito anattamano yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || #<[page 161]># %% 7. Ekam antaæ nisinno kho bhÃradvÃjagotto brÃhmaïo Bhagavantaæ gÃthaya ajjhabhÃsi || || Kiæsu chetvà sukhaæ seti || kiæsu chetvà na socati || || kissassa ekadhammassa || vadhaæ rocesi Gotamà ti || 8. Kodhaæ chetvà sukhaæ seti || kodhaæ chetvà na socati || || kodhassa visamÆlassa || madhuraggassa brÃhmaïa || vadham ariyà pasaæsanti || taæ hi chetvà na socatÅti || || 9. Evaæ vutte bhÃradvÃjagotto brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho Gotama || || SeyyathÃpi bho Gotama nikkujjitaæ và akkujjeyya || paÂicchannaæ và vivareyya || mÆÊhassa và maggam Ãcikkheyya || andhakÃre và telapajjotam dhÃreyya cakkhumanto rÆpÃni dakkhinti || evam evaæ bhotà Gotamena anekapariyÃyena dhammo pakÃsito || || EsÃhaæ bhagavantaæ Gotamaæ saraïaæ gacchÃmi || dhamma¤ca bhikkhusaÇgha¤ca || || LabheyyÃham bhoto Gotamassa santike pabbajjaæ labheyyaæ upasampadan ti || || 10. Alattha kho bhÃradvÃjagotto brÃhmaïo Bhagavato santike pabbajjam alattha upasampadaæ || || 11. AcirÆpasampanno kho panÃyasmà bhÃradvÃjo eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirass-eva yassatthÃya kulaputtà sammad eva agÃrasmà anagÃriyaæ pabbajanti || tad anuttaraæ brahmacariya-pariyosÃnam diÂÂheva dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihÃsi || khÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyam nÃparam itthattÃyà ti abbha¤¤Ãsi || || 12. A¤¤ataro ca BhÃradvÃjo arahatam ahosÅti || || #< SN_1.7,1.2. Akkosa.># 1. Ekam samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Assosi kho akkosaka-bhÃradvÃjo brÃhmaïo BhÃradvÃjagotto kira brÃhmaïo Samaïassa Gotamassa santike agÃrasmà anagÃriyaæ pabbajito ti || || 3. Kupito anattamano yena Bhagavà ten-upasaÇkami || #<[page 162]># %<162 BRùHMA×A-SAõYUTTA VII. [VII. 1. 2.>% upasaÇkamitvà Bhagavantam asabbhÃhi pharusÃhi vÃcÃhi akkosati paribhÃsati || || 4. Evaæ vutte Bhagavà akkosaka-bhÃradvÃjaæ brÃhmaïam etad avoca || || Taæ kiæ ma¤¤asi brÃhmaïa || api nu kho te Ãgacchanti mittÃmaccà ¤ÃtisÃlohità atithiyo ti || || 5. Appekadà me bho Gotama Ãgacchanti mittÃmaccà ¤ÃtisÃlohità atithiyo ti || || 6. Taæ kiæ ma¤¤asi brÃhmaïa || api nu tesam anuppadesi khÃdanÅyaæ bhojanÅyam sÃyanÅyan ti || || 7. Appekadà nesÃhaæ bho Gotama anuppademi khÃdanÅyaæ bhojanÅyaæ sÃyanÅyan ti || || 8. Sace kho pana te brÃhmaïa na patigaïhanti kassa taæ hoti || || 9. Sace te bho Gotama na patigaïhanti amhÃkam eva taæ hotÅ ti || || 10. Evam eva kho brÃhmaïa yaæ tvaæ amhe anakkosante akkosasi || arosante rosesi || abhaï¬ante bhaï¬asi || taæ te mayaæ na paÂigaïhÃma [tav-ev-etaæ brÃhmaïa hoti] tavev etam brÃhmaïa hotÅ ti || || Yo kho brÃhmaïa akkosantaæ paccakkosati || rosentaæ paÂiroseti || bhaï¬antaæ paÂibhaï¬ati || ayam vuccati brÃhmaïa sambhu¤jati vÅtiharati || te mayam tayà neva sambhu¤jÃma || na vÅtiharÃma || tav-ev-etam brÃhmaïa hoti tav-ev-etam brÃhmaïa hotÅ ti || || 11. Bhavantaæ kho Gotamaæ sarÃjikà parisà evaæ jÃnÃti || Arahaæ samaïo Gotamo ti || || Atha ca pana bhavaæ Gotamo kujjhatÅ ti || || 12. Akkodhassa kuto kodho || dantassa samajÅvino || sammada¤¤Ãvimuttassa || upasantassa tÃdino || || tasseva tena pÃpiyo || yo kuddhaæ paÂikujjhati || kuddham appaÂikujjhanto || saÇgÃmaæ jeti dujjayaæ || || ubhinnam atthaæ carati || attano ca parassa ca || paraæ saÇkupitaæ ¤atvà || yo sato upasammati || || ubhinnaæ tikicchantÃnam || attano ca parassa ca || janà ma¤¤anti bÃlo ti || ye dhammassa akovidà ti || || #<[page 163]># %% 13. Evaæ vutte akkosaka-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pe || EsÃham bhavantaæ Gotamaæ saraïam gacchÃmi dhamma¤ca bhikkhusaÇgha¤ca || || LabheyyÃham bhoto Gotamassa santike pabbajjaæ labheyyam upasampadan ti || || 14. Alattha kho akkosaka-bhÃradvÃjo brÃhmaïo Bhagavato santike pabbajjaæ alattha upasampadaæ || 15. AcirÆpasampanno kho panÃyasmà akkosaka-bhÃradvÃjo eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirasseva yassatthÃya kulaputtà sammad eva agÃrasmà anagÃriyaæ pabbajanti || tad anuttaram brahmacariyapariyosÃnaæ diÂÂhevadhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || khÅnà jÃti vusitaæ brahmacariyaæ kataæ karanÅyaæ nÃparaæ itthattÃyà ti abbha¤¤Ãsi || || 16. A¤¤ataro ca panÃyasmà BhÃradvÃjo arahatam ahosÅ ti || || #< SN_1.7,1.3. Asurinda.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Assosi kho asurindaka-bhÃradvÃjo brÃhmaïo || || BhÃradvÃjagotto brÃhmaïo kira samaïassa Gotamassa santike agÃrasmà anagÃriyam pabbajito ti || || 3. Kupito anattamano yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam asabbhÃhi pharusÃhi vÃcÃhi akkosati paribhÃsati || || 4. Evaæ vutte Bhagavà tuïhÅ ahosi || || 5. Atha kho asurindaka-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Jito si samaïa || jito si samaïà ti || || 6. Jayaæ ve ma¤¤ati bÃlo || vÃcÃya pharusaæ bhaïaæ || jaya¤c-ev-assa taæ hoti || yà titikkhà vijÃnato || || tass-eva tena pÃpiyo || yo kuddhaæ paÂikujjhati || kuddham appaÂikujjhanto || saÇgÃmaæ jeti dujjayaæ || ubhinnam atthaæ carati || attano ca parassa ca || paraæ saÇkupitaæ ¤atvà || yo sato upasammati || || ubhinnam tikicchantÃnaæ || attano ca parassa ca || janà ma¤¤anti bÃlo ti || ye dhammassa akovidà ti || || #<[page 164]># %<164 BRùHMA×A-SAõYUTTA VII. [VII. 1. 3.>% 7. Evaæ vutte asurindaka-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantaæ bho Gotama abhikkantaæ bho Gotama || pa || abbha¤¤Ãsi || || 8. A¤¤ataro ca panÃyasmà bhÃradvÃjo arahataæ ahosÅ ti || || #< SN_1.7,1.4. BilaÇgika.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Assosi kho bilaÇgika-bhÃradvÃjo brÃhmaïo || BhÃradvÃjagotto kira brÃhmaïo samaïassa Gotamassa santike agÃrasmà anagÃriyaæ pabbajito ti || || 3. Kupito anattamano yena Bhagavà ten-upasaÇkami || upasaÇkamitvà tuïhÅbhÆto ekam antaæ aÂÂhÃsi || || 4. Atha kho Bhagavà bilaÇgikassa bhÃradvÃjassa brÃhmaïassa cetasà cetoparivitakkam a¤¤Ãya bilaÇgikaæ bhÃradvÃja-brÃhmaïaæ gÃthÃya ajjhabhÃsi || || Yo appaduÂÂhassa narassa dussati || suddhassa posassa anaÇgaïassa || tam eva bÃlam pacceti pÃpaæ || sukhumo rajo paÂivÃtaæ va khitto ti || || 5. Evaæ vutte bilaÇgika-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantaæ bho Gotama || pa || EsÃhaæ bhavantaæ Gotamaæ saraïaæ gacchÃmi dhamma¤ca bhikkhusaÇgha¤ca || LabheyyÃham bhoto Gotamassa santike pabbajjaæ || pa || tad anuttaram brahmacariyapariyosÃnaæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja viharati || || KhÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyà ti abbha¤¤Ãsi || || 6. A¤¤ataro ca panÃyasmà bhÃradvÃjo arahataæ ahosÅti || || #< SN_1.7,1.5. Ahiæsaka.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho ahiæsaka-bhÃradvÃjo brÃhmaïo yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || #<[page 165]># %% 3. Ekam antaæ nisinno kho ahiæsaka-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || AhiæsakÃhaæ bho Gotama ahiæsakÃham bho Gotamà ti || || 4. Yathà nÃmaæ tathà c-assa || siyà kho tvaæ ahiæsako || yo ca kÃyena vÃcÃya || manasà ca na hiæsati || sa ce ahiæsako hoti || yo paraæ na vihiæsatÅti || || 5. Evam vutte ahiæsaka-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantaæ bho Gotama abhikkantam bho Gotama || pa || abbha¤¤Ãsi || || 6. A¤¤ataro ca panÃyasmà bhÃradvÃjo arahatam ahosÅti || || #< SN_1.7,1.6. JaÂÃ.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho jaÂÃ-bhÃradvÃjo brÃhmaïo yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3. Ekam antaæ nisinno jaÂÃ-bhÃradvÃjo brÃhmaïo Bhagavantaæ gÃthÃya ajjhabhÃsi || || AntojaÂà bahijaÂà || jaÂÃya jaÂità pajà || taæ taæ Gotama pucchÃmi || ko imaæ vijaÂaye jaÂan ti || || 4. SÅle patiÂÂhÃya naro sapa¤¤o || cittaæ pa¤¤a¤ca bhÃvayaæ || ÃtÃpÅ nipako bhikkhu || so imam vijaÂaye jaÂaæ || || Yesaæ rÃgo ca doso ca || avijjà ca virÃjità || khÅïÃsavà arahanto || tesaæ vijaÂità jaÂà || || Yattha nÃma¤ca rÆpa¤ca || asesam uparujjhati || paÂighaæ rÆpasa¤¤Ã ca || ettha sà chijjate jaÂà ti || || 5. Evaæ vutte jaÂÃ-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantaæ bho Gotama || pa || 6. A¤¤ataro ca panÃyasmà bhÃradvÃjo arahataæ ahosÅti || || #< SN_1.7,1.7. Suddhika.># 1. SÃvatthi Jetavane || || 2. Atha kho suddhika-bhÃradvÃjo brÃhmaïo yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyam vÅtisÃretvà ekam antaæ nisÅdi || #<[page 166]># %<166 BRùHMA×A-SAõYUTTA VII. [VII. 1. 7.>% 3. Ekam antaæ nisinno kho suddhika-bhÃradvÃjo brÃhmaïo Bhagavato santike imaæ gÃtham ajjhabhÃsi || || Na brÃhmaïo sujjhati koci loke || sÅlavà pi tapo karaæ || vijjÃcaraïasampanno so sujjhati || na a¤¤Ã itarà pajà ti || || 4. Bahum pi palapaæ jappaæ || na jaccà hoti brÃhmaïo || anto kasambhu-saækiliÂÂho || kuhanam upanissito || || Khattiyo brÃhmaïo vesso || suddo caï¬Ãlapukkuso || Ãraddhaviriyo pahitatto || niccaæ daÊhaparakkamo || pappoti paramaæ suddhiæ || evam jÃnÃhi brÃhmaïà ti || || 5. Evam vutte suddhika-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho Gotama || pa || 6. A¤¤ataro ca panÃyasmà bhÃradvÃjo arahatam ahosÅti || || #< SN_1.7,1.8. Aggika.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Tena kho pana samayena aggika-bhÃradvÃjassa brÃhmaïassa sappinà pÃyÃso sannihito hoti || || aggiæ juhissÃmi aggihuttaæ paricarissÃmÅti || || 3. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya RÃjagahaæ piï¬Ãya pÃvisi || RÃjagahe sapadÃnaæ piï¬Ãya caramÃno yena aggika-bhÃradvÃjassa brÃhmaïassa nivesanaæ ten-upasaÇkami || upasaÇkamitvà ekam antam aÂÂhÃsi || || 4. Addasà kho aggika-bhÃradvÃjo brÃhmaïo Bhagavantaæ piï¬Ãya carantaæ || disvÃna Bhagavantaæ gÃthÃya ajjhabhÃsi || || TÅhi vijjÃhi sampanno || jÃtimà sutavà bahu || vijjÃcaraïasampanno || so-maæ bhu¤jeyya pÃyÃsan ti || || 5. Bahum pi palapaæ jappaæ || na jaccà hoti brÃhmaïo || anto kasambusaækiliÂÂho || kuhanà parivÃrito || || #<[page 167]># %% pubbenivÃsaæ yo vedi || saggÃpÃya¤ ca passati || atho jÃtikkhayaæ patto || abhi¤¤Ãvosito muni || || etÃhi tÅhi vijjÃhi || tevijjo hoti brÃhmaïo || vijjÃcaraïasampamo || so mam bhu¤jeyya pÃyÃsan ti || || 6. Bhu¤jatu bhavaæ bho Gotamo brÃhmaïo bhavan ti || || 7. GÃthÃbhigÅtaæ me abhojanÅyaæ || sampassatam brÃhmaïa n-esa dhammo || gÃthÃbhigÅtaæ panudanti buddhà || dhamme sati brÃhmaïa vuttir esà || || A¤¤ena ca kevalinam mahesiæ || khÅïÃsavaæ kukkuccavÆpasantaæ || annena pÃnena upaÂÂhahassu || khettaæ hi taæ pu¤¤apekkhassa hotÅ ti || || 8. Evam vutte aggika-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || 9. A¤¤antaro ca panÃyasmà bhÃradvÃjo arahatam ahosÅti || || #< SN_1.7,1.9. Sundarika.># 1. Ekaæ samayaæ Bhagava Kosalesu viharati SundarikÃya nadiyà tÅre || || 2. Tena kho pana samayena sundarika-bhÃradvÃjo brÃhmaïo SundarikÃya nadiyà tÅre aggiæ juhati aggihuttaæ paricarati || || 3. Atha kho sundarika-bhÃradvÃjo brÃhmaïo aggiæ juhitvà aggihuttaæ paricaritvà uÂÂhÃyÃsanà samantà catuddisà anuvilokesi || || Ko nu kho imaæ havyasesam bhu¤jeyyÃsÅti || || 4. Addasà kho sundarika-bhÃradvÃjo brÃhmaïo Bhagavantam a¤¤atarasmiæ rukkhamÆle sÅsam pÃrutaæ nisinnaæ || disvÃna vÃmena hatthena havyasesaæ gahetvà dakkhiïahatthena kamaï¬aluæ gahetvà yena Bhagavà ten-upasaÇkami || || 5. Atha kho Bhagavà sundrika-bhÃradvÃjassa brÃhmaïassa padasaddena sÅsaæ vivari || 6. Atha kho sundarika-bhÃradvÃjo brÃhmaïo || muï¬o #<[page 168]># %<168 BRùHMA×A-SAõYUTTA VII. [VII. 1. 9.>% ayaæ bhavaæ muï¬ako ayam bhavan ti || tato ca puna nivattitu-kÃmo ahosi || || 7. Atha kho sundarika-bhÃradvÃjassa brÃhmaïassa etad ahosi || || Muï¬Ã pi hi idh-ekacce brÃhmaïà bhavanti || yaæ nunÃhaæ upasaÇkamitvà jÃtim puccheyyan ti || || 8. Atha kho sundarika-bhÃradvÃjo brÃhmaïo yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam etad avoca || || Kim jacco bhavan ti || || 9. Mà jÃtim puccha caraïa¤ca puccha || kaÂÂhà have jÃyati jÃtavedo || nÅcÃkulÅno pi muni dhitimà || ÃjÃnÅyo hoti hirÅnisedho || || saccena danto damasà upeto || vedantagÆ vÆsita-brahmacariyo || ya¤¤upanÅto tam upavhayetha || kÃlena so juhati dakkhiïeyyo ti || || 10. Addhà suyiÂÂhaæ suhutaæ mama yidaæ || yaæ tÃdisaæ vedagum addasÃmi || tumhÃdisÃnaæ hi adassanena || a¤¤o jano bhu¤jati havyasesan ti || || Bhu¤jatu bhavaæ Gotamo brÃhmaïo bhavan ti || || 11. GÃthÃbhigÅtaæ me abhojaniyaæ || sampassataæ brÃhmaïa n-esa dhammo || gÃthÃbhigÅtaæ panudanti buddhà || dhamme sati brÃhmaïa vuttir esà || || A¤¤ena ce kevalinaæ mahesiæ || khÅïÃsavaæ kukkuccavÆpasantaæ || annena pÃnena upaÂÂhahassu || khettaæ hi tam pu¤¤apekkhassa hotÅ ti || || 12. Atha kassa cÃhaæ bho Gotama imaæ havyasesaæ dammÅ ti || || 13. Na khvÃhaæ brÃhmaïa passÃmi sadevake loke samÃrake sabrahmake sassamaïa-brÃhmaïiyà pajÃya sadevamanussÃya yass-eso havyaseso bhutto sammÃpariïÃmaæ #<[page 169]># %% gaccheyya || a¤¤atra brÃhmaïa TathÃgatassa và TathÃgatasÃvakassa và || tena hi tvaæ brÃhmaïa taæ havyasesam appaharite và chaÂÂehi appÃïake và udake opilÃpehÅ ti || || 14. Atha kho sundarika-bhÃradvÃjo brÃhmaïo taæ havyasesaæ appÃïake udake opilÃpesi || || 15. Atha kho so havyaseso udake pakkhitto cicciÂÃyati ciÂiciÂÃyati sandhÆpÃyati sampadhÆpÃyati || || SeyyathÃpi nÃma phÃlo divasasantatto udake pakkhitto cicciÂÃyati ciÂiciÂÃyati sandhÆpÃyati sampadhÆpÃyati || evam eva so havyaseso udake pakkhitto cicciÂÃyati ciÂiciÂÃyati sandhÆpÃyatisampadhÆpÃyati || 16. Atha kho sundarika-bharadvÃjo brÃhmaïo saæviggo lomahaÂÂhajÃto yena Bhagavà ten-upasaÇkami || upasaÇkamitvà ekam antam aÂÂhÃsi || || 17. Ekam antaæ Âhitaæ kho sundarika-bhÃradvÃjam brÃhmaïaæ Bhagavà gÃthÃya ajjhabhÃsi || || Mà brÃhmaïa dÃru samÃdahÃno || suddhim ama¤¤i bahiddhà hi etaæ || na hi tena suddhiæ kusalà vadanti || yo bÃhirena parisuddhim icche || || Hitvà ahaæ brÃhmaïa dÃrudÃhaæ || ajjhattam eva jalayÃmi jotiæ || niccagginÅ niccasamÃhitatto || arahaæ ahaæ brahmacariyaæ carÃmi || || MÃno hi te brÃhmaïa khÃribhÃro || kodho dhÆmo bhasmani mosavajjaæ || jivhà sujà hadayam jotiÂÂhÃnaæ || attà sudanto purisassa joti || || Dhammo rahado brÃhmaïa sÅlatittho || anÃvilo sabbhi sataæ pasattho || yattha have vedaguno sinÃtà || anallÅnagattà va taranti pÃraæ || || Saccaæ dhammo saæyamo brahmacariyaæ || majjhesità brÃhmaïa brahmapatti || #<[page 170]># %<170 BRùHMA×A-SAõYUTTA VII [VII. 1. 9.>% satujjubhÆtesu namo karohi || tam ahaæ naraæ dhammasÃrÅ ti brÆmÅ ti || || 18. Evaæ vutte sundarika-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho gotama || pa || 19. A¤¤ataro ca panÃyasmà bhÃradvÃjo arahataæ ahosÅ ti || || #< SN_1.7,1.10. Bahudhiti.># 1. Ekam samayaæ Bhagavà Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || 2. Tena kho pana samayena a¤¤atarassa bharadvÃjagottassa brÃhmaïassa catuddasa balivaddà naÂÂhà honti || || 3. Atha kho bhÃradvÃja-gotto brÃhmaïo te balivadde gavesanto yena so pana vanasaï¬o ten-upasaÇkami || upasaÇkamitvà addasà Bhagavantaæ tasmiæ vanasaï¬e nisinnaæ pallaÇkaæ Ãbhujitvà ujuæ kÃyam païidhÃya parimukhaæ satim upaÂÂhapetvà || || 4. DisvÃna yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavato santike imà gÃthayo abhÃsi || || Na hi nÆn-imassa samaïassa || balivaddà catuddasa || ajjasaÂÂhiæ na dissanti || tenÃyaæ samaïo sukhÅ || || na hi nÆn-imassa samaïassa || tilà khettasmiæ pÃpikà || ekapaïïà dvipannà ca || tenÃyam samaïo sukhÅ || || na hi nÆn-imassa samaïassa || tuccha-kotthasmiæ musikà || ussoÊhikaya naccanti || tenÃyaæ samaïo sukhÅ || || na hi nÆn-imassa samaïassa || santhÃro sattamÃsiko || uppÃÂakehi saæchanno || tenÃyaæ samaïo sukhÅ || || na hi nÆn-imassa samaïassa || vidhavà sattadhÅtaro || ekaputtà dviputtà cà || tenÃyaæ samaïo sukhÅ || || na hi nÆn-imassa samaïassa || piÇgalà tilakà hatà || sottam pÃdena bodheti || tenÃyaæ samaïo sukhÅ || || na hi nÆn-imassa samaïassa || paccÆsamhi iïÃyikà || detha dethà ti codenti || tenÃyaæ samaïo sukhÅ ti || || 5. Na hi mayham brÃhmaïa || balivaddà catuddasa || ajjasaÂÂhiæ na dissanti || tenÃhaæ brÃhmaïa sukhÅ || || #<[page 171]># %% na hi mayham brÃhmaïa || tilà khettasmiæ pÃpikà || ekapaïïà dvipaïïà ca || teïÃhaæ brÃhmaïa sukhÅ || || na hi mayham brÃhmaïa || tucchÃ-koÂÂhasmiæ musikà || ussoÊhikÃya naccanti || tenÃhaæ brÃhmaïa sukhÅ || || na hi mayhaæ brÃhmaïa || santhÃro sattamÃsiko || uppÃÂakehi saæchanno || tenÃham brÃhmaïa sukhÅ || || na hi mayham brÃhmaïa || vidhavà sattadhÅtaro || ekaputtà driputtà ca || tenÃhaæ brÃhmaïa sukhÅ || || na hi mayhaæ brÃhmaïa || piÇgalà tilakà hatà || sottam pÃdena bodheti || tenÃhaæ brÃhmaïa sukhÅ || || na hi mayhaæ brÃhmaïa || paccÆsamhi iïÃyikà || detha dethÃti codenti || tenÃhaæ brÃhmaïa sukhÅ ti || || 6. Evam vutte bhÃradvÃjagotto brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho Gotama || seyyathÃpi bho Gotama nikujjitam va ukkujjeyya paÂicchannaæ và vivareyya || mÆÊhassa và maggam Ãcikkheyya || andhakÃre telapajjotaæ dhÃreyya cakkhumanto rupÃni dakkhinti || evam evam bhotà Gotamena anekapariyÃyena dhammo pakÃsito || esÃhaæ Bhagavantam saraïaæ gacchÃmi dhamma¤ca bhikkhusaÇgha¤ca || LabheyyÃhaæ bhoto Gotamassa santike pabbajjaæ labheyyam upasampadan ti || || 7. Alattha kho bhÃradvÃjagotto brÃhmaïo Bhagavato santike pabbajjam alattha upasampadaæ || || 8. AcirÆpasampanno panÃyasmà bharadvÃjo eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirass-eva yassattÃya kulaputtà sammadeva agÃrasmà anagÃriyaæ pabbajanti || tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂheva dhamme sayam abhi¤¤Ã sacchikatvà upasampajja vihÃsi || khÅnà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparam itthattÃyà ti abbha¤¤Ãsi || || 9. A¤¤ataro ca panÃyasmà bhÃradvÃjo arahatam ahosÅti || || Arahanta-vaggo pathamo || || Tass-uddÃnaæ || || Dhana¤jÃnÅ ca Akkosaæ || Asurinda BilaÇgikaæ || Ahiæsakaæ JaÂà c-eva || Suddhikaæ c-eva Aggikà || Sundarikaæ BahudhÅti || yena ca te dasà ti || || #<[page 172]># %<172 BRùHMA×A-SAõYUTTA VII. [VII.2.1.>% ___________________________________________ #< CHAPTER II. UPùSAKA-VAGGO.># #< SN_1.7,2.1. Kasi.1># 1. Evam me sutam ekaæ samayaæ Bhagavà Magadhesu viharati DakkhiïÃgirismiæ EkanÃlÃyam brÃhmaïa-gÃme || || 2. Tena kho pana samayena kasi-bhÃradvÃjassa brÃhmaïassa pa¤camattÃni naÇgalasatÃni payuttÃni honti vappakÃle || || 3. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena kasi-bhÃradvÃjassa brÃhmaïassa kammanto ten-upasaÇkami || || 4. Tena kho pana samayena kasi-bhÃradvÃjassa brÃhmaïassa parivesanà vattati || || 5. Atha kho Bhagavà yena parivesanà ten-upasaÇkami || upasaÇkamitvà ekam antam aÂÂhÃsi || || 6. Addasà kho kasi-bharadvÃjo brÃhmaïo Bhagavantam piï¬Ãya Âhitaæ || disvÃna Bhagavantam etad avoca || || Ahaæ kho samaïa kasÃmi ca vapÃmi ca || kasitvà ca vapitvà ca bhu¤jÃmi || || Tvam pi samaïa kasassu ca vapassu ca || kasitvà ca vapitvà ca bhu¤jassÅti || || 7. Aham pi kho brÃhmaïa kasÃmi ca vapÃmi ca || kasitvà ca vapitvà ca bhu¤jÃmÅti || || 8. Na kho mayam passÃma bhoto Gotamassa yugaæ và và naÇgalaæ và phÃlaæ và pÃcanam và balivadde và || atha ca pana bhavaæ Gotamo evam Ãha || || Aham pi kho brÃhmaïa kasÃmi ca vapÃmi ca || kasitvà ca vapitvà ca bhu¤jÃmÅti || || 9. Atha kho kasi-bhÃradvÃjo brÃhmaïo Bhagavantam gÃthÃya ajjhabhÃsi || || Kassako paÂijÃnÃsi || na ca passÃmi te kasiæ || kassako pucchito brÆhi || kathaæ jÃnemu taæ kasin ti || || 10. Saddhà bÅjaæ tapo vuÂÂhi || pa¤¤Ã me yuganaÇgalaæ || hirÅ isà mano yottaæ || sati me phÃla-pÃcanaæ || || kÃyagutto vacÅgutto || ÃhÃre udare yato || saccaæ karomi niddÃnaæ || soraccam me pamocanaæ || || #<[page 173]># %% viriyam me dhuradhorayhaæ || yogakkhemÃdhivÃhanaæ || gacchati anivattantaæ || yattha gantvà na socati || || Evam esà kasÅ kaÂÂhà || sà hoti amatapphalà || etaæ kasiæ kasitvÃna || sabbadukkhà pamuccatÅ ti || || 11. Bhu¤jatu bhavaæ Gotamo kassako bhavaæ Gotamo || yaæ hi Gotamo amatapphalam pi kasiæ kasatÅ ti || || 12. GÃthÃbhigÅtam me abhojanÅyaæ || sampassataæ brÃhmaïa n-esa dhammo || gÃthÃbhigÅtaæ panudanti buddhà || dhamme sati brÃhmaïa vuttir esà || || a¤¤ena ce kevalinaæ mahesiæ || khÅïÃsavaæ kukkuccavÆpasantaæ || annena pÃnena upaÂÂhahassu || khetta¤hi taæ pu¤¤apekkhassa hotÅ ti || Evaæ vutte kasi-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantaæ bho Gotama || seyyathÃpi bho Gotama nikkujjitaæ và ukkujjeyya paÂicchannaæ và vivareyya mÆÊhassa và maggaæ Ãcikkheyya andhakÃre và telapajjotaæ dhÃreyya cakkhumanto rÆpÃni dakkhinti || evam evam bho Gotamena anekapariyÃyena dhammo pakÃsito || esÃhaæ bhagavantaæ Gotamaæ saraïaæ gacchÃmi dhamma¤ca bhikkhusaÇgha¤ca || upÃsakaæ maæ bhavaæ Gotamo dharetu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.2. Udayo.># 1. SÃvatthi nidÃnam || || 2. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena Udayassa brÃhmaïassa nivesanaæ tenupasaÇkami || || 3. Atha kho Udayo brÃhmaïo Bhagavato pattam odanena pÆresi || || 4. Dutiyam pi kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya yena Udayassa brÃhmaïassa nivesanaæ ten-upasaÇkami || pa || 5. Tatiyam pi kho Udayo brÃhmaïo Bhagavato pattam #<[page 174]># %<174 BRùHMA×A-SAõYUTTA VII. [VII. 2. 2.>% odanena pÆretvà Bhagavantam etad avoca || || PakaÂÂhako yaæ samaïo Gotamo punappunam ÃgacchatÅ ti || || Punappunam ceva vapanti bÅjaæ || punappunaæ vassati devarÃjà || punappunam khettam kasanti kassakà || punappunam a¤¤am upeti raÂÂhaæ || || Punappunaæ yÃcakà yÃcayanti || punappunam dÃnapatÅ dadanti || punappunam dÃnapatÅ daditvà || punappunam saggam upeti ÂhÃnaæ || || Punappunaæ khÅranikà duhanti || punappunaæ vaccho upeti mÃtaraæ || punappunaæ kilamati phandati ca || punappunaæ gabbham upeti mando || || punappunaæ jÃyati miyyati ca || punappunaæ sÅvathikaæ haranti || magga¤ca laddhà apunabbhavÃya || na punappunam jÃyati bhÆripa¤¤o ti || || 7. Evam vutte Udayo brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || UpÃsakam maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.3. Devahito.># 1. SÃvatthi nidÃnaæ || || 2. Tena kho pana samayena Bhagavà vÃtehi ÃbÃdhiko hoti || Ãyasmà ca UpavÃno Bhagavato upaÂÂhÃko hoti || || 3. Atha kho Bhagavà Ãyasmantam UpavÃnam Ãmantesi || || IÇgha me tvaæ UpavÃna uïhodakaæ jÃnÃhÅti || || 4. Evam bhante ti kho Ãyasmà UpavÃno Bhagavato paÂissutvà nivÃsetvà pattacÅvaram ÃdÃya yena Devahitassa brÃhmaïassa nivesanaæ ten-upasaÇkami || upasaÇkamitvà tuïhÅbhÆto ekam antam aÂÂhÃsi || || 5. Addasà kho Devahito brÃhmaïo Ãyasmantam UpavÃnam tuïhÅbhutam ekam antam Âhitaæ || disvÃna Ãyasmantam UpavÃnaæ gÃthÃya ajjhabhÃsi || || #<[page 175]># %% TuïhÅbhÆto bhavaæ tiÂÂhaæ || muï¬o saÇghÃÂipÃruto || kiæ patthayÃno kim esaæ || kiæ nu yÃcitum Ãgato ti || || 6. Arahaæ Sugato loke || vÃtehÃbadhiko muni || sace uïhodakam atthi || munino dehi brÃhmaïa || pÆjito pÆjaneyyÃnaæ || sakkareyyÃnam sakkato || apacito apaceyyÃnaæ || tassa icchÃmi hÃtave ti || || 7. Atha kho Devahito brÃhmaïo uïhodakassa kÃjam purisena gÃhÃpetvà phÃïitassa ca puÂam Ãyasmato UpavÃnassa pÃdÃsi || || 8. Atha kho Ãyasmà UpavÃno yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam uïhodakena nahÃpetvà uïhodakena phÃïitam ÃloÊetvà Bhagavato pÃdÃsi || || 9. Atha kho Bhagavato so ÃbÃdho paÂippassambhi || || 10. Atha kho Devahito brÃhmaïo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhim sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vitisÃretvà ekam antaæ nisÅdi || || 11. Ekam antaæ nisinno kho Devahito brÃhmaïo Bhagavantaæ gÃthÃya ajjhabhÃsi || || Kattha dajjà deyyadhammam || kattha dinnaæ mahapphalaæ || kathaæ hi yajamÃnassa || katham ijjhati dakkhiïà ti || || 12. Pubbe nivÃsam yo vedi || saggÃpÃya¤ca passati || atho jÃtikkhayaæ patto || abhi¤¤Ãvosito muni || || ettha dajjà deyyadhammam || ettha dinnam mahapphalaæ || evaæ hi yajamÃnassa || evam ijjhati dakkhiïà ti || || 13. Evaæ vutte Devahito brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.4. MahÃsÃla (or LÆkhapÃpuraïa).># 1. SÃvatthi nidÃnaæ || || 2. Atha kho a¤¤ataro brÃhmaïa-mahÃsÃlo lÆkho lÆkhapÃ- #<[page 176]># %<176 BRùHMA×A-SAõYUTTA VII. [VII. 2. 4.>% puraïo yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyam vÅtisÃretvà ekam antam nisÅdi || 3. Ekam antaæ nisinnaæ kho taæ brÃhmaïa-mahÃsÃlaæ Bhagavà etad avocà || || Kinnu tvaæ brÃhmaïa lÆkho lÆkhapÃpuraïo ti || || 4. Idha me bho Gotama cattaro puttà || te maæ dÃrehi sampuccha gharà nikkhamentÅti || || 5. Tena hi tvaæ brÃhmaïa imà gÃthÃyo pariyÃpuïitvà sabhÃyaæ mahÃjanakÃye sannipatite puttesu ca sannisinnesu bhÃsassu || || Yehi jÃtehi nandissaæ || yesa¤ ca bhavam icchisaæ || te maæ dÃrehi sampuccha || sà va vÃrenti sÆkaraæ || || Asantà kira maæ jammà || tÃta tÃtà ti bhÃsare || rakkhasà puttarÆpena || te jahanti vayogataæ || || Asso va jiïïo nibbhogo || khÃdanà apanÅyati || bÃlakÃnam pità thero || parÃgÃresu bhikkhati || || Daï¬o va kira me seyyo || ya¤ ce puttà anassavà || caï¬am pi gonam vÃreti || atho caï¬am pi kukkuraæ || || andhakÃre pure hoti || gambhÅre gÃdham edhati || daï¬assa ÃnubhÃvena || khalitvà paÂitiÂÂhatÅti || || 6. Atha kho so brÃhmaïa-mahÃsÃlo Bhagavato santike imà gÃthÃyo pariyÃpuïitvà sabhÃyaæ mahÃjanakÃye sannipatite puttesu ca sannisinnesu abhÃsi || || Yehi jÃtehi nandissam || yesa¤ ca bhavam icchisaæ || te maæ dÃrehi sampuccha || sà va vÃrenti sÆkaram || || Asantà kira maæ jammà || tÃta tÃtà ti bhÃsare || rakkhasà puttarÆpena || te jahanti vayogataæ || || Asso va jiïïo nibbhogo || khÃdanà apanÅyati || bÃlakÃnam pità thero || parÃgÃresu bhikkhati || || Daï¬o va kira me seyyo || ya¤ ce puttà anassavà || caï¬am pi goïaæ vÃreti || atho caï¬am pi kukkuraæ || || andhakÃre pure hoti || gambhÅre gÃdham edhati || daï¬assa ÃnubhÃvena || khalitvà patitiÂÂhatÅ ti || || #<[page 177]># %% 7. Atha kho naæ brÃhmaïa-mahÃsÃlaæ puttà gharaæ netvà nahÃpetvà paccekaæ dussayugena acchÃdesuæ || || 8. Atha kho so brÃhmaïa-mahÃsÃlo ekaæ dussayugam ÃdÃya yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 9. Ekam antaæ nisinno kho brÃhmaïa-mahÃsÃlo Bhagavantam etad avoca || || Mayam bho Gotama brÃhmaïà nÃma Ãcariyassa Ãcariyadhanam pariyesÃma || patiggaïhatu me bhavaæ Gotamo Ãcariyadhanan ti || || 10. PaÂiggahesi Bhagavà anukampam upÃdÃya || || 11. Atha kho so brÃhmaïa-mahÃsÃlo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || upÃsakaæ mam bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.5. MÃnatthaddo.># 1. SÃvatthi nidÃnaæ || || 2. Tena kho pana samayena MÃnatthaddho nÃma brÃhmaïo SÃvatthiyaæ pativasati || so n-eva mÃtaram abhivÃdeti || na pitaram abhivÃdeti || na Ãcariyam abhivÃdeti || na jeÂÂhabhÃtaram abhivÃdeti || || 3. Tena kho pana samayena Bhagavà mahatiya parisÃya parivuto dhammaæ desesi || || 4. Atha kho MÃnatthaddhassa brÃhmaïassa etad ahosi || || Ayaæ kho samaïo Gotamo mahatiyà parisÃya parivuto dhammaæ deseti || yaæ nÆnÃham yena samaïo Gotamo tenupasaÇkameyyaæ || sace maæ samaïo Gotamo Ãlapissati aham pi tam ÃlapissÃmi || no ce maæ samaïo Gotamo Ãlapissati aham pi taæ nÃlapissÃmÅ ti || || 5. Atha kho MÃnatthaddho brÃhmaïo yena Bhagavà tenupasaÇkami || upasaÇkamitvà tuïhÅbhÆto ekam antam aÂÂhÃsi || || 6. Atha kho Bhagavà taæ nÃlapi || || 7. Atha kho MÃnatthaddho brÃhmaïo || nÃyaæ samaïo Gotamo ki¤ci jÃnÃtÅ ti || tato puna-nivattitu-kÃmo ahosi || || #<[page 178]># %<178 BRùHMA×A-SAõYUTTA VII. [VII. 2. 5.>% 8. Atha kho Bhagavà MÃnatthaddhassa brÃhmaïassa cetasà ceto-parivitakkam a¤¤Ãya MÃnatthaddhaæ brÃhmaïaæ gÃthÃya ajjhabhÃsi || || Na mÃnaæ brÃhmaïa sÃdhu || atthi kassÅdha brÃhmaïa || yena atthena Ãgacchi || tam evam anubrÆhaye ti || || 9. Atha kho MÃnatthaddho brÃhmaïo || cittam me samaïo Gotamo jÃnÃtÅ ti || tatth-eva Bhagavato pÃdesu sirasà nipativà Bhagavato pÃdÃni mukhena ca paricumbati pÃïÅhi ca parisambÃhati nÃma¤ ca sÃveti MÃnatthaddhÃham bho Gotama MÃnatthaddhÃham bho Gotamà ti || || 10. Atha kho sà parisà abbhutacittajÃtà ahosi || || Acchariyaæ vata bho abbhutam vata bho || ayaæ hi MÃnatthaddho brÃhmaïo n-eva mÃtaram abhivÃdeti || na pitaram abhivÃdeti || na Ãcariyam abhivÃdeti || na jeÂÂhabhÃtaram abhivÃdeti || atha ca pana samaïe Gotame evarÆpaæ paramaæ nipaccÃkÃraæ karotÅ ti || || 11. Atha kho Bhagavà MÃnatthaddhaæ brÃhmaïaæ etad avoca || || Alaæ brÃhmaïa uÂÂhehi sake Ãsane nisÅda yato te mayi cittaæ pasannan ti || || 12. Atha kho MÃnatthaddho brÃhmaïo sake Ãsane nisÅditvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || Kesu na mÃnaæ kayirÃtha || kesu assa sagÃravo || Kyassa apacità assu || kyÃssu sÃdhu supÆjità ti || || 13. MÃtari pitari vÃpi || atho jeÂÂhamhi bhÃtari || Ãcariye catutthamhi || tesu na mÃnaæ kayirÃtha || || tesu assa sagÃravo || tyassa apacità assu || tyassu sÃdhu supÆjità || || arahante sÅtibhÆte || katakicce anÃsave || nihacca mÃnam atthaddho || te namassa anuttare ti || || 14. Evaæ vutte {MÃnatthaddho} brÃhmaïo Bhagavantam etad avoca || || Abhikkantaæ bho Gotama abhikkantam bho Gotama || pa || upÃsakaæ mam bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #<[page 179]># %% #< SN_1.7,2.6. PaccanÅka.># 1. SÃvatthi nidÃnaæ || || 2. Tena kho pana samayena PaccanÅkasÃto nÃma brÃhmaïo SÃvatthiyaæ pativasati || || 3. Atha kho PaccanÅkasÃtassa brÃhmaïassa etad ahosi || || Yaæ nÆnÃhaæ yena samaïo Gotamo ten-upasaÇkameyyaæ || yaæ yad eva samaïo Gotamo bhÃsissati || taæ tad ev-assÃhaæ paccanÅkassan ti || || 4. Tena kho pana samayena Bhagavà ajjhokÃse caÇkamati || || 5. Atha kho PaccanÅkasÃto brÃhmaïo yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam caÇkamantam anucaÇkamamÃno Bhagavantam etad avoca || || Bhaïa samaïa dhamman ti || || 6. Na PaccanÅkasÃtena || suvijÃnaæ subhÃsitaæ || upakkiliÂÂhacittena || sÃrabbhabahulena ca || || Yo ca vineyya sÃrabbhaæ || appasÃda¤ ca cetaso || ÃghÃtaæ paÂinissajja || sa ve ja¤¤Ã subhÃsitan ti || || 7. Evaæ vutte PaccanÅkasÃto brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || UpÃsakam mam bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.7. Navakammika.># 1. Ekaæ samayaæ Bhagavà Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena navakammika-bhÃradvÃjo brÃhmaïo tasmiæ vanasaï¬e kammantaæ kÃrÃpeti || || 3. Addasà kho navakammika-bhÃradvÃjo brÃhmaïo Bhagavantam a¤¤atarasmiæ sÃla-rukkhamÆle nisinnaæ pallaÇkam Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satim upaÂÂhapetvà || || 4. DisvÃn-assa etad ahosi || || Ahaæ kho imasmiæ vanasaï¬e kammantaæ kÃrÃpento ramÃmi || ayaæ samaïo Gotamo kiæ kÃrÃpento ramatÅ ti || || 5. Atha kho navakammika-bhÃradvÃjo brÃhmaïo yena #<[page 180]># %<180 BRùHMA×A-SAõYUTTA VII. [VII. 2. 7.>% Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || Ke nu kammantà kayiranti || bhikkhu sÃlavane tava || yad ekako ara¤¤asmiæ || ratiæ vindati Gotamo ti || || 6. Na me vanasmiæ karaïÅyam atthi || ucchinnamÆlaæ me vanaæ visukaæ || so-haæ vane nibbanatho visallo || eko rame aratiæ vippahÃyà ti || || 7. Evaæ vutte navakammika-bhÃradvÃjo brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama || abhikkantaæ bho Gotama || pa || upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.8. KaÂÂhahÃra.># 1. Ekam samayaæ Bhagavà Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena a¤¤atarasmim bhÃradvÃjagottassa brÃhmaïassa sambahulà antevasikà kaÂÂhahÃrakà mÃïavakà yena vaïasaï¬o ten-upasaÇkamiæsu || || 3. UpasaÇkamitvà addasaæsu Bhagavantaæ tasmiæ vanasaï¬e nisinnaæ pallaÇkam Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satim upaÂÂhapetvà || || disvÃna yena bhÃradvÃjagotto brÃhmaïo ten-upasaÇkamiæsu || || 4. UpasaÇkamitvà bhÃradvÃjagottam brÃhmaïam etad avocuæ || || Yagghe bhavaæ jÃneyya asukasmiæ vanasaï¬e samaïo nisinno pallaÇkam Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satim upaÂÂhapetvà || || 5. Atha kho bhÃradvÃjagotto brÃhmaïo tehi mÃïavakehi saddhiæ yena so vanasaï¬o ten-upasaÇkami || addasà kho Bhagavantaæ tasmiæ vanasaï¬e nisinnaæ pallaÇkam Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satim upaÂÂhapetvà || disvÃna yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || GambhÅrarÆpe bahubherave vane || su¤¤am ara¤¤aæ vijanaæ vigÃhiya || #<[page 181]># %% ani¤jamÃnena Âhitena vaggunà || sucÃrurupaæ vata bhikkhu jhÃyasi || || Na yattha gÅtaæ na pi yattha vÃditaæ || eko ara¤¤e vanavasito muni || accherarÆpaæ paÂibhÃti mam idaæ || yad ekako pÅtimano vane vase || || Ma¤¤e-haæ lokÃdhipati-sahavyataæ || ÃkaÇkhamÃno tidivam anuttaraæ || kasmà bhavaæ vijanam ara¤¤am assito || tapo idha kubbasi brahmapattiyà ti || || 6. Yà kÃci kaÇkhà abhinandanà và || anekadhÃtÆsu puthÆ sadà sità || a¤¤ÃïamÆlappabhavà pajappità || sabbà mayà vyantikatà samÆlikà || || so ham akaÇkho apiho anupayo || sabbesu dhammesu visuddhadassano || pappuyya sambodhim anuttaraæ sivaæ || jhÃyÃm-ahaæ brÃhmaïa raho visÃrado ti || 7. Evaæ vutte bhÃradvÃjagotto brÃhmaïo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho Gotama || pa || ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.9. MÃtuposako.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho mÃtuposako brÃhmaïo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodanÅyaæ kathaæ sÃrÃïÅyaæ vitisÃretvà ekam antaæ nisÅdi || || 3. Ekam antaæ nisinno kho mÃtuposako brÃhmaïo Bhagavantam etad avoca || || Ahaæ hi bho Gotama dhammena bhikkham pariyesÃmi || dhammena bhikkhaæ pariyesitvà mÃtÃpitaro posemi || kaccÃhaæ bho Gotama evaækÃrÅ kiccakÃrÅ homÅti || || 4. Taggha tvaæ brÃhmaïa evaækÃrÅ kiccakÃrÅ hosi || yo kho brÃhmaïa dhammena bhikkhaæ pariyesati || dhammena #<[page 182]># %<182 BRùHMA×A-SAõYUTTA VII. [VII. 2. 9.>% bhikkhaæ pariyesitvà mÃtÃpitaro poseti || bahu so pu¤¤am pasavatÅ ti || || Yo mÃtaraæ pitaraæ và || macco dhammena poseti || tÃya naæ paricariyÃya || mÃtÃpitÆsu paï¬ità || idh-eva naæ pasaæsanti || pecca sagge pamodatÅ ti || || 5. Evaæ vutte mÃtuposako brÃhmaïo Bhagavantam etad avoca || || Abhikkantaæ bho Gotama abhikkantaæ bho Gotama || pa || upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.10. Bhikkhako.># 1. SÃvatthi nidÃnaæ || || 2. Atha kho bhikkhako brÃhmaïo Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekam antaæ nisÅdi || || 3. Ekam antaæ nisinno kho bhikkhako brÃhmaïo Bhagavantam etad avoca || || Aham pi bho Gotama bhikkhako bhavam pi bhikkhako || idha no kiæ nÃnÃkaraïan ti || || 4. Na tena bhikkhako hoti || yÃvatà bhikkhavo pare || visaæ dhammam samÃdÃya || bhikkhu hoti na tÃvatà || || Yo dha pu¤¤Ãn ca pÃpa¤ ca || bÃhitvà brahmacariyaæ || saÇkhÃya loke carati || sa ve bhikkhÆti vuccatÅ ti || || 5. Evaæ vutte bhikkhako brÃhmaïo Bhagavantam etad avoca || Abhikkantam bho Gotama abhikkantam bho Gotama || pa || upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti || || #< SN_1.7,2.11. SaÇgÃrava.># 1. SÃvatthi nidÃnaæ || || 2. Tena kho pana samayena SaÇgÃravo nÃma brÃhmaïo SÃvatthiyaæ paÂivasati udaka-suddhiko udakena suddhim pacceti || sÃyapÃtam udakorohaïÃnuyogam anuyutto viharati || || 3. Atha kho Ãyasmà ùnando pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthim piï¬Ãya pÃvisi || SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkanto yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdi || || #<[page 183]># %% 4. Ekam antaæ nisinno kho Ãyasmà ùnando Bhagavantam etad avoca || || Idha bhante SaÇgÃravo nÃma brÃhmaïo SÃvatthiyaæ paÂivasati udaka-suddhiko udakena suddhiæ pacceti || sÃyapÃtaæ udakorohaïÃnuyogam anuyutto viharati || sÃdhu bhante Bhagavà yena SaÇgÃravassa brÃhmaïassa nivesanaæ ten-upasaÇkamatu anukampam upÃdÃyà ti || || 5. AdhivÃsesi Bhagavà tuïhÅbhÃvena || || 6. Atha kho Bhagavà pubbaïha-samayaæ nivÃsetvà pattacÅvaram ÃdÃya yena SaÇgÃravassa brÃhmaïassa nivesanaæ ten-upasaÇkami || upasaÇkamitvà pa¤¤atte Ãsane nisÅdi || || 7. Atha kho SaÇgÃravo brÃhmaïo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavatà saddhiæ sammodi || sammodanÅyaæ kathaæ vÅtisÃretvà ekam antaæ nisÅdi || || 8. Ekam antaæ nisinnaæ kho SaÇgÃravaæ brÃhmaïam Bhagavà etad avoca || || Saccaæ kira tvaæ brÃhmaïa udakasuddhiko udakena suddhiæ paccesi || sÃyapÃtam udakorohaïÃnuyogam anuyutto viharasÅ ti || || 9. Evam bho Gotama || || 10. Kam pana tvam brÃhmaïa atthavasaæ sampassamÃno udakasuddhiko udakasuddhim paccesi || sÃyapÃtam udakorohaïÃnuyogam anuyutto viharasÅ ti || || 11. Idha me bho Gotama ahaæ yaæ divà pÃpakammaæ kataæ hoti taæ sÃyam nahÃnena pavÃhemi || yaæ rattiæ pÃpakammam kataæ hoti taæ pÃtaæ nahÃnena pavÃhemi || Imaæ khvÃhaæ bho Gotama atthavasaæ sampassamÃno udakasuddhiko udakena suddhiæ paccemi || sÃyapÃtam udakorohaïÃnuyogam anuyutto viharÃmÅ ti || || 12. Dhammo rahado brÃhmaïa sÅlatittho || anÃvilo sabbhi sataæ pasattho || yattha have vedaguno sinÃtà || anallagattà va taranti pÃran ti || || 13. Evaæ vutte SaÇgÃravo brÃhmaïo Bhagavantam etad avoca || || Abhikkantaæ bho Gotama || pa || upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetam saraïam gatan ti || || #<[page 184]># %<184 BRùHMA×A-SAõYUTTA VII. [VII. 2. 12.>% #< SN_1.7,2.12. Khomadussa.># 1. Evam me sutam ekam samayaæ Bhagavà Sakkesu viharati Khomadussaæ nÃma SakyÃnaæ nigame || || 2. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaram ÃdÃya Khomadussam nigamam piï¬Ãya pÃvisi || || 3. Tena kho pana samayena Khomadussakà brÃhmaïagahapatikà sabhÃyaæ sannipatità honti kenacid eva karaïÅyena || devo ca ekam ekaæ phusÃyati || || 4. Atha kho Bhagavà yena sà sabhà ten-upasaÇkami || || 5. Addasaæsu Khomadussakà brÃhmaïa-gahapatikà Bhagavantam dÆrato va Ãgacchantam || || 6. Disvà etad avocuæ || || Ke ca muï¬akà samaïakà ke ca sabhÃdhammaæ jÃnissantÅ ti || || 7. Atha kho Bhagavà Khomadussake- brÃhmaïa-gahapatike gÃthÃya ajjhabhÃsi || || N-esà sabhà yattha na santi santo || santo na te ye na vadanti dhammaæ || rÃga¤ ca dosa¤ ca pahÃya mohaæ || dhammaæ vadantà va bhavanti santo ti || || 8. Evaæ vutte Khomadussakà brÃhmaïa-gahapatikà Bhagavantam etad avocuæ || || Abhikkantaæ bho Gotama abhikkantam bho Gotama || seyyathÃpi bho Gotama nikujjitaæ và ukujjeyya paÂicchannaæ và vivareyya mÆÊhassa và maggam Ãcikkheyya andhakÃre và telapajjotaæ dhÃreyya cakkhumanto rÆpÃni dakkhinti || evam eva bhotà Gotamena anekapariyÃyena dhammo pakÃsito || || Ete mayam Bhagavantaæ Gotamaæ saraïaæ gacchÃma dhamma¤ ca bhikkhusaÇgha¤ ca || upÃsake no bhavaæ Gotamo dhÃretu ajjatagge pÃïupete saraïaæ gate ti || || UpÃsakÃ-vaggo dutiyo || || Tass-uddÃnam || || Kasi Udayo Devahito || a¤¤atara-MahÃsÃlaæ || MÃnatthaddhaæ PaccanÅkaæ || Navakammi KaÂÂhahÃraæ || MÃtuposakaæ Bhikkhako || SaÇgÃravo Khomadussena dvÃdasÃti || || BrÃhmaïa-saæyuttaæ samattaæ || || #<[page 185]># %< 185>% ******************************************** #< BOOK VIII. -- VA§GýSA-THERA-SAMYUTTAõ.1># #< SN_1.8.1. Nikkhantaæ.># 1. Evam me sutam ekaæ samayam Ãyasmà VaÇgÅso ùÊaviyaæ viharati AggÃÊave cetiye Ãyasmatà NigrodhaKappena upajjhÃyena saddhiæ || || 2. Tena kho pana samayena Ãyasmà VaÇgÅso navako hoti acirapabbajito ohiyyako vihÃrapÃlo || || 3. Atha kho sambahulà itthiyo samalaÇkaritvà yenÃrÃmo ten-upasaÇkamiæsu vihÃrapekkhikÃyo || || 4. Atha kho Ãyasmato VaÇgÅsassa tà itthiyo disvà anabhirati upajji || rÃgo cittam anuddhaæsesi || || 5. Atha kho Ãyasmato VaÇgÅsassa etad ahosi || || AlÃbhà vata me na vata me lÃbhà || dulladdhaæ vata ve na vata me suladdhaæ || yassa me anabhirati uppannà rÃgo cittam anuddhaæseti || taæ kut-ettha labbhà yam me paro anabhiratiæ vinodetvà abhiratiæ uppÃdeyya || yaæ nÆnÃham attanà va attano anabhiratiæ vinodetvà abhiratim uppÃdeyyan ti || || 6. Atha kho Ãyasmà VaÇgÅso attanà va attano anabhiratiæ vinodetvà abhiratim uppÃdetvà tÃyaæ yelÃyam imà gÃthÃyo abhÃsi || || Nikkhantam vata maæ santaæ || agÃrasmÃnagÃriyaæ || vitakkà upadhÃvanti || pagabbhà kaïhato ime || || uggaputtà mahissÃsà || sikkhità daÊhadhammino || samantà parikireyyuæ || sahassam apalÃyinaæ || || sace pi ettato bhÅyo || Ãgamissanti itthiyo || n-eva maæ vyÃdhayissanti | dhamme s-amhi patiÂÂhito || || #<[page 186]># %<186 VA§GýSA-THERA-SAõYUTTA VIII. [VIII. 1.>% sakkhÅ hi me sutam etaæ || buddhassÃdiccabandhuno || nibbÃnagamanaæ maggaæ || tattha me nirato mano || || Eva¤ ce maæ viharantaæ || pÃpima upagacchasi || tathà maccu karissÃmi || na me maggam pi dakkasÅ ti || || #< SN_1.8.2. Arati.># 1. Ekaæ samayaæ || la || 2. ùyasmà VaÇgÅso ùÊaviyaæ viharati AggÃÊave cetiye Ãyasmatà Nigrodha-Kappena upajjhÃyena saddhiæ || || 3. Tena kho pana samayena Ãyasmà Nigrodha-Kappo pacchÃbhattam piï¬apÃtapaÂikkanto vihÃram pavisati sÃyaæ và nikkhamati aparajju và kÃle || || 4. Tena kho pana samayena Ãyasmato VaÇgÅsassa anabhirati uppannà hoti rÃgo cittam anuddhaæseti || || 5. Atha kho VaÇgÅsassa etad ahosi || || AlÃbhà vata me na vata me lÃbhà || dulladdhaæ vata me na vata me suladdhaæ || yassa me anabhirati uppannà rÃgo cittam anuddhaæseti || || Taæ kut-ettha labbhà yaæ me paro anabhiratiæ vinodetvà abhiratiæ uppÃdeyyan ti || yaæ nÆnÃham attanà va attano anabhiratiæ vinodetvà abhiratim uppÃdeyyan ti || || 6. Atha kho Ãyasmà VaÇgÅso attanà va attano anabhiratiæ vinodetvà abhiratim uppÃdetvà tÃyam velÃyam imà gÃthÃyo abhÃsi || || Arati¤ ca rati¤ ca pahÃya || sabbaso gehasita¤ ca vitakkaæ || vanathaæ na kareyya kuhi¤ci || nibbanatho anato sa hi bhikkhu || || Yam idha puthavi¤ca vehÃsaæ || rÆpagata¤ca jagatogadhaæ || ki¤ci parijÅyati sabbam aniccaæ || evaæ samecca caranti mutattà || || upadhÅsu janà gadhità || diÂÂhasute paÂighe ca mute ca || ettha vinodÅya chandam anejo || yo tattha na limpati tam munim Ãhu || || #<[page 187]># %% Atha saÂÂhitasità vitakkà || puthujanatÃya adhammà niviÂÂhà || na ca vaggagat-assa kuhi¤ci || no pana duÂÂhullabhÃïÅ sa bhikkhu || || dabbo cirarattasamÃhito || akuhako nipako apihÃlu || santapadam ajjhagamà muni-paÂicca || parinibbuto kaÇkhati kÃlan ti || || #< SN_1.8.3. PesalÃ-atima¤¤anÃ.># 1. Ekaæ samayam Ãyasmà VaÇgÅso ùÊaviyaæ viharati AggÃÊave cetiye Ãyasmatà Nigrodha-Kappena upajjhÃyena saddhiæ || || 2. Tena kho pana samayena Ãyasmà VaÇgÅso attano paÂibhÃnena a¤¤e pesale bhikkhÆ atima¤¤ati || || 3. Atha kho Ãyasmato VaÇgÅsassa etad ahosi || || AlÃbhà vata me || na vata me lÃbhà || dulladdhaæ vata me || na vata me suladdhaæ || yvÃhaæ attano paÂibhÃnena a¤¤e pesale bhikkhÆ atima¤¤ÃmÅ ti || || 4. Atha kho Ãyasmà VaÇgÅso attanà va attano vippaÂisÃram uppÃdetvà tÃyaæ velÃyam imà gÃthÃyo abhÃsi || || MÃnaæ pajahassu Gotama || mÃnapatha¤ ca jahassu || asesaæ mÃnapathasmiæ samucchito || vippaÂisÃrahuvà cirarattaæ || || Makkhena makkhità pajà || mÃnagatà nirayam papatanti || socanti janà cirarattaæ || mÃnagatà nirayam upapannà || || Na hi socati bhikkhu kadÃci || maggajino sammÃpaÂipanno || || kitti¤ ca sukha¤ c' anubhoti || dhammarato ti tam Ãhu tathattam || || #<[page 188]># %<188 VA§GýSA-THERA-SAõYUTTA VIII. [VIII. 3.>% Tasmà akhilo dha padhÃnavà || nÅvaraïÃni pahÃya visuddho || mÃna¤ ca pahÃya asesaæ || vijjÃyantakaro samitÃvÅ ti || || #< SN_1.8.4. ùnanda.># 1. Ekaæ samayam Ãyasmà ùnando SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Atha kho Ãyasmà ùnando pubbaïha-samayaæ nivÃsetvà pattacÅvaram ÃdÃya SÃvatthiæ piï¬Ãya pÃvisi Ãyasmatà VaÇgÅsena pacchÃsamaïena || || 3. Tena kho pana samayena Ãyasmato VaÇgÅsassa anabhirati uppannà hoti || rÃgo cittam anuddhaæseti || || 4. Atha kho Ãyasmà VaÇgÅso Ãyasmantam ùnandam gÃthÃya ajjhabhÃsi || || KÃmarÃgena ¬ayhÃmi || cittam me pari¬ayhati || sÃdhu nibbÃpanaæ brÆhi || anukampÃya Gotamà ti || || 5. Sa¤¤Ãya vipariyesà || cittan-te pari¬ayhati || nimittam parivajjehi || subhaæ rÃgÆpasaæhitaæ || SaÇkhÃre parato passa || dukkhato mà ca attato || nibbÃpehi mahÃrÃgaæ || mà ¬ayhittho punappunaæ || || asubhÃya cittaæ bhÃvehi || ekaggaæ susamÃhitaæ || sati kÃyagatà ty-atthu || nibbidÃ-bahulo bhava || || animittaæ ca bhÃvehi || mÃnÃnusayam ujjaha || tato mÃnÃbhisamayà || upasanto carissasÅ ti || || #< SN_1.8.5. SubhÃsitÃ.># 1. SÃvatthiyaæ Jetavane || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Bhikkhavo ti || 3. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 4. Bhagavà etad avoca || || CatÆhi bhikkhave aÇgehi samannÃgatà vÃcà subhÃsità hoti na dubbhÃsità || anavajjà ca ananuvajjà ca vi¤¤Ænaæ || katamehi catuhi || 5. Idha bhikkhave bhikkhu subhÃsitaæ yeva bhÃsati no dubbhÃsitam || dhammaæ yeva bhÃsati no adhammaæ || #<[page 189]># %% piyaæ yeva bhÃsati no appiyam || saccaæ yeva bhÃsati no alikaæ || Imehi kho bhikkhave catÆhi aÇgehi samannÃgatà vÃcà subhÃsità hoti no dubbhÃsità anavajjà ca ananuvajjà ca vi¤¤Ænan ti || || 6. Idam avoca Bhagavà || idam vatvÃna Sugato athÃparam etad avoca satthà || || SubhÃsitam uttamam Ãhu santo || dhammaæ bhaïe nÃdhammam taæ dutiyaæ || piyaæ bhaïe nÃppiyam taæ tatiyaæ || saccaæ bhaïe nÃlikam tam catutthan ti || || 7. Atha kho Ãyasmà VaÇgÅso uÂÂhÃyÃsanà ekaæsam uttarÃsaÇgaæ karitvà yena Bhagavà ten-a¤jaliæ païÃmetvà Bhagavantam etad avoca || || PaÂibhÃti maæ Bhagavà paÂibhÃti maæ Sugatà ti || || 8. PaÂibhÃtu taæ VaÇgÅsà ti Bhagavà avoca || || 9. Atha kho Ãyasmà VaÇgÅso Bhagavantam sammukhà sarÆpÃhi gÃthÃhi abhitthavi || || Tam eva vÃcam bhÃseyya || yÃy-attÃnaæ na tÃpaye || pare ca na vihiæseyya || sà ve vÃcà subhÃsità || || piyavÃcam va bhÃseyya || yà vÃcà paÂinandità || yaæ anÃdÃya pÃpÃni || paresaæ bhÃsate piyaæ || || saccaæ ve amatà vÃcà || esa dhammo sanantano || sacce atthe ca dhamme ca || Ãhu santo patiÂÂhità || || yam buddho bhÃsate vÃcaæ || khemaæ nibbÃnapattiyà || dukkhassantakiriyÃya || sà ve vÃcÃnamuttamà ti || || #< SN_1.8.6. SÃriputta.># 1. Ekaæ samayam Ãyasmà SÃriputto SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tena kho pana samayena Ãyasmà SÃriputto bhikkhÆ dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || poriyà vÃcÃya vissaÂÂhÃya anelagaÊÃya atthassa vi¤¤Ãpaniyà || te ca bhikkhÆ aÂÂhi-katvà manasi katvà sabbacetaso samannÃharitvà ohitasotà dhammaæ suïanti || || 3. Atha kho Ãyasmato VaÇgÅsassa etad ahosi || || Ayam #<[page 190]># %<190 VA§GýSA-THERA-SAõYUTTA VIII. [VIII. 6.>% Ãyasmà SÃriputto bhikkhÆ dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti|| poriyà vÃcÃya visaÂÂhÃya anelagaÊÃya atthassa vi¤¤Ãpaniyà || te ca bhikkhÆ aÂÂhikatvà manasi katvà sabba-cetaso samannÃharitvà ohitasotà dhammaæ suïanti || || Yaæ nÆnÃham Ãyasmantaæ SÃriputtaæ sammukhà sarÆpÃhi gÃthÃhi abhitthaveyyan ti || || 4. Atha kho Ãyasmà VaÇgÅso uÂÂhayÃsanà ekaæsam uttarÃsaÇgaæ karitvà yenÃyasmà SÃriputto tenäjalim panÃmetvà Ãyasmantaæ SÃriputtam etad avoca || || PaÂibhÃti mam Ãvuso SÃriputta paÂibhÃti mam Ãvuso SÃriputtà ti || || 5. PaÂibhÃtu tam Ãvuso VaÇgÅsà ti || || 6. Atha kho Ãyasmà VaÇgÅso Ãyasmantaæ SÃriputtaæ sammukhà sarÆpÃhi gÃthÃhi abhitthavi || || GambhÅra-pa¤¤o medhÃvÅ || maggÃmaggassa kovido || || SÃriputto mahÃpa¤¤o || dhammaæ deseti bhikkhunaæ || || sakhittena pi deseti || vitthÃrena pi bhÃsati || sÃlikÃy-iva nigghoso || paÂibhÃnam udÅrayi || || tassa tam desayantassa || suïanti madhuraæ giraæ || sarena rajanÅyena || savanÅyena vaggunà || udaggacittà mudità || sotam odhenti bhikkhavo ti || || #< SN_1.8.7. PavÃraïÃ.># 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati PubbÃrÃme Migara-mÃtu-pÃsÃde mahatà bhikkhu-saÇghena saddhiæ pa¤camattehi bhikkhusatehi sabbeh-eva arahantehi || || 2. Tena kho pana samayena Bhagavà tad-ahuposathe pannarase pavÃraïÃya bhikkhusaÇghaparivuto ajjhokÃse nisinno hoti || || 3. Atha kho Bhagavà tunhÅbhÆtaæ bhikkhusaÇgham anuviloketvà bhikkhÆ Ãmantesi || || 4. Handa dÃni bhikkhave pavÃrayÃmi vo na ca me ki¤ci garahatha kÃyikaæ và vÃcasikaæ và || || 5. Evaæ vutte Ãyasmà SÃriputto uÂÂhÃyÃsanà ekaæsam uttarÃsaÇgam karitvà yena Bhagavà ten-a¤jaliæ païÃmetvà Bhagavantam etad avoca || || Na kho mayaæ bhante Bhagavato ki¤ci garahÃma kÃyikaæ và vÃcasikaæ và || Bhagavà #<[page 191]># %% hi bhante anuppannassa maggassa uppÃdetà asa¤jÃtassa maggassa sa¤janetà anakkhÃtassa maggassa akkhÃtà magga¤¤Æ maggavidÆ maggakovido maggÃnugà ca bhante etarahi sÃvakà viharanti pacchà samannÃgatà || ahaæ ca kho bhante Bhagavantaæ pavÃremi || na ca me Bhagavà ki¤ci garahati kÃyikaæ và vÃcasikaæ và ti || || 6. Na khvÃhaæ te SÃriputta ki¤ci garahÃmi kÃyikaæ và vÃcasikaæ và || Paï¬ito tvam SÃriputta mahÃpa¤¤o tvaæ SÃriputta puthupa¤¤o tvam SÃriputta hÃsapa¤¤o tvaæ SÃriputta javanapa¤¤o tvaæ SÃriputta tikkhapa¤¤o tvaæ SÃriputta nibbedhikapa¤¤o tvaæ SÃriputta || seyyathÃpi SÃriputta ra¤¤o cakkavattissa jeÂÂhaputto pitarà pavattitaæ cakkaæ sammadeva anupavatteti || evam eva kho tvaæ SÃriputta mayà anuttaraæ dhammacakkaæ pavattitaæ sammadeva anupavattesÅ ti || || 7. No ce kira me bhante Bhagavà ki¤ci garahati kÃyikaæ và vÃcasikaæ và || imesam pana bhante Bhagavà pa¤cannaæ bhikkhusatÃnaæ na ki¤ci garahati kÃyikaæ và vÃcasikaæ và ti || || 8. Imesam pi khvÃhaæ SÃriputta pa¤cannaæ bhikkhusatÃnaæ na ki¤ci garahÃmi kÃyikaæ và vÃcasikaæ và || imesam pi SÃriputta pa¤cannaæ bhikkhusatÃnaæ saÂÂhi bhikkhÆ tevijjà saÂÂhi bhikkhÆ chaÊabhi¤¤Ã saÂÂhi bhikkhÆ ubhato bhÃgavimuttà athà itare pa¤¤Ãvimuttà ti || || 9. Atha kho Ãyasmà VaÇgÅso uÂÂhÃyÃsanà ekaæsam uttarÃsaÇgaæ karitvà yena Bhagavà ten-a¤jaliæ païÃmetvà Bhagavantam etad avoca || || 10. PaÂibhÃti maæ Bhagavà paÂibhÃti maæ Sugatà ti || || 11. PatibhÃtu taæ VaÇgÅsà ti Bhagavà avoca || || 12. Atha kho Ãyasmà VaÇgÅso Bhagavantaæ sammukhà sarÆpÃhi gÃthÃhi abhitthavi || || Ajja pannarase visuddhiya || bhikkhu-pa¤casatà samÃgatà || saæyojanabandhanacchidà || anÅghà khÅïa-punabbhavà isÅ || || #<[page 192]># %<192 VA§GýSA-THERA-SAõYUTTA VIII. [VIII. 7.>% Cakkavatti yathà rÃjà || amacca-parivÃrito || samantà anupariyeti || sÃgarantaæ mahiæ imaæ || || evam vijitasaÇgÃmaæ || satthavÃham anuttaraæ || sÃvakà payirÆpÃsanti || tevijjà maccuhÃyino || || sabbe Bhagavato puttà || palÃp-ettha na vijjati || taïhÃsallassa hantÃraæ || vande Ãdiccabandhunan ti || || #< SN_1.8.8. Parosahassaæ.># 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme mahatà bhikkhusaÇghena saddhiæ a¬¬hatelasehi bhikkhusatehi || || 2. Tena kho pana samayena Bhagavà bhikkhÆ nibbÃnapaÂisaæyuttÃya dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || te ca bhikkhÆ aÂÂhi-katvà manasi katvà sabba-cetaso samannÃharitvà ohitasotà dhammam suïanti || || 3. Atha kho Ãyasmato VaÇgÅsassa etad ahosi || || Ayaæ kho Bhagavà bhikkhÆ nibbÃna-paÂisaæyuttÃya dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || te ca bhikkhÆ aÂÂhi-katvà manasi katvà sabba-cetaso samannÃharitvà ohitasotà dhammaæ suïanti || || Yaæ nÆnÃhaæ Bhagavantam sammukhà sarÆpÃhi gÃthÃhi abhitthaveyyanti || || 4. Atha kho Ãyasmà VaÇgÅso uÂÂhÃyÃsanà ekaæsam uttarà saÇgaæ karitvà yena Bhagavà ten-a¤jaliæ païÃmetvà Bhagavantam etad avoca || || PaÂibhÃti maæ Bhagavà paÂibhÃti mam Sugatà ti || || 5. PaÂibhÃtu taæ VaÇgÅsà ti Bhagavà avoca || || 6. Atha kho Ãyasmà VaÇgÅso Bhagavantaæ sammukhà sarÆpÃhi gÃthÃhi abhitthavi || || Parosahassaæ bhikkhÆnaæ || Sugataæ payirÆpÃsati || desentaæ virajaæ dhammaæ || nibbÃnam akutobhayam || || suïanti dhammaæ vimalaæ || sammÃsambuddha-desitaæ || sobhati vata sambuddho || bhikkhusaÇgha-purakkhato || || NÃganÃmo si Bhagavà || isÅnam isisattamo || mahÃmegho va hutvÃna || sÃvake abhivassati || || #<[page 193]># %% DivÃvihÃrà nikkhamma || satthudassanakamyatà || sÃvako te mahÃvÅra || pÃde vandati VaÇgÅso ti || || 7. Kinnu te VaÇgÅsa imà gÃthÃyo pubbe parivitakkità udÃhu ÂhÃnaso va taæ paÂibhantÅ ti || || 8. Na kho me bhante imà gÃthÃyo pubbe parivitakkità atha kho ÂhÃnaso va maæ paÂibhantÅ ti || || 9. Tena hi taæ VaÇgÅsa bhiyyosomattÃya pubbe aparivitakkità gÃthÃyo patibhantÆ ti || || 10. Evam bhante ti kho Ãyasmà VaÇgÅso Bhagavato paÂissutvà bhiyyosomattÃya Bhagavantam pubbe aparivitakkitÃhi gÃthÃhi abhitthavi || || Ummaggapatham MÃrassa abhibhuyya || carasi pabhijja khilÃni || tam passatha bandhapamu¤cakaraæ || asitaæ bhÃgaso pavibhajjaæ || || Oghassa hi nittharaïatthaæ || anekavihitaæ maggam akkhÃsi || tasmiæ te amate akkhÃte || dhammaddasà Âhità asaæhÅrà || || Pajjotakaro ativijjha || sabbaÂÂhitÅnam atikkamam addasa || ¤atvà ca sacchikatvà ca || aggaæ so desayi dasaÂÂhÃnaæ || || Evaæ sudesite dhamme || ko pamÃdo vijÃnataæ dhammaæ || tasmà hi tassa Bhagavato sÃsane || appamatto sadà namassam anusikkhe ti || || #< SN_1.8.9. Koï¬a¤¤o.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharat: VeÊuvane kalaï¬akanivÃpe || || 2. Atha kho Ãyasmà A¤¤Ãsi-Koï¬a¤¤o sucirasseva yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavato pÃdesu sirasà nipativà Bhagavato pÃdÃni mukhena ca paricumbati #<[page 194]># %<194 VA§GýSA-THERA-SAõYUTTA VIII. [VIII. 9.>% pÃïÅhi ca parisambÃhati || nÃma¤ ca sÃveti Koï¬a¤¤o-haæ Bhagavà Koï¬a¤¤o-ham Sugatà ti || || 3. Atha kho Ãyasmato VaÇgÅsassa etad ahosi || || Ayaæ kho Ãyasmà A¤¤Ãsi-Koï¬a¤¤o sucirasseva yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavato pÃdesu sirasà nipatitvà Bhagavato pÃdÃni mukhena ca paricumbati pÃïÅhi ca parisambÃhati || nÃma¤ ca sÃveti Koï¬a¤¤o haæ Bhagavà Koï¬a¤¤o haæ Sugatà ti || || Yaæ nÆnÃham Ãyasmatam A¤¤Ãsi-Konda¤¤aæ Bhagavato sammukhà sarÆpÃhi gÃthÃhi abhitthaveyyan ti || || 4. Atha kho Ãyasmà VaÇgÅso utthÃyÃsanà ekaæsam uttarÃsaÇgaæ karitvà yena Bhagavà ten-a¤jalim païÃmetvà Bhagavantam etad avoca || || PaÂibhÃti maæ Bhagavà paÂibhÃti maæ Sugatà ti || || 5. PaÂibhÃtu taæ VaÇgÅsà ti Bhagavà avoca || || 6. Atha kho Ãyasmà VaÇgÅso Ãyasmantam A¤¤Ãsi-Koï¬a¤¤aæ Bhagavato sammukhà sÃrÆpÃhi gÃthÃhi abhitthavi || || BuddhÃnubuddho so thero || Koï¬a¤¤o tibbanikkamo || lÃbhÅ sukhavihÃrÃnaæ || vivekÃnam abhiïhaso || || yaæ sÃvakena pattabbam || satthusÃsana-kÃrinà || sabb-assa tam anuppattaæ || appamattassa sikkhato || || mahÃnubhÃvo tevijjo || cetopariyÃya-kovido || Koï¬a¤¤o buddha-sÃvako || pÃde vandati satthuno ti || || #< SN_1.8.10. MoggallÃna.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati Isigilipasse KÃÊasilÃyaæ mahatà bhikkhusaÇghena saddhim pa¤camattehi bhikkhusatehi sabbeh-eva arahantehi || tesaæ sudam Ãyasmà MahÃ-MoggallÃno cetasà cittaæ samannesati vippamuttaæ nirupadhiæ || || 2. Atha kho Ãyasmato VaÇgÅsassa etad ahosi || || Ayaæ kho Bhagavà RÃjagahe viharati Isigili-passe KÃÊasilÃyaæ mahatà bhikkhu-saÇghena saddhiæ pa¤camattehi bhikkhusatehi sabbeh-eva arahantehi || tesaæ sudaæ Ãyasmà MahÃMoggallÃno cetasà cittaæ samannesati vippamuttaæ nirupadhiæ || || Yaæ nÆnÃham Ãyasmantam MahÃ-MoggallÃnaæ Bhagavato sammukhà sarÆpÃhi gÃthÃhi abhitthaveyyan ti || || #<[page 195]># %% 3. Atha kho Ãyasmà VaÇgÅso uÂÂhÃyÃsanà ekaæsam uttarÃsaÇgaæ karitvà yena Bhagavà ten-a¤jaliæ païÃmetvà Bhagavantam etad avoca || || PaÂibhÃti maæ Bhagavà paÂibhati maæ Sugatà ti || || 4. PaÂibhÃtu taæ VaÇgÅsà ti Bhagavà avoca || || 5. Atha kho Ãyasmà VaÇgÅso Ãyasmantam MahÃ-MoggallÃnam Bhagavato sammukhà sarÆpÃhi gÃthÃhi abhitthavi || || Nagassa passe ÃsÅnaæ || muniæ dukkhassa pÃraguæ || sÃvakà payirÆpÃsanti || tevijjà maccuhÃyino || || te cetasà anupariyeti || MoggalÃno mahiddhiko || cittan-nesaæ samannesaæ || vippamuttam nirupadhiæ || || evaæ sabbaÇgasampannaæ || muniæ dukkhassa pÃraguæ || anekÃkÃrasampannaæ || payirÆpÃsanti Gotaman ti || || #< SN_1.8.11. GaggarÃ.># 1. Ekaæ samayaæ Bhagavà CampÃyaæ viharati GaggarÃya pokkharaïiyà tÅre mahatà bhikkhu-saÇghena saddhiæ pa¤camattehi bhikkhu-satehi sattahi ca upÃsaka-satehi sattahi ca upÃsika-satehi anekehi ca devatÃ-sahassehi || tyÃssudaæ Bhagavà atirocati vaïïena c-eva yasasà ca || || 2. Atha kho Ãyasmato VaÇgÅsassa etad ahosi || || Ayaæ kho Bhagavà CampÃyaæ viharati GaggarÃya pokkharaïiyà tÅre mahatà bhikkhu-saÇghena saddhiæ pa¤camattehi bhikkhusatehi sattahi ca upÃsakasatehi sattahi ca upÃsikasattehi anekehi ca devatÃ-sahassehi || tyÃssudaæ Bhagavà atirocati vaïïena c-eva yasasà ca || || Yaæ nÆnÃhaæ Bhagavantaæ sammukkà sarÆpÃya gÃthÃya abhitthaveyyanti || || 3. Atha kho Ãyasmà VaÇgiso uÂÂhÃyÃsanà ekaæsam uttarÃsaÇgaæ karitvà yena Bhagavà ten-a¤jalim païÃmetvà Bhagavantam etad avoca || || PaÂibhÃti maæ Bhagavà paÂibhÃti maæ Sugatà ti || || 4. PaÂibhÃtu taæ VaÇgisà ti Bhagavà avoca || || 5. Atha kho Ãyasmà VaÇgiso Bhagavato sammukhà sarÆpÃya gÃthÃya abhitthavi || || #<[page 196]># %<196 VA§GýSA-THERA-SAõYUTTA VIII. [VIII. 11.>% Cando yathà vigatavalÃhake nabhe || virocati vÅtamalo va bhÃïumà || evam pi AÇgÅrassa tvaæ mahÃmuni || atirocasi yasasà sabbalokan ti || || #< SN_1.8.12. VaÇgÅsa.># 1. Ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tena kho pana samayena Ãyasmà VaÇgÅso aciraarahattappatto hutvà vimutti-sukha-{paÂisaævedÅ} tÃyaæ velÃyaæ imà gÃthÃyo abhÃsi || || KÃveyyamattà vicarimha pubbe || gÃmÃgamam purÃpuraæ || || ath-addasÃma sambuddhaæ ||saddhà no udapajjatha || || So me dhammam adesesi || khandhe ÃyatÃnÃni || dhÃtuyo ca || tassÃhaæ dhammaæ sutvÃna || pabbajiæ anagÃriyaæ || || Bahunnam vata atthÃya || bodhim ajjhagamà muni || bhikkhÆnaæ bhikkhunÅna¤ ca || ye niyÃmagataddasà || || SvÃgataæ vata me asi || mama buddhassa santike || tisso vijjà anuppattà || kataæ buddhassa sÃsanan ti || || Pubbe-nivÃsaæ jÃnÃmi || dibbacakkhuæ visodhitaæ || tevijjo iddhippattomhi || cetopariyÃya-kovido ti || || VaÇgÅsa-thera-saæyuttaæ || || Tass-uddÃnaæ || || Nikkhantam Arati c-eva || PesalÃ-atima¤¤anà || ùnandena SubhÃsità || SÃriputta PavÃraïà || Parosahassaæ Konda¤¤o || MoggalÃnena Gaggarà || VaÇgÅsena dvÃdasÃti || || #<[page 197]># %< 197>% ******************************************** #< BOOK IX. -- VANA-SAõYUTTAõ.># #< SN_1.9.1. Viveka.># 1. Evam me sutam ekaæ samayam a¤¤ataro bhikkhu Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena- so bhikkhu divÃvihÃragato pÃpake akusale vitakke vitakketi gehanissite 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà tassa bhikkhuno anukampikà atthakÃmà taæ bhikkhuæ saævejetukÃmà yena so bhikkhu ten-upasaÇkami || || 4. UpasaÇkamitvà taæ bhikkhuæ gÃthÃhi ajjhabhÃsi || || VivekakÃmo si vanaæ paviÂÂho || atha te mano niccharati bhahiddhà || jano janasmiæ vinayassu chandaæ || tato sukhÅ bohisi vÅtarÃgo || || Aratim pajahÃsi so sato || bhavÃsi sataæ taæ sÃrayÃmase || pÃtÃlarajo hi duruttamo || mà tam kÃmarajo avÃhari || || Sakuïo yathà paæsukuï¬ito || vidhÆnaæ pÃtayati sitaæ rajaæ || evam bhikkhu padhÃnavà satimà || vidhÆnaæ pÃtayati sitam rajan ti || || 5. Atha kho so bhikkhu tÃya devatÃya saævejito saævegam ÃpÃdÅ ti || || #< SN_1.9.2. UpaÂÂhÃna.># 1. Ekaæ samayam a¤¤ataro bhikkhu Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || #<[page 198]># %<198 VANA-SAõYUTTA IX. [IX. 2.>% 2. Tena kho pana samayena so bhikkhu divÃvihÃragato supati || || 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà tassa bhikkhuno anukampikà atthakÃmà taæ bhikkhuæ saævejetukÃmà yena so bhikkhu ten-upasaÇkami || || 4. UpasaÇkamitvà taæ bhikkhuæ gÃthÃhi ajjhabhÃsi || || UÂÂhehi bhikkhu kiæ sesi || ko attho supitena te || Ãturassa hi kà niddà || sallaviddhassa ruppato || yÃya saddhÃya pabbajito || agÃrasmÃnagÃriyaæ || tam eva saddhaæ brÆhehi || mà niddÃya vasaæ gamÅti || || 5. Aniccà addhuvà kÃmà || yesu mando samucchito || bandhesu muttam asitaæ || kasmà pabbajitaæ tape || || chandarÃgassa vinayà || avijjÃsamatikkamà || taæ ¤Ãïam pariyodÃtaæ || kasmà pabbajitaæ tape || || bhetvà avijjaæ vijjÃya || ÃsavÃnaæ parikkhayà || asokam anupÃyÃsaæ || kasmà pabbajitaæ tape || || Ãraddhaviriyam pahitattaæ || niccaæ daÊhaparakkamaæ || nibbÃnaæ abhikaÇkhantaæ || kasmà pabbajitaæ tapeti || || #< SN_1.9.3. Kassapagotta .># 1. Ekaæ samayam Ãyasmà Kassapagotto Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena Ãyasmà Kassapagotto divÃvihÃragato a¤¤ataraæ chetaæ ovadati || || 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà Ãyasmato Kassapagottassa anukampikà atthakÃmà Ãyasmantaæ Kassapagottaæ {saævejetukÃmÃ} yenÃyasmà Kassapagotto tenupasaÇkami || || 4. UpasaÇkamitvà Ãyasmantaæ Kassapagottaæ gÃthÃhi ajjhabhÃsi || || Giriduggacaraæ chetaæ || appapa¤¤am acetasaæ || akÃle ovÃdaæ bhikkhu || mando va paÂibhÃti maæ || || suïoti na vijÃnÃti || Ãloketi na passati || dhammasmiæ bha¤¤amÃnasmiæ || atthaæ bÃlo na bujjhati || || #<[page 199]># %% sace pi dasa pajjote || dhÃrayissasi Kassapa || n-eva dakkhiti rÆpÃni || cakkhu hi-ssa na vijjatÅ ti || || 5. Atha kho Ãyasmà Kassapagotto tÃya devatÃya saævejito saævegam ÃpÃdÅti || || #< SN_1.9.4. Sambahulà .># 1. Ekaæ samayaæ sambahulà bhikkhÆ Kosalesu viharanti a¤¤atarasmiæ vanasaï¬e || || 2. Atha kho te bhikkhÆ vassaæ vutthà temÃsaccayena cÃrikaæ pakkamiæsu || || 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà te bhikkhÆ apassantÅ paridevamÃnà tÃyaæ velÃyaæ imaæ gÃtham abhÃsi || || Arati viya me-jja khÃyati || bahuke disvÃna vivitte Ãsane || te cittakathà bahussutà || ko-me Gotama-savakà gatà ti || || 4. Evaæ vutte a¤¤atarà devatà taæ devataæ gÃthÃya ajjhabhÃsi || || Magadhaæ gatà Kosalaæ gatà || ekacciyà pana Vajja-bhÆmiyà || magà viya asaÇgacÃrino || aniketà viharanti bhikkhavo ti || || #< SN_1.9.5. ùnando.># 1. Ekaæ samayam Ãyasmà ùnando Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena Ãyasmà ùnando ativelaæ gihisa¤¤attibahulo viharati || || 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà Ãyasmato ùnandassa anukampikà atthakÃmà Ãyasmantam ùnandam saævejetukÃmà yenÃyasmà ùnando ten-upasaÇkami || upasaÇkamitvà Ãyasmantam ùnandaæ gÃthÃya ajjhabhÃsi || || RukkhamÆlagahanaæ pasakkiya || nibbÃnaæ hadayasmiæ opiya || #<[page 200]># %<200 VANA-SAõYUTTA IX. [IX. 5.>% jhÃya Gotama mà ca pamÃdo || kiæ te biÊibiÊikà karissatÅ ti || || 4. Atha kho Ãyasmà ùnando tÃya devatÃya saævejito saævegam ÃpÃdÅ ti || || #< SN_1.9.6. Anuruddho.># 1. Ekaæ samayam Ãyasmà Anuruddho Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Atha kho a¤¤atarà TÃvatiæsa-kÃyikà devatà JÃlinÅ nÃma Ãyasmato Anuruddhassa purÃïa-dutiyikà yenÃyasmà Anuruddho ten-upasaÇkami || || 3. UpasaÇkamitvà Ãyasmantam Anuruddhaæ gÃthÃya ajjhabhÃsi || || Tattha cittam païidhehi || yattha te vusitaæ pure || TÃvatiæsesu devesu || sabbakÃmasamiddhisu || purakkhato parivuto || devaka¤¤Ãhi sobhasi || || 4. Duggatà devaka¤¤Ãyo || sakkÃyasmiæ patiÂÂhità || te cÃpi duggatà sattà || devaka¤¤Ãbhipattikà || || 5. Na te sukham pajÃnanti || ye na passanti Nandanaæ || ÃvÃsaæ naradevÃnaæ || tidasÃnam yasassinan ti || || 6. Na tvam bÃle vijÃnÃsi || yathà arahataæ vaco || aniccà sabbe saÇkhÃrà || uppadavayadhammino || uppajjitvà nirujjhanti || tesaæ vÆpasamo sukho || || natthidÃni punÃvÃso || devakÃyasmiæ JÃlinÅ || vikkhÅïo jÃtisaæsÃro || natthi dÃni punabbhavo ti || || #< SN_1.9.7. NÃgadatta.># 1. Ekaæ samayaæ Ãyasmà NÃgadatto Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena Ãyasmà NÃgadatto atikÃlena gÃmaæ pavisati atidivà paÂikkamati || || 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà Ãyasmato NÃgadattassa anukampikà atthakÃmà Ãyasmantaæ NÃgadattam saævejetu-kÃmà yenÃyasmà NÃgadatto ten-upasaÇkami || || #<[page 201]># %% 4. UpasaÇkamitvà Ãyasmantaæ NÃgadattaæ gÃthÃhi ajjhabhÃsi || || KÃle pavissa NÃgadatta divà ca Ãgantvà ativela-|| cÃrÅ saæsaÂÂho gahaÂÂhehi || samÃnasukhadukkho || || bhÃyÃmi NÃgadattaæ suppagabbhaæ || kulesu vinibandhaæ || mà heva maccura¤¤o balavato || antakassa vasam eyyà ti || || 5. Atha kho Ãyasmà NÃgadatto tÃya devatÃya saævejito {saævegam} ÃpÃdÅ ti || || #< SN_1.9.8. KulagharaïÅ (or OgÃÊho).># 1. Ekaæ samayam a¤¤ataro bhikkhu Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena so bhikkhu a¤¤atarasmiæ kule ativelam ajjhogÃÊhappatto viharati || || 3. Atha kho tasmiæ vanasaï¬e adhivatthà devatà tassa bhikkhuno anukampikà atthakÃmà tam bhikkhuæ saævejetu-kÃmà yà tasmiæ kule kulagharaïÅ tassà vaïïam abhinimminitvà yena so bhikkhu ten-upasaÇkami || || 4. UpasaÇkamitvà taæ bhikkhuæ gÃthÃya ajjhabhÃsi || || NadÅtÅresu saïÂhÃne sabhÃsu rathiyÃsu ca || janà saÇgamma mantenti || ma¤ ca ta¤ ca kim antaran- ti || || 5. BahÆ hi saddà paccÆhà || khamitabbà tapassinà || na tena maÇkuhotabbo || na hi tena kilissati || || yo ca saddaparittÃsÅ || vane vÃtamigo yathà || lahucitto ti tam Ãhu || nÃssa sampajjate vatan ti || || #< SN_1.9.9. Vajjiputto .># 1. Ekaæ samayam a¤¤ataro Vajjiputtako bhikkhu Vesaliyaæ viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena VesÃliyaæ sabbaratti-cÃro hoti || || #<[page 202]># %<202 VANA-SAõYUTTA IX. [IX. 9.>% 3. Atha kho so bhikkhu VesÃliyaæ turiya-tÃÊita-vÃditanighosa-saddaæ sutvà paridevamÃno tÃyaæ velÃyaæ imaæ gÃtham abhÃsi || || Ekakà mayam ara¤¤e viharÃma || apaviddhaæ va vanasmiæ dÃrukaæ || etadisikÃya rattiyà || ko sunÃma amhehi pÃpiyo ti || || 4. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà tassa bhikkhuno anukampikà atthakÃmà taæ bhikkhuæ saævejetukÃmà yena so bhikkhu ten-upasaÇkami || || 5. UpasaÇkamitvà tam bhikkhuæ gÃthÃya ajjhabhÃsi || || Ekako tvaæ ara¤¤e viharasi || apaviddhaæ va vanasmiæ dÃrukaæ || tassa te bahukà pihayanti || nerayikà viya saggagaminan ti || || 6. Atha kho so bhikkhu tÃya devatÃya saævejito {saævegam} apÃdÅti || || #< SN_1.9.10. SajjhÃya (or Dhamma).># 1. Ekaæ samayaæ a¤¤ataro bhikkhu Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena so bhikkhu yaæ sudaæ pubbe ativelaæ sajjhÃya bahulo viharati || so aparena samayena appossukko tuïhÅbhÆto saÇkasÃyati || || 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà tassa bhikkhuno dhammam asuïantÅ yena so bhikkhu ten-upasaÇkami || || 4. UpasaÇkamitvà taæ bhikkhuæ gÃthÃya ajjhabhÃsi || || Kasmà tuvaæ dhammapadÃni bhikkhu || nÃdhÅyasi bhikkhÆhi saævasanto || sutvÃna dhammaæ labhati-ppasÃdaæ || diÂÂheva dhamme labhati-ppasaæsan ti || || 5. Ahu pure dhammapadesu chando || yÃva virÃgena samÃgamimha || #<[page 203]># %% yato virÃgena samÃgamimha || yaæ ki¤ci diÂÂhaæ va sutaæ va mutaæ || a¤¤Ãya nikkhepanam Ãhu santo ti || || #< SN_1.9.11. Ayoniso (or Vitakkita).># 1. Ekaæ samayam a¤¤ataro bhikkhu Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena so bhikkhu divÃvihÃragato pÃpake akusale vitakke vitakketi || seyyathÅdaæ kÃmavitakkaæ vyÃpÃda-vitakkaæ vihiæsa-vitakkaæ || || 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà tassa bhikkhuno anukampikà atthakÃmà tam bhikkhuæ saævejetukÃmà yena so bhikkhu ten-upasaÇkami || || 4. UpasaÇkamitvà tam bhikkhuæ gÃthÃhi ajjhabhÃsi || || Ayoniso manasikÃrà || bho vitakkehi majjasi || ayoniæ paÂinissajja || yoniso anuvicintaya || || SatthÃraæ dhammam Ãrabbha || saÇgham sÅlÃnivattano || adhigacchasi pÃmojjaæ || pÅtisukham asaæsayaæ || tato pÃmojjabahulo || dukkhass-antaæ karissasÅti || || 5. Atha kho so bhikkhu tÃya devatÃya saævejito saævegam ÃpÃdÅti || || #< SN_1.9.12. Majjhantiko (or Saïika).># 1. Ekaæ samayam a¤¤ataro bhikkhu Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà yena so bhikkhu ten-upasaÇkami || || 3. UpasaÇkamitvà tassa bhikkhuno santike imaæ gÃtham abhÃsi || || èhite majjhantike kÃle || sannisinnesu pakkhisu || saïateva mahÃra¤¤aæ || taæ bhayaæ paÂibhÃti maæ || || 4. èhite majjhantike kÃle || sannisinnesu pakkhisu || saïateva mahÃra¤¤aæ || sà rati patibhÃti man ti || || #< SN_1.9.13. PÃkatindriya .># 1. Ekaæ samayaæ sambahulà bhikkhÆ Kosalesu viharanti a¤¤atarasmiæ vanasaï¬e uddhatà uïïaÊà capalà mukharà #<[page 204]># %<204 VANA-SAõYUTTA IX. [IX. 13.>% vikiïïavÃcà muÂÂhassatino asampajÃnà asamÃhità vibbhantacittà pÃkatindriyà || || 2. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà tesam bhikkhÆnaæ anukampikà atthakÃmà te bhikkhÆ saævejetukÃmà yena te bhikkhÆ ten-upasaÇkami || || 3. UpasaÇkamitvà te bhikkhÆ gÃthÃhi ajjhabhÃsi || || SukhajÅvino pure Ãsuæ || bhikkhÆ Gotama-sÃvakà || anicchà piï¬am esanà || anicchà sayanÃsanaæ || loke aniccataæ ¤atvà || dukkhass-antam akaæsu te || || dupposaæ katvà attÃnam || gÃme gÃmaïikà viya || bhutvà bhutvà nipajjanti || parÃgÃresu mucchità || saÇghassa a¤jaliæ katvà || idh-ekacce vadÃm-ahaæ || || appaviddhà anÃthà te || yathà petà tath-eva te || ye kho pamattà viharanti || te me sandhÃya bhÃsitaæ || ye appamattà viharanti || namo tesaæ karom-ahanti || || 4. Atha kho te bhikkhÆ tÃya devatÃya saævejità saævegam ÃpÃdun ti || || #< SN_1.9.14. Paduma-puppha .># 1. Ekaæ samayam a¤¤ataro bhikkhu Kosalesu viharati a¤¤atarasmiæ vanasaï¬e || || 2. Tena kho pana samayena so bhikkhu pacchÃbhattaæ piï¬apÃtapatikkanto pokkharaïim ogahetvà padumam upasiÇghati || 3. Atha kho yà tasmiæ vanasaï¬e adhivatthà devatà tassa bhikkhuno anukampikà atthakÃmà taæ bhikkhuæ saævejetukÃmà yena so bhikkhu ten-upasaÇkami || || 4. UpasaÇkamitvà taæ bhikkhuæ gÃthÃya ajjhabhÃsi || || Yam etaæ vÃrijaæ pupphaæ || adinnam upasiÇghasi || ekaÇgam etaæ theyyÃnaæ || gandhattheno si mÃrisà ti || || 5. Na harÃmi na bha¤jÃmi || Ãrà siÇghÃmi vÃrijaæ || atha kena nu vaïïena || gandhattheno ti vuccati || || yvÃyaæ bhisÃni khaïati || puï¬arÅkÃni bhu¤jati || evam Ãkiïïakammanto || kasmà eso na vuccati || || #<[page 205]># %% 6. Ãkiïïaluddo puriso || dhÃti celaæ va makkhito || tasmiæ me vacanaæ natthi || ta¤ cÃrahÃmi vattave || || anaÇgaïassa posassa || niccaæ sucigavesino || vÃÊaggamattam pÃpassa || abbhÃmattaæ va khÃyati || || 7. addhà maæ yakkha jÃnÃsi || atho mam anukampasi || puna pi yakkha vajjesi || yadà passasi edisaæ || || 8. neva taæ upÃjÅvÃmi || na pi te katakammase || tvam eva bhikkhu jÃneyya || yena gaccheyya suggatin ti || || 9. Atha kho so bhikkhu tÃya devatÃya {saævejito} {saævegam} ÃpÃdÅti || || Vana-saæyuttaæ samattaæ || || Tass-uddÃnaæ || || Viveka UppaÂÂhÃna¤ ca || Kassapagottena ca || Sambahulà ùnando || Anuruddho NÃgadatta¤ ca || KulagharanÅ VajjÅputto || VesalÅ SajjhÃyena ca || Ayoniso MajjhantikÃlamhi ca || PÃkatindriya-padumapupphena cuddasa bhaveti || || #<[page 206]># %< 206>% ******************************************** #< BOOK X. -- YAKKHA-SAõYUTTAõ.># #< SN_1.10.1. Indako.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati IndakÆÂe pabbate Indakassa yakkhassa bhavane || || 2. Atha kho Indako yakkho yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || RÆpaæ na jÅvan ti vadanti buddhà || kathaæ nvayaæ vindat-imaæ sarÅraæ || kut-assa aÂÂhÅyakapiï¬am eti || kathaæ nvayaæ sajjati gabbharasmin ti || || 3. Pathamaæ kalalaæ hoti || kalalà hoti abbudaæ || abbudà jÃyate pesÅ || pesÅ nibbattati ghano || ghanà pasÃkhà jÃyanti || kesà lomà nakhÃni ca || || ya¤ c-assa bhu¤jati mÃta || annam pÃna¤ ca bhojanaæ || tena so tattha yÃpeti || mÃtukucchigato naro ti || || #< SN_1.10.2. Sakka.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati GijjhakÆÂe pabbate || 2. Atha kho Sakka-nÃmako yakkho yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantaæ gÃthÃya ajjhabhÃsi || || SabbaganthapahÅnassa || vippamuttassa te sato || samaïassa na taæ sÃdhu || yad a¤¤am anusÃsatÅ ti || || 3. Yena kenaci vaïïena || saævÃso Sakka jÃyati || na tam arahati sappa¤¤o || manasà anukampituæ || || manasà ce pasannena || yad a¤¤am anusÃsati || na tena hoti saæyutto || sÃnukampà anuddayà ti || || #<[page 207]># %% #< SN_1.10.3. Sucilomo.># 1. Ekaæ samayaæ Bhagavà GayÃyaæ viharati èaÇkitama¤ce Suciloma-yakkhassa bhavane || || 2. Tena kho pana samayena Kharo ca yakkho Sucilomo ca yakkho Bhagavato avidÆre atikkamanti || || 3. Atha kho Kharo yakkho Sucilomaæ yakkham etad avoca || || Eso samaïo ti || || 4. N-eso samaïo samaïako eso || yÃva jÃnÃmi yadi và so samaïo yadi và pana so samaïako ti || || 5. Atha kho Sucilomo yakkho yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavato kÃyam upanÃmesi || || 6. Atha kho Bhagavà kÃyam apanÃmesi || 7. Atha kho Sucilomo yakkho Bhagavantam etad avoca || || BhÃyasi maæ samaïà ti || || 8. Na khvÃhaæ taæ Ãvuso bhÃyÃmi || api ca te samphasso pÃpako ti || || 9. Pa¤haæ taæ samaïa pucchissÃmi || sace me na vyÃkarissasi || cittaæ và te khipissÃmi hadayaæ và te phÃlessÃmi || pÃdesu và gahetvà pÃragaÇgÃya khipissÃmÅ ti || || 10. Na khvÃhaæ taæ Ãvuso passÃmi sadevake loke samÃrake sabrahmake sassamaïa-brÃhmaïiyà pajÃya sa devamanussÃya yo me cittaæ va khipeyya hadayaæ và phÃleyya || pÃdesu và gahetvà pÃragaÇgÃya khipeyya || api ca tvam Ãvuso puccha yad ÃkaÇkhasÅ ti || || 11. RÃgo ca doso ca kuto nidÃnà || arati rati lomahaæso kutojà || kuto samuÂÂhÃya manovitakkà || kumÃrakà dhaÇkam iv-ossajantÅ ti || || 12. RÃgo ca doso ca ito nidÃnà || arati rati lomahaæso itojà || ito samuÂÂhÃya manovitakkà || kumÃrakà dhaÇkam iv-ossajanti || || Snehajà attasambhÆtà || nigrodhasseva khandhajà || puthÆ visattà kÃmesu || mÃluvà va vitatà vane || || #<[page 208]># %<208 YAKKHA-SAõYUTTA X. [X. 3.>% Ye naæ pajÃnanti yato nidÃnaæ || te naæ vinodenti suïohi yakkha || te duttaram ogham imaæ taranti || atiïïapubbaæ apunabbhavÃyà ti || || #< SN_1.10.4. Maïibhaddo.># 1. Ekaæ samayam Bhagavà Magadhesu viharati MaïimÃlake cetiye Maïibhaddassa yakkhassa bhavane || || 2. Atha kho Maïibhaddo yakkho yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavato santike imaæ gÃtham abhÃsi || || [Satimato sadà bhaddaæ || satimà sukham edhati || satimato su ve seyyo || verà ca parimuccatÅ ti] || || 3. Satimato sadà bhaddaæ || satimà sukham edhati || satimato su ve seyyo || verà na parimuccati || || yassa sabbam ahorattam || ahiæsÃya rato mano || mettaæ so sabbabhÆtesu || veraæ tassa na kenacÅ ti || || #< SN_1.10.5. SÃnu.># 1. Ekaæ samayam Bhagavà SÃvatthiyam viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tena kho pana samayena a¤¤atarissà upÃsikÃya SÃnu nÃma putto yakkhena gahito hoti || || 3. Atha kho sà upasikà paridevamÃnà tÃyaæ velÃyam imà gÃthÃyo abhÃsi || || [Sà hÆti me arahataæ || iti me arahataæ sutaæ || sà dÃni ajja passÃmi || yakkhà kÅÊanti SÃnunà ti] || || CÃtuddasiæ pa¤caddasiæ || yÃva pakkhassa aÂÂhamÅ || pÃÂihÃriyapakkha¤ca || aÂÂhaÇga-susamÃhitaæ || || uposatham upavasanti || iti me arahataæ sutaæ || sà dÃni ajja passÃmi || yakkhà kÅÊanti SÃnunà ti || || CÃtuddasim pa¤caddasiæ || yÃva pakkhassa aÂÂhamÅ || pÃtihÃriyapakkha¤ca || aÂÂhaÇga-susamÃhitaæ || || #<[page 209]># %% uposatham upavasanti || brahmacariyaæ caranti ye || na tehi yakkhà kÅÊanti || iti me arahataæ sutaæ || || SÃïuæ pabuddhaæ vajjÃsi || yakkhÃnaæ vacanam idam || mà kÃsi pÃpakam kammam || Ãviæ và yadivà raho || || saceva pÃpakaæ kammaæ || karissasi karosi và || na te dukkhà pamuty-atthi || uppaccÃpi palÃyato ti || || 4. Mataæ va amma rodanti || yo và jÅvaæ na dissati || jÅvantam amma passantÅ || kasmà mam amma rodasÅti || || 5. Mataæ va puttam rodanti || yo và jÅvam na dissati || yo ca kÃmeva jitvÃna || punar Ãgacchate idha || taæ vÃpi putta rodanti || puna jÅvaæ mato hi so || || kukkuÊà ubbhato tÃta || kukkuÊam patitum icchasi || || narakà ubbhato tÃta || narakam patitum icchasi || abhidhÃvatha bhaddan-te || kassa ujjhÃpayÃmase || Ãdittà nibhataæ bhaï¬aæ || puna ¬ayhitum icchasÅti || || #< SN_1.10.6. PiyaÇkara.># 1. Ekaæ samayaæ Ãyasmà Anuruddho SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || 2. Tena kho pana samayena Ãyasmà Anuruddho rattiyà paccÆsasamayaæ paccuÂÂhÃya dhammapadÃni bhÃsati || || 3. Atha kho PiyaÇkara-mÃtà yakkhinÅ puttakam evaæ tosesi || || Mà saddaæ karÅ PiyaÇkara || bhikkhu dhammapadÃni bhÃsati || api ca dhammapadaæ vijÃnÅya || paÂipajjema hitÃya no siyà || || pÃïesu ca saæyamÃmase || sampajÃnamusà na bhaïÃmase || sikkhema susÅlyam attano || api muccema pisÃca-yoniyà ti || || #< SN_1.10.7. Punabbasu.># 1. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || #<[page 210]># %<210 YAKKHA-SAõYUTTA X. [X. 7.>% 2. Tena kho pana samayena Bhagavà bhikkhÆ nibbÃnapaÂisaæyuttÃya dhammiyà kathÃya sandasseti samÃdapeti samuttejeti sampahaæseti || te ca bhikkhÆ aÂÂhi-katvà manasi katvà sabbaæ cetasà samannÃharitvà ohitasotà dhammaæ suïanti || || 3. Atha kho Punabbasu-mÃtà yakkhinÅ puttake evam toseti || || TuïhÅ Uttarike hohi || tuïhi hohi Punabbasu || yÃvÃhaæ buddhaseÂÂhassa || dhammaæ sossÃmi satthuno || || nibbÃnaæ Bhagavà Ãhu || sabbaganthappamocanaæ || ativelà ca me hoti || asmiæ dhamme piyÃyanà || || Piyo loke sako putto || piyo loke sako pati || tato piyatarà mayhaæ || assa dhammassa magganà || || na hi putto pati và pi || piyo dukkhà pamocaye || yathà saddhammasavanaæ || dukkhà moceti pÃïinaæ || || Loke dukkhapare tasmiæ || jarÃmaraïasaæyutte || jarÃmaraïamokkhÃya || yaæ dhammam abhisambuddhaæ || taæ dhammaæ sotum icchÃmi || tuïhÅ hohi PunabbasÆ ti || || 4. Amma na vyÃharissÃmi || tuïhÅbhÆtÃyam Uttarà || dhammam eva nisÃmehi || saddhamasavanaæ sukhaæ || saddhammassa ana¤¤Ãya || amma dukkhaæ carÃmase || || Esa devamanussÃnaæ || sammÆÊhÃnam pabhaÇkaro || buddho antimasarÅro || dhammaæ deseti cakkhumà || || 5. SÃdhu kho paï¬ito nÃma || putto jÃto ure seyyo || putto me buddhaseÂÂhassa || dhammaæ suddham piyÃyati || || Punabbasu sukhÅ hohi || ajjÃhamhi samuggatà || diÂÂhÃni ariyasaccÃni || Uttarà pi suïatu me ti || || #< SN_1.10.8. Sudatto.8># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati SÅtavane || || 2. Tena kho pana samayena AnÃthapiï¬iko gahapati RÃjagaham anuppatto hoti kenacid eva karaïÅyena || || 3. Assosi kho AnÃthapiï¬iko gahapati buddho kiro loke uppanno ti || tÃvad eva pana Bhagavantam dassanÃya upasaÇkamitu-kÃmo ahosi || #<[page 211]># %% 4. Ath-assa AnÃthapiï¬ikassa gahapatissa etad ahosi || || AkÃlo kho ajja Bhagavantaæ dassanÃya upasaÇkamituæ || svedÃnÃhaæ kÃlena Bhagavantaæ dassanÃya upasaÇkamissÃmÅti buddhagatÃya satiyà nipajji || rattiyà sudaæ tikkhattuæ vuÂÂhÃsi pabhÃtan ti ma¤¤amÃno || || 5. Atha kho AnÃthapiï¬iko gahapati yena SÅvathikadvÃraæ ten-upasaÇkami || amanussà dvÃraæ vivariæsu || || 6. Atha kho AnÃthapiï¬ikassa gahapatissa nagaramhà nikkhamantassa Ãloko antaradhÃyi andhakÃro pÃtur ahosi || bhayaæ chambhitattaæ lomahaæso udapÃdi || tato ca puna nivattitu-kÃmo ahosi || || 7. Atha kho SÅvako yakkho antarahito saddam anussÃvesi || || Sataæ hatthÅ satam assà || satam assasarÅ rathà || sataæ ka¤¤Ã-sahassÃni || Ãmuttamaïikuï¬alà || ekassa padavÅtihÃrassa || kalam nÃgghanti solasiæ || || Abhikkama gahapati || abhikkama gahapati || abhikkamanan-te seyyo || na paÂikkamanan ti || || 8. Atha kho AnÃthapiï¬ikassa gahapatissa andhakÃro antaradhÃyi Ãloko pÃtur ahosi || Yam ahosi bhayaæ chambhitattam lomahaæso so paÂipassambhi || || 9. Dutiyam pi kho || pe || 10. Tatiyam pi AnÃthapiï¬ikassa Ãloko antaradhÃyi andhakÃre pÃtur ahosi || bhayaæ chambhitattam lomahaæso udapÃdi || tato ca puna nivattitukÃmo ahosi || || Tatiyam pi kho SÅvako yakkho antarahito saddam anussÃvesi || || Satam hatthÅ satam assà || satam assasarÅ rathà || sataæ ka¤¤ÃsahassÃni || Ãmuttamaïikuï¬alà || ekassa padavÅtihÃrassa || kalaæ nÃgghanti soÊasiæ || || Abhikkama gahapati || abhikkama gahapati || abhikkamanan-te seyyo || no patikkamanan ti || || 11. Atha kho AnÃthapiï¬ikassa gahapatissa andhakÃro #<[page 212]># %<212 YAKKHA-SAõYUTTA X. [X. 8.>% antaradhÃyi Ãloko pÃtur ahosi || yaæ ahosi bhayaæ chambhitattaæ lomahaæso so paÂippassambhi || || 12. Atha kho AnÃthapiï¬iko gahapati yena SÅtavanaæ [yena BhagavÃ] ten-upasaÇkami || || 13. Tena kho pana samayena Bhagavà rattiyà paccÆsasamayaæ paccuÂÂhÃya ajjhokÃse caÇkamati || || 14. Addasà kho Bhagavà AnÃthapiï¬ikaæ gahapatiæ dÆrato va Ãgacchantaæ || disvÃna caÇkamà orohitvà pa¤¤atte Ãsane nisidi || nisajja kho Bhagavà AnÃthapiï¬ikam gahapatim etad avoca || || Ehi Sudattà ti || || 15. Atha kho AnÃthapiï¬iko gahapati nÃmena maæ Bhagavà ÃlapatÅti tatth-eva Bhagavato pÃdesu sirasà nipatitvà bhagavantam etad avoca || || Kacci bhante Bhagavà sukham asayitthà ti || || Sabbadà ve sukhaæ seti || brÃhmaïo parinibbuto || yo na limpati kÃmesu || sÅtibhÆto nirupadhi || || sabbà Ãsattiyo chetvà || vineyya hadaye daraæ || upasanto sukhaæ seti || santim pappuyya cetasà ti || || #< SN_1.10.9. Sukkà (1).># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Tena kho pana samayena Sukkà bhikkhunÅ mahatiyà parisÃya parivutà dhammam deseti || || 3. Atha kho SukkÃya bhikkhuniyà abhippasanno yakkho RÃjagahe rathikÃya rathikam siÇghÃÂakena siÇghÃÂakam upasaÇkamitvà tÃyaæ velÃyam imà gÃthÃyo abhÃsi || || Kim me katà RÃjagahe manussà || madhupÅtà va acchare ye || Sukkam na payirÆpÃsanti || desentim amataæ padaæ || || ta¤ca pana appaÂivÃnÅyaæ || asecanakam ojavaæ || pivanti ma¤¤e sappa¤¤Ã || valÃhakam iva panthagÆti || || #< SN_1.10.10. Sukkà (2).># 1. Ekam samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandakanivÃpe || #<[page 213]># %% 2. Tena kho pana samayena a¤¤ataro upÃsako SukkÃya bhikkhuniyà bhojanam adÃsi || || 3. Atha kho SukkÃya bhikkhuniyà abhippasanno yakkho RÃjagahe rathikÃya rathikaæ siÇghÃÂakena siÇghÃÂakaæ upasaÇkamitvà tÃyaæ velÃyam imaæ gÃtham abhÃsi || || Pu¤¤aæ vata pasavi bahuæ || sapa¤¤o vatÃyam upÃsako || yo SukkÃya adÃsi bhojanaæ || sabbaganthehi vippamuttiyà ti || || #< SN_1.10.11. CÅrà (or VÅrÃ).># 1. Evam me sutam ekaæ samayam Bhagavà RÃjagahe viharati VeÊuvane kalandaka-nivÃpe || || 2. Tena kho pana samayena a¤¤ataro upÃsako CÅrÃya bhikkhuniyà cÅvaram adÃsi || || 3. Atha kho CÅrÃya bhikkhuniyà abhippasanno yakkho RÃjagahe rathikÃya rathikaæ siÇghÃÂakena siÇghÃÂakaæ upasaÇkamitvà tayam velÃyam imaæ gÃtham abhÃsi || || Pu¤¤am vata pasavi bahuæ || sapa¤¤o vatÃyam upÃsako || yo CÅrÃya adÃsi cÅvaraæ || sabbayogehi vippamuttiyà ti || || #< SN_1.10.12. ùÊavam.># 1. Evam me sutam ekaæ samayam Bhagavà ùÊaviyam viharati ùÊavakassa yakkhassa bhavane || || 2. Atha kho ùÊavako yakkho Bhagavantam etad avoca || || Nikkhama samaïà ti || || SÃdhÃvuso ti Bhagavà nikkhami || || Pavisa samaïà ti || SÃdhÃvuso ti Bhagavà pÃvisi || || 3. Dutiyam pi kho ùÊavako yakkho Bhagavantam etad avoca || || Nikkhama samaïà ti || || SÃdhÃvusoti Bhagavà nikkhami || || Pavisa samaïà ti || || SÃdhÃvusoti Bhagavà pÃvisi || || #<[page 214]># %<214 YAKKHA-SAõYUTTA X. [X. 12.>% 4. Tatiyam pi kho ùÊavako yakkho Bhagavantam etad avoca || || Nikkhama samaïà ti || || SÃdhÃvuso ti Bhagavà nikkhami || || Pavisa samaïÃti || || SÃdhÃvuso ti Bhagavà pÃvisi || || 5. Catuttham pi kho ùÊavako yakkho Bhagavantam etad avoca || || Nikkhama samaïà ti || || 6. Na kho panÃham Ãvuso nikkhamissÃmi || yan-te karaïÅyaæ taæ karohÅti || || 7. Pa¤haæ taæ samaïa pucchissÃmi || sace me na karissasi cittam và te khipissÃmi hadayaæ và te phÃlessÃmi pÃdesu và gahetvà pÃraganÃya khipissÃmÅti || || 8. Na khvÃhan-tam Ãvuso passÃmi sadevake loke samÃrake sabrahmake sassamaïa-brÃhmaïiyà pajÃya sadevamanussÃya yo me cittam và khipeyya hadayaæ và phÃleyya pÃdesu và gahetvà pÃragaÇgÃya khippeya || api ca tvam Ãvuso puccha yad ÃkaÇkhasÅti || || 9. KiæsÆdha vittam purisassa seÂÂhaæ || kiæsu suciïïam sukham ÃvahÃti || kiæsu have sÃdutaraæ rasÃnam || kathaæ jÅviæ jÅvitam Ãhu seÂÂhan ti || || 10. Saddhidha vittam purisassa seÂÂhaæ || dhammo suciïïo sukham ÃvahÃti || saccam have sÃdutaraæ rasÃnaæ || pa¤¤ÃjÅviæ jÅvitam Ãhu seÂÂhanti || || 11. Kathaæ su tarati oghaæ || kathaæ su tarati aïïavaæ || kathaæ su dukkham acceti || kathaæ su parisujjhatÅ ti || || 12. SaddhÃya tarati oghaæ || appamÃdena aïïavaæ || viriyena dukkham acceti || pa¤¤Ãya parisujjhati || || 13. Kathaæ su labhate pa¤¤aæ || kathaæ su vindate dhanaæ || || kathaæ su kittim pappoti || katham mittÃni ganthati || asmà lokà paraæ lokaæ || katham pecca na socatÅti || || 14. SaddahÃno arahataæ || dhammaæ nibbÃnapattiyà || sussÆsà labhate pa¤¤aæ || appamatto vicakkhaïo || || PaÂirÆpakÃrÅ dhuravà || uÂÂhÃtà vindate dhanaæ || #<[page 215]># %% saccena kittim pappoti || dadaæ mittÃni ganthati || || asmà lokà paraæ lokaæ || evam pecca na socati || || Yass-ete caturo dhammà || saddhassa gharam esino || saccam damo dhiti cÃgo || sa ve pecca na socati || asmà lokà paraæ lokaæ || evam pecca na socati || || IÇgha a¤¤e pi pucchassa || puthu-samaïa-brÃhmaïe || yadi saccà damà cÃgà || khantyà bhiyyo dha vijjatÅti || || 15. Kathaæ nu dÃni puccheyyaæ || puthu-samaïa-brÃhmaïe || yo haæ ajja pajÃnÃmi || yo attho samparÃyiko || || atthÃya vata me buddho || vÃsÃyÃÊavim Ãgato || yo ham ajja pajÃnÃmi || yattha dinnam mahapphalaæ || || so ahaæ vicarissÃmi || gÃmà gÃmaæ purà puraæ || namassamÃno sambuddham || dhammassa ca sudhammatan ti || || Indaka-vaggo || || Tass-uddÃnaæ || || Indako Sakka-Lomo ca || Maïibhaddo ca SÃnu ca || PiyaÇkara-Punabbasu || Sudatto ca dve Sukkà CÅrà Alavan ti || || Yakkha-saæyuttam samattaæ || || #<[page 216]># %< 216>% ******************************************** #< BOOK XI. -- SAKKA-SAõYUTTAõ.># ___________________________________________ #< CHAPTER I. PAèHAMO-VAGGO.># #< SN_1.11,1.1. Suvira.># 1. Evam me sutam ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tatra kho Bhagavà bhikkhÆ amantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 3. Bhagavà etad avoca || || 4. BhÆtapubbam bhikkhave asurà deve abhiyaæsu || atha kho bhikkhave Sakko devÃnam indo SuvÅraæ devaputtam Ãmantesi || || Ete tÃta SuvÅra asurà deve abhiyanti || gaccha tÃta SuvÅra asure paccuyyÃhÅti || || Evam bhaddanta và ti kho bhikkhave SuvÅro devaputto Sakkassa devÃnam indassa paÂissutvà pamÃdam ÃpÃdesi || || 5. Dutiyam pi kho bhikkhave Sakko devÃnam indo SuvÅraæ devaputtam Ãmantesi || Ete tÃta SuvÅra asurà deve abhiyanti || gaccha tÃta SuvÅra asure paccuyyÃhÅti || || Evam bhadanta và ti kho bhikkhave SuvÅro devaputto Sakkassa devÃnam indassa paÂissutvà pamÃdam ÃpÃdesi || || 6. Tatiyam pi kho bhikkhave Sakko devÃnam indo SuvÅraæ devaputtam Ãmantesi || || Ete tÃta SuvÅra asurà deve abhiyanti || gaccha tÃta SuvÅra asure paccuyyÃhÅti || || Evam bhaddanta và ti kho bhikkhave SuvÅro devaputto Sakkassa devÃnam indassa paÂissutvà pamÃdam ÃpÃdesi || || #<[page 217]># %% 7. Atha kho bhikkhave Sakko devÃnam indo SuvÅraæ devaputtaæ gÃthÃya ajjhabhÃsi || || AnuÂÂhahaæ avÃyamaæ || sukhaæ yatrÃdhigacchati || SuvÅra tattha gacchÃhi || mäca tattheva pÃpayà ti || || 8. Alasassa anuÂÂhÃtà || na ca kiccÃni kÃraye || sabbakÃmasamiddhassa || taæ me Sakka varaæ disan ti || || 9. YatthÃlaso anuÂÂhÃtà || accantaæ sukham edhati || SuvÅra tattha gacchÃhi || ma¤ca tatth-eva pÃpayà ti || || 10. Akammanà devaseÂÂha || Sakka vindemu yaæ sukhaæ || asokam anupÃyÃsaæ || tam me Sakka varaæ disan ti || 11. Sa ce atthi akammena || koci kvaci na jÅyati || nibbÃnassa hi so maggo || SuvÅra tattha gacchÃhi || ma¤ca tatth-eva pÃpayà ti || || 12. So hi nÃma bhikkhave Sakko devÃnam indo sakam pu¤¤aphalam upajÅvamÃno devÃnaæ TÃvatiæsÃnam issariyÃdhipaccam rajjaæ karonto uÂÂhÃna-viriyassa vaïïavÃdÅ bhavissati || idha kho taæ bhikkhave sobhetha yaæ tumhe evaæ svÃkhyÃte dhammavinaye pabbajità samÃnà uÂÂhaheyyÃtha ghaÂeyyÃtha và yameyyÃtha appattassa pattiyà andhigatassa adhigamÃya asacchikatassa sacchikariyÃyà ti || || #< SN_1.11,1.2. SusÅma.># 1. SÃvatthiyam viharati Jetavane || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 3. Bhagavà etad avoca || || 4. BhÆtapubbaæ bhikkhave asurà deve abhiyaæsu || atha kho bhikkhave Sakko devÃnam indo SusÅmaæ devaputtaæ Ãmantesi || ete tÃta SusÅma asurà deve abhiyanti || gaccha tÃta SusÅma asure paccuyyÃhÅti || || Evam bhadanta và ti kho bhikkhave SusÅmo devaputto Sakassa devÃnam indassa paÂissutvà pamÃdam ÃpÃdesi || || #<[page 218]># %<218 SAKKA-SAõYUTTA XI. [XI. 1. 2.>% 5. Dutiyam pi kho bhikkhave Sakko devÃnam indo SusÅmam devaputtam Ãmantesi || pa || dutiyam pi pamÃdam ÃpÃdesi || || 6. Tatiyam pi kho bhikkhave Sakko devÃnam indo SusÅmam devaputtam Ãmantesi || pa || tatiyam pi pamÃdam ÃpÃdesi || || 7. Atha kho bhikkhave Sakko devÃnam indo SusÅmaæ devaputtaæ gÃthÃya ajjhabhÃsi || || AnuÂÂhahaæ avÃyamaæ || sukhaæ yatrÃdhigacchati || || SusÅma tattha gacchÃhi || ma¤ ca tatth-eva pÃpayà ti || || 8. Alasassa anuÂÂhÃtà || na ca kiccÃni kÃraye || sabbakÃmasamiddhassa || tam me Sakka varam disan ti || || 9. YatthÃlaso anuÂÂhÃtà || accantaæ sukham edhati || SusÅma tattha gacchÃhi || ma¤ca tatth-eva pÃpayà ti || || 10. Akammanà devaseÂÂha || Sakka vindemu yaæ sukhaæ || asokam anupÃyÃsaæ || tam me Sakka varaæ disan ti || || 11. Sa ce atthi akammena || koci kvaci na jÅyati || nibbÃnassa hi so maggo || SusÅma tattha gacchÃhi || ma¤ca tatth-eva pÃpayà ti || || 12. So hi nÃma bhikkhave Sakko devÃnam indo sakam pu¤¤aphalaæ upajÅvamÃno devÃnaæ TÃvatiæsÃnam issariyÃdhipaccaæ rajjam karonto uÂÂhÃnaviriyassa vaïïavÃdÅ bhavissati || idha kho taæ bhikkhave sobhetha yaæ tumhe evaæ svÃkhyÃte dhammavinaye pabbajità samÃnà uÂÂhaheyyÃtha ghaÂeyyÃtha vÃyameyyÃtha appattassa pattiyà anadhigatassa adhigamÃya asacchikatassa sacchikiriyÃyà ti || || #< SN_1.11,1.3. Dhajaggam.># 1. SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 3. Bhagavà etad avoca || || 4. BhÆtapubbam bhikkhave devÃsurasaÇgÃmo samupabbÆÊho ahosi || || 5. Atha kho bhikkhave Sakko devÃnam indo deve TÃvatiæse Ãmantesi || || Sa ce mÃrisà devÃnam saÇgÃmagatÃnam #<[page 219]># %% uppajjeyya bhayaæ và chambhitattaæ và lomahaæso và mam-eva tasmiæ samaye dhajaggam ullokeyyÃtha || mamaæhi vo dhajaggaæ ullokayataæ yam bhavissati bhayaæ và chambhitatthaæ và lomahaæso và so pahÅyissati || || 6. No ce me dhajaggam ullokeyyÃtha atha PajÃpatissa devarÃjassa dhajaggam ullokeyyÃtha || PajÃpatissa hi vo devarÃjassa dhajaggam ullokayataæ yam bhavissati bhayaæ và chambhitattam và lomahaæso và so pahÅyissati || || 7. No ce PajÃpatissa devarÃjassa dhajaggam ullokeyyÃtha atha Varuïassa devarÃjassa dhajaggam ullokeyyÃtha || Varuïassa hi vo devarÃjassa dhajaggam ullokayataæ yaæ bhavissati bhayaæ và chambhitattaæ và lomahaæso và so pahÅyissati || || 8. No ce Varuïassa devarÃjassa dhajaggam ullokeyyÃtha atha ýsÃnassa devarÃjassa dhajaggam ullokeyyÃtha || ýsÃnassa hi vo devarÃjassa dhajaggaæ ullokayataæ yam bhavissati bhayaæ và chambhitattam và lomahaæso và so pahÅyissati || || 9. Taæ kho pana bhikkhave Sakkassa và devÃnam indassa dhajaggam ullokayatam || PajÃpatissa và devarÃjassa dhajaggam ullokayataæ || Varuïassa và devarÃjassa dhajaggam ullokayataæ || ýsÃnassa và devarÃjassa dhajaggam ullokayatam || yaæ bhavissati bhayaæ và chambhitattaæ và lomahaæso và so pahÅyethà pi no pi pahÅyetha || || 10. Tam kissa hetu || || Sakko hi bhikkhave devÃnam indo avÅtarÃgo avÅtadoso avÅtamoho bhÅru chambhÅ utrÃsÅ palÃyÅti || || 11. Ahaæ ca kho bhikkhave evaæ vadÃmi || sa ce tumhÃkam bhikkhave ara¤¤agatÃnam và rukkhamÆlagatÃnaæ và su¤¤ÃgÃragatÃnam và uppajjeyya bhayaæ và chambhitattaæ và lomahaæso và mam eva tasmiæ samaye anussareyyÃtha || || Iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi satthà devamanussÃnam buddho bhagavà ti || || 12. Mamaæ hi vo bhikkhave anussarataæ yam bhavissati bhayam và chambhitattaæ và lomahaæso và so pahÅyissati || || #<[page 220]># %<220 SAKKA-SAõYUTTA XI. [XI. 1. 3.>% 13. No ce mam anussareyyÃtha atha dhammam anussareyyÃtha || SvÃkhyÃto Bhagavatà dhammo sandiÂÂhiko akÃliko ehipassiko opanayiko paccattaæ veditabbo vi¤¤ÆhÅti || || 14. Dhammaæ hi vo bhikkhave anussarataæ yam bhavissati bhayaæ và chambhitattaæ và lomahaæso và so pahÅyissati || || 15. No ce dhammam anussareyyÃtha atha saÇgham anussareyyÃtha || || SupaÂipaïïo Bhagavato sÃvaka-saÇgho || ujupaÂipanno Bhagavato sÃvaka-saÇgho || ¤ÃyapaÂipanno Bhagavato sÃvaka-saÇgho || sÃmÅcipaÂipaïïo Bhagavato sÃvakasaÇgho yad idam cattÃri purisayugÃni aÂÂha purisa-puggalà esa Bhagavato sÃvakasaÇgho Ãhuneyyo pÃhuneyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaram pu¤¤akkhettam lokassà ti || || 16. SaÇghaæ hi vo bhikkhave anussarataæ yam bhavissati bhayaæ và chambhitattaæ và lomahaæso và so pahÅyissati || || 17. Taæ kissa hetu || || TathÃgato hi bhikkhave arahaæ sammÃsambuddho vÅtarÃgo vÅtadoso vÅtamoho abhÅru acchambhÅ anutrÃsÅ apalÃyÅ ti || || 18. Idam avoca Bhagavà || idaæ vatvÃna Sugato athÃparam etad avoca satthà || || Ara¤¤e rukkhamÆle và || su¤¤ÃgÃre và bhikkhavo || anussaretha sambuddhaæ || bhayaæ tumhÃkaæ no siyà || || No ce buddhaæ sareyyÃtha || lokajeÂÂham narÃsabhaæ || atha dhammaæ sareyyÃtha || niyyÃnikaæ sudesitaæ || || No ce dhammaæ sareyyÃtha || niyyÃnikaæ sudesitaæ || atha saÇghaæ sareyyÃtha || pu¤¤akkhettam anuttaraæ || || Evam buddham sarantÃnaæ || dhammaæ saÇgha¤ ca bhikkhavo || bhayaæ và chambhitattaæ và || lomahaæso na hessatÅ ti || || #< SN_1.11,1.4. Vepacitti (or Khanti).># 1. SÃvatthiyam Jetavane || pa || 2. Bhagavà etad avoca || || #<[page 221]># %% 3. BhÆtapubbaæ bhikkhave devÃsurasaÇgÃmo samupabbÆÊho ahosi || 4. Atha kho bhikkhave Vepacitti asurindo asure Ãmantesi || || Sace mÃrisà devÃnam asurasaÇgÃme samupabbÆÊhe asurà jineyyuæ devà parÃjeyyuæ || yena naæ Sakkam devÃnam indaæ kaïÂhe pa¤camehi bandhanehi bandhitvà mama santike ÃneyyÃtha asurapuran ti || || 5. Sakko pi kho bhikkhave devÃnam indo deve TÃvatiæse Ãmantesi || || Sace mÃrisà devÃnam asurasaÇgÃme samupabbÆÊhe devà jineyyuæ asurà parÃjeyyuæ || yena naæ Vepacittim asurindaæ kaïÂhe pa¤camehi bandhanehi bandhitvà mama santike ÃneyyÃtha Sudhammam sabbhan ti || || 6. Tasmiæ kho pana bhikkhave saÇgÃme devà jiniæsu asurà parÃjiæsu || || 7. Atha kho bhikkhave devà Tavatiæsà Vepacittim asurindam kaïÂhe pa¤camehi bandhanehi bandhitvà Sakassa devÃnam indassa santike Ãnesum Sudhammaæ sabhaæ || || 8. Tatra sudaæ bhikkhave Vepacitti asurindo kaïÂhe pa¤camehi bandhanehi baddho Sakkam devÃnam indaæ Sudhammam sabham pavisanta¤ ca nikkhamanta¤ ca asabbhÃhi pharusÃhi vÃcÃhi akkosati paribhÃsati || || 9. Atha kho bhikkhave MÃtali-saÇgÃhako Sakkaæ devÃnam indam gÃthÃya ajjhabhÃsi || || Bhayà nu mathavà Sakka || dubbalyà no titikkhasi || suïanto pharusam vÃcaæ || sammukhà Vepacittino ti || || 10. NÃham bhayà na dubbalyà || khamÃmi Vepacittino || kathaæ hi mÃdiso vi¤¤Æ || bÃlena paÂisaæyuje ti || || 11. Bhiyyo bÃlà pakujjheyyuæ || no c-assa paÂisedhako || tasmà bhusena daï¬ena || dhÅro bÃlaæ nisedhaye ti || || 12. Etad eva ahaæ ma¤¤e || bÃlassa paÂisedhanaæ || paraæ saÇkupitam ¤atvà || yo sato upasammatÅti || || 13. Etad eva titikkhÃya || vajjam passÃmi VÃsava || yadà naæ ma¤¤ati bÃlo || bhayà myÃyam titikkhati || ajjhÃrÆhati dummedho || go va bhiyyo palÃyinan ti || || #<[page 222]># %<222 SAKKA-SAõYUTTA XI. [XI. 1. 4.>% 14. KÃmam ma¤¤atu và mà và || bhayà myÃyaæ titikkhati || sadatthaparamà atthà || khantyà bhiyyo na vijjati || || yo have balavà santo || dubbalassa titikkhati || tam Ãhu paramaæ khantiæ || niccam khamati dubbalo || || Abalan-tam balam Ãhu || yassa bÃlabalam balaæ || || balassa dhammaguttassa || paÂivattà na vijjati || || Tass-eva tena pÃpiyo || yo kuddhaæ paÂikujjhati || kuddham apaÂikujjhanto || saÇgÃmam jeti dujjayaæ || || ubhinnam atthaæ carati || attano ca parassa ca || paraæ saÇkupitaæ ¤atvà || yo sato upasammati || || ubhinnam tikicchantaæ taæ || attano ca parassa ca || janà ma¤¤anti bÃlo ti || || ye dhammassa akovidà ti || || 15. So hi nÃma bhikkhave Sakko devÃnam indo sakaæ pu¤¤aphalam upajÅvamÃno devÃnaæ TÃvatiæsÃnaæ issariyadhipaccaæ rajjaæ karonto khantisoraccassa vaïïavÃdÅ bhavissati || || 16. Idha kho taæ bhikkhave sobhetha yaæ tumhe evaæ svÃkhyÃte dhammavinaye pabbajità samÃnà khamà ca bhaveyyÃtha soratà cà ti || || #< SN_1.11,1.5. {SubhÃsitaæ-jayaæ}.># 1. SÃvatthi nidÃnaæ || || 2. BhÆtapubbam bhikkhave devÃsurasaÇgÃmo samupabbÆÊho ahosi || || 3. Atha kho bhikkhave Vepacitti asurindo Sakkaæ devÃnam indam etad avoca || || Hotu devÃnam inda subhÃsitena jayo ti || || Hotu Vepacitti subhÃsitena jayo ti || || 4. Atha kho bhikkhave devà ca asurà ca pÃrisajje Âhapesuæ || ime no subhÃsitaæ dubbhÃsitam ÃjÃnissantÅ ti || || 5. Atha kho bhikkhave Vepacitti asurindo Sakkaæ devÃnam indam etad avoca || || Bhaïa devÃnam inda gÃthan ti || || 6. Evaæ vutte bhikkhave Sakko devÃnam indo Vepacittim asurindam etad avoca || || Tumhe khv-attha Vepacitti pubbadevà || bhaïa Vepacitti gÃthan ti || || #<[page 223]># %% 7. Evaæ vutte bhikkhave Vepacitti asurindo imaæ gÃtham abhÃsi || || Bhiyyo bÃlà pakujjheyyuæ || no c-assa paÂisedhako || tasmà bhusena daï¬ena || dhÅro bÃlam nisedhaye ti || || 8. BhÃsitÃya kho pana bhikkhave Vepacittinà asurindena gÃthÃya asurà anumodiæsu || devà tuïhÅ ahesuæ || || 9. Atha kho bhikkhave Vepacitti asurindo Sakkaæ devÃnam indam etad avoca || || Bhaïa devÃnam inda gÃthan ti || || 10. Evam vutte bhikkhave Sakko devÃnam indo imaæ gÃtham abhÃsi || || Etad eva ahaæ ma¤¤e || bÃlassa paÂisedhanaæ || paraæ saÇkupitaæ ¤atvà || yo sato upasammatÅ ti || || 11. BhÃsitÃya kho pana bhikkhave Sakkena devÃnam indena gÃthÃya devà anumodiæsu || asurà tuïhÅ ahesuæ || || 12. Atha kho bhikkhave Sakko devÃnam indo Vepacittim asurindam etad avoca || || Bhaïa Vepacitti gÃthan ti || || Etad eva titikkhÃya || vajjaæ passÃmi VÃsava || yadà naæ ma¤¤ati bÃlo || bhayà myÃyaæ titikkhati || ajjhÃrÆhati dummedho || go va bhiyyo palÃyinan ti || || 13. BhÃsitÃya kho pana bhikkhave Vepacittinà asurindena gÃthÃya asurà anumodiæsu || devà tuïhÅ ahesuæ || || 14. Atha kho bhikkhave Vepacitti asurindo Sakkaæ devÃ. nam indam etad avoca || || Bhaïa devÃnam inda gÃthan ti || || 15. Evaæ vutte bhikkhave Sakko devÃnam indo imà gÃthÃyo abhÃsi || || KÃmaæ ma¤¤atu và mà và || bhayà myÃyam titikkhati || sadatthaparamà atthà || khantyà bhiyyo na vijjati || || yo have balavà santo || dubbalassa titikkhati || tam Ãhu paramaæ khantiæ || niccaæ khamati dubbalo || Abalan-tam balaæ Ãhu || yassa bÃlabalaæ balaæ || balassa dhammaguttassa || paÂivattà na vijjati || || Tass-eva tena pÃpiyo || yo kuddhaæ paÂikujjhati || kuddham appaÂikujjhanto || saÇgÃmaæ jeti dujjayaæ || || ubhinnam atthaæ carati || attano ca parassa ca || paraæ saÇkupitaæ ¤atvà || yo sato upasammati || || #<[page 224]># %<224 SAKKA-SAõYUTTA XI. [XI. 1. 5.>% ubhinnam tikicchantaæ taæ || attano ca parassa ca || janà ma¤¤anti bÃlo ti || ye dhammassa akovidà ti || || 16. BhÃsitÃsu kho pana bhikkhave Sakkena devÃnam indena gÃthÃsu devà anumodiæsu || asurà tuïhÅ ahesuæ || || 17. Atha kho bhikkhave devÃna¤ ca asurÃna¤ ca parisajjà etad avocuæ || || 18. BhÃsità kho Vepacittinà asurindena gÃthayo || tà ca kho sadaï¬Ãvacarà satthÃvacarà iti bhaï¬anam iti viggaho iti kalaho ti || || 19. BhÃsità kho Sakkena devÃnam indena gÃthÃyo || tà ca kho adaï¬Ãvacarà asatthÃvacarà iti abhaï¬anam iti aviggaho iti akalaho || Sakkassa devÃnam indassa subhÃsitena jayo ti || || 20. Iti kho bhikkhave Sakkassa devÃnam indassa subhÃsitena jayo ahosi || || #< SN_1.11,1.6. KulÃvaka.># 1. SÃvatthi nidÃnaæ || || 2. BhÆtapubbam bhikkhave devÃsurasaÇgÃmo samupabbÆÊho ahosi || || 3. Tasmiæ kho pana bhikkhave saÇgÃme asurà jiniæsu || devà parÃjiæsu || || 4. ParÃjità kho bhikkhave devà apÃyaæsveva uttarena mukhà abhiyaæsveva ne asurà || || 5. Atha kho bhikkhave Sakko devÃnam indo MÃtalisaÇgÃhakaæ gÃthÃya ajjhabhÃsi || || KulÃvakà MÃtali simbalismiæ || ÅsÃmukhena parivajjayassu || kÃmaæ cajÃma asuresu pÃïaæ || mà yime dijà vikulÃvakà ahesun ti || || 6. Evam bhadanta và ti kho bhikkhave MÃtali saÇgÃhako Sakkassa devÃnam indassa paÂissutvà sahassayuttam Ãja¤¤aratham paccudÃvattesi || || 7. Atha kho bhikkhave asurÃnam etad ahosi || || PaccudÃvatto kho dÃni Sakkassa devÃnam indassa sahassayutto #<[page 225]># %% Ãja¤¤aratho dutiyam pi kho devà asurehi saÇgÃmessantÅ ti || bhÅtà asurapuram eva pÃvisiæsu || || 8. Iti kho bhikkhave Sakkassa devÃnam indassa dhammeneva jayo ahosÅ ti || || #< SN_1.11,1.7. Na dubbhiyaæ.># 1. SÃvatthi || || 2. BhÆtapubbam bhikkhave Sakkassa devÃnam indassa rahogatassa paÂisallÅnassa evaæ cetaso parivitakko udapÃdi || || Yo pi me assa paccatthiko tassa pÃham na dubbheyyan ti || || 3. Atha kho bhikkhave Vepacitti asurindo Sakkassa devÃnam indassa cetasà ceto parivitakkam a¤¤Ãya yena Sakko devÃnam indo ten-upasaÇkami || || 4. Addasà kho bhikkhave Sakko devÃnam indo Vepacittim asurindaæ dÆrato va Ãgacchantaæ || disvÃna Vepacittim asurindam etad avoca || || TiÂÂha Vepacitti gahito sÅ ti || || 5. Yad eva te mÃrisa pubbe cittaæ || tad eva tvam mà pahÃsÅ ti || 6. Sapassu ca me Vepacitti adubbhÃyà ti || || 7. Yam musÃbhaïato pÃpam || yam pÃpam ariyÆpavÃdino|| mittadduno ca yam pÃpaæ || yam pÃpam akata¤¤uno || tam eva pÃpam phusati || yo te dubbhe SujampatÅ ti || || #< SN_1.11,1.8. Virocana-asurindo (or Attho).># 1. SÃvatthi nidÃnam || || 2. Tena kho pana samayena Bhagavà divà vihÃragato hoti paÂisallÅno || || 3. Atha kho Sakko devÃnam indo Verocano ca asurindo yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà paccekadvÃrabÃham nissÃya aÂÂhaæsu || || 4. Atha kho Verocano asurindo Bhagavato santike imaæ gÃtham abhÃsi || || VÃyameth-eva puriso || yÃva atthassa nippadà || nippannasobhaïo attho || Verocanavaco idan ti || || #<[page 226]># %<226 SAKKA-SAõYUTTA XI. [XI. 1. 8.>% 5. VÃyameth-eva puriso || yÃva atthassa nippadà || nippannasobhaïo attho || khantyà bhiyyo na vijjatÅ ti || || 6. Sabbe sattà atthajÃtà || tattha tattha yathÃrahaæ || saæyogaparamà tveva || sambhogà sabbapÃïinaæ || nippannasobhino atthà || Verocanavaco idan ti || || 7. Sabbe sattà atthajÃtà || tattha tattha yathÃrahaæ || saæyogaparamà tveva || sambhogà sabbapÃïinaæ || nippannasobhino atthà || khantyà bhiyyo na vijjatÅ ti || #< SN_1.11,1.9. Isayo ara¤¤akà (or Gandha).># 1. SÃvatthi || || 2. BhÆtapubbam bhikkhave sambahulà isayo sÅlavanto kalyÃïadhammà ara¤¤Ãyatane païïakuÂÅsu sammanti || || 3. Atha kho bhikkhave Sakko ca devÃnam indo Vepacitti ca asurindo yena te isayo sÅlavanto kalyÃïadhammà tenupasaÇkamiæsu || || 4. Atha kho bhikkhave Vepacitti asurindo aÂaliyo upÃhanà Ãrohitvà khaggam olaggetvà chattena dhÃriyamÃnena aggadvÃrena assamam pavisitvà te isayo sÅlavante kalyÃïadhamme apavyÃmato karitvà atikkami || || 5. Atha kho bhikkhave Sakko devÃnam indo aÂaliyo upÃhanà orohitvà khaggam a¤¤esaæ datvà chattam apÃnametvà dvÃreneva assamam pavisitvà te isayo sÅlavante kalyÃïadhamme anuvÃtaæ pa¤jaliko namassamÃno aÂÂhÃsi || || 6. Atha kho bhikkhave te isayo sÅlavanto kalyÃïadhammà Sakkam devÃnam indaæ gÃthÃya ajjhabhÃsiæsu || || Gandho isÅnaæ ciradikkhitÃnaæ || kÃyà cuto gacchati mÃlutena || ito paÂikkamma Sahassanetta || gandho isÅnam asuci devarÃjà ti || || 7. Gandho isÅnaæ ciradikkhitÃnaæ || kÃyà cuto gacchatu mÃlutena || sucitrapuppham va sirasmiæ mÃlam || #<[page 227]># %% gandham etam paÂikaÇkhÃma bhante || na hettha devà patikkÆlasa¤¤ino ti || || #< SN_1.11,1.10. Isayo samuddakà (or Sambara).># 1. SÃvatthi || || 2. BhÆtapubbam bhikkhave sambahulà isayo sÅlavanto kalyÃïadhammà samuddatÅre païïakuÂÅsu sammanti || || 3. Tena kho pana samayena bhikkhave devÃsurasaÇgÃmo samupabbÆÊho ahosi || 4. Atho kho bhikkhave tesam isÅnaæ sÅlavantÃnaæ kalyÃïadhammÃnam etad ahosi || || Dhammikà devà adhammikà asurà || siyà pi naæ asurato bhayaæ || yaæ nÆna mayaæ Sambaram asurindam upasaÇkamitvà abhayadakkhiïaæ yÃceyyÃmà ti || || 5. Atha kho bhikkhave te isayo sÅlavanto kalyÃïadhammà seyyathÃpi nÃma balavà puriso sammi¤jitam và bÃham pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya || evam eva samuddatÅre païïakuÂÅsu antarahità Sambarassa asurindassa pamukhe pÃtur ahesuæ || || 6. Atha kho bhikkhave te isayo sÅlavanto kalyÃïadhammà Sambaram asurindaæ gÃthÃya ajjhabhÃsiæsu || || 7. Isayo Sambaram pattà || yÃcanti abhayadakkhiïaæ || kÃmaæ karohi te dÃtuæ || bhayassa abhayassa và ti || || 8. IsÅnam abhayaæ natthi || duÂÂhÃnaæ sakkasevinaæ || abhayaæ yÃcamÃnÃnaæ || bhayam eva dadÃmi vo ti || 9. Abhayaæ yÃcamÃnÃnaæ || bhayam eva dadÃsi no || patigaïhÃma te etaæ || akkhayaæ hoti te bhayaæ || || YÃdisaæ vappate bÅjaæ || tÃdisaæ harate phalaæ || kalyÃïakÃrÅ kalyÃïaæ || pÃpakÃrÅ ca pÃpakaæ || pavuttaæ vappate bÅjaæ || phalaæ paccanubhossasÅ ti || || 10. Atha kho bhikkhave te isayo sÅlavanto kalyÃïadhammà Sambaram asurindam abhisapetvà seyyathÃpi nÃma balavà puriso sammi¤jitam và bÃham pasÃreyya pasÃritaæ và bahaæ sammi¤jeyya || evam eva Sambarassa asurindassa pamukhe antarahità samuddatÅre païïakuÂÅsu pÃtur ahesuæ || || #<[page 228]># %<228 SAKKA-SAõYUTTA XI. [XI. 1. 10.>% 11. Atha kho bhikkhave Sambaro asurindo tehi isÅhi sÅlavantehi kalyÃïadhammehi abhisapito rattiyà sudaæ tikkhatum ubbijjÅ ti || || PaÂhamo vaggo || || Tass-uddÃnaæ || || SuvÅraæ Susimaæ c-eva || Dhajaggaæ Vepacittino || SubhÃsitaæ-jayaæ c-eva || KulÃvakaæ Na-dubbhiyaæ || Virocana-asurindo || Isayo ara¤¤akaæ c-eva || || Isayo ca samuddakà ti || || ___________________________________________ #< CHAPTER II. DUTIYO-VAGGO.># #< SN_1.11,2.1. Devà or Vatapada (1).># 1. SÃvatthi || || 2. Sakkassa bhikkhave devÃnam indassa pubbe manussabhÆtassa satta vatapadÃni samattÃni samÃdinnÃni ahesuæ || yesaæ samÃdinnattà Sakko sakkattam ajjhagà || || 3. KatamÃni satta vatapadÃni || || 4. YÃva jÅvaæ mÃtapettibharo assaæ || YÃva jÅvaæ kule jeÂÂhÃpacÃyÅ assaæ || || YÃva jÅvaæ saïhavÃco assaæ || || YÃvajÅvaæ apisuïavÃco assaæ || || YÃvajÅvaæ vigatamalamaccherena cetasà agÃraæ ajjhÃvaseyyaæ muttacÃgo payatapÃïÅ vossaggarato yÃcayogo dÃnasaævibhÃgarato || || YÃva jÅvaæ saccavÃdo assaæ || || YÃvajÅvam akodhano assaæ || sace pi me kodho uppajjeyya khippam eva naæ paÂivineyyanti || || 5. Sakkassa bhikkhave devÃnam indassa pubbe manussabhÆtassa imÃni satta vatapadÃni samattÃni samÃdinnÃni ahesuæ || yesam samÃdinnattà Sakko sakkattam ajjhagà ti || || 6. MÃtÃpettibharaæ jantuæ || kule jeÂÂhÃpacÃyinaæ || saïhaæ sakhilasambhÃsam || pesuïeyya-pahÃyinaæ || || maccheravinaye yuttaæ || saccaæ kodhÃbhibhuæ naraæ || taæ ve devà TÃvatiæsà || Ãhu sappuriso itÅ ti || || #<[page 229]># %% #< SN_1.11,2.2. Devà (2).># 1. SÃvatthi Jetavane || || 2. Tatra kho Bhagavà bhikkhÆ etad avoca || || 3. Sakko bhikkhave devÃnam indo pubbe manussabhÆto samÃno Magho nÃma mÃïavo ahosi || tasmà Maghavà ti vuccati || || 4. Sakko bhikkhave devÃnam indo pubbe manussabhÆto samÃno pure pure dÃnam adÃsi || tasmà Purindado ti vuccati || || 5. Sakko bhikkhave devÃnam indo pubbe manussabhÆto samÃno sakkaccam dÃnam adÃsi || tasmà Sakko ti vuccati || || 6. Sakko bhikkhave devÃnam indo pubbe manussabhÆto samÃno Ãvasatham adÃsi || tasmà VÃsavo ti vuccati || || 7. Sakko bhikkhave devÃnam indo sahassam pi atthÃnam muhuttena cinteti || tasmà Sahassakkho ti vuccati || || 8. Sakkassa bhikkhave devÃnam indassa Sujà nÃma asuraka¤¤Ã pajÃpatÅ ahosi || tasmà SujampatÅti vuccati || || 9. Sakko bhikkhave devÃnam indo devÃnam TÃvatiæsÃnam issariyÃdhipaccaæ rajjaæ kÃresi || tasmà devÃnam indo ti vuccati || || 10. Sakkassa bhikkhave devÃnam indassa pubbe manussabhÆtassa satta vatapadÃni samattÃni samÃdinnÃni ahesuæ || yesaæ samÃdinnattà Sakko sakkattam ajjhagà || || 11. KatamÃni satta vatapadÃni || || YÃvajÅvaæ mÃtÃpettibharo assaæ || || YÃvajÅvaæ kule jeÂÂhÃpacÃyÅ assaæ || || YÃvajÅvaæ saïhavÃco assaæ || || YÃvajÅvaæ apisuïavÃco assaæ || || YÃvajÅvaæ vigatamalamacchereïa cetasà agÃram ajjhÃvaseyyam muttacÃgo payatapÃïÅ vossaggarato yÃcayogo dÃnasaævibhÃgarato || || YÃvajÅvaæ saccavÃco assaæ || || YÃvajÅvam akodhano assaæ || sa ce pi me kodho uppajjeyya khippam eva naæ paÂivineyyan ti || || 12. Sakkassa bhikkhave devÃnam indassa pubbe manussabhÆtassa imÃni satta vatapadÃni samattÃni samÃdinnÃni ahesuæ || yesaæ samÃdinnattà Sakko sakkattam ajjhagà ti || || #<[page 230]># %<230 SAKKA-SAõYUTTA XI. [XI. 2. 2.>% MÃtÃpettibharaæ jantuæ || kulejeÂÂhÃpacÃyinaæ || saïhaæ sakhilasambhÃsaæ || pesuïeyyapahÃyinaæ || || maccheravinaye yuttaæ || saccaæ kodhÃbhibhuæ naraæ || taæ ve devà TÃvatiæsà || Ãhu sappuriso itÅ ti || || #< SN_1.11,2.3. Devà (3).># 1. Evam me sutaæ || || 2. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane kuÂÃgÃra-sÃlÃyaæ || || 3. Atha kho MahÃli licchavi yena Bhagavà ten-upasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam nisÅdi || || 4. Ekam antaæ nisinno kho MahÃli licchavi Bhagavantam etad avoca || || DiÂÂho no bhante Bhagavatà Sakko devÃnam indo ti || || 5. DiÂÂho kho me MahÃli Sakko devÃnam indo ti || || 6. So hi nÆna bhante sakkapaÂirÆpako bhavissati || duddaso hi bhante Sakko devÃnam indo ti || || 7. Sakka¤cÃham MahÃli jÃnÃmi sakkakaraïe ca dhamme yesaæ dhammÃnaæ samÃdinnattà Sakko sakkattam ajjhagà ta¤ ca pajÃnÃmi || || 8. Sakko MahÃli devÃnam indo pubbe manussabhÆto samÃno Magho nÃma mÃïavako ahosi || tasmà Maghavà ti vuccati || || 9. Sakko MahÃli devÃnam indo pubbe manussabhÆto samÃno pure pure dÃnam adÃsi || tasmà Purindado ti vuccati || || 10. Sakko MahÃli devÃnam indo pubbe manussabhÆto samÃno sakkaccaæ dÃnam adÃsi || tasmà Sakko ti vuccati || || 11. Sakko MahÃli devÃnam indo pubbe manussabhÆto samÃno Ãvasatham adÃsi || tasmà VÃsavo ti vuccati || || 12. Sakko MahÃli devÃnam indo sahassam pi atthÃnam muhuttena cinteti || tasmà Sahassakkho ti vuccati || || 13. Sakkassa MahÃli devÃnam indassa Sujà nÃma asuraka¤¤Ã pajÃpatÅ || tasmà SujampatÅti vuccati || || 14. Sakko MahÃli devÃnam indo devÃnam TÃvatiæsÃnam #<[page 231]># %% issariyÃdhipaccam rajjaæ kÃresi || tasmà devÃnam indo vuccati || || 15. Sakkassa MahÃli devÃnam indassa pubbe manussabhÆtassa satta vatapadÃni samattÃni samÃdinnÃni ahesuæ || yesaæ samÃdinnattà Sakko sakkattam ajjhagà || || 16. KatamÃni satta vatapadÃni || || 17. YÃva jÅvaæ mÃtapettibharo assaæ || || YÃva jÅvaæ kulejeÂÂhÃpacÃyÅ assaæ || || YÃva jÅvaæ saïhavÃco assaæ || || YÃvajÅvaæ apisuïo assaæ || || YÃva jÅvaæ vigatamalamacchereïa cetasà agÃram ajjhÃvaseyyam muttacÃgo payatapÃïÅ vossaggarato yÃcayogo dÃnasaævibhÃgarato || || YÃvajÅvam saccavÃco assaæ || || YÃvajÅvaæ akodhano assaæ || sa ce pi me kodho uppajjeyya khippam eva nam paÂivineyyan ti || || 18. Sakkassa MahÃli devÃnam indassa pubbe manussabhÆtassa imÃni satta vatapadÃni samattÃni samÃdinnÃni ahesuæ || yesaæ samÃdinnattà Sakko sakkattam ajjhagà ti || || MÃtÃpettibharaæ jantuæ || kulejeÂÂhÃpacÃyinaæ || saïhaæ sakhilasambhÃsaæ || pesuïeyyappahÃyinam || || maccheravinaye yuttaæ || saccaæ kodhÃbhibhuæ naraæ || tam ve devà TÃvatiæsà || Ãhu sappuriso itÅ ti || || #< SN_1.11,2.4. Daliddo.># 1. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane kalandakanivÃpe || || 2. Tatra kho Bhagavà bhikkhÆ Ãmantesi || || Bhikkhavo ti || || 3. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ || || 4. Bhagavà etad avoca || || 5. BhÆtapubbam bhikkhave a¤¤ataro puriso imasmiæ yeva RÃjagahe manussadaliddo ahosi manussakapaïo manussavarÃko || 6. So TathÃgata-ppavedita-dhammavinaye saddhaæ samÃdiyi sÅlaæ samÃdiyi sutaæ samÃdiyi cÃgaæ samÃdiyi pa¤¤aæ samÃdiyi || || 7. So TathÃgata-ppavedita-dhamma-vinaye saddhaæ samÃdiyitvà sÅlaæ samÃdiyitvà sutaæ samÃdiyitvà cÃgaæ samÃdiyitvà pa¤¤aæ samÃdiyitvà kÃyassa bhedà param maraïà #<[page 232]># %<232 SAKKA-SAõYUTTA XI. [XI. 2. 4.>% sugatiæ saggaæ lokam uppajji devÃnaæ TÃvatiæsÃnaæ sahavyataæ || so a¤¤e deva atirocati vaïïena c-eva yasasà ca || || 8. Tatra sudam bhikkhave devà TÃvatiæsà ujjhÃyanti khÅyanti vipÃcenti || || Acchariyaæ vata bho abbhutam vata bho ayaæ hi devaputto pubbe manussabhÆto samÃno manussadaliddo ahosi manussakapaïo manussavarÃko || so kÃyassa bhedà param maraïà sugatiæ saggaæ lokam uppanno devÃnam TÃvatiæsÃnaæ sahavyataæ || so a¤¤e deve atirocati vaïïena c-eva yasasà cà ti || || 9. Atha kho bhikkhave Sakko devÃnam indo deve TÃvatiæse Ãmantesi || || Mà kho tumhe mÃrisà etassa devaputtassa ujjhÃyittha || eso kho mÃrisà devaputto pubbe manussabhÆto samÃno TathÃgata-ppavedita-dhammavinaye saddhaæ samÃdiyi sÅlam samÃdiyi sutaæ samÃdiyi cÃgaæ samÃdiyi pa¤¤aæ samÃdÅyi || || So TathÃgata-ppavedite dhammavinaye saddhaæ samÃdiyitvà sÅlaæ samÃdiyitvà sutaæ samÃdiyitvà cÃgaæ samÃdiyitvà pa¤¤aæ samÃdiyitvà kÃyassa bhedà param maraïà sugatim saggaæ lokam uppanno devÃnam TÃvatiæsÃnaæ sahavyataæ || so a¤¤e deve atirocati vaïïena c-eva yasasà cà ti || || 10. Atha kho bhikkhave Sakko devÃnam indo deve TÃvatiæse anunayamÃno tÃyaæ velÃyam imà gÃthÃyo abhÃsi || || Yassa saddhà TathÃgate || acalà suppatiÂÂhità || sÅlaæ ca yassa kalyÃïaæ || ariyakan-taæ pasaæsitaæ || || saÇghe pasÃdo yass-atthi || ujubhÆtaæ ca dassanaæ || adaliddo ti tam Ãhu || amoghaæ tassa jÅvitaæ || || Tasmà saddhaæ ca sÅlaæ ca || pasÃdaæ dhammadassanaæ || anuyu¤jetha medhÃvÅ || saraæ buddhÃnasÃsanan ti || || #< SN_1.11,2.5. RÃmaïeyyakaæ.># 1. SÃvatthiyaæ Jetavane || || 2. Atha kho Sakko devÃnam indo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || 3. Ekam antaæ Âhito kho Sakko devÃnam indo Bhagavantam etad avoca || || Kiæ nu kho bhante bhÆmirÃmaïeyyakan ti || || #<[page 233]># %% ùrÃmacetyà vanacetyà || pokkhara¤¤Ã sunimmità || manussarÃmaïeyyassa || kalaæ nÃgghanti soÊasiæ || || gÃme và yadivÃra¤¤e || ninne và yadivà thale || yattha arahanto viharanti || tam bhÆmirÃmaïeyyakan ti || || #< SN_1.11,2.6. YajamÃnam.># 1. Ekaæ samayam Bhagavà RÃjagahe viharati GijjhakÆÂe pabbate || || 2. Atha kho Sakko devÃnam indo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || 3. Ekam antaæ Âhito kho Sakko devÃnam indo Bhagavantaæ gÃthÃya ajjhabhÃsi || YajamÃnÃnaæ manussÃnam || pu¤¤apekhÃnapÃïinaæ || karotam opadhikaæ pu¤¤aæ || kattha dinnam mahapphalan ti || || 4. CattÃro ca paÂipannà || cattÃro ca phale Âhità || esa saÇgho ujubhÆto || pa¤¤ÃsÅlasamÃhito || || yajamÃnÃnam manussÃnam || pu¤¤apekhÃnapÃïinam || karotam opadhikaæ pu¤¤aæ || saÇghe dinnaæ mahapphalan ti || || #< SN_1.11,2.7. VandanÃ.># 1. SÃvatthiyaæ Jetavane || || 2. Tena kho pana samayena Bhagavà divÃvihÃragato hoti paÂisallÅno || || 3. Atha kho Sakko ca devÃnam indo Brahmà ca sahampati yena Bhagavà ten-upasaÇkamiæsu || upasaÇkamitvà paccekadvÃrabÃhaæ nissÃya aÂÂhaæsu || || 4. Atha kho Sakko devÃnam indo Bhagavato santike imaæ GÃtham abhÃsi || || UÂÂhÃhi vÅra vijitasaÇgÃma || pannabhÃra anaïa vicara loke cittaæ ca te suvimuttaæ || cando yathà pannarasÃya rattin ti || || #<[page 234]># %<234 SAKKA-SAõYUTTA XI. [XI. 2. 7.>% 5. Na kho devÃnam inda TathÃgatà evaæ vanditabbà || eva¤ ca kho devÃnam inda Tathagatà vanditabbà || || UÂÂhÃhi vÅra vijitasaÇgÃma || satthavÃha anaïa vicara loke || desetu Bhagavà dhammam a¤¤ÃtÃro bhavissantÅ ti || || #< SN_1.11,2.8. Sakka-namassana (1).># 1. SÃvatthi Jetavane || || 2. Tatra kho || pe || etad avoca || || 3. BhÆtapubbam bhikkhave Sakko devÃnam indo MÃtalisaÇgÃhakam Ãmantesi || || Yojehi samma MÃtali sahassayuttam Ãja¤¤aratham || uyyÃnabhÆmiæ gacchÃma subhÆmiæ dassanÃyà ti || || 4. Evam bhadanta và ti kho bhikkhave MÃtali-saÇgÃhako Sakkassa devÃnam indassa paÂissutvà sahassayuttam Ãja¤¤arathaæ yojetvà Sakkassa devÃnam indassa paÂivedesi || || Yutto kho te mÃrisa sahassayutto Ãja¤¤aratho yassa dÃni kÃlam ma¤¤asÅ ti || || 5. Atha kho bhikkhave Sakko devÃnam indo VejayantapÃsÃdà orohanto pa¤jaliko sudaæ puthuddisà namassati || || 6. Atha kho bhikkhave MÃtali-saÇgÃhako Sakkam devÃnam indaæ gÃthÃyo ajjhabhÃsi || || 7. Tam namassanti tevijjà || sabbe bhummà ca khattiyà || cattÃro ca MahÃrÃjà || Tidasà ca yasassino || atha ko nÃma so yakkho || yam tvaæ SakkanamassasÅti || || 8. Maæ namassanti tevijjà || sabbe bhummà ca khattiyà || cattÃro ca MahÃrÃjà || Tidasà ca yasassino || || ahaæ ca sÅlasampanne || cirarattasamÃhite || sammà pabbajite vande brahmacariyaparÃyane || || ye gahaÂÂhà pu¤¤akarà || sÅlavanto upÃsakà || dhammena dÃraæ posenti || te namassÃmi MÃtalÅti || || 9. SeÂÂhà hi kira lokasmiæ || ye tvaæ Sakka namassasi || aham pi te namassÃmi || ye namassasi VÃsava || 10. Idaæ vatvÃna Maghavà || devarÃjà Sujampati || puthuddisà namassitvà || pamukho ratham ÃruhÅti || || #<[page 235]># %% #< SN_1.11,2.9. Sakka-namassana (2).># 1. SÃvatthiyaæ Jetavane || || 2. BhÆtapubbam bhikkhave Sakko devÃnam indo MÃtalisaÇgÃhakam Ãmantesi || || Yojehi samma MÃtali sahassayuttam Ãja¤¤arathaæ || uyyÃnabhÆmiæ gacchÃma subhÆmiæ dassanÃyà ti || || 3. Evam bhadanta và ti kho bhikkhave MÃtali-saÇgÃhako Sakkassa devÃnam indassa paÂissutvà sahassayuttaæ Ãja¤¤arathaæ yojetvà Sakkassa devÃnam indassa paÂivedesi || || Yutto kho te mÃrisa sahassayutto Ãja¤¤aratho yassa dÃni kÃlam ma¤¤asÅ ti || || 4. Atha kho bhikkhave Sakko devÃnam indo VejayantapÃsÃdà orohanto pa¤jaliko sudam Bhagavantaæ namassati || || 5. Atha kho bhikkhave MÃtali-saÇgÃhako Sakkaæ devÃnam indaæ gÃthÃya ajjhabhÃsi || || 6. Yaæ hi devà manussà ca || taæ namassanti VÃsava || atha ko nÃma so yakkho || yaæ tvaæ Sakka namassasÅ ti || || 7. So idha sammÃsambuddho || asmiæ loke sadevake || anomanÃmaæ satthÃraæ || taæ namassÃmi MÃtali || || yesam rÃgo ca doso ca || avijjà ca virÃjità || khÅïÃsavà arahanto || te namassÃmi MÃtali || || ye rÃgadosavinayà || avijjÃsamatikkamà || sekhà apacayÃrÃmà || appamattÃnusikkhare || te namassÃmi MÃtalÅti || || 8. SeÂÂhà hi kira lokasmiæ || ye tvaæ Sakka namassasi || aham pi te namassÃmi || ye namassasi VÃsava || || 9. Idaæ vatvÃna Maghavà || devarÃjà Sujampati || Bhagavantaæ namassitvà || pamukho ratham ÃruhÅ ti || || #< SN_1.11,2.10. Sakka-namassana (3).># 1. SÃvatthiyaæ Jetavane || || 2. Tatra kho || la || avoca || || 3. BhÆtapubbaæ bhikkhave Sakko devÃnam indo MÃtalisaÇgÃhakam Ãmantesi || || Yojehi samma MÃtali sahassayuttam Ãja¤¤arathaæ || uyyÃnabhÆmim gacchÃma subhumiæ dassanÃyà ti || || #<[page 236]># %<236 SAKKA-SAõYUTTA XI. [XI. 2. 10.>% 4. Evaæ bhadanta và ti kho bhikkhave MÃtali-saÇgÃhako Sakkassa devÃnam indassa paÂissutvà sahassayuttam aja¤¤arathaæ yojetvà Sakkassa devÃnam indassa paÂivedesi || || Yutto kho te mÃrisa sahassayutto Ãja¤¤aratho yassa dÃni kÃlam ma¤¤asÅti || || 5. Atha kho bhikkhave Sakko devÃnam indo VejayantapÃsÃdà orohanto pa¤jaliko sudam bhikkhu-saÇghaæ namassati || || 6. Atha kho bhikkhave MÃtali-saÇgÃhako Sakkaæ devÃnam indaæ gÃthÃya ajjhabhÃsi || || 7. Taæ hi ete namasseyyuæ || pÆtidehasayà narà || nimuggà kuïapesvete || khuppipÃsà samappità || || Kiæ nu tesam pihayasi || anÃgÃrÃna Vasava || ÃcÃram isÅnaæ brÆhi || taæ suïoma vaco tavà ti || || 8. Etaæ tesaæ pihayÃmi || anÃgÃrÃna MÃtali || yamhà gÃmà pakkamanti || anapekhà vajanti te || na tesaæ koÂÂhe openti || na kumbhà na kaÊopiyaæ || paraniÂÂhitam esÃnà || tena yÃpenti subbatà || || sumantamantÅno dhÅrà || tuïhÅbhÆtà sama¤carà || devà viruddhà asurehi || puthumaccà ca MÃtali || || Aviruddhà viruddhesu || attadaï¬esu nibbutà || sÃdÃnesu anÃdÃnà || te namassÃmi MÃtalÅ ti || 9. SeÂÂhà hi kira lokasmiæ || ye tvaæ Sakka namassasi || aham pi te namassÃmi || ye namassasi VÃsava || || 10. Idaæ vatvÃna Maghavà || devarÃjà Sujampati || bhikkhusaÇghaæ namassitvà || pamukho ratham ÃruhÅ ti || || Dutiyo vaggo || || Tass-uddÃnam || || Devà pana tayo vuttà || Dalidda¤ ca RÃmaïeyyakaæ || YajamÃna¤ ca Vandanà || tayo Sakkanamassanà ti || || #<[page 237]># %% ___________________________________________ #< CHAPTER III. TATIYO-VAGGO (OR SAKKA-PA¥CAKAM).># #< SN_1.11,3.1. ChetvÃ.># 1. SÃvatthiyaæ Jetavane || || 2. Atha kho Sakko devÃnam indo yena Bhagavà tenupasaÇkami || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antam aÂÂhÃsi || || 3. Ekam antaæ Âhito kho Sakko devÃnam indo Bhagavantaæ gÃthÃya ajjhabhÃsi || || Kiæsu chetvà sukhaæ seti || kiæsu chetvà na socati || kissassa ekadhammassa || vadhaæ rocesi Gotamà ti || || 4. Kodhaæ chetvà sukhaæ seti || kodhaæ chetvà na socati || kodhassa visamÆlassa || madhuraggassa VÃsava || vadham ariyà pasaæsanti || taæ hi chetvà na socatÅ ti || || #< SN_1.11,3.2. Dubbaïïiya.># 1. SÃvatthiyaæ Jetavane || || 2. Tatra kho || pa || etad avoca || || 3. BhÆtapubbam bhikkhave a¤¤ataro yakkho dubbaïïo okoÂimako Sakkassa devÃnam indassa Ãsane nisinno ahosi || || 4. Tatrasudaæ bhikkhave devà TÃvatiæsà ujjhÃyanti khÅyanti vipÃcenti || || Acchariyaæ vata bho abbhutaæ vata bho ayaæ yakkho dubbaïïo okoÂimako Sakkassa devÃnam indassa Ãsane nisinno hoti || || 5. Yathà yathà kho bhikkhave devà TÃvatiæsà ujjhÃyanti khÅyanti vipÃcenti || tathà tathà so yakkho abhirÆpataro c-eva hoti dassanÅyataro ca pÃsÃdikataro ca || || 6. Atha kho bhikkhave devà TÃvatiæsà yena Sakko devÃnam indo ten-upasaÇkamiæsu || upasaÇkamitvà Sakkaæ devÃnam indam etad avocuæ || || 7. Idha te mÃrisa a¤¤ataro yakkho dubbaïïo okoÂimako tumhÃkam Ãsane nisinno || || Tatra su¬am mÃrisa devà TÃvatiæsà ujjhÃyanti khÅyanti vipÃcenti || || Acchariyaæ vata bho abbhutaæ vata bho ayaæ yakkho dubbaïïo okoÂi- #<[page 238]># %<238 SAKKA-SAõYUTTA XI. [XI. 3. 2.>% mako Sakkassa devÃnam indassa Ãsane nisinno ti || || Yathà yathà kho mÃrisa devà TÃvatiæsà ujjhÃyanti khÅyanti vipÃcenti || tathà tathà so yakkho abhirÆpataro c-eva hoti dassanÅyataro ca pÃsÃdikataro cà ti || || So hi nÆna mÃrisa kodhabhakkho yakkho bhavissatÅ ti || || 8. Atho kho bhikkhave Sakko devÃnam indo yena so kodhabhakkho yakkho ten-upasaÇkami || upasaÇkamitvà ekaæsam uttarÃsaÇgam karitvà dakkhiïajÃïumaï¬alam pathaviyaæ nihantvà yena so kodhabhakkho yakkho tena¤jalim païÃmetvà tikkhattuæ nÃmam sÃvesi || || Sakkohaæ mÃrisa devÃnam indo Sakko-haæ mÃrisa devÃnam indo ti || || 9. Yathà yathà kho bhikkhave Sakko devÃnam indo nÃmaæ sÃveti || tathà tathà so yakkho dubbaïïataro c-eva ahosi okoÂimakataro ca || dubbaïïataro c-eva hutvà okoÂimakataro ca tatth-ev-antaradhÃyÅ ti || || 10. Atha kho bhikkhave Sakko devÃnam indo sake Ãsane nisÅditvà deve TÃvatiæse anunayamÃno tÃyaæ velÃyaæ imà gÃthÃyo abhÃsi || || Na sÆpahata-citto-mhi || nÃvaÂÂena suvÃnayo || na vo cirÃhaæ kujjhÃmi || kodho mayi nÃvatiÂÂhati || || kuddhÃham na pharusam brÆmi || na ca dhammÃni kittaye || sanniggaïhÃmi attÃnaæ || sampassaæ attham attano ti || || #< SN_1.11,3.3. MÃyÃ.># 1. SÃvatthiyaæ || pa || || 2. Bhagavà etad avoca || || 3. BhÆtapubbaæ bhikkhave Vepacitti asurindo ÃbÃdhiko ahosi dukkhito bÃÊhagilÃno || || 4. Atha kho bhikkhave Sakko devÃnam indo yena Vepacitti asurindo ten-upasaÇkami gilÃnapucchako || || 5. Addasà kho bhikkhave Vepacitti asurindo Sakkaæ devÃnam indam dÆrato va Ãgacchantam || disvÃna Sakkaæ devÃnam indam etad avoca || || Tikiccha maæ devÃnam indà ti || || #<[page 239]># %% 6. VÃcehi maæ Vepacitti sambarimÃyan ti || || 7. YÃvÃhaæ mÃrisa asure paÂipucchamÅ ti || || 8. Atha kho bhikkhave Vepacitti asurindo asure paÂipucchi || || VÃcem-aham marisà Sakkam devÃnam indaæ sambarimÃyan ti || || 9. Mà kho tvaæ mÃrisa vacesi Sakkam devÃnam indam sambarimÃyan ti || || 10. Atha kho bhikkhave Vepacitti asurindo Sakkaæ devÃnam indaæ gÃthÃya ajjhabhÃsi || || MÃyà pi Maghavà Sakka || devarÃja Sujampati || upeti nirayaæ ghoraæ || Sambaro va satam saman ti || || #< SN_1.11,3.4. Accaya (-akodhano).># 1. SÃvatthiyaæ || la || ÃrÃme | || 2. Tena kho pana samayena dve bhikkhÆ sampayojesuæ || tatr-eko bhikkhu accasarà || atha kho so bhikkhu tassa bhikkhuno santike accayam accayato desesi || so bhikkhu na paÂigaïhÃti || || 3. Atha kho sambahulà bhikkhÆ yena Bhagavà tenupasaÇkamiæsu || upasaÇkamitvà Bhagavantam abhivÃdetvà ekam antaæ nisÅdiæsu || || Ekam antaæ nisinnà kho te bhikkhÆ Bhagavantam etad avocuæ || || 4. Idha bhante dve bhikkhÆ sampayojesuæ || tatr-eko bhikkhu accasarà || atha kho so bhante bhikkhu tassa bhikkhuno santike accayam accayato deseti || so bhikkhu na patigaïhÃtÅ ti || || 5. Dve me bhikkhave bÃlà || yo ca accayam accayato na passati || yo ca accayaæ desentassa yathà dhammaæ na paÂigaïhÃti || ime kho bhikkhave dve bÃlà || || 6. Dve me bhikkhave paï¬ità || yo ca accayam accayato passati || yo ca accayaæ desentassa yathà dhammaæ paÂigaïhÃti || ime kho bhikkhave dve paï¬ità || || 7. BhÆtapubbaæ bhikkhave Sakko devÃnam indo SudhammÃyaæ sabhÃyaæ deve TÃvatiæse anunayamÃno tÃyaæ velÃyam imam gÃtham abhÃsi || || #<[page 240]># %<240 SAKKA-SAõYUTTA XI. [XI. 3. 4.>% Kodho vo vasam ÃyÃtu || mà ca mittehi vo jarà || agarahiyam mà garahittha || mà ca bhÃsittha pesuïaæ || atha pÃpajanaæ kodho || pabbato vÃbhimaddatÅ ti || || #< SN_1.11,3.5. Akodho (-avihiæsÃ).># 1. Evam me sutam ekaæ samayam Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme || || 2. Tatra kho Bhagavà bhikkhÆ || pa || Bhagavà etad avoca || || 3. BhÆtapubbaæ bhikkhave Sakko devÃnam indo SudhammÃyaæ sabhÃyaæ deve TÃvatiæse anunayamÃno tÃyaæ velÃyaæ imaæ gÃtham abhÃsÅ || || Mà vo kodho ajjhabhavi || mà ca kujjhittha kujjhataæ || akkodho avihiæsà ca || ariyesu vasati sadà || atha pÃpajanaæ kodho || pabbato vÃbhimaddatÅ ti || || Sakka-pa¤cakam || || Tass-uddÃnam || || Chetvà Dubbanniya Mayà || Accayena-akodhano || Akodho-{avihiæsÃ} ti || || Sakka-saæyuttaæ samattaæ || || EkÃdasa-saæyuttaæ samattaæ || || Devatà Devaputto ca || RÃjà MÃro ca BhikkhunÅ || Brahmà BrÃhmaïa-VaÇgÅso || Vana-Yakkhena VÃsavo ti || || SagÃtha-vaggo pathamo || ||