Saṃyutta-Nikāya Vol. [page 001] 1 SAṂYUTTA-NIKĀYA. DIVISION I. -- SAGĀTHA. BOOK I. -- DEVATĀ-SAṂYUTTA. Namo tassa bhagavato arahato sammāsambuddhassa || CHAPTER I. NAḶAVAGGA. 1. Oghaṃ. Evam me sutam ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || Atha kho aññatarā devatā abhikkantāya rattiyā abhikkan- tavaṇṇā kevalakappaṃ Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkami || Upasaṅkamitvā Bhagavantam abhivā- detvā ekam antam aṭṭhāsi || || Ekam antaṃ ṭhitā kho sā devatā Bhagavantam etad avoca || || Kathaṃ nu tvaṃ mārisa ogham atarī-ti || || Appatiṭṭhaṃ khvāhaṃ {avuso} anāyūhaṃ ogham atarin-ti || || Yathā kathaṃ pana tvaṃ mārisa appatiṭṭhaṃ anāyūhaṃ ogham atarīti || || Yadā svāham āvuso santiṭṭhāmi tadāssu saṃsīdāmi || yadā svāham āvuso āyūhāmi1 tadāssu nibbuyhāmi2 || Evam khvāham āvuso appatiṭṭhaṃ anāyūhaṃ ogham atarin-ti || || Cirassaṃ vata passāmi || brāhmaṇaṃ parinibbutaṃ || appatiṭṭhaṃ anāyūhaṃ || tiṇṇam loke visattikan-ti || || Idam avoca sā devatā || samanuñño satthā ahosi || || Atha kho sā devatā samanuñño3 me satthāti Bhagavantam abhivādetvā padakkhiṇaṃ katvā tatth-ev-antaradhāyīti || || -------------------------------------------------------------------------- 1 B. Yadāham āyūhāmi. 2 B. nivuyhāmi. 3 SS. samanuññāto. [page 002] 2 DEVATĀ-SAṂYUTTA I. [I. 1. 2. 2. Nimokkho. Sāvatthiyaṃ || || Atha kho aññatarā devatā abhikkantāya rattiyā abhikkan- tavaṇṇā kevalakappaṃ Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || Ekam antaṃ ṭhitā kho sā devatā Bhagavantam etad avoca || || Jānāsi no tvaṃ mārisa sattānaṃ nimokkhaṃ pamokkhaṃ vivekan-ti || || Jānāmi1 khvāham2 āvuso sattānam nimokkham pamo- kkhaṃ3 vivekan-ti || || Yathā katham pana tvaṃ mārisa jānāsi sattānaṃ ni- mokkhaṃ pamokkhaṃ vivekan-ti || || Nandī-bhava-parikkhayā || saññā-viññāṇa-saṅkhayā || vedanānaṃ nirodhā4 upasamā || evaṃ khvāham āvuso jānāmi || sattānaṃ nimokkhaṃ5 || pamokkhaṃ vivekan-ti || || 3. Upaneyyam. Evam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi || || Upanīyati jīvitam appam āyu || jarūpanītassa na santi tāṇā || etaṃ bhayaṃ marane pekkhamāno || puññāni kayirātha sukhāvahānī ti6 || || Upanīyati jīvitam appam āyu || jarūpanītassa na santi tāṇā || etaṃ bhayaṃ maraṇe pekkhamāno || lokāmisaṃ pajahe santipekkho-ti || || -------------------------------------------------------------------------- 1 SS. Jānāma. 2 B. Kho-haṃ. 3 SS. have pāmokkham here and further on. 4 So SS. supported by C.; B. vedanānirodhā. 5 SS. vimokkaṃ. 6 SS. {sukhavahāni} here and in the next Suttā. [page 003] I. 1. 6.] NAḶA-VAGGA 1. 3 4. Accenti. Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi || || Accenti1 kālā tarayanti rattiyo || vayoguṇā anupubbaṃ jahanti || etaṃ bhayaṃ {maraṇe} pekkhamāno || puññāni kayirātha sukhāvahānīti || || Accenti kālā tarayanti rattiyo || vayoguṇā anupubbaṃ jahanti || etaṃ bhayaṃ maraṇe pekkhamāno || lokāmisaṃ pajahe santipekkho-ti2 || || 5. Kati chinde. Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi3 || || Kati chinde kati jahe || kati vuttari bhāvaye || katisaṅgātigo bhikkhu || oghatiṇṇo-ti viccatīti || || Pañca chinde pañca jahe || pañca vuttari bhāvaye || pañcasaṅgātigo4 bhikkhu || oghatiṇṇo ti vuccatīti || || 6. Jāgaram. Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi5 || || Kati jāgarataṃ suttā || kati suttesu jāgarā || katīhi rajaṃ ādeti || katīhi parisujjhatīti || || Pañca jāgarataṃ suttā || pañca-suttesu jāgarā || pañcahi rajam ādeti || pañcahi6 parisujjhatī ti || || -------------------------------------------------------------------------- 1 SS. Accanti and so on, but at the uddāna: accenti. 2 See Devaputta-S. III. 7. 3 SS. Bhagavantam gāthāya ajjhabhāsi. 4 So B; SS. °saṅgātiko; C. has sangātīto (which it explains saṅge atīto atikkanto), but notices the reading sangātiko. See Dhammapada v. 370 and p. 66 and 421-3. 5 SS. Bhagavantam gāthāya ajjhabhāsi. 6 B. seems to have katibhi . . . pañcabhi . . . [page 004] 4 DEVATĀ-SAṂYUTTA I. [I. 1. 7. 7. Appaṭividitā. Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi || || Yesaṃ dhammā appaṭividitā || paravādesu nīyare || suttā te nappabujjhanti || kālo tesaṃ {pabujjhitun}-ti || || Yesaṃ dhammā suppaṭividitā1 || paravādesu na nīyare2 || {te sambuddhā} sammadaññā3 || caranti visame saman-ti || || 8. Susammuṭṭhā Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi || || Yesaṃ dhammā susammuṭṭhā || paravādesu nīyare || suttā te nappabujjhanti || kālo tesaṃ pabujjhitun-ti || || Yesaṃ dhammā asammuṭṭhā || paravādesu na nīyare || te sambuddhā sammadaññā || caranti visame saman-ti4 || || 9. Mānakāma. Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi || || Na mānakāmassa damo idh-atthi5 || na monam atthi asamāhitassa || eko araññe viharaṃ pamatto || na maccudheyyassa tareyya6 pāran-ti7 || || Mānam pahāya susamāhitatto || sucetaso sabbadhi vippamutto8 || eko araññe viharaṃ appamatto || sa maccudheyyassa tareyya pāran ti9 || || -------------------------------------------------------------------------- 1 S.2 °patividhitā here and above. 2 So SS.; B. paravādesuniyyare. 3 SS. Sambuddhā sammadaññaya which C. seems to approve by reading sammadaññāya. 4 Same varieties of reading as above. Only S1 reads, in the second gathā, paravadesu nīyare without na, as B does. 5 SS. Mānikāmassa . . . idatthi. 6 S2 and S3 taranti. 7 S2 pārenti; S1 paressanti, but ssa is doubtful. 8 B. vippayutto. 9 S1 has here pārenti. These gāthās will be found again, iv. 8. [page 005] I. 2. 1.] NANDANA-VAGGA 2. 5 10. Araññe. Ekam antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi || || Araññe viharantānaṃ || santānaṃ brahmacārinaṃ || ekabhattaṃ bhuñjamānānaṃ || kena vaṇṇo pasīdatīti1 || || Atītaṃ nānusocanti || nappajappanti nāgataṃ2 || paccuppannena yāpenti || tena vaṇṇo pasīdati || || anāgatappajappāya || atītassānusocanā || etena bālā sussanti || naḷo va harito luto-ti || || Naḷavaggo pathamo || Tatr-uddānaṃ || Ogham Nimokkho Upaneyyaṃ || Accenti Katichindi ca || Jāgaram Appaṭividitā || Susammutthā Māna-kāminā || Araññe dasamo vutto || vaggo tena pavuccati || || CHAPTER II. NANDANA-VAGGA. 1. Nandana. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || Tatra kho Bhagavā bhikkhū āmantesi || Bhikkhavo-ti || || Bhadante3-ti te bhikkhū Bhagavato paccassosuṃ || || Bhagavā etad avoca || || Bhūtapubbaṃ bhikkhave aññatarā Tāvatiṃsa-kāyikā de- vatā Nandanavane4 accharāsaṅghaparivutā dibbehi pañca- kāmaguṇehi samappitā samaṅgibhūtā paricāriyamānā5 tāyaṃ velāyam imaṃ gātham abhāsi || || Na te sukhaṃ pajānanti || ye na passanti Nandanaṃ || āvāsaṃ naradevānaṃ || tidasānaṃ yasassinan-ti || || -------------------------------------------------------------------------- 1 B. pasīdati. 2 SS. nappajappamanāgataṃ. 3 B Bhaddante. 4 B. Nandanevane. 5 S2-3 paricārayamānā. [page 006] 6 DEVATĀ-SAṂYUTTA I. [I. 2. 2. Evaṃ vutte bhikkhave aññatarā devatā taṃ devataṃ gāthāya paccabhāsi1 || || Na tvaṃ bāle pajānāsi2 || yathā arahataṃ vaco || aniccā sabba3 saṅkhārā || uppādavayadhammino || uppajjitvā nirujjhanti || tesaṃ vūpasamo sukho-ti || || 2. Nandati. Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi || || Nandati puttehi puttimā || gomiko4 gohi tath-eva nandati || upadhīhi narassa nandanā || na hi so nandati yo nirupa- dhīti || || Socati puttehi puttimā || gomiko gohi tath-eva socati || upadhīhi narassa socanā || na hi socati yo nirupadhīti || || 3. Natthi puttasamam. Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gātham abhāsi. || || Natthi puttasamaṃ pemaṃ || natthi gosamitam dhanaṃ || natthi suriyasamā ābhā. || samudda5 paramā sarāti || || Natthi attasamaṃ pemaṃ || natthi dhaññasamaṃ dhanaṃ || natthi paññāsamā ābhā || vuṭṭhi ve paramā sarā ti || || 4. Khattiyo. Khattiyo dvipadaṃ6 seṭṭho || balivaddo7 catuppadaṃ || kumārī8 seṭṭhā bhariyānaṃ || yo ca puttānaṃ pubbajo- ti || || Sambuddho dvipadaṃ seṭṭho || ājānīyo catuppadaṃ || sussūsā seṭṭhā bhariyānaṃ || yo ca puttānam assavo-ti || || -------------------------------------------------------------------------- 1 SS. ajjhabhāsi. 2 SS. vijānāsi. 3 SS. sabbe; M.PṢ. VI.16 and J. I. 393 vata. 4 B. gopiko. 5 So all the MSS. 6 SS. dipadaṃ here and further on. 7 B. balibaddho. 8 SS. komārī. [page 007] I. 2. 8.] NANDANA-VAGGA. 2. 7 5. Sakamāno (or Santikāya). Ṭhite majjhantike kāle || sannisinnesu1 pakkhisu || saṇate va2 mahāraññaṃ3 || taṃ bhayaṃ paṭibhāti man- ti || || Ṭhite majjhantike kāle || sannisinnesu4 pakkhisu || saṇate va mahāraññaṃ || sā ratī paṭibhāti man-ti5 || || 6. Niddā tandi. Niddā tandī vijambhikā6 || aratī bhattasammado || etena nappakāsati || ariyamaggo idha pāṇinan-ti || || Niddaṃ tandiṃ vijambhikaṃ || aratiṃ7 bhattasammadaṃ || viriyena naṃ paṇāmetvā || ariyamaggo visujjhatīti || || 7. Dukkaraṃ (or Kummo). Dukkaraṃ duttitikkhañca8 || avyattena9 ca sāmaññaṃ || bahū hi tattha sambādhā || yattha bālo visīdatīti || || Kati-haṃ careyya sāmaññaṃ || cittaṃ ce na nivāreyya10 || pade pade visīdeyya || saṅkappānaṃ vasānugo11 || || Kummo va aṅgāni12 sake kapāle || samodahaṃ bhikkhu mano-vitakke || anissito aññam aheṭhayāno13 || parinibbuto na upavadeyya kañcīti14 || || 8. Hirī. Hirīnisedho puriso || koci lokasmiṃ vijjati || yo nindam appabodhati || asso bhadro kasām ivā ti || || Hirīnisedhā tanuyā15 || ye caranti sadā satā || antaṃ dukkhassa pappuyya16 || caranti visame saman-ti || || -------------------------------------------------------------------------- 1 S2 Sannisivesu; B. sannisīvesu. 2 C. palāteva here and further on. 3 SS. brahāraññaṃ here and further on. 4 S2 Sannisinnīsu; B. as above. 5 These gāthās will be found again, Vana-S. 12. 6 B. vijambhitā; C. vijamhitā. 7 SS. Niddātandīvijambhikāaratiṃ. 8 B. Dutitikkhañca. 9 B. abyattena hi. 10 S1 nivāraye. 11 B. vasānugoti. 12 B. kummovamangāni. 13 B. ahedhayāno; C. ahedhamāno. 14 B. nupavadeyya kiñciti; S2 seems to have: naṃ (or taṃ) upavadeyya. 15 So B. and C.; SS. Hirīnisedho tanayā. 16 B. appeyya; C. paccayā. [page 008] 8 DEVATĀ-SAṂYUTTA I. [I. 2. 9. 9. Kuṭikā. Kacci te kuṭikā natthi || kacci natthi kulāvakā || kacci santānakā natthe || kacci mutto-si bandhanā ti1 || || Taggha me kuṭikā natthi || taggha natthi kulāvakā || taggha santānakā natthi || taggha mutto-mhi bandhanā ti2 || || Kintāhaṃ kuṭikam brūmi || kinte brūmi kulāvakaṃ3 || kinte santānakaṃ4 brūmi || kintāhaṃ brūmi5 bandhanan- ti || Mātaraṃ kuṭikam brūsi || bhariyaṃ brūsi kulāvakaṃ || putte santānake brūsi || taṇham6 me brūsi7 bandhanan-ti || || sāhu te kuṭikā natthi || sāhu natthi kulāvakā || sāhu santānakā natthi || sāhu mutto si bandhanā ti8 || || 10. Samiddhi.9 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Rājagahe viharati Tapodārāme || || 2. Atha kho āyasmā Samiddhi rattiyā paccusa-samayaṃ paccuṭṭhāya yena Tapodā ten-upasaṅkami gattāni parisiñci- tuṃ || Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni sukkhāpayamāno10 || 3. Atha kho aññatarā devatā abhikkantāya rattiyā abhi- kkantavaṇṇā kevalakappaṃ Tapodam obhāsetvā yen' āyasmā Samiddhi ten-upasaṅkami || upasaṅkamitvā vehāsaṃ ṭhitā11 āyasmantaṃ Samiddhiṃ gāthāya ajjhabhāsi || || Abhutvā bhikkhasi bhikkhu || na hi bhutvāna bhikkhasi || bhutvāna bhikkhu bhikkhassu || mā taṃ kālo upacca- gāti.12 || || -------------------------------------------------------------------------- 1 SS. mutto mārabandhanā; S1-3 omit ti. 2 SS. mutto mārabandhanāti. 3 S1-2 kulavakā. 4 SS. santānake. 5 Instead of brūmi, B. has brūsi. 6 B. taṇhā. 7 Here B has always brūmi instead of brūsi. 8 SS. have not ti. 9 Cf. Samiddhi-jātaka, also entitled Kāla-jataka Duka-nipāta II. 7. Samiddhi will be spoken of again further on, Māra-S. III. 2. 10 B. pubbāpayamāno. 11 B. vehasi ṭhatvā. 12 C. upajjhagāti. [page 009] I. 2. 10.] NANDANA-VAGGA 2. 9 Kālaṃ vo-haṃ na jānāmi || channo kālo na dissati || tasmā abhutvā bhikkhāmi || mā maṃ kālo upaccagāti || || 4. Atha kho sā devatā pathaviyam patiṭṭhahitvā āyasman- tam Samiddhim etad avoca1 || || Daharo tvaṃ bhikkhu pabbajito susu kālakeso bhadrena2 yobbanena samannāgato pathamena vayasā anikiḷitāvī3 kā- mesu || Bhuñja bhikkhu mānusake kāme mā sandiṭṭhikaṃ hitvā kālikam anudhāvī ti4 || || 5. Na khvāham āvuso sandiṭṭhikaṃ hitvā kālikam anudha- vāmi || Kālikañca5 khvāham āvuso hitvā sandiṭṭhikam anu- dhāvāmi || Kālikā hi āvuso kāmā vuttā Bhagavatā bahu- dukkhā bahupāyasā ādīnavo ettha bhīyo || Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko6 paccattaṃ7 veditabbo viññūhīti || || 6. Kathañca bhikkhu kālikā8 kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā ādīnavo ettha bhīyo9 || Kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko10 ehipassiko opanayiko paccattaṃ veditabbo viññūhīti || || 7. Ahaṃ kho āvuso navo acirapabbajito adhunāgato || imaṃ dhammavinayaṃ na khvāhaṃ11 sakkomi vitthārena ācikkhituṃ || Ayaṃ so Bhagavā arahaṃ sammāsambuddho Rājagahe viharati Tapodārāme || Taṃ Bhagavantam upa- saṅkamitvā etam atthaṃ puccha12 || Yathā te Bhagavā vyā- karoti tathā naṃ dhāreyyāsīti || || 8. Na kho bhikkhu sukaro so Bhagavā amhehi upasaṅka- mitum aññāhi mahesakkhahi13 devatāhi parivuto || Sa ce kho tvaṃ bhikkhu taṃ14 Bhagavantam upasaṅkamitvā etam atthaṃ pucceyyāsi mayam pi āgaccheyyāma dhammasavanāyā ti || || 9. Evam āvuso ti kho āyasmā Samiddhi tassā devatāya paṭisutvā15 yena Bhagavā ten-upasaṅkami || Upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || || -------------------------------------------------------------------------- 1 S1-2 patiṭṭhahitvā āyasmā etad avoca. 2 S1-2 bhaddena. 3 B. anikiḷitāvi; S2 anikīlitāvi; S1-3 anikīḷitāvi; C. anikkiḷitāvi. 4 B. anudhāvāti. 5 SS. kālikāhañca. 6 B. opaneyyiko; C. upaneyyiko. 7 S2 pasattaṃ. 8 S1-2 kālikālikā. 9 S2-3 add ti. 10 S2 akālikāliko. 11 B. na tāham. 12 SS. puccheyyāsi. 13 This word is written twice in S1-2. 14 SS. omit bhikkhu taṃ. 15 SS. paṭissutvā. [page 010] 10 DEVATĀ-SAṂYUTTA I. [I. 2. 10. Ekam antaṃ nisinno kho āyasmā Samiddhi Bhagavantaṃ etad avoca || || 10. Idhāhaṃ bhante rattiyā paccusasamayaṃ paccuṭṭhāya yena Tapodā ten-upasaṅkamiṃ gattāni parisiñcituṃ || Ta- pode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni sukkhāpayamāno || Atha kho bhante aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Tapodaṃ obhāsetvā yenāhaṃ ten-upasaṅkami || upasaṅka- mitvā vehāsaṃ ṭhitā1 imāya gāthāya ajjhabhāsi || Abhutvā bhikkhasi bhikkhu || na hi bhutvāna bhikkhasi || bhutvāna bhikkhu bhikkhassu || mā taṃ kālo upaccagā ti || || 11. Evaṃ vutte aham2 bhante taṃ devataṃ gāthāya paccabhāsiṃ3 || || Kālaṃ vo-haṃ na jānāmi || channo4 kālo na dissati || tasmā abhutvā bhikkhāmi || mā maṃ kālo upaccagā ti || || 12. Atha kho bhante sā devatā pathaviyaṃ patiṭṭhahitvā mam etad avoca || || Daharo tvam bhikkhu pabbajito susu5 kālakeso6 bhadrena yobbanena samannāgato pathamena vayasā anikīḷitāvī7 kā- mesu || Bhuñja bhikkhu mānusake kāme mā sandiṭṭhikaṃ hitvā kālikam anudhāvī ti || || 13. Evaṃ vutte-haṃ8 bhante taṃ devatam etad avocaṃ || || Na khvāhaṃ9 āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhā- vāmi || kālikaṃ ca khvāhaṃ āvuso hitvā sandiṭṭhikam anudhāvāmi || Kālikā hi āvuso kāmā vuttā bahudukkhā bahupāyāsā ādīnavo ettha bhīyo || Sandiṭṭhiko ayam dhammo akāliko ehipassiko opanayiko paccattam veditabbo viññūhīti || || 14. Evaṃ vutte bhante sā devatā mam etad avoca || Kathaṃ ca bhikkhu kālikā kāmā vuttā Bhagavatā bahu- dukkhā bahupāyāsā ādīnavo ettha bhīyo || Kathaṃ san- -------------------------------------------------------------------------- 1 So B.; SS. vehāsaṇthitā. 2 SS. vutteham. 3 SS. ajjhabhāsiṃ. 4 S1 chindo. 5 S1 susū; S2 sūsū. 6 S2-3 kāḷakeso. 7 So S3 only. 8 B. vuttāhaṃ. 9 S2 nakkhvācāhaṃ. [page 011] I. 2. 10.] NANDANA-VAGGA 2. 11 diṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti || || 15. Evaṃ vutte-haṃ bhante1 taṃ devatam etad avocaṃ || || Aham kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ na khvāham2 sakkomi vitthārena ācikkhi- tuṃ || ayaṃ so3 Bhagavā arahaṃ sammāsambuddho Rājagahe viharati Tapodārāme || taṃ Bhagavantam upasaṅkamitvā etam atthaṃ puccha4 || yathā te Bhagavā vyākaroti tathā naṃ dhāreyyāsīti || || 16. Evaṃ vutte bhante sā devatā maṃ etad avoca || Na kho bhikkhu sukaro so Bhagavā amhehi5 upasaṅkami- tum aññāhi mahesakkhāhi devatāhi parivuto || Sace kho tvaṃ bhikkhu taṃ6 Bhagavantam upasaṅkamitvā etam atthaṃ puccheyyāsi7 mayam pi āgaccheyyāma dhammasava- nāyāti || Sace bhante tassā8 devatāya saccaṃ vacanaṃ idheva sā devatā avidūre-ti || || 17. Evaṃ vutte sā devatā āyasmantaṃ Samiddhim etad avoca || Puccha bhikkhu puccha bhikkhu yam9 aham anuppattoti10 || || 18. Atha kho Bhagavā taṃ11 devataṃ gāthāya ajjha- bhāsi || || Akkheyyasaññino sattā || akkheyyasmiṃ patiṭṭhitā || akkheyyam apariññāya || yogam āyanti maccuno || || akkheyyañ ca pariññāya12 || akkhātāraṃ13 na maññati || taṃ hi tassa na hotīti || yena naṃ14 vajjā na tassa atthi15 || || Sace vijānāsi16 vadehi yakkhīti17 || || 19. Na khvāham bhante imassa Bhagavatā saṅkhittena bhāsitāssa vitthārena attham ājānāmi18 || Sādhu me19 bhante Bhagavā tathā20 bhāsatu yathāham imassa Bhagavatā saṅ- khittena bhāsitassa vitthārena atthaṃ jāneyyan-ti21 || || -------------------------------------------------------------------------- 1 As above. 2 B. na tāham as above. 3 SS. kho. 4 So B and S3; S1 seems to have the same reading; S2 has pucchaṃ. 5 S1-2 aññehi. 6 SS. omit kho . . . taṃ; S2 tvaṃ also. 7 S1 puccheyyā. 8 S1-3 tassa. 9 SS. ayam. 10 B. anuppatātti; S1-2 anuppanno. 11 Omitted by SS. 12 S1-2 akkheyya ca pariññātāya. 13 SS. add ca; C. akkhātānaṃ. 14 S1 taṃ; S3 ta. 15 SS. omit na tassa atthi. 16 SS. pi jānāsi. 17 S1-3 yakkhāti; S2 yakkhaṃ. 18 SS. ajānāmi. 19 Omitted by S1-2. 20 Omitted by SS. 21 SS. ajāneyyanti. [page 012] 12 DEVATĀ-SAṂYUTTA I. [I. 2. 10. 20. Samo visesī athavā nihīno1 || yo maññati so vivadetha tena || tīsu vidhāsu avikampamāno || samo visesīti na2 tassa hoti || || Sace vijānāsi vadehi yakkhīti3 || || 21. Imassa pi khvāhaṃ bhante Bhagavatā saṅkhittena bhāsitassa na vitthārena attham ājānāmi4 || Sādhu me5 bhante Bhagavā tathā bhāsatu yathāham imassa Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyyan-ti6 || || 22. Pahāsi saṅkhaṃ7 na vimānam ajjhagā8 || acchecchi9 taṇham idha nāmarūpe || tam chinnagandham anighaṃ nirāsam10 || pariyesamānā nājjhāgamuṃ || devā manussā idha vā huraṃ vā || saggesu vā sabbanivesanesu11 || || Sace vijānāsi vadehi yakkhīti12 || 23. Imassa khvāhaṃ bhante Bhagavatā saṅkhittena bhā- sitassa evaṃ13 vitthārena attham ājānāmi14 || Pāpaṃ na kayirā15 vacasā manasā || kāyena vā16 kiñcana sabbaloke || kāme pahāya satimā sampajāno || dukkhaṃ na sevetha anatthasaṃhitan-ti17 || || Nandana-vaggo dutiyo || || Tatr-uddānam || Nandanā Nandati c-eva || Natthiputtasamena ca || Khattiyo Sakamāno ca18 || Niddātandi ca Dukkaraṃ19 || Hirī Kuṭikā navamo || dasamo vutto Samiddhināti || || -------------------------------------------------------------------------- 1 S1 nihito; B. udāvānihinno. 2 S2 omits na. 3 SS.yakkhaṃ. 4 SS. °bhāsitassa vitthārena attham na ajānāmi. 5 S1-2 omit me. 6 S1-2 ajāneyyanti; S3 ājāneyyanti. 7 So B and C.; SS. kaṅkhaṃ alias saṅgam. 8 SS. ājā. 9 B. and S2 acchejji. 10 S1-2 nisārāsaṃ. 11 SS. omit saggesu vā; these verses will be found again further on, IV. 4. 12 SS. yakkha. 13 SS. omit evaṃ. 14 S1 ajānāmi; S 2-3 jānāmi. 15 SS. kayirātha. 16 SS. kāyena vācā. 17 S1-2 °saññāhitanti. 18 SS1-3 santikāye. 19 S-3 kummo. [page 013] I. 3. 1.] SATTI-VAGGA 3. 13 CHAPTER III. SATTI-VAGGO. Sāvatthi nidānam || || Ekam antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi1 || || 1. Sattiyā. Sattiyā viya omaṭṭho || ḍayhamāne2 va matthake || kāmarāgappahānāya3 || sato bhikkhu paribbaje-ti4 || || Sattiyā viya omaṭṭho || ḍayhamāne va matthake || sakkāyadiṭṭhippahānāya5 || sato bhikkhu paribbaje-ti || || 2. Phusati. Nāphusantam phusati ca6 || phusantaṃ ca tato phuse || tasmā phusantam phusati || appaduṭṭhapadosinan-ti7 || || Yo appaduṭṭhassa narassa dussati || suddhassa posassa anaṅgaṇassa8 || tam eva bālaṃ pacceti pāpaṃ || sukhumo rajo paṭivātaṃ va khitto-ti9 || || 3. Jaṭā. Antojaṭā bahijaṭā || jaṭāya jaṭitā pajā || taṃ taṃ Gotama pucchāmi || ko imaṃ vijaṭaye jaṭan-ti || || Sīle patiṭṭhāya naro sapañño || cittaṃ paññañca bhāvayaṃ || ātāpī nipako bhikkhu || so imaṃ vijaṭaye jaṭan-ti || || yesaṃ rāgo ca doso ca || avijjā ca virājitā || khīṇāsavā arahanto || tesaṃ vijaṭitā jaṭā || || yattha nāmañca rūpañca || asesam uparujjhati || paṭighaṃ rūpasaññā ca || ettha sā chijjate10 jaṭāti11 || || -------------------------------------------------------------------------- 1 SS. ajjhabhāsi. 2 SS. ḍayhamāno here and further on. 3 SS. °pahānena. 4 SS. omit ti. 5 S2 °d ṭṭhimpahānena. These verses will be found again, Devaputta S. II. 6. 6 SS. omit ca. 7 SS. omit ti. 8 S1 anāṅganassa. 9 This gātha will be found again, Brāhmaṇa-S. I. 4. 10 B. etthesā vijaṭe. 11 All these gāthās will be found again, Brāhmaṇa-S. I. 6. [page 014] 14 DEVATĀ-SAṂYUTTA I. [I. 3. 4. 4. Mano-nivāraṇā. Yato yato mano1 nivāraye || na dukkham eti naṃ tato tato || sa sabbato mano nivāraye || sa sabbato dukkhā pamuc- cati || || Na sabbato mano nivāraye || na2 mano sayatattam3 āga- taṃ4 || yato yato ca5 pāpakaṃ || tato tato mano nivāraye-ti || || 5. Arahaṃ. Yo hoti bhikkhu arahaṃ katāvī || khīṇāsavo6 antimadehadhārī || ahaṃ vadāmīti pi so vadeyya || mamaṃ vadantīti7 pi so8 vadeyya9 || || [Yo hoti bhikkhu arahaṃ katāvī || khīṇāsavo antimadehadhārī || ahaṃ vadāmīti pi so vadeyya || mamaṃ vadantīti pi so vadeyya || loke samaññaṃ kusalo viditvā || vohāramattena so vohareyyāti10 || ||] Yo hoti bhikkhu arahaṃ katāvī || khīṇāsavo antimadehadhārī || mānaṃ nu kho so11 upāgamma bhikkhu || ahaṃ vadāmmīti pi so vadeyya || mamaṃ vadantīti pi so vadeyyāti || || Pahīnamānassa na santi ganthā12 || vidhūpitā mānaganthassa13 sabbe || Sa vītivatto yamataṃ sumedho || -------------------------------------------------------------------------- 1 S2 omits mano in this first gāthā. 2 SS. omit na. 3 So B.; SS. and C. omit sa. 4 S1-3 āgatā. 5 SS. omit ca. 6 SS. hantima° here and further on 7 S2 vadentī. 8 SS. yo here and above. 9 B. vadeyyāti. 10 This gāthā (or rather staza) is missing in B.; perhaps an interpolation in SS. 11 S1-3 (perhaps S2) Mānaṃ dukho taṃ. 12 B. gandhī 13 B. and SS. °gandhassa. [page 015] I. 3. 8.] SATTI-VAGGA3 15 ahaṃ vadāmīti pi so vadeyya || [mamaṃ vadantīti pi so vadeyya] 1 || loke samaññaṃ kusalo viditvā vohāramattena so vohareyyāti || || 6. Pajjoto. Kati lokasmiṃ pajjotā2 || yehi loko3 pakāsati. || bhavantaṃ4 puṭṭhum āgamma || kathaṃ jānemu taṃ ma- yan-ti || || Cattāro loke5 pajjotā || pañcam-etthana vijjati6 || divā tapati ādicco || rattim ābhāti candimā || || atha aggi divārattiṃ || tattha tattha pabhāsati7 || sambuddho tapataṃ seṭṭho || esā ābhā anuttarā ti || || 7. Sarā. Kuto sarā nivattanti || kattha8 vaṭṭam na vaṭṭati9 || kattha nāmañca rūpañca || asesam uparujjhatīti || || Yattha āpo ca pathavī || tejo vāyo na gādhati || ato sarā nivattanti || ettha vaṭṭam na vaṭṭati || ettha nāmañca rupañca || asesam uparujjhatīti || || 8. Mahaddhana. Mahaddhanā mahābhogā || raṭṭhavanto pi khattiyā || aññamaññābhigijjhanti || kāmesu analaṅkatā || || tesu ussukkajātesu || bhavasotānusārisu || gedhataṃham10 pajahiṃsu11 ||ke lokasmim anussukkāti || || Hitvā agāram pabbajitvā || hitvā puttaṃ pasuṃ piyaṃ12 || hitvā rāgañca dosañca || avijjañca virājiya13 || khīṇāsavā arahanto || te14 lokasmiṃ anussukā ti || || -------------------------------------------------------------------------- 1 This pada is omitted by SS. but added by B. 2 B. pajjoto. 3 S1-3 loke; S2 lokehi; SS. pabhāsati. 4 SS. Bhagavantam. 5 S1-3 loka. 6 S2 vijjanti. 7 B. pakāsati. 8 SS. kettha. 9 S1-2 vaddham . . . vaddhati. 10 SS. kodha taṇham. 11 B. pavahiṃsu. 12 B. puttaṃ samappiyaṃ. 13 SS. virajjiya. 14 S1 ke. [page 016] 16 DEVATĀ-SAṂYUTTA I. [I. 3. 9. 9. Catucakka. Catucakkam navadvāraṃ || puṇṇam lobhena1 saṃyutaṃ || paṅkajātaṃ mahāvīra || kathaṃ yātrā bhavissatīti2 || || Chetvā nandiṃ varattañca3 || icchālobhañca pāpakaṃ || samūlaṃ taṇham abbuyha || evaṃ yātrā bhavissatīti4 || || 10. Enijaṅgha. Enijaṅghaṃ kisaṃ vīraṃ || appāhāram alolupaṃ || sīhaṃ v-ekacaraṃ nāgam ||kāmesu anapekkhinaṃ || upasaṅkamma pucchāma5 || kathaṃ dukkhā pamucca- tīti || || Pañcakāmaguṇā loke || mano chaṭṭhā paveditā || ettha chandaṃ virājetvā || evaṃ dukkhā pamuccatīti || || Satti-vaggo tatiyo || || Tatr-uddānam || Sattiyā Phusati c-eva || Jaṭā Manonivāraṇā || Arahantena Pajjoto || Sarā Mahaddhanena ca || Catucakkena navamaṃ || Enijaṅghena te dasāti || || CHAPTER IV. SATULLAPAKĀYIKA-VAGGA 1. Sabbhi. 1. Evaṃ me sutaṃ Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || 2. Atha kho sambahulā Satullapakayikā6 devatāyo abhi- kkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanam obhāsetvā || yena Bhagavā ten-upasaṅkamiṃsu || upasaṅka- mitvā Bhagavantam abhivādetvā ekam antam aṭṭhaṃsu || -------------------------------------------------------------------------- 1 SS.puṇṇalobena. 2 S1-3 bhavissati; S2 bhavissanti. 3 See Dhammapadam, V.398. 4 These gāthās will be found again further on (Devaputta-S. III. 8). 5 SS. pucchema. 6 S1 satūlapa°; S2 satulapa°; S3 satulapa° and satullapa°. [page 017] I. 4. 1.] SATULLAPAKĀYIKA-VAGGA 4. 17 3. Ekam antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gātham abhāsi || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ1 || sataṃ saddhammam aññāya || seyyo hoti na pāpiyo ti || || 4. Atha kho aparā devatā Bhagavato santike imaṃ gātham abhāsi. || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || paññā labbhati2 nāññato ti || || 5. Atha kho aparā devatā Bhagavato santike imaṃ gātham abhāsi || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || soka-majjhe na socatīti || || 6. Atha kho aparā devatā Bhagavato santike imaṃ gātham abhāsi || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññaya || ñāti-majjhe virocatīti || 7. Atha kho aparā devatā Bhagavato santike imaṃ gā- tham abhāsi || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || sattā gacchanti suggatin-ti3 || || 8. Atha kho aparā devatā Bhagavato santike imaṃ gā- tham abhāsi || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || sattā tiṭṭhanti sātatan-ti || || 9. Atha kho aparā devatā Bhagavatam etad avoca || || Kassa nu kho Bhagavā subhāsitan-ti || || Sabbāsaṃ vo subhāsitaṃ pariyāyena || api ca mamam pi4 suṇātha || || -------------------------------------------------------------------------- 1 B. krubbetha sandhavaṃ here and further on. 2 So SS. supported by C.; B. has paññam labhati. 3 B. sugatiṃ; they omit the ti of the end in this and all the preceding gāthās. 4 S1-2 mamāpi; S3 mamapi. C I [page 018] 18 DEVATĀ-SAṂYUTTA I. [I. 4. 1. Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya1 || sabbadukkhā pamucca- tīti2 || || 2. Macchari. 1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jeta- vane Anāthapiṇḍikassa ārāme || || 2. Atha kho sambahulā Satullapakāyikā devatāyo abhi- kkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkamiṃsu || upasaṅka- mitvā Bhagavantam abhivādetvā ekam antam aṭṭhaṃsu. || 3. Ekam antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gātham abhāsi || || Maccherā ca pamādā ca || evaṃ {dānaṃ} na dīyati || puññam ākaṅkhamānena || deyyaṃ hoti vijānatā ti || || 4. Atha kho aparā devatā Bhagavato santike imā gāthayo3 abhāsi || || Yass-eva bhīto na dadāti maccharī || tad evādādato4 bhayaṃ || jighacchā ca pipāsā ca || yassa bhāyati maccharī || tam eva bālaṃ phusati || asmiṃ loke paramhi ca || || Tasmā vineyya maccheraṃ || dajjā dānaṃ malābhibhū || puññāni paralokasmiṃ || patiṭṭhā honti pāṇinan-ti || || 5. Atha kho aparā devatā Bhagavato santike imaṃ gā- tham abhāsi || Te matesu na mīyanti || panthānaṃ va sagāvajjaṃ5 || appasmiṃ ye pavecchanti || esa dhammo sanantano || || appasm-eke pavecchanti || bahun-eke6 na dicchare || appasmā dakkhiṇā dinnā || sahassena samaṃ mitā-ti || || -------------------------------------------------------------------------- 1 S3 has always °dhammaṃ ñāya; S1 twice only. 2 All these gāthās will be found again further on in Devaputta-S. III. 1. 3 SS. imaṃ gātham 4 B. tad eva adadato. 5 B. (very uncertain) pathānaṃ sahavajam; SS. panthānaṃ va sabhāvajaṃ; C. addhānam va sahavajjaṃ. 6 SS. Bahunā eke. [page 019] I. 4. 2.] SATULLAPAKĀYIKA-VAGGA 4. 19 6. Atha kho aparā devatā Bhagavato santike imā gā- ṭhāyo1 abhāsi || Duddadaṃ dadamānānaṃ || dukkaraṃ kamma kubbataṃ || asanto nānukubbanti || sataṃ dhammo durannayo2 || || Tasmā satañca asatañca3 || nānā hoti ito gati || asanto nirayaṃ yanti || santo saggaparāyanā ti4 || || 7. Atha kho aparā devatā Bhagavantam5 etad avoca || Kassa nu kho Bhagavā subhāsitan ti || || Sabbāsaṃ vo subhāsitaṃ pariyāyena || api mamam pi6 suṇātha || || Dhammaṃ care yo samucchakaṃ7 care || dāram ca posaṃ dadam appakasmiṃ || sataṃ sahassānaṃ sahassayāginaṃ || kalam pi8 nāgghanti tathāvidhassa te ti || || 8. Atha kho aparā devatā Bhagavantaṃ gāthaya ajjha- bhāsi || || Ken-esaṃ9 yañño vipulo mahaggato || samena dinnassa na aggham eti || sataṃ10 sahassānaṃ sahassayāginaṃ || kalam pi nāgghanti tathāvidhassa te ti || || 9. Atha kho Bhagavā taṃ {devataṃ,} gāthāya ajjhabhā- si || || Dadanti eke11 visame12 niviṭṭhā || chetvā13 vadhitvā atha socayitvā || sā dakkhiṇā assumukhā sadaṇḍā || samena dinnassa na aggham eti || || Evaṃ14 sahassānaṃ sahassayāginam || kalam pi15 nāgghanti tathāvidhassa te ti || || -------------------------------------------------------------------------- 1 SS. imaṃ gāthaṃ. 2 B. duranvayo. 3 B. °asataṃ. 4 SS. °parāyano-ti; ti is omitted at the end of the preceding addresses. 5 B. Bhagavato santike. 6 So B.; S1-2 mamāpi; S3 mamapi (as above). 7 So SS.; B. and C. samuñjakam. 8 SS. omit pi. 8 B. esa yañño. 10 B. kathaṃ. 11 B. heke; S3 ceke. 12 B. visamena. 13 C. ghatvā; SS. jhatvā. 14 SS. evantaṃ. 15 SS. omit pi. [page 020] 20 DEVATĀ-SAṂYUTTA I. [I. 4. 3. 3. Sādhu. 1. Sāvatthi ārāme || || 2. Atha kho sambahulā Satullapakāyikā devatāyo abhi- kkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkamiṃsu || upasaṅka- mitvā Bhagavantam abhivādetvā ekam antam aṭṭhaṃsu || || 3. Ekam antaṃ ṭhitā kho ekā devatā Bhagavato santike imam udānam udānesi || || Sādhu1 kho mārisa dānaṃ || || Maccherā ca pamādā ca || evaṃ dānaṃ na dīyati || puññam ākaṅkhamānena || deyyaṃ hoti vijānatā ti || || 4. Atha kho aparā devatā Bhagavato santike imam udā- nam udānesi || || Sādhu kho mārisa dānaṃ || api ca appasmim pi sādhu2 dānaṃ || Appasm-eke pavecchanti || bahun-eke3 na dicchare || appasmā dakkhiṇā dinnā || sahassena samam mitā ti4 || || 5. Atha kho aparā devatā Bhagavato santike imam udā- nam udanesi || || Sādhu kho mārisa dānaṃ || Appasmim pi sādhu dānam || Api ca saddhāya pi sādhu dānam || Dānañca yuddhañca samānam āhu || Appāpi santā bahuke jinanti || Appam pi ce saddahāno dadāti || ten-eva so hoti sukhī paratthā ti5 || || 6. Atha kho aparā devatā Bhagavato santike imam udā- nam udānesi || || Sādhu kho mārisa dānaṃ || appasmiṃ pi sādhu dānaṃ || -------------------------------------------------------------------------- 1 B. Sāhu. 2 B. appakasmim pi sāhu here and further on. 3 SS. bahunā eke. 4 SS. samappitā; see the preceding number. 5 SS. parattha, omitting ti here and in the preceding gāthā. [page 021] I. 4. 3.] SATULLAPAKĀYIKA-VAGGA 4. 21 saddhāya pi sādhu1 dānam || api ca dhammaladdhassa pi sādhu dānaṃ || || Yo dhammaladdhassa dadāti dānam || uṭṭhānaviriyādhigatassa jantu || atikkamma so vetaraṇiṃ Yamassa || dibbāni ṭhānāni upeti macco-ti || || 7. Atha kho aparā devatā Bhagavato santike imam udā- nam udānesi || || Sādhu kho mārisa dānaṃ || Appasmiṃ pi sādhu dānaṃ || Saddhāya pi sādhu dānaṃ || Dhammaladdhassa pi sādhu dānam || Api ca viceyyadānam pi sādhu2 || || Viceyyadānaṃ sugatappasatthaṃ3 || ye dakkhiṇeyyā idha jīvaloke || etesu dinnāni mahapphallāni || bījāni vuttāni4 yathā sukhette ti || || 8. Atha kho aparā devatā Bhagavato santike imam udā- nam udānesi || || Sādhu kho mārisa dānam || Appasmim pi sādhu dānaṃ || Saddhāya pi sādhu dānaṃ || Dhammaladdhassa pi sādhu dānaṃ || Viceyyadānam pi sādhu5 || Api ca pāṇesu ca6 sādhu saṃyamo || || Yo pāṇabhūtesu7 aheṭhayaṃ8 caraṃ || parūpavādā na karoti pāpaṃ || bhīruṃ9 pasaṃsanti na hi tattha sūraṃ || bhayā hi santo na karonti pāpan-ti || || 9. Atha kho aparā devatā Bhagavantam etad avoca || || -------------------------------------------------------------------------- 1 B. sāhu here and further on. 2 B. adds dānaṃ. 3 B. °ppasaṭṭham. 4 S2 mahapphalā bījā vuttāni. 5 B. adds dānaṃ. 6 Or va; B. pi. 7 B. °bhūtāni. 8 B. ahedhayaṃ. 9 S1-3 bhīrū. [page 022] 22 DEVATĀ-SAṂYUTTA I. [I. 4. 3. Kassā nu kho Bhagavā subhāsitan-ti || || Sabbāsaṃ vo subhāsitaṃ pariyāyena || api mamam pi1 su- ṇātha || || Saddhāhi2 dānam bahudhā3 pasatthaṃ || dānā ca4 kho dhammapadaṃ va5 seyyo || || pubbeva hi pubbatareva santo || nibbānam ev-ajjhagamuṃ sapaññā6 || || 4. Na santi. 1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jeta- vane Anāthapiṇḍikassa ārāme || 2. Atha kho sambahulā Satullapakāyikā devatāyo abhi- kkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkamiṃsu || upasaṅka- mitvā Bhagavantam abhivādetvā ekam antam aṭṭhaṃsu || 3. Ekam antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gātham abhāsi || || Na santi kāmā manujesu niccā || santīdha7 kamanīyāni yesu baddho8 || yesu pamatto9 apunāgamanaṃ || anāgantvā puriso10 maccudheyyā ti || || Chandajam aghaṃ || chandajaṃ dukkhaṃ || chandavinayā aghavinayo || aghavinayā dukkhavina- yo ti || || Na te kāmā yāni citrāni11 loke || saṅkapparāgo purisassa kāmo || tiṭṭhanti citrāni tath-eva loke || ath-ettha dhīrā vinayanti chandam || || -------------------------------------------------------------------------- 1 S1-2 mamāpi; S3 mama pi. 2 So S1 and B.; S2-3 Addhāhi. 3 B. pasaṭṭhaṃ. 4 So B. and C.; SS. dānañca. 5 B. ca. 6 S2 pasaññā; B. samaññā. 7 SS. Santīca. 8 B. kāmesu bandho. 9 SS. yesu ca baddho supamatto. 10 So C.; SS. anāgantapuriso; B. anāgantā°. 11 SS. °kāmānicitrāni. [page 023] I. 4. 5.] SATULLAPAKĀYIKA-VAGGA 4. 23 Kodhaṃ jahe vippajaheyya mānaṃ || saṃyojanaṃ sabbam atikkameyya || taṃ nāmarūpasmim asajjamānaṃ || akiñcanaṃ nānupatanti dukkhā1 || || Pahāsi saṅkhaṃ2 na vimānam ajjhagā3 || acchecchi4 taṇham idha nāmarūpe || taṃ5 chinnagantham6 anighaṃ nirāsaṃ || pariyesamānā na ca ajjhagamuṃ7 || devā manussā idha vā huraṃ vā || saggesu vā8 sabbanivesanesū ti9 || || Taṃ ce hi nāddakkhuṃ10 tathā vimuttaṃ || iccāyasmā Mogharājā || deva manussā idha vā huraṃ vā || naruttamaṃ atthacaraṃ narānaṃ || ye taṃ namassanti pasaṃsiyā te ti || || Pasaṃsiyā te pi bhavanti bhikkhu11 || Mogharājā ti Bhagavā || ye taṃ namassanti tathā vimuttam || aññāya dhammaṃ vicikicchaṃ pahāya || saṅgātigā12 te pi13 bhavanti bhikkhū ti || || 5. Ujjhānasaññino. 1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || 2. Atha kho sambahulā Ujjhānasaññikā devatāyo abhi- kkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkamiṃsu. || Upasaṅ- kamitvā vekāsam aṭṭhaṃsu || -------------------------------------------------------------------------- 1 This gāthā is repeated with slight change (No.6). See Dhammapada, V.221. 2 SS. Sangaṃ (alias kaṅkhaṃ; see II. 10). 3 SS. na (or ta) vināmamāgā. 4 B. acchejji. 5 S2-3 omit taṃ. 6 B. °gandhaṃ. 7 SS. nājjhagamuṃ. (See II. 10). 8 SS. omit saggesu vā. 9 Repetition of the last but one gāthā of II. 10. q v. 10 B. tam ce nidukkhaṃ. 11 S1 bhikkhū(?). 12 C. seems to read saṃbhāgitā (or rather saṅkhātigā). 13 SS. °te hi pi. [page 024] 24 DEVATĀ-SAṂYUTTA I. [I. 4. 5 3. Vehāsaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gātham abhāsi || || Aññathā santam attānam || aññathā yo pavedaye1 || nikacca kitavass-eva || bhuttaṃ theyyena2 tassa taṃ || || yaṃ hi kayirā taṃ hi vade || yaṃ na kayirā na taṃ vade || akarontam bhāsamānānaṃ3 || parijānanti paṇḍitā ti || || Na yidam4 bhāsitamattena || ekantasavanena vā || anukkamituṃ ve5 sakkā || yāyaṃ paṭipadā daḷhā6 || yāya7 dhīrā pamuccanti || jhāyino mārabandhanā || || Na ve dhīrā pakubbanti || viditvā lokapariyāyaṃ || aññāya nibbutā dhīrā || tiṇṇā loke visattikan-ti. || || 4. Atha kho tā devatāyo pathaviyaṃ patiṭṭhahitvā Bhaga- vato pādesu sirasā nipatitvā Bhagavantam etad avocuṃ || || Accayo8 no bhante accagamā || yathā bālā yatha mūḷhā yathā akusalā yā mayaṃ Bhagavantaṃ asādetabbaṃ9 amañ- ñimhā || tāsaṃ no10 bhante Bhagavā accayam accayato patigaṇhātu āyatiṃ saṃvarāyā ti || || 5. Atha kho Bhagavā sitaṃ pātvākāsi || || 6. Atha kho tā devatāyo bhiyyosomattāya ujjhāyantiyo vehāsam abbhuggañchuṃ11 || || 7. Ekā devatā Bhagavato santike imam gātham avoca || || Accayaṃ desayantīnaṃ || yo ve12 na patigaṇhati || kopantaro dosagaru || sa veraṃ paṭimuccatīti || || Accayo ce na vijjetha13 || no cīdhāpagatam14 siyā || verāni na15 ca sammeyyuṃ || kenīdha16 kusalo siyāti || || Kass-accayā na vijjanti || kassa natthi apagataṃ17 || ko na sammoham āpādi || ko ca18 dhīro sadā sato ti || || -------------------------------------------------------------------------- 1 B. pavedayi. 2 S1-2 theyya na. 3 B. abhāsamānam. 4 S3 na idaṃ. 5 B. ye; SS. anukkamitave°. 6 SS. paṭipadaḷhā. 7 SS. yāyā. 8 S1-2 accaye. 9 SS. apasādetabbaṃ. 10 SS. vo. 11 B. abbhuggaccha; S3 seems to have °gañjum. 12 B. ce. 13 S2 vijjatha. 14 SS. cīdha apagatam; C. cidha apahataṃ. 15 SS. have not na. 16 SS. konīdha. 17 SS. apāhataṃ. 18 SS. ko dha. [page 025] I. 4. 6.] SATULLAPAKĀYIKA-VAGGA 4. 25 Tathāgatassa buddhassa || sabbabhūtānukampino || tass1-accayā na vijjanti || tassa natthi apagataṃ2 || so na sammoham āpādi || so ca3 dhīro sadā sato-ti || || Accayaṃ desayantīnaṃ || yo ce na patigaṇhati || kopantaro dosagaru || yaṃ veraṃ4 paṭimuccati || taṃ veraṃ nābhinandāmi || paṭigaṇhāmi vo-ccayan-ti5 || || 6. Saddhā. 1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jeta- vane Anāthapiṇḍikassa ārāme || 2. Atha kho sambahulā Satullapakāyikā devatāyo abhi- kkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanaṃ obhasetvā yena Bhagavā ten-upasaṅkamiṃsu || upasaṅka- mitvā Bhagavantam abhivādetvā ekam antam aṭṭhaṃsu || 3. Ekam antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gātham abhāsi || || Saddhā dutiyā purisassa hoti || no ce assaddhiyam6 avatiṭṭhati7 || yaso ca kittī ca tatvassa hoti8 || saggaṃ ca so gacchati sarīram pahāyā ti || || Kodhaṃ jahe vippajaheyya mānaṃ || saṃyojanaṃ sabbam atikkameyya || taṃ nāmarūpasmim asajjamānaṃ || akiñcanaṃ nānupatanti saṅgā ti9 || Pamādam anuyuñjanti || bālā dummedhino janā || appamādaṃ ca medhāvī || dhanaṃ seṭṭham va rakkhati || || Mā pamādam10 anuyuñjetha || mā kāmaratisanthavaṃ11 || appamatto hi jhāyanto12 || pappoti paramaṃ sukhan-ti13 || || -------------------------------------------------------------------------- 1 S1-3 kassa. 2 SS. apāgataṃ. 3 SS. yo dha. 4 B. sa veraṃ. 5 SS. and C. vo accayan-ti. 6 B. asaddhiyam. 7 S2-3 otiṭṭhanti. 8 So B. and C.; S1 yato sā ca kittī ca taṃ tassa hoti; S2-3 vatam tassa hoti. 9 See above No. 4. 10 B. Nappamādam. 11 B. kāmaraṃtisandhavam. 12 After °jjhāyanto, C. explains the word upanijjhāyati whose place in the text is not easy to discern. 13 S2 appoti. [page 026] 26 DEVATĀ-SAṂYUTTA I. [I. 4. 7. 7. Samayo. 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Sakkesu vi- harati Kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghe- na saddhim pañcamattehi bhikkhusatehi sabbeh-eva arahan- tehi || dasahi ca lokadhātūhi devatāyo1 yebhuyyena sanni- patitā honti Bhagavantaṃ dassanāya bhikkhusaṅghañca || || 2. Atha kho catunnaṃ Suddhāvāsakāyikānaṃ devatānam2 etad ahosi || Ayaṃ kho Bhagavā Sakkesu viharati Kapila- vatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeh-eva arahantehi || dasahi ca lokadhātūhi devatāyo yebhuyyena sannipatitā honti Bha- gavantaṃ dassanāya bhikkhusaṅghañca || Yannūna mayaṃ pi3 yena Bhagavā ten-upasaṅkameyyāma || upasaṅkamitvā Bhagavato santike4 pacceka5 gāthaṃ bhāseyyāmāti || || 3. Atha kho tā devatāyo seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāham pasāreyya || pasāritaṃ vā bāham sammiñjeyya6 || evam evaṃ Suddhāvāsesu devesu antarahitā Bhagavato purato pātur ahesuṃ7 || || 4. Atha kho tā devatāyo Bhagavantam abhivādetvā ekam antam aṭṭhaṃsu || || Ekam antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gātham abhāsi || || Mahāsamayo pavanasmiṃ || devakāyā samāgatā || āgatamha imaṃ dhammasamayaṃ || dakkhitāye aparājitasaṅghan-ti || || 5. Atha kho aparā devatā Bhagavato santike imaṃ gā- tham abhāsi || || Tatra bhikkhavo samādahaṃsu || cittam attano ujukam akaṃsu || sārathī va nettāni gahetvā || indriyāni rakkhanti paṇḍitā ti. || || -------------------------------------------------------------------------- 1 SS. devatā here and further on. 2 S3 devānam. 3 SS. omit pi. 4 SS. ca pana instead of Bhagavato santike. 5 B paccekaṃ°. 6 In this very often repeated and well-known passage, B. has always samañchitaṃ . . . samañcheyya (which I think to be the true reading) 7 SS. ahaṃsu. [page 027] I. 4. 8.] SATULLAPAKĀYIKA-VAGGA 4. 27 6. Atha kho aparā devatā Bhagavato santike {imaṃ} gā- tham abhāsi || || Chetvā1 khilam2 chetvā palighaṃ || indakhīlam ohacca3-m-anejā || te caranti suddhā vimalā || cakkhumatā4 sudantā susunāgā ti || || 7. Atha kho aparā devatā || pa || Ye keci Buddhaṃ saraṇaṃ gatāse || na te gamissanti apāyabhūmiṃ5 || pahāya mānusaṃ dehaṃ || devakāyaṃ paripuressantīti6 || || 8. Sakalikam. 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Rājagahe viharati Maddakucchismiṃ migadāye || || 2. Tena kho pana samayena Bhagavato pādo7 sakalikāya8 khato hoti || Bhūsā sudaṃ Bhagavato vedanā9 vattanti sa- rīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā || Tā sudaṃ Bhagavā sato sampajāno adhivāseti avihañña- māno || || 3. Atha kho Bhagavā catugguṇam10 saṅghāṭiṃ paññā- petvā dakkhiṇena passena sīhaseyyam kappesi11 pāde pādam accādhāya sato sampajāno || || 4. Atha kho sattasatā Satullapakāyikā devatāyo abhi- kkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Madda- kucchim obhāsetvā yena Bhagavā ten-upasaṅkamiṃsu || || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhaṃsu || || 5. Ekam antaṃ ṭhitā kho ekā devatā Bhagavato santike imam udānam udānesi || || -------------------------------------------------------------------------- 1 S1-3 jetvā. 2 S2 khīlaṃ. 3 C. and (I think) S2; B. uhacca; S1 ūhacca; S6 ūpacca. 4 C. cakkhumattā (perhaps for cakkhumantā). 5 SS. apāyaṃ (without bhumim). 6 B. °purissantīti. 7 SS. pāde. 8 So S1 and C.; B. sakkhalikāya; S2-3 sakalikākhato. 9 SS. omit vedanā, perhaps added by B. 10 B. catuguṇaṃ. 11 B. kappeti. [page 028] 28 DEVATĀ-SAṂYUTTA I. [I. 4. 8. Nāgo vata bho samaṇo Gotamo || nāgavatā ca samuppannā1 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā || sato sampajāno adhivāseti avihaññamāno ti || || 6. Atha kho aparā devatā Bhagavato santike imam udānam udānesi || || Sīho vata bho samaṇo Gotamo || sīhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā || sato sampajāno adhivāseti avihaññamāno ti || || 7. Atha kho aparā devatā Bhagavato santike imam udānam udānesi || || Ājānīyo vata bho samaṇo Gotamo || ājānīyavatā ca sam- uppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā || sato sampajāno adhivāseti avihaññamāno ti || || 8. Atha kho aparā devatā Bhagavato santike imam udā- nam udānesi || || Nisabho vata bho Samaṇo Gotamo || nisabhavatā ca sam- uppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā || sato sampajāno adhivāseti avihaññamāno ti || || 9. Atha kho aparā devatā Bhagavato santike imam udā- nam udānesi || || Dhorayho vata bho samaṇo Gotamo || dhorayhavatā ca sam- uppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asāta amanāpā || sato sampajāno adhivāseti avihaññamāno ti || || 10. Atha kho aparā devatā Bhagavato santike imam udānam udānesi || || Danto vata bho samaṇo Gotamo || dantavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā || sato sampajāno adhivāseti avihaññamāno ti || || 11. Atha kho aparā devatā Bhagavato santike imam udānam udānesi2 || || Passa samādhi-subhāvitaṃ3 cittaṃ ca vimuttaṃ || na cā- bhinatam4 na cāpanatam5 na ca sasaṅkhāraniggayha cārita- vatam6 || Yo evarūpam purisanāgam purisasīhaṃ purisa- -------------------------------------------------------------------------- 1 SS. panuppannā here and further on. 2 SS. imam gātham abhāsi. 3 S2-3 omit samādhi; B. subhāvito; C. samādhiṃ . . . suvimuttiṃ. 4 SS. navāpahiṇatam; C. seems to read abhiṇatam and atiṇatam. 5 SS and C. upaṇatam. 6 B. vāri (?) vāvataṃ; C. dhāritaṃ vataṃ and further on varitvā vattaṃ. [page 029] I. 4. 9.] SATULLAPAKĀYIKĀ-VAGGA 4. 29 ājānīyaṃ purisa-nisabhaṃ purisadhorayham purisadantam atikkamitabbaṃ maññeyya kim aññatra adassanā ti || || Pañcavedasataṃ1 samaṃ || tapassībrāhmaṇācaraṃ2 || cittaṃ ca nesaṃ na sammā vimuttaṃ || hīnattarūpā3 na pāraṃgamā te || Taṇhādhipannā vata sīlabaddhā4 || lūkhaṃ tapaṃ vassasataṃ carantā || Cittaṃ ca nesaṃ na sammā vimuttaṃ || hīnattarūpā na pāraṃgamā te5 || || Na mānakāmassa damo idh-atthi || na monam atthi asamāhitassa || eko araññe viharaṃ pamatto || na maccudheyyassa tareyya pāraṃ6 || || Mānam pahāya susamāhitatto || sucetaso sabbadhi vippamutto || eko araññe viharaṃ appamatto || sa maccudheyyassa tareyya pāran-ti || || 9. Pajjunna-dhītā (1). 1. Evaṃ me sutam ekam samayaṃ Bhagavā Vesāliyaṃ viharati mahāvane Kūṭāgāra-sālāyaṃ || || 2. Atha kho Kokanadā7 Pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi8 || 3. Ekam antam ṭhitā kho sa devatā Kokanadā Pajjunnassa dhītā Bhagavato santike imā gāthāyo abhāsi || || Vesāliyam vane viharantaṃ || aggaṃ sattassa sambuddhaṃ || -------------------------------------------------------------------------- 1 B. °vedā°. 2 S3 caraṃti. 3 C. hinatta, and notices the reading hinattha. 4 B. sīlabandhā. 5 SS. add ti. 6 B. °pāranti. See I. 9. 7 B. Kokanudā. 8 This paragraph is missing in SS. They have only Atha kho Kokanadā Pajjunnassadhītā Bhagavato santike imā gāthāyo abhāsi. || || [page 030] 30 DEVATĀ-SAṂYUTTA I. [I. 4. 10. Kokanadā-h-asmiṃ abhivande || Kokanadā Pajjunnassa dhītā1 || || Sutam eva me pure2 āsi dhammo || cakkhumatānubuddho || sā-ham dāni3 sakkhi jānāmi || munino desayato Sugatassa || Ye hi keci ariyadhammaṃ4 || vigarahantā5 caranti dummedhā || upenti Roruvaṃ ghoraṃ || cirarattaṃ dukkham anubhavanti || || Ye ca kho ariyadhamme6 || khantiyā upasamena upetā || pahāya mānusaṃ dehaṃ || devakāyam paripuressantī ti7 || || 10. Pajjunna-dhitā (2). 1. Evaṃ me sutam ekam samayaṃ Bhagavā Vesāliyaṃ viharati magāvane Kūṭāgāra-sālāyaṃ || || 2. Atha kho Cūḷa-Kokanadā8 Pajjunnassa dhītā abhi- kkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || Ekam antaṃ ṭhitā kho sā devatā Cūḷa-Kokanadā Pajju- nnassa dhītā Bhagavato santike imā gāthāyo abhāsi || || Idhāgamā9 vijjupabhāsavaṇṇā || Kokanadā Pajjunnassa dhītā || buddhaṃ ca dhammaṃ ca namassamānā || gāthā c-imā atthavatī abhāsi || || -------------------------------------------------------------------------- 1 For the first three padas. SS. have Vesālivane viharagam (or viharaham; S1 viharantaṃ) sāraṃ (S1 aggasāraṃ) sambuddhaṃ Kokāhamasmiṃ (S1 °hamismiṃ; S2 hamisviṃ) abhivande. 2 B. omits me; S2-3 sumavamepure°. 3 SS. sādāni. 4 B. ye keci ariyaṃ dhammaṃ. 5 SS. viharantā. 6 B. ariye dhamme. 7 B °purissantīti. See above, No. 7, the two last padas. 8 SS. Culla; B. Kokanudā. 9 SS. Idha°. [page 031] I. 5. 1.] ĀDITTA-VAGGA 5. 31 Bahunā pi kho taṃ1 vibhajeyyaṃ || pariyāyena tādiso dhammo || saṅkhittam atthaṃ lapayissāmi || yāvatā me manasā pariyattaṃ || || Pāpaṃ na kayirā2 vacasā manasā3 || kāyena vā4 kiñcana sabbaloke || kāme pahāya satimā sampajaño || dukkhaṃ na sevetha anatthasaṃhitan-ti5 || || Satullapakāyika-vaggo catuttho || || Tass-uddānam || || Sabbhi Maccharinā Sādhu || Na sant-Ujjhānasaññino || Saddhā Samayo Sakalikaṃ || ubho Pajjunna-dhītaro ti || || CHAPTER V. ĀDITTA-VAGGO. Evam me sutam ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārame || || Atha kho aññatarā devatā abhikkantāya rattiyā abhi- kkantavaṇṇā kevalakappaṃ Jetavanam obhāsetvā yena Bha- gavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivā- detvā ekam antam aṭṭhāsi || Ekam antam ṭhitā kho sā devatā Bhagavato santike imā gāthāyo abhāsi || || 1. Ādittam. Ādittasmim agārasmiṃ || yaṃ nīharati bhājanaṃ || taṃ tassa hoti atthāya || no ca yaṃ tattha ḍayhatīti6 || || Evam ādīpito7 loko || jarāya maraṇena ca || nīhareth-eva dānena || dinnaṃ hoti sunīhataṃ8 || || -------------------------------------------------------------------------- 1 SS. naṃ. 2 S2 kayirātha. 3 S1-3 omit manasā. 4 SS. kāyena vācā (or vāvā: perhaps vā mā) 5 Repetition of the last gāthā of II. 10. 6 SS. ḍayhati. 7 S3 ādipito; B. ādittako. 8 So SS.; B. sunibbhataṃ; C. °nibhattam. [page 032] 32 DEVATĀ-SAṂYUTTA I. [I. 5. 1. dinnaṃ sukhaphalaṃ1 hoti || nādinnam hoti taṃ tathā || corā haranti rājāno || aggī2 ḍayhati nassati || || Atha antena jahāti || sarīraṃ sapariggahaṃ || etad aññāya medhāvi || bhuñjetha ca3 dadetha ca || datvā4 bhutvā ca yathānubhāvaṃ || anindito saggam upeti ṭhānan-ti || || 2. Kiṃdada. Kiṃdado balado hoti || kiṃdado hoti vaṇṇado || kiṃdado sukhado hoti || kiṃdado hoti cakkhudo || ko5 ca sabbadado hoti || taṃ me akkhāhi pucchito || || Annado balado hoti || vatthado hoti vaṇṇado || yānado sukhado hoti || dīpado hoti cakkhudo || so6 ca sabbadado hoti || yo dadāti upassayaṃ || amataṃ dado ca so hoti || yo dhammam anusāsatīti || || 3. Annam. Annam evābhinandanti || ubhayo7 devamānusā || atha ko8 nāma so yakkho || yam annaṃ nābhinanda- tīti9 || || Ye naṃ dadanti saddhāya || vippasannena cetasā || tam eva annaṃ bhajati || asmiṃ loke paramhi ca || || Tasmā vineyya maccheraṃ || dajjā dānaṃ malābhibhū || puññāni paralokasmiṃ || patiṭṭhā honti pāṇinan-ti10 || || 4. Ekamūla. Ekamūlaṃ dvirāvaṭṭam11 || timalaṃ pañcapattharaṃ || samuddaṃ dvādasāvaṭṭaṃ12 || pātālam atarī13 isīti || || -------------------------------------------------------------------------- 1 S3 sukhaṃ phalaṃ; B. phalaṃ sukham. 2 B. aggi. 3 bhuñjetheva. 4 B. adds ca. 5 SS. yo. 6 SS. yo. 7 B. ubhaye. 8 SS. kho. 8 S1-2 yam anu (aṇu?) abhinandati; S3 yam annam abhinandati (see Devaputta-S. III.3). 10 SS. omit ti; the first of these gāthās will be found again in Devaputta-S. III. 3.; the last has been seen already in this Saṃyutta, IV. 2. 11 S3 dvāvaṭṭam; S1-2 dvāvaddhaṃ. 12 S1-2 samudadvādasāvaddhaṃ; S3 samudadvādasāvaṭṭam. 13 S1-3 aratī. [page 033] I. 5. 8.] ĀDITTA-VAGGA 5. 33 5. Anomiya. Anomanāmaṃ nipuṇatthadassiṃ1 || paññādadaṃ kāmalaye asattaṃ || taṃ passatha sabbaviduṃ sumedhaṃ || ariye pathe kamamānaṃ mahesin-ti || || 6. Accharā. Accharāgaṇasaṅghuṭṭhaṃ || pisācagaṇasevitaṃ || vanan-tam mohanaṃ nāma || kathaṃ yātrā bhavissatīti || || Ujuko nāma so maggo || abhayā nāma sā disā || ratho akujano2 nāma || dhammacakkehi saṃyuto3 || || Hirī tassa apālambo || saty-assa4 parivāraṇam || dhammāhaṃ sārathiṃ5 brūmi || sammādiṭṭhipure javaṃ || || Yassa etādisaṃ6 yānaṃ || itthiyā purisassa vā || sa ve7 etena yānena || nibbānass-eva santike-ti || || 7. Vanaropa (or Vacanam). Kesaṃ divā ca ratto ca || sadā puññaṃ pavaḍḍhati || dhammaṭṭhā sīlasampannā || ke janā saggagāmino ti || || Arāmaropā vanaropā || ye janā setukārakā || papañ ca udapānañ ca ||ye dadanti upassayaṃ8 || tesaṃ divā ca ratto ca || sadā puññaṃ pavaḍḍhati || dhammaṭṭhā sīlasampannā || te janā saggagāmino-ti || || 8. Jetavana. Idaṃ hitaṃ Jetavanaṃ || isisaṅghanisevitaṃ || āvutthaṃ9 dhammarājena || pītisañjananam mama || || -------------------------------------------------------------------------- 1 S3 nipunatha°. 2 SS. aññūjano, altered to ajañako or ajañano (S3). 3 So B.; C. samyutto; SS. samyutaṃ. 4 SS. satassa. 5 SS. sārathī. 6 S2-3 etādiso. 7 SS. seem to have ce. 8 C. notices the reading upāsayaṃ. 9 S1-2 avuttha; S3 avuttam; B. āvuṭṭham. See Devaputa-S. I. 10 [page 034] 34 DEVATĀ-SAṂYUTTA I. [I. 5. 8. kammaṃ vijjā ca dhammo ca || sīlaṃ jīvitam uttamaṃ || etena maccā sujjhanti || na gottena dhanena vā || || Tasmā hi paṇḍito poso || sampassaṃ attham attano || yoniso vicine dhammaṃ || evaṃ tattha visujjhati || || Sāriputto va paññāya || sīlena upasamena ca || yo pi pāragato1 bhikkhu || etāva paramo siyāti || || 9. Macchari. Ye dha2 maccharino loke || kadariyā paribhāsakā || aññesaṃ dadamānānaṃ || antarāyakarā narā || || kiṃdiso3 tesaṃ vipāko || samparāyo ca kiṃdiso || bhavantaṃ4 puṭṭhum āgamma || kathaṃ jānemu tam mayan ti || || Ye dha maccharino loke || kadariyā paribhāsakā || aññesaṃ dadamānānam || antarāyakarā narā || || nirayaṃ tiracchānayoniṃ || yamalokam uppajjare || sace enti manussattaṃ || dalidde jāyare kule || || coḷaṃ piṇḍo ratī khiḍḍā || yattha kicchena5 labbhati || parato āsiṃsare bālā || tam pi tesaṃ na labbhati || diṭṭhe dhamme sa vipāko || samparāye6 ca duggatīti || || Iti h-etam vijānāma || aññaṃ pucchāma Gotama7 || ye dha8 laddhā manussattaṃ || vadaññū vītamaccharā || buddhe pasannā dhamme ca || saṅghe ca tibbagāravā || || kiṃdiso9 tesaṃ vipāko || samparāyo ca kiṃdiso || bhavantaṃ10 puṭṭhum āgamma || kathaṃ jānemu taṃ mayan-ti || || Ye dha laddhā manussattam || vadaññū vītamaccharā || buddhe pasannā dhamme ca || saṅghe tibbagāravā || ete sagge pakāsenti11 || yattha te upapajjare12 || || -------------------------------------------------------------------------- 1 B. pāraṃ gato. 2 B. Ye ca; SS. Ye dhammaccharino. 3 SS. kīdiso. 4 SS. Bhagavantam. 5 B. yatthākiccena. 6 S1-2 samparāyo. 7 SS. Gotamaṃ. 8 B. Ye ca here and further on. 9 SS. kīdiso. 10 SS. Bhagavantam. 11 B. saggā pakāsanti. 12 B. upapajjare; SS. uppajjare here and above. [page 035] I. 5. 10.] ĀDITTA-VAGGA 5. 35 sace enti manussattaṃ || aḍḍhe ajāyare kule || coḷaṃ piṇḍo ratī khiḍḍā || yatthākicchena1 labbhati || || parasambhatesu bhogesu || vasavattīva modare2 || diṭṭhe dhamme sa vipāko || samparāye3 ca suggatīti || || 10 Ghaṭīkaro. Avihaṃ upapannāse || vimuttā satta bhikkhavo || rāgadosaparikkhīṇā || tiṇṇā loke visattikan-ti || || Ke ca te4 ataruṃ paṅkaṃ5 || maccudheyyaṃ suduttaraṃ || te6 hitvā mānusaṃ dehaṃ || dibbayogam7 upaccagun-ti || || Upako Phalagaṇḍo ca8 || Pukkusāti ca te tayo || Bhaddiyo Khaṇḍadevo ca9 || Bāhuraggi10 ca Piṅgiyo11 || te hitvā mānusaṃ dehaṃ || dibbayogam upaccagun-ti || || Kusalaṃ12 bhāsasi13 tesaṃ || mārapāsappahāyinaṃ || kassa te dhammam aññāya || acchiduṃ14 bhavabhandha- nan-ti || || Na aññatra Bhagavatā || naññatra15 tava sāsanā || yassa te dhammam aññāya || acchiduṃ bhavabandha- naṃ || || yattha nāmañca rupañca || asesam uparujjhati || taṃ te dhammam idha ñāya || acchiduṃ bhavabandha- nan-ti || || Gambhīraṃ bhāsasi16 vācaṃ || dubbijānam sudubbudhaṃ || kassa tvaṃ dhammam aññaya17 || vācam18 bhāsasi īdisan- ti || || Kumbhakāro pure āsiṃ || Vehaḷiṅge19 ghaṭīkaro || mātāpettibharo āsiṃ || Kassapassa upāsako20 || -------------------------------------------------------------------------- 1 S. 1-3 yattha kicchena; B. yatthākiccena (as above). 2 S1 vasavattīva°; B. vasavatti pamodare. 3 C. and S1-2 samparāyo. 4 S1-3 Ko ca ko ca; S2 Ko ca ke. 5 SS. saṅgam. 6 SS. ke. 7 SS. dibbaṃ yogaṃ. 8 B. Palagaṇḍo. 9 SS. Bhaddiko Bhaddadevo ca. 10 SS. Bahudantī. 11 B. Siṅgiyo 12 SS kusalī. 13 SS. bhāsasī. 14 SS. acchidam here and further on; but in the Devaputta-S. acchiduṃ. 15 SS. na aññatra. 16 SS. bhāsasī. 17 S1-3 dhammam ñāya. 18 SS. vācā. 19 Or Vebhalinge; B. Vekaḷinge here and further on. 20 SS.1-3 add ti. [page 036] 36 DEVATĀ-SAṂYUTTA I. [I. 5. 10. virato methunā dhammā || brahmacārī nirāmiso || ahuvā te sagāmeyyo || ahuvā te pure sakhā || so-ham ete pajānāmi || vimutte1 satta bhikkhave2 || rāgadosaparikkhīṇe || tiṇṇe3 loke visattikan-ti || || Evam etaṃ tadā āsi || yathā bhāsasi Bhaggava || kumbhakāro pure āsi || Vehaḷiṅge ghaṭikāro || mātāpettibharo āsi || Kassapassa upāsako || virato methunā dhammā || brahmacārī nirāmiso || ahuvā me sagāmeyyo || ahuvā me pure sakhā ti || || evam etaṃ purāṇānaṃ || sahāyānam ahu saṅgamo || ubhinnaṃ bhāvitattānaṃ || sarīrantimadhārinan-ti4 || || Āditta-vaggo pañcamo || || Tass-uddānaṃ || Ādittaṃ Kiṃdadam Annaṃ || Ekamūla Anomiyaṃ || Accharā Vanaropetaṃ5 || Maccherena Ahaṭīkaro ti || || CHAPTER VI. JARĀ-VAGGO. 1. Jarā. Kiṃsu yāva jarā sādhu || kiṃsu sādhu patiṭṭhitaṃ6 || kiṃsu narānaṃ ratanaṃ || kiṃsu corehi duharan-ti || || Sīlaṃ yāva jarā sādhu || saddhā sādhu patiṭṭhitā7 || paññā narānaṃ ratanaṃ || puññaṃ corehi duharan-ti || || 2. Ajarasā. Kiṃsu ajarasā sādhu || kiṃsu sādhu adhiṭṭhitaṃ || kiṃsu narānaṃ ratanaṃ || kiṃsu corehi ahāriyan-ti || || -------------------------------------------------------------------------- 1 S1-3 vimuttā; S2 vimutto. 2 SS. bhikkhavo. 3 S1 °khīṇo tiṇṇo. 4 All these gāthās will be found again in Devaputta-S. III. 4. 5 S3 khīṇā tiṇṇā; S1-2 vacanam jeto; S3 vatamaṃ jeto. 6 B. patiṭṭhitā. 7 SS. patiṭṭhitaṃ. [page 037] I. 6. 6.] JARĀ-VAGGA 6. 37 Sīlam ajarasā sādhu || saddhā sādhu adhiṭṭhitā1 || paññā narānaṃ ratanaṃ || puññaṃ corehi hāriyan-ti || || 3. Mittam. Kiṃsu pathavato2 mittaṃ || kiṃsu mittaṃ sake ghare || kiṃ mittaṃ3 atthajātassa || kiṃ mittam samparāyikan- ti || || Sattho4 pathavato5 mittam || mātā mittaṃ sake ghare || sahāyo atthajātassa || hoti mittaṃ punappunaṃ || sayam katāni puññāni || taṃ mittaṃ samparāyikan-ti || || 4. Vatthu. Kiṃsu vatthu manussānaṃ || kiṃsu-dha paramā sakhā || kiṃsu bhūtā upajīvanti || ye pāṇā pathaviṃ sitā ti6 || || Puttā vatthu7 manussānaṃ || bhariyā ca paramā sakhā || vuṭṭhibhūtā8 upajīvanti || ye pāṇā pathaviṃ sitā ti || || 5. Janaṃ (1). Kiṃsu janeti purisaṃ || kiṃsu9 tassa vidhāvati || kiṃsu saṃsāram āpādi10 || kiṃsu tassa mahabbhayan-ti || || Taṇhā janeti purisaṃ || cittam assa vidhāvati || satto saṃsāram āpādi || dukkham assa mahabbhayan-ti || || 6. Janaṃ (2). Kiṃsu janeti purisaṃ || kiṃsu tassa vidhāvati || kiṃsu saṃsāram āpādi || kismā11 na parimuccatīti || || Taṇhā janeti purisaṃ || cittam assa vidhāvati || satto saṃsāram āpādi || dukkhā na parimuccatī ti || || -------------------------------------------------------------------------- 1 SS. adhiṭṭhitaṃ. 2 SS. pavasato. 3 SS. kiṃ nimittam. 4 S3 satto 5 SS. pañcasato. 6 B. pathavīsitātī. 7 SS. vatthuṃ. 8 SS. vutthiṃ bhūtā. 9 SS. omit su. 10 B. āpādī always. 11 SS. kissā. [page 038] 38 DEVATĀ-SAṂYUTTA I. [I. 6. 7. 7. Janaṃ (3). Kiṃsu janeti purisaṃ || kiṃsu tassa vidhāvati || kiṃsu saṃsāram āpādi || kiṃsu tassa parāyanan-ti || || Taṇhā janeti purisaṃ || cittam assa vidhāvati || satto saṃsāram āpādi || kammaṃ tassa parāyanan-ti1 || || 8. Uppatho.2 Kiṃsu uppatho akkhāti || kiṃsu rattindivakkhayo || kiṃ malaṃ3 brahmacariyassa || kim sinānam anodakan- ti || || Rāgo uppatho akkhāti4 || vayo rattindivakkhayo || itthi malaṃ brahmacariyassa || etthāyaṃ sajjate5 pajā || tapo brahmacariyañca || taṃ sinānam anodakan-ti || || 9. Dutiyo. Kiṃsu dutiyaṃ purisassa hoti || kiṃsu c-enaṃ pasāsati || kissa cābhirato6 macco || sabbadukkhā pamuccatīti || || Saddhā dutiyā purisassa hoti || paññā c-enaṃ pasāsati || nibbānābhirato macco || sabbadukkhā pamuccatīti || || 10 Kavi. Kiṃsu nidānaṃ gāthānaṃ7 || kiṃsu tāsaṃ viyañjanaṃ7 || kiṃsu sannissitā gāthā || kiṃsu gāthānam āsayo ti || || Chando nidānaṃ gāthānaṃ || akkharā tāsaṃ viyañja- naṃ8 || nāmasannissitā9 gāthā || kavi10 gāthānam āsayo-ti || || Jarā-vaggo chaṭṭho || Tass-uddānam || || Jarā Ajarasā Mittaṃ || Vatthu tīṇi Janāni ca || Uppatho ca Dutiyo ca || Kavinā purito vaggo ti || || -------------------------------------------------------------------------- 1 S1-2 parāyaṇaṇ-ti. 2 These verses recur below I. 8.6. 3 SS. mūlaṃ. 4 SS. akkhāto. 5 SS. sajjato. 6 SS. kissābhirato. 7 B. kiṃsu gāthānaṃ byañjanaṃ. 8 B. akkhārānaṃ viyāñjanaṃ. 9 S2 nassitti (or nassinti) ssitā. 10 S1-3 kavī. [page 039] I. 7. 5.] ADDHA-VAGGA 7. 39 CHAPTER VII. ADDHA-VAGGO. 1. NĀMAM. Kiṃsu sabbaṃ addhabhavi1 || kismā2 bhīyo na vijjati || kissassa ekadhammassa || sabbeva vasam anvagū-ti || || Nāmam sabbam addhabhavi || nāmā bhīyo na vijjati || nāmassa ekadhammassa || sabbeva vasam anvagū-ti || || 2. Cittam. Kenassu nīyati3 loko || kenassu parikissati4 || kissassa ekadhammassa || sabbeva vasam anvagūti || || Cittena nīyati5 loko || cittena parikissati || cittassa ekadhammassa || sabbeva vasam anvagūti || || 3. Taṇhā. Kenassu nīyati loko || kenassu parikissati || kissassa ekadhammassa || sabbeva vasam anvagū-ti || || Taṇhāya nīyati loko || taṇhāya parikissati || taṇhāya ekadhammassa || sabbeva vasam anvagū ti || || 4. Samyojana. Kiṃsu saṃyojano loko || kiṃsu tassa vicāraṇam || kissassa6 vippahānena || nibbānam iti vuccatīti || || Nandī saṃyojano loko || vitakk-assa vicāraṇam7 || taṇhāya vippahānena || nibbānam iti vuccatīti || || 5. Bandhana. Kiṃsu sambandhano loko || kiṃsu tassa vicāranaṃ || || kissassa vippahānena || sabbaṃ chindati bandhanan-ti || || -------------------------------------------------------------------------- 1 SS. aṭṭha°; C. anda° and also andha°. 2 S1-3 kissā. 3 S1 nīyatīm (?); S2-3 nīyataṃ. 4 B. parikassati always. 5 SS. nīyatī here and further on. 6 B. kissassu here and further on. 7 B. (supported by C.) vicāranā here and further on. [page 040] 40 DEVATĀ-SAṂYUTTA I. [I. 7. 5. Nandī sambandhano loko || vitakk-assa vicāranaṃ || taṇhāya vippahānena || sabbaṃ chindati bandhanan-ti || || 6. Abbhāhata. Kenassu-bbhāhato1 loko || kenassu2 parivārito || kena sallena otiṇṇo || kissa dhūpāyito3 sadā ti || || Maccunābbhāhato loko || jarāya parivārito || taṇhāsallena otiṇṇo || icchādhūpāyito4 sadā ti || || 7. Uḍḍito. Kenassu uḍḍito5 loko || kenassu parivārito || kenassu6 pihito loko || kismiṃ loko patiṭṭhito ti || || Taṇhāya uḍḍito loko || jarāya parivārito || maccunā pihito loko || dukkhe loko patiṭṭhito-ti || || 8. Pihito. Kenassu pihito loko || kosmiṃ loko patiṭṭhito || || kenassu uḍḍito7 loko || kenassu parivārito-ti || || Maccunā pihito loko || dukkhe loko patiṭṭhito || taṇhāya uḍḍito loko || jarāya parivārito-ti || || 9. Icchā. Kenassu bajjhati8 loko || kissa vinayāya muccati || kissassu9 vippahānena || sabbaṃ chindati bandhanan- ti || || Icchāya bajjhati loko || icchāvinayāya muccati || icchāya vippahānena || sabbaṃ chindati bandhanan-ti || || -------------------------------------------------------------------------- 1 SS. kenassabbhāsato. 2 SS. kenassa. 3 SS. kissā dhūmāyito 4 SS. dhūmāyito. 5 S1 seems to have uccito here and further on, and also S2-3 except in one passage; C. uddito. 6 SS. kenassa. 7 S2-3 uḍḍito here only. 8 SS. kenassa ba (S1 ma-) jjhati. 9 SS. kissassa. [page 041] I. 8. 2.] CHETVĀ-VAGGA 8. 41 10. Loka. Kismiṃ loko samuppanno || kismiṃ kubbati santhavaṃ || kissā1 loko upādāya || kismiṃ loko vihaññatīti || || Chasu2 loko samuppanno || chasu kubbati santhavaṃ || channam eva upādāya || chasu loko vihaññatīti || || Addha-vaggo sattamo || || Tass-uddānam || || Nāmam Cittaṃ ca Taṇhā ca || Saṃyojanaṃ ca Bandhanā || Abbhāhat-Uḍḍito3 Pihito || Icchā Lokena te dasā ti || || CHAPTER VIII. CHETVĀ-VAGGO. Ekam antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi || || 1. Chetvā. Kiṃsu chetvā4 sukhaṃ seti || kiṃsu chetvā na socati || kissassa5 ekadhammassa || vadhaṃ rocesi Gotamā ti || || Kodhaṃ chetvā sukhaṃ seti || kodhaṃ chetvā na socāti || kodhassa vīsamūlassa || madhuraggassa devate || vadham ariyā pasaṃsanti || taṃ hi chetvā na socatīti6 || || 2. Ratha. Kiṃsu rathassa paññāṇaṃ || kiṃsu paññāṇam aggino || kiṃsu raṭṭhassa paññāṇaṃ || kiṃsu paññāṇam itthiyā ti || || -------------------------------------------------------------------------- 1 B. kismiṃ. 2 S1-3 chassu. 3 S2-3 (and perhaps S1) have uḍḍito here. 4 SS. jhatvā here and further on; C. ghatvā. 5 B. kissassu. 6 These gāthās will be found again three times (Devaputta-S. I. 3; Brahmāṇa-S. I. 1; Sakka-S. III. 1. [page 042] 42 DEVATĀ-SAṂYUTTA I. [I. 8. 2. Dhajo rathassa paññāṇam || dhūmo paññāṇam aggino || rājā raṭṭhassa paññāṇam || bhattā paññāṇam itthiyāti || || 3. Vitta. Kiṃsūdha vittaṃ purisassa seṭṭhaṃ || kiṃsu suciṇṇo sukham āvahāti || kiṃsu have sādutaraṃ1 rasānaṃ || kathaṃ2 jīviṃ jūvitam āhu seṭṭhan-ti || || Saddhīdha vittaṃ purisassa seṭṭham || dhammo suciṇṇo sukham āvahāti || saccam have sādutaram rasānam || paññājīviṃ jīvitaṃ āhu setthaṇ ti3 || || 4. Vuṭṭhi. Kiṃsu uppatataṃ seṭṭham || kiṃsu nipatataṃ varaṃ || kiṃsu pavajamānānaṃ || kiṃsu pavadataṃ varan-ti || || Bījam4 uppatataṃ seṭṭham || vuṭṭhi nipatatam varā5 || gāvo pavajamānānam || putto pavadataṃ varo-ti || || Vijjā uppatataṃ seṭṭhā6 || avijjā nipatataṃ varā || saṅgho pavajamānānaṃ || buddho pavadataṃ varo-ti || || 5. Bhītā. Kiṃsūdha bhīrā7 janatā anekā || maggo v-anekāyatanaṃ pavutto || pucchāmi taṃ Gotama bhūripañña || kismiṃ ṭhito paralokaṃ na bhāye ti || || Vācaṃ manañca paṇidhāya sammā || kāyena pāpāni akubbamāno || bahvannapānaṃ8 gharam āvasanto || -------------------------------------------------------------------------- 1 SS. sādhutaram. 2 B. kiṃsu. 3 These gāthās will be found again, Yakkha-S. 12. 4 B. Vijam; S2-3 Bījā. 5 S3 varaṃ. 6 SS. seṭṭhaṃ. 7 S3 gītaṃ. 8 B. and C. bahunna°. [page 043] I. 8. 7.] CHETVĀ-VAGGA 8. 43 saddho mudū {saṃvibhāgī} vadaññū || etesu dhammesu ṭhito catusu || paralokaṃ na bhāye ti || || 6. Na jīrati. Kiṃ1 jīrati kiṃ na jīrati || kiṃ1 uppatho ti vuccati || kiṃsu dhammānaṃ paripantho2 || kiṃsu rattindivakkha- yo3 || kiṃ malaṃ brahmacariyassa || kiṃ sinānam anodakaṃ || kati lokasmiṃ chiddāni || yattha cittaṃ na tiṭṭhati4 || bhavantaṃ5 puṭṭhum āgamma || katham jānemu tam ma- yan-ti || || Rūpaṃ jīrati maccānam || nāmagottaṃ na jīrati || rāgo uppatho ti vuccati || lobho dhammānaṃ paripan- tho6 || vayo rattindivakkhayo || itthi malam brahmacariyassa || etthāyam sajjate7 pajā || tapo ca brahmacariyañca || tam sinānam anodakaṃ8 || || Cha lokasmiṃ chiddāni9 yattha cittaṃ na tiṭṭhati || alassañca10 pamādoca || anuṭṭhānaṃ asaṃyamo || niddā tandī ca te chidde || sabbaso taṃ vivajjaye-ti || || 7. Issaraṃ. Kiṃsu issariyaṃ loke || kiṃsu bhaṇḍānam uttamaṃ || kiṃsu satthamalaṃ11 loke || kiṃsu lokasmim abbudaṃ || || kiṃsu harantaṃ12 vārenti || haranto12 pana13 ko piyo || kiṃsu punappanāyantaṃ || abhinandanti paṇḍitāti || || Vaso14 issariyaṃ loke || itthi bhaṇḍānam15 uttamaṃ || kodho satthamalam loke || corā lokasmim abbudā || || coram harantaṃ16 vārenti || haranto17 samaṇo piyo || samaṇam punappunāyantaṃ || abhinandanti paṇḍitāti || || -------------------------------------------------------------------------- 1 SS. kiṃsu. 2 B. paribandho. 3 B. rattidiva° here and further on. 4 S1 cittena tiṭṭhati. 5 SS. Bhagavantaṃ. 6 B. paribandho. 7 S2-3 sajjato. 8 See above, VI. 8. 9 B. chinde lokasmim cha chiddāni. 10 B. ālasyañca. 11 S3 satthāmalaṃ; B. satta°. 12 S2-3 harentam . . . harento. 13 B. haranto vā pana. 14 So B. and C.; SS. vayo. 15 SS. bhaccānam here (and above, except S2). 16 S1 harante; S2 harenti (or te); S3 harente. 17 S2-3 harento. [page 044] 44 DEVATĀ-SAṂYUTTA I. [I. 8. 8. 8. Kāma. Kiṃ atthakāmo na dade || kiṃ macco na pariccaje || kiṃsu mucceyya1 kalyāṇam2 || pāpiyaṃ3 ca na mocaye- ti || || Attānaṃ na dade poso || attānam na pariccaje || vācaṃ muñceyya kalyāṇiṃ4 || pāpikaṃ5 ca na mocaye ti || || 9. Pātheyyaṃ. Kiṃsu bandhati pātheyyaṃ || kiṃsu bhogānam āsayo || kiṃsu naraṃ parikassati6 || kiṃsu lokasmiṃ dujjahaṃ || kismiṃ baddhā7 puthusattā || pāsena sakunī yathā ti || || Saddhā bandhati pātheyyam || siri8 bhogānam āsayo || icchā naram parikassati || icchā lokasmiṃ dujjahā || icchābaddhā9 puthusattā || pāsena sakuṇī yathā ti || || 10. Pajjoto. Kiṃsu lokasmiṃ pajjoto || kiṃsu lokasmiṃ jāgaro || kiṃsu kamme sajīvānaṃ || kim assa10 iriyāpatho. || || kiṃsu alasam analasañca11 || mātā puttaṃ va posati || kiṃsu bhūtā upajīvanti || ye pāṇā pathaviṃ sītāti12 || || Paññā lokasmiṃ pajjoto || sati lokasmiṃ jāgaro || gāvo kamme sajīvānaṃ || sītassa13 iriyāpatho || vuṭṭhi alasam analasañca14 || mātā puttaṃ va posati || vuṭṭhibhūtā upajīvanti || ye pāṇā pathaviṃ sitā ti15 || || 11. Araṇā. Kesu-dha araṇā loke || kesaṃ vusiṭaṃ na nassati || ke-dha icchaṃ16 parijānanti || kesaṃ bhojisiyaṃ sadā || || -------------------------------------------------------------------------- 1 So all the MSS. 2 SS. kalyāṇi. 3 B. pāpikaṃ here and further on. 4 B. kalyāṇam. 5 SS. pāpiyaṃ. 6 SS. parikaḍḍhati; C. has parikassati, but explains parikaḍḍhati. 7 B. bandhā. 8 B. sīri. 9 B. icchabandhā. 10 SS. kiṃsucassa. 11 So S1-3; S2 alasaṃ nalasañca; B. ālasyānalasyamca 12 B. Pathavīsitā. 13 B. and S2 sitassa. 14 B. vittam ālasyānālasyaṃ. 15 See above, above, VI. 4. 16 S1 kedhammacchaṃ; S2 ko°; S3 kedhammacchā. [page 045] I. 8. 11.] CHETVĀ-VAGGA 8. 45 kiṃsu mātā pitā bhātā || vandanti naṃ patiṭṭhitaṃ || kaṃsu idha1 jātihīnaṃ || abhivādenti khattiyā ti || || Samaṇīdha araṇā loke || samaṇānaṃ vusitaṃ na nassati || samaṇā icchaṃ2 parijānanti || samaṇānaṃ bhojisiyaṃ sadā || || Samaṇaṃ mātā pitā bhātā || vandanti naṃ patiṭṭhitaṃ || samaṇīdha3 jātihīnaṃ || abhivādenti khattiyā-ti || || Chetvā-vaggo aṭṭhamo || Tass-uddānam Chetvā Rathaṃ ca Vittaṃ ca || Vuṭṭhi Bhītā Na-jīrati || Issaraṃ Kāmaṃ Pātheyyaṃ || Pajjoto Araṇena cā-ti || || Devatā-Samyuttaṃ samattaṃ || || -------------------------------------------------------------------------- 1 B. kiṃsu; S1-2 kaṃsudha; S3 kiṃsudha. 2 S1-3 icchā. 3 B. C. S2-3 samaṇidha. [page 046] 46 BOOK II.- DEVAPUTTA-SAṂYUTTAM. CHAPTER I. PATHAMO-VAGGO. 1. Kassapo (1). 1. Evam me sutam ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || Atha kho Kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappam Jetavanam obhāsetvā yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || Ekam antam ṭhito1 kho Kassapo devaputto Bhagavantam etad avoca || || Bhikkhuṃ Bha- gavā pakāsesi no ca bhikkhuno anusāsan-ti2 || || 2. Tena hi Kassapa taññev-etthā3 paṭibhātūti || || 3. Subhāsitassa sikkhetha4 || samaṇupāsanassa ca || ekāsanassa ca raho || cittavūpāsamassa cā ti || || 4. Idam avoca Kassapo devaputto || samanuñño satthā ahosi || || Atha kho Kassapo devaputto samanuñño me satthāti Bhagavantaṃ vanditvā5 padakkhiṇaṃ katvā tatth- ev-antaradhāyīti || || 2. Kassapo (2). 1. Sāvatthiyaṃ ārāme || || 2. Ekam antaṃ ṭhito kho Kassapo devaputto Bhagavato santike {imaṃ} gātham abhāsi || || Bhikkhu siyā jhāyī6 vimuttacitto || ākaṅkhe ca7 hadayassānuppattiṃ || lokassa ñatvā udayabbayañca8 || sucetaso asito9 tadānisaṃso ti10 || || -------------------------------------------------------------------------- 1 SS. ṭhitā. 2 So B. and C.; S3 anusāsaninti; S1-2 anusāsininti. 3 SS. seem to have naññe°. 4 S3 bhikkhetha. 5 SS. abhivādetvā. 6 S1-3 jhāyi (S2 omits yi). 7 B. ce; omitted by S3. 8 SS. udayavyayañca. 9 B. and C. anissito. 10 This verse will be found again, Devaputta-S. II. 3. [page 047] II. 1. 2.] PAṬHAMO-VAGGA 1. 47 3. Māgho. 1. Sāvatthiyam ārāme || || 2. Atha kho Māgho devaputto abhikkantāya rattiyā abhi- kkantavaṇṇā kevalakappaṃ Jetavanaṃ obhāsetvā yena Bha- gavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ abhivā- detvā ekam antam aṭṭhāsi || Ekam antaṃ ṭhito kho1 Māgho devaputto Bhagavantaṃ gāthāya ajjhabhāsi || || 3. Kiṃsu chetvā2 sukhaṃ seti || kiṃsu chetvā2 na socati || kissassa ekadhammassa || vadhaṃ rocesi Gotamāti || || 4. Kodhaṃ chetvā sukhaṃ seti || kodhaṃ chetvā na socati || kodhassa visamūlassa || madhuraggassa Vatrabhū || vadham ariyā pasaṃsanti || taṃ hi chetvā na socatīti3 || || 4. Māgadho. 1. Ekam antaṃ ṭhito kho Māgadho4 devaputto Bhaga- vantaṃ gāthāya ajjhabhāsi || || Kati lokasmiṃ pajjotā || yehi loko pakāsati || bhavantaṃ5 puṭṭhum āgamma || kathaṃ janemu taṃ mayan-ti || || 2. Cattāro loke pajjotā6 || pañcam-ettha na vajjati || divā tapati ādicco || rattim ābhāti candimā || atha aggi divārattiṃ || tattha tattha pakāsati || sambuddho tapataṃ seṭṭho || esā ābhā anuttarā ti7 || || 5. Dāmali. 1. Sāvatthiyam ārāme || || 2. Atha kho Dāmali8 devaputto abhikkantāyā rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antam aṭṭhāsi || || Ekam antaṃ ṭhito kho Dāmali devaputto Bhagavato santike imaṃ gātham abhāsi || || 3. Karaṇīyam ettha9 brāhmaṇena || padhānam akilāsunā || kāmānaṃ vippahānena || na tenāsiṃsate bhavan-ti || || 4. Natthi kiccaṃ brāhmaṇassa10 || Dāmalīti11 Bhagavā || katakicco hi12 brāhmaṇo || || Yāva na gādham labhati || -------------------------------------------------------------------------- 1 S1 ṭhitā°; S3 ṭhitā kho sā M°. 2 SS. jhatvā always as above and futher on. 3 See above, Devatā-S. VIII.1. 4 SS. Māgho. 5 SS. bhagavantaṃ. 6 S1-3 (perhaps SS.) lokapajjotā. 7 See above, Devatā-S. III. 6. 8 SS. Dāmalo. 9 SS. etaṃ. 10 S1-2 Brāhmaṇa natthi kiccassa (S3 kissa). 11 B. adds ca. 12 B. ti. [page 048] 48 DEVAPUTTA-SAṂYUTTA II. [II. 1. 5. nadīsu1 āyūhati sabbagattehi jantu || gādhaṃ ca laddhāna thale ṭhito so || nāyūhati pāragato hi so-ti2 || || es-upamā3 Dāmali brāhmaṇassa || khīṇāsavassa nipakassa jhāyino || pappuyya jāti-maraṇassa antaṃ || nāyūhati pāragato hi so-ti4 || || 6. Kāmado. 1. Ekam antaṃ ṭhito kho Kāmado devaputto Bhagavantam etad avoca || || 2. Dukkaram Bhagavā sudukkaraṃ Bhagavāti || || Dukkaram vā pi karonti || (Kāmadā ti Bhagavā) || sekha- sīlasamāhitā ṭhitattā || anagāriyupetassa || tuṭṭhi hoti sukhāvahā ti || || 3. Dullabhā Bhagavā yadidaṃ tuṭṭhī ti || || Dullabhaṃ vā pi labhanti || (Kāmadāti Bhagavā) cittavū- pasame ratā || yesaṃ divā ca ratto ca5 || bhāvanāya rato mano-ti || || 4. Dussamādahaṃ Bhagavā yad idaṃ cittan-ti || || Dussamādahaṃ vāpi samādahanti || (Kāmadāti Bhagavā) || indriyūpasame ratā || te chetvā maccuno jālaṃ || ariyā gacchanti Kāmadāti || || 5. Duggamo Bhagavā visamo maggo ti || || Duggame visame vā pi || ariyā gacchanti Kāmada6 || anariyā visame magge || papatanti avaṃsirā || ariyānaṃ samo maggo || ariyā hi visame samā ti || || 7. Pañcālacaṇḍo. 1. Ekam antaṃ ṭhito kho Pañcālacaṇḍo devaputto Bhaga- vato santike imaṃ gātham abhāsi || || Sambādhe vata okāsaṃ || avindi bhūrimedhaso || yo jhānam abuddhi buddho7 || patilīnanisabho munīti || || 2. Sambādhe vāpi vindanti8 || (Pañcālacaṇḍāti Bhagavā) || dhammaṃ9 nibbānapattiyā || ye satiṃ paccalatthaṃsu10 || sammā11 te susamāhitā ti || || -------------------------------------------------------------------------- 1 SS. nadesu. 2 S1 bhihoti; S2-3 bhāragato hi sūpamā. 3 SS. sūpamā. 4 SS. hi hohīti. 5 S1 divācaraṃto ca; S3 (and perhaps2) divācaranto ca. 6 All the MSS. kāmadā. 7 S1 yo jhānaṃ buddhābuddho; S3 yojhānam abuddhābuddho; S2 yo jhānam buddho buddho (perhaps as S1). 8 B. sambādhe pi ca tiṭṭhanti. 9 B. dhammā°. 10 B. paccaladdhaṃsu. 11 S2-3 sammate°. [page 049] II. 1. 8] PAṬHAMA-VAGGA 1. 49 8. Tāyano. 1. Atha kho Tāyano1 devaputto purāṇatitthakaro abhi- kkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || Ekam antaṃ ṭhito kho Tāyano devaputto Bhagavato santike imā gāthāyo abhāsi || || 2. Chinda sotaṃ parakkamma || kāme panuda brāhmaṇa || nappahāya muni2 kāme || n-ekattam3 upapajjatīti || || Kayirañ ce kayirath' -enaṃ4 || daḷham enaṃ parakkame || sithilo5 hi paribbājo || bhiyyo ākirate rajaṃ || || Akatam dukkataṃ seyyo || pacchā tapati dukkataṃ || kataṃ ca sukataṃ6 seyyo || yaṃ katvā nānutappati || || Kuso yathā duggahīto || hattham evānukantati || sāmaññaṃ dupparāmaṭṭham7 || nirayāyūpakaḍḍhati8 || || Yaṃ kiñci sithilaṃ9 kammaṃ || saṅkiliṭṭham ca yaṃ vataṃ || saṅkassaraṃ brahmacariyaṃ || na taṃ hoti mahappha- lan-ti10 || || 3. Idam avoca Tāyano devaputto || idaṃ vatvā Bhaga- vantam abhivādetvā padakkhiṇaṃ katvā tatth-ev-antaradhā- yīti || || 4. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi || || 5. Imaṃ bhikkhavo rattiṃ Tāyano nāma devaputto purā- ṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo11 kevala- kappaṃ Jetavanam obhāsetvā yenāhaṃ ten-upasaṅkami || upasaṅkamitvā mam abhivādetvā ekam antam aṭṭhāsi || Ekam antaṃ ṭhito kho Tāyano devaputto mama santike imā gāthāyo abhāsi || || 6. Chinda sotam parakkamma || kāme panuda brāhmaṇa || nappahāya muni kāme || n-ekattam upapajjati || Kayirañce kayirath-enaṃ || daḷham enaṃ parakkame || -------------------------------------------------------------------------- 1 S1-2 Atha kho yātāyano. 2 SS. munī. 3 SS. ekattam (or ekantaṃ). 4 B. kayirāce kariyāthenaṃ here and further on. 5 S1-2 saṭhilo; S3 saṭṭhilo. 6 B. dukkaṭam . . . tappati . . . sukaṭam. 7 S1-2 dupparāmaddhaṃ. 8 SS. nirayāya upa°. 9 SS. saṭhilaṃ. 10 All these verses save the first are the same as 311-314 of the Dhammapada; but the order is not the same. 11 SS. °vaṇṇā. [page 050] 50 DEVAPUTTA-SAṂYUTTA II. [II. 1. 8. sithilo hi paribbājo || bhiyyo ākirate rajaṃ || Akataṃ dukkataṃ seyyo || pacchā tapati dukkataṃ || kataṃ ca sukataṃ seyyo || yaṃ katvā nānutappati || Kuso yathā duggahīto || hattham evānukantati || sāmaññaṃ dupparāpaṭṭham || nirayāyūpakaḍḍhati || Yaṃ kiñci sithilaṃ kammaṃ || saṅkiliṭṭhaṃ ca yaṃ vataṃ || saṅkassaraṃ brahmacariyaṃ || na taṃ hoti magapphalan-ti1 || || 7. Idam avoca bhikkhave Tāyano devaputto || idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth-ev-antaradhāyi || Uggaṇhātha bhikkhave Tāyanagāthā || pariyāpuṇātha bhi- kkhave Tāyanagāthā || atthasaṃhitā bhikkhave Tāyanagāthā ādibrahmacariyikāti || || 9. Candima. 1. Sāvatthiyaṃ viharati || || Tena kho pana samayena Candimā devaputto Rāhunā asurindena gahito hoti || Atha kho Candimā devaputto Bhaga- vantam anussaramāno tāyaṃ velāyam imaṃ gātham abhāsi || || 2. Namo te buddha vīr-atthu || vippamutto si sabbabhi || sambādhapaṭippanno-smi || tassa me saraṇaṃ bhavāti || || 3. Atha kho Bhagavā Candimaṃ devaputtam ārabbha Rāhum asurindaṃ gāthāya ajjhabhāsi || Tathāgatam arahantaṃ || Candimā saranaṃ gato || Rāhu candaṃ pamuñcassu || dubbhā lokānukampakāti || || 4. Atha kho Rāhu asurindo Candimaṃ devaputtaṃ muñ- citvā taramānarūpo yena Vepacitti asurindo ten-upasaṅkami || upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekam antam aṭṭhāsi || Ekam antaṃ ṭhitaṃ kho Rāhum asurindaṃ Vepacitti asurindo gāthāya ajjhabhāsi || 5. Kinnu santaramāno va || Rāhu candaṃ pamuñcasi || saṃviggarūpo āgamma || kinnu bhīto va tiṭṭhasīti || || 6. Sattabhā me phale muddhā || jīvanto na sukhaṃ labhe || buddhagāthābhihīto-mhi2 || no ce muñceyya Candiman- ti3 || || -------------------------------------------------------------------------- 1 Same remarks as above for the whole. 2 SS. °gāthābhigīto°. 3 Already published (from the Paritta) with the differing gātha of the next sutta (Journal Asiatique, Oct.-Dec. 1871, p. 226-7). [page 051] II. 2. 1.] ANĀTHAPIṆḌIKA-VAGGA 2. 51 10 Suriyo. 1. Tena kho pana samayena Suriyo devaputto Rāhunā asurindena gahito hoti || Atha kho Suriyo devaputto Bhaga- vantam anussaramāno tāyaṃ velāyaṃ imaṃ gātham abhāsi || || 2. Namo te buddha vīra-tthu || vippamutto si sabbadhi || sambādhapaṭippanno-smi || tassa me saraṇaṃ bhavāti || || 3. Atha kho Bhagavā Suriyaṃ devaputtaṃ ārabbha Rāhum asurindaṃ gāthāya1 ajjhabhāsi || || Tathāgatam arahantam || suriyo saraṇaṃ gato || Rāhu pamuñca suriyaṃ || buddhā lokānukampakā ti || || Yo andhakāre tamasi pabhaṃkaro2 || verocano maṇḍalī uggatejo || mā Rāhu gilī caraṃ antalikkhe || pajaṃ mama3 Rāhu pamuñca suriyan-ti || || 4. Atha kho Rāhu asurindo Suriyaṃ devaputtaṃ muñcitvā taramānarūpo yena Vepacitti asurindo ten-upasaṅkami || upa- saṅkamitvā saṃviggo lomahaṭṭhajāto ekam antam aṭṭhāsi || Ekam antaṃ ṭhitaṃ kho Rāhuṃ asurindaṃ Vepacitti asurindo gāthāya ajjhabhāsi || || 5. Kinnu santaramāno va || Rāhu suriyam pamuñcasi || saṃviggarūpo āgamma || kinnu bhīto tiṭṭhasīti || || 6. Sattadhā me phale muddhā || jīvanto na sukhaṃ labhe || buddhagāthābhihito-mhi4 || no ce muñceyya suriyan-ti || || Pathamo vaggo || Tass-uddānaṃ || Dve Kassapā ca Māgho ca || Māgadho Dāmali5 Kāmado || Pañcālacaṇḍo ca Tāyano || Candima-Suriyena te dasāti || || CHAPTER II. -- ANĀTHAPIṆḌIKA-VAGGO DUTIYO. 1. Candimaso. Sāvatthiyam ārāme || || 1. Atha kho Candimaso6 devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanam obhāsetvā yena -------------------------------------------------------------------------- 1 S2 gāthābiya. 2 SS. tamasī; B. pabhākaro. 3 B. mamaṃ. 4 S3 gāthābhigīto; S1 °bhihīno. 5 SS. Dāmalo. 6 So all the MSS.; but, in the uddāna, Candimāso. [page 052] 52 DEVAPUTTA-SAṂYUTTA II. [II. 2. 1. Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || Ekam antaṃ ṭhito kho Candimaso devaputto Bhagavato santike imaṃ gātham abhāsi || || 2. Te hi sotthiṃ gamissanti || kacche vāmakase1 magā || jhānāni upasampajja || ekodinipakā satā ti || || Te hi pāram gamissanti || chetvā jālaṃ va2 ambujo || jhānāni upasampajja || appamattā raṇaṃ jahā ti || || 2. Veṇḍu. 1. Ekam antaṃ ṭhito kho Veṇḍu3 devaputto Bhagavato santike imaṃ gātham abhāsi || || 2. Sukhitā va4 te manujā || Sugataṃ payirūpāsiya || yuñja5 Gotamasāsane || appamattānusikkhare-ti || || Ye me pavutte satthipade6 || (Veṇḍūti Bhagavā) anu- sikkhanti jhāyino || kāle te appamajjantā || na maccuvasaṅgā7 siyun-ti || || 3. Dīghalaṭṭhi. 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe || 2. Atha kho Dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo8 kevalakappaṃ Veḷuvanam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhi- vādetvā ekam antam aṭṭāsi || Ekam antaṃ ṭhito kho Dīgha- laṭṭhi devaputto Bhagavato santike imaṃ gātham abhāsi9 || || 3. Bhikkhu siyā jhāyī vimuttacitto10 || ākaṅkhe ca11 hadayassānupattiṃ || lokassa ñatvā udayabbayaṃ ca || sucetaso asito tadānisaṃso-ti12 || || 4. Nandano. 1. Ekam antaṃ ṭhito kho Nandano devaputto Bhaga- vantaṃ gāthāya ajjhabhāsi || || Pucchāmi taṃ Gotama bhūripaññaṃ13 || anāvaṭaṃ14 Bhagavato ñāṇadassanaṃ || -------------------------------------------------------------------------- 1 SS. kacche va amakase°. 2 SS. jālañca. 3 S2-3 Veṇṇu; S1 Vennu; C. Veṇḍo. 4 SS. vata. 5 SS. yajja. 6 B. siṭṭhipade. 7 S3 maccuvasagā; S1-2 muccavasagā. 8 SS. °vaṇṇā. 9 SS. Bhagavantaṃ gāthāya ajjhabhāsi. 10 SS. vippamuttacitto. 11 B. ce; SS. have not ca nor ce. 12 See above I. 2; same varieties of reading beyond those here noticed. 13 B. bhūripañña. 14 C. anāvaṭṭaṃ. [page 053] II. 2. 7.] ANĀTHAPIṆḌIKA-VAGGA 2. 53 Kathaṃ vidhaṃ sīlavantaṃ vadanti || kathaṃ vidhaṃ paññāvantam vadanti || kathaṃ vidhaṃ dukkham aticca iriyati1 || kathaṃ vidhaṃ devatā pūjayantīti2 || || 2. Yo sīlavā paññavā bhāvitatto || samāhito jhānarato satimā3 || sabb-assa sokā vigatā pahīnā4 || khīṇāsavo antimadehadhārī5 || || Tathāvidhaṃ sīlavantam vadanti || tathāvidhaṃ paññāvantaṃ vadanti || tathāvidho dukkhaṃ aticca iriyati || tathāvidhaṃ devatā pūjayantīti || || 5. Candana. 1. Ekam antaṃ ṭhito kho Candano devaputto Bhagavantaṃ gāthāya ajjhabhāsi || || Kathaṃ su tarati6 oghaṃ || rattindivam atandito || appatiṭṭhe anālambe || ko gambhīre na sīdatīti || 2. Sabbadā sīlasampanno || paññavā susamāhito || āraddhaviriyo pahitatto || oghaṃ tarati duttaraṃ || virato kāmasaññāya || rūpasaññojanātigo || nandībhavaparikkhīṇo7 || so gambhīre8 na sīdatīti || || 6. Sudatto 1. Ekam antaṃ ṭhito kho9 Sudatto devaputto Bhagavato santike imaṃ gātham abhāsi || || Sattiyā viya omaṭṭho || ḍayhamāno10 va matthake || kāmarāgappahānāya || sato bhikkhu paribbaje-ti || || 2. Sattiyā viya omaṭṭho || ḍayhamāno va matthake || sakkāya diṭṭhippahānāya || sato bhikkhu paribbaje-ti11 || || 7. Subrahmā. 1. Ekam antaṃ ṭhito kho Subrahmā devaputto Bhaga- vantaṃ gāthāya ajjhabhāsi || || Niccam utrastam idaṃ cittaṃ || niccam ubiggam idaṃ mano || -------------------------------------------------------------------------- 1 S3 irīyati. 2 S2-3 pūjayanti. 3 SS. jhānapatī satīmā. 4 B. pahinnā. 5 SS. hantima°. 6 S1 ko sūdha tarati; S2-3 kosūdhatari. 7 So SS. and C.; B. nandīrāga. 8 C. adds mahoghe. 9 SS. add vā. 10 B. ḍayhamāne here and further on. 11 See above, Devatā-S. III. 1. [page 054] 54 DEVAPUTTA-SAṂYUTTA II. [II. 2. 7. anuppannesu kiccesu || atho uppattitesu ca || sace atthi anutrastaṃ || taṃ me akkhāhi pucchito-ti || || 2. Na aññatra bojjhaṅgatapasā|| na aññatra indriyasaṃvarā|| na aññatra1 sabbanissaggā2 || sotthiṃ passāmi pāṇinan- ti || || 3. Tatth-ev-antaradhāyīti3 || || 8. Kakudho. 1. Evaṃ me sutam ekam samayaṃ Bhagavā Sākete viharati Añjanavane Migadāye || || Atha kho Kakudho4 devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Añja- navanam obhāsetvā yena Bhagavā ten-upasaṅkami upasaṅ- kamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || 2. Ekam antaṃ ṭhito kho Kakudho devaputto Bhagavantam etad avoca || || Nandasi samanā ti || || Kiṃ laddhā āvuso-ti || || Tena hi samaṇa socasī ti || || Kiṃ jīyittha āvusoti || || Tena hi samaṇa n-eva nandasi na ca5 socasīti || || Evam āvuso ti || || 3. Kacci tvam anigho bhikkhu || atho nandī na vijjati || kacci tam ekam āsīnaṃ || aratī nābhikīratīti || || 4. Anigho ve ahaṃ yakkha || atho nandī na vijjati || atho mam ekam āsīnaṃ || aratī nābhikīratīti || || 5. Kathaṃ tvam anigho bhikkhu || kathaṃ nandi na vijjati || kathaṃ tam6 ekaṃ āsīnaṃ || aratī nābhikīratīti || || 6. Aghajātassa7 ve nandī || nandījātassa8 ve aghaṃ || anandī anigho bhikkhu || evaṃ jānāhi āvuso-ti || || 7. Cirassaṃ vata passāmi || brāhmaṇaṃ parinibbutaṃ || anandim anighaṃ bhikkhuṃ || tiṇṇaṃ loke visattikan- ti9 || || 9. Uttaro. 1. Rājagaha nidānam10 || || Ekam antaṃ ṭhito kho Uttaro devaputto Bhagavato santike imaṃ gātham abhāsi || || -------------------------------------------------------------------------- 1 B. nāññatrabojjhātapasā || nāññatrindriyasāmvarā || nāññatra°. 2 SS. °nissaṅgā. 3 SS. omit these words. 4 C. kukkuṭo. 5 S1-3 neva; S2 nova. 6 SS. tvam. 7 SS. aghājātassa. 8 SS. nahijātassa; C. reads nandijātassa and explains jātagaṇhassa. 9 Cf. with the last verse of Devatā-S. I.1. 10 Missing in SS. [page 055] II. 2. 10.] ANĀTHAPIṆḌIKA-VAGGA 2. 55 2. Upanīyati jīvitam appam āyu || jarūpanītassa na santi tāṇā || etaṃ bhayaṃ maraṇe pekkhamāno || puññāni kayirātha sukhāvahānīti || || 3. Upanīyati jīvitam appam āyu || jarūpanītassa na santi tāṇā || etaṃ bhayaṃ maraṇe pekkhamāno || lokāmisaṃ pajahe santipekkho ti1 || || 10 Anāthapiṇḍiko. 1. Ekam antaṃ ṭhito kho Anāthapiṇḍiko devaputto Bha- gavato santike imā gāthāyo abhāsi || || Idaṃ hitaṃ Jetavanaṃ || isisaṅghanisevitaṃ || āvuttham2 dhammarājena || pītisaṃjananaṃ mama || || Kammaṃ vijjā ca dhammo ca || sīlam jīvitam uttamaṃ || etena maccā sujjhanti || na gottena dhanena vā || || Tasmā hi paṇḍito poso || sampassaṃ attham3 attano || yoniso vicine dhammaṃ || evaṃ tattha visujjhati || || Sāriputto va paññāya || sīlen-upasamena4 ca || yo pi pāraṅgato bhikkhu || etāva paramo siyā ti5 || || 2. Idam avoca Anāthapiṇḍiko devaputto || idaṃ vatvā Bhagavantam abhivādetvā padakkhiṇaṃ katvā tatth-eva antaradhāyi || || 3. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi || || 4. Imam6 bhikkhave rattiṃ aññataro devaputto abhi- kkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanam obhāsetvā yenāham ten-upasaṅkami || upasaṅkamitvā maṃ abhivādetvā ekam antam aṭṭhāsi || Ekam antaṃ ṭhito kho bhikkhave7 so devaputto mama santike imā gāthāyo abhāsi || || 5. Idaṃ hitaṃ Jetavanaṃ || isisaṅghanissevitaṃ || āvutthaṃ8 dhammarājena || pītisaṃjananaṃ mama || || kammaṃ vijjā ca dhammo ca || sīlaṃ jīvitam uttamaṃ || etena maccā sujjhanti || na gottena dhanena vā || || Tasmā hi paṇḍito poso || sampassam attham9 attano || -------------------------------------------------------------------------- 1 See Devatā-S. I. 3. 2 S3 avutthaṃ; S2 avuttaṃ; B. āvuṭṭhaṃ. 3 S1-3 attam. 4 SS. silena upasamena. 5 See above Devatā-S. V. 8. 6 S1-3 idaṃ. 7 SS. omit bhikkhave. 8 B. āvuṭṭhaṃ; S2-3 avuttha-ṃ. 9 S1-3 (perhaps SS.) attam. [page 056] 56 DEVAPUTTA-SAṂYUTTA II. [II. 2. 10. yoniso vicine dhammaṃ || evaṃ tattha visujjhati || || Sāriputto va paññāya || sīlen-upasamena1 ca || yo pi pāraṅgato bhikkhu etāva paramo2 siyā ti || || 6. Idam avoca bhikkhave so devaputto || idam vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth-ev-antaradhāyīti || || 7. Evaṃ vutte āyasmā Ānando Bhagavantam etad avoca || || So hi nūna bhante Anāthapiṇḍiko devaputto bhavissati || Anāthapiṇḍiko gahapati āyasmante Sāriputte abhippasanno ahosīti || || 8. Sādhu sādhu Ānanda || yāvatakaṃ kho Ānanda takkāya pattabbaṃ anuppattaṃ3 tayā || Anāthapiṇḍiko hi so Ānanda devaputto ti || || Anāthapiṇḍika-vaggo dutiyo || || Tass-uddānaṃ || || Candimāso ca Veṇḍu4 ca || Dīghalaṭṭhi ca Nandano || Candano ca Sudatto ca || Subrahmā || Kakudhena ca || Uttaro5 navamo vutto || dasamo Anāthapiṇḍiko ti || || CHAPTER III. -- NĀNĀTITTHIYA-VAGGO TATIYO. 1. Sivo. 1. Evaṃ me sutaṃ ekam samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || Atha kho Sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevala- kappaṃ Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || Ekam antaṃ ṭhito kho Sivo devaputto Bhagavato santike imā gāthāyo abhāsi || || 2. Sabbhir eva samāsetha || sabbhi kubbetha6 santhavaṃ || sataṃ saddhammam aññāya || seyyo hoti na pāpiyo || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || paññā labbhati7 nāññato8 || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || soka-majjhe na socati || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || -------------------------------------------------------------------------- 1 SS. sīlena upasamena. 2 S1 here and above has paramā. 3 B. pattibbaṃ anupattabbaṃ. 4 SS. Veṇṇu. 5 SS. kakudhena cattāro. 6 B. krubbetha sandhavaṃ always. 7 B. paññam labhati. 8 SS. anaññato. [page 057] II. 3. 3.] NĀNĀTITTHIYA-VAGGA 3. 57 sataṃ saddhammam aññāya || ñāti-majjhe virocati || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || sattā hacchanti suggatiṃ1 || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || sattā tiṭṭhanti sātatan-ti || || 3. Atha kho Bhagavā Sivaṃ devaputtaṃ gāthāya pacchā- bhāsi || || Sabbhir eva samāsetha || sabbhi kubbetha santhavaṃ || sataṃ saddhammam aññāya || sabbadukkhā pamuccatīti2 || || 2. Khemo. Ekam antaṃ ṭhito kho Khemo devaputto Bhagavato santike imā gāthāyo abhāsi || || Caranti bālā dummedhā || amitten-eva attanā || karontā3 pāpakaṃ kammaṃ || yaṃ hoti kaṭukapphalaṃ || || na taṃ kammaṃ kataṃ sādhu || yaṃ katvā anutappati || yassa assumukho rodaṃ || vipākaṃ paṭisevati || || taṃ ca kammaṃ kataṃ sādhu || yam katvā nānutappati || yassa patīto4 sumano || vipākaṃ paṭisevati || || Paṭikacceva5 taṃ kayirā || yaṃ jaññā hitam attano || na sākaṭikaṃ cintāya || mantādhīro parakkame6 || || yathā sākaṭiko panthaṃ || samaṃ hitvā mahāpathaṃ || visamaṃ maggam āruyha || akkhacchinno vajhāyati7 || || evaṃ dhammā apakkamma || adhammam anuvattiya || mando8 maccumukhaṃ patto || akkhachinno va jhāyatīti || || 3. Serī. 1. Ekam antaṃ ṭhito kho Serī9 devaputto Bhagavantaṃ gāthāya ajjhabhāsi || || Annam evābhinandanti || ubhayo devamānusā || atha ko nāma so yakkho || yam annaṃ nābhinandatīti10 || || Ye naṃ dadanti saddhāya || vippasannena cetasā || tam eva annaṃ bhajati || asmiṃ loke paramhi ca || || Tasmā vineyya maccheraṃ || dajjā dānaṃ malābhibhū || puññāni paralokasmiṃ || patiṭṭhā honti pāninan-ti11 || || -------------------------------------------------------------------------- 1 B. sugatiṃ. 2 See above, Devatā-S. IV.1. 3 B. karonto. 4 B. patito. 5 SS patigacceva (S1 patigaṃceva). 6 SS. parakkamo. 7 C. vajjhāyati. 8 SS. māno, whence the reading anuvattiyamāno. 9 B. S3 Seri. 10 SS. atha kho nāma so yakkho yam annam abhinandati. 11 See above, Devatā-S. V. 3. [page 058] 58 DEVAPUTTA-SAṂYUTTA II. [II. 3. 3. 2. Acchariyaṃ bhante abbhutam yāva subhāsitaṃ idam1 bhante Bhagavatā || || Ye naṃ dadanti saddhāya || vippasannena cetasā || tam eva annaṃ bhajati || asmiṃ loke paramhi ca || Tasmā vineyya maccheraṃ || dajjā dānaṃ malābhibhū || puññāni paralokasmiṃ || patiṭṭhā honti pāṇinan-ti || || 3. Bhūtapubbāhaṃ bhante Serī2 nāma rājā ahosiṃ dāyako dānapatī dānassa vaṇṇavādī3 || tassa mayhaṃ bhante catusu dvāresu dānaṃ dīyittha samaṇa-brāhmaṇa-kapaṇi-ddhika4- vanibbaka5-yācakānaṃ || || 4. Atha kho maṃ bhante itthāgāraṃ6 upasaṅkamitvā etad avoca7 || || Devassa kho8 dānaṃ dīyati amhākaṃ dānaṃ na dīyati || Sādhu mayaṃ pi devaṃ nissāya dānāni da- deyyāma puññāni kareyyāmā ti || || 5. Tassa mayhaṃ bhante etad ahosi || ahaṃ kho smi9 dāyako dānapati dānassa vaṇṇavādī || dānaṃ dassāmā ti vadantānaṃ10 kin-ti vadeyyan-ti || || So khvāhaṃ bhante pathamaṃ dvāraṃ11 itthāgārassa adāsiṃ || tattha itthāgā- rassa dānaṃ dīyittha mama dānam patikkami || || 6. Atha kho maṃ bhante khattiyā anuyuttā12 upasaṅ- kamitvā mam etad avocuṃ || Devassa kho dānaṃ dīyati itthāgārassa dānaṃ dīyati amhākaṃ dānaṃ no dīyati || Sādhu mayam pi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmāti || || Tassa mayham bhante etad ahosi || aham kho smi13 dāyako dānapati dānassa vaṇṇavādī || dānam dassāmāti vadantānam14 kinti vadeyyan-ti || || So kvāhaṃ bhante dutiyaṃ dvāraṃ15 khattiyānam anuyuttānaṃ16 adāsiṃ || tattha khattiyānam anuyuttānam dānam dīyittha mama dānaṃ paṭikkami || || 7. Atha kho maṃ bhante balakāyo upasaṅkamitvā etad avoca || Devassa kho dānaṃ dīyati itthāhārassa dānaṃ dīyati khattiyānam anuyuttānam dānaṃ dīyati amhākaṃ dānaṃ na dīyati || Sādhu mayam pi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmāti || || -------------------------------------------------------------------------- 1 B. cīdam. 2 B. Siri. 3 S1 vaṇṇāvādī; S2 vaṇṇavādi; S3 vannaṃ vādī. 4 B. kapaṇaddhika°. 5 C. SS. vaṇibbaka°. 6 B.itthāgarā. 7 B. avocuṃ. 8 SS. devasseva. 9 SS. mhi. 10 B.vadante always. 11 SS. pathamadvāraṃ. 12 B. anuyantā. 13 SS. mhi. 14 SS. have here vadante as B. 15 S1-3 vāraṃ. 16 B. anuyantānaṃ here and further on. [page 059] II. 3. 3.] NĀNĀTITTHIYA-VAGGA 3. 59 Tassa mayham bhante etad ahosi || ahaṃ kho smi dāyako dānapati dānassa vaṇṇavādī || dānam dassāmāti vadantānaṃ kin-ti vadeyyan-ti || || So khvāhaṃ bhante tatiyaṃ dvāraṃ1 balakāyassa adasiṃ || tattha balakāyassa dānam dīyittha mama dānaṃ paṭikkami || || 8. Atha kho maṃ bhante brāhmaṇagahapatikā upasaṅ- kamitvā etad avocuṃ || Devassa kho dānaṃ dīyati itthāgā- rassa dānaṃ dīyati khattiyānaṃ anuyuttānam dānaṃ dīyati balakāyassa dānaṃ dīyati || amhākaṃ dānaṃ na dīyati || Sādhu mayam pi devaṃ nissāya dānaṃ dadeyyāma puññāni kareyyāmāti || || Tassa mayhaṃ bhante etad ahosi || ahaṃ kho smi2 dāyako dānapati dānassa vaṇṇavādī || dānaṃ dassāmāti vadantānam3 kin-ti vadeyyan-ti || || So khvāham bhante catutthaṃ dvāram brāhmaṇagahapatikānam adāsiṃ || tattha brāhmaṇagahapati- kānam dānaṃ dīyittha mama dānaṃ paṭikkami || || 9. Atha kho mam bhante purisā upasaṅkamitvā etad avocuṃ || Na kho dāni devassa4 koci dānaṃ dīyatīti || || Evaṃ vutto-haṃ5 bhante te purise etad avocaṃ || || Tena hi bhaṇe yo bāhiresu janapadesu āyo6 sañjāyati || tato upaḍḍham antepuraṃ pavesetha upaḍḍhaṃ tatth-eva dānaṃ detha samaṇa-brāhmaṇa-kapaṇi-ddhika-vanibbaka-yācakā- nan-ti7 || || 10. So khvāhaṃ bhante evaṃ dīgharattaṃ katānaṃ puññā- naṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ8 pariyantaṃ nādhigacchāmi || ettakaṃ puññan-ti ettako puññavipāko9 ti vā ettakaṃ. sagge ṭhātabban-ti vā ti || || 11. Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitam idaṃ10 Bhagavatā || || Ye naṃ dadanti saddhāya || vippasannena cetasā || tam eva annaṃ bhajati || asmi loke paramhi ca || Tasmā vineyya maccheraṃ || dajjā dānaṃ malābhibhū || puññāni paralokasmiṃ || patiṭṭhā honti pāṇinan-ti11 || || -------------------------------------------------------------------------- 1 SS. tatiyavāraṃ. 2 B. khvāsmi. 3 SS. have here vadante as B. 4 SS. add kho. 5 B. vuttāhaṃ. 6 S1-3 ayo. 7 See above, 6, 7. 8 B. adds kammānam. 9 SS. ettako vipāko. 10 B. cidaṃ bhante. 11 See above, No. 3 and Devatā-S. V. 3. [page 060] 60 DEVAPUTTA-SAṂYUTTA II. [II.3.4. 4. Ghaṭīkaro. 1. Ekam antaṃ ṭhito kho Ghaṭīkāro devaputto Bhagavato santike imaṃ gātham abhāsi || || Avihaṃ upapannāse vimuttā satta bhikkhavo || rāga-dosa-parikkhīṇā || tiṇṇā loke visattikan-ti || || 2. Ke ca te ataruṃ paṅkaṃ || maccudheyyaṃ suduttaraṃ || ke hitvā mānusaṃ dehaṃ || dibbayogam upaccagun- ti || || 3. Upako Phalagaṇḍo ca || Pukkusāti ca te tayo || Bhaddiyo Khaṇḍadeva ca || Bāhuraggi ca Piṅgiyo || te hitvā mānusaṃ dehaṃ || dibbayogam upaccagun-ti2 || || 4. Kusalaṃ bhāsasi tesaṃ || Mārapāsappahāyinaṃ || kassa te dhammam aññāya || acchiduṃ bhava-bandha- nan-ti || || 5. Na aññatra Bhagavatā || nāññatra tava sāsanā || yassa te dhammam aññāya acchiduṃ bhavabhandanaṃ || || yattha nāmaṃ ca rūpaṃ ca || asesam uparujjhati || taṃ te dhammam idha ñāya || acchiduṃ bhavabandha- nan-ti || || 6. Gambhīraṃ bhāsasi vācaṃ || dubbijānaṃsudubbuddhaṃ || kassa tvaṃ dhammam aññāya || vācaṃ bhāsasi īdisan1- ti || || 7. Kumbhakāro pure āsiṃ || Vehaḷiṅge ghaṭīkaro || mātā-petti-bharo āsiṃ || Kassapassa upāsako || || virato methunā dhammā || brahmacārī nirāmiso || Ahuvā te sajāmeyyo || ahuvā te pure sakhā || so-ham ete pajānāmi || vimutte satta bhikkhavo || rāgadosaparikkhīṇe || tiṇṇe loke visattikan-ti || || 8. Evam etaṃ tadā āsi || yathā bhāsasi Bhagavā || kumbhakāro pure āsi || Vehaḷiṅge ghaṭikāro || mātāpetti-bharo āsi || Kassapassa upāsako || || virato methunā dhammā || brahmacārī nirāmiso || ahuvā me sagāmeyyo || ahuvā me pure sakhāti || || 9. Evam evaṃ3 purāṇānaṃ || sahāyānaṃ ahu saṅgamo || ubhinnaṃ bhāvitattānaṃ || sarīrantimadhārinan-ti4 || || -------------------------------------------------------------------------- 1 B. edisaṃ. 2 See Therī-gāthā, p. 205. 3 B. etaṃ. 4 See above text and notes, Devatā-S. V. 10. [page 061] II. 3. 6.] NĀNĀTITTHIYA-VAGGA 3. 61 5. Jantu. 1. Evaṃ me sutam ekaṃ samayaṃ sambahulā bhikkhū Kosalesu viharanti Himavanta-passe araññakuṭikāyaṃ1 uddhatā unnaḷā2 capalā mukharā vikiṇṇavācā muṭṭhassa- tino asampajānā asamāhitā vibbhatacittā pākatindriyā3 || || 2. Atha kho Jantu devaputto tadahuposathe pannarase yena te bhikkhū ten-upasaṅkami || upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi || || Sukhajīvino pure āsuṃ || bhikkhū Gotama-sāvakā || anicchā piṇḍam esanā || anicchā sayanāsanaṃ || loke aniccataṃ ñatvā || dukkhass-antam akaṃsu te || || Dupposaṃ katvā attānaṃ || gāme gāmaṇikā viya || bhutvā bhutvā nipajjanti || parāgāresu mucchitā || saṅghassa añjaliṃ katvā || idh-ekacce vandām-aham || || Apaviddhā4 anāthā te || yathā petā tath-eva te5 || ye kho pamattā viharanti || te me sandhāya bhāsitaṃ || ye appamattā viharanti || namo tesam karom-ahan-ti || || 6. Rohito. 1. Sāvatthiyaṃ viharati || || 2. Ekam antaṃ ṭhito kho Rohitasso devaputto Bhaga- vantam etad avoca || || Yattha nu kho bhante na jāyati na jīyati na mīyati na cavati na uppajjati6 || sakkā nu kho so bhante gamanena lokassa anto7 ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā ti || || 3. Yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati || nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ8 patteyyan-ti vadāmīti || || 4. Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitaṃ idam9 bhante Bhagavatā || yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati || nāhaṃ taṃ gamanena lokassa antaṃ nāteyyaṃ daṭṭheyyaṃ patteyyan-ti vadāmīti || || 5. Bhūtapubbāhaṃ bhante Rohitasso nāma isi ahosiṃ || Bhoja-putto iddhimā vehāsaṅgamo10 || tassa mayhaṃ bhante -------------------------------------------------------------------------- 1 SS. kuṭiyaṃ. 2 S3 unnalā. 3 This list recurs in Pug. III. 12. 4 B. apaviṭṭhā. 5 SS. tathevaca. 6 B. upapajjati here and further on. 7 B. antaṃ. 8 B. diṭṭheyyaṃ. 9 B. subhāsitaṃ cidaṃ here and further on. 10 S2 vebhā°. [page 062] 62 DEVAPUTTA-SAṂYUTTA II. [II. 3. 6. evarūpo javo ahosi || seyyathāpi nāma daḷhadhammo dha- nuggaho sikkhito katahattho katayoggo1 katupāsano lahu- kena asanena appakasiren-eva tiriyaṃ tālacchāyaṃ atipā- teyya || || 6. Tassa mayhaṃ bhante evarūpo padavītihāro ahosi || seyyathāpi puratthimasamuddā pacchimo samuddo || tassa mayhaṃ bhante evarupaṃ icchāgataṃ uppajji || ahaṃ ga- manena lokassa antaṃ pāpuṇissāmīti || || 7. So khvāhaṃ2 bhante evarūpena javena samannāgato evarūpena ca3 padavītihārena aññatr-eva4 asita-pita-khāyi- ta-sāyitā aññatra uccārapassāva-kammā aññatra niddā-kila- matha-paṭivinodanā vassasatāyuko vassasatajīvi5 vassasataṃ gantvā appatvā ca lokassa antam6 antarā va7 kālaṅkato || || 8. Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitam idaṃ bhante Bhagavatā || yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati nāhaṃ tam gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan-ti vadāmīti8 || 9. Na kho9 panāham āvuso appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmi10 || api khvāham11 āvuso imasmiññeva vyāmamatte kaḷevare12 saññimhi13 samanake lokaṃ ca paññāpemi lokasamudayaṃ ca lokanirodhaṃ ca lokanirodha- gāminiṃ ca paṭipadan-ti || || 10. Gamanena na pattabbo || lokass-anto kudācanaṃ || na ca appatvā lokantam || dukkhā atthi pamocanaṃ || Tasmā bhave lokavidū sumedho || lokantagū vusitabrahmacariyo || lokassa antaṃ samitāviñatvā || nāsiṃsati lokam imaṃ parañ cā ti || || 7. Nando. 1. Ekam antaṃ ṭhito kho Nando devaputto Bhagavato santike imaṃ gātham abhāsi || || Accenti kālā tarayanti rattiyo || vayoguṇā anupubbaṃ jahanti || -------------------------------------------------------------------------- 1 B. omits katayoggo. 2 S1 kho ham. 3 B. omits ca. 4 S1 aññato ca. 5 B.vassasataṃ jīvi. 6 All this passage from papuṇissāmi to lokassa antam is missing in S3. Almost the same part from antam papuṇissāmi to appatvā ca (or va) lokassa is superadded in S1. 7 SS. omit va. 8 After this word, SS. repeat afresh yattha kho avuso najāyati° °patteyyanti vadāmi. 9 SS. ca 10 SS. dukkhassantakiriyaṃ vadāmīti. 11 SS. cāham. 12 S1-2 kaḷebare; S3 kalebare. 13 B. sasaññimhi. [page 063] II. 3. 9.] NĀNĀTITTHIYA-VAGGA 3. 63 etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahānīti || || 2. Accenti kālā tarayanti rattiyo || vayoguṇā anupubbam jahanti || etaṃ bhayaṃ maraṇe pekkhamāno || lokāmisaṃ pajahe santipekkho-ti1 || || 8. Nandivisālo. 1. Ekam antaṃ ṭhito kho Nandivisālo devaputto2 Bhaga- vantaṃ gāthāya ajjhabhāsi || || Catucakkaṃ navadvāraṃ || puṇṇam lobhena saṃyutaṃ || paṅkajātaṃ mahāvīra || kathaṃ yātrā bhavissatīti3 || 2. Chetvā nandiṃ varattañ ca || icchālobhañ ca pāpakaṃ || samūlaṃ taṇham4 abbuyha || evaṃ yātrā bhavissatīti5 || || 9. Susimo. 1. Sāvatthi nidānaṃ || || 2. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅ- kami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || Ekam antaṃ nisinnaṃ kho āyasmantam Ānandaṃ Bhagavā etad avoca || || Tuyham pi no Ānanda Sāriputto ruccatīti || || 3. Kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avippallatthacittassa āyasmā Sāriputto na rucceyya || Paṇḍito bhante āyasmā Sāriputto6 || mahāpañño bhante āyasmā Sāri- putto || puthupañño bhante āyasmā Sāriputto || hāsapañño7 bhante āyasmā Sāriputto || javanapañño bhante āyasmā Sāri- putto || tikkhapañño bhante āyasmā Sāriputto || nibbedhika- pañño bhante āyasmā Sāriputto || appiccho bhante āyasmā Sari- putto || santuṭṭho bhante āyasmā Sāriputto || pavivitto bhante āyasmā Sāriputto || asaṃsaṭṭho bhante āyasmā Sāriputto || āraddhaviriyo bhante āyasmā Sāriputto || vattā bhante āyasmā Sāriputto || vacanakkhamo bhante āyasmā Sāriputto || codako bhante āyasmā Sāriputto || pāpagarahī bhante āyasmā Sāri- putto || kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avippallatthacittassa āyasmā Sāriputto na rucceyyāti || || -------------------------------------------------------------------------- 1 See above, Devatā-S. I. 4. 2 S3 Nandīvisālo. 3 SS. bhavissati. 4 S3 samūlataṇhaṃ. 5 See above, Devatā-S. III. 9. 6 SS. add here: appiccho bhante āyasmā Sāriputto, which will be found further on. 7 SS. hāsupañño (or bhāsu°), here and further on. [page 064] 64 DEVAPUTTA-SAṂYUTTA II. [II. 3. 9. Evam etam Ānanda || evam etam Ānanda || kassa hi nāma Ānanda1 abālassa aduṭṭhassa amūḷhassa avippallatthacitassa Sāriputto na rucceyya || Paṇḍito Ānando Sāriputto || mahā- pañño Ānanda Sāriputto || puthupañño Ānanda Sāriputto || hāsapañño Ānanda Sāriputto || javanapañño Ānanda Sāri- putto || tikkhapañño Ānanda Sāriputto || nibbedhikapañño Ānanda Sāriputto || appiccho Ānanda Sāriputto || santuṭṭho Ānanda Sāriputto || pavivitto Ānanda Sāriputto || asaṃsattho Ānanda Sāriputto || vattā Ānanda Sāriputto || vacanakkhamo Ānanda Sāriputto || codako Ānanda Sāriputto || pāpagarahī Ānanda Sāriputto || kassa hi nāmo Ānanda abālassa aduṭṭhassa amūḷhassa avippallathacittassa Sāriputto na rucceyyā ti || || 5. Atha kho Susimo2 devaputto āyasmato Sāriputtassa vaṇṇe bhaññamāne mahatiyā devaputta-patisāya parivuto yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavāntam abhivādetvā ekam antam aṭṭhāsi || || 6. Ekam antaṃ ṭhito kho Susimo devaputto Bhagavantam etad avoca || || Evam etaṃ Bhagavā evam etaṃ Sugata || kassa hi nāma bhante abālassa aduṭṭhassa amūḷhassa avippallatthacittassa āyasmā Sāriputto na rucceyya || Paṇḍito bhante ca āyasmā Sāri- putto || pe3 || pāpagarahī bhante āyasmā Sāriputto || kassa hi nā- ma bhante abālassa aduṭṭhassa amūḷhassa avippallatthacittassa āyasmā Sāriputto na rucceyya || Aham pi4 hi bhante yaññad'5 eva devaputtaparisam upasaṅkamiṃ etad eva bahulaṃ saddaṃ suṇāmi || Paṇḍito āyasmā Sāriputto || pe || pāpagarahī āyasmā Sāriputto ti || kassa hi nāma abālassa aduṭṭhassa amūḷhassa avippallatthacittassa āyasmā Sāriputto na rucceyya ti || || 7. Atha kho Susimassa devaputtassa devaputta-parisā āyasmato Sāriputtassa vaṇṇe bhaññamāne attamanā pamu- ditā pitisomanassajātā uccāvacā6 vaṇṇanibhā upadaṃseti || 8. Seyyathāpi nāma maṇiveḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca || evam evaṃ Susimassa devaputtassa devaputta- -------------------------------------------------------------------------- 1 S1-3 omit kassa hi nāma Ānanda. 2 SS. Susīmo here and further on. 3 This and the following abridgments are in SS only. In B. the text runs on all along. 4 B. ahamhi. 5 S2 yaññā; S2 yaṃñad; B. yadeva (by correction). 6 S3 uccāvaca°. [page 065] II. 3. 10.] NĀNĀTITTHIYA-VAGGA 3. 65 parisā āyasmato Sāriputtassa vaṇṇe bhaññamāne attamanā pamoditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti || 9. Seyyathāpi nāma nekkhaṃ1 jambonadaṃ dakkhakammā- raputtena sukusalasampahaṭṭhaṃ2 paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca || evam evaṃ Susimassa devaputtassa devaputtaparisā || pe || upadaṃseti || 10. Seyyathāpi nāma3 rattiyā paccūsamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca || evam evaṃ Susimassa deva- puttassa devaputta-parisā āyasmato Sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti || 11. Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve ādicco nabham abbhussukkamāno4 sabbam ākāsagataṃ tamaṃ5 abhivihacca6 bhāsate ca tapate ca virocati ca || evam evaṃ Susimassa devaputtassa devaputta-parisā āyasmato Sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītiso- manassajātā uccāvacā vaṇṇanibhā upadaṃseti || || 12. Atha kho Susimo devaputto āyasmantam Sāriputtam ārabbha Bhagavato santike imaṃ gātham abhāsi || || Paṇḍito ti samaññāto || Sāriputto akodhano || appiccho sorato danto || satthuvaṇṇābhato7 isīti || || 13. Atha kho Bhagavā āyasmantaṃ Sāriputtaṃ ārabbha Susimaṃ devaputtaṃ gāthāya paccabhāsi || || Paṇḍito ti samaññāto || Sāriputto akodhano || appiccho sorato danto || kālaṃ kaṅkhati bhatiko8 su- danto ti || || 10 Nānnātitthiyā. 1. Evam me sutaṃ ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe || 2. Atha kho sambahulā nānā-titthiya-sāvakā devaputtā Asamo ca Sahalī ca Niṃko ca Ākoṭako ca Veṭambarī ca9 Māṇava-gāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā -------------------------------------------------------------------------- 1 So SS. and C.; B. nikkham. 2 S3 dakkhaṃ°; S2 °puttena kusala°; B. °kammāraputtaukkāmukhasukusala°; C. kammāraputtaṃ ukkāmukhesukusalaṃ sampahaṭṭhaṃ. 3 SS. omit nāma; B. adds saradasamaye viddhe vigātavalāhake deve, of the next paragraph. 4 B. abbhussakkamāno. 5 S. tamagatam. 6 S1-2 abhavihacca; B. abhivihañña. 7 SS. °vaṇṇabhato. 8 C. has bhattiko; SS. bhāvito. 9 B. °sahali° niko° vegabbhari here and further on. [page 066] 66 DEVAPUTTA-SAṂYUTTA II. [II. 3. 10. kevalakappaṃ Veḷuvanam obhāsetvā yena Bhagavā ten- upasaṃkamiṃsu || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhaṃsu || || 3. Ekam antaṃ ṭhito kho Asamo devaputto Pūraṇaṃ1 Kassapam ārabbha Bhagavato santike imaṃ gātham abhāsi || || Idha chinditamārite || hatajānisu Kassapo || pāpaṃ na pan-upassati2 || puññaṃ vā pana attano || sa ce3 vissāsam ācikkhi || satthā arahati mānanan ti4 || || 4. Atha kho Sahalī devaputto Makkhali-Gosālam5 ārabbha Bhagavato santike imaṃ gātham abhāsi || || Tapo-jigucchāya6 susaṃvutatto || vācaṃ pahāya kalahaṃ janena || samo savajjā7 virato saccavādi || na hi nūna tādisaṃ karoti8 pāpan-ti || || 5. Atha kho Niṃko devaputto Nigaṇṭhaṃ Nāṭaputtaṃ ārabbha Bhagavato santike imaṃ gātham abhāsi || || Jegucchi9 nipako bhikkhu || cātuyāma-susaṃvuto || diṭṭhaṃ sutañca āccikkhaṃ10 || na hi nūna11 kibbisī siyā ti || || 6. Atha kho Ākoṭako devaputto nānātitthiye ārabbha Bhagavato santike imaṃ gātham abhāsi || || Pakudhako Kātiyāno Nigaṇṭho12 || ye ca pime13 Makkhali Pūraṇāse || gaṇassa satthāro14 sāmaññapattā15 || na hi nūna te16 sappurisehi dūre-ti || || 7. Atha kho Veṭambarī devaputto Ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi17 || || Sagāravenāpi18 chavo19 sigālo20 || na kutthako21 sīhasamo kadāci || naggo musāvādi gaṇassa satthā || saṅkassarācāro22 na sataṃ23 sarikkho ti || || -------------------------------------------------------------------------- 1 B. Puraṇaṃ. 2 S1 pāpaṃ na sa panupassatī; B na pāpaṃ samanupassati. 3 B. va ve. 4 SS. arajāti māninti. 5 B. Makkhalim°. 6 S1-2 tapoci (S3 di) gucchāya. 7 B. pavajja. 8 SS. nahanūnatādīpakaroti. 9 S3 jegucchī. 10 SS. ācikkha. 11 SS. nahanūna°. 12 SS. Nigaṇḍho. 13 B. ye cā°. 14 SS. satthāte; S3 has Purāṇassatthāte°. 15 SS. samañña°. 16 SS1-3 nahanūnate; S1 nahunate. 17 SS. ajjhabhāsi. 18 So SS.; B. sīhācaritena; C. saharacittena. 19 SS. javo. 20 B. C. siṅgālao. 21 B. kotthako; C. kuṭṭhako. 22 C. vācaro (?). 23 So B. and C.; SS. na taṃ. [page 067] II. 3. 10.] NĀNĀTITTHIYA-VAGGA 3. 67 8. Atha kho Māro pāpimā Veṭambariṃ devaputtam anvā- visitvā Bhagavato santike imaṃ gātham abhāsi || || Tapojigucchāya āyuttā1 || pālayaṃ pavivekiyaṃ2 || rūpe3 ca ye niviṭṭhāse || devalokābhinandino || te ve sammānusāsanti || paralokāya mātiyā ti4 || || 9. Atha kho Bhagavā Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāya paccabhāsi || || Ye keci rūpā idha vā huraṃ vā ye antalikkhasmi5 pabhāsavaṇṇā || sabbe vat' ete Namucippasatthā6 || āmisaṃ va macchānaṃ vadhāya khittā ti || || 10. Atha kho Māṇava-gāmiyo devaputto Bhagavantam ārabbha Bhagavato santike imā gāthāyo abhāsi || || Vipulo Rājagahīyānaṃ7 || giri seṭṭho pavuccati || Seto himavatam seṭṭho || ādicco aghagāminaṃ || samuddo udadhīnam8 seṭṭho || nakkhattānam va candimā || sadevakassa lokassa || buddho aggo pavuccatīti || || Nānātitthiya-vaggo tatiyo || || Tass-uddānam || || Sivo Khemo9 ca Serī ca || Ghaṭi Jantu ca Rohito || Nando Nandivisālo ca || Susimo Nānātitthiye ca te dasā ti || || Devaputta-saṃyuttaṃ niṭṭhitaṃ || || -------------------------------------------------------------------------- 1 SS. ayutta (S2 anutta) pālayaṃ. 2 SS. pavivekayaṃ. 3 SS2-3 rūpo. 4 SS. samma°; SS. paralokayāni mātiyāti. 5 B. ye vanta°. 6 B. pasaṭṭhā. 7 B. rajagahiyānaṃ; S1 rājagahīyyānaṃ. 8 B samuddodhadinaṃ (comp. Mahāvagga of the Vinaya VI. 35. 8.). 9 S1 khelī; S3 khemī; S2 kholi. [page 068] 68 BOOK III. -- KOSALA-SAṂYUTTAM. CHAPTER I. PAṬHAMO-VAGGO. 1. Daharo. 1. Evaṃ me sutaṃ ekam samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Atha kho rājā Pasenadi1-Kosalo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavatā saddhiṃ sammodi || sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekam antaṃ nisīdi || 3. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || Bhavam2 pi no Gotamo anuttaraṃ sammāsambodhim abhisambuddho-ti patijānātīti3 || || 4. Yaṃ hi taṃ mahārāja sammāvadamāno vadeyya anutta- raṃ sammāsambodhim abhisambuddho ti maman-taṃ4 sammā- vadamāno vadeyya || ahaṃ hi mahārāja5 anuttaraṃ sammā- sambodhim abhisambuddho ti || || 5. Ye pi te bho Gotama samaṇa-brāhmaṇā saṅghino ga- ṇino gaṇācariyā ñātā yasassino titthakarā sādhu sammatā bahujanassa || seyyathīdaṃ Puraṇo6-Kassapo Makkhali-Go- sālo Nigaṇṭho Nāṭaputto7 Sañjayo-belaṭṭhaputto8 Kakudho9 Kaccāyano Ajito-kesakambalo10 || te pi mayā anuttaraṃ sammāsambodhim abhisambuddho ti paṭijānāthāti11 puṭṭhā samānā anuttaraṃ sammāsambodhim abhisambuddho tina pa- ṭijānanti12 || kim pana bhavaṃ Gotamo daharo c-eva jātiyā navo ca pabbajāyāti || || -------------------------------------------------------------------------- 1 B. Passenadī always. 2 S2 Bhagavam°. 3 S3 has not patijānātīti; S2 also, but the place of the word is empty. 4 S1 mamaṃ taṃ; S2 mantaṃ. 5 S1-2 mahārājā. 6 The words Seyyathidam purāṇo are omitted by S2-3; but in S2 the place is white, empty. 7 SS. nāthaputto. 8 S1-3 belaṭṭni°. 9 B. Pakuddho. 10 SS. -kambalī (S2 li). 11 SS. omit paṭijānāthāti. 12 S1-3 anuttaraṃ sammāsambuddho ti patijānanti; S2 anuttaraṃ sammāsambo ti patijānanti. [page 069] III. 1. 1.] PAṬHAMA-VAGGA 1. 69 6. Cattāro kho me1 magārāja daharā ti na uññātabbā da- harāti na paribhotabbā || katame cattāro || || Khattiyo kho mahārāja daharo ti na uññātabbo daharo ti na paribho- tabbo || || Urago kho mahārāja daharo ti na uññātabbo daharo ti na paribhotabbho || || Aggi kho mahārāja daharo ti na uññātabbo daharo ti na paribhotabbo || || Bhikkhu kho mahārāja daharo ti na uññātabbo daharo ti na paribhotabbo || || Ime kho mahārāja cattāro daharā ti na uññātabbā daharā ti na paribhotabbā ti || || 7. Idam avoca Bhagavā || idaṃ vatvāna Sugato athā- param2 etad avoca satthā || || 8. Khattiyaṃ jātisampannaṃ || abhijātaṃ yasassinaṃ || daharoti nāvajāneyya || na naṃ paribhave naro || ṭhānaṃ hi so manussindo rajjaṃ laddhāna khattiyo || so kuddho rājadaṇḍena || tasmiṃ pakkamate bhusaṃ || tasmā taṃ parivajjeyya || rakkhaṃ jīvitam attano || || 9. Gāme vā yadi vāraññe || yattha passe bhujaṅgamaṃ || daharo ti nāvajaneyya || na naṃ paribhave naro || uccāvacehi vaṇṇehi || urago carati tejasi3 || so āsajja ḍaṃse4 bālaṃ || naraṃ nāriṃ ca5 ekadā || tasmā taṃ parivajjeyya || rakkhaṃ jīvitam attano || || 10. Pahūtabhakkhaṃ6 jālinaṃ7 || pāvakaṃ8 kaṇhavattaniṃ || daharo ti nāvajaneyya || na naṃ paribhave naro || laddhā hi so upādānaṃ || mahā hutvāna pāvako || so āsajja ḍahe9 bālaṃ || naraṃ nāriṃ ca10 ekadā || tasmā tam parivajjeyya || rakkhaṃ jīvitam attano || || 11. Vanaṃ yad aggi11 ḍahati12 || pāvako kaṇhavattanī || jāyanti tattha pārohā13 || ahorattānam accaye || || 12. Yañ ca kho sīlasampanno || bhikkhu ḍahati tejasā || na tassa puttā pasavo || dāyādā vindare14 dhanaṃ || || anapaccā adāyādā || tālavatthu15 bhavanti te || || -------------------------------------------------------------------------- 1 B. omits me. 2 B. sugatā || atha paraṃ. 3 S1-2 tejasī; S3 tejasā. 4 S1 ḍaṃso; S1-3 ḍayho. 5 SS. naranārīca. 6 B. bahutaṃ; C. bahuta°. For pahūta, which occurs often, B. has always bahuta. 7 SS. jalinam. 8 C. reads pācakaṃ, but notices pāvakaṃ as another reading. 9 SS. ḍaso. 10 S2-3 naranārica; S1 naranarīca. 11 B. vanam yaggi°. 12 S1-3 ḍayhati. The Jātaka of the Catukka-nipāta, V.5 begins vanaṃ yadāggi ḍahati, which seems to be the true reading. 13 SS. pārogā. 14 SS. vindate. 15 SS. tālā (and perhaps nālā S2-3) vatthu. [page 070] 70 KOSALA-SAṂYUTTA III. [III. 1. 1. 13. Tasmā hi paṇḍito poso || sampassaṃ attham attano || bhujaṅgamaṃ pāvakañca || khattiyaṃ ca yasassinaṃ || bhikkhuṃ ca sīlasampannaṃ || sammad-eva samāca- re ti || || 14. Evaṃ vutte rājā Pasenadi-kosalo Bhagavantam etad avoca || || Abhikkantaṃ bhante abhikkantaṃ bhante || seyya- thāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggam ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti1 || evam evaṃ Bhagavatā anekapariyāyena dhammo pakāsito || || Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca || upāsakaṃ maṃ bhante2 Bhagavā dhāretu ajjatagge pāṇupetaṃ3 saraṇaṃ gatan-ti || || 2. Puriso. 1. Sāvatthiyaṃ ārāme4 || || 2. Atha kho rājā Pasenadi-kosalo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || 3. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || Kati nu kho bhante purisassa dhammā ajjhattam uppajjamāna uppajjanti ahitāya dukkhāya aphā- suvihārāyāti || || 4. Tayo kho mahārāja purisassa dhammā ajjhattaṃ uppaj- jamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya || || Katame tayo || Lobho kho mahārāja purisassa dhammo ajjhat- taṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihā- rāya || || Doso kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya || || Moho kho mahārāja purisassa dhammo ajjhattam uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya || || Ime kho mahārāja tayo purisassa dhammā ajjhattam uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā ti || || 5. Lobho doso ca moho ca || purisaṃ pāpacetasaṃ || hiṃsanti attasambhūtā || tacasāraṃ va samphalan-ti5 || || -------------------------------------------------------------------------- 1 SS. dakkhiṇtīti; B. dakkhanti. 2 SS. omit bhante. 3 S3 pānupetaṃ. 4 SS. evam me sutam. 5 S1-2 tañcasāram°; S3 omits va; C. tecasāraṃ va saphalan-ti. All this sutta, prose and verse, will be found again, III. 3. [page 071] III. 1. 4.] PAṬHAMA-VAGGA 1. 71 3. Rājā. 1. Sāvatthiyaṃ || || 2. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || Atthi nu1 kho bhante jātassa aññatra jarāmaraṇā ti || || 3. Natthi kho mahārāja aññatra jarāmaraṇā || || 4. Ye pi te mahārāja khattiya-mahāsalā aḍḍhā2 mahaddhanā mahābhogā pahūta-jātarūparajatā pahūta-vittūpakaraṇā3 pa- hūta-dhanadhaññā || tesam pi jātānaṃ natthi aññatra jarāma- raṇā || || 5. Ye pi te mahāraja brāhmaṇa-mahāsālā gahapati-mahā- sālā aḍḍhā mahaddhanā mahābhogā pahūta-jātarūparajatā pahūta-vittūpakaraṇā pahūta-dhanadhaññā || tesam pi jātānaṃ natthi aññatra jarāmaraṇā || 6. Ye pi4 te mahārāja bhikkhū arahanto khīṇāsavā vusitavanto5 kata-karaṇīyā ohitabhārā anuppattasadatthā parikkhīna-bhava-saṃyojanā sammadaññā vimuttā || tesaṃ pāyaṃ kāyo bhedana-dhammo nikkhepana-dhammo ti6 || || 7. Jīranti ve rājarathā sucittā || atho sarīram pi jaram upeti || satañ ca dhammo na jaram upeti || santo have sabbhi pavedayantīti7 || || 4. Piya. 1. Sāvatthiyaṃ || || 2. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || Idha8 mayham bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi || kesaṃ nu kho piyo attā kesaṃ appiyo attā ti || || Tassa mayhaṃ bhante etad ahosi || || 3. Ye kho keci kāyena duccaritaṃ caranti || vācāya ducca- ritam caranti || manasā duccaritaṃ caranti || tesam appiyo attā || kiñcāpi te evaṃ vadeyyuṃ || piyo no attā ti || atha kho tesam appiyo attā || || Taṃ kissa hetu || yaṃ hi appiyo -------------------------------------------------------------------------- 1 SS. omit nu. 2 B. atthā. 3 C. has pahutta cittupakaraṇā; S1 has cittu instead of vittu in the next paragraph. 4 SS. hi. 5 S1-2 vusitamanto. 6 B. nikkhepadhammo; C. nikkhepanasabhāvo. 7 See Dhammapada, V. 151. 8 SS. omit idha. [page 072] 72 KOSALA-SAṂYUTTA III. [III. 1. 4. appiyassa kareyya taṃ te attanā va1 attano karonti || tasmā tesam appiyo attā || || 4. Ye ca kho keci kāyena sucaritaṃ karonti || vācāya sucaritaṃ caranti || manasā sucaritaṃ caranti || tesaṃ piyo attā || kiñcāpi te evaṃ vadeyyuṃ || appiyo no attāti || atha kho tesam piyo attā || Taṃ kissa hetu || yaṃ hi piyo piyassa kareyya taṃ te2 attanā va3 attano4 karonti || tasmā tesaṃ piyo attāti || || 5. Evam etam mahārāja evam etaṃ mahārāja || Ye hi keci mahārāja kāyena duccaritaṃ caranti || pe || tasmā tesaṃ appiyo attā ti || || Ye ca kho keci mahārāja kāyena sucaritaṃ caranti || pe || tasmā tesaṃ piyo attā ti5 || || 6. Attānañ ce piyaṃ jaññā || na nam pāpena saṃyuje || na hi taṃ sulabhaṃ hoti || sukhaṃ dukkatakārinā6 || || Antakenādhipannassa || jahato7 mānusaṃ bhavaṃ || kiṃ hi8 tassa sakaṃ hoti || kiñca ādāya gacchati || || kiñc-assa anugaṃ hoti || chāyā va anapāyinī || || Ubho9 puññañca pāpañca || yaṃ macco kurute idha || taṃ hi tassa10 sakaṃ hoti || tañca ādāya gacchati || taṃ c-assa anugaṃ hoti || chāyā va11 anapāyinī12 || Tasmā kareyya kalyāṇaṃ || nicayaṃ samparāyikaṃ || puññāni paralokasmiṃ || patiṭṭhā honti pāṇinan-ti13 || || 5. Attānarakkhita. 1. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || 2. Idaṃ mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi || || Kesaṃ nu kho rakkhito attā kesam arakkhito attā ti || || Tassa mayham bhante etad ahosi || || 3. Ye kho14 keci kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tesam arakkhito15 attā || kiñcāpi te hatthi-kāyo va rakkheyya || assa-kāyo vā rakkheyya || ratha-kāyo vā rakkheyya || patti- -------------------------------------------------------------------------- 1 S1-2 ca. 2 SS. omit te. 3 S1-2 ca. 4 SS. attānaṃ. 5 The abridgments are in SS. only. 6 B. dukkaṭa°. 7 SS. jahate. 8 SS kiñca. 9 S2-3 omit ubho, the place remaining empty in S2. 10 S1-2 tassaṃ. 11 S1-2 have chāyāya. 12 B. anupāyinī here and above. 13 This and the preceding gāthā but the two first padas will be found again further on, II. 10 and III. 2. 14 B. ko; S3 hi. 15 SS. add hoti. [page 073] III. 1. 6] PAṬHAMA-VAGGA 1. 73 kāyo vā rakkheyya || atha kho tesam arakkhito attā || || Tam kissa hetu || Bāhirā h-esā rakkhā n-esā rakkhā ajjhat- tikā || tasmā tesam arakkhito attā1 || || 4. Ye ca kho keci kāyena sucaritam caranti vācāya sucari- taṃ caranti manasā sucaritaṃ caranti tesaṃ rakkhito attā || kiñcāpi te n-eva hatthikāyo rakkheyya || na assa-kāyo rakkheyya || na ratha-kāyo rakkheyya na patti-kāyo rakkh- eyya || atha kho tesaṃ rakkhito attā || || Taṃ kissa hetu || ajjhattikā || h-esā rakkhā n-esā rakkhā bāhirā || tasmā tesaṃ rakkhito attā ti || || 5. Evam etam mahārāja evam etaṃ mahārāja || || Ye hi keci mahārāja kāyena duccaritaṃ caranti || pe || tesaṃ rakkhito attā || || Tam kissa hetu || bāhirā h-esā2 mahārāja rakkhā n-esa rakkhā ajjhattikā || tasmā tesam arakkhito attā || || Ye ca kho3 keci mahārāja kāyena sucaritaṃ caranti vācāya sucaritaṃ caranti manasā sucaritaṃ caranti tesaṃ rakkhito attā || kiñcāpi te n-eva hatthi-kāyo rakkheyya na assa-kāyo rakkheyya na ratha-kāyo rakkheyya na patti-kāyo rakkheyya || atha kho rakkhito attā || || Taṃ kissa hetu || ajjhattikā h-esā mahārāja rakkhā n-esā rakkhā4 bāhirā || tasmā tesaṃ rakkhito attā ti || || 6. Kāyena {saṃvaro} sādhu || sādhu vācāya {saṃvaro} || manasā {saṃvaro} sādhu || sādhu sabbatthā-{saṃvaro} || sabbatthā-{saṃvuto} lajjī || rakkhito ti pavuccatīti5 || || 6. Appakā. 1. Sāvatthiyaṃ || || 2. Ekaṃ antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || Idha mayham bhante rahogatassa patisallīnassa evaṃ cetaso paravitakko udapādi || || Appakā te sattā lokasmiṃ ye uḷāre uḷāre6 bhoge labhitvā na c-eva7 majjante na ca pamajjanti na ca kāmesu gedham āpajjanti na ca sattesu vippaṭipajjanti || || Atha kho eteva8 bahutarā sattā lokasmiṃ ye uḷare bhoge labhitvā majjanti c-eva pa- -------------------------------------------------------------------------- 1 S1-2 attāti. 2 SS. omit h-here and further on. 3 B. ye hi. 4 SS. na instead of nesā rakkhā. 5 Cf. with Dhammapada, V. 361. The last pada only differs. 6 So B. and C.; SS. have not the repetition of uḷāre here and further on. 7 S3 na instead of naceva. 8 SS. te. [page 074] 74 KOSALA-SAṂYUTTA III. [III. 1. 6. majjanti ca kāmesu ca gedham āpajjanti sattesu ca vippaṭi- pajjantīti || || 3. Evam etaṃ mahārāja evam etaṃ mahārāja1 || || Appakā te mahārāja sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti na ca pamajjanti na ca kāmesu gedhaṃ āpajjanti na ca sattesu vippaṭipajjanti || || Atha kho ete va bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti c-eva pamajjanti ca kāmesu ca gedham āpajjanti sattesu ca2 vippaṭipajjantīti || || 4. Sārattā kāma-bhogesu || giddhā kāmesu mucchitā || atisāraṃ na bujjhanti3 || migā4 kūṭam va oḍḍitaṃ5 || pacchāsaṃ kaṭukaṃ hoti || vipāko hi-ssa pāpako-ti || || 7. Atthakaraṇa.6 1. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || 2. Idhāhaṃ bhante atthakaraṇe7 nisinno passāmi khattiya- mahāsāle pi brāhmaṇamahāsāle pi gahapatimahāsāle pi aḍḍhe mahaddhane mahābhoge pahūta-jātarūparajate pahūta-vittū- pakaraṇe pahūta-dhanadhaññe kāmahetu kāmanidānam kā- mādhikakaraṇaṃ sampajāna-musā bhāsante || || Tassa mayhaṃ bhante etad ahosi || Alaṃ dāni me atthakaraṇena || bhadra- mukho8 dāni atthakaraṇena paññāyissatīti || || 3. Ye pi te mahārāja9 khattiya-mahāsālā brāhmaṇa- mahāsālā gahapati-mahāsālā aḍḍhā mahaddhanā mahābhogā pahūta-jātarūpa-rajatā pahūta-vittūpakaraṇā pahūta-dhana- dhaññā kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampa- jāna-musā bhāsanti || tesaṃ taṃ bhavissati dīgharattam ahitāya dukkhāyā ti || || 4. Sārattā kāmabhogesu || giddhā kāmesu mucchitā || atisāraṃ na bujjhanti || macchā khippaṃ va oḍḍitaṃ || pacchāsam kaṭukaṃ hoti || vipāko hi-ssa pāpako ti10 || || -------------------------------------------------------------------------- 1 The repetition is not in S3 (perhaps in SS.). 2 SS. omit ca. 3 C. ajjanti. 4 SS. magā. 5 So S3; S2 oḍḍhitam; B. oṭṭitam; S1 doubtful. 6 B. Aṭṭakāraka. 7 So SS. and C.; B. aṭṭakaraṇe. 8 So B.and C.; S1 bhadrathamukho; S1 bhadātha°. 9 B. Evam etaṃ mahārāja evam etaṃ mahārāja ye pi te mahārāja°. 10 Cf. the gāthā of the preceding Sutta. [page 075] III. 1. 9.] PAṬHAMA-VAGGA 1. 75 8. Mallikā. 1. Sāvatthi || || 2. Tena kho pana samayena rājā Pasenadi-kosalo Mallikāya deviyā saddhiṃ uparipāsādavaragato hoti || || 3. Atha kho rājā Pasenadi-kosalo Mallikaṃ devim avoca |||| Atthi nu kho te Mallike koc-añño attanā piyataro-ti || || 4. Natthi kho me mahārāja koc-añño1 attanā piyataro2 || tuyhaṃ pana mahārāja atth-añño koci attanā piyataro-ti |||| 5. Mayhaṃ pi kho Mallike natth-añño koci attanā piya- taro-ti || || 6. Atha kho rājā Pasenadi-kosalo pāsādā orohitvā3 yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || || Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhagavantam etad avoca || || 7. Idhāhaṃ bhante Mallikāya deviyā saddhiṃ uparipāsā- davaragato Mallikaṃ deviṃ etad avocaṃ || Atthi nu kho te4 Mallike koc-añño attanā piyataro ti || || Evaṃ vutte bhante Mallikā devī mam etad avoca || || N-atthi kho me mahārāja koci añño attanā piyataro ti || tuyham pana mahā- rāja atth-añño koci attanā piyataro-ti || || Evaṃ vuttāhaṃ bhante Mallikaṃ devim etad avocaṃ || Mayham pi kho Mallike n-atth-añño koci attanā piyataro-ti || || 8. Atha kho Bhagavā etam attham viditvā tāyaṃ velāyam imam gātham abhāsi || || Sabbā disānuparigamma5 cetasā || n-ev-ajjhagā piyataram attanā kvaci || evam piyo puthu attā paresaṃ || tasmā na hiṃse param attakāmo ti || || 9. Yañña. 1. Sāvatthi || || 2. Tena kho pana samayena rañño Pasenadi6-kosalassa mahā-yañño paccupaṭṭhito hoti || pañca ca usabha7-satāni pañca ca vacchatara-satāni pañca ca vacchatarī-satāni pañca -------------------------------------------------------------------------- 1 S1-2 kociñño; S3 koci añño. 2 S2 and B. add ti. 3 SS. otaritvā. 4 SS. omit te. 5 SS. disā anupari°. 6 B. Pasenadissa. 7 S. vusabha, further on usabha. [page 076] 76 KOSALA-SAṂYUTTA III. [III. 1. 9. ca aja-satāni pañca ca urabbha-satāni1 thūṇūpanitāni2 honti yaññatthāya || 3. Ye pi-ssa te honti dāsā ti vā3 pessā4 ti vā kammakarā ti vā te pi daṇḍa-tajjitā bhaya-tajjitā assumukhā rudamānā parikammāni karonti5 || || 4. Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ nivā- setvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu6 || Sā- vatthiyaṃ piṇḍāya caritvā paccabhattaṃ piṇḍapāta-paṭikkantā yena Bhagavā ten-upasaṅkamiṃsu || Upasaṅkamitvā Bhaga- vantam abhivādetvā ekam antaṃ nisīdiṃsu || Ekam antaṃ nisinnā kho te bhikkhū Bhagavantam etad avocuṃ || || 5. Idha bhante rañño Pasenadi-kosalassa mahā-yañño paccupaṭṭhito hoti7 || Pañca ca usabha-satāni pañca ca vacchatara-satāni pañca vacchatarī-satāni pañca ca urabbha- satāni thūṇūpanitāni honti yaññatthāya || || Ye pi-ssa te honti dāsā ti vā pessā ti vā kammakarā ti vā te pi daṇḍa-tajjitā bhaya-tajjitā assumukhā rudamānā8 parikammāni karontīti || || 6. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyam imā gāthayo abhāsi || || Assamedhaṃ9 purisamedhaṃ || sammāpāsaṃ vājapeyyaṃ10 || niraggaḷaṃ mahārambhā11 || na te honti mahapphalā || || ajeḷakā gāvo ca || vividhā yattha haññare || na tam sammaggatā yaññaṃ || upayanti mahesino || || Ye ca yaññā nirārambhā || yajanti anukūlaṃ sadā || ajeḷakā ca gāvo ca || vividhā n-ettha haññare || || etaṃ sammaggatā yaññaṃ || upayanti mahesino || etaṃ yajetha medhāvī || eso yañño mahapphalo || || etaṃ hi yajamānassa || seyyo hoti na pāpiyo || yañño ca vipulo hoti ||pasīdanti ca devatā ti || || 10 Bandhana. 1. Tena kho pana samayena raññā Pasenadinā Kosalena12 mahājanakāyo bandhāpito hoti || appekacce rajjūhi appekacce andūhi13 appekacce saṅkhalikāhi || || -------------------------------------------------------------------------- 1 S1-3 usabha; S1 ubha, further on usabha. 2 B. thunu°; C. thunū°. 3 B. adds dāsītivā here and further on. 4 B. pesā. 5 3 = Puggala IV. 24. 3. 6 SS. pavisiṃsu. 7 SS. omit hoti. 8 B.rodamānā. 9 B. and Cṣassamedham. 10 B. vācāpeyyam; C. rājapeyyaṃ. 11 SS. add mahāyaññā. 12 S1 Pasenadi Kosalena. 13 S1 annūhi; B. addūhi. [page 077] III. 2. 1.] DUTIYA-VAGGA 2. 77 2. Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ nivā- setvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu1 || Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta-paṭi- kkantā yena Bhagavā ten-upasaṅkamiṃsu || Upasaṅkamitvā Bhagavantam abhivādetvā ekam antam nisīdiṃsu || || 3. Ekam antaṃ nisinnā kho te bhikkhū Bhagavantam etad avocuṃ || || Idha bhante raññā Pasenadinā2 kosalena mahājanakāyo bandhāpito || appekacce rajjūhi appekacce andūhi appekacce saṅkhalikāhī ti || || Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyam imā gāthāyo abhāsi || || Na taṃ daḷhaṃ bandhanam āhu dhīrā || yad' āyasam dārujaṃ pabbajañ ca || || sārattarattā maṇikuṇḍalesu || puttesu dāresu ca yā apekkhā || etam daḷham bandhanam āhu dhīrā || ohārinaṃ sithilaṃ duppamuñcaṃ || etam pi chetvāna paribbajanti || anapekkhino kāmasukham pahāyāti4 || || Pathamo vaggo || || Tass-uddānaṃ || || Daharo Puriso Rājā || Piya Attāna3-rakkhito || Appakā Atthakaraṇa5 || Mallikā Yañña Bandhanan-ti || || CHAPTER II. DUTIYO-VAGGO. 1. Jaṭilo. 1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbā- rāme Migāramātu-pāsāde || || 2. Tena kho pana samayena Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bahidvāra-koṭṭhake nisinno hoti || || Atha kho rājā Pasenadi-kosalo yena Bhagavā ten-upa- saṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || || -------------------------------------------------------------------------- 1 S3 (and also S2) omit Sāvatthim° pāvisiṃsu. 2 So all the MSS. 3 SS. attena. 4 See Dhammapada, verse 346. 5 B. attakārakā. [page 078] 78 KOSALA-SAṂYUTTA III. [III.2.1. 3. Tena kho pana samayena satta ca1 jaṭilā satta ca ni- gaṇṭhā satta ca acelā satta ca ekasāṭakā satta ca paribbājakā paruḷha-kaccha-nakha-lomā khārividham2 ādāya Bhagavato avidūre atikkamanti || || 4. Atha kho rājā Pasenadi-kosalo uṭṭhāyāsanā ekaṃ- sam uttarāsaṅgam karitvā dakkhiṇa-jānu-maṇḍalaṃ patha- viyaṃ nihantvā || yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelā satta ca ekasāṭakā satta ca paribbājakā ten-añjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi || || Rājā- haṃ bhante Pasenadi-kosalo rājāham bhante Pasenadi- kosalo ti || || 5. Atha kho rājā Pasenadi-kosalo || acirapakkantesu tesu3 sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelesu4 sattasu ca ekasāṭakesu sattasu ca paribbājakesu || yena Bha- gavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhi- vādetvā ekam antam nisīdi || || 6. Ekam antam nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || Ye te5 bhante loke arahanto vā arahatta-maggaṃ vā samāpannā ete tesam aññatarā ti || || 7. Dujjānaṃ kho etam mahārāja tayā gihinā kāma-bhoginā putta-sambādha-samayaṃ6 ajjhāvasantena kāsika-candanaṃ paccanubhontena mālā-gandha-vilepanam dhārayantena jāta- rūparajataṃ sādiyantena ime vā arahanto ime vā arahanta- maggaṃ samāpannā ti || 8. {Saṃvāsena} kho mahārāja sīlaṃ veditabbaṃ || taṃ ca kho dīghena addhunā7 na itaram8 || manasi-karotā no ama- nasi karotā9 || paññāvatā no duppaññena || 9. {Saṃvohārena} kho mahārāja soceyyaṃ veditabbam || taṃ ca kho dīghena addhunā na itaraṃ || manasi-karotā no amana- sikarotā || paññavatā no duppaññena || 10. Āpadāsu kho mahārāja thāmo veditabbo || so ca kho dīghena addhunā na itaram || manasikarotā na amanasikarotā || paññavatā no duppaññena || -------------------------------------------------------------------------- 1 Here S2 and further on SS. omit ca. 2 B. dārividham; C. khārivividham; SS. vividham (omitting dā-ri or khā-ri). 3 S2-3 omit tesu; SS. omit ca. 4 S3 acelakesu. 5 SS. yenate. 6 S1-2 sutta°; S3 sambodha (?)°; SS. sayanaṃ. 7 C. addhana. 8 B. has always ittaram; SS. oftentimes; C. has also ittaram. 9 B. amanasikārā always. [page 079] III. 2. 2.] DUTIYA-VAGGA 2. 79 11. Sākacchāya kho1 mahārāja paññā veditabbā || sā ca kho dīghena addhunā na itaraṃ || manasi-karotā no amanasi- karotā || paññavatā no dupaññenā ti || || 12. Acchariyam bhante abbhutam bhante yāva subhāsitam idaṃ2 bhante Bhagavatā || || Dujjānaṃ kho etaṃ magārāja tayā gihinā kāmabhoginā || pe || paññāvatā no duppaññe- nā ti || || 13. Ete bhante mama purisā carā3 ocarakā4 janapadam ocaritā5 āgacchanti || tehi pathamam ociṇṇam6 ahaṃ pacchā osāpayissāmi7 || 14. Idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassu odātavatthā8 pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārayissantīti || || 15. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imā gathāyo abhāsi || || Na vaṇṇarūpena naro sujāno || na vissase9 ittara-dassaṇena || susaññatānaṃ10 hi viyañjanena || asaññatā lokam imaṃ caranti || Patirūpako mattikakuṇḍalo11 va || lohaḍḍhamāso12 va suvaṇṇachanno || caranti eke13 parivārachannā || anto-asuddhā bahi-sobhamānā ti14 || || 2. Pañca-rājāno. 1. Sāvatthiyaṃ viharati || || 2. Tena kho pana samayena pañcannaṃ rājūnaṃ Pasenadi- pamukhānaṃ pañcahi kāma-guṇehi samappitānaṃ samaṅgi- bhūtānaṃ paricārayamānānaṃ ayam antarā kathā udapādi || || Kin-nu kho kāmānam aggan-ti || || 3. Tatr-ekacce evam āhaṃsu || rūpā kāmānam aggan-ti || || Ekacce evam ahaṃsu || saddā kāmānam aggan-ti || || Ekacce evam evam āhaṃsu || gandhā kāmānaṃ aggan-ti || || Ekacce evam āhaṃsu || rasā kāmānam aggan-ti || || Ekacce evam -------------------------------------------------------------------------- 1 S1-2 sakacchā kho°. 2 So S1; S2-3 omit the word; B. cīdam. 3 SS. corā. 4 So B. and C.; S1-3 okacarā; S2 okācarā. 5 SS. otaritvā. 6 SS. otīṇṇam. 7 S1-2 oyāyissāmi; S3 obhāyissāmi. 8 SS. odātavatthavasanā. 9 S1-2 vissahe. 10 S1-2 susaññātānaṃ. 11 SS. °mattikā°. 12 SS. lohaddha°. 13 B. loke. 14 SS. sobhamāneti. [page 080] 80 KOSALA-SAṂYUTTA III. [III. 2. 2. āhaṃsu || phoṭṭhabbā kāmānam aggan-ti || || Yato kho te rājāno1 nāsakkhiṃsu aññaṃ aññaṃ saññāpetuṃ2 || || 4. Atha kho3 rājā Pasenadi-kosalo te rājāno etad avoca || || Āyāma mārisā || yena Bhagavā ten-upasaṅkamissāma || upa- saṅkamitvā Bhagavantam etam atthaṃ paṭipucchissāma4 || Yathā no Bhagavā byākarissati tathā naṃ dhāreyyāmā ti5 || || 5. Evam marisā ti kho te rājāno rañño Pasenadi-kosalassa paccassosuṃ || || 6. Atha kho te pañca rājāno Pasenadi-pamukhā yena Bha- gavā ten-upasaṅkamiṃsu || upasaṅkamitvā Bhagavantam abhi- vādetvā ekam antaṃ nisīdiṃsu || || 7. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || Idha bhante amhākaṃ pañcannam rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgibhūtā- naṃ paricārayamānaṃ ayam antarā kathā udapādi || || Kin- nu kho kāmānam aggan-ti || || Ekacce evam āhaṃsu || rupā kāmānam aggan-ti || || Ekacce evam ahaṃsu || rūpā kāmā- nam aggan-ti || || Ekacce evam ahaṃsu || saddā kāmānam aggan-ti || || Ekacce evam ahaṃsu gandhā kāmānam aggan- ti || || Ekacce evam ahaṃsu || rasā kāmānam aggan-ti || || Ekacce evam āhaṃsu || poṭṭhabbā kāmānam aggan-ti || || Kin-nu kho bhante kāmānam aggan-ti || || 8. Manāpa-pariyantam6 khvāhaṃ mahārāja pañcasu7 kā- maguṇesu aggan-ti vadāmi || Te ca8 mahārāja rūpā ekaccassa9 manāpā honti te ca10 rūpā ekaccassa amanāpā honti || Yehi ca yo11 rūpehi attamano hoti paripuṇṇa-saṅ- kappo so tehi rūpehi aññaṃ rūpam uttaritaraṃ12 vā paṇīta- taraṃ vā na pattheti || te tassa rūpā paramā honti || te tassa rūpā anuttarā honti || || 9. Te ca mahārāja saddā || pe || Te13 ca mahārāja gandhā || Te ca mahārāja rasā || Te ca mahārāja poṭṭhabbā ekaccassa manāpā honti14 || Te ca poṭṭhabbā ekaccassa amanāpā honti || -------------------------------------------------------------------------- 1 S1-3 mahārājāno. 2 S2 ñāpetuṃ. 3 S1-3 omit kho. 4 S3 aroceyyāmā ti; S1 Bhagavantam paṭipucchāma; S2 omits the whole from Bhaga . . . to . . . ma, the interval remaining empty, white. 5 B. dhāressāmāti. 6 SS. manappariyantiṃ (S3 omitting ṃ). 7 S1-3 omit su. 8 SS. tañce°. 9 SS. ekassa. 10 SS. va. 11 SS. so. 12 S. uttarītaram; S2 uttataram (?). 13 This abridgment is in SS. only. 14 This phrase is taken up from B. In SS. the full text begins again with the next phrase only. [page 081] III. 2. 3.] DUTIYA- VAGGA 2. 81 Yehi ca yo poṭṭhabbehi attamano hoti paripuṇṇa-saṅkappo || so tehi poṭṭhabbehi aññaṃ poṭṭhabbam uttaritaraṃ vā panī- tataram vā na pattheti || te tassa poṭṭhabbā paramā honti || te tassa poṭṭhabbā anuttarā hontīti || || 10. Tena kho pana samayena Candanaṅgaliko1 upāsako tassam parisāyaṃ nisinno hoti || Atha kho Candanaṅgaliko upāsako uṭṭhāyāsanā ekaṃsam uttarāsaṅgaṃ karitvā yena Bhagavā ten-añjalim paṇāmetvā Bhagavantam etad avoca || || Paṭibhāti mam Bhagavā patibhāti maṃ Sugatāti || || 11. Paṭibhātu taṃ Candanaṅgalikāti2 Bhagavā avoca || || 12. Atha kho Candanaṅgaliko upāsako Bhagavato sam- mukhā tad-anurūpāyā gāthāya abhitthavi3 || || Padumaṃ yathā kokanadaṃ4 sugandhaṃ || pāto siyā phullam avītagandhaṃ || aṅgīrasam passa virocamānaṃ || tapantam ādiccam iv-antalikkhe-ti5 || || 13. Atha kho te pañcarājāno Candanaṅgalikam upāsakam pañcahi saṅgehi acchādesuṃ || || 14. Atha kho Candanaṅgaliko upāsako tehi pañcahi uttarā- saṅgehi Bhagavantam acchādesīti || || 3. Doṇapāka. 1. Sāvatthiyaṃ viharati || || Tena kho pana samayena rājā Pasenadi-kosalo doṇapākaṃ sudaṃ6 bhuñjati || || 2. Atha kho rājā Pasenadi-kosalo bhuttāvī mahassāsī yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || || 3. Atha kho Bhagavā taṃ rājānaṃ Pasenadi-kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyam imaṃ gātham abhāsi || Manujassa sadā satīmato || mattam jānato laddha-bhojane7 || tanu tassa8 bhavanti vedanā || saṇikaṃ jīrati āyu pālayan-ti9 || || -------------------------------------------------------------------------- 1 S1-3 Candanaṅkaliko; S2 Candanaṅkalīko; C. Candanaṅgaliyo. 2 S2 Candanaṅkaliyāti. 3 B. abhitthati. 4 B. kokanudaṃ. 5 Quoted Jḷ.116 6 C. doṇapākasudaṃ (which it resolves into doṇapakaṃ sudaṃ); B. doṇapākakuram. 7 B. °bhojanaṃ. 8 B. tanukassa. All the MSS. have tanu. 9 See Fausboll's Dhammapadam, p. 356. [page 082] 82 KOSALA-SAṂYUTTA III. [III. 2. 3. 4. Tena kho pana samayena Sudassano mānavo rañño Pasenadi-kosalassa piṭṭhito ṭhito hoti || || 5. Atha kho rājā Pasenadi-kosalo Sudassanaṃ māṇavaṃ āmantesi || || Ehi tvam tāta Sudassana Bhagavato santike imaṃ gātham pariyāpuṇitvā mama bhattābhibāre1 bhāsa || ahaṃ ca te devasikaṃ kahāpaṇasataṃ kahāpaṇasatam2 nicca- bhikkhaṃ pavaṭṭayissāmīti || || 6. Evam devāti3 kho Sudassano māṇavo Pasenadi-kosalassa paṭisunitvā4 Bhagavato santike imaṃ gātham pariyāpuṇitvā rañño Pasenadi-kosalassa bhattābhihāre sudaṃ bhāsati || || Manujassa5 sadā satīmato || mattaṃ jānato laddhabhojane6 || tanu tassa bhavanti vedanā || saṇikam jīrati āyu pālayan-ti || || 7. Atha kho rājā Pasenadi-kosalo anupubbena nāḷikodana- paramatāya saṇṭhāsi || || 8. Atha kho rājā Pasenadi-kosalo aparena samayena salli- khita-gatto7 pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānam udānesi || || Ubhayena vata maṃ so Bhagavā atthena anukampi || diṭṭhadhammikena c-eva samparāyikena cā ti8 || || 4,5. Saṅgāme dve vuttāni. Sāvatthiyaṃ viharati. 4. 1. Atha kho rājā Māgadho Ajātasattu9 vedehiputto catu- raṅginiṃ senaṃ sannayhitvā10 rājānam Pasenadi-kosalam abbhuyyāsi yena Kāsī || 2. Assosi kho rājā Pasenadi-kosalo || rājā kira māgadho Ajātasattu vedehi-putto caturaṅginiṃ senam sannayhitvā11 mamaṃ abbhuyyāto yena Kāsīti || || 3. Atha kho rājā Pasenadi-kosalo caturaṅginiṃ senaṃ sannayhitvā rājānam māgadham Ajātasattuṃ vedehi-puttam paccuyyāsi yena Kāsī || || -------------------------------------------------------------------------- 1 B. repeats bhattābhihāre; S1-2 mama bhihāre; S2 mama bhihāro. 2 S1-2 do not repeat kahāpaṇasataṃ. 3 SS paramam hoti. 4 SS. paṭissutvā. 5 SS. maṇujassa. 6 B. satimato (here and above) . . . bhojanam. 7 B. su-sallikhita°. 8 S2 samparayike cā ti; S1 samparayikenācāti. For the whole cf. Dhammapada, p. 355-7 (v.204). 9 B. Ajātasatthu, always. 10 S1 sannayahitvā; S2 sanyahitvā. 11 S1-2 sannayahitvā. [page 083] III. 2. 5.] DUTIYA-VAGGA 2. 83 4. Atha kho rājā ca māgadho Ajātasattu vedehi-putto rājā ca Pasenadi-kosalo saṅgāmesuṃ || || Tena kho pana saṅgāme rājā māgadho Ajātasattu vedehi-putto rājānam Passenadi- kosalam parājesi || parājito ca rājā Pasenadi kosalo sakam eva rājadhānim1 Sāvatthim2 pāyāsi3 || || 5. Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ nivā- setvā patta-cīvaram ādāya Sāvatthim piṇḍāya pāvisiṃsu4 || Sāvatthiyam piṇḍāya caritvā5 pacchābhattam piṇḍapāta- paṭikkantā yena Bhagavā ten-upasaṅkamiṃsu || Upasaṅka- mitvā Bhagavantam abhivādetvā ekam antam nisīdiṃsu || ekam antaṃ nisinnā kho te bhikkhū Bhagavantam etad avocuṃ || || 6. Idha bhante rājā māgadho Ajātasattu vedehī-putto caturāṅginiṃ senaṃ sannayhitvā6 rājānaṃ Passenadi-kosalam abbhuyyāsi yena Kāsī || || Assosi kho bhante rājā Passenadi- kosalo || rājā kira māgadho Ajātasattu vedehi-putto catu- raṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena Kāsīti || || Atha kho bhante rājā Pasenadi-kosalo catu- raṅginiṃ senaṃ sannayhitvā rājānaṃ Māgadham Ajāta- sattum vedehi-puttam paccuyyāsī yena Kāsī || || Atha kho bhante rājā ca māgadho Ajātasattu vedehi-putto rājā ca Pasenadi-kosalo saṅgāmesuṃ || || Tasmiṃ kho pana7 sagāme rājā māgadho Ajātasattu vedehi-putto rājānam Pasenadi- kosalam parājesi || parājito ca bhante rājā Pasenadi-kosalo sakam eva rājadhānim8 Sāvatthim paccuyyāsīti || || 7. Rājā9 bhikkhave māgadho Ajātasattu vedehi-putto pāpa-mitto pāpasahāyo pāpa-sampavaṅko || rājā ca10 bhikkhave Pasenadi-kosalo kalyāṇa-mitto kalyāṇa-sahāyokalyāṇa-sampa- vaṅko || ajjatañ ca11 bhikkhave rājā Pasenadi-kosalo imaṃ rattiṃ dukkhaṃ sessati12 parājito ti || || Jayaṃ veraṃ pasavati || dukkhaṃ seti parājito || upasanto sukham seti || hitvā jayam parājayan-ti13 || || 5. 8. Atha kho rājā māgadho Ajātasattu vedehi-putto catu- -------------------------------------------------------------------------- 1 B. saṅgāmā rājaṭhāniṃ. 2 S1 adds yaṃ. 3 B. paccuyyāsi. 4 S2-3 pavisiṃsu; B. cariṃsu. 5 SS. pavisitvā. 6 S2 sannayahitvā. 7 B. adds bhante. 8 B. saṅgāma rājaṭhānim as above. 9 S3 adds hi. 10 B. adds kho. 11 B. ajjeva. 12 B. seti. 13 See Dhammapadam, v. 201; and the commentary, p. 353. [page 084] 84 KOSALA-SAṂYUTTA III. [III. 2. 5. raṅginiṃ senaṃ sannayhitvā1 rājānam Pasenadi-kosalam abbhuyyāsi yena Kāsī || || 9. Assosi kho rājā Passenadi-kosalo || rājā kira māgadho Ajātasattu vedehi-putto caturaṅginiṃ senaṃ sannayhitvā2 mamaṃ abbhuyāto yena Kāsī ti || || 10. Atha kho rājā Pasenadi-kosalo caturaṅginiṃ senaṃ sannayhitvā rājānam māgadham Ajātasattum vedehi-puttam paccuyyāti yena Kāsī || 11. Atha kho rājā ca māgadho Ajātasattu vedehi-putto rājā ca Pasenadi-kosalo saṅgāmesuṃ || || Tasmiṃ kho pana saṅgāme rājā Pasenadi-kosalo rājanaṃ māgadhaṃ Ajāta- sattum vedehi-puttam parājesi jīvagāhaṃ ca nam agga- hesi3 || || 12. Atha kho4 rañño Pasenadi-kosalassa etad ahosi || || Kiñcāpi kho myāyam5 rājā māgadho Ajātasattu vedehi-putto adubbhantassa6 dubbhati || atha ca pana me bhāgineyyo hoti || yaṃ nūnāham rañño māgadhassa Ajātasattusso7 vedehi- puttassa sabbaṃ hatthi-kāyam pariyādiyitvā sabbam assa- kāyam pariyādiyitvā sabbaṃ ratha-kāyam pariyādiyitvā sabbam patti-kāyam pariyādiyitvā jīvantam eva nam ossaj- jeyyan-ti || || 13. Atha kho rājā Pasenadi-kosalo rañño māgadhassa Ajātasattuno vedehi-puttassa sabbam hatthi-kāyam patriyā- diyitvā || pe || jīvantam eva nam ossajji8 || || 14. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthim piṇḍāya pāvisiṃsu9 || Sāvatthiyam piṇḍāya caritvā10 pacchābhattam piṇḍapāta- paṭikkantā yena Bhagavā ten-upasaṅkamiṃsu || Upasaṅka- mitvā Bhagavantam abhivādetvā ekam antam nisīdiṃsu || Ekam antam nisinnā kho te bhikkhū Bhagavantam etad avocuṃ || || -------------------------------------------------------------------------- 1 S2 sannayahitvā. 2 S1 sannayihitvā; S2 sannayahitvā here and in the next paragraph. 3 S1 aggahehi. 4 SS. omit Atha kho. 5 S3 mayaṃ. 6 S2 dubbhantassa; S3 abbhantassa. 7 SS. Ajātasattussa. 8 So B. and S3 (except the abridgment which is in S3 only); but S1-2 intermingle this and the preceding paragraph, suppressing the last word of the first and retaining only the last of the second. S2 has: jīvantam eva nam ossajji (or ossaji); S1 jīvantam eva naṃ mevanaṃ ossaji (from the first jīvantaṃ); S3 has ossajeyyan-ti . . . ossajī as B. 9 S1-3 pavisiṃsu. 10 S1-3 pavisitvā. [page 085] III. 2. 5.] DUTIYA-VAGGA 2. 85 15. Idha bhante rājā māgadho Ajātasattu vedehi-putto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ Pasenadi-kosalam abbhuyyāsi yena Kāsī || Assosi kho bhante rājā Pasenadi- kosalo || rājā kira māgadho Ajātasattu vedehi-putto caturaṅgi- niṃ senaṃ sannayhitvā mamaṃ abbhuyāto yena Kāsī ti || || Atha kho bhante rājā Pasenadi-kosalo caturaṅginiṃ senaṃ sannayhitvā rājānam māgadham Ajātasattum vedehi-puttam paccuyyāsi1 || || Atha kho bhante rājā ca māgadho Ajāta- sattu vedehi-putto rājā ca Pasenadi-kosalo saṅgāmesuṃ || || Tasmiṃ kho pana2 saṅgāme rājā Pasenasi-kosalo rājānam māgadham Ajātasattum vedehi-puttam parājesi jīvagāhañ ca nam aggahesi3 || || Atha kho bhante rañño Pasenadi-kosa- lassa etad ahosi || Kiñcāpi kho myāyam rājā māgadho Ajāta- sattu vedehi-putto adubbhantassa4 dubbhati || atha va pana me bhāgineyyo hoti || yaṃ nūnāham rañño māgadhassa Ajātasattuno vedehi-puttassa sabbaṃ hatthi-kāyam paridā- yitvā || sabbam assa-kāyam || sabbaṃ ratha-kāyam || sabbam patti-kāyam paridāyitvā jīvantam eva nam ossajjeyyan-ti5 || || Atha kho bhante rājā Pasenadi-kosalo rañño māgadhassa Ajātasattuno vedehi-puttassa sabbaṃ hatthi-kāyam pariyādi- yitvā sabbam assa-kāyam pariyādiyitvā sabbaṃ rathā-kāyam pariyādiyitvā sabbam patti-kāyam pariyādiyitvā jīvantam eva nam6 ossajjīti7 || || 16. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velayam imā gāthāyo abhāsi || || Vilumpateva puriso || yāvassa upakappati || yadā c-aññe8 vilumpanti || so vilutto vilumpati || ṭhānaṃhi maññati9 bālo || yāva pāpaṃ na paccati || yadā ca paccati pāpam10 || atha bālo dukkham nigacchati || || hantā labhati11 hantāram || jetāram labhati12 jāyaṃ || akkosako ca akkosaṃ || rosetārañ ca rosako13 || atha kamma-vivaṭṭena || so vilutto vilumpatīti || || -------------------------------------------------------------------------- 1 B. adds yena kāsī. 2 B. adds bhante. 3 S1 aggahehi as above. 4 SS. adubbhassa. 5 S3 ossajeyyan. 6 B. omits nam. 7 S1-3 (perhaps2) ossajīti. 8 S3 yadācaṃñā°; S2 yadācakkhoññā vilumpanti. 9 S1-3 maññatī; S2 maññatīti. 10 See Dhammapada, v. 69. 11 SS. labhati hantā. 12 SS labhate. 13 S3 rosato paṭirosako; S1-2 rosato pacarosako. [page 086] 86 KOSALA-SAṂYUTTA III. [III. 2. 6. 6. Dhitā. 1. Sāvatthi nidānaṃ || || 2. Atha kho rājā Pasenadi-kosalo yena Bhagavā ten- upasaṅkami || Upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || || 3. Atha kho aññataro puriso yena rājā Pasenādi-kosalo ten-upasaṅkami || Upasaṅkamitvā rañño Pasenadi-kosalassa upakaṇṇake ārocesi || Mallikā deva1 devī dhītaraṃ vi- jātā ti || || 4. Evam vutte rājā Pasenadi-kosalo anattamano ahosi || || 5. Atha kho Bhagavā rājānam Pasenadi-kosalam anatta- manataṃ2 viditvā tāyam velāyam imā gāthāyo abhāsi || || Itthīpi hi ekaccī3 yā || seyyo4 posā5 jānādhipa || medhāvinī sīlavatī || sassu-deva patibbatā || || tassā yo jāyati poso || sūro hoti disampati || tādiso subhariyā6 putto || rajjam pi anusāsatī ti7 || || 7. Appamāda (1) 1. Sāvatthiyaṃ || || 2. Ekam antam nisīdi || || Ekam antam nisinno kho rājā Pasenadi-kosalo Bhagavantam etad avoca || || Atthi nu kho bhante eko dhammo yo ubho atthe samadhiggayha8 tiṭṭhati diṭṭhadhammikaṃ c-eva atthaṃ samparāyikaṃ cā ti || || 3. Atthi kho mahārāja eko dhammo yo ubho samadhigga- yha tiṭṭhati diṭṭhadhammikaṃ c-eva atthaṃ samparāyikaṃ cā ti || || 4. Katamo pana bhante eko dhammo yo ubho atthe sama- dhiggayha tiṭṭhati diṭṭhadhammikaṃ c-eva atthaṃ samparā- yikaṃ cā ti || || 5. Appamādo kho mahārāja eko dhammo ubho atthe sama- dhigghayha tiṭṭhati diṭṭhadhammikaṃ c-eva atthaṃ sampa- rāyikaṃ cā ti9 || || Seyyathāpi mahārāja yāni kānici jaṅga- mānam10 pāṇānam padajatāni sabbāni tāni hatthipade samo- dhānaṃ gacchanti || hatthipadaṃ tesam aggam akkhāyati yad idam mahantena11 || evam eva kho mahārāja eko dhammo -------------------------------------------------------------------------- 1 SS. omit deva. 2 So B; S1-2; S3 anattañcanaṃ. 3 All the MSS. ekacci. 4 C. seyyā. 5 C. seems to read posā; B., SS posa. 6 S2 B. tadisā; SS. subhagiyā. 7 B. anussāsatīti. 8 B samadhigayha; C. samatigeyha. 9 S1 adds āyum ārogyaṃ vaṇṇaṃ. 10 B. jaṅgalānam. 11 B. mahantaṭṭhena. [page 087] III. 2. 8.] DUTIYA-VAGGA 2. 87 ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikaṃ c-eva atthaṃ samparāyikam cā ti || || 6. Āyum ārogiyaṃ1 vaṇṇaṃ || saggam uccākulīnataṃ2 || ratiyo patthayantena3 || uḷārā aparāparā || || appamādam pasaṃsanti || puññakiriyāsu paṇḍitā || appamatto ubho atthe || adhigaṇhāti paṇḍito || diṭṭhe dhamme ca yo attho || yo c-attho samparāyiko || || atthābhisamayā dhīro || paṇḍito-ti pavuccatīti4 || || 8. Appamāda (2). 1. Sāvatthiyaṃ viharati || || 2. Ekam antam nisīdi || Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhagavantam etad avoca || || Idha mayham bhante rahogatassa paṭisallīnassa evam ce- taso parivitakko udapādi || Svākhyāto5 Bhagavatā dhammo || so ca kho kalyāṇa-mittassa kalyāṇa-sahāyassa kalyāṇa-sampa- vaṅkassa || no pāpa-mittassa no papa-sahāyassa no pāpa- sampavaṅkassā ti6 || || 3. Evam etam mahārāja evam etam mahārāja || svākhyāto mahārāja mayā dhammo || so ca kho kalyāṇa-mittassa kalyāṇa- sahāyassa kalyāṇa-sampavaṅkassa || no pāpa-mittassa no pāpa- sahāyassa no pāpa-sampavaṅkassā ti || || 4. Ekam idāhaṃ7 mahārāja samayam Sakkesu8 viharāmi Sakyānaṃ9 nigame10 || || 5. Atho kho mahārāja Ānando bhikkhu yenāhaṃ ten- upasaṅkami || upasaṅkamitvā maṃ abhivādetvā ekam antaṃ nisīdi || Ekam antam nisinno kho mahārāja Ānando bhikkhu mam etad avoca || || Upaḍḍham idam bhante brahmacari- yassa yad idaṃ kalyāṇa-mittatā kalyāṇa-sahāyatā kalyāṇa- sampavaṅkatā ti || || 6. Evam vuttāham mahārāja11 Ānandam bhikkhum etad avocam12 || Mā h-evam Ānanda mā h-evam Ānanda || saka- lam eva h-idam Ānanda13 brahmacariyaṃ yad idaṃ kalyāṇa- -------------------------------------------------------------------------- 1 SS. āroggiyaṃ. 2 S1 ubba (ucca?) kuli°; B. uccākuli°. 3 So B. and C.; SS. patthayānena; SS. °kiriyāsu. 4 Already published (Journal Assiatique, Janvier, 1873, p. 59-60). 5 SS. svākkhāto here and further on. 6 B. sampavaṅkassa. 7 So all the MSS. 8 S1 adds nāgarakaṇṇā; S2-3 nāgarakaṃ. 9 S2 omits sakyānaṃ. 10 B. nigāmo; S1 nigamo; S3 gāme; S2 game. The true reading of the whole is sakkaraṃ nāma sakyānaṃ nigame. 11 S3 etaṃ mahaṃ (with erasure); S2 Eva . . . rāja, the interval being left empty. 12 S3 avocuṃ. 13 SS. omit Ānanda. [page 088] 88 KOSALA-SAṂYUTTA [III. 2. 8. mittatā kalyāṇa-sahāyatā kalyāṇa-sampavaṅkatā || kalyaṇa- mittassa etam1 Ānanda bhikkhuno pāṭikaṅkhaṃ kalyāṇa- mittassa kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa ariyam aṭṭhaṅgikam maggaṃ bhāvessati ariyam atthaṅgikam maggam bahulī-karissati2 || 7. Kathañ ca Ānanda bhikkhu kalyāṇa-mitto kalyāṇa- sahāyo kalyāṇa-sampavaṅko ariyam aṭṭhaṅgikaṃ maggaṃ bahulī-karoti || || 8. Idha Ānanda bhikkhu sammā-diṭṭhim bhāveti viveka- nissitaṃ virāga-nissitam nirodha-nissitaṃ vossaggapari- ṇamiṃ || sammā-saṅkappam bhāveti sammāvācam bhāveti || sammā-kammantam bhāveti || sammā-ājīvam bhāveti sammā- vāyāmaṃ sammā-satim bhāveti || sammā-samādhiṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga- pariṇāmiṃ || || Evaṃ kho Ānanda bhikkhu kalyāṇa-mitto kalyāṇa-sahāyo kalyāṇa-sampavaṅko ariyam atthaṅgikam maggam bhāveti ariyam atthaṅgikam maggam bahulī karoti || 9. Tad' aminā p-etam Ānanda pariyāyena veditabbam || yathā sakalam ev-idam brahmacariyaṃ yad-idam kālyāṇa- mittatā kalyāṇa-sahāyatā kalyāṇa-sampavaṅkatā ti || || 10. Mamaṃ hi3 Ānanda kalyāṇa-mittam āgamma jāti- dhammā sattā jātiyā parimuccanti || jarādhammā sattā jarāya parimuccanti || vyādhidhammā sattā vyādhiyā4 parimuccanti || maraṇa-dhammā sattā maraṇena parimuccanti || soka-pari- deva-dukkha-domanass-upāyāsa-dhammā sattā soka-parideva- dukkha-domanass-upāyāsehi parimuccanti5 || Iminā kho etam6 Ānanda pariyāyena veditabbaṃ || yathā sakalam ev-idaṃ brahmacariyaṃ yad idaṃ kalyāṇa-mittatā kalyāṇa-sahāyatā kalyaṇa-sampavaṅkatāti7 || || 11. Tasmāt iha te mahārāja evaṃ sikkhitabbaṃ || kalyāṇa- mitto bhavissāmi kalyāṇa-sahāyo kalyāṇa-sampavaṅko ti8 || evaṃ hi te mahārāja sikkhitabbaṃ || || Kalyāṇa-mittassa te mahārāja kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa ayam -------------------------------------------------------------------------- 1 SS. °idaṃ. 2 SS. °karissatīti. 3 SS. omit hi. 4 B. vyādhito. 5 SS. parimuccantīti. 6 SS. evaṃ. 7 This intercalated sutta is the second of the first vaggo of the Magga-Saṃyutta (the first of the fifth and last section of this Nikāya,-- the Mahāvaggo); it is entitled Upaḍḍha. Already published (Journal Asiatique, Janvier, 1873, p. 55, 6). 8 All this phrase is omitted by S3. [page 089] III. 2. 9.] DUTIYA-VAGGA 2. 89 eko dhammo upanissāya vihātabbo appamādo kusalesu dhammesu || || 12. Appamattassa te mahārāja viharato appamādam upanissāya itthāgārassa evam bhavissati || || Rājā kho appamatto viharati appamādam upanissāya || handa mayam pi appamattā viharāma appamādam upanissayā ti || || 13. Appamattassa te mahārāja viharato appamādam upanissāya khattiyānam pi anuyuttānaṃ1 evam bha- vissati || || Rājā kho appamatto viharati appamādam upanissāya || || Handa mayam pi appamattā viharāma appamādam upanissāyā ti || || 14. Appamattassa te mahārāja viharato appamādam upanis- sāya negamajānapadassa2 pi evam bhavissati || || Rājā kho appamatto viharati appamādam upanissāya || handa mayam pi appamattā viharāma appamādam upanissāyā ti || || 15. Appamattassa te mahārāja viharato appamādam upani- ssāya attā pi gutto rakkhito bhavissati || itthāgāram pi guttaṃ rakkhitam bhavissati || kosakoṭṭhāgāram pi3 guttaṃ rakkhi- tam bhavissatīti || || 16. Bhoge patthayamānena || uḷāre aparāpare || appamādam pasaṃsanti || puñña-kriyāsu4 paṇḍitā || appamatto ubho atthe || adhigaṇhāti paṇḍito || diṭṭhe dhamme ca yo attho || yo c-attho samparāyiko || atthābhisamayādhīro || paṇḍito ti pavuccatīti5 || || 9. Aputtaka (10). 1. Sāvatthi nidānaṃ || || 2. Atha kho rājā Pasenadi-kosalo divādivassa yena Bha- gavā ten-upasaṅkami || upasaṅkamitvā Bhagavatam abhivā- detvā ekam antaṃ nisīdi || || Ekam antaṃ nisinnaṃ kho rājānam Pasenadi-kosalam Bhagavā etad avoca || || Handa kuto nu tvam mahārāja āgacchasi divādivassā ti || || 3. Idha bhante Sāvatthiyam seṭṭhi gahapati kālakato6 || tam aham aputtakam sāpateyyam rājantepuram atiharitvā āgacchāmi || asīti7 bhante satasahassāni hiraññass-eva || ko -------------------------------------------------------------------------- 1 B. anuyantānam (Cf. Devaputta-S. III. 3. 5) omitted by S2. 2 B. nigamajanapadassa. 3 S2-3 omit kosa. 4 SS. kiriyāsu. 5 Already published (Journal Asiatique, Janv. 1874, p. 80-1). 6 B. kālaṃkato here and further on. 7 B. adds ca. [page 090] 90 KOSALA-SAṂYUTTA III. [III. 2. 9 pana vādo rūpiyassa || || Tassa kho pana bhante seṭṭhissa gaha- patissa evarūpo bhattabhogo ahosi || kaṇājakam1 bhuñjati bilaṅgadutiyaṃ || || Evarūpo vatthabhogo ahosi || sāṇaṃ dhā- reti tipakkhavasaṇaṃ2 || || Evarūpo yānabhogo ahosi || jajja- rarathakena yāti paṇṇacchattakena dhārīyamānenā ti || || 4. Evam etaṃ mahārāja evam etam mahārāja || asappuriso kho mahārāja uḷāre bhoge labhitvā n-ev-attānam3 sukheti pīneti || na mātapitaro sukheti pīneti || na puttadāram sukheti pīneti || na dāsa-kammakaraporise sukheti pīneti || na mittā- macce sukheti pīneti4 || na samaṇa-brāhmaṇesu5 uddhaggi- kaṃ6 dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ || || Tassa te bhoge evaṃ sammā apari- bhuñjamāne rājāno vā haranti || corā vā haranti || aggi vā ḍahati7 || udakam vā vahati || appiyā vā dāyadā8 haranti || || Evaṃ sante9 mahārāja bhogā sammā aparibhuñjamānā parikkhayaṃ gacchanti no paribhogaṃ || 5. Seyyathāpi mahārāja amanussaṭṭhāne pokkharanī accho- dakā10 sītodakā11 sātodakā12 setakā13 supatitthā14 ramaṇīyā || taṃ jano15 n-eva hareyya na piveyya na nahayeyya na yathā paccayaṃ vā kareyya || evaṃ hi tam mahārāja udakaṃ sammā aparibhuñjiyamānam parikkhayam gaccheyya no paribho- gaṃ || || Evaṃ eva16 kho mahārājā asappuriso uḷāre bhoge labhitvā n-ev-attānaṃ sukheti pīneti17 || pe || Evam sante bhogā sammā aparibhuñjamānā parikkhayaṃ gacchanti no paribhogaṃ || || 6. Sappuriso ca kho mahārāja uḷāre bhoge labhitvā attānam sukheti pīneti mātāpitaro sukheti pīneti puttadāraṃ sukheti pīneti dāsa-kammakara-porise sukheti pīneti mittāmacce sukheti pīneti samaṇesu brāhmaṇesu uddhaggikam dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ || tassa te bhoge evaṃ sammāparibhuñjamāne n-eva rājāno -------------------------------------------------------------------------- 1 S2 ka (or ta?) ṇākajakam; C. kāṇājakam; B. kaṇāekam. 2 SS. dhāretītipakkha°. 3 S3 neva attānam; S2 nevaputtānam. 4 So S2; S3 pīṇeti (twice) pīneti (thrice); B. piṇeti; S1 pīneti (once) jīṇeti (four times). 5 B. samaṇesu brāhmaṇesu. 6 SS. uddhaggiyaṃ. 7 S3 dayhati. 8 SS. add vā. 9 B. sate. 10 SS. acchodikā. 11 S3 sitodikā; S1 sitotādikā. 12 S1 sātodikā; omitted by S2-3; explained by C. 13 B. setokā. 14 S3 āpatiṭṭhā; S1 ā° corrected in su°. 15 S1-2 rājāno; S3 mahājano. 16 S1-2 evam evaṃ. 17 B. piṇeti; S2 pīṇeti (here), pīneti (four times); S1 jīṇeti always. [page 091] III. 2. 10.] DUTIYA-VAGGA 2. 91 haranti na corā haranti na aggi ḍahati na udakam vahati na appiyā pi dāyādā haranti || || Evam sante mahārāja bhogā sammā paribhuñjamānā paribhogaṃ gacchanti no pari- kkhayaṃ || || 7. Seyyathāpi mahārāja gāmassa vā nigamassa vā avidūre pokkharaṇī acchodakā sītodakā sātodakā1 setakā supatitthā ramaṇīyā || taṃ ca2 jano hareyya pi piveyya pi nahāyeyya pi yathāpaccayam pi kāreyya || evaṃ hi taṃ mahārāja udakam sammāparibhuñjamānam3 paribhogaṃ gaccheyya no pari- kkhayaṃ4 || || Evam eva kho mahārāja sappuriso uḷāre bhoge labhitvā attānaṃ sukheti || pe || Evaṃ sante bhogā sammā paribhuñjamānā paribhogaṃ gacchanti no parikkha- yan-ti || || 8. Amanussaṭṭhāne udakaṃ vasitaṃ || tad apeyyamānam parisosam eti || evaṃ dhanaṃ kā-puriso labhitvā || n-ev-attanā bhuñjati5 no dadāti || || dhīro ca viññū6 adhigamma bhoge || so bhuñjati7 kiccakaro ca hoti || so nātī-saṅghaṃ nisabho bharitvā4 || anindito saggam upeti ṭhānan-ti || 10. Aputtaka (20). 1. Atha kho rājā Pasenadi-kosalo divādivassa yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || || Ekam antaṃ nisinnaṃ kho rājānaṃ Pasenadi-kosalam Bhagavā etad avoca || handa kuto nu tvaṃ mahārāja āgacchasi divādivassā ti || || 2. Idha bhante Sāvatthiyaṃ seṭṭhi-gahapati kālakato || tam aham aputtakaṃ sāpateyyaṃ rājantepuram atiharitvā āgacchāmi || sataṃ bhante satasahassāni8 hiraññassa || ko pana vādo rūpiyassa || || Tassa kho pana bhante seṭṭhissa gahapa- tissa evarūpo bhattabhogo ahosi kaṇājakaṃ bhuñjati bilaṅga- dutiyaṃ || || Evarūpo vatthabhogo ahosi || sāṇaṃ dhāreti9 ti- -------------------------------------------------------------------------- 1 SS. acchodikā sītodikā sātodikā; B. °setodākā. 2 SS. omits ca. 3 B. bhuñjiyamānam. 4 SS. gaccheyyamāno parisosam. 5 SS. paribhuñjati. 6 S1 viññu. 6 S1-2 bhuñjatī. 7 So S3 only; S1-2 have haritvā; S2 has nisaho (for nisabho); B. °saṅghe na (or ni?) sabhā caritvā. 8 SS. °sahassānaṃ. 9 SS. dharetī. [page 092] 92 KOSALA-SAṂYUTTA III. [III. 2. 10. pakkhavasanam || Evarūpo yāna-bhogo ahosi || jajjararathakena yāti paṇṇachattakena dhāriyamānenā ti || || 3. Evam etaṃ mahārāja evam etam mahārāja || bhūta- pubbaṃ so mahārāja seṭṭhi gahapati Taggarasikkhiṃ1 nāma paccekabuddhaṃ2 piṇḍapātena paṭipādesi detha samaṇassa piṇḍan-ti vatvā uṭṭhāyāsanā pakkāmi datvā ca pana pacchā vippaṭisārī ahosi || varaṃ etaṃ piṇḍapātaṃ dāsā vā kamma- karā vā bhuñjeyyun-ti3 || bhātu ca pana ekaputtaṃ4 sāpa- teyyassa kāraṇā jīvitā voropesi || || 4. Yaṃ kho so mahārāja seṭṭhi-gahapati Tagarasikhim5 paccekabuddham piṇḍapātena paṭipādesi || tassa kammassa vipākena6 sattakhattum sugatiṃ saggaṃ lokam uppajji7 || tass-eva kammassa vipākāvasesena imissā yeva Sāvatthiyā sattakkhattuṃ seṭṭhittam8 kāresi || || 5. Yaṃ kho so mahārāja seṭṭhi gahapati datvā pacchā vippaṭisārī ahosi || varam etaṃ piṇḍapātaṃ dāsā vā kamma- karā vā bhuñjeyyun-ti9 || tassa kammassa vipākena nāss- uḷārāya bhatta-bogāya cittaṃ namati || nāssuḷārāya vattha- bhogāya cittaṃ namati || nāssuḷārāya yāna-bhogāya cittaṃ namati || nāss-uḷārāṇaṃ pañcannaṃ kāma-gunānaṃ bhogāya cittaṃ namati || 6. Yaṃ kho so mahārāja seṭṭhi gahapati bhātuca10 pana ekaputtakaṃ11 sāpateyyassa kāraṇā jīvitā voropesi || tassa kammassa vipākena bahūni vassāni bahūni vassa-satāni12 bahūni vassa-sahassāni bahūni vassa-sata-sahassāni niraye paccittha || tass-eva kammassa vipākāvasesena idam13 sattamam aputtakaṃ sāpateyyaṃ rāja14-kosam paveseti15 || tassa kho pana16 mahārāja seṭṭhissa gahapatissa17 purāṇaṃ ca puññaṃ parikkhīṇaṃ navañ ca puññaṃ anupacitaṃ || || Ajja pana mahārāja seṭṭhi gahapati Mahāroruva-niraye paccatīti || || 7. Evaṃ bhante seṭṭhi gahapati Mahāroruvaṃ nirayam uppanno18 ti || || -------------------------------------------------------------------------- 1 B. Taggara°; S1 Nagara°; S2 Gara°. 2 B. paccekasambuddham here and further on. 3 S1-2 bhuñjeyyanti. 4 S1-2 bhātucca; S3 ekaputtakam; B. ekamputtakam. 5 SS. Tagarasikhiṃ (S1 Nagara°); B. Taggarasikhiṃ (as above) 6 S2-3 kammavipākena. 7 B. upapajji. 8 S2-3 seṭṭhattam; B. seṭṭhaggam. 9 S1 bhuñjeyyanti. 10 SS. bhātucca. 11 B. ekam°. 12 SS. omit vassasatāni. 13 SS. idha. 14 S1 rājā. 15 B pavesanti; S2 pasevaseti. 16 B. omits pana. 17 S2-3 omit seṭṭhissa ga°. 18 B. upapanno. [page 093] III. 3. 1.] TATIYA-VAGGA 3. 93 8. Evam mahārāja seṭṭhi gahapati Mahāroruve niraye1 uppanno ti || || 9. Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ || pariggahaṃ vā pi2 yad atthi kiñci || dāsā kammakarā pessā3 ye c-assa4 anujīvino || sabbaṃ nādāya gantabbaṃ ||sabbaṃ nikkhippa5-gā- minaṃ || || 10. Yañ ca karoti kāyena || vācāya uda cetasā || taṃ hi tassa sakaṃ hoti || tañca ādāya gacchati || tañc-assa anugaṃ hoti || chāyā va anapāyinī6 || || 11. Tasmā kareyya kalyāṇam || nicayaṃ samparāyikaṃ || puññāni paralokasmiṃ || patiṭṭhā honti pāṇinan-ti || Dutiyo vaggo || Tass-uddānaṃ || || Jāṭilā8 pañcarājāno || Doṇapākakurena ca9 || Saṅgāmena10 dve vuttāni || Dhitarā dve Appamadena ca || Aputtakena dve vuttā || vaggo tena vuccatīti || || CHAPTER III. TATIYO-VAGGA. 1. Puggala.11 1. Sāvatthi || || 2. Atha kho rājā Pasenadi-kosalo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || || Ekam antam nisinnaṃ kho rājānam Pase- nadi-kosalam Bhagavā etad avoca || || Cattāro me mahārāja puggalā santo {saṃvijjamānā} lokasmiṃ || || 3. Katame cattāro || || Tamo tama-parāyano || tamo joti- parāyano || Joti tama-parāyano || Joti joti-parāyano || || 4. Kathañca mahārājā puggalo tamo tama-parāyano hoti || || Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍāla-kule vā veṇa-kule vā nesāda-kule vā rathakāra-kule vā pukkusa-kule vā dalidde12 app-anna-pāna-bhojane kasira -------------------------------------------------------------------------- 1 S3 °roruvaniraye; B. roruvaṃnirayaṃ upapannoti. 2 B. pī; S1-3 cāpi. 3 B. pesā. 4 SS. ye vassa. 5 B. nikkhīpa; C. nikkhepa. 6 B. anupāyinī. 7 See above, I. 4. 8 S2 Jaṭilo; S1-lā. 9 SS. doṇa. 10 SS. Saṅgāme. 11 Most of this chapter recurs in the Puggala, IV. 19. 12 SS. daḷidde. [page 094] 94 KOSALA-SAṂYUTTA III. [III. 3. 1. vuttike || yattha kasirena ghāsacchādo labbhati || || so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho || kāṇo vā hoti kuṇī vā khañjo vā pakkhahato vā || na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasa- thapadīpeyyassa || || So kāyena duccaritaṃ carati || vācāya duccaritaṃ carati || manasā duccaritaṃ carati || || so kāyena duccaritam caritā vācāya duccaritam caritvā manasā duccari- taṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ uppajjati1 || || Seyyathāpi mahārāja puriso andha- kārā vā andhakāraṃ gaccheya || tamā vā tamaṃ gaccheyya || lohita-malā vā lohita-malaṃ vā gaccheyya || tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi || || Evam mahārāja puggalo tamo tama-parāyano hoti || || 5. Kathañ ca mahārāja puggalo tamo joti-parāyano hoti || || Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍāla-kule va vena-kule vā nesāda-kule vā rathakāra-kule vā pukkusa-kule vā dalidde app-anna-pāna-bhojane kasira- vuttike || yattha kasirena ghāsacchādo2 labbhati || || so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho || kāṇo va kuṇī vā khañjo vā pakkhahato vā || na lābhī annassa pānassa vatthassa yānassa mālā-gandha-vilepanassa seyyāvasatha- padīpeyyassa || || So kāyena sucaritaṃ carati vācāya suca- ritaṃ carati manasā sucaritaṃ carati || so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokam uppaj- jati || || Seyyathāpi mahārāja puriso pathaviyā vā pallaṅkam āroheyya || pallaṅkā vā3 assapiṭṭhim āroheyya || assa-piṭṭhiyā vā hatthikkhandham āroheyya hatthikkhandhā vā4 pāsādam āroheyya || tathūpamāhaṃ mahārāja imam puggalaṃ va- dāmi || || Evaṃ kho mahārāja puggalo tamo joti-parāyano hoti || || 6. Kathañ ca mahārāja puggalo joti tama-parāyano hoti || || Idha mahārāja ekacco puggalo ucce kule paccājāto hoti || khattiya-mahāsāla-kule vā brāhmaṇa-mahāsāla-kule vā gaha- pati-mahāsāla-kule vā aḍḍhe mahaddhane mahābhoge pa- -------------------------------------------------------------------------- 1 B. upapajjati always. 2 S1-2 °ghāsacchādano. 3 S1-2 pallaṅkaṃ vā. 4 S2 hatthikkhandhaṃ vā. [page 095] III. 3. 1.] TATIYA-VAGGA 3. 95 hūta-jātarūpa-rajate pahūta-vittūpakaraṇe1 pahūta-dhana- dhaññe || So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato || lābhī annassa pānassa vatthassa yānassa mālā-gandha-vilepanassa seyyāvasatha- padīpeyyassa || || So kāyena duccaritaṃ carati || vācāya duccaritaṃ carati vācāya duccaritaṃ carati manasā duccari- taṃ carati || so kāyena duccaritaṃ caritvā vācāya duccaritam caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maranā apāyaṃ duggatim vinipātaṃ nirayam uppajjati || Seyyathāpi mahārāja puriso pāsādā vā hatthikkandham oroheyya || hatthikkhandhā vā assa-piṭṭhim oroheyya || assa- piṭṭhiyā vā2 pallaṅkam oroheyya pallaṅkā vā pathaviṃ3 oroheyya pathaviyā vā andhakāraṃ oroheyya4 || tathūpamā- haṃ mahārāja imam puggalaṃ vadāmi || || Evam kho ma- hārāja puggalo joti tama-parāyano hoti || || 7. Kathañ ca mahārāja puggalo joti joti-parāyano hoti || || Idha mahārāja ekacco puggalo ucce kule paccājāto hoti || khattiya-mahāsāla kule vā brāhmaṇa-mahāsāla-kule vā gaha- pati-mahāsāla kule vā aḍḍhe mahaddhane mahābhoge pahūta- jātarūpa-rajate pahūta-vittū-pakaraṇe pahūta-dhana-dhaññe || so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa- pokkharatāya samannāgato || labhī annassa pānassa vatthassa yānassa mālā-gandha-vilepanassa seyyāvasatha-padīpey- yassa || || So kāyena sucaritaṃ carati vācāya sucaritaṃ ca- rati manasā sucaritaṃ carati || so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggam lokam uppajjati || Seyyathāpi mahārāja puriso pallaṅkā vā5 pallaṅkaṃ saṅka- meyya || assappiṭṭhiyā va assa-piṭṭhiṃ saṅkameyya || hatthi- kkhandhā vā6 hatthikkhandhaṃ saṅkameyya || pāsādā va pāsādam saṅkameyya || tathūpamāham mahārāja imam pugga- laṃ vadāmi || || Evaṃ kho mahārāja puggalo joti joti- parāyano hoti || || -------------------------------------------------------------------------- 1 B. °vatthupakaraṇe here and further on. 2 SS. omit vā. 3 SS. pathaviyaṃ. 4 B. paviseyya. 5 S1-2 pallankaṃ vā. 6 S1-2 hatthikkhandhaṃ vā. [page 096] 96 KOSALA-SAṂYUTTA III. [III. 3. 1 8. Ime kho mahārāja puggalā santo saṃvijjamānā lo- kasmiṃ || || 9. Daliddo puriso rāja || assaddho hoti maccharī || kadariyo pāpa-saṅkappo || micchā-diṭṭhi anādaro || || samaṇe brāhmaṇe vāpi || aññe vā pi vanibbake1 || akkosati2 paribhāsati || natthiko hoti rosako || || dadamānam nivāreti || yācamānānaṃ3 bhojanaṃ || tādiso puriso rāja || mīyamāno janādhipa || upeti nirayaṃ ghoraṃ || tamo-tama-parāyano || || 10. Daliddo puriso rāja || saddho hoti amaccharī || dadāti seṭṭha-saṅkappo || avyagga-manaso naro || || samaṇe brāhmaṇe vā pi || aññe vā pi vanibbake || uṭṭhāya abhivādeti || samacariyāya sikkhati || dadamānaṃ na vāreti4 || yācamānānaṃ bhojanam5 || tādiso puriso rāja || mīyamāno janādhipa || upeti tidivaṃ ṭhānaṃ || tamo-joti-parāyano || || 11. Aḍḍho ve6 puriso rāja || assaddho hoti maccharī || kadariyo pāpa-saṅkappo || micchā-diṭṭhi anādaro || || samaṇe brāhmaṇe vā pi || aññe vā pi vanibbake || akkosati paribhāsati || natthiko hoti rosako || dadamānaṃ nivāreti || yācamānānaṃ bhojanaṃ || tādiso puriso rāja || mīyamāno jarādhipa || upeti nirayaṃ ghoraṃ || joti-tama-parāyano || || 12. Aḍḍho ve puriso7 rāja || saddho hoti amaccharī || dadāti seṭṭha-saṅkappo || abyaggamanaso naro samaṇe brāhmaṇe vā pi || aññevāpi vanibbake || uṭṭhāya abhivādeti || samacariyāya sikkhati || || dadamānam na vāreti8 || yācamānānam bhojanam9 || tādiso puriso rāja || mīyamāno janādhipa || upeti tidivaṃ ṭhānaṃ || joti-joti-parāyano-ti || || 2. Ayyakā. 1. Sāvatthi nidānaṃ || || 2. Ekam antaṃ nisinnaṃ kho rājānaṃ Pasenadi-kosalaṃ -------------------------------------------------------------------------- 1 SS. vaṇibbake always. 2 S2 aññesati; S1-3 also, but with erasement of ñño. and interlinear adjunction of kho. 3 S1-3 yācamānāna bho° always; S2 three times. 4 SS. dadamānam nivāreti (S3 adds na under the line before nivāreti). 5 S2 yācamānā bho°. 6 SS. omit ve here and further on. 7 SS. omit ve, add mahā. 8 Same remarks as above. 9 B. yācamānāna bho°. [page 097] III. 3. 2.] TATIYA-VAGGA 3. 97 Bhagavā etad avoca || || Handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti || || 3. Ayyakā1 me bhante kālakatā2 jiṇṇā vuḍḍhā3 mahallikā addhagatā vayo anuppattā vīsa-vassa-satikā jātiyā4 || || 4. Ayyakā kho pana me bhante piyā ahosi5 manāpā || || Hatthi-ratanena ce pāham6 bhante labheyyam mā me ayyakā kālam akāsīti || hatthiratanam pāham dadeyyam mā me ayyakā kālam akāsīti || || Assa-ratanena ce pāham bhante labheyyam mā me ayyakā kālam akāsīti || assa-ratanam pāham dadeyyam mā me ayyakā kālam akāsīti || || Gāma- varena ce pāham bhante labheyyam mā me ayyakā kālam akāsīti || gāma-varam pāhaṃ dadeyyam mā me ayyakā kālam akāsīti || || Janapadena ce pāham bhante labheyyam mā me ayyakā kālam akāsīti || janapadam pāhaṃ dadeyyam mā me ayyakā kālam akāsīti || || 5. Sabbe sattā mahārāja maraṇa-dhammā maraṇa-pariyo- sānā maraṇam anatītā ti || || 6. Acchariyam bhante abbhutam bhante || yāva subhāsitam idam7 bhante Bhagavatā || sabbe sattā maraṇa-dhammā maraṇa-pariyosānā maraṇam anatītā ti || || 7. Evam etam mahārāja evam etam mahārāja sabbe sattā maraṇa-dhammā maraṇa-pariyosānā maraṇam anatītā ti || || Seyyathāpi mahārāja yāni kānici kumbhakāraka-bhājanāni āmakāni c-eva pakkāni ca || sabbāni tāni bhedana-dhammāni bhedana-pariyosānāni bhedanam anatītāni || evam eva kho mahārāja sabbe sattā maraṇa-dhammā maraṇa-pariyosānā maraṇam anatītā ti || || 8. Sabbe sattā marissanti || maraṇantaṃ hi jīvitam || yathā kammaṃ gamissanti || puñña-pāpa-phalūpagā8 || || nirayam pāpa-kammantā || puñña-kammā ca9 sugga- tiṃ10 || || Tasmā kareyya kalyāṇam || nicayam samparāyikaṃ || puññāni paralokasmiṃ || patiṭṭhā honti pāṇinan-ti11 || || -------------------------------------------------------------------------- 1 B. ayyikā always. 2 B. kālaṃ katā 3 SS. vuddhā. 4 SS. vīsaṃ vassa°. 5 Bḥoti. 6 SS. paham always. 7 cidam. 8 SS. phalūpagaṃ. 9 S2 kammānā (ntā?). 10 B. S2 sugatiṃ. 11 See above, II. 10. [page 098] 98 KOSALA-SAṂYUTTA III. [III. 3. 3. 3. Loko. 1. Sāvatthiyaṃ || || 2. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || Kati nu kho bhante lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārā- yāti || || 3. Tayo kho mahā rāja lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāya || || 4. Katame tayo || || Lobho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya || || Doso kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya || || Moho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya || || 5. Ime kho mahārāja tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā ti || || 6. Lobho doso ca moho ca || purisam pāpa-cetasaṃ || hiṃsanti attasambhūtā || tacasāram1 va samphalan-ti2 || || 4. Issattam. 1. Sāvatthiyaṃ || || 2. Ekam antaṃ nisinno kho rājā Pasenadi-kosalo Bhaga- vantam etad avoca || || Kattha nu3 kho bhante dānaṃ dātabban-ti || || 3. Yattha kho mahārāja cittam pasīdatī ti || || 4. Kattha pana bhante dinnam mahapphalan-ti || || 5. Aññaṃ kho etaṃ mahārāja kattha dānaṃ dātabbaṃ || aññam pan-etaṃ kattha dinnam mahapphalan-ti || || Sīlavato kho mahārāja dinnam mahapphalaṃ no tathā dussīle || || Tena hi4 mahārāja taññ-ev-ettha paripucchissāmi5 || yathā te khameyya tathā naṃ vyākareyyāsi || 6. Taṃ kim maññasi mahārāja || || Idha tyassa yuddham paccupaṭṭhitam saṅgāmo samupabbuḷho6 || || Atha āgaccheyya khattiya-kumāro asikkhito akata-hattho akata-yoggo akat- -------------------------------------------------------------------------- 1 S1-2 tañcasārava°. 2 Textual repetition of I. 2. the title only being changed. 3 S1-3 kathannu; S2 kathānnu. 4 S1-2 teneva. 5 SS. paripucchāmi. 6 B. samuppabyūḷho always. [page 099] III. 3. 4.] TATIYA-VAGGA 3. 99 upāsano bhīrū1 chambhī utrāsī palāyī2 || bhareyyāsi taṃ purisaṃ attho ca3 te tādisena purisena || || 7. Nāham bhante bhareyyaṃ taṃ purisaṃ na ca4 me attho5 tādisena purisenā ti || || 8. Atha āgaccheyya brāhmaṇa-kumāro asikkhito || Atha āgaccheyya vessakumāro || Atha āgaccheyya sudda-kumāro asikkhito || la || na ca me attho tādisena purisenā ti6 || 9. Taṃ kim maññasi mahārāja || || Idha tyassa yuddhaṃ paccupaṭṭhitam saṅgāmo samupabbūḷho || || Atha āgaccheyya khattiya-kumāro sikkhito7 kata-hattho kata-yoggo kat-upā- sano abhīrū8 acchambhī9 anutrāsī apalāyī10 bhareyyāsi taṃ purisaṃ attho ca te tādisena purisenā ti || || 10. Bhareyyāham bhante tam purisam attho ca me tādisena purisenā ti || || 11. Atha11 āgaccheyya brāhmaṇa-kumāro || Atha āgaccheyya vessa-kumāro || Atha āgaccheyya sudda-kumāro sikkhito kata- hattho kata-yoggo kat-upāsano abhīrū acchambhī anutrāsī apalāyī12 || bhareyyāsi taṃ purisam attho ca te tādisena purisenā ti || || 12. Bhareyyāhaṃ bhante tam purisam attho ca me tādisena purisenā ti || || 13. Evam eva kho mahārāja yasmā kasmā ce13 pi kulā14 agarismā anagāriyam pabbajito hoti || so ca hoti pañcaṅga- vippahīno pañcaṅga-samannāgato || tasmiṃ dinnam ma- happhalaṃ15 || || 14. Katamāni pañca aṅgāni16 pahīnāni17 honti || Kāma- cchando pahīno hoti || Vyāpādo pahīno hoti || Thīnamiddham pahīnaṃ hoti || Uddhacca-kukkuccaṃ pahīnaṃ hoti || Vici- kicchā pahīnā hoti || Imāni pañcaṅgāni pahīnāni honti || || 15. Katamehi pañca aṅgehi18 samannāgato hoti || asekkhena sīlakkhandhena samannāgato hoti || asekkhena samādhik- khandhena samannāgato hoti || asekkhena paññakkhandhena -------------------------------------------------------------------------- 1 B. bhirū°; SS bhīrūcchambhi. 2 S1-3 palāyi. 3 S1-2 atth eva; S3 attho va 4 B. va. 5 SS. attho va me. 6 All this paragraph is omitted by S2-3, added between the lines by S1, with some slight differences in the abridgment. 7 B. susikkhito. 8 B. S2-3 abhirū. 9 B. achambhī. 10 B. apalāyasī. 11 SS. add kho. 12 S3 apalāyi here and above; B. anapalāyī. 13 S1-2 omit kasmā; Bṭasmā; S2 has yasmāñce. 14 S1 kusalā. 15 B. adds hoti. 16 B. pañcaṅgāni. 17 S1-3 vippahīnāni. 18 B. pañcahaṅgehi here and further on. [page 100] 100 KOSALA-SAṂYUTTA III. [III. 3. 4. samannāgato hoti || asekkhena vimuttikkhandhena samannā- gato hoti || asekkhena vimuttiññāna-dassana-kkhandhena samannāgato hoti || || Imehi pañca aṅgehi samannāgato hoti || || 16. Iti pañcaṅga-vippahīne pañcaṅga-sammannāgate dinnam mahapphalan-ti || || 17. Idam avoca Bhagavā || la || satthā1 || || Issattam2 balaviriyañca || yasmiṃ vijjetha māṇave3 || taṃ yuddhattho bhare rājā4 || nāsūraṃ5 jāti-paccayā || || tatheva khanti-soracca-dhammā6 yasmiṃ patiṭṭhitā || tam ariyavuttiṃ7 medhāvī8 || hīna-jaccam pi pūjaye || || kāraye assame ramme || vāsayettha bahussute || papañcavivane kayirā || dugge saṅkamanāni ca || || Annaṃ pānam khādaniyaṃ || vattha-senāsanāni ca || dadeyya uju-bhūtesu || vippasannena cetasā || || yathā hi megho thanayaṃ || vijjumālī satakkatu9 || thalaṃ ninnañca pureti || abhivassaṃ vasundharaṃ || || tath-eva saddho sutavā || abhisaṅkhacca10 bhojanaṃ || vanibbake tappayati || anna-pānena paṇḍito || āmodamāno11 pakireti || detha dethā ti bhāsati || || taṃ hi-ssa gajjitaṃ hoti || devasseva pavassato || sā puññadhārā vipulā || dātāram abhivassatīti || || 5. Pabbatūpamaṃ. 1. Sāvatthi nidānam || || 2. Ekam antaṃ nisinnaṃ kho rājānam Pasenadi-kosalam Bhagavā etad avoca || || Handa kuto tvam mahārāja āgacchasi || || 3. Yāni tāni bhante raññam12 khattiyānam muddhā- vasittānam issariyamada-mattānaṃ kāma-gedha-pariyuṭṭhi- tānaṃ janapadatthāvariyappattānam mahantaṃ pathavī- maṇḍalam abhivijiya ajjhāvasantānaṃ rāja-karaṇīyāṇi bha- vanti13 || tesvāham etarahi ussukkam āpanno-ti || || 4. Taṃ kim maññasi mahārāja || || Idha te puriso -------------------------------------------------------------------------- 1 This phrase is omitted by SS. 2 S1-3 issatthaṃ. 3 S3 mānave. 4 B. bhareyyātha. 5 S2-3 sūram. 6 B. °soraccaṃ || dhammā. 7 B.omits tam; S1 nam. 6 SS. medhāviṃ. 9 So S3 only; B. and S1-2 satakkaku; C. satakkuku (explaining satasikharo). 10 SS. abhisankhaṭa. 11 C. anumodamāno. 12 S2 rañño corrected to raññam in S3, perhaps also in S1. 13 SS. santi. [page 101] III. 3. 5.] TATIYA-VAGGA 3. 101 āgaccheyya puratthimāya disāya saddhāyiko paccayiko || so tam upasaṅkamitvā evam vadeyya || yagghe mahārāja jāney- yāsi1 || aham āgacchāmi puratthimāya disāya || tatth-addasaṃ mahantam pabbataṃ abbhasamam sabbe pāṇe nipphoṭento2 āgacchati || yaṃ te mahārāja karaṇīyaṃ taṃ karohīti || || 5. Atha dutiyo puriso āgaccheyya pacchimāya disāya || la3 || Atha tatiyo puriso āgaccheyya uttarāya disāya || Atha catuttho puriso āgaccheyya dakkhiṇāya disāya saddhā- yiko paccayiko || so tam upasaṅkamitvā evaṃ vadeyya || yagghe mahārāja jāneyyāsi aham āgacchāmi dakkhiṇāya disāya || tattha addasam mahantam pabbatam abbhasamam sabbe pāṇe nipphoṭento āgacchati || yaṃ te maharāja karaṇī- yam taṃ karohīti || || Evarūpe te maharāja mahati4 ma- habbhaye samuppanne dārune manussakkhaye5 dullabhe manussatte kim assa karaṇīyan-ti || || 6. Evarūpe bhante mahati mahabbhaye samuppanne dā- ruṇe manussakkhaye dullabhe manussatte kim assa karanī- yam aññatra dhammacariyāya samacariyāya kusalakiriyāya6 puññakiriyāyā ti7 || || 7. Ārocemi kho te mahārāja paṭivedemi kho8 te mahārāja || adhivattati kho tam mahārāja jarāmaraṇaṃ || adhivattamāne ca te mahārāja jarāmaraṇe kim assa karaṇīyan-ti || || 8. Adhivattamāne ca me bhante jarāmaraṇe kim assa karaṇīyam aññatra dhammacariyāya samacariyāya kusala- kiriyāya puññakiriyāya9 || || 9. Yāni pi tāni bhante raññam khattiyānaṃ muddhāva- sittānam issariyamada-mattānaṃ kāma-gedha-pariyuṭṭhitā- naṃ janapadatthāvariyappattānam mahantam pathavi-maṇ- ḍalam abhivijiya ajjhāvasantānam hatthi-yuddhāni bhavanti || tesam pi bhante hatthi-yuddhānam natthi gati natthi visayo adhivattamāne jarāmaraṇe || || 10. Yāni pi tāni bhante raññaṃ khattiyānam muddhā- vasittānam || pe || ajjhāvasantānam assa-yuddhāni bhavanti || ratha-yuddhāni bhavanti || patti-yuddhāni bhavanti || tesam -------------------------------------------------------------------------- 1 SS. jāneyya always. 2 B. nipphothento always. 3 SS. pe. 4 SS. mahatī. 5 B. manussakāye. 6 B. kusalacariyāya always. 7 Before each of these words, B. repeats aññatra. 8 SS. omit kho. 9 Same remarks as above. [page 102] 102 KOSALA-SAṂYUTTA III. [III. 3. 5. pi bhante patti-yuddhānam natthi gati1 natthi visayo adhi- vattamāne jarāmaraṇe || || 11. Santi kho pana bhante imasmiṃ rājakule mantino mahāmattā || ye pahonti2 āgate paccatthike mantehi bheda- yituṃ3 || tesam pi bhante manta-yuddhānam natthi gati4 natthi visayo adhivattamāne jarāmaraṇe || || 12. {Saṃvijjati} kho pana5 bhante imasmiṃ rājakule pahu- taṃ6 suvaṇṇam bhūmigatañ c-eva vehāsaṭṭhañca yena mayam pahoma āgate paccatthike dhanena upalāpetuṃ || tesam pi bhante dhana-yuddhānam natthi gati natthi visayo adhi- vattamāne jarāmaraṇe || || 13. Adhivattamāne ca me bhante jarāmaraṇe kim assa karaṇīyam aññatra dhammacariyāya samacariyāya kusala- kiriyāya puññakiriyāyā ti || || 14. Evam etam mahārāja evam etam mahārāja adhivatta- māne ca te7 jarāmaraṇe kim assa karaṇīyam aññatra dhamma- cariyāya samacariyāya kusalakiriyāya puññakiriyāyāti || || 15. Idam avoca Bhagavā || la || satthā || || Yathā pi selā vipulā || nabham āhacca pabbatā || samantānupariyeyyuṃ8 || nipphoṭento catuddisā || evam jarā ca maccu ca9 || adhivattanti10 pāṇino11 || || Khattiye brāhmaṇe vesse || sudde caṇḍāla-pukkuse || na kiñci parivajjeti || sabbam evābhimaddati || || na tattha hatthīnam12 bhūmi || na rathānam na pattiyā || na cāpi manta-yuddhena || sakkā jetuṃ dhanena vā || || Tasmā hi paṇḍito poso || sampassaṃ attham attano || buddhe dhamme ca saṅghe ca || dhīro saddhaṃ nivesaye || || Yo dhammacārī kāyena || vācāya uda cetasā || idh-eva nam pasaṃsanti || pacca sagge pamodatīti13 || || Kosala-saṃyuttaṃ samattaṃ || || Tass-uddāmaṃ || || Puggalo Ayyakā14 Loko || Issattam Pabbatopamaṃ || desitam buddhaseṭṭhena || imaṃ Kosalam pañcakaṃ || || -------------------------------------------------------------------------- 1 S2-3 omit natthigati. 2 B. yesaṃ honti. 3 S1-3 add here tesam pi bhedayitum. 4 SS. omit natthi gati here and further on. 5 SS. omit pana. 6 B. bahutam. 7 B. omits ca te. 8 S1-3 samantā anupariyeyyuṃ. 9 S3 maraṇañ ca. 10 S2 has only evam-ttanti pāṇino, the place of the omitted words remaining empty. 11 B. pāṇine. 12 S2 hatthīna. 13 SS. sagge ca modatīti. 14 B. Āyyikā. [page 103] 103 BOOK IV.- MĀRA-SAṂYUTTAM. CHAPTER I. PATHAMO-VAGGA. 1. Tapo kammañ ca. 1. Evam me sutam ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha-mūle1 pathamābhisambuddho || 2. Atha kho Bhagavato rahogatassa paṭisallīnassa evam cetaso parivitakko udapādi || || Mutto vatamhi tāya dukkara- kārikāya || sādhu mutto vatamhi tāya anattha-saṃhitāya dukkara-kārikāya || sādhu ṭhito sato2 bodhiṃ3 samajjha- gan-ti4 || 3. Atha kho Māro pāpimā Bhagavato cetasā ceto-parivi- takkam aññāya yena Bhagavā ten-upasaṅkami || upasaṅka- mitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Tapo kammā apakkamma || yena sujjhanti mānavā || asuddho maññati suddho || suddhimaggam5 aparaddho ti || || 4. Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāhi paccabhāsi6 || || Anattha-sañhitaṃ ñatvā || yaṃ kiñci aparaṃ7 tapaṃ || sabbānatthāvahaṃ8 hoti || piyārittam9 va dhammaniṃ10 || || sīlaṃ samādhi-paññañca || maggam bodhāya bhāvayaṃ || patto-smi paramaṃ suddhiṃ || nihato tvaṃ asi antakāti || || 5. Atha kho Māro pāpimā jānāti maṃ Bhagavā jānāti maṃ Sugato ti dukkhī dummano tatth-ev-antaradhāyīti11 || || 2. Nāgo. 1. Evam me sutam ekaṃ samayam bhagavā Uruvelāyam viharati najjā Nerañjarāya tīre Ajapāla-nigrodhe pathamā- -------------------------------------------------------------------------- 1 B. Ajapāla-nigrodhe. 2 B. sādhu vatamhi. 3 S2-3 bodhi. 4 B. samajjhagunti 5 B. suddham || suddhimaggā. 6 S1-2 paccajjhabhāsi. 7 So B.and C.; SS amaraṃ. 8 S1-3 sabhaṃnatthā°. 9 B. phiyārittam; C. thiyārittaṃ. 10 So C.; SS. vammani (or °ti); C. dhammani. 11 B. antaram adhāyīti. [page 104] 104 MĀRA-SAṂYUTTA IV. [IV. 1.2. bhisambuddho || || Tena kho pana samayena Bhagavā ratt-andhakāra-timisāyam1 ajjhokāse2 nisinno hoti || devo ca ekam ekam phusāyati3 || || 2. Atha kho Māro pāpimā Bhagavato bhayaṃ chambhi- tattaṃ lomahaṃsam uppādetu-kāmo mahantaṃ hatthirāja- vaṇṇam abhinimminitvā yena Bhagavā ten-upasaṅkami || || 3. Seyyathāpi nāma mahā ariṭṭhako4 maṇi evam assa sisaṃ hoti || seyyathāpi nāma suddhaṃ rūpiyam evam assa dantā honti || seyyathāpi nāma mahatī naṅgalasīsā5 evam assa soṇḍo hoti || || 4. Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāya ajjhabhāsi || || Saṃsāraṃ dīgham addhānam || vaṇṇaṃ katvā subhā- subham || alan-te tena pāpima || nihato tvam asi antakā ti || || 5. Atha kho Māro pāpimā jānāti maṃ Bhagavā jānāti maṃ Sugato ti dukkhī dummano tatth-ev-antaradhāyīti6 || || 3. Subham. 1. Uruvelāyaṃ viharati7 || || 2. Tena kho pana samayena Bhagavā ratt-andhakāra-timisā- yaṃ ajjhokāse nisinno hoti devo ca ekam ekaṃ phusāyati || || 3. Atha kho Māro pāpimā Bhagavato bhayaṃ {chambhitattaṃ} loma-haṃsam uppādetu-kāmo yena Bhagavā ten-upasaṅkami || 4. Upasaṅkamitvā Bhagavato avidūre uccāvacā vaṇṇanibhā upadaṃseti subhā c-eva asubhā ca || || 5. Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māraṃ pāpimantam gāthāhi ajjhabhāsi || || Saṃsāram dīgham addhānaṃ || vaṇṇaṃ katvā subhā- subhaṃ || alan-te tena pāpima || nihato tvam asi antaka || || Ye ca kāyena vācāya || manasā ca8 susaṃvutā || na te Māra vasānugā || na te Mārassa paccagū ti9 || || 6. Atha kho Māro || la || tatth-ev-antaradhāyīti || || -------------------------------------------------------------------------- 1 B. and C. °timisāya. 2 So SS. and C.; B. abbhokāse always. 3 S1-2 phusāyāti. 4 SS. mahāriṭṭhako. 5 S1-3 naṅgalīsā; S2 naṅgālīsā. 6 This paragraph is omitted by SS. in this and all the following Suttas but the last. 7 So SS.; B. gives the full text. 8 SS. manasāya. 9 S2 pañcaccagūti; B. baddhabhūti; C. paṭṭhagūti. [page 105] IV. 1. 5.] PAṬHAMA-VAGGA 1. 105 4. Pasa (1). 1. Evam me sutam ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane migadāye || || Tatra kho Bhagavā bhikkhū āmantesi || || Bhikkhavo-ti || || Bhadante ti te bhikkhū Bha- gavato paccassosuṃ || || 2. Bhagavā etad avoca || || Mayhaṃ kho bhikkhave yoniso manasikārā yoniso sammappadhānā1 anuttarā vimutti anuppattā anuttarā vimutti2 sacchikatā || Tumhe pi bhik- khave yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttim anupāpuṇātha3 anuttaraṃ vimuttiṃ sacchikaro- thā ti || || 3. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Baddho4-si māra-pāsena || ye dibbā ye ca mānusā || māra-bandhana-baddhosi || na me samaṇa mokkhasīti || || 4. Mutto-ham5 māra-pāsena || ye dibbā ye ca mānusā |||| mārabandhana-mutto mhi || nihato tvam asi antakāti || || 5. Atha kho Māro pāpimā || la || tatth-ev-antaradhāyīti || ||6 5. Pasa <2>. 1. Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isi- patane migadāye || Tatra kho Bhagavā bhikkhū amantesi || || Bhikkhavo ti || || Bhadante7 ti te bhikkhū Bhagavato paccassosuṃ || || 2.8 Bhagavā etad avoca || || Mutto-ham9 bhikkhave sabbapāsehi ye dibbā ye ca mānusā || Tumhe pi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā10 caratha bhikkhave cārikaṃ bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṃ || || Mā ekena dve agamettha11 || desetha bhikkhave dhammam ādikalyāṇam majjhe kalyāṇaṃ pariyosāṇa-kalyāṇam || sāttham savyañ- janaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pa- kāsetha || || Santi sattā apparajakkha-jātikā || assavanatā12 -------------------------------------------------------------------------- 1 B. samappadhānā. 2 SS. omit anu° vi°. 3 B. pāpunātha. 4 B. bandho si always. 5 B. and S2 muttāhaṃ. 6 3 = Mahāvagga I. 11. 2. 7 B. Bhaddante. 8 2, 3, 4 = Mahāvagga I. 11. 9 B. S2-3 Muttāhaṃ. 10 Here S2 intercalates: [mārabandhana mutta] ettha, and S1 [māra bandhanamuttomhi ti hato tvam] ettha. 11 B. agamattha (Vinaya, agamittha). 12 So B. and C.; SS. assavantā; Childers: assavanato (word parihāyati). [page 106] 106 MĀRA-SAṂYUTTA IV. [IV. 1. 5. dhammassa parihāyanti || bhavissanti dhammassa aññātāro || || Aham pi bhikkhave yena Uruvelā Senānigamo1 ten-upa- saṅkamissāmi dhamma-desanāyā ti || || 3. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Baddho-si sabba-pāsehi || ye dibbā ye ca mānusā || mahā-bandhana2-baddho si || na me samaṇa mokkhasīti || || 4. Mutto-haṃ3 sabbapāsehi || ye dibbā ye ca mānusā || mahā-bandhana-mutto mhi || nihato tvam asi antakā ti4 || || 6. sappo. 1. Evam me sutam ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Tena kho pana samayena Bhagavā rattandhakāra-timi- sāyam ajjhokāse nisinno hoti devo ca ekam ekam phusāyati || || 3. Atha kho Māro pāpimā Bhagavato bhayaṃ chambhi- tattaṃ loma-haṃsam uppādetu-kāmo mahantaṃ sappa-rāja- vaṇṇam abhinimminitvā yena Bhagavā ten-upasaṅkami || || 4. Seyyathāpi nāma mahatī eka-rukkhikā nāvā evam assa kāyo hoti || || Seyyathāpi nāma soṇḍikā kilañjā5 evam assa phaṇo hoti || Seyyathāpi nāma kosālikā6 kaṃsapātī7 evam assa akkhīni bhavanti || Seyyathāpi nāma deve gaḷagaḷāyante8 vijjullatā9 niccharanti evam assa mukhato jivhā niccharati || Seyyathāpi nāma kammāra-gaggariyā dhamamānāya saddo hoti evam assa assāsa-passāsānaṃ10 saddo hoti || || 5. Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāhi ajjhabhāsi || || Yo suñña-gehāni11 sevati || seyyo so12 muni atta-saññato || vossajja careyya tattha so || paṭirūpaṃ hi tathāvidhassa taṃ || || Carakā bahu13-bheravā bahū || atho ḍaṃsā14 siriṃsapā15 bahū || -------------------------------------------------------------------------- 1 B. Sena. In the Vinaya: yena Uruvelā yena senā° (Comp. Rh. D. and O's note, "Vinaya Texts," I. 113). 2 S2 mārabandhana°. 3 B. muttāham. 4 All this text is to be found in the Mahāvaggo of the Vinaya at the end of the Mārakathā (11th Chapter). 5 B. C. Kilañjam; S1-2 kilañja; S3 kilajā. 6 B. kosalakā; C. kosala°. 7 B. S2 °pāti. 8 S2 gaḷagaḷānte. 9 B. vijjulatā; S2 vijjulla. 10 S1 °passāsānaṃ; S1-3 °passāsaṃna; S2 °passasampābahulo macaji (or pi) na tattha na°. 11 B. °gahāni. 12 B. S1 seyyāso. 13 S1 bahū. 14 SS. daṃsa. 15 B. sarisapā. [page 107] IV. 1. 8.] PAṬHAMA-VAGGA 1. 107 lomam pi na tattha iñjaye || suññāgāra-gato mahā muni || || Nabhaṃ phaleyya pathaviṃ caleyya1 || sabbe pi2 pāṇā uda santaseyyuṃ || sallam pi ce3 urasi pakampayeyyuṃ4 || upadhīsu5 tānaṃ6 na karonti buddhā ti || || 6. Atha kho Māro pāpimā jānāti maṃ Bhagavā jānāti maṃ Sugato ti tatth-ev-antaradhāyīti || || 7. Suppati. 1. Ekaṃ samayam Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Atha kho Bhagavā bahud' eva rattiṃ ajjhokāse caṅka- mitvā rattiyā paccusa-samayam pāde7 pakkhāletvā vihāram pavisitvā8 dakkhiṇena passena sīha-seyyaṃ kappesi pāde pādam accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi karitvā || || 3. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Kiṃ soppasi kiṃ nu suppasi9 || kim idaṃ soppasi10 dubbhayo11 viya || suññam agāran-ti12 soppasi || kim idaṃ soppasi sūriy-uggate13 ti || || 4. Yassa jālinī visattikā || taṇhā n-atthi kuhiñci netave || sabbūpadhīnaṃ parikkhayā budho14 || soppati kin-tav-ettha Mārā ti || || 8. Nandanam. 1. Evam me sutam ekaṃ samayaṃ Bhagavā Savātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavato santike imam gātham abhāsi || || Nandati puttehi puttimā || gomiko gohi15 tath-eva nandati || -------------------------------------------------------------------------- 1 S2-3 jaleyya. 2 S. sabbeva. 3 S2-3 omit ce; C. ve. 4 So SS.; B. kappareyya; C. urasikampasseyyuṃ. 5 S1 udadhīsu; S2 udaṃdīsu. 6 S3 tāṇaṃ. 7 S2-3 omit pāde. 8 B. pavīsitvā. 9 B. soppasi. 10 B. soppatam (= soppanam?). 11 SS. dubbhato. 12 SS. suññāgaranti. 13 SS. sūriye-ug°. 14 SS. buddho. 15 B. Gomā gobhi here and further on. [page 108] 108 MĀRA-SAṂYUTTA IV. [IV. 1. 8. upadhīhi narassa nandaṇo || na hi so nandati yo nirupadhīti || || 3. Socati puttehi puttimā || gomiko gohi tath-eva socati || upadhīhi narassa socanā || na hi so socati nirupadhīti1 || || 4. Atha kho Māro pāpimā jānāti mam Bhagavā jānāti maṃ Sugato ti tatth-ev-antaradhayatīti || || 9. Āyu <1>. 1. Evam me sutam ekaṃ samayam Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || 2. Tatra Bhagavā bhikkhū āmantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhū Bhagava to paccassosuṃ || || 3. Bhagavā etad avoca || || Appam idam bhikkhave ma- nussānam āyu || gamanīyo samparāyo || kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ || natthi jātassa amaraṇaṃ || yo bhikkhave ciraṃ jīvati so vassasatam appam vā bhīyo ti || || 4. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Dīgham āyu manussānaṃ || na naṃ hīḷe2 suporiso || careyya khīramatto va || natthi maccussa āgamo-ti || || 5. Appam āyu manussānaṃ || hīḷeyya3 naṃ suporiso || careyyādittasīso4 va || natthi maccussa nāgamo ti || || 6. Atha kho Māro pāpimā || la || tatth-ev-antaradhāyīti || || 10. Āyu (2). 1. Rājagahe || || Tatra kho Bhagavā etad avoca || appam idaṃ bhikkhave manussānam āyu || gamanīyo samparāyo || || kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ || natthi jātassa amara- ṇam || yo bhikkhave ciraṃ jīvati so vassasatam appaṃ vā bhīyo ti || || 2. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || -------------------------------------------------------------------------- 1 These gāthās are the repetition of Devatā-S. II. 1. 4. is in B. only. 2 B. C. hile 3 B. hileyya; SS. hileyyā. 4 B careyya; S3 °siso; S1 °ādikātasiso. [page 109] IV. 2. 2.] DUTIYA-VAGGA 2. 109 Nāccayanti ahorattā || jīvitaṃ n-uparujjhati1 || āyu2 anupariyāti3 maccānaṃ || nemi va ratha-kubba- ran-ti || 3. Accayanti ahorattā || jīvitam uparujjhati || āyu khīyati maccānam || kunnadīnam va odakan-ti || || 4. Atha kho Māro pāpimā jānāti maṃ Bhagavā jānāti maṃ Sugato ti dukkhī dummano tath-ev-antaradhāyī ti || || Pathamo vaggo || Tass-uddānam || || Tapo-kammañ ca Nāgo ca || Subhaṃ Pāsena te duve || Sappo Suppati Nandanaṃ || Āyunā apare duve-ti || || CHAPTER II. DUTIYO-VAGGO. 1. Pāsāno. 1. Ekaṃ samayam Bhagavā Rājagahe viharati Gijjhakūṭa- pabbate || || 2. Tena kho pana samayena Bhagavā rattandhakāratimi- sāyam ajjhokāse nisinno hoti devo ca ekam ekam phusāyati || || 3. Atha kho Māro pāpimā Bhagavato bhayaṃ chambhi- tattaṃ lomahaṃsam uppādetu-kāmo yena Bhagavā ten- upasaṅkami || Upasaṅkamitvā Bhagavato avidūre mahante mahante4 pāsāṇe padālesi5 || || 4. Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantaṃ gāthāya ajjhabhāsi || || Sa ce pi6 kevalaṃ sabbam || Gijjhakūṭam calessasi7 || n-eva sammā vimuttānaṃ || buddhānam atthi iñjitan-ti8 || || 5. Atha kho Māro pāpimā jānāti maṃ Bhagavā jānāti maṃ Sugato ti dukkhī dummano tatth-ev-antaradhāyīti || || 2. Sīho. 1. Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || Tena kho pana samayena Bhagavā mahatiyā parisāya parivuto dhammaṃ deseti || || -------------------------------------------------------------------------- 1 S1-3 noparujjhati. 2 C. S3 āyum; S1-2 āyuñ ca. 3 So C.; B. anupuriyati; S1 anupariyeti; S2-3 pariyeti. 4 B. does not repeat mahante. 5 S1-2 pavaḍḍesi (or pavaddhesi); S3 pavaṭṭesi; C. pataḷesi. 6 SS. sacemaṃ. 7 B. caleyyasi. 8 B. iñjanan-ti. [page 110] 110 MĀRA-SAṂYUTTA IV. [IV. 2. 2. 2. Atha kho Mārassa pāpimato etad ahosi || || Ayaṃ kho samaṇo Gotamo mahatiyā parisayā parivuto dhammaṃ deseti || Yaṃ nūnāhaṃ yena samaṇo Gotamo ten-upasaṅka- meyyaṃ vicakkhukammāyā ti || || 3. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam gāthāya ajjhabhāsi || || Kiṃ nu sīho va nadasi || parisāyam1 visārado || paṭimallo2 hi te atthi || vijitāvī nu maññasīti || || 4. Nandanti ve mahāvīrā || parisāsu visāradā || Tathāgatā balappattā || tiṇṇā loke visattikan-ti || || 5. Atha kho Māro pāpimā || jānāti mam Bhagavā jānāti maṃ Sugato ti || dukkhī dummano tath-ev-antaradhāyīti || || 3. Sakalikaṃ. 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Rājagahe viharati Maddakucchimhi3 migadāye || || 2. Tena kho pana4 samayena Bhagavato pādo sakalikāya khato5 hoti || bhusā sudam Bhagavato vedanā vattanti sārī- rikā dukkhā tibbā kharā kaṭukā asātā amanāpā || tāsudam Bhagavā sato sampajāno adhivāseti avihaññamāno6 || || 3. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam gāthāya ajjhabhāsi || || Mandiyā nu7 sesi udāhu kāveyya-matto || atthā nu8 te sampacurā na santi || eko vivitte sayanāsanamhi9 || niddāmukho10 kim idaṃ soppasevā ti || || 4. Na mandiyā sayāmi nāpi kāveyya-matto || atthaṃ sameccāham apetasoko || eko vivitte11 sayanāsanamhi || sayām-ahaṃ sabbabhūtānukampī || Yesaṃ12 pi sallam urasi paviṭṭhaṃ || muhuṃ muhuṃ hadayaṃ vedhamānaṃ13 || te cāpi14 soppaṃ labhare sasallā || -------------------------------------------------------------------------- 1 S2 parisāyaṃ 2 B. patimallo. 3 SS. °kucchismiṃ. 4 B omits kho pana. 5 B. sakkhalikāya hato. 6 See Devatā-S. IV. 4. 7 SS. kho. 8 S1 atthanaṃ; S2 atthāna; S3 atthānaṃ; but ṃ seems to be erased. 9 S1 eko ca vivitto°; S3 eko va seti (two erased letters) nāsanamhi; S2 eko ma (or va) . . . sanamhi (with an empty space as usual). 10 SS. niddāsikho. 11 SS. vivitto. 12 S1-3 sesam. 13 B. hadaya°; SS. °secamānaṃ. 14 SS. te pidha (S1 pī°). [page 111] IV. 2. 5.] DUTIYA-VAGGA 2. 111 kasmā1 ahaṃ na supe2 vītasallo || || Jaggaṃ na saṅke3 na pi bhemi4 sottuṃ || rattindivā nānutapanti5 māmaṃ || hāniṃ na passāmi kuhiñci loke || tasmā supe sabbabhūtānukampīti || || 5. Atha kho Māro pāpimā || jānāti mam Bhagavā jānāti maṃ Sugato ti || dukkhī dummano tatth-ev-antaradhāyīti || || 4. Patirūpam. 1. Ekaṃ samayaṃ Bhagavā Kosalesu viharati Ekasālā- yaṃ6 brāhmaṇagāme || || Tena kho pana samayena Bhagavā mahatiyā gihiparisāya7 parivuto dhammaṃ deseti8 || || 2. Atha kho Mārassa pāpimato etad ahosi || || Ayaṃ kho samaṇo Gotamo mahatiyā gihiparisāya parivuto dhammaṃ deseti || Yam nūnāhaṃ yena samaṇo Gotamo ten-upasaṅka- meyyaṃ vicakkhukammāyā ti || || 3. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || N-etaṃ tava patirūpam || yad aññam anusāsasi9 || anurodha-virodhesu || mā sajjittho10 tad ācaran-ti || || 4. Hitānukampī sambuddho || yad aññam anusāsati || anurodha-virodhehi || vippamutto Tathāgato ti || || 5. Atha kho Māro pāpimā || pe || tatth-ev-antaradhāyīti || || 5. Mānasaṃ. 1. Evam me sutam ekaṃ samayam Bhagavā viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Antalikkhacaro pāso11 || yo-yam12 carati mānaso13 || tena taṃ bādhayissāmi || na me samaṇa mokkhasīti || || 3. Rūpā saddā rasā gandhā14 || poṭṭhabbā ca manoramā || ettha me vigato chando || nihato tvam asi antakā ti || || 4. Atha kho Māro pāpimā || pe || tatth-ev-antaradhāyīti || || -------------------------------------------------------------------------- 1 B. tasmā. 2 S3 sūpe; B. suse. 3 C. saṅkemi(= saṅkāmi). 4 SS. vihemi; C. reads bhemi (= bhāyāmi). 5 So B. and C.; SS. nānupatanti. 6 SS. sālāyam (without eka). 7 B. gīhi° here and further on. 8 B. desesi. 9 B. S3 anusāsati. 10 C. sajjittha. 11 S1 poso. 12 B. yvāyaṃ. 13 SS. mānuso. 14 B. gandhā rasā. [page 112] 112 MĀRA-SAṂYUTTA IV. [IV. 2. 6. 6. Pattaṃ. 1. Sāvatthiyaṃ viharati || || Tena kho pana samayena Bhagavā pañcannam upādānakkhandhānam upādāya bhikkhū1 dhammiyā kathāya sandasseti samādapeti samuttejeti sampa- haṃseti || te ca bhikkhū aṭṭhi-katvā2 manasi katvā sabba-cetaso3 samannāharitvā ohitasotā dhammaṃ suṇanti || || 2. Atha kho Mārassa pāpimato etad ahosi || || Ayaṃ kho samaṇo Gotamo pañcannam upādānakkhandhānam upādāya bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti || te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannāharitvā ohita-sotā dhammaṃ suṇanti || Yaṃ nunāhaṃ yena samaṇo Gotamo ten-upasaṅkameyyaṃ vicakkhukammāyā ti || || 3. Tena kho pana samayena sambahulā pattā ajjhokāse nikkhittā honti || || 4. Atha kho Māro pāpimā balivaddavaṇṇaṃ4 abhinimmi- nitvā yena te pattā ten-upasaṅkami || || 5. atha kho aññataro bhikkhu5 aññataram bhikkhum etad avoca || || Bhikkhu bhikkhu6 eso7 balivaddo patte bhindeyyāti || || 6. Evaṃ vutte Bhagavā tam bhikkhum etad avoca || Na so bhikkhu balivaddo || Māro eso pāpimā tumhākaṃ vicakkhu- kammāyāgato8 ti || || 7. Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāya ajjhabhāsi || || Rūpaṃ vedayitaṃ9 saññaṃ || viññāṇaṃ yañca saṅkhataṃ || n-eso ham asmi n-etam me || evaṃ tattha virajjati || || evam virattaṃ khemattaṃ || sabbasaṃyojanātigaṃ || anvesaṃ sabbaṭṭhānesu || Māra-senā pi nājjhagā ti10 || || 8. Pa || tatth-ev-antaradhāyīti11 || || 7. Āyatana. 1. Ekam samayam Bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgāra-sālāyaṃ || || -------------------------------------------------------------------------- 1 B. bhikkhūnaṃ. 2 B. aṭṭhim° always. 3 B. sabbaṃ cetasā always. 4 B. balibaddha° here and further on. 5 S1-2 omit aññataro bhikkhu. 6 S1-2 omit bhikkhu bhikkhu. 7 SS. esa. 8 °kammāya āgato. 9 S1 vedayatītaṃ; S2-3 vedayatitaṃ (with erasure of da in S2, of taṃ in S3). 10 B. nājjhāgāti. 11 pa° . . . °ti is in B. only. [page 113] IV. 2. 8.] DUTIYA-VAGGA 2. 113 2. Tena kho pana samayena Bhagavā channam phassāya- tanānaṃ1 upādāya bhikkhū2 dhammiyā kathāya sandasseti samādapeti3 samuttejeti4 sampahaṃseti5 || te ca bhikkhū aṭṭhi-katvā6 manasi katvā sabba-cetaso6 samannāharitvā ohitasotā dhammaṃ suṇanti || || 3. Atha kho Mārassa pāpimato etad ahosi || || Ayaṃ kho samaṇo Gotamo channam phassāyatanānam upādāya bhi- kkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti || Te ca bhikkhū aṭṭhikatvā manasi katvā sabbacetaso sammannāharitvā ohitasotā dhammam suṇanti || Yaṃ nūnāhaṃ yena samaṇo Gotamo ten-upasaṅkameyyaṃ vicakkhukammāyāti || || 4. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavato avidūre mahantam bhaya-bherava- saddam akāsi || api-sudam7 pathavī maññe udrīyati8 || || 5. Atha kho aññataro bhikkhu aññataram bhikkhum etad avoca || || Bhikkhu bhikkhu9 esā pathavī maññe udrīyatī ti10 || || 6. Evaṃ vutte Bhagavā tam bhikkhum etad avoca || || N-esā bhikkhu pathavī udrīyati11 || Māro eso pāpimā tumhā- kaṃ vicakkhukammāya āgato ti || || 7. Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantaṃ gāthāya ajjhabhāsi || || Rūpā saddā rasā gandhā || phassā dhammā ca kevalā || etam lokāmisaṃ ghoraṃ || ettha loko dhimucchito12 || || etañ ca samatikkamma || sato buddhassa sāvako || māradheyyam atikkamma || ādicco va13 virocatīti || || 8. Atha kho Māro pāpimā || pa || tatth-ev-antaradhāyī ti || || 8. Piṇḍaṃ. 1. Ekaṃ samayam Bhagavā Magadhesu viharati Pañcasā- lāyam brāhmaṇagāme || || -------------------------------------------------------------------------- 1 S2 passāya°. 2 B. bhikkhūnaṃ here and further on. 3 SS. °dassesi °dapesi. 4 S3 °tejesi. 5 In S3 °haṃsesi has been corrected into °haṃseti. 6 See the preceding sutta. 7 SS. apissutaṃ. 8 B. undrīyati always; SS. and C. udriyatīti. 9 S2 does not repeat bhikkhu. 10 SS. udrīya°. 11 SS. udrīyatīti. 12 SS. lokādhimucchito; C. loko vimucchito. 13 B. omits va. [page 114] 114 MĀRA-SAṂYUTTA IV. [IV. 2. 8. 2. Tena kho pana samayena Pañcasālāyaṃ brāhmaṇagāme kumārakānaṃ1 pāhunakāni2 bhavanti || || 3. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā patta-cīvaraṃ ādāya Pañcasālam3 brāhmaṇa-gāmaṃ piṇḍāya pāvisi4 || || 4. Tena kho pana samayena Pañcasāleyyakā brāhmaṇa- gahapatikā Mārena pāpimatā anvāviṭṭhā5 bhavanti || || Mā6 samaṇo Gotamo piṇḍam alatthā7 ti || || 5. Atha kho Bhagavā yathā dhotena pattena Pañcasālaṃ8 brāhmaṇagāmam piṇḍāya pāvisi || tathā dhotena pattena paṭikkami || || 6. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam etad avoca || || Api9 samaṇa piṇḍam alatthā ti || || 7. Tathā nu tvaṃ pāpima10 akāsi yathāhaṃ piṇḍaṃ na11 labheyyan-ti || 8. Tena hi bhante Bhagavā dutiyam pi Pañcasālaṃ brāh- maṇagāmam pavisatu12 || tathāhaṃ karissāmi yathā Bhagavā piṇḍam lacchatī ti13 || || Apuññam pasavi14 Māro || āsajjanaṃ15 Tathāgatam || kiṃ nu maññasi pāpima || na me pāpaṃ vipaccati16 || || susukham vata jīvāma || yesaṃ no17 n-atthi kiñcanaṃ || pītibhakkhā bhavissāma || devā Ābhassarā18 yathā ti19 || || 9. Atha kho Māro pāpimā || pe || tatth-ev-antaradhā- yīti || || 9. Kassakam. 1. Sāvatthi nidānam || || Tena kho pana samayena Bha- gavā bhikkhū20 nibbāna-paṭisamyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti || || Te ca bhikkhu aṭṭhi-katvā manasi katvā sabbacetaso21 samannā- haritvā ohitasotā dhammaṃ suṇanti || || -------------------------------------------------------------------------- 1 B. kumārikānam. 2 So B. and C.; SS. pāhunakānaṃ. 3 S1-3 °sālāyam. 4 B. pāvīsi here and further on. 5 C. anvaviddhā. 6 SS. omit mā. 7 So C.; SS. ālatthā; B. alatta (ā being erased). 8 SS. °sāla°. 9 B. adds te. 10 S1-2 Tathā no tuvam pāpimaṃ; S3 Tathā no tvaṃ pāpima. 11 SS. omit na. 12 B. pavīsatu; S1-2 pavisitu. 13 S1-2 lacchāsīti. 14 SS. pasavī. 15 S2 āsajjana°; S1 asajjana. 16 SS. na me te pāpaṃ vipaccatīti. 17 SS. yesanno; B. yesaṃnno. 18 In S3 the place of °devā ābhas° is empty. 19 This second gāthā is the 200th of the Dhammapada; for the whole text, see same book, p. 352-3 20 B. bhikkhūnam. 21 See the preceding suttas. [page 115] IV. 2. 9.] DUTIYA-VAGGA 2. 115 2. Atha kho Mārassa pāpimato etad ahosi || Ayaṃ kho samaṇo Gotamo bhikkhū nibbāna-paṭisaṃyuttāya dhammiyā kathāya || pa || Yaṃ nūnāhaṃ yena samaṇo Gotamo ten- upasaṅkameyyam vicakkhukammāyā ti || || 3. Atha kho Māro pāpimā kassaka-vaṇṇam abhinimmi- nitvā mahantam naṅgalaṃ khandhe karitvā dīgham1 pā- canayaṭṭhiṃ2 gahetvā haṭa-haṭa-keso sāṇasāṭī-nivattho3 kaddama-makkhitehi pādehi yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam etad avoca || || 4. Api samaṇa balivadde4 addasā ti || || 5. Kim pana pāpima te balivaddehī ti || || 6. Mam-eva samaṇa5 cakkhu mama rupā mama cakkhu- samphassa6-viññānāyatanam || kuhim me samaṇa7 gantvā mokkhāsi || || Mam-eva samaṇa saddā sotam mama saddā || pa || Mam-eva samaṇa ghānaṃ mama gandhā || || Mam-eva samaṇa jivhā mama rasā || || Mam-eva samaṇa kāyo mama poṭṭhabo || || Mam-eva samaṇa mano mama dhammā mama mano- samphassa8-viññāṇāyatanaṃ || kuhim me9 samaṇa gantvā mokkhasī ti || || 7. Tav-eva10 pāpima cakkhu11 tava rūpā tava cakkhu- samphassa12-viññāṇāyatanaṃ || yattha ca13 kho pāpima natthi cakkhu natthi rūpā natthi cakkhu samphassa-viññāṇāyata- naṃ agati tava tattha pāpima || || 8. Tav-eva14 pāpima sotaṃ tava saddā tava sota-samphassa15- viññāṇāyatanaṃ || yattha ca kho pāpima natthi sotaṃ natthi saddā natthi sota-samphassa-viññāṇāyatanam agati tava tattha pāpima || || 9. Tav-eva16 pāpima ghāṇam tava gandhā tava ghāṇa sampassa-viññāṇāyatanaṃ || yattha17 ca kho pāpima natthi ghāṇam natthi gandhā natthi ghāṇa-samphassa-viññāṇāya- tanam agati tava tattha pāpima || || -------------------------------------------------------------------------- 1 B. S3 dīgha. 2 SS. °laṭṭhiṃ. 3 SS. saṇa°; B. °sāṭi. 4 B. balibaddhe. 5 SS. saraṇaṃ. 6 SS. °samphassaṃ. 7 SS. saraṇaṃ. 8 SS. samphassā°. 9 SS. omit me. 10 S3 tam eva. 11 SS. cakkhuṃ. 12 S2-3 °samphassā°; B. °samphassa. 13 B. omits ca; in S3 it seems to be erased. 14 SS. Tañceva 15 S2 samphassā°. 16 S2 tava va (or ca?). 17 S3 attha. [page 116] 116 MĀRA-SAṂYUTTA IV. [IV. 2. 9. 10. Tav-eva pāpima jivhā tava rasā tava jivhā-samphassa- viññāṇāyatanaṃ || pa || Tav-eva1 pāpima kāyo tava phoṭṭhabbā tava kāya-samphassa-viññāṇāyatanaṃ || pa || 11. Tav-eva pāpima mano tava dhammā tava manosam- phassa-viññāṇāyatanaṃ || yattha ca kho pāpima natthi mano natthi dhammā natthi mano-samphassa-viññāṇāyātanaṃ agati tava tattha papimā ti || || 12. Yaṃ vadanti mama yidan-ti || ye vadanti maman-ti ca || ettha ce te2 mano atthi || na me samaṇa mokkhasīti || || 13. Yaṃ vadanti na tam mayhaṃ || ye vadanti na te ahaṃ || evam pāpima jānāhi || na me maggam pi dakkha- sīti3 || || 14. Atha kho Māro pāpimā || pa || vantaradhāyīti || || 10. Rajjaṃ 1. Ekaṃ samayaṃ Bhagavā Kosalesu viharati Himavanta- padese4 arañña-kuṭikāyaṃ || || 2. Atha kho Bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi || || sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ5 asocaṃ6 asocayaṃ7 dhammenā ti || || 3. Atha kho Māro pāpimā8 Bhagavato cetasā ceto-parivi- takkam aññāya yena Bhagavā ten-upasaṅkami || upasaṅka- mitvā Bhagavantam etad avoca || || Kāretu bhante Bhagavā rajjaṃ kāretu Sugato rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajā- payaṃ9 asocaṃ asocāpayaṃ10 dhammenā ti || || 4. Kiṃ pana11 tvaṃ pāpima passasi yam12 maṃ tvam evaṃ vadesi || || kāretu bhante Bhagavā rajjaṃ kāretu Sugato rajjaṃ || pe || dhammenā ti || || 5. Bhagavatā13 kho bhante cattāro iddhipādā bhāvitā bahulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamā- raddhā || ākaṅkhamāno ca pana14 bhante Bhagavā Hima- vantam pabbatarājaṃ suvaṇṇaṃ tveva15 adhimucceyya || suvaṇṇañca pabbatassāti16 || || -------------------------------------------------------------------------- 1 S1-2 tath eva. 2 So B. and C.; SS. ceto. 3 These gāthās will be found again, III. 4. 4 SS. passe. 5 S2 ajāyayaṃ. 6 S1-2 asocayaṃ. 7 S1; asocāpayaṃ; S2 asocāmayaṃ. 8 S1-2 pāpimā māro. 9 S1-2 ajāmayaṃ. 10 S1-2 asocāmayaṃ. 11 B. adds me. 12 SS. kiṃ. 13 SS. Bhagavato. 14 B. omits pana. 15 SS. teva. 16 B. panassāti; SS. suvaṇṇapabbatassāti. [page 117] IV. 3. 1.] UPARIPAÑCA-VAGGA 3. 117 6. Pabbatassa suvaṇṇassa || jātarūpassa kevalo || dvittā va1 nālam ekassa || iti vidvā2 samañcare3 || || yo dukkham addakkhi yato nidānaṃ || kāmesu so jantu kathaṃ nameyya || upadhiṃ viditvā saṅgo4 ti loke || tass-eva jantu vinayāya sikkhe ti5 || || 7. Atha kho Māro pāpimā jānāti maṃ Bhagavā jānāti maṃ Sugato ti dukkhī dummano tatth-ev-antaradhāyīti || || Dutiyo vaggo || || Tass-uddānam || || Pāsāno Sīho Sakalikam || Patirūpañ ca Mānasaṃ || Pattaṃ Āyātanaṃ Piṇḍaṃ || Kassakaṃ Rajjena te dasā ti || || CHAPTER III. TATIYO-VAGGO (UPARI-PAÑCA). 1. Sambahulā. 1. Evam me sutam ekaṃ samayaṃ Bhagavā Sakkesu viharati Silāvatiyaṃ || || 2. Tena kho pana samayena sambahulā bhikkhū Bhagavato avidūre appamattā ātāpino pahitattā viharanti || || 3. Atha kho Māro pāpimā brāhmaṇa-vaṇṇaṃ abhinimmi- nitvā mahantena jaṭaṇḍuvena ajinakkhipa-nivattho jiṇṇo gopānasivaṅko ghurughuru-passāsī udumbara-daṇḍaṃ ga- hetvā yena te bhikkhū ten-upasaṅkami || || Upasaṅkamitvā te bhikkhū etad avoca || || Daharā bhavanto pabbajitā susū kālakesā bhadrena yobbanena samannāgatā pathamena vayasā anikīḷitāvino kāmesu || || bhuñjantu bhonto mānusake kāme || mā sandiṭṭhikaṃ hitvā kālikam anudhāvitthā ti || || 4. Na kho mayaṃ brāhmaṇa sandiṭṭhikam hitvā kālikam anudhāvāma || kālikañ ca kho mayaṃ brāhmaṇa hitvā sandi- ṭṭhikam anudhāvāma || || Kālikā hi brāhmaṇa kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā ādīnavo ettha bhīyo || sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī ti6 || || -------------------------------------------------------------------------- 1 So C. and B.; SS. vittavi. 2 B. vijjā; S3 viditvā, corrected into vidvā. 3 S3 samācare. 4 S1-3 samvego. 5 This last gāthā will be found again in the next sutta. 6 See above, Devatā-S. II.10. [page 118] 118 MĀRA-SAṂYUTTA IV. [IV. 3. 1. 5. Evaṃ vutte Māro pāpimā sīsam okampetvā jivhaṃ nillāḷetvā1 tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā daṇḍam olubbha pakkāmi || || 6. Atha kho te bhikkhū yena Bhagavā ten-upasaṅka- miṃsu || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam nisīdiṃsu || || Ekam antam nisinnā kho te bhikkhū Bhagavantam etad avocuṃ || || 7. Idha mayaṃ bhante Bhagavato avidūre appamattā ātāpino pahitattā viharāma || Atha kho bhante aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipa-nivattho jiṇṇo gopānasivaṅko ghuru-ghuru-passāsī udumbaradaṇḍaṃ ga- hetvā yena amhe ten-upasaṅkami || Upasaṅkamitvā amhe etad avoca || || Daharā bhavanto pabbajitā susū kālakesā bhadrena yobbanena samannāgatā pathamena vayasā anikī- ḷitāvino kāmesu || || Bhuñjantu bhonto mānusake kāme || mā sandiṭṭhikaṃ hitvā kālikam anudhāvitthā ti || || 8. Evaṃ vutte mayaṃ bhante taṃ brāhmaṇam etad' avo- cumha || || Na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikam anudhāvāma || kālikaṃ ca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikam anudhāvāma || kālikā hi brāhmaṇa kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā ādīnavo ettha bhīyo || sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opa- nayiko paccattam veditabbo viññūhī ti || || 9. Evaṃ vutte bhante so brāhmaṇo sīsam okampetvā jivhaṃ nillāḷetvā2 tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā daṇḍam olubbha pakkanto ti || || 10. N-eso bhikkhave brāhmaṇo Māro eso pāpimā tumhā- kaṃ vicakkhukammāya āgato ti || || 11. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velā- yam imaṃ gātham abhāsi || || Yo dukkham adakkhi yato nidānaṃ || Kāmesu so jantu kathaṃ nameyya || upadhiṃ viditvā saṅgo ti loke || tass-eva jantu vinayāya sikkhe-ti3 || || -------------------------------------------------------------------------- 1 S2 B. nillāletvā; C. nilāḷetvā. 2 S2 B. nillāletvā. 3 See the end of the preceding chapter. [page 119] IV. 3. 2.] UPARIPAÑCA-VAGGA 3. 119 2. Samiddhi. 1. Ekaṃ samayam Bhagavā Sakkesu viharati Silāvati- yaṃ || || 2. Tena kho pana samayena āyasmā Samiddhi1. Bhagavato avidūre appamatto ātāpī pahitatto viharati || || 3. Atha kho āyasmato Samiddhissa rahogatassa paṭisallī- nassa evaṃ cetaso parivitakko udapādi || || Lābhā vata me suladdhaṃ2 vata me yassa me satthā arahaṃ sammāsam- buddho || || Lābhā vata me suladdhaṃ vata me yo-haṃ evaṃ svākkhāte dhammavinaye pabbajito || || Lābhā vata me suladdhaṃ vata me yassa me sabrahmacāriyo sīlavanto kalyāṇa-dhammo ti || || 4. Atha kho Māro pāpimā āyasmato Samiddhissa cetaso cetoparivitakkam aññāya || yenāyasmā Samiddhi ten-upasaṅ- kami || upasaṅkamitvā āyasmato Samiddhissa avidūre mahan- taṃ bhayabheravaṃ saddam akāsi || Apissudaṃ pathavī maññe3 udrīyatīti || || 5. Atha kho āyasmā Samiddhi yena Bhagavā ten-upasaṅ- kami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || ekam antaṃ nisinno kho āyasmā Samiddhi Bhagavantam etad avoca || || 6. Idhāhaṃ bhante Bhagavato avidūre appamatto ātāpī pahitatto viharāmi || tassa mayham bhante rahogatassa paṭi- sallīnassa evaṃ cetaso parivitakko udapādi || || Lābhā vata me suladdhaṃ vata me yassa me satthā arahaṃ sammā- sambuddho || || Lābhā vata me suladdhaṃ vata me yo-haṃ evaṃ svākkhāte dhammavinaye pabbajito || || Lābhā vata me suladdhaṃ vata me yassa me sabrahmacāriyo sīlavanto kalyāṇadhammo ti4 || || Tassa mayhaṃ bhante avidūre mahā bhayabheravasaddo ahosi || apissudaṃ pathavī maññe udrīya- tīti || || 7. N-esā Samiddhi pathavī udrīyati || Māro eso pāpimā tuyhaṃ vicakkhukammāya āgato || gaccha tvaṃ Samiddhi tatth-eva appamatto ātāpī pahitatto viharāhīti || || 8. Evaṃ bhante ti kho āyasmā Samiddhi Bhagavato paṭi- -------------------------------------------------------------------------- 1 See Devatā-S. II. 10. 2 SS. suladdhañca. 3 SS. add va. 4 B. °dhammāti. [page 120] 120 MĀRA-SAṂYUTTA IV. [IV.3.2. suṇitvā1 uṭṭhāyāsanā Bhagavantam abhivādetvā padakkhi- ṇaṃ katvā pakkāmi || || 9. Dutiyam pi kho āyasmā Samiddhi tatth-eva appamatto ātāpī pahitatto vihāsi || || Dutiyam pi kho āyasmato Sa- middhissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi || Lābhā vata me suladdhaṃ vata me yassa me satthā arahaṃ sammāsambuddho || pe || kalyāṇadhammo ti || || Dutiyam pi kho Māro pāpimā āyasmato Samiddhissa cetasā ceto parivitakkam aññaya || pa || Apissudam pathavī maññe udrīyatīti || || 10. Atha kho āyasmā Samiddhi || Māro ayam pāpimā iti viditvā2 Māraṃ pāpimantaṃ gāthāya ajjhabhāsi || || Saddhāyāhaṃ pabbajito || agārasmā anagāriyaṃ || satipaññā ca me buddhā || cittañ ca susamāhitaṃ || kāmaṃ karassu rūpāni || n-eva mam vyādhayissasīti3 || || 11. Atha kho Māro pāpimā jānāti maṃ Samiddhi bhi- kkhūti dukkhī dummano tatth-ev-antaradhāyīti || || 3. Godhika.4 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe || || 2. Tena kho pana samayena āyasmā Godhiko Isigili-passe viharati Kāḷasilāyaṃ || || 3. Atha kho āyasmā Godhiko appamatto ātāpī pahitatto viharanto5 sāmādhikam ceto-vimuttiṃ6 phusi || || Atha kho āyasmā Godhiko tamhā sāmādhikāya ceto-vimuttiyā parihāyi || || 4. Dutiyaṃ pi kho āyasmā Godhiko appamatto ātāpī pahi- tatto viharanto sāmādhikam ceto-vimuttiṃ phusi || || Duti- yam pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā pari- hāyi || || 5. Tatiyaṃ pi kho āyasmā Godhiko appamatto || pe || parihāyi || || 6. Catutthaṃ pi kho āyasmā Godhiko appamatto || pe || parihāyi || || -------------------------------------------------------------------------- 1 SS. paṭissutvā. 2 B. omits the words Māro . . . viditvā. 3 So B. and C.; SS. vyādhayissatīti (B. and C. have byādha°); see Thera-gāthā, 46. 4 This episode recurs in the Dhp. Com. 254-6. 5 S2-3 omit viharanto. 6 S2 cetasovi° here and further on. [page 121] IV. 3. 3.] UPARIPAÑCA-VAGGA 3. 121 7. Pañcamaṃ pi kho āyasmā Godhiko || pe || parihāyi. 8. Chaṭṭhaṃ pi kho āyasmā Godhiko appamatto ātāpī pahitatto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi || || [Chaṭṭhaṃ pi kho āyasmā Godhiko tamhā samādhikāya ceto vimuttiya parihāyi || || 9. Sattamaṃ pi kho āyasmā Godhiko appamatto ātāpī pahitatto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi1 || ||] 10. Atha kho āyasmato Godhikassa etad ahosi || || Yāva chaṭṭhaṃ khvāham sāmādhikāya ceto-vimuttiyā parihīno || yaṃ nūnāhaṃ sattham āhareyyan-ti || || 11. Atha kho Māro pāpimā āyasmato Godhikassa cetasā cetoparivitakkam aññāya yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Mahāvīra mahāpañña || iddhiyā yasasā jalaṃ || sabbe verabhayātīta || pāde vandāmi cakkhuma || || sāvako te mahāvīra || maraṇaṃ maraṇābhibhū || ākaṅkhati2 cetayati || taṃ nisedha jutindhara || || kathaṃ hi Bhagavā tuyhaṃ || sāvako sāsane rato || appattamānaso3 sekho || kālaṃ kayirā jane sutā ti4 || || 12. Tena kho pana samayena āyasmatā Godhikena sattham āharitaṃ hoti || || 13. Atha kho Bhagavā Māro pāpimā iti viditvā Māram pāpimantaṃ gāthāya ajjhabhāsi || || Evaṃ hi dhīrā kubbanti || nāvakaṅkhanti jīvitaṃ || samūlaṃ taṇham abbuyha || Godhiko parinibbuto ti || || 14. Atha kho Bhagavā bhikkhū āmantesi || Āyāma bhikkhave yena Isigili-passaṃ Kāḷasilā ten-upasaṅkamissāma yattha Godhikena kulaputtena sattham āharitan-ti || 15. Evaṃ bhante ti kho te bhikkhū Bhagavato paccasso- suṃ || || 16. Atha kho Bhagavā sambahulehi bhikkhūhi saddhiṃ yena Isigili-passaṃ Kāḷasilā ten-upasaṅkami || || Addasā kho Bhagavā āyasmantam Godikaṃ dūrato va mañcake vivattakkhandhaṃ semānam5 || || -------------------------------------------------------------------------- 1 All the text from Chaṭṭhaṃ pi kho° to °phusi is in B. only. 2 SS. ākaṅkhayati. 3 B. apattamanaso; S1 appamattamānaso; S2 appamattamanaso. 4 Fausboll l.c. janesabhā. 5 So SS.; C. seyyamānaṃ; B. soppamānaṃ. [page 122] 122 MĀRA-SAṂYUTTA IV. [IV. 3. 3. 17. Tena kho pana samayena dhumāyitattam timirayi- tattaṃ1 gacchat-eva purimaṃ disaṃ || gacchati pacchimaṃ disaṃ || gacchati uttaraṃ disaṃ || gacchati dakkhiṇaṃ di- saṃ || gacchati uddhaṃ gacchati adho gacchati anudisaṃ || || 18. Atha kho Bhagavā bhikkhū āmantesi || || Passatha no tumhe bhikkhave etaṃ dhumāyitattam timirāyitattaṃ || gacchat-eva purimaṃ dīsaṃ || gacchati pacchimaṃ || utta- raṃ || dakkhiṇaṃ || uddhaṃ || adho || gacchati anudisan-ti || || Evam bhante || || 19. Eso kho2 bhikkhave Māro pāpimā Godhikassa kula- puttassa viññāṇaṃ samanvesati3 || kattha Godhikassa kula- puttassa viññāṇaṃ patiṭṭhitan-ti || appatiṭṭhitena ca4 bhi- kkhave viññāṇena Godhiko kulaputto parinibbuto ti || || 20. Atha kho Māro pāpimā beluva5-paṇḍuvīṇam ādāya yena Bhagavā ten-upasaṅkami || upasaṅkamitvā gāthāya ajjhabhāsi || || uddham adho ca tiriyaṃ || disā-anudisāsvaham6 || anvesaṃ nādhigacchāmi || Godhiko so kuhiṃ gato ti || || 21. So7 dhīro dhitisampanno8 || jhāyī jhānarato sadā || ahorattam anuyuñjaṃ || jīvitam anikāmayaṃ || jetvāna maccuno senaṃ || anāgantvā punabbhavaṃ || samūlaṃ taṇham9 abbuyha || Godhiko parinibbuto ti || 22. Tassa sokaparetassa || vīṇākacchā abhassatha10 || || tato so dummano yakkho || tath-ev-antaradhayathāti || || 4. Sattarassāni. 1. Evam me sutam ekaṃ samayam Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapāla-nigrodhe || || 2. Tena kho pana samayena Māro pāpimā sattavassāni Bhagavantam anubaddho11 hoti otārāpekkho12 otāram ala- bhamāno || || 3. Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabāsi || || -------------------------------------------------------------------------- 1 S2-3 omit timirāyitattaṃ here and further on. 2 S1-3 omit kho; S2 hi. 3 So B.; C. samanessati; S3 sammannesati; S1-2 sammantesati. 4 SS. omit ca. 5 C. voluva°. 6 SS. anudisāsu hi. 7 B. yo. 8 SS. nidhisampanno. 9 S1-3 samūlataṇhaṃ; S2 samūlataṇhā. 10 Fausboll l. c. abhissatha. 11 B. anubandho. 12 B. °pekho. [page 123] IV. 3. 4.] UPARIPAÑCA-VAGGA 3. 123 Sokāvatiṇṇo1 nu2 vanasmiṃ jhāyasi || vittaṃ nu jiṇṇo3 uda patthayāno4 || āguṃ nu gāmasmiṃ akāsi kiñci || kasmā janena na karosi sakkhiṃ || sakkhī na sampajjati kenaci te ti5 || || 4. Sokassa mūlaṃ palikhāya sabbaṃ || anāgujhāyāmi asocamāno || chetvāna6 sabbaṃ bhavalobhajappaṃ || anāsavo jhāyāmi pamattabandhu || || 5. Yaṃ vadanti mama yidan-ti || ye vadanti maman-ti ca || ettha ce te7 mano atthi || na me samaṇa mokkhasīti || || 6. Yaṃ vadanti na taṃ mayhaṃ || ye vadanti na te ahaṃ || evaṃ pāpima jānāhi || na me maggaṃ pi dakkhasīti8 || || 7. Sa ce maggam anubuddhaṃ || khemam amatagāminaṃ9 || pehi10 gaccha tvam11 ev-eko || kim aññam anusāsasīti || || 8. Amaccudheyyam pucchanti || ye janā pāragāmino || tesāhaṃ puṭṭho akkhāmi || yaṃ sabbantaṃ12 nirupadhin- ti13 || || 9. Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī || tatr-assa kakkaṭako || Atha kho bhante samba- hulā kumārakā vā kumārikāyo vā tamhā gāmā va nigamā vā nikkhamitvā yena sā pokkaraṇī ten-upasaṅkameyyuṃ || upasaṅkamitvā tam kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ || yaṃ yad eva hi so bhante kakkaṭako aḷam14 abhininnāmeyya taṃ tad eva te kumārakā vā kumārikāyo vā kaṭṭhena vā kaṭhalāya vā saṃchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ15 || Evaṃ hi so bhante kakkaṭako sabbehi aḷehi saṃchinnehi sambhaggehi sampalibhaggehi16 abhabbo tam pokkharaṇim puna otarituṃ || || Seyyathāpi pubbe evam eva kho bhante yāni sukāyikāni17 visevitāni vipphandi- tāni18 kānici kānici sabbāni Bhagavatā saṃchinnāni sambha- -------------------------------------------------------------------------- 1 S2-3 sokānutiṇṇo; S1 sokāvanutiṇṇo. 2 S1-3 va. 3 C. vittam jino; SS. cittānujīno. 4 SS. appatthayāno, omitting uda. 5 SS. kenacitte (S1 tena°). This gātha will be found again in the next sutta. 6 SS. hitvāna. 7 SS. ceto. 8 B. dakkhasi. See above, II. 9. 9 SS. °gāminiṃ. 10 C. apehi. 11 S1-3 tam; S2 tim. 12 S2 sabbanta; B. tacchaṃ taṃ. 13 SS. nirupadhīti. 14 B. āḷam, āḷehi. 15 S2 samphali° here and futher on. 16 S2 sampali abhabhaggehi. 17 B. and C. visu (C. sū) kāyitāni. 18 S1-2 vippanditāni; C. nipphaṇḍitāni. [page 124] 124 MĀRA-SAṂYUTTA IV. [IV. 3. 4. ggāni sampalibhaggāni abhabbo c-idānāham1 bhante puna Bhagavantam upasaṅkamituṃ yad idam otārāpekkhoti2 || || 10. Atha kho Māro pāpimā Bhagavato santike imā nibbe- janiyā gāthāyo3 abhāsi || || Medavaṇṇañca pāsānaṃ || vāyaso4 anupariyagā || apetthamudu5 vindema || api assādanā siyā || aladdhā tattha assādaṃ || vāyas-etto apakkame || || kāko va selam āsajja || nibbijjāpema Gotamā ti || || 11. Atha kho Māro pāpimā Bhagavato santike imā nibbe- janiyā gāthāyo abhāsitvā6 tamhā ṭhānā apakkamma Bhaga- vato avidūre pathaviyaṃ pallaṅkena nisīdi tuṇhī bhūto maṅku-bhūto pattakkhandho7 adhomukho pajjhāyanto appa- ṭibhāno kaṭṭhena bhūmiṃ8 vilikhanto || || 5. Dhitaro. 1. Atha kho Taṇhā ca Arati9 ca Ragā ca māra-dhītaro yena Māro pāpimā ten-upasaṅkamiṃsu || Upasaṅkamitvā Māraṃ pāpimantaṃ gāthāya ajjhabhāsiṃsu10 || || Kenāsi dummano tāta || purisaṃ kaṃ nu socasi || mayaṃ taṃ rāgapāsena || araññam iva kuñjaraṃ || || bandhitvā ānayissāma || vasago te bhavissatīti || || 2. Arahaṃ sugato loke || na rāgena suvānayo11 || māradheyyam atikkanto || tasmā socām-ahaṃ bhusan- ti || || 3. Atha kho Taṇhā ca Arati ca Ragā ca māra-dhītaro yena Bhagavā ten-upasaṅkamiṃsu || upasaṅkamitvā Bhaga- vantam etad avocuṃ || || Pāde te12 samaṇa paricāremā ti || || Atha kho Bhagavā na manasākāsi yathā taṃ anuttare upadhi-saṅkhaye vimutto || 4. Atha kho Taṇhā ca Arati ca Ragā ca māra-dhītaro ekam antam apakkamma evaṃ13 samañcintesaṃ || || Uccā- vacā kho purisānam adhippāyā || yaṃ nūna mayam ekasatam ekasataṃ14 kumārivaṇṇasatam abbinimmineyyāmā ti || || -------------------------------------------------------------------------- 1 S1 vadānāhaṃ; S2 vadānabhaṃ. 2 S2-3 °pekhoti; S1 pokhoti. 3 SS. gāthā. 4 B. Medavaṇṇaṃ pāsānaṃ vā || yaso°. 5 S3 °anupariyogāpetthamudu; B. °muduṃ; C. assādo siyā. 6 SS. gāthā bhāsitvā; C. abhāsitvā; but notices the reading bhāsitvā, to which it says abhāsitvā is equivalent. 7 S3 pakatta°. 8 S2-3 omit bhūmiṃ; S1 adds bhumiyam between the lines. 9 SS. aratī. 10 S2-3 ajjhabhāsi. 11 See J. 1. 80. 12 B. vo always. 13 SS. omit evaṃ. 14 S2-3 do not repeat ekasataṃ. [page 125] IV. 3. 5.] UPARIPAÑCA-VAGGA 3. 125 5. Atha kho Taṇhā ca Arati ca Ragā ca māra-dhītaro ekasa- tam ekasataṃ kumārivaṇṇasatam abhinimminitvā yena Bha- gavā ten-upasaṅkamiṃsu || upasaṅkamitvā Bhagavantam etad avocuṃ || || Pāde te samana paricāremā ti || || Taṃ pi Bhagavā na manasākāsi yathā tam anuttare upa- dhisaṅkhaye vimutto || || 6. Atha kho Taṇhā ca Arati ca Ragā ca māra-dhītaro ekam antam apakkamma evaṃ samacintesuṃ || Uccāvacā kho purisānam adhippāyā || yaṃ nūna mayam ekasatam ekasatam avijātavaṇṇasatam abhinimmineyyāmā ti || || 7. Atha kho Taṇhā ca Arati ca Ragā ca māra-dhītaro ekasatam ekasatam avijātavaṇṇasatam abhinimminitvā yena Bhagavā ten-upasaṅkamiṃsu || upasaṅkamitvā Bhagavantam etad avocuṃ || Pāde te samaṇa paricaremā ti || || Taṃ pi Bhagavā na manasākāsi yathā tam anuttare upadhisaṅkhaye vimutto || || 8. Atha kho Taṇhā ca || pa || sakiṃ vijātavaṇṇasataṃ abhinimminitvā yena Bhagavā || pa || yathā tam anuttare upadhisaṅkhaye vimutto || || 9. Atha kho Taṇhā ca || pa || duvijātavaṇṇasatam abhi- nimminitvā yena Bhagavā || pa || yathā tam anuttare upadhi- saṅkhaye vimutto || || 10. Atha kho Taṇhā ca || pa || majjhimitthivaṇṇasatam abhinimmineyyāmā ti || || Atha kho Tanhā ca || pa || majjhi- mitthivaṇṇasatam abhinimminitvā || pa || anuttare upadhi- saṅkhaye vimutto || || 11. Atha kho Taṇhā ca || pa || mahitthivaṇṇasatam abhi- nimmineyyāmā ti || || Atha kho Taṇhā ca || pa || mahitthi- vaṇṇasatam abhinimminitvā yena Bhagavā || la || anuttare upadhisaṅkhaye vimutto || || 12. Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro ekam antam apakkamma etad avocuṃ || || Saccaṃ kira no pitā avoca || || Arahaṃ sugato loke || na rāgena suvānayo || māradheyyam atikkanto || tasmā socām-ahaṃ bhusan-ti || || 13. Yaṃ hi mayaṃ samaṇaṃ vā brāhmaṇaṃ vā avītarā- gam iminā upakkamena upakkameyyāma hadayaṃ vāssa phaleyya || uṇhaṃ lohitaṃ vā mukhato uggaccheyya || -------------------------------------------------------------------------- [page 126] 126 MĀRA-SAṂYUTTA IV. [IV. 3. 5. ummādam va pāpuṇeyya cittavikkhepaṃ vā || seyyathā vā pana naḷo harito luto ussussati visussati milāyati || evam eva ussusseyya visusseyya milāyeyyā ti || || 14. Atha kho Taṇhā ca Arati ca Ragā ca māradhītaro yena Bhagavā ten-upasaṅkamiṃsu || upasaṅkamitvā ekam antam aṭṭhaṃsu || 15. Ekam antam ṭhitā kho Taṇhā māradhītā Bhaga- vantaṃ gāthāya ajjhabhāsi || || Sokāvatiṇṇo nu vanasmiṃ jhāyasi || cittaṃ nu1 jiṇṇo2 uda patthayāno || āguṃ nu gāmasmim akāsi kiñci || kasmā janena na3 karosi sakkhiṃ || sakkhī na sampajjati kenaci te ti4 || || 16. Atthassa pattiṃ hadayassa santiṃ || jetvāna senaṃ piyasātarūpaṃ || ekāhaṃ5 jhāyaṃ sukham anubodhaṃ6 || tasmā janena na karomi sakkhiṃ || sakkhī na sampajjati kenaci me ti || || 17. Atha kho Arati7 māra-dhītā Bhagavantaṃ gāthāya ajjhabhāsi || Kathaṃ vihārī-bahulo dha8 bhikkhu || pañcoghatiṇṇo atarīdha9 chaṭṭhaṃ || kathaṃ jhāyaṃ10 bahulaṃ kāma-saññā11 || paribāhirā honti aladdhāyo12 tan-ti || || 18. Passaddhakāyo suvimuttacitto || asaṅkhārāno13 satimā anoko || aññāya dhammaṃ avitakkajhāyī || na kuppati na sarati ve14 na thino || || Evaṃ vihārī-bahulo dha15 bhikkhu || pañcoghatiṇṇo atarīdha16 chaṭṭhaṃ || evaṃ jhāyaṃ bahulaṃ kāmasaññā || paribāhirā honti aladdhāyo tan-ti || || -------------------------------------------------------------------------- 1 So all the MSS. (see above, 4). 2 SS. jīno. 3 B. and S1-2 omit na here and further on. 4 See the preceding number. 5 So SS.; B. C. ekohaṃ. 6 S2 sukhānubodhaṃ; C. °anubodhayaṃ. 7 B. adds ca. 8 B. ca. 9 S3 atarīdha; S1-2 ataratīdha. 10 S1 jhāyī; S2-3 jhāyiṃ. 11 S1-2 °yaññā. 12 S1-3 aladdhayo. 13 B. asaṅkharāno. 14 B. omits ve. 15 B. ca. 16 B. atariṃ ca; S2 atharatidha; S1 ataritīdha. [page 127] IV. 3. 5.] UPARIPAÑCA-VAGGA 3. 127 19. Atha kho Ragā ca māra-dhītā Bhagavato santike imaṃ santi gātham abhāsi || || Acchejja taṇhaṃ gaṇa-saṅgha-cārī || addhā carissanti1 bahū ca sattā2 || bahuṃ vatāyam janatam anoko3 || acchijja4 nessati maccurājassa pāran-ti || || 20. Nayanti ve mahāvīrā || saddhammena Tathāgatā || dhammena nīyamānānaṃ5 || kā usūyā6 vijānatan-ti || || 21. Atha kho Taṇhā ca Arati ca Ragā ca māra-dhītaro yena Māro pāpimā ten-upasaṅkamiṃsu || || 22. Addasā kho Māro pāpimā Taṇhaṃ ca Aratiṃ ca Ragañ ca māra-dhītaro dūrato va āgacchantiyo || || disvāna gāthāhi ajjhabhāsi || || Bālā kumudanāḷehi|| pabbatam abhimatthatha || giriṃ nakhena khaṇatha || ayo dantehi khādatha || || selaṃ va siras-ūhacca || pātāle gādham7 esatha || khāṇuṃ8 va urasāsajja || nibbijjāpetha Gotamā ti9 || || 23. Daddallamānā10 āgañchuṃ || Taṇhā11 Arati Ragā ca12 || tā tattha panudī satthā || tulam bhaṭṭhaṃ13 vā Māruto14 ti || || Tatiyo15 vaggo16 || || Tass-uddānam17 || || Sambahulā Samiddhi ca || Godhikaṃ Sattavassāni || Dhītaraṃ desitam buddha-saṭṭhena imaṃ Mārapañcakan-ti Māra-samyuttaṃ samattaṃ || || -------------------------------------------------------------------------- 1 SS. tarissanti. 2 SS. saddhā. 3 B. aneko. 4 C. accheja. 5 S1 niyya; S2 nīyya°; B. C. nayya°; S1 nīyyamānam. 6 B. ussuyā. 7 SS. gātham. 8 S1 khāṇaṃ. 9 SS. Gotamanti. 10 So SS.; B. daddaḷhamānā; C. daddalhamānā. 11 SS. Taṇhā ca. 12 SS. omit ca. 13 S1 tūlabhaṭṭham; S2-3 tulahaṭṭham. 14 SS. mārūto; B. māluto. 15 B. catuttho. 16 SS. uparipañca instead of tatiyo (or catuttho) vaggo. 17 B. Tatruddānaṃ bhavati. [page 128] 128 BOOK V. -- BHIKKHUNĪ-SAṂYUTTAṂ || || 1. Āḷavikā. 1. Evam me sutam ekaṃ samayam Bhagavā Sā vatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Atha kho Āḷavikā bhikkhunī pubbaṇha-samayaṃ ni- vāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi || Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta- paṭikkantā yena andhavanaṃ ten-upasaṅkami vivekatthi- kinī || || 3. Atha kho Māro pāpimā Āḷavikāya bhikkhuniyā bhayaṃ chambhitattam lomahaṃsam uppādetu-kāmo vivekamhā cā- vetu-kāmo yena Āḷavikā bhikkhunī ten-upasaṅkami || upa- saṅkamitvā Āḷavikam bhikkhuṇim gāthāya ajjhabhāsi || || Natthi nissaraṇaṃ loke || kiṃ vivekena kāhasi || bhuñjassu kāmaratiyo || māhu1 pacchānutāpinīti || || 4. Atha kho Āḷavikāyā bhikkhuniyā etad ahosi || || Ko nu khvāyam manusso vā amanusso vā gāthaṃ bhāsatīti2 || || 5. Atha kho Āḷavikāya bhikkhuniyā etad ahosi || || Māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃ- saṃ uppādetukāmo vivekamhā cāvetu-kāmo gāthaṃ bhāsa- tīti || || 6. Atha kho Āḷavikā bhikkhunī Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāya paccabhāsi || || Atthi nissaraṇam loke || paññāya me suphussitaṃ3 || pamattabandhu pāpima || na tvaṃ jānāsi taṃ padaṃ || sattisūlūpamā kāmā || khandhāsam4 adhikuṭṭanā || yaṃ tvaṃ kāmaratiṃ brūsi || arati mayhaṃ sā ahū ti || || -------------------------------------------------------------------------- 1 So B. only; SS. bahu. See Therī-gāthā, 57. 2 S1-2 abhāsatīti; S2 abhāsitīti. 3 SS. suphassitaṃ. 4 At Therī-gāthā 58, 141 khandhānaṃ. [page 129] V. 3.] SOMĀ 2. 129 7. Atha kho Māro pāpimā jānāti maṃ Āḷavikā bhikkhunī ti dukkhī dummano tatth-ev-antaradhāyīti || || 2. Somā. 1. Sāvatthi nidānam || || Atha kho Somā bhikkhunī pubbaṇhasamayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthim piṇḍaya pāvisi || || 2. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta- paṭikkantā yena andhavanaṃ ten-upasaṅkami divāviharāya || andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvi- hāratthāya nisīdi || || 3. Atha kho Māro pāpimā Somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cā- vetu-kāmo yena Somā bhikkhunī ten-upasaṅkami || || Upa- saṅkamitvā Somam bhikkhuniṃ gāthāya ajjhabhāsi || || Yan-tam isīhi pattabbam || ṭhānam durabhisambhavaṃ1 || na taṃ dvaṅgulapaññāya || sakkā2 pappotum itthiyā ti || || 4. Atha kho Somāya bhikkhuniyā etad ahosi || || Ko nu khvāyam manusso vā amanusso vā gāthaṃ bhāsatīti || || 5. Atha kho Somāya bhikkhuniyā etad ahosi || || Māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsam uppādetu-kāmo samādimhā cāvetu-kāmo gāthaṃ bhāsatīti || || 6. Atha kho Somā bhikkhunī Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi ajjhabhāsi || || Itthibhāvo kiṃ kayirā || cittamhi susamāhite || ñāṇamhi vattamānamhi || sammādhammaṃ vipassato3 || || yassa nūna siyā evaṃ || itthāhaṃ puriso ti vā || kiñci vā pana samīti4 || tam Māro vattum arahatīti || || 7. Atha kho Māro pāpimā jānāti maṃ Somā bhikkhunīti dukkhī dummano tatth-ev-antaradhāyīti5 || || 3. Gotamī. 1. Sāvatthi nidānam || || Atha kho Kisā-Gotamī bhikkhunī pubbaṇhasamayaṃ ni- vāsetva pattacīvaram ādāya Sāvatthim piṇḍāya pāvisi || || 2. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta- -------------------------------------------------------------------------- 1 C. durati°. 2 See Therī-gāthā, 60. 3 See Therī-gāthā, 61. 4 So C.; SS. asminti; B. aññasmiṃ. 5 SS. suppress the last paragraph in all the suttas but the last, or give only the first words Atha kho Māro pāpimā°. [page 130] 130 BHIKKHUNĪ-SAṂYUTTA V. [V. 3. paṭikkantā yena andhavanaṃ ten-upasaṅkami1 divāvihārāya || andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divā- vihāraṃ nisīdi || || 3. Atha kho Māro pāpimā Kisā-Gotamiyā bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetu-kāmo samā- dimhā cāvetu-kāmo yena Kisā-Gotamī bhikkhunī ten-upa- saṅkami || || Upasaṅkamitvā Kisā-Gotamī bhikkhuniṃ gā- thāya ajjhabhāsi || || Kiṃ nu tvaṃ hataputtā va || ekamāsi rudammukhī || vanam ajjhogatā ekā || purisaṃ nu gavesasī ti || || 4. Atha kho Kīsā-Gotamiyā bhikkhuniyā etad ahosi || || Ko nu khvāyaṃ2 manusso vā amanusso vā gāthaṃ abhā- sīti3 || || 5. Atha kho Kisā-Gotamiyā bhikkhuniyā etad ahosi || || Māro kho ayaṃ pāpimā mama bhayaṃ chambhitattam loma- haṃsam uppādetu-kāmo samādhimhā cāvetu-kāmo gāthaṃ bhāsatīti4 || || 6. Atha kho Kisā-Gotamī bhikkhunī Māro kho ayam pāpimā iti viditvā Māram pāpimantam gāthāhi paccābhāsi || || Accantaṃ5 hataputtāmhi6 || purisā etad antikā7 || na socāmi na rodāmi || na taṃ bhāyāmi āvuso || || sabbattha vihatā8 nandi || tamokkhandho9 padālito || jetvāna maccuno10 senaṃ || viharāmi anāsavā ti || || 7. Atha kho Māro pāpimā || jānāti maṃ Kisā-Gotamī bhikkhunīti dukkhī dummano tatth-ev-antaradhāyīti || || 4. Vijayā. 1. Sāvatthi nidānaṃ || || Atha kho Vijayā bhikkhunī pubbaṇhasamayaṃ nivāsetvā || pa || aññatarasmiṃ rukkha- mūle divāvihāraṃ nisīdi || || 2. Atha kho Māro pāpimā Vijayāya bhikkhuniyā bhayaṃ || pa || samādhimhā cāvetu-kāmo yena Vijayā bhikkhunī ten- upasaṅkami || upasaṅkamitvā Vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi || || -------------------------------------------------------------------------- 1 SS. add upasaṅkamitvā. 2 B. and S3 kvāhaṃ; S1 cāyaṃ; S2 khvāvāyaṃ (or khvācāyaṃ). 3 B. bhāsatīti here and futher on. 4 S2-3 gāthābhāsasīti (in S3 corrected from gāthāya abhāsasīti) 5 SS. accanta. 6 S3 gata°; SS. C. puttamhi. 7 SS. antiyā. 8 SS. vihitā. 9 B. C. tamokhandho. 10 See Māra-S. III. 3; SS. have bhetvā (here jetvā) namucino. [page 131] V. 5] UPPALAVAṆṆĀ 5. 131 Daharā tvaṃ rūpavatī || ahañca daharo susu || pañcaṅgikena turiyena || eh-ayye bhiramāmase ti1 || || 3. Atha kho Vijayāya bhikkhuniyā etad ahosi || || Ko nu kho ayaṃ2 manusso vā amanusso vā gāthaṃ bhāsatīti || || 4. Atha kho Vijayāya bhikkhuniyā etad ahosi || || Māro ayaṃ papimā || pa || gāthaṃ bhāsatīti || || 5. Atha kho Vijayā bhikkhunī || Māro ayam pāpimā || iti viditvā Māraṃ pāpimantaṃ gathāhi paccabhāsi3 || || Rūpā saddā rasā gandhā || poṭṭhabbā ca manorāmā || niyyātayāmi tumheva || Māra na hi tena atthikā || || iminā pūtikāyena || bhindanena4 pabhaṅgunā || aṭṭiyāmi5 harāyāmi || kāmataṇhā samuhatā6 || || Ye ca rūpūpagā sattā || ye ca ārūppaṭṭhāyino7 || yā ca santā samāpatti || sabbattha vihato tamo ti || || 6. Atha kho Māro pāpimā || jānāti maṃ Vijayā bhikkhu- nīti || dukkhī dummano tatth-ev-antaradhāyīti || || 5. Uppalavaṇṇā. 1. Sāvatthi nidānaṃ || || Atha kho Uppalavaṇṇā8 bhik- khunī pubbaṇha-samayaṃ nivāsetvā || pa || aññatarasmiṃ supupphita-sālarukkha-mūle aṭṭhāsi || || 2. Atha kho Māro pāpimā Uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetu-kāmo samā- dhimhā cāvetu-kāmo yena Uppalavaṇṇā bhikkhunī ten- upasaṅkami || || 3. Upasaṅkamitvā Uppalavaṇṇam bhikkhuniṃ gāthāya ajjhabhāsi || || Supupphitaggam upagamma bhikkhuni || ekā tuvaṃ tiṭṭhasi sālamūle || na c-atthi te dutiyā vaṇṇadhātu || idhāgatā tādisikā bhaveyyuṃ9 || bāle na tvaṃ bhāyasi dhuttakānan-ti || || 4. Atha kho Uppalavaṇṇāya bhikkhuniyā etad ahosi || || -------------------------------------------------------------------------- 1 SS. ehi ayye ramāmase. See Therī-gāthā, 139. 2 SS. yam. 3 SS. ajjhabhāsi. 4 So B. and C.; SS. bhindarena. 5 C. aṭṭayāmi. 6 See Therī-gāthā, 140. 7 B. ye ca arūpagāmino (see further on, No. 6). 8 B. Upalavaṇṇā always. 9 S3 gaveyyuṃ. This word is omitted by S2; all the pada by B., and in Therī-gāthā, 230. [page 132] 132 BHIKKHUNĪ-SAṂYUTTA V. [V. 5. Ko nu khvāyam manusso vā amanusso vā gātham bhā- sasīti1 || || 5. Atha kho Uppalavaṇṇāya bhikkhuniyā etad ahosi || || Māro ayam pāpimā mama bhayaṃ || pa || gāthaṃ bhāsatīti || || 6. Atha kho Uppalavaṇṇā bhikkhunī || Māro ayaṃ pāpimā iti viditvā Māram pāpimantaṃ gāthāhi paccabhāsi || || Sataṃ sahassāni pi dhuttakānaṃ || idhāgatā tādisikā bhaveyyuṃ || lomaṃ na iñjāmi2 na santasāmi || na Māra3 bhāyāmi tam4 ekikā pi || || Esā antaradhāyāmi || kucchiṃ vā pavisāmi te || pakhumantarikāyam5 pi || tiṭṭhantiṃ6 maṃ na dakkhasi || cittasmiṃ vasībhūtamhi || iddhipādā subhāvitā || sabbabandhanamuttāmhi || na taṃ bhāyāmi āvuso ti7 || || 7. Atha kho Māro pāpimā || jānāti mam Uppalavaṇṇā bhikkhunīti dukkhī dummano tatth-ev-antaradhāyīti || || 6. Cālā. 1. Sāvatthi nidānaṃ || || Atha kho Cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā || pa || aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi || || 2. Atha kho Māro pāpimā yena Cālā bhikkhunī ten- upasaṅkami || upasaṅkamitvā Cālaṃ bhikkhunim etad avoca || || Kiṃ nu tvaṃ bhikkhuni na rocesīti8 || || Jātiṃ9 khvāhaṃ āvuso na rocemi || || Kiṃ nu tvaṃ10 jātiṃ na rocesi || || Jāto kāmāni bhuñjati || || Ko nu tam11 idam ādapayi12 || || Jātim mā rocesi13 bhi- kkhunīti || || 3. Jātassa maraṇaṃ hoti || jāto dukkhāni passati14 || bandhaṃ15 vadhaṃ pariklesaṃ || tasmā jātim na rocaye || || Buddho dhammam adesesi || jātiyā samatikkamaṃ || sabbadukkhappahānāya || so maṃ sacce nivesayi16 || || -------------------------------------------------------------------------- 1 B. bhāsatīti here and further on. 2 SS. icchāmi. 3 Māra na. 4 S1-2 na; S3 has neither na nor taṃ. 5 C. °antariyātiṃ. 6 B. °ntam; SS. °nti. 7 See Therī gāthā, 230-233. 8 SS. rocasīti. 9 SS. jāti. 10 SS. omit tvaṃ. 11 SS. tvam. 12 B. ādiyi. 13 SS. roca. 14 B. phussati. 15 S1-2 khandhaṃ. 16 SS. nivedayi. See Therī-gāthā, 191-2. [page 133] V. 8.] UPACĀLĀ 7. 133 Ye ca rūpupagā sattā || ye ca ārūppaṭṭhāyino1 || nirodham appajānantā || āgantāro punabbhavan-ti || || 4. Atha kho Māro pāpimā || jānāti maṃ Cālā bhikkhunīti dukkhī dummano tatth-ev-antaradhāyīti || || 7. Upacālā. 1. Sāvatthiyaṃ || || 2. Atha kho Uppacālā bhikkhunī bhikkhunī pubbaṇhasamayaṃ nivā- setvā || la || aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi || pa || Upacālam bhikkhunim etad avoca || || Kattha nu tvaṃ bhikkhuni uppajjitu-kāmā ti || || 3. Na khvāham āvuso katthaci uppajjitu-kāmā ti || || 4. Tāvatiṃsā ca Yāmā ca || Tusitā cāpi devatā || Nimmānaratino devā || ye devā Vasavattino || || tattha cittaṃ paṇidhehi || ratiṃ paccanubhossasīti2 || || 5. Tāvatiṃsā ca Yāmāca || Tusitā cāpi devatā || Nimmānaratino devā || ye devā Vasavattino || || kāmabandhanabaddhā te || enti Māra-vasaṃ puna || || Sabbo ādipito loko || sabbo loko padhūpito || sabbo pajjalito loko || sabbo loko pakampito || || akampitam acalitaṃ || aputthujjanasevitaṃ || agati yattha Mārassa || tattha me nirato mano ti3 || || 6. Atha kho Māro pāpimā || || 8. Sīsupacālā. 1. Sāvatthiyaṃ || || Atha kho Sīsupacālā4 bhikkhunī pubbaṇhasamayaṃ nivāsetvā || pa || aññatarasmiṃ rukkhu- mūle divāvihāraṃ nisīdi || || 2. Atha kho Māro pāpimā yena Sīsupacālā bhikkhunī ten- upasaṅkami || upasaṅkamitvā Sīsupacālam bhikkhunim etad avoca || || Kassa nu tvaṃ bhikkhuni pāsaṇḍaṃ5 rocesīti || || 3. Na khvāham āvuso kassaci pāsaṇḍaṃ5 rocemī ti || || 4. Kiṃ nu uddissa muṇḍāsi || samaṇī viya dissasi || na ca6 rocesi pāsaṇḍaṃ || kim-iva carasi momuhā ti || || 5. Ito bahiddhā pāsaṇḍā || diṭṭhīsu7 pasīdanti8 ye9 || na tesaṃ dhammam rocemi || na te dhammassa kovidā10 || || -------------------------------------------------------------------------- 1 B. arūpaṭṭhāyino. See above, No. 4. 2 S1-2 ratipacca°; in S2 pa is erased. 3 See Therī-gāthā, 197-8 and 200-201. 4 SS. Sisappacāḷā always. 5 S2 pāsaccaṃ. 6 B. sacena; SS. na. 7 S3 diṭṭhisu. 8 C. saṃsidanti. 9 SS. te. 10 See Therī-gāthā, 183-4. [page 134] 134 BHIKKHUNĪ-SAṂYUTTA V. [V. 8. Atthi sakya-kule jāto || buddho appaṭipuggalo || sabbābhibhū māranudo || sabbattham aparājito || sabbatthamutto asito1 || sabbam passati cakkhumā || || sabbakammakkhayaṃ patto || vimutto upadhisaṅkhaye || so mayhaṃ Bhagavā satthā || tassa rocemi sāsanan-ti || || 6. Atha kho Māro pāpimā || pe || 9. Selā. 1. Sāvatthiyaṃ || || Atha kho Selā bhikkhunī pubbaṇha- samayaṃ nivāsetvā || pa || aññatarasmiṃ rukkhamūle divāvi- hāraṃ nisīdi || 2. Atha kho Māro pāpimā Selāya bhikkhuniyā bhayaṃ || pa || Selaṃ bhikkhuniṃ gāthāya ajjhabhāsi || || Ken-idaṃ pakataṃ bimbaṃ || kvan-nu2 bimbassa kārako || kvaṃ ca bimbaṃ samuppannaṃ || kvan-nu bimbaṃ ni- rujjhatī ti || || 3. Atha kho Selāya bhikkhuniyā etad ahosi || || Ko nu khvāyam manusso vā amanusso vā gāthaṃ bhāsatī ti || || 4. Atha kho Selāya bhikkhuniyā etad ahosi || || Māro kho ayam pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsam uppādetukāmo samādhimhā cavetu-kāmo gāthaṃ bhāsatī ti || || 5. Atha kho Selā bhikkhunī Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi paccabhāsi3 || || Nayidam attakataṃ bimbaṃ || na yidaṃ parakatam aghaṃ || hetuṃ paṭicca sambhūtaṃ || hetubhaṅgā nirujjhati || || Yathā aññataraṃ bījaṃ || khette vuttaṃ virūhati || pathavīrasañ cāgamma4 || sinehañ ca tad ubhayaṃ || evam khandhā ca dhātuyo || cha ca āyatanā ime5 || hetuṃ paṭicca sambhūtā || hetubhaṅgā nirujjhare ti6 || || 6. Atha kho Māro pāpimā jānāti maṃ Selā bhikkhunī ti dukkhī dummano tatth-ev-antaradhāyīti || || 10. Vajirā. 1. Sāvatthiyaṃ || || Atha kha Vājirā bhikkhunī pubbaṇha- samayam nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi || || Sāvatthiyaṃ piṇḍāya caritvā pacchābhataṃ -------------------------------------------------------------------------- 1 C. anissito. 2 B. Kvaci here and further on. 3 S3 ajjhabhāsi. 4 SS. °rasañca āgamma. 5 SS. chāyatanā ime pana. 6 SS. nirujjhanti. [page 135] V. 10.] VAJIRĀ 10. 135 piṇḍapāta-paṭikkantā yena andhavanaṃ ten-upasaṅkami divāvihārāya || andhavanam ajjhogahetvā aññatarasmiṃ ru- kkhamūle divāvihāraṃ nisīdi || || 2. Atha kho Māro pāpimā Vajirāya bhikkhuniyā bhayaṃ chambhitatthaṃ lomahaṃsam uppādetu-kāmo samādhimhā cāvetu-kāmo yena Vajirā bhikkhunī ten-upasaṅkami || || Upasaṅkamitvā Vajiram bhikkhuniṃ gāthāya ajjhabhāsi || || 3. Kenāyaṃ pakato satto || kuvam1 sattassa kārako || kuvaṃ satto samuppanno || kuvaṃ satto nirujjhatī ti || || 4. Atho kho Vajirāya bhikkhuniyā etad ahosi || || Ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī ti || 5. Atha kho Vajirāya bhikkhuniyā etad ahosi || || Māro kho ayam pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsam uppādetu-kāmo samādhimhā cāvetu-kāmo gāthaṃ bhāsatī ti || || 6. Atha kho Vajirā bhikkhunī || Māro ayam pāpimā iti || viditvā Māraṃ pāpimantaṃ gāthāya paccabhāsi2 || || Kinnu satto ti3 paccesi || Māra diṭṭhigataṃ nu te4 || || suddhasaṅkhārapuñjo yaṃ || nayidha sattūpalabbhati || || yathā hi aṅgasambhārā || hoti saddo ratho iti || || evaṃ khandhesu santesu || hoti satto ti sammuti || || dukkham eva hi sambhoti || dukkhaṃ tiṭṭhati veti ca || nāññatra dukkhā sambhoti || nāññaṃ dukkhā nirujjhatī ti || || 7. Atha kho Māro pāpimā || jānāti maṃ Vajirā bhikkhunī ti || dukkhī dummano tatth-ev-antaradhāyīti || || Bhikkhunī-saṃyuttaṃ samattaṃ || || Tass-uddānaṃ || || Āḷavikā5 ca Somā ca || Gotamī Vijayā saha6 || Uppalavaṇṇā ca Cālā7 || Upacālā Sīsupacālā8 || Selā9 Vajirāya te dasā ti || || -------------------------------------------------------------------------- 1 SS. kvaṃ always. 2 S1-2 ajjhabhāsi. 3 SS. sattosi. 4 S1-2 seem to have hatannute. 5 SS. āḷaviyā. 6 B. sāmā (perhaps sāha). 7 SS. Cālāyā sattamaṃ. 8 B. Sīsūpacālā; SS. Sīsappa°. 9 S3 Sesā; omitted by S1. [page 136] 136 BOOK VI. -- BRAHMA-SAṂYUTTAM. CHAPTER I. PAṬHAMO-VAGGO. 1. Āyācanam. 1. Evaṃ me sutam ekaṃ samayam Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha-mūle1 pa- thamābhisambuddho || || 2. Atha kho Bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi || || 3. Adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita- vedanīyo || || Ālayarāmā kho panāyaṃ pajā ālayaratā ālaya- samuditā || ālayarāmāya kho pana pajāya ālayaratāya ālaya- samuditāya duddasaṃ2 idaṃ ṭhānam || yad idam idappacca- yatā paṭiccasamuppādo || || Idam pi3 kho4 ṭhānaṃ dudda- saṃ || yad idaṃ sabbasaṅkhārasamatho sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ5 || || Ahañceva kho pana dhammaṃ deseyyaṃ || pare ca me na ājāneyyuṃ6 || so mamassa kilamatho || sā mamassa vihesā ti || || 4. Apissudaṃ7 Bhagavantam imā8 acchariyā9 gāthāyo paṭibhaṃsu pubbe assutapubbā || || Kicchena me adhigataṃ || halandāni pakāsituṃ || rāgadosaparetehi || nāyaṃ dhammo susambuddho || || paṭisotagāmiṃ nipuṇaṃ || gambhīram duddasam aṇuṃ || rāgarattā na dakkhinti10 || tamokkhandhena āvutā ti11 || || -------------------------------------------------------------------------- 1 B. ajapālanigrodhe. 2 B. sududdasam. 3 SS. hi. 4 S2 omits kho. 5 SS. nibbānanti. 6 SS. ajāneyyuṃ. 7 S2 and C. apissu; B. apisu. 8 S3 imāya; S1 imā imā. 9 So S1-2; B. anacchariyā; C. anacchiriyā (explaining anu acchariyā). 10 B. dakkhanti always. 11 S2 āvatā°; S3 āvaṭā°; C. āvuttā°; S1 °kkhandho na āvarā ti. [page 137] VI. 1. 1.] PAṬHAMA-VAGGA 1. 137 5. Iti1 Bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya || || 6. Atha kho Brahmuno sahampatissa Bhagavato cetasā ceto parivitakkam aññāya etad ahosi || || Nassati vata bho loko vinassati vata bho loko || yatra hi nāma Tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhamma-desanāyā ti || || 7. Atha kho Brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya || evam evaṃ brahmaloke antarahito Bhagavato purato pātur ahosi || || 8. Atha kho Brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇa-jānu-maṇḍalaṃ pathaviyaṃ nihantvā yena Bhagavā ten-añjaliṃ pamāmetvā Bhagavantam etad avoca || || Desetu bhante2 Bhagavā dhammaṃ desetu Sugato dhammaṃ || Santi3 sattā apparajakkhajātikā4 assavanatā5 dhammassa parihāyanti6 bhavissanti dhammassa aññātāro ti || || 9. Idam avoca Brahmā sahampati || idaṃ vatvā athāparam etad avoca || || Pātur' ahosi Magadhesu pubbe || dhammo asuddho samalehi cintito || avāpur-etaṃ7 amatassa dvāraṃ || suṇantu dhammaṃ vimalenānubuddhaṃ || || Sele yathā pabbata-muddhani ṭhito || yathā pi passe janataṃ8 samantato || tathūpamaṃ dhammamayaṃ sumedha -- || pāsādam āruyha samantacakkhu || sokāvatiṇṇaṃ janatam9 apetasoko || avekkhassu jātijarābhibhūtan-ti || || [Uṭṭhehi vīra vijitasaṅgāma || satthavāha anaṇa vicara loke || Desetu Bhagavā dhammam || aññātāro bhavissantī ti10 || ||] -------------------------------------------------------------------------- 1 B. adds ha. 2 B. omits bhante. 3 B. adds dha. 4. S3 °rajakkhi°. 5 SS. assavantā (see above, Māra-S. I. 5). 6 S2 pahāyanti. 7 B. C. apāpure°. 8 S1-2 jantum; S3 jantam corrected into janataṃ. 9 S1 jataṃ; S2 taṃ. 10 This gāthā is to be found in B. only. [page 138] 138 BRAHMA-SAṂYUTTA VI. [VI. 1. 1. 10. Atha kho Bhagavā Brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volo- kesi || || 11. Addasā kho Bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye1 svākāre dvākāre suviññāpaye duviññāpaye2 appekacce para- loka-vajja-bhaya-dassāvino viharante || || 12. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jatāni udake {saṃvaddhāni}3 udakā- nuggatāni anto-nimuggaposīni4 || appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake {saṃvaddhāni} samodakam ṭhitāni || appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake {saṃvaddhāni} udakā5 accuggamma tiṭṭhanti6 anupalittāni udakena || Evam eva Bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajja- bhayadassāvino viharante || || 13. Disvāna Brahmānam sahampatiṃ gāthāya pacca- bhāsi || || Apārutā tesam amatassa dvārā7 || ye sotavanto pamuccantu saddhaṃ || vihiṃsasaññī8 paguṇam na bhāsiṃ9 || dhammaṃ paṇitam manujesu Brahme ti || || 14. Atha kho10 Brahmā sahampati || katāvakāso kho mhi Bhagavato dhammadesanāyā ti || Bhagavantam abhivādetvā padakkhiṇaṃ katvā tatth-ev-antaradhāyī ti11 || || 2. Gāravo. 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapāla-nigrodhe pathamā- bhisambuddho || || -------------------------------------------------------------------------- 1 S1-2 mutindriye. 2 B. omits dvākāre duviññāpaye here and further on. 3 S3 samvaṭṭāni here and further on. 4 So C.; S2 °posinī; S1 °lepāsinī; B. °āpesini. 5 SS. udakaṃ°. 6 B. thitāni. 7 SS. add Brahmā. 8 S1-2 vihiññāsaññī. 9 B. C nabhāsi. 10 S2-3 omit kho. 11 The same text is to be found in the Mahāvaggo of the Vinaya at the beginning where it is entitled: Brahmāyācana-gāthā. [page 139] VI. 1. 2.] PAṬHAMA-VAGGA 1. 139 2. Atha kho Bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi || || Dukkhaṃ kho agāravo viha- rati appatisso || kannu1 khvāham samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā2 upanissāya vihareyyan-ti || || 3. Atha kho Bhagavato etad ahosi || || Aparipuṇṇassa kho sīlakkhandhassa paripūriyā aññaṃ samaṇaṃ vā brāhma- ṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ || na kho panāham passami sadevake loke samārake sabrahmake sassa- maṇa-brāhmaṇiyā pajāya sadevamanussāya attanā sīla- sampannataram aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yam ahaṃ sakkatvā garukatvā upanissāya vihāreyyaṃ || 4. Aparipuṇṇassa kho3 samādhikkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā gurukatvā upanissāva vihareyyamo || || 5. Aparipuṇṇassa kho paññakkhandhassa pāripūriyā° || || 6. Apāripuṇṇassa kho vimuttikkhandhassa pāripuriyā || pe || 7. Aparipuṇṇassa kho vimuttiñāṇa-dassanakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ || na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamanabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiññāṇa-dassana- sampannataram aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yam ahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ || || 8. Yaṃ nūnāhaṃ yvāyaṃ4 dhammo mayā abhisambuddho tam eva dhammaṃ sakkatvā garukatvā upanissāya viha- reyyan-ti || || 9. Atha kho Brahmā sahampati Bhagavato cetasā cetopa- rivitakkam aññāya seyyathāpi nāma balavā puriso sammiñji- taṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya || evam evam Brahmaloke antarahito Bhagavato purato pātur ahosi || || 10. Atha kho Brahmā sahampati ekaṃsam uttarāsaṅgam karitvā yena Bhagavā ten-añjaliṃ paṇāmetvā Bhagavantam etad avoca || || -------------------------------------------------------------------------- 1 B. kathaṃ nu. 2 B. garuṃ° always. 3 SS. omit kho. 4 SS. svāyaṃ. [page 140] 140 BRAHMA-SAṂYUTTA VI. [VI. 1. 2. 11. Evam etaṃ Bhagavā evam etaṃ Sugata || ye pi te bhante ahesuṃ atītam addhānaṃ arahanto sammāsambuddhā || te pi bhagavanto dhammaññeva sakkatvā garukatvā upa- nissāya vihariṃsu || || Ye pi te bhante bhavissanti anāgatam addhānam arahanto sammāsambuddhā || te pi bhagavanto dhammaññeva sakkatvā garukatvā upanissāya viharissanti || || Bhagavā pi bhante etarahi1 arahaṃ sammāsambuddho dham- maññeva sakkatvā garukatvā upanissāya viharatū ti || || 12. Idam avoca Brahmā sahampati || idam vatvāna athā- param etad avoca || || Ye ca atītā2 sambuddhā || ye ca buddhā anāgatā || yo c-etarahi3 sambuddho || bahunnaṃ sokanāsano || || sabbe saddhammagaruno || vihariṃsu4 viharanti ca || atho5 pi viharissanti || esā buddhānaṃ6 dhammatā || || tasmā hi atthakāmena || mahattam abhikaṅkhatā || saddhammo garukātabbo || saraṃ buddhānasāsananti || || 3. Brahmadevo. 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || 2. Tena kho pana samayena aññatarissā brāhmaṇiyā Brahmadevo nāma putto Bhagavato santike agārasmā7 anagāriyaṃ pabbajito hoti || || 3. Atha kho āyasmā Brahmadevo eko vūpakaṭṭho appa- matto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā8 sammad-eva agārasmā anagāriyaṃ pabbajanti || tadanuttaram brahmacariya-pariyosānaṃ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja vihāsi || || Khīṇā jāti vūsitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparam itthattāyā ti abbhaññāsi || || Aññataro ca panāyasmā Brahma- devo arahatam ahosi9 || || 4. Atha kho āyasmā Brahmadevo pubbaṇhasamayaṃ nivā- setvā pattacīvaram ādāya Sāvatthiyaṃ piṇḍāya pāvisi || Sāvatthiyaṃ sapadānam piṇḍāya caramāno yena saka-mātu- nivesanaṃ ten-upasaṅkami || || -------------------------------------------------------------------------- 1 S2 etthaki. 2 S2-3 ye cabbhatītā; S1 ye cabahatītā. 3 S1-2 yo (S2 ye) carecarahi. 4 B. vihaṃsu. 5 B. athā. 6 SS. buddhāna°. 7 SS. agārasmā. 8 S3 kulaputto. 9 SS. ahosīti. [page 141] VI. 1. 3.] PAṬHAMA-VAGGA 1. 141 5. Tena kho pana samayena āyasmato Brahmadevassa mātā brāhmaṇī Brahmuno āhutiṃ niccaṃ paggaṇhāti || 6. Atha kho Brahmuno sahampatissa etad ahosi || || Ayaṃ kho āyasmato Brahmadevassa mātā brāhmaṇī Brahmuno āhutiṃ niccaṃ paggaṇhāti || yaṃ nūnāhaṃ tam1 upasaṅka- mitvā saṃvejeyyan-ti || || 7. Atha kho Brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya || pasāritaṃ vā bāhaṃ sammiñjeyya || evam evaṃ Brahmaloke antarahito āyasmato Brahmadevassa mātu nivesane pātur ahosi || || 8. Atha kho Brahmā sahampati vehāsaṃ ṭhito āyasmato Brahmadevassa mātaraṃ brāhmaṇiṃ gāthāhi ajjhabhāsi || || Dūre ito brāhmaṇi brahmaloko2 || yassāhutiṃ paggaṇhāsi niccaṃ || n-etādiso3 brāhmaṇi brahmabhakkho || kiṃ jappasi brahmapatham ajānantī4 || || Eso hi te brāhmaṇi brahmadevo || nirupadhiko atidevapatto5 || akiñcano bhikkhu anaññaposiyo6 || te so7 piṇḍāya gharaṃ paviṭṭho || || Āhuneyyo8 vedagū bhāvitatto || narānaṃ devānaṃ ca dakkhiṇeyyo || bāhitvā9 pāpāni anupalitto10 || ghāsesanaṃ iriyati sītibhūto || || Na tassa pacchā na purattham atthi || santo vidhūmo anigho nirāso11 || nikkhittadaṇḍo tasathāvaresu || so tyāhutiṃ12 bhuñjatu aggapiṇḍaṃ || || Visenibhūto upasantacitto || nāgo va danto carati anejo13 || bhikkhu susīlo suvimuttacitto || so tyāhutiṃ bhuñjatu aggapiṇḍaṃ || || Tasmiṃ pasannā avikampamānā || -------------------------------------------------------------------------- 1 S2-3 omit taṃ; S1 yannūnāhaṃ. 2 S1-2 °loke. 3 S1-2 paggaṇhātisiniccannodiso (S1 niccantādiso). 4 B. kī°; S2 (perhaps S3) jappasī; S3 B. ajānanti. 5 S2 nirupadhi: S1-3nirupadhiṃ; S1-3 atidevo ca patto; C. attidevaputto. 6 C. °posī yo; S2 posiṃ. 7 S2-3 to se. 8 S3 C. āhuṇeyyo. 9 SS. bāhetvā. 10 S2 anūpalitto; S1 anūlitto. 11 S1-2 nivāso. 12 S1 sotāhutiṃ, further on sottā°. 13 S1-2 anojo; C. anejjo. [page 142] 142 BRAHMA-SAṂYUTTA VI. [VI.1.3. patiṭṭhapehi dakkhiṇaṃ dakkhiṇeyye1 || karohi puññaṃ sukham āyatikaṃ || || disvā muniṃ brāhmaṇi oghatiṇṇan-ti2 || || 9. Tasmiṃ pasannā avikampamānā || patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye || akāsi3 puññaṃ sukham āyatikaṃ || disvā munim4 brāhmaṇī5 oghatiṇṇan-ti || || 4. Bako brahmā. 1. Evam me sutam ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Tena kho pana samayena Bakassa brahmuno6 evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti || || Idaṃ niccaṃ idaṃ dhuvaṃ || idaṃ sassataṃ idaṃ kevalaṃ idam acavana- dhammaṃ || idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati7 || ito ca8 pan-aññam uttariṃ nissaraṇaṃ9 natthīti || || 3. Atha kho Bhagavā Bakassa brahmuno cetasā cetopari- vitakkam aññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya || evam eva Jetavane antarahito tasmiṃ brahmaloke pātur ahosi || || 4. Addasā kho Bako brahmā Bhagavantam dūrato va āgacchantaṃ || disvāna Bhagavantam etad avoca || || Ehi kho mārisa svāgataṃ te mārisa10 cirassaṃ kho mārisa imaṃ pariyāyam akāsi yad idaṃ idhāgamanāya || || Idaṃ hi mārisa niccam idaṃ dhuvam idaṃ sassatam idaṃ kevalam idam acavanadhammaṃ || idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati || ito ca pan-aññaṃ uttariṃ nissaraṇaṃ natthī ti || || 5. Evaṃ vutte Bhagavā Bakam brahmānam idam11 avoca || || Avijjāgato vata bho Bako brahmā avijjāgato vata bho Bako brahmā || || Yatra hi nāma aniccam yeva samānaṃ niccan-ti vakkhati || adhuvaṃ yeva samānaṃ dhuvan-ti vakkhati || Asassataṃ yeva12 samānaṃ sassatan-ti vakkhati || -------------------------------------------------------------------------- 1 S3 dakkhiṇeyyaṃ. 2 SS. omit ti. 3 B. karoti. 4 SS. munī. 5 S1-2 brāhmaṇi; B. brahmaṇaṃ. 6 S3 brahmuṇo always. 7 B. upapajjati always. 8 SS. omit ca. 9 B. uttari always; S1-2 nissaraṇiṃ always. 10 S1 kho instead of te; S2-3 omit svāgataṃ te mārisa. 11 B. etad. 12 SS. aniccaññeva° addhuvaññeva° asassataññeva°, further on °dhammaññeva. [page 143] VI. 1. 4.] PATHAMA-VAGGA I. 143 akevalaṃ yeva samānaṃ kevalan-ti vakkhati || cavana- dhammaṃ yeva samānaṃ acavana-dhamman-ti vakkhati || || Yattha ca pana jayati ca jīyati ca mīyati ca cavati ca uppajjati ca taṃ ca tathā1 vakkhati idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati santañ ca pan-aññam uttariṃ nissaraṇaṃ n-atth-aññaṃ uttariṃ nissaraṇan-ti vakkhatī ti || || 6. Dvāsattati Gotama puññakammā || vasavattino jātijaram2 atītā || ayam antimā vedagū brahmuppatti || asmābhijappanti3 janā anekā ti || || 7. Appaṃ hi etaṃ na hi dīgham āyu4 || yaṃ tvaṃ Baka maññasi dīgham āyu || sataṃ sahassānam nirabbudānaṃ || āyu5 pajānāmi tavāham6 brahme ti || || 8. Anantadassī Bhagavāham asmi || jātijaraṃ sokam upātivatto || kiṃ me purāṇaṃ vata sīlavattaṃ7 || ācikkha me taṃ yam ahaṃ vijaññā8 || || 9. Yaṃ tvam apāyesi bahū manusse || pipāsite ghammani samparete9 || tan-te purāṇaṃ vata sīlavattaṃ || suttappabuddho va10 anussarāmi || || Yam eṇikūlasmiṃ11 janaṃ gahītaṃ || amocayī gayhakaṃ niyyamānaṃ || tan te purāṇaṃ vata sīlavattaṃ || suttappabuddho va anussarāmi || || Gaṅgāya sotasmiṃ gahīta-nāvaṃ || luddhena nāgena12 manussakamyā13 || pamocayitthā14 balasā15 pasayha || tan-te purāṇaṃ vata sīlavattaṃ || suttappabuddho va anussarāmi || || -------------------------------------------------------------------------- 1 SS. taṃ ca vata (S1 omits ca). 2 B. jātiṃ°. 3 C. tasmā°. 4 S2-3 āyuṃ here and further on. 5 B. and C. āyuṃ. 6 SS. tvāhaṃ. 7 C. sīlavatam; S1 sīlavantaṃ (?) always. 8 B. vijaññaṃ. 9 S1 adds na. 10 B. inserts m here and further on. 11 S2 eṇī°; S3 vaṇi°. 12 S1-3 C. luddhena; S2 ludovānnāgena. 13 C. manussakappā. 14 So B.; S1-2 amocayittha; S3 amocayi tvaṃ. 15 S3 balāsā; B. balavā. [page 144] 144 BRAHMA-SAṂYUTTA VI. [VI. 1. 4. Kappo ca te baddhacaro ahosiṃ1 || sambuddhivantaṃ2 va ti nam amaññiṃ3 || tan-te purāṇaṃ vata sīlavattaṃ || suttappabuddho va anussarāmi || || 10. Addhā pajānāsi mam-etam āyuṃ || aññam4 pi jānāsi tathā5 hi buddho || tathā hi tyāyam6 jalitānubhāvo || obhāsayaṃ tiṭṭhati brahmalokan-ti6 || || 5. Aparā diṭṭhi. 1. Sāvatthi nidānaṃ || || 2. Tena kho pana samayena aññatarassa brahmuno eva- rūpaṃ pāpakaṃ diṭṭhigatam uppannaṃ hoti || || Natthi so samaṇo vā brāhmaṇo vā yo idha āgaccheyyā ti || || 3. Atha kho Bhagavā tassa brahmuno cetasā ceto-parivi- takkam aññāya seyyathāpi nāma balavā puriso || pe || tasmiṃ brahmaloke pātur ahosi || || 4. Atha kho Bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā || || 5. Atha kho āyasmato Mahā-Moggallānassa etad ahosi || || Kahaṃ nu kho Bhagavā etarahi viharatī ti || || 6. Addasā kho Mahā-Moggallāno Bhagavantam dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno upari vehāsaṃ pallaṅkena nisinnam tejodhātuṃ samāpannaṃ || disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāham pasāreyya pasāritaṃ vā bāham sammiñjeyya evam evaṃ Jetavane antarahito tasmim brahmaloke pātur ahosi || || 7. Atha kho āyasmā Mahā-Moggallāno puratthimaṃ disaṃ nissāya8 tassa brahmuṇo upari vehāsam pallaṅkena nisīdi tejo- dhātuṃ samāpajjitvā nīcataram9 Bhagavato || || 8. Atha kho āyasmato Mahā-Kassapassa etad ahosi || || Kahaṃ nu kho Bhagavā etarahi viharatīti || || Addasā kho āyasmā Mahā-Kassapo Bhagavantam dibbena cakkhunā || pa || Disvāna seyyathāpi nāma balavā puriso || pa || evam evaṃ -------------------------------------------------------------------------- 1 C. paṭṭhacaro; B. ahosi. 2 S1-3 °vattaṃ. 3 B. amañña; C. maññaṃ. 4 B. C. aññe. 5 S1-2 jānāsitthā. 6 B. tāyaṃ. 7 The MS. of the British Museum (S2) could not be used further on; henceforth the notation S2 will not be met with, nor SS. except in a few instances. 8 S1-2 upanissāya. 9 S1-2 nīcatarakaṃ always. [page 145] VI. 1. 5.] PAṬHAMA-VAGGA 1. 145 Jetavane antarahito tasmiṃ brahmaloke pātur ahosi || Atha kho āyasmā Mahā-Kassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samā- pajjitvā nīcataraṃ Bhagavato || || 9. Atha kho Mahā-Kappinassa etad ahosi || Kahaṃ nu kho Bhagavā etarahi viharatī ti || || 10. Addasā kho āyasmā Mahā-Kappino Bhagavantaṃ dibbena cakkhunā || pa || tejodhātuṃ samāpannaṃ || || Disvāna seyyathāpi nāma balavā puriso || pa || evam evaṃ Jetavane antarahito tasmiṃ brahmaloke pātur ahosi || || Atha kho āyasmā Mahā-Kappino pacchimam disam nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātum samā- pajjitvā nīcataraṃ Bhagavato || || 11. Atha kho āyasmato Anuruddhassa etad ahosi || || Kahaṃ nu kho Bhagavā etarahi viharatī ti || || Addasā kho āyasmā Anuruddho || pa || tejodhātuṃ samāpannaṃ || Disvāna seyyathāpi nāma balavā puriso || pa || tasmiṃ brahmaloke pātur ahosi || || Atha kho āyasmā Anuruddho uttaraṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ Bhagavato || || 12. Atha kho āyasmā Mahā-Moggalāno tam brahmānam gāthāya ajjhabhāsi || || Ajjāpi te āvuso sā diṭṭhi || yā te diṭṭhi pure ahu || passasi vītivattantam || brahmaloke pabhassaran-ti || || 13. Na me mārisa sā diṭṭhi || yā me diṭṭhi pure ahu || passāmi vītivattantam || brahmaloke pabhassaraṃ || svāhaṃ1 ajja kathaṃ vajjaṃ || ahaṃ nicco mhi sassato ti || || 14. Atha kho Bhagavā tam brahmānaṃ {saṃvejetvā} seyya- thāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya || pasāritaṃ vā bāhaṃ sammiñjeyya || evam evaṃ tasmiṃ brahmaloke antarahito Jetavane pātur ahosi || || 15. Atha kho so brahmā aññataraṃ brahmapārisajjam āmantesi || || Ehi tvaṃ mārisa yenāyasmā Mahā-Moggall- āno ten-upasaṅkama || upasaṅkamitvā āyasmantaṃ Mahā- Moggallānam evaṃ vadehi || || Atthi nu kho mārisa Moggalāna aññe pi tassa Bhagavato sāvakā evam mahiddhikā -------------------------------------------------------------------------- 1 S1-2 sohaṃ. [page 146] 146 BRAHMA-SAṂYUTTA VI. [VI. 1. 5. evam mahānubhāvā seyyathāpi bhavaṃ Moggallāno Kassapo Kappino Anuruddho ti || || 16. Evam mārisā ti kho so brahmapārisajjo tassa brah- muno paṭissutvā1 yenāyasmā Mahā-Moggallāno ten-upasaṅ- kami || || 17. Upasaṅkamitvā Mahā-Moggallānam etad avoca || || Atthi nu kho mārisa Moggalāna aññe pi tassa Bhagavato sāvakā evam-mahiddhikā evam mahānubhāvā seyyathāpi bhavam Moggallāno Kassapo Kappino Anuruddho ti || || 18. Atha kho āyasmā Mahā-Moggallāno taṃ brahma- pārisajjaṃ gāthāya ajjhabhāsi || || Tevijjā iddhippattā ca || ceto-pariyāya-kovidā || khīṇāsavā arahanto || bahū buddhassa sāvakā ti || || 19. Atha kho brahmapārisajjo āyasmato Mahā-Moggallā- nassa bhāsitam abhininditvā anumoditvā yena so Mahā- Brahmā ten-upasaṅkami || Upasaṅkamitvā tam brahmānam etad avoca || || Āyasmā mārisa Mahā-Moggallāno evam āha || || Tevijjā iddhippattā ca || ceto-pariyāya-kovidā || khīṇāsavā arahanto || bahū buddhassa sāvakā ti || || 20. Idam avoca so brahmapārisajjo || attamano ca so brahmā tassa brahmapārisājjassa bhāsitam abhinandī ti || || 6. Pamādam. 1. Sāvatthi nidānaṃ || || 2. Tena kho pana samayena Bhagavā divāvihāragato hoti paṭisallīno || || 3. Atha kho Subrahmā ca paccekabrahmā Suddhavāso ca paccekabrahmā yena Bhagavā ten-upasaṅkamiṃsu || || Upa- saṅkamitvā pacceka2-dvārabāham upanissāya3 aṭṭhaṃsu || || 4. Atha kho Subrahmā paccekabrahmā Suddhavāsaṃ paccekabrahmānam etad avoca || || Akālo kho tāva mārisa Bhagavantam payirūpāsituṃ || divāvihāragato Bhagavā paṭi- sallīno ca asuko ca4 brahmaloko iddho c-evā phīto ca || brahmā ca tatra pamāda-vihāraṃ viharati || || Āyāma mārisa yena so brahmaloko ten-upasaṅkamissāma || upasaṅkamitvā tam brahmānaṃ saṃvejeyyāmā ti5 || || -------------------------------------------------------------------------- 1 B. paṭissuṇitvā. 2 S1-3 paccekaṃ. 3 S1-3 upanissāya. 4 S1-3 asuka, omitting ca before and after. 5 S1-3 °jessāmā°. [page 147] VI. 1. 6.] PAṬHAMA-VAGGA 1. 147 5. Evam mārisā ti kho Suddhavāso paccekabrahmā Su- brahmuno paccekabrahmuno paccassosi || || 6. Atha kho Subrahmā ca paccekabrahmā Suddhavāso ca paccekabrahmā seyyathāpi nāma balavā puriso || pa || evam evam Bhagavato purato antarahitā tasmiṃ loke pātur ahe- suṃ1 || || 7. Addasā kho so brahmā te brahmāno dūrato va āgac- chante || || Disvāna te brahmāno2 etad avoca || || Handa kuto nu tumhe mārisā āgacchathā ti || || 8. Atha kho mayaṃ3 mārisa āgacchāma tassa Bhagavato arahato sammāsambuddhassa santikā4 || gaccheyyāsi5 pana tvaṃ mārisa tassa Bhagavato upaṭṭhānam arahato sammā- sambuddhassā ti || || 9. Evam vutto6 kho so brahmā taṃ vacanaṃ anadhivā- sento sahassakkhattuṃ attānam abhinimminitvā Subrahmā- nam paccekabrahmānam etad avoca || || Passasi me no7 tvam mārisa evarūpam iddhānubhāvan-ti || || 10. Passāmi no8 tyāham mārisa evarūpam iddhānubhā- van-ti || 11. So khvāham mārisa evam mahiddhiko evam mahānu- bhāvo kassa aññassa samaṇassa vā brāhmaṇassa vā upaṭṭhā- naṃ gamissāmīti || || 12. Atha kho Subrahmā paccekabrahmā dvisahassak- khattum attānam abhinimminitvā taṃ brahmānam etad avoca || || Passasi me no tvam mārisa evarūpam iddhānu- bhāvan-ti || || 13. Passāmi kho tyāham mārisa evarūpam iddhānubhāvan- ti || || 14. Tayā ca kho mārisa mayā ca sveva Bhagavā mahiddhi- kataro c-eva mahānubhāvataro ca || gaccheyyāsi tvam mārisa tassa Bhagavato upaṭṭhānam arahato sammāsaṃbuddhassā ti || || 15. Atha kho so brahmā Subrahmānam paccekabrahmā- naṃ gāthāya ajjhabhāsi || -------------------------------------------------------------------------- 1 S1-3 ahaṃsu. 2 S1-3 brahmuno. 3 S3 ato 4 S1-3 Bhagavato santikā arahato°. 5 B gacchasi. 6 S1-3 vutte. 7 S1-3 omit no. 8 S1-3 kho instead of no. [page 148] 148 BRAHMA-SAṂYUTTA VI. [VI. 1. 6. Tayo ca supaṇṇā caturo ca haṃsā || vyagghīnisā pañcasatā ca jhāyino || tayidaṃ vimānaṃ jalate va brahme || obhāsayaṃ uttarassaṃ disāyan-ti || || 16. Kiñcāpi te taṃ jalate vimānaṃ || obhāsayaṃ uttarassaṃ disāyaṃ || rūpe raṇaṃ disvā sadā pavedhitaṃ || tasmā na rūpe ramati sumedho ti || || 17. Atha kho Subrahmā ca paccekabrahmā Suddhavāso ca paccekabrahmā taṃ brahmānaṃ saṃvejetvā tatth-ev-anta- radhāyiṃsu || || 18. Agamāsi ca kho so brahmā aparena samayena Bhagavato upaṭṭhānam arahato sammāsambuddhassā ti || || 7. Kokālikā (or Kokāliya). 1. Sāvatthi || || 2. Tena kho pana samayena Bhagavā divāvihāragato hoti paṭisallīno || || 3. Atha kho Subrahmā ca paccekabrahmā Suddhāvāso ca paccekabrahmā yena Bhagavā ten-upasaṅkamiṃsu || upa- saṅkamitvā paccekadvārabāhaṃ nissāya aṭṭhaṃsu || || 4. Atha kho Subrahmā paccekabrahmā kokālikaṃ bhi- kkhum ārabbha Bhagavato santike imaṃ gātham abhāsi || || Appameyyam paminanto || ko dha vidvā vikappaye1 || || Appameyyam pamāyinaṃ2 || nivutam3 maññe puthujjanan- ti || || 8. Tissako. 1. Sāvatthi || || 2. Tena kho pana samayena Bhagavā divāvihāragato hoti paṭisallīno || || 3. Atha kho Subrahmā ca paccekabrahmā Suddhavāso ca- paccekabrahmā yena Bhagavā ten-upasaṅkamiṃsu || upa- saṅkamitvā paccekadvārabāhaṃ nissāya aṭṭhaṃsu || || 4. Atha kho Suddhāvāso. paccekabrahmā Katamodaka- Tissakaṃ4 bhikkhum ārabbha Bhagavato santike imaṃ gātham abhāsi || || -------------------------------------------------------------------------- 1 S1-3 vikampaye always. 2 S1-3 pamāyīnaṃ; B. pamāyitaṃ (always). 3 B. nivuttantam always; C. nidhu (or cu) tantam. 4 S1-3 °morakā°. [page 149] VI. 1. 9.] PAṬHAMA-VAGGA 1. 149 Appameyyam paminanto || ko dha vidvā vikappaye || appameyyaṃ pamāyinam || nivutam maññe akissavan-ti1 || 9. Tudu brahmā. 1. Sāvatthi || || 2. Tena kho pana samayena Kokāliko2 bhikkhu ābādhiko hoti dukkhito bāḷhagilāno || || 3. Atha kho Tudu3 paccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappam Jetavanam obhāsetvā yena Kokāliko bhikkhu ten-upasaṅkami || 4. Upasaṅkamitvā vehāsaṃ ṭhito Kokālikaṃ bhikkhum etad avoca || || Pasādehi Kokālika Sāriputtā-Moggallānesu cittaṃ || pesalā Sāriputta-Moggallānā ti || || 5. Ko si tvam āvuso ti || || 6. Ahaṃ Tudu paccekabrahmā ti || || 7. Nanu tvam āvuso Bhagavatā anāgāmī byākato || atha4 kiñcarahi idhāgato || passa yāvañca te idam aparaddhan-ti || || Purisassa hi jātassa || kuṭhārī5 jāyate mukhe || yāya chindati attānaṃ || bālo dubbhāsitaṃ bhaṇaṃ || || Yo nindiyaṃ pasaṃsati || tam vā nindati yo pasaṃsiyo || vicināti mukhena so kaliṃ || kalinā tena sukhaṃ na vindati || || Appamattako6 ayam kali || yo akkhesu dhanaparājayo || sabbassāpi7 sahāpi8 attanā || ayam eva mahantataro9 kali || yo Sugatesu manaṃ padosaye || || Sataṃ sahassānaṃ nirabbudānam || chattiṃsati pañca abbudāni || yam ariyagarahī10 nirayam upeti || vācaṃ mānañca paṇidhāya pāpakan-ti || ||11 10. Kokāliko (2). 1. Sāvatthi || || 2. Atha kho Kokāliko bhikkhu yena Bhagavā ten- -------------------------------------------------------------------------- 1 S1-3 nivutaṃ tamaṃ aki°. 2 S3 Kokāliyo always; S1 further on. 3 B. turu always. 4 S1 attha. 5 B. C. kudhārī. 6 S1-3 appamatto. 7 C. sabbasāpi. 8 S1-3 sabhā°. 9 S1 mahattaro; C. mahantaro. 10 B. °garahaṃ. 11 All these gāthas recur in the next sutta, which = Sutta-nipāta III. 10. [page 150] 150 BRAHMA-SAṂYUTTA VI. [VI. 1. 10. upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || 3. Ekam antaṃ nisinno kho Kokāliko1 Bhagavantam etad avoca || || Pāpicchā bhante Sāriputta-Moggallānā pāpikānam icchānaṃ vasaṃ gatā ti || || 4. Evaṃ vutte Bhagavā Kokālikaṃ bhikkhum etad avoca || || Mā h-evam Kokālika avaca mā h-evaṃ Kokā- lika avaca2 || pasādehi Kokālika Sāriputta-Moggallānesu cittam || pesalā Sāriputta-Moggallānā ti || 5. Dutiyam pi kho Kokāliko3 bhikkhu Bhagavantam etad avoca || || Kiñcāpi me bhante Bhagavā saddhāyiko paccayi- ko || atha kho pāpicchā va Sāriputta-Moggallānā pāpikānam icchānaṃ vasaṃ gatā ti || || 6. Dutiyam pi kho Bhagavā Kokalikam bhikkhum etad avoca || || Mā hevam Kokālika avaca mā hevaṃ Kokālika avaca || pasādehi Kokālika Sāriputta-Moggallānesu cittaṃ || pesalā Sāriputta-Moggallānā ti || || 7. Tatiyam pi kho Kokāliko bhikkhu Bhagavantam etad avoca || la || icchānaṃ vasaṃ gato ti || || 8. Tatiyam pi kho Bhagavā Kokālikaṃ bhikkhum etad avoca || pa || pesalā Sāriputta-Moggallanā ti4 || || 9. Atha kho Kokāliko bhikkhu uṭṭhāyāsanā Bhagavantam abhivādetvā padakkhiṇaṃ katvā pakkāmi || || 10. Acirapakkantassa ca Kokālikassa bhikkhuno sāsapa- mattīhi piḷakāhi sabbo kāyo puto ahosi || || Sāsapamattiyo hutvā muggamattiyo ahesuṃ || mugga- mattiyo hutvā kaḷāyamattiyo ahesuṃ || kaḷāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ || kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ || kolamattiyo hutvā āmalakamattiyo ahesuṃ || āma- lakamattiyo hutvā beluvasalāṭukamattiyo ahesuṃ || beluvasalā- ṭukamattiyo hutvā billamattiyo ahesuṃ || billamattiyo hutvā pabhijjiṃsu pubbañca lohitañca pagghariṃsu || || 11. Atha kho Kokāliko bhikkhu ten-eva ābādhena kālam -------------------------------------------------------------------------- 1 S1-3 Kokāliyo always. 2 S1-3 omit avaca. 3 S1-3 Kokaliko also here only. 4 These abridgments are those of B.; those of S1-3 are little different. [page 151] VI. 1. 10.] PAṬHAMA-VAGGA 1. 151 akāsi || kālaṅkato1 ca Kokāliko bhikkhu Paduma-nirayam2 uppajji Sāriputta-Moggallānesu cittam āghātetvā || || 12. Atha kho Brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappam Jetavanam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || 13. Ekaṃ antaṃ ṭhito kho Brahmā sahampati Bhaga- vantam etad avoca || || Kokāliko bhante bhikkhu kālama- kāsi3 || kālaṅkato ca bhante Kokāliko bhikkhu Paduma- nirayaṃ uppanno Sāriputta-Moggallānesu cittam āghātetvā ti || || 14. Idam avoca Brahmā sahampati || idam vatvā Bhaga- vantam abhivādetvā padakkhiṇaṃ katvā tatth-ev-antaradhā- yīti || || 15. Atha kho Bhagavā tassā rattiyā accayena bhikkhū amantesi || || Imam bhikkhave rattiṃ Brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanam obhāsetvā yenāhaṃ ten-upasaṅkami || upasaṅkamitvā maṃ abhivādetvā ekam antam aṭṭhāsi || || Ekam antaṃ ṭhito kho bhikkhave Brahmā sahampati mam etad avoca || || Kokāliko bhante bhikkhu kālāmakāsi || kālaṅkato ca bhante Kokāliko bhikkhu Padumam nirayam uppanno Sāriputta-Moggallānesu cittam āghātetvā ti || || Idam avoca bhikkhave Brahmā sahampati || idaṃ vatvā mam abhivādetvā padakkhiṇaṃ katvā tatth-ev- antaradhāyī ti || || 16. Evaṃ vutte aññataro bhikkhu Bhagavantam etad avoca || || Kīvadīghaṃ nu kho bhante4 Paduma-niraye āyuppamānan-ti || || 17. Dīgham kho5 bhikkhu paduma-niraye āyuppamāṇaṃ || na6 sukaraṃ saṅkātum ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni itivā ettakāni vassa- satasahassāni iti vā ti || || 18. Sakkā pana bhante upamā7 kātun-ti || || -------------------------------------------------------------------------- 1 S1-3 kālakato. 2 B. padumaṃ°. 3 B. kālaṃ kato here and further on. 4 B. omits bhante. 5 S1-3 omit kho. 6 S1 and B. taṃ na. 7 B. upamaṃ. [page 152] 152 BRAHMA-SAṂYUTTA VI. [VI. 1. 10 19. Sakkā bhikkhū ti Bhagavā avoca || || Seyyathāpi bhikkhu vīsatikhāriko kosalako tilavāho || tato puriso vassasatassa vassasahassa1 accayena ekam ekaṃ tilam uddhareyya || khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādā- nam2 gaccheyya || na tveva eko Abbudo nirayo || seyyathāpi bhikkhu vīsati abbudā nirayā3 evam eko4 Nirabbudanirayo || seyyathāpi bhikkhu vīsati nirabbudā nirayā evam eko Ababo nirayo || seyyathāpi bhikkhu vīsati ababā nirayā evam eko Aṭaṭo nirayo || seyyathāpi bhikkhu vīsati aṭaṭā nirayā evam eko Ahaho nirayo || seyyathāpi bhikkhu vīsati ahahā nirayā evam eko Kumudo nirayo || seyyathāpi bhikkhu vīsati kumudā nirayā evam eko Sogandhiko nirayo || seyyathāpi bhikkhu vīsati sogandhikā nirayā evam eko Uppalanirayo5 || seyya- thāpi bhikkhu vīsati uppalakā nirayā evam eko Puṇḍarīko nirayo || || Seyyathāpi bhikkhu vīsati puṇḍarīkā nirayā evam eko Padumo nirayo || || Padumake pana bhikkhu niraye6 Kokāliko bhikkhu uppanno Sāriputta-Moggalānesu cittam āghātetvā ti || || 20. Idaṃ avoca Bhagavā || idam vatvāna Sugato athāparam etad avoca satthā || || Purisassa hi jātassa || kuṭhārī jayate7 mukhe || yāya chindati attānaṃ || bālo dubbhāsitaṃ bhaṇam || || yo nindiyaṃ pasaṃsati || taṃ vā nindati yo pasaṃsiyo || vicināti mukhena so kaliṃ || kalinā tena sukhaṃ na vinda- ti || || Appamattako ayam kali || yo akkhesu dhanaparājayo || sabbassāpi sahāpi8 attanā || ayam eva mahantataro kali || yo Sugatesu manaṃ padosaye || || Sataṃ sahassānam nirabbudānaṃ || chattiṃsati pañca ca9 abbudāni || -------------------------------------------------------------------------- 1 B. °satassa. 2 S. pariyosānaṃ. 3 B. abbudo nirayo, and so always -o nirayo. 4 S1-3 evam evam (or eva) kho (S1 twice; S3 always). 5 S1 uppalakonirayo. 6 S1-3 padumaṃ kho pana° nirayaṃ. 7 S1-3 jāyatī. 8 B. saṃhāpi. 9 B. S1-3 va. [page 153] VI. 2. 2.] PAÑCAKA-VAGGA 2. 153 yam ariyagarahī nirayam upeti || vācaṃ manañca paṇidhāya pāpakan-ti1 || || Pathamo vaggo || || Tass-uddānam || || Āyācanaṃ Gāravo Brahmadevo Bako ca brahmā || Aparā ca diṭṭhi Pamādaṃ Kokaliya Tissako || Tudu ca2 brahmā aparo ca Kokāliko ti || || CHAPTER II. DUTIYO-VAGGO . 1. Sanaṃkumāro. 1. Evaṃ me sutam ekaṃ samayam Bhagavā Rājagahe viharati Sappinī3-tīre || || 2. Atha kho brahmā Sanaṃkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Sappinī-tīram obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhaga- vantam abhivādetvā ekam antam aṭṭhāsi || 3. Ekam antaṃ ṭhito kho brahmā Sanaṃkumāro Bhaga- vato santike imaṃ gātham abhāsi || || Khattiyo seṭṭho jane tasmiṃ || ye gottapaṭisārino || vijjācaraṇasampanno || so seṭṭho devamānuse ti || || 4. Idam avoca brahmā Sanaṃkumāro || samanuñño satthā ahosi || || 5. Atha kho brahmā Sanaṃkumāro samanuñño me4 satthā ti Bhagavantam abhivādetvā padakkhiṇaṃ katvā tatth-ev-antaradhāyīti || || 2. Devadatta. 1. Ekaṃ damayaṃ Bhagavā Rājagahe viharati Gijjha- kūṭe pabbate acirapakkante Devadatte || || 2. Atha kho Brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Gijjhakūṭam pabbatam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || -------------------------------------------------------------------------- 1 See the preceding sutta. Same varieties of reading besides those here noticed. 2 B. Turu ca; S1 Tuducca; S3 Kuducca. 3 So S1; B. Sabbini; C. Sappini; S3 Sappīnī. 4 S1-3 omit me. [page 154] 154 BRAHMA-SAṂYUTTA VI. [VI. 2. 2. 3. Ekam antaṃ ṭhito kho Brahmā sahampati Devadattam ārabbha Bhagavato santike imaṃ gātham abhāsi || || Phalaṃ ve kadaliṃ hanti || phalam veḷu1 phalaṃ nalaṃ || || sakkāro kāpurisam hanti || gabbho assatarim2 yathā ti || || 3. Andhakavinda. 1. Ekaṃ samayaṃ Bhagavā Magadhesu viharati Andha- kavinde || || 2. Tena kho pana samayena Bhagavā rattandhakāratimi- sāyam ajjhokāse nisinno hoti devo ca ekam ekaṃ phusāyati || || 3. Atha kho Brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Andhakavindam obhāsetvā yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavan- tam abhivādetvā ekam antam aṭṭhāsi || || 4. Ekam antaṃ ṭhito kho Brahmā sahampati Bhagavato santike imā gāthayo abhāsi || || Sevetha pantāni senāsanāni3 || careyya saṃyojanavippamokkhā || sa ce4 ratiṃ nādhigacchaye tattha || saṅghe vase rakkhitatto satimā || || Kulā kulaṃ piṇḍikāya caranto || indriyagutto nipako satimā || sevetha pantāni senāsanāni || bhayā pamutto abhaye vimutto || || Yattha bheravā siriṃsapā || vijju sañcarati thaneti5 devo || andhakāra-timisāya rattiyā || nisīdi tattha bhikkhu vigatalomahaṃso || || Idaṃ hi jātu me diṭṭham || na yidam iti hītihaṃ6 || ekasmiṃ brahmacariyasmiṃ || sahassam maccuhāyinam7 || || Bhīyo pañcasatā sekhā || dasā ca dasadhā sataṃ8 || || sabbe sotasamāpannā || atiracchānagāmino || Athāyam itarā pajā || puññabhāgā ti me mano || saṅkhātuṃ no pi sakkomi9 || musāvādassa ottappeti10 || || -------------------------------------------------------------------------- 1 S1 veḷum; S3 velū. 2 B. S1 assatarī. 3 B. sayanāsanāni here and further on. 4 S1 yo ve; S3 so ve. 5 B. thanayati. 6 B. vātihaṃ. 7 S1-3 °bhāsinaṃ. 8 B. °dasa. 9 B. nāpi°; S1-3 no visakkemi (S3 -āmi). 10 B. musāvādāya; B. otappeti; S1-3 ottapeti. [page 155] VI. 2. 4.] PAÑCAKA-VAGGA 2. 155 4. Aruṇavatī. 1. Evaṃ me sutam ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati || la || 2. Tatra kho Bhagavā bhikkhū āmantesi || || Bhikkhavo ti || || 3. Bhadante ti te bhikkhū Bhagavato paccassosuṃ || || 4. Bhagavā etad avoca || 5. Bhūtapubbam bhikkhave rājā ahosi Aruṇavā nāma || Rañño kho pana bhikkhave Aruṇavato Aruṇavatī nāma rāja- dhānī ahosi || Aruṇavatiyaṃ kho pana bhikkhave rājadhāni- yam1 Sikhī bhagavā arahaṃ sammāsambuddho upanissāya vihāsi || || 6. Sikkhissa kho pana bhikkhave Bhagavato arahato sammāsambuddhassa Abhibhū-Sambhavaṃ nāma sāvaka- yugam ahosi aggaṃ bhaddayugaṃ || || 7. Atha kho bhikkhave Sikhī bhagavā arahaṃ sammā- sambuddho Abhibhuṃ bhikkhuṃ āmantesi || || Āyāma brāhmaṇa || yena aññataro brahmaloko ten-upasaṅkamissāma yāva2 bhattassa kālo bhavissatī ti || || 8. Evam bhante ti kho bhikkhave Abhibhū bhikkhu Sikhissa bhagavato arahato sammāsambuddhassa paccassosi || || 9. Atha kho bhikkhave Sikhī bhagavā arahaṃ sammā- sambuddho Abhibhū ca bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ va bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya || evam eva Aruṇavatiyā rājadhaniyā antarahitā tasmiṃ brahmaloke pātur ahesuṃ3 || || 10. Atha kho bhikkhave Sikhī bhagavā arahaṃ sammā- sambuddho Abhibhum bhikkhum āmantesi || || Paṭibhātu brāhmaṇa taṃ brahmuno ca brahmaparisāya4 ca brahma- pārisajjānaṃ ca dhammikathā ti || || 11. Evaṃ bhante ti kho bhikkhave Abhibhū bhikkhu Sikhissa bhagavato arahato sammāsambuddhassa pattissutvā brahmānañca brahmaparisañca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi || || 12. Tatra sudaṃ bhikkhave brahmā ca brahmaparisā ca -------------------------------------------------------------------------- 1 B. rājaṭṭhāniyaṃ; S1-3 rājadhāniṃ. 2 S1-3 tāva. 3 S1-3 ahaṃsu. 4 S1-3 °parisāyā. [page 156] 156 BRAHMA-SAṂYUTTA VI. [VI. 2. 4 brahmapārisajjā ca ujjhāyanti khīyanti vipācenti || || Accha- riyaṃ vata bho abbhutaṃ vata bho kathaṃ hi nāma satthari sammukhībhūte sāvako dhammaṃ desessatī ti || || 13. Atha kho bhikkhave Sikhī bhagavā arahaṃ sammā- sambuddho Abhibhuṃ bhikkhum āmantesi || || Ujjhāyanti kho te brāhmaṇa brahmā ca brahmaparisā ca brahmapārisajjā ca || || Acchariyaṃ vata bho abbhutam vata bho kathaṃ hi nāma satthari sammukhībhūte sāvako dhammam desessatī ti || || Tena hi tvaṃ brāhmaṇa bhiyyosomattāya brahmā- nañ ca brahmaparisañ ca brahmapārisajje ca saṃvejehī ti || || 14. Evaṃ bhante ti kho bhikkhave Abhibhū bhikkhu Sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā dissamānena pi kāyena dhammaṃ desesi || adissamānena pi kāyena dhammaṃ desesi || dissamānena heṭṭhimena upaḍḍha- kāyena adissamānena uparimena upaḍḍhakāyena dhammaṃ desesi || dissamānena pi uparimena1 upaḍḍhakāyena adissa- mānena2 heṭṭhimena upaḍḍhakāyena dhammaṃ desesi || || 15. Tatra sudaṃ bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhutacittajātā ahesuṃ || || Acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa mahid- dhikatā mahānubhāvatā ti || || 16. Atha kho Abhibhū bhikkhu Sikhiṃ bhagavantam arahantam sammāsambuddham etad avoca || || Abhijānāmi khvāhaṃ bhante bhikkhusaṅghassa majjhe evarūpaṃ vācaṃ bhāsitā pahomi khvāham āvuso brahmaloke ṭhito sahassīloka- dhātuṃ sarena viññāpetun-ti || || 17. Etassa brāhmaṇa kālo etassa brāhmaṇa kālo yaṃ tvaṃ brāhmaṇa brahmaloke ṭhito sahassīlokadhātuṃ sarena viññā- peyyāsī ti || || 18. Evam bhante ti kho bhikkhave Abhibhū bhikkhu Sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmaloke ṭhito imā gāthāyo abhāsi || || Ārabbhatha nikkhamatha || yuñjatha buddhasāsane || dhunātha maccuno senaṃ || naḷāgāraṃ va kuñjaro || || -------------------------------------------------------------------------- 1 S1-3 purimena. 2 S1-3 add pi. [page 157] VI. 2. 5.] PAÑCAKA-VAGGA 2. 157 yo imasmim dhammavinaye || appamatto vihassati1 || pahāya jātisaṃsāraṃ || dukkhassantaṃ karissatī ti || || 19. Atha kho bhikkhave Sikhī ca bhagavā arahaṃ sammā- sambuddho Abhibhū ca bhikkhu brahmānañ ca brahmapari- sañ ca brahmapārisajje ca saṃvejetvā || seyyathāpi nāma || pa || tasmim brahmaloke antarahitā Aruṇavatiyā2 pātur ahesuṃ || || 20. Atha kho bhikkhave Sikhī bhagavā arahaṃ sammā- sambuddho bhikkhū āmantesi || || Assuttha no tumhe bhi- kkhave Abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā ti || || 21. Assumha kho3 mayaṃ bhante Abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā ti || || 22. Yathā kathaṃ pana tumhe bhikkhave assuttha Abhi- bhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamā- nassā ti || || 23. [Evaṃ kho mayam bhante assumha Abhibhussa bhi- kkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassa4 || ||] Ārabbhatha nikkhamatha || yuñjatha buddhasāsane || dhunātha maccuno senaṃ || naḷāgāraṃ va kuñjaro || || yo imasmiṃ dhammavinaye || appamatto vihassati || pahāya jātisaṃsāraṃ || dukkhassantam karissatīti || || 24. Evam eva kho mayaṃ bhante assumha Abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamanassā ti || || 25. Sādhu sādhu bhikkhave || sādhu kho tumhe bhikkhave assuttha Abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā ti || || 26. Idam avoca Bhagavā || attamanā te bhikkhū Bhaga- vato bhāsitam abhinandun-ti || || 5. Parinibbāna. 1. Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati Upa- vattane Mallānaṃ sālavane antarena yamakasālānaṃ pari- nibbānasamaye || || 2.5 Atha kho Bhagavā bhikkhū āmantesi || || Handa dāni -------------------------------------------------------------------------- 1 S1-3 vihessati here and further on. 2 B. adds rājaṭṭhāniyā. 3 S1-3 no. 4 This paragraph is missing in S1-3. 5 2-7 = M.PṢ. VI. 10-18. [page 158] 158 BRAHMA-SAṂYUTTA VI. [VI. 2. 5. bhikkhave āmantayāmi vo appamādena sampādetha vaya- dhammā saṅkhārā ti || ayam Tathāgatassa pacchimā vācā || || 3. Atha kho Bhagavā pathamaṃ jhānaṃ samāpajji || || Pathamajhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji || || Duti- yajhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji || || Tatiya- jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji || Catuttha- jhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji || || Ākāsā- nañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji || || Viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samā- pajji || || Ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāya- tanaṃ samāpajji || || 4. Nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji || Ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyata- naṃ samāpajji || || Viññāṇañcāyatanā vuṭṭhahitvā ākāsā- nañcāyatanaṃ samāpajji || || Ākāsānañcāyatanā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji || || Catutthajhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji || || Tatiyajhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji || || Dutiyajhānā vuṭṭhahitvā pathamaṃ jhānaṃ samāpajji || || Paṭhamajhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji || || Dutiyajhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji || || Tatiyajhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji || || Ca- tutthajhānā vuṭṭhahitvā samanantarā Bhagavā parinibbāyi || || 5. Parinibbute Bhagavati saha parinibbānā Brahmā sa- hampati imaṃ gātham abhāsi || || Sabbeva nikkhipissanti || bhūtā loke samussayaṃ || yathā etādiso satthā || loke1 appaṭipuggalo || Tathāgato balappatto || sambuddho parinibbuto ti || || 6. Parinibbute Bhagavati saha parinibbānā Sakko devānam indo imaṃ gātham abhāsi || || Aniccā vata saṅkhārā || uppadavayadhammino || uppajjitvā nirujjhanti || tesaṃ vūpasamo sukho ti || || 7. Parinibbute Bhagavati saha parinibbānā āyasmā Ānando imaṃ gātham abhāsi || || Tadāsi yam bhiṃsanakaṃ || tadāsi lomahaṃsanaṃ || sabbākāravarūpete || sambuddhe parinibbute ti || || -------------------------------------------------------------------------- 1 B. inserts m. [page 159] VI. 2. 5.] PAÑCAKA-VAGGA 2. 159 Parinibbute Bhagavati saha parinibbānā āyasmā Anuruddho imā gāthāyo abhāsi || || Nāhu assāsapassāso ṭhita-cittassa1 tādino || anejo santim ārabbha || cakkhumā parinibbuto || || asallīnena cittena || vedanam ajjhavāsayi || pajjotass-eva nibbānaṃ || vimokkho cetaso ahū ti2 || || Brahma-saṃyuttaṃ || || Pañcakaṃ || || Tass-uddānaṃ || || Brahmā-Sanaṃ Devadatto Andhakavindo Aruṇavatī Parinibbānena ca desitam idaṃ Brahma-pañcakaṃ3 || || -------------------------------------------------------------------------- 1 S1-3 passāsā°; S3 °ṭhitaṃ°. 2 S1-3 vimokho āhu cetaso ti. 3 So S1-3; in B. the end is thus: Brahmā-saṃyuttaṃ || || Tatr-uddānam bhavati || || Brahmāyācanaṃ Agāravañca || Brahmadevo Bako ca brahmā || Aññataro ca brahmā Kokaliyañca || Tissakañ ceva Turu ca || Brahmā Kokaliya-bhikkhu || Sanaṃkumārena Devadattaṃ || Andhakavindam Aruṇavatī Parinibbānena pannarasā ti || || [page 160] 160 BOOK VII. -- BRĀHMAṆA-SAṂYUTTAM. CHAPTER I. ARAHANTA-VAGGO PAṬHAMO. 1. DHANAÑJANĪ. 1. Evam me sutam ekam samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Tena kho pana samayena aññatarassa bhāradvājagotta- brāhmāṇassa1 Dhanañjānī2 nāma brāhmaṇī abhippasannā hoti buddhe ca dhamme ca saṅghe ca || || 3. Atha kho3 Dhanañjānī brāhmaṇī bhāradvājagottassa brāhmaṇassa bhattam upasaṃharantī4 upakkamitvā5 ti- kkhattum udānam udānesi || || Namo tassa Bhagavato arahato sammāsambuddhassa || pe || || 4. Evaṃ vutte bharadvājagotto brāhmaṇo Dhanañjānim etad avoca || || Evam eva panāyam vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati || idāni tyāhaṃ6 vasali tassa satthunovādam āropessāmī-ti || || 5. Na khvāhan-tam brāhmaṇa passāmi sadevake loke samā- rake sabrahmake sassamaṇabrāhmaṇiyā pajāya sedevakama- nussāya yo tassa Bhagavato vādam āropeyya arahato sammā- sambuddhassa || api ca tvaṃ brāhmaṇa gaccha || gantvā vijā- nissasī ti7 || || 6. Atha kho bhāradvājagotto brāhmaṇo kupito anattamano yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavatā saddhiṃ sammodi || sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisā- retvā ekam antaṃ nisīdi || || -------------------------------------------------------------------------- 1 S1-3 °gotassa. 2 So S1; B. dhanañjanī; S3 dhānañjāni. 3 S1-3 omit atha kho. 4 S1-3 upaharantī. 5 B. upakkhalitvā. 6 S1-3 idānissaham. 7 So B. (correction of vijānissatīti); S1-3 pivedissatīti. [page 161] VII. 1. 2.] ARAHANTA-VAGGA 1. 161 7. Ekam antaṃ nisinno kho bhāradvājagotto brāhmaṇo Bhagavantaṃ gāthaya ajjhabhāsi || || Kiṃsu chetvā1 sukhaṃ seti || kiṃsu chetvā na socati || || kissassa2 ekadhammassa || vadhaṃ rocesi3 Gotamā ti4 || 8. Kodhaṃ chetvā sukhaṃ seti || kodhaṃ chetvā na socati || || kodhassa visamūlassa || madhuraggassa brāhmaṇa || vadham ariyā pasaṃsanti || taṃ hi chetvā na socatīti5 || || 9. Evaṃ vutte bhāradvājagotto brāhmaṇo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho Gotama || || Seyyathāpi bho Gotama nikkujjitaṃ vā akkujjeyya || paṭicchannaṃ vā vivareyya || mūḷhassa vā maggam ācikkheyya || andhakāre vā telapajjotam dhāreyya cakkhumanto rūpāni dakkhinti || evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito || || Esāhaṃ bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi || dhammañca bhikkhusaṅghañ- ca || || Labheyyāham bhoto Gotamassa santike pabbajjaṃ labheyyaṃ upasampadan-ti || || 10. Alattha kho bhāradvājagotto brāhmaṇo Bhagavato santike pabbajjam alattha upasampadaṃ6 || || 11. Acirūpasampanno kho7 panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass-eva yassatthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti || tad anuttaraṃ brahmacariya-pariyosānam diṭṭhe- va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi || khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyam nāparam itthattāyā ti abbhaññāsi || || 12. Aññataro ca Bhāradvājo arahatam ahosīti || || 2. Akkosa. 1. Ekam samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Assosi kho akkosaka-bhāradvājo brāhmaṇo Bhāradvāja- gotto kira brāhmaṇo Samaṇassa Gotamassa santike agārasmā anagāriyaṃ pabbajito ti || || 3. Kupito anattamano yena Bhagavā ten-upasaṅkami || -------------------------------------------------------------------------- 1 SS. jhatvā always. 2 B. kissassu. 3 SS. rocehi. 4 B. Gotamo ti; S1 Gotamāhi; S2 °māhīti; S3 mātīhi. 5 These gāthas, already met with in Devatā-S. VIII. 1 and Devaputta-S. I . 3, will be found again once more in Sakka-S. III. 1. 6 S1-3 add ti alattha upasampadā. 7 S1-3 ca. [page 162] 162 BRĀHMAṆA-SAṂYUTTA VII. [VII. 1. 2. upasaṅkamitvā Bhagavantam asabbhāhi pharusāhi vācāhi akkosati paribhāsati || || 4. Evaṃ vutte Bhagavā akkosaka-bhāradvājaṃ brāhmaṇam etad avoca || || Taṃ kiṃ maññasi brāhmaṇa || api nu kho te āgacchanti mittāmaccā ñātisālohitā atithiyo ti || || 5. Appekadā me bho Gotama āgacchanti mittāmaccā ñātisā- lohitā atithiyo ti || || 6. Taṃ kiṃ maññasi brāhmaṇa || api nu tesam anuppadesi khādanīyaṃ bhojanīyam sāyanīyan-ti1 || || 7. Appekadā nesāhaṃ bho Gotama anuppademi khādanī- yaṃ bhojanīyaṃ sāyanīyan-ti || || 8. Sace kho pana te brāhmaṇa na patigaṇhanti kassa taṃ hoti || || 9. Sace te2 bho Gotama na patigaṇhanti amhākam eva taṃ hotī ti || || 10. Evam eva kho3 brāhmaṇa yaṃ tvaṃ amhe anakkosante akkosasi || arosante rosesi4 || abhaṇḍante bhaṇḍasi || taṃ te mayaṃ na paṭigaṇhāma [tav-ev-etaṃ brāhmaṇa hoti] 5 tav- ev etam brāhmaṇa hotī ti || || Yo kho brāhmaṇa akkosantaṃ paccakkosati || rosentaṃ paṭiroseti || bhaṇḍantaṃ paṭibhaṇḍa- ti || ayam vuccati brāhmaṇa sambhuñjati vītiharati || te mayam tayā neva sambhuñjāma || na vītiharāma || tav-ev-etam brāhmaṇa hoti tav-ev-etam brāhmaṇa hotī ti || || 11. Bhavantaṃ kho Gotamaṃ sarājikā parisā evaṃ jānā- ti || Arahaṃ samaṇo Gotamo ti || || Atha ca pana bhavaṃ Gotamo kujjhatī ti || || 12. Akkodhassa kuto kodho || dantassa samajīvino || sammadaññāvimuttassa || upasantassa tādino || || tasseva tena pāpiyo || yo kuddhaṃ paṭikujjhati || kuddham appaṭikujjhanto || saṅgāmaṃ jeti dujjayaṃ || || ubhinnam atthaṃ carati || attano ca parassa ca || paraṃ saṅkupitaṃ ñatvā || yo sato upasammati || || ubhinnaṃ tikicchantānam6 || attano ca parassa ca || janā maññanti bālo ti || ye dhammassa akovidā ti7 || || -------------------------------------------------------------------------- 1 B. khādanīyaṃ vā bho° vā sā° vā ti. 2 S1-2 me. 3 B. evamevaṃ. 4 B. rosasi and further on °rosati. 5 In B. only. 6 So B.; C. notices the readings tikicchantānam and tikicchatam; S1-3 tikicchantaṃ. 7 These gāthās are repeated in the next sutta. [page 163] VII. 1. 3.] ARAHANTA-VAGGA 1. 163 13. Evaṃ vutte akkosaka-bhāradvājo brāhmaṇo Bhaga- vantam etad avoca || || Abhikkantam bho Gotama || pe || Esāham bhavantaṃ Gotamaṃ saraṇam gacchāmi dhammañca bhikkhusaṅghañca || || Labheyyāham bhoto Gotamassa santike pabbajjaṃ labheyyam upasampadan-ti || || 14. Alattha kho akkosaka-bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ alattha upasampadaṃ || 15. Acirūpasampanno kho panāyasmā akkosaka-bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammad eva agārasmā ana- gāriyaṃ pabbajanti || tad anuttaram brahmacariyapariyosā- naṃ diṭṭhevadhamme sayam abhiññā sacchikatvā upasampajja vihāsi || khīnā jāti vusitaṃ brahmacariyaṃ kataṃ karanīyaṃ nāparaṃ itthattāyā ti abbhaññāsi1 || || 16. Aññataro ca panāyasmā Bhāradvājo arahatam ahosī ti || || 3. Asurinda. 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Assosi kho asurindaka-bhāradvājo brāhmaṇo || || Bhā- radvājagotto brāhmaṇo kira samaṇassa Gotamassa santike agārasmā anagāriyam pabbajito ti || || 3. Kupito anattamano yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam asabbhāhi pharusāhi vācāhi akkosati paribhāsati || || 4. Evaṃ vutte Bhagavā tuṇhī ahosi || || 5. Atha kho asurindaka-bhāradvājo brāhmaṇo Bhaga- vantam etad avoca || || Jito si samaṇa || jito si samaṇā ti || || 6. Jayaṃ ve maññati bālo || vācāya pharusaṃ bhaṇaṃ || jayañc-ev-assa taṃ hoti || yā titikkhā vijānato || || tass-eva tena pāpiyo || yo kuddhaṃ paṭikujjhati || kuddham appaṭikujjhanto || saṅgāmaṃ jeti dujjayaṃ || ubhinnam atthaṃ carati || attano ca parassa ca || paraṃ saṅkupitaṃ ñatvā || yo sato upasammati || || ubhinnam tikicchantānaṃ || attano ca parassa ca || janā maññanti bālo ti || ye dhammassa akovidā ti2 || || -------------------------------------------------------------------------- 1 All this passage from Evāhaṃ° is suppressed in S1-3 by abbreviation. 2 See the preceding sutta. [page 164] 164 BRĀHMAṆA-SAṂYUTTA VII. [VII. 1. 3. 7. Evaṃ vutte asurindaka-bhāradvājo brāhmaṇo Bhaga- vantam etad avoca || || Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama || pa || abbhaññāsi || || 8. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī ti || || 4. Bilaṅgika. 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Assosi kho bilaṅgika-bhāradvājo1 brāhmaṇo || Bhā- radvājagotto kira brāhmaṇo samaṇassa Gotamassa santike agārasmā anagāriyaṃ pabbajito ti || || 3. Kupito anattamano yena Bhagavā ten-upasaṅkami || upasaṅkamitvā tuṇhībhūto ekam antaṃ aṭṭhāsi || || 4. Atha kho Bhagavā bilaṅgikassa2 bhāradvājassa brāh- maṇassa cetasā cetoparivitakkam aññāya bilaṅgikaṃ3 bhā- radvāja-brāhmaṇaṃ gāthāya ajjhabhāsi || || Yo appaduṭṭhassa narassa dussati || suddhassa posassa anaṅgaṇassa || tam eva bālam pacceti pāpaṃ || sukhumo rajo paṭivātaṃ va khitto ti3 || || 5. Evaṃ vutte bilaṅgika-bhāradvājo brāhmaṇo Bhaga- vantam etad avoca || || Abhikkantam bho Gotama abhi- kkantaṃ bho Gotama || pa || Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca || Labheyyā- ham bhoto Gotamassa santike pabbajjaṃ || pa || tad anuttaram brahmacariyapariyosānaṃ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharati || || Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparam itthattāyā ti abbhaññāsi || || 6. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti || || 5. Ahiṃsaka. 1. Sāvatthi nidānaṃ || || 2. Atha kho ahiṃsaka-bhāradvājo brāhmaṇo yena Bha- gavā ten-upasaṅkami || upasaṅkamitvā Bhagavatā saddhiṃ sammodi || sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdi || || -------------------------------------------------------------------------- 1 C. vilaṅgika°; S1-3 bilaṅgaka°. 2 S1-3 bilaṅgakā°. 3 Repetition of Devatā- S. III.2. [page 165] VII. 1. 7.] ARAHANTA-VAGGA 1. 165 3. Ekam antaṃ nisinno kho ahiṃsaka-bhāradvājo brāh- maṇo Bhagavantam etad avoca || || Ahiṃsakāhaṃ bho Gotama ahiṃsakāham bho Gotamā ti || || 4. Yathā nāmaṃ tathā c-assa || siyā kho tvaṃ ahiṃsako || yo ca kāyena vācāya || manasā ca na hiṃsati || sa ce ahiṃsako hoti || yo paraṃ na vihiṃsatīti || || 5. Evam vutte ahiṃsaka-bhāradvājo brāhmaṇo Bhagavan- tam etad avoca || || Abhikkantaṃ bho Gotama abhikkantam bho Gotama || pa || abbhaññāsi || || 6. Aññataro ca panāyasmā bhāradvājo arahatam ahosīti || || 6. Jaṭā. 1. Sāvatthi nidānaṃ || || 2. Atha kho jaṭā-bhāradvājo brāhmaṇo yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavatā saddhiṃ sam- modi || sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdi || || 3. Ekam antaṃ nisinno jaṭā-bhāradvājo brāhmaṇo Bhaga- vantaṃ gāthāya ajjhabhāsi || || Antojaṭā bahijaṭā || jaṭāya jaṭitā pajā || taṃ taṃ Gotama pucchāmi || ko imaṃ vijaṭaye jaṭan-ti || || 4. Sīle patiṭṭhāya naro sapañño || cittaṃ paññañca bhāvayaṃ || ātāpī nipako bhikkhu || so imam vijaṭaye jaṭaṃ || || Yesaṃ rāgo ca doso ca || avijjā ca virājitā || khīṇāsavā arahanto || tesaṃ vijaṭitā jaṭā || || Yattha nāmañca rūpañca || asesam uparujjhati || paṭighaṃ rūpasaññā ca1 || ettha sā chijjate jaṭā ti2 || || 5. Evaṃ vutte jaṭā-bhāradvājo brāhmaṇo Bhagavantam etad avoca || || Abhikkantaṃ bho Gotama || pa || 6. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti || || 7. Suddhika. 1. Sāvatthi Jetavane || || 2. Atha kho suddhika-bhāradvājo brāhmaṇo yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavatā saddhiṃ sam- modi || sammodanīyaṃ kathaṃ sārāṇīyam vītisāretvā ekam antaṃ nisīdi || -------------------------------------------------------------------------- 1 SS. °saññañca. 2 B. etthesā chindate°. These gathās are the same as those of Devatā-S. III.3. [page 166] 166 BRĀHMAṆA-SAṂYUTTA VII. [VII. 1. 7. 3. Ekam antaṃ nisinno kho suddhika-bhāradvājo brāh- maṇo Bhagavato santike imaṃ gātham ajjhabhāsi || || Na brāhmaṇo sujjhati koci loke || sīlavā pi tapo karaṃ || vijjācaraṇasampanno so sujjhati || na aññā itarā pajā ti || || 4. Bahum pi palapaṃ jappaṃ || na jaccā hoti1 brāhmaṇo || anto kasambhu2-saṃkiliṭṭho || kuhanam3 upanissito4 || || Khattiyo brāhmaṇo vesso || suddo caṇḍālapukkuso || āraddhaviriyo pahitatto || niccaṃ daḷhaparakkamo || pappoti paramaṃ suddhiṃ || evam jānāhi brāhmaṇā ti || || 5. Evam vutte suddhika-bhāradvājo brāhmaṇo Bhaga- vantam etad avoca || || Abhikkantam bho Gotama abhi- kkantam bho Gotama || pa || 6. Aññataro ca panāyasmā bhāradvājo arahatam ahosīti || || 8. Aggika. 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Tena kho pana samayena aggika-bhāradvājassa brāh- maṇassa sappinā pāyāso sannihito5 hoti || || aggiṃ juhissāmi aggihuttaṃ paricarissāmīti || || 3. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā patta- cīvaram ādāya Rājagahaṃ piṇḍāya pāvisi || Rājagahe sapadā- naṃ piṇḍāya caramāno yena aggika-bhāradvājassa brāh- maṇassa nivesanaṃ ten-upasaṅkami || upasaṅkamitvā ekam antam aṭṭhāsi || || 4. Addasā kho aggika-bhāradvājo brāhmaṇo Bhagavantaṃ piṇḍāya carantaṃ || disvāna Bhagavantaṃ gāthāya ajjha- bhāsi || || Tīhi vijjāhi sampanno || jātimā sutavā bahu || vijjācaraṇasampanno || so-maṃ bhuñjeyya pāyāsan-ti6 || || 5. Bahum pi palapaṃ jappaṃ || na jaccā7 hoti brāhmaṇo || anto kasambusaṃkiliṭṭho8 || kuhanā parivārito || || -------------------------------------------------------------------------- 1 B. najacco. 2 So S1 and C. ; B. puti; S3 sa (or si) kambu. 3 B. kuhanā. 4 S1-3 add ti. This gāthā will be found again in the next sutta. 5 S3 santito; S1 sāttito. 6 S1-3 so imaṃ° pāyasanti here and further on. 7 B. jacco as above. 8 S1-3 as above (preceding sutta); B. °kasapamusaṃkliṭṭho. [page 167] VII. I. 9] ARAHANTA-VAGGA 1. 167 pubbenivāsaṃ yo vedi || saggāpāyañ ca passati || atho1 jātikkhayaṃ patto || abhiññāvosito muni2 || || etāhi tīhi vijjāhi || tevijjo hoti brāhmaṇo || vijjācaraṇasampamo || so mam bhuñjeyya pāyāsan-ti || || 6. Bhuñjatu bhavaṃ bho3 Gotamo brāhmaṇo bhavan-ti || || 7. Gāthābhigītaṃ me abhojanīyaṃ4 || sampassatam brāhmaṇa n-esa dhammo || gāthābhigītaṃ panudanti buddhā || dhamme sati brāhmaṇa vuttir esā || || Aññena ca5 kevalinam mahesiṃ || khīṇāsavaṃ kukkuccavūpasantaṃ6 || annena pānena upaṭṭhahassu || khettaṃ hi taṃ7 puññapekkhassa hotī ti8 || || 8. Evam vutte aggika-bhāradvājo brāhmaṇo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || 9. Aññantaro ca panāyasmā bhāradvājo arahatam ahosīti || || 9. Sundarika. 1. Ekaṃ samayaṃ Bhagava Kosalesu viharati Sundarikāya nadiyā tīre || || 2. Tena kho pana samayena sundarika-bhāradvājo brāh- maṇo Sundarikāya nadiyā tīre aggiṃ juhati aggihuttaṃ paricarati || || 3. Atha kho sundarika-bhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samantā catuddisā anuvi- lokesi || || Ko nu kho imaṃ havyasesam bhuñjeyyāsīti9 || || 4. Addasā kho sundarika-bhāradvājo brāhmaṇo Bhaga- vantam aññatarasmiṃ rukkhamūle sīsam10 pārutaṃ11 nisin- naṃ || disvāna vāmena hatthena havyasesaṃ gahetvā dakkhi- ṇahatthena kamaṇḍaluṃ gahetvā12 yena Bhagavā ten-upa- saṅkami || || 5. Atha kho Bhagavā sundrika-bhāradvājassa brāh- maṇassa padasaddena sīsaṃ vivari || 6. Atha kho sundarika-bhāradvājo brāhmaṇo || muṇḍo13 -------------------------------------------------------------------------- 1 S1 atha. 2 S1-3 °vositavo°. This gātha will be found again in II. 3. 3 B. omits bho. 4 B. abhojaneyyaṃ here and further on. 5 S1-3 ca here and further on. 6 S1-3 kukkuca° here and further on. 7 S1-3 hetaṃ. 8 These gāthās will be found again in the next sutta. 9 B. bhuṅjeyyāti. 10 B. C. sasīsaṃ. 11 S1-3 pārūpitaṃ. 12 S1-3 gahetvāna. 13 S1-3 muṇḍako. [page 168] 168 BRĀHMAṆA-SAṂYUTTA VII. [VII. 1. 9. ayaṃ bhavaṃ muṇḍako ayam bhavan-ti || tato ca puna nivattitu-kāmo ahosi || || 7. Atha kho sundarika-bhāradvājassa brāhmaṇassa etad ahosi || || Muṇḍā pi hi1 idh-ekacce brāhmaṇā bhavanti || yaṃ nunāhaṃ upasaṅkamitvā jātim puccheyyan-ti || || 8. Atha kho sundarika-bhāradvājo brāhmaṇo yena Bha- gavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam etad avoca || || Kim jacco bhavan-ti || || 9. Mā jātim puccha caraṇañca puccha || kaṭṭhā have jāyati jātavedo || nīcākulīno pi muni dhitimā || ājānīyo hoti hirīnisedho || || saccena danto damasā upeto || vedantagū vūsita-brahmacariyo || yaññupanīto2 tam upavhayetha3 || kālena so juhati4 dakkhiṇeyyo ti5 || || 10. Addhā suyiṭṭhaṃ suhutaṃ6 mama yidaṃ || yaṃ tādisaṃ vedagum addasāmi7 || tumhādisānaṃ hi adassanena || añño jano bhuñjati havyasesan-ti || || Bhuñjatu bhavaṃ Gotamo brāhmaṇo bhavan-ti || || 11. Gāthābhigītaṃ me abhojaniyaṃ || sampassataṃ brāhmaṇa n-esa dhammo || gāthābhigītaṃ8 panudanti buddhā || dhamme sati brāhmaṇa vuttir esā || || Aññena ce kevalinaṃ mahesiṃ || khīṇāsavaṃ kukkuccavūpasantaṃ || annena pānena upaṭṭhahassu || khettaṃ hi tam9 puññapekkhassa hotī ti10 || || 12. Atha kassa cāhaṃ bho Gotama imaṃ havyasesaṃ dammī ti || || 13. Na khvāhaṃ brāhmaṇa passāmi sadevake loke samā- rake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadevama- nussāya yass-eso11 havyaseso bhutto sammāpariṇāmaṃ -------------------------------------------------------------------------- 1 S1-3 add ca. 2 B.yañño°. 3 S1 upavuhayetha. 4 S1-3 duhati. 5 B. dakkhineyyeti. 6 S1-3 ahutaṃ. 7 B. addasāma. 8 S1-3 vācābhigītaṃ. 9 S1-3 tena (or te taṃ) hite. 10 For these two gāthās (text and notes) see the preceding sutta. 11 B. yena. [page 169] VII. 1. 9.] ARAHANTA-VAGGA 1. 169 gaccheyya || aññatra brāhmaṇa Tathāgatassa vā Tathāgatasā- vakassa vā || tena hi tvaṃ brāhmaṇa taṃ havyasesam appa- harite vā chaṭṭehi appāṇake vā udake opilāpehī ti || || 14. Atha kho sundarika-bhāradvājo brāhmaṇo taṃ havya- sesaṃ appāṇake udake opilāpesi || || 15. Atha kho so havyaseso udake pakkhitto cicciṭāyati ciṭici- ṭāyati sandhūpāyati sampadhūpāyati || || Seyyathāpi nāma phālo divasasantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati || evam eva so havyaseso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyatisampadhūpāyati || 16. Atha kho sundarika-bharadvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena Bhagavā ten-upasaṅkami || upasaṅka- mitvā ekam antam aṭṭhāsi || || 17. Ekam antaṃ ṭhitaṃ kho sundarika-bhāradvājam brāhmaṇaṃ Bhagavā gāthāya ajjhabhāsi || || Mā1 brāhmaṇa dāru samādahāno || suddhim2 amaññi bahiddhā hi etaṃ || na hi tena suddhiṃ kusalā vadanti || yo bāhirena parisuddhim3 icche || || Hitvā ahaṃ brāhmaṇa dārudāhaṃ || ajjhattam eva jalayāmi4 jotiṃ || niccagginī niccasamāhitatto5 || arahaṃ6 ahaṃ brahmacariyaṃ carāmi || || Māno hi te brāhmaṇa7 khāribhāro || kodho dhūmo bhasmani mosavajjaṃ8 || jivhā sujā hadayam jotiṭṭhānaṃ || attā sudanto purisassa joti || || Dhammo rahado brāhmaṇa sīlatittho || anāvilo sabbhi sataṃ pasattho9 || yattha10 have vedaguno11 sinātā12 || anallīnagattā13 va taranti pāraṃ14 || || Saccaṃ dhammo saṃyamo brahmacariyaṃ || majjhesitā brāhmaṇa brahmapatti || -------------------------------------------------------------------------- 1 S1-3 add vā. 2 S1-3 suddham. 3 S3 balavena°; Bṣuddhim. 4 B. ajjhattamevujjalayāmi. 5 S1-3 niccaggi niccamasāhitatto. 6 B. omits araham. 7 S1-3 hito (S1 °te) brāhmanā. 8 C. °nimmo°. 9 B. pasaṭṭho. 10 S1-3 yatthā. 11 B. vedagūno; SSḥavedaguno. 12 So S3; B. sinhatā; S1-2 sinānanda (S2 daṃ) tā. 13 SS. anallagattā. 14 This gāthā will be found again in II. 11. [page 170] 170 BRĀHMAṆA-SAṂYUTTA VII [VII. 1. 9. satujjubhūtesu namo karohi || tam ahaṃ naraṃ dhammasārī ti1 brūmī ti || || 18. Evaṃ vutte sundarika-bhāradvājo brāhmaṇo Bhaga- vantam etad avoca || || Abhikkantam bho Gotama abhi- kkantam bho gotama || pa || 19. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosī ti || || 10. Bahudhiti. 1. Ekam samayaṃ Bhagavā Kosalesu viharati aññata- rasmiṃ vanasaṇḍe || 2. Tena kho pana samayena aññatarassa bharadvāja- gottassa brāhmaṇassa catuddasa balivaddā naṭṭhā honti || || 3. Atha kho bhāradvāja-gotto brāhmaṇo te balivadde gavesanto yena so pana vanasaṇḍo ten-upasaṅkami || upa- saṅkamitvā addasā Bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyam paṇidhāya parimukhaṃ satim upaṭṭhapetvā || || 4. Disvāna yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavato santike imā gāthayo abhāsi || || Na hi2 nūn-imassa samaṇassa || balivaddā catuddasa || ajjasaṭṭhiṃ na dissanti || tenāyaṃ samaṇo sukhī || || na hi nūn-imassa samaṇassa || tilā khettasmiṃ pāpikā3 || ekapaṇṇā dvipannā4 ca || tenāyam samaṇo sukhī || || na hi nūn-imassa samaṇassa || tuccha-kotthasmiṃ musikā || ussoḷhikaya naccanti || tenāyaṃ samaṇo sukhī || || na hi nūn-imassa samaṇassa || santhāro5 sattamāsiko || uppāṭakehi6 saṃchanno || tenāyaṃ samaṇo sukhī || || na hi nūn-imassa samaṇassa || vidhavā sattadhītaro || ekaputtā dviputtā cā7 || tenāyaṃ samaṇo sukhī || || na hi nūn-imassa samaṇassa || piṅgalā tilakā hatā || sottam pādena bodheti || tenāyaṃ samaṇo sukhī || || na hi nūn-imassa samaṇassa || paccūsamhi iṇāyikā || detha dethā ti codenti || tenāyaṃ samaṇo sukhī ti || || 5. Na hi mayham brāhmaṇa || balivaddā catuddasa || ajjasaṭṭhiṃ na dissanti || tenāhaṃ brāhmaṇa sukhī || || -------------------------------------------------------------------------- 1 SS. sātī. 2 S1-3 ha always. 3 B. pāpakā. 4 B dupaṇṇā. 5 All the MSS. sandharo; but further on S1-3 santhāro. 6 C. uppādakehi. 7 B. duputtā; S1 viputtā; S3 ekaputtavi (or ci) puttāca. [page 171] VII. 1. 10.] ARAHANTA-VAGGA 1. 171 na hi mayham brāhmaṇa || tilā khettasmiṃ pāpikā || ekapaṇṇā dvipaṇṇā ca || teṇāhaṃ brāhmaṇa sukhī || || na hi mayham brāhmaṇa || tucchā-koṭṭhasmiṃ musikā || ussoḷhikāya naccanti || tenāhaṃ brāhmaṇa sukhī || || na hi mayhaṃ brāhmaṇa || santhāro1 sattamāsiko || uppāṭakehi saṃchanno || tenāham brāhmaṇa sukhī || || na hi mayham brāhmaṇa || vidhavā sattadhītaro || ekaputtā driputtā ca || tenāhaṃ brāhmaṇa sukhī || || na hi mayhaṃ brāhmaṇa || piṅgalā tilakā hatā || sottam pādena bodheti || tenāhaṃ brāhmaṇa sukhī || || na hi mayhaṃ brāhmaṇa || paccūsamhi iṇāyikā || detha dethāti codenti || tenāhaṃ brāhmaṇa sukhī ti || || 6. Evam vutte bhāradvājagotto brāhmaṇo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho Gotama || seyyathāpi bho Gotama nikujjitam va ukkujjeyya paṭicchannaṃ vā vivareyya || mūḷhassa vā maggam ācikkheyya || andhakāre telapajjotaṃ dhāreyya cakkhumanto rupāni dak- khinti || evam evam bhotā2 Gotamena anekapariyāyena dhammo pakāsito || esāhaṃ Bhagavantam saraṇaṃ gacchāmi dham- mañca bhikkhusaṅghañca || Labheyyāhaṃ bhoto3 Gotamassa santike pabbajjaṃ labheyyam upasampadan-ti || || 7. Alattha kho bhāradvājagotto brāhmaṇo Bhagavato santike pabbajjam alattha upasampadaṃ || || 8. Acirūpasampanno panāyasmā bharadvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass-eva yassattāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti || tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja vihāsi || khīnā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparam itthattāyā ti abbhaññāsi || || 9. Aññataro ca panāyasmā bhāradvājo arahatam ahosīti || || Arahanta-vaggo pathamo || || Tass-uddānaṃ || || Dhanañjānī ca Akkosaṃ || Asurinda4 Bilaṅgikaṃ || Ahiṃsakaṃ Jaṭā c-eva || Suddhikaṃ c-eva Aggikā || Sundarikaṃ Bahudhīti || yena ca te dasā ti || || -------------------------------------------------------------------------- 1 S3 santhāro; B. sandharo. 2 S1-3 bho. 3 S1-3 bho 4 S1-3 asundarikaṃ. [page 172] 172 BRĀHMAṆA-SAṂYUTTA VII. [VII.2.1. CHAPTER II. UPĀSAKA-VAGGO. 1. Kasi.1 1. Evam me sutam ekaṃ samayaṃ Bhagavā Magadhesu viharati Dakkhiṇāgirismiṃ Ekanālāyam brāhmaṇa-gāme || || 2. Tena kho pana samayena kasi-bhāradvājassa2 brāh- maṇassa pañcamattāni naṅgalasatāni payuttāni honti vappa- kāle || || 3. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā patta- cīvaram ādāya yena kasi-bhāradvājassa brāhmaṇassa kam- manto ten-upasaṅkami || || 4. Tena kho pana samayena kasi-bhāradvājassa brāh- maṇassa parivesanā vattati || || 5. Atha kho Bhagavā yena parivesanā ten-upasaṅkami || upasaṅkamitvā ekam antam aṭṭhāsi || || 6. Addasā kho kasi-bharadvājo brāhmaṇo Bhagavantam piṇḍāya ṭhitaṃ || disvāna Bhagavantam etad avoca || || Ahaṃ kho samaṇa kasāmi ca vapāmi3 ca || kasitvā ca vapitvā ca bhuñjāmi || || Tvam pi samaṇa kasassu ca vapassu ca || kasitvā ca vapitvā ca bhuñjassīti || || 7. Aham pi kho brāhmaṇa kasāmi ca vapāmi ca || kasitvā ca vapitvā ca bhuñjāmīti || || 8. Na kho mayam passāma bhoto4 Gotamassa yugaṃ vā vā naṅgalaṃ vā phālaṃ vā pācanam vā balivadde vā || atha ca pana bhavaṃ Gotamo evam āha || || Aham pi kho brāh- maṇa kasāmi ca vapāmi ca || kasitvā ca vapitvā ca bhuñjā- mīti || || 9. Atha kho kasi-bhāradvājo brāhmaṇo Bhagavantam gāthāya ajjhabhāsi || || Kassako paṭijānāsi || na ca passāmi te kasiṃ || kassako5 pucchito brūhi || kathaṃ jānemu taṃ kasin-ti || || 10. Saddhā bījaṃ tapo vuṭṭhi || paññā me yuganaṅgalaṃ || hirī isā mano yottaṃ || sati me phāla-pācanaṃ || || kāyagutto vacīgutto || āhāre udare yato || saccaṃ karomi niddānaṃ || soraccam me pamocanaṃ || || -------------------------------------------------------------------------- 1 This sutta recurs in the Sutta-Nipāta I.4. 2 S3 kasī° always. 3 B. vapp° always. 4 S1-3 bho. 5 S1 kasine; S3 kasane. [page 173] VII. 2. 2] UPĀSAKA-VAGGA 2. 173 viriyam me dhuradhorayhaṃ || yogakkhemādhivāhanaṃ || gacchati anivattantaṃ || yattha gantvā na socati || || Evam esā kasī kaṭṭhā || sā hoti amatapphalā || etaṃ kasiṃ kasitvāna || sabbadukkhā pamuccatī ti || || 11. Bhuñjatu bhavaṃ Gotamo kassako bhavaṃ Gotamo1 || yaṃ hi Gotamo amatapphalam pi kasiṃ kasatī ti || || 12. Gāthābhigītam me abhojanīyaṃ || sampassataṃ brāhmaṇa n-esa dhammo || gāthābhigītaṃ panudanti buddhā || dhamme sati brāhmaṇa vuttir esā || || aññena ce kevalinaṃ mahesiṃ || khīṇāsavaṃ kukkuccavūpasantaṃ || annena pānena upaṭṭhahassu || khettañhi taṃ puññapekkhassa hotī ti2 || 3 Evaṃ vutte kasi-bhāradvājo brāhmaṇo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantaṃ bho Gotama || seyyathāpi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti || evam evam bho Gotamena anekapariyāyena dhammo pakāsito || esāhaṃ bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca || upāsakaṃ maṃ bhavaṃ Gotamo dharetu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 2. Udayo. 1. Sāvatthi nidānam || || 2. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā patta- cīvaram ādāya yena Udayassa brāhmaṇassa nivesanaṃ ten- upasaṅkami || || 3. Atha kho Udayo brāhmaṇo Bhagavato pattam odanena pūresi || || 4. Dutiyam pi kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya yena Udayassa brāhmaṇassa nivesanaṃ ten-upasaṅkami || pa || 5. Tatiyam pi kho Udayo brāhmaṇo Bhagavato pattam -------------------------------------------------------------------------- 1 B. has not Gotamo. 2 See above I. 8, 9. 3 Here the Sutta Nipāta inserts another episode. [page 174] 174 BRĀHMAṆA-SAṂYUTTA VII. [VII. 2. 2. odanena pūretvā Bhagavantam etad avoca || || Pakaṭṭhako1 yaṃ samaṇo Gotamo punappunam āgacchatī ti || || Punappunam ceva vapanti bījaṃ || punappunaṃ vassati2 devarājā || punappunam khettam kasanti kassakā3 || punappunam aññam4 upeti raṭṭhaṃ || || Punappunaṃ yācakā yācayanti5 || punappunam dānapatī dadanti || punappunam dānapatī daditvā || punappunam saggam upeti ṭhānaṃ || || Punappunaṃ khīranikā duhanti || punappunaṃ vaccho upeti6 mātaraṃ || punappunaṃ kilamati phandati ca || punappunaṃ gabbham upeti mando || || punappunaṃ jāyati miyyati ca || punappunaṃ sīvathikaṃ haranti || maggañca laddhā apunabbhavāya || na7 punappunam jāyati bhūripañño ti || || 7. Evam vutte Udayo brāhmaṇo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || Upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 3. Devahito. 1. Sāvatthi nidānaṃ || || 2. Tena kho pana samayena Bhagavā vātehi ābādhiko hoti || āyasmā ca Upavāno8 Bhagavato upaṭṭhāko hoti || || 3. Atha kho Bhagavā āyasmantam Upavānam āmantesi || || Iṅgha me tvaṃ Upavāna uṇhodakaṃ jānāhīti || || 4. Evam bhante ti kho āyasmā Upavāno Bhagavato paṭissutvā nivāsetvā pattacīvaram ādāya yena Devahitassa brāhmaṇassa nivesanaṃ ten-upasaṅkami || upasaṅkamitvā tuṇhībhūto9 ekam antam aṭṭhāsi || || 5. Addasā kho Devahito brāhmaṇo āyasmantam Upavānam tuṇhībhutam9 ekam antam ṭhitaṃ || disvāna āyasmantam Upavānaṃ gāthāya ajjhabhāsi || || -------------------------------------------------------------------------- 1 S1-3 pagaṇḍako. 2 S1-3 vassanti. 3 S1-3 kassako. 4 B. maññam; S1-3 yaññaṃ. 5 S1-3 yācanakā caranti. 6 S1-3 vacchā upenti. 7 B. S3 omit na. 8 S1-3 Upavāṇ-o always. 9 S1-3 omit tuṇhībhūto (-taṃ). [page 175] VII. 2. 4.] UPĀSAKA-VAGGA 2. 175 Tuṇhībhūto bhavaṃ tiṭṭhaṃ || muṇḍo saṅghāṭipāruto || kiṃ patthayāno kim esaṃ || kiṃ nu yācitum āgato ti || || 6. Arahaṃ Sugato loke || vātehābadhiko muni || sace uṇhodakam atthi || munino dehi brāhmaṇa || pūjito pūjaneyyānaṃ || sakkareyyānam sakkato || apacito apaceyyānaṃ1 || tassa icchāmi hātave2 ti || || 7. Atha kho Devahito brāhmaṇo uṇhodakassa kājam3 puri- sena gāhāpetvā phāṇitassa ca puṭam āyasmato Upavānassa pādāsi || || 8. Atha kho āyasmā Upavāno yena Bhagavā ten-upasaṅ- kami || upasaṅkamitvā Bhagavantam uṇhodakena nahāpetvā uṇhodakena phāṇitam āloḷetvā Bhagavato pādāsi || || 9. Atha kho Bhagavato so ābādho paṭippassambhi || || 10. Atha kho Devahito brāhmaṇo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavatā saddhim sammodi || sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekam antaṃ nisīdi || || 11. Ekam antaṃ nisinno kho Devahito brāhmaṇo Bhaga- vantaṃ gāthāya ajjhabhāsi || || Kattha dajjā deyyadhammam || kattha dinnaṃ mahappha- laṃ || kathaṃ hi yajamānassa || katham ijjhati4 dakkhiṇā ti || || 12. Pubbe nivāsam yo vedi5 || saggāpāyañca passati || atho jātikkhayaṃ patto || abhiññāvosito muni6 || || ettha7 dajjā deyyadhammam || ettha dinnam mahap- phalaṃ || evaṃ hi yajamānassa || evam ijjhati dakkhiṇā ti || || 13. Evaṃ vutte Devahito brāhmaṇo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 4. Mahāsāla (or Lūkhapāpuraṇa). 1. Sāvatthi nidānaṃ || || 2. Atha kho aññataro brāhmaṇa-mahāsālo lūkho lūkhapā- -------------------------------------------------------------------------- 1 S3 °pujaniyyānaṃ°; S1-3 sakkateyyānaṃ; B. paceyyānaṃ. 2 S1-3 bhātave. 3 S1-3 kācaṃ. 4 S1-3 ijjhanti here and further on. 5 So B. S1-3; C. vede, but notices the reading vedi. 6 S1 abhiñña°; S1-3 °vositavo°. See I. 8. 7 B. tattha. [page 176] 176 BRĀHMAṆA-SAṂYUTTA VII. [VII. 2. 4. puraṇo yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavatā saddhiṃ sammodi || sammodanīyaṃ kathaṃ sārā- ṇīyam vītisāretvā ekam antam nisīdi || 3. Ekam antaṃ nisinnaṃ kho taṃ brāhmaṇa-mahāsālaṃ Bhagavā etad avocā || || Kinnu tvaṃ brāhmaṇa lūkho lūkhapāpuraṇo ti || || 4. Idha me bho Gotama cattaro puttā || te maṃ dārehi sampuccha gharā nikkhamentīti1 || || 5. Tena hi tvaṃ brāhmaṇa imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu || || Yehi jātehi nandissaṃ || yesañ ca bhavam icchisaṃ2 || te maṃ dārehi sampuccha || sā va vārenti sūkaraṃ || || Asantā kira maṃ jammā || tāta tātā ti bhāsare || rakkhasā puttarūpena || te jahanti vayogataṃ || || Asso va jiṇṇo nibbhogo || khādanā apanīyati || bālakānam pitā thero || parāgāresu bhikkhati || || Daṇḍo va kira me seyyo || yañ ce puttā anassavā || caṇḍam pi gonam vāreti || atho caṇḍam pi kukkuraṃ || || andhakāre pure hoti || gambhīre gādham edhati || daṇḍassa ānubhāvena || khalitvā paṭitiṭṭhatīti || || 6. Atha kho so brāhmaṇa-mahāsālo Bhagavato santike imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sanni- patite puttesu ca sannisinnesu abhāsi || || Yehi jātehi nandissam || yesañ ca bhavam icchisaṃ || te maṃ dārehi sampuccha || sā va vārenti sūkaram || || Asantā kira maṃ jammā || tāta tātā ti bhāsare || rakkhasā puttarūpena || te jahanti vayogataṃ || || Asso va jiṇṇo nibbhogo || khādanā apanīyati || bālakānam pitā thero || parāgāresu bhikkhati || || Daṇḍo va kira me seyyo || yañ ce puttā anassavā || caṇḍam pi goṇaṃ vāreti || atho caṇḍam pi kukkuraṃ || || andhakāre pure hoti || gambhīre gādham edhati || daṇḍassa ānubhāvena || khalitvā patitiṭṭhatī ti || || -------------------------------------------------------------------------- 1 S1 C. nikkamantīti; S3 nikkhantīti. 2 S1-3 icchasaṃ. 3 S1-3 sampucchā°; S1-3 C. vādenti. [page 177] VII. 2. 5.] UPĀSAKA-VAGGA 2. 177 7. Atha kho naṃ brāhmaṇa-mahāsālaṃ puttā gharaṃ netvā nahāpetvā paccekaṃ dussayugena acchādesuṃ || || 8. Atha kho so brāhmaṇa-mahāsālo ekaṃ dussayugam ādāya yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bha- gavatā saddhiṃ sammodi || sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdi || || 9. Ekam antaṃ nisinno kho brāhmaṇa-mahāsālo Bhaga- vantam etad avoca || || Mayam bho Gotama brāhmaṇā nāma ācariyassa ācariyadhanam pariyesāma || patiggaṇhatu me bha- vaṃ Gotamo ācariyadhanan-ti || || 10. Paṭiggahesi1 Bhagavā anukampam upādāya || || 11. Atha kho so brāhmaṇa-mahāsālo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || upāsakaṃ mam bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 5. Mānatthaddo. 1. Sāvatthi nidānaṃ || || 2. Tena kho pana samayena Mānatthaddho2 nāma brāhmaṇo Sāvatthiyaṃ pativasati || so n-eva mātaram abhivādeti || na pitaram abhivādeti || na ācariyam abhivādeti || na jeṭṭha- bhātaram abhivādeti || || 3. Tena kho pana samayena Bhagavā mahatiya parisāya parivuto dhammaṃ desesi3 || || 4. Atha kho Mānatthaddhassa brāhmaṇassa etad ahosi || || Ayaṃ kho samaṇo Gotamo mahatiyā parisāya parivuto dhammaṃ deseti || yaṃ nūnāham yena samaṇo Gotamo ten- upasaṅkameyyaṃ || sace maṃ samaṇo Gotamo ālapissati aham pi tam ālapissāmi || no ce maṃ samaṇo Gotamo ālapissati aham pi taṃ nālapissāmī ti || || 5. Atha kho Mānatthaddho brāhmaṇo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā tuṇhībhūto ekam antam aṭṭhā- si || || 6. Atha kho Bhagavā taṃ nālapi || || 7. Atha kho Mānatthaddho brāhmaṇo || nāyaṃ samaṇo Gotamo kiñci jānātī ti || tato4 puna-nivattitu-kāmo ahosi || || -------------------------------------------------------------------------- 1 S1-3 patigaṇhāsi. 2 B. Mānathaddho always. 3 S1 deseti. 4 B. adds va. [page 178] 178 BRĀHMAṆA-SAṂYUTTA VII. [VII. 2. 5. 8. Atha kho Bhagavā Mānatthaddhassa brāhmaṇassa ceta- sā ceto-parivitakkam aññāya Mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi || || Na mānaṃ brāhmaṇa1 sādhu || atthi kassīdha brāhmaṇa || yena atthena āgacchi2 || tam evam anubrūhaye ti3 || || 9. Atha kho Mānatthaddho brāhmaṇo || cittam me samaṇo Gotamo jānātī ti || tatth-eva Bhagavato pādesu4 sirasā nipativā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañ ca sāveti Mānatthaddhāham bho Gotama Mānatthaddhāham bho Gotamā ti || || 10. Atha kho sā parisā abbhutacittajātā5 ahosi || || Acchariyaṃ vata bho abbhutam vata bho || ayaṃ hi Mānatthaddho brāhmaṇo n-eva mātaram abhivādeti || na pitaram abhivādeti || na ācariyam abhivādeti || na jeṭṭha- bhātaram abhivādeti || atha ca pana samaṇe Gotame evarūpaṃ paramaṃ nipaccākāraṃ6 karotī ti || || 11. Atha kho Bhagavā Mānatthaddhaṃ brāhmaṇaṃ etad avoca || || Alaṃ brāhmaṇa uṭṭhehi sake āsane nisīda yato te mayi cittaṃ pasannan-ti || || 12. Atha kho Mānatthaddho brāhmaṇo sake āsane nisīditvā Bhagavantaṃ gāthāya ajjhabhāsi || || Kesu na mānaṃ7 kayirātha8 || kesu assa9 sagāravo || Kyassa10 apacitā11 assu || kyāssu sādhu supūjitā ti12 || || 13. Mātari pitari vāpi || atho jeṭṭhamhi bhātari || ācariye catutthamhi || tesu na mānaṃ kayirātha || || tesu assa sagāravo || tyassa apacitā assu || tyassu sādhu supūjitā13 || || arahante sītibhūte || katakicce anāsave || nihacca mānam atthaddho || te namassa14 anuttare ti || || 14. Evaṃ vutte {Mānatthaddho} brāhmaṇo Bhagavantam etad avoca || || Abhikkantaṃ bho Gotama abhikkantam bho Gotama || pa || upāsakaṃ mam bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || -------------------------------------------------------------------------- 1 S1-3 brūhanā. 2 S1-3 āgañchi. 3 S1-3 anubrūhasīti. 4 S1-3 pāde. 5 So C. only; B. and S3 vitta°; S1 is doubtful. 6 B. S1 nippacca°. 7 S1-3 mānam na here and further on. 8 B. kayirā. 9 S1-3 kesvassa. 10 S1-3 kyāssa. 11 S1 apacitaṃ; C. apacitiṃ. 12 S1-3 kesvassu sādhu supūjitāti, and further on tesvassu°. 13 One pada ought to have been omitted in all the MSS. 14 B. namasse. [page 179] VII. 2. 7.] UPĀSAKA-VAGGA 2. 179 6. Paccanīka. 1. Sāvatthi nidānaṃ || || 2. Tena kho pana samayena Paccanīkasāto1 nāma brāhmaṇo Sāvatthiyaṃ pativasati || || 3. Atha kho Paccanīkasātassa brāhmaṇassa etad ahosi || || Yaṃ nūnāhaṃ yena samaṇo Gotamo ten-upasaṅkameyyaṃ || yaṃ yad eva samaṇo Gotamo bhāsissati || taṃ tad ev-assā- haṃ2 paccanīkassan-ti3 || || 4. Tena kho pana samayena Bhagavā ajjhokāse caṅka- mati || || 5. Atha kho Paccanīkasāto brāhmaṇo yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam caṅkaman- tam anucaṅkamamāno Bhagavantam etad avoca || || Bhaṇa samaṇa dhamman-ti || || 6. Na Paccanīkasātena || suvijānaṃ subhāsitaṃ || upakkiliṭṭhacittena || sārabbhabahulena ca4 || || Yo ca vineyya sārabbhaṃ || appasādañ ca cetaso || āghātaṃ paṭinissajja || sa ve jaññā subhāsitan-ti || || 7. Evaṃ vutte Paccanīkasāto brāhmaṇo Bhagavantam etad avoca || || Abhikkantam bho Gotama || pa || Upāsakam mam bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 7. Navakammika. 1. Ekaṃ samayaṃ Bhagavā Kosalesu viharati aññataras- miṃ vanasaṇḍe || || 2. Tena kho pana samayena navakammika-bhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti || || 3. Addasā kho navakammika-bhāradvājo brāhmaṇo Bha- gavantam aññatarasmiṃ sāla-rukkhamūle nisinnaṃ pallaṅkam ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭha- petvā || || 4. Disvān-assa etad ahosi || || Ahaṃ kho imasmiṃ vana- saṇḍe kammantaṃ kārāpento ramāmi || ayaṃ samaṇo Gotamo kiṃ kārāpento ramatī ti || || 5. Atha kho navakammika-bhāradvājo brāhmaṇo yena -------------------------------------------------------------------------- 1 B. paccanika° always. 2 S1-3 evasāsahaṃ (S3 °bhaṃ). 3 B. paccanikasātanti. 4 C. sārambha. [page 180] 180 BRĀHMAṆA-SAṂYUTTA VII. [VII. 2. 7. Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Ke nu kammantā kayiranti1 || bhikkhu sālavane tava || yad ekako araññasmiṃ || ratiṃ vindati Gotamo2 ti || || 6. Na me vanasmiṃ karaṇīyam atthi || ucchinnamūlaṃ3 me vanaṃ visukaṃ4 || so-haṃ5 vane nibbanatho visallo || eko rame aratiṃ vippahāyā ti || || 7. Evaṃ vutte navakammika-bhāradvājo brāhmaṇo Bha- gavantam etad avoca || || Abhikkantam bho Gotama || abhi- kkantaṃ bho Gotama || pa || upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 8. Kaṭṭhahāra. 1. Ekam samayaṃ Bhagavā Kosalesu viharati aññata- rasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena aññatarasmim bhāradvāja- gottassa brāhmaṇassa sambahulā antevasikā kaṭṭhahārakā māṇavakā yena vaṇasaṇḍo ten-upasaṅkamiṃsu || || 3. Upasaṅkamitvā addasaṃsu Bhagavantaṃ tasmiṃ vana- saṇḍe nisinnaṃ pallaṅkam ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭhapetvā || || disvāna yena bhā- radvājagotto brāhmaṇo ten-upasaṅkamiṃsu || || 4. Upasaṅkamitvā bhāradvājagottam brāhmaṇam etad avocuṃ || || Yagghe bhavaṃ jāneyya asukasmiṃ6 vanasaṇḍe samaṇo nisinno pallaṅkam ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭhapetvā || || 5. Atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo ten-upasaṅkami || addasā7 kho Bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkam ābhu- jitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭha- petvā || disvāna yena Bhagavā ten-upasaṅkami || upasaṅka- mitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Gambhīrarūpe8 bahubherave vane || suññam araññaṃ vijanaṃ vigāhiya9 || -------------------------------------------------------------------------- 1 S1-3 kammantatā (S1 kammantakātā) kayira. 2 S1-3 vindasi Gotamāti. 3 S1-3 ubhinna° 4 S1-3 visukkhaṃ. 5 B. svāhaṃ; S1 yohaṃ. 6 S1-3 amuka°. 7 S1-2 addasa. 8 C. gambhirasabhāve. 9 S1-3 vigāhiyaṃ. [page 181] VII. 2.9.] UPĀSAKA-VAGGA 2. 181 aniñjamānena ṭhitena vaggunā || sucārurupaṃ1 vata bhikkhu jhāyasi || || Na yattha gītaṃ na pi yattha2 vāditaṃ || eko araññe3 vanavasito4 muni || accherarūpaṃ paṭibhāti mam idaṃ || yad ekako pītimano vane vase || || Maññe-haṃ5 lokādhipati-sahavyataṃ || ākaṅkhamāno tidivam anuttaraṃ || kasmā6 bhavaṃ vijanam araññam assito || tapo idha kubbasi brahmapattiyā ti7 || || 6. Yā kāci kaṅkhā abhinandanā vā || anekadhātūsu puthū sadā sitā || aññāṇamūlappabhavā pajappitā || sabbā mayā vyantikatā samūlikā || || so ham akaṅkho apiho8 anupayo9 || sabbesu dhammesu visuddhadassano || pappuyya sambodhim anuttaraṃ sivaṃ || jhāyām-ahaṃ brāhmaṇa10 raho visārado ti || 7. Evaṃ vutte bhāradvājagotto brāhmaṇo Bhagavantam etad avoca || || Abhikkantam bho Gotama abhikkantam bho Gotama || pa || ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 9. Mātuposako. 1. Sāvatthi nidānaṃ || || 2. Atha kho mātuposako brāhmaṇo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavatā saddhiṃ sammo- danīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekam antaṃ nisīdi || || 3. Ekam antaṃ nisinno kho mātuposako brāhmaṇo Bhaga- vantam etad avoca || || Ahaṃ hi bho Gotama dhammena bhikkham pariyesāmi || dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi || kaccāhaṃ11 bho Gotama evaṃkārī kicca- kārī homīti || || 4. Taggha tvaṃ brāhmaṇa evaṃkārī kiccakārī hosi || yo kho brāhmaṇa dhammena bhikkhaṃ pariyesati || dhammena -------------------------------------------------------------------------- 1 S3 °rūpo; B. sundararūpaṃ. 2 S1-3 ettha° ettha°. 3 B. arañña°. 4 So C.; B. vanam avassito (given by C. as explanation); S. 1-3 vanam assito. 5 B. maññāmahaṃ. 6 S1-2 tasmā. 7 S1 brahmūppattiyā ti. 8 B. asito. 9 So C.; B. anuppayo; S1-3 anūpayo. 10 B. brahe. 11 S1-3 kiccāhaṃ. [page 182] 182 BRĀHMAṆA-SAṂYUTTA VII. [VII. 2. 9. bhikkhaṃ pariyesitvā mātāpitaro poseti || bahu so1 puññam pasavatī ti || || Yo mātaraṃ pitaraṃ vā || macco dhammena poseti || tāya naṃ paricariyāya || mātāpitūsu paṇḍitā || idh-eva naṃ pasaṃsanti || pecca sagge pamodatī ti2 || || 5. Evaṃ vutte mātuposako brāhmaṇo Bhagavantam etad avoca || || Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama || pa || upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 10. Bhikkhako. 1. Sāvatthi nidānaṃ || || 2. Atha kho bhikkhako brāhmaṇo Bhagavā ten-upasaṅ- kami || upasaṅkamitvā Bhagavatā saddhiṃ sammodi sammo- danīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdi || || 3. Ekam antaṃ nisinno kho bhikkhako brāhmaṇo Bhaga- vantam etad avoca || || Aham pi bho Gotama bhikkhako bhavam pi bhikkhako || idha no kiṃ nānākaraṇan-ti || || 4. Na tena bhikkhako3 hoti || yāvatā bhikkhavo4 pare || visaṃ5 dhammam samādāya || bhikkhu hoti na tāvatā || || Yo dha6 puññān ca pāpañ ca || bāhitvā brahmacariyaṃ7 || saṅkhāya loke carati || sa ve8 bhikkhūti vuccatī ti || || 5. Evaṃ vutte bhikkhako brāhmaṇo Bhagavantam etad avoca || Abhikkantam bho Gotama abhikkantam bho Gotama || pa || upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti || || 11. Saṅgārava. 1. Sāvatthi nidānaṃ || || 2. Tena kho pana samayena Saṅgāravo nāma brāhmaṇo Sā- vatthiyaṃ paṭivasati udaka-suddhiko udakena suddhim pacce- ti || sāyapātam udakorohaṇānuyogam anuyutto viharati9 || || 3. Atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthim piṇḍāya pāvisi || Sāvatthiyaṃ piṇḍāya caritvā pacchābhattam piṇḍapātapaṭikkanto yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdi || || -------------------------------------------------------------------------- 1 B. bahuṃso. 2 S1-3 ca modatīti. 3 S1-3 bhikkhu. 4 S1-3 bhikkhate. 5 S1-3 vissaṃ. 6 B. ca. 7 S3 bhāhetvā; C. vāhetvā; S1-3 brahmacariyavā. 8 B. and C. sa ce. 9 See Puggala, IV. 24. 1. [page 183] VII. 2. 11.] UPĀSAKA-VAGGA 2. 183 4. Ekam antaṃ nisinno kho āyasmā Ānando Bhagavantam etad avoca || || Idha bhante Saṅgāravo nāma brāhmaṇo Sāvatthiyaṃ paṭivasati udaka-suddhiko udakena suddhiṃ pacceti || sāyapātaṃ udakorohaṇānuyogam anuyutto viharati || sādhu bhante Bhagavā yena Saṅgāravassa brāhmaṇassa ni- vesanaṃ ten-upasaṅkamatu anukampam upādāyā ti || || 5. Adhivāsesi Bhagavā tuṇhībhāvena || || 6. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta- cīvaram ādāya yena Saṅgāravassa brāhmaṇassa nivesanaṃ ten-upasaṅkami || upasaṅkamitvā paññatte āsane nisīdi || || 7. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavatā saddhiṃ sammodi || sammodanīyaṃ kathaṃ vītisāretvā ekam antaṃ nisīdi || || 8. Ekam antaṃ nisinnaṃ kho Saṅgāravaṃ brāhmaṇam Bhagavā etad avoca || || Saccaṃ kira tvaṃ brāhmaṇa udaka- suddhiko udakena suddhiṃ paccesi || sāyapātam udakorohaṇā- nuyogam anuyutto viharasī ti || || 9. Evam bho Gotama1 || || 10. Kam2 pana tvam brāhmaṇa atthavasaṃ sampassamāno udakasuddhiko udakasuddhim paccesi || sāyapātam udakoro- haṇānuyogam anuyutto viharasī ti || || 11. Idha me bho Gotama ahaṃ yaṃ divā pāpakammaṃ kataṃ hoti3 taṃ sāyam nahānena pavāhemi || yaṃ rattiṃ pāpakammam kataṃ hoti taṃ pātaṃ nahānena pavāhemi || Imaṃ4 khvāhaṃ bho Gotama atthavasaṃ sampassamāno udakasuddhiko udakena suddhiṃ paccemi || sāyapātam uda- korohaṇānuyogam anuyutto viharāmī ti || || 12. Dhammo rahado brāhmaṇa sīlatittho || anāvilo sabbhi sataṃ pasattho || yattha have vedaguno sinātā || anallagattā va taranti pāran-ti5 || || 13. Evaṃ vutte Saṅgāravo brāhmaṇo Bhagavantam etad avoca || || Abhikkantaṃ bho Gotama || pa || upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetam saraṇam gatan-ti || || -------------------------------------------------------------------------- 1 S1-3 °viharatīti evaṃ bhoti 2 S1-3 kim. 3 S1-3 hessati. 4 S1-3 add ca. 5 See above I.9, text and notes. [page 184] 184 BRĀHMAṆA-SAṂYUTTA VII. [VII. 2. 12. 12. Khomadussa. 1. Evam me sutam ekam samayaṃ Bhagavā Sakkesu viharati Khomadussaṃ nāma1 Sakyānaṃ nigame2 || || 2. Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā patta- cīvaram ādāya Khomadussam nigamam3 piṇḍāya pāvisi || || 3. Tena kho pana samayena Khomadussakā brāhmaṇa- gahapatikā sabhāyaṃ sannipatitā honti kenacid eva karaṇī- yena || devo ca ekam ekaṃ phusāyati || || 4. Atha kho Bhagavā yena sā sabhā ten-upasaṅkami || || 5. Addasaṃsu4 Khomadussakā5 brāhmaṇa-gahapatikā Bhagavantam dūrato va āgacchantam || || 6. Disvā etad avocuṃ || || Ke ca muṇḍakā samaṇakā ke ca sabhādhammaṃ jānissantī ti || || 7. Atha kho Bhagavā Khomadussake° brāhmaṇa-gaha- patike gāthāya ajjhabhāsi || || N-esā sabhā yattha na santi santo || santo na te ye na vadanti dhammaṃ || rāgañ ca dosañ ca pahāya mohaṃ || dhammaṃ vadantā va bhavanti santo ti || || 8. Evaṃ vutte Khomadussakā7 brāhmaṇa-gahapatikā Bhagavantam etad avocuṃ || || Abhikkantaṃ bho Gotama abhikkantam bho Gotama || seyyathāpi bho Gotama nikujji- taṃ vā ukujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggam ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti || evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito || || Ete mayam Bhaga- vantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca bhikkhu- saṅghañ ca || upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate ti || || Upāsakā-vaggo dutiyo || || Tass-uddānam || || Kasi Udayo Devahito || aññatara-Mahāsālaṃ8 || Mānatthaddhaṃ Paccanīkaṃ || Navakammi Kaṭṭhahāraṃ || Mātuposakaṃ Bhikkhako || Saṅgāravo Khomadussena dvādasāti || || Brāhmaṇa-saṃyuttaṃ samattaṃ || || -------------------------------------------------------------------------- 1 S1 Khomadussadannāma; S3 °dussantānāma. 2 S3 nigamo. 3 S1-3 °dussadam piṇḍaya (omitting nigamam). 4 S1-3 addasāsuṃ. 5 S1-3 °dussadakā (in S3 da being superadded). 6 S1 dussadake. 7 S1-3 dussadaka°. 8 S1-3 Lūkhapāpureṇa. [page 185] 185 BOOK VIII. -- VAṄGĪSA-THERA-SAMYUTTAṂ.1 1. Nikkhantaṃ. 1. Evam me sutam ekaṃ samayam āyasmā Vaṅgīso Āḷaviyaṃ viharati Aggāḷave2 cetiye āyasmatā Nigrodha- Kappena upajjhāyena saddhiṃ || || 2. Tena kho pana samayena āyasmā Vaṅgīso3 navako hoti acirapabbajito ohiyyako vihārapālo || || 3. Atha kho sambahulā itthiyo samalaṅkaritvā yenārāmo4 ten-upasaṅkamiṃsu vihārapekkhikāyo5 || || 4. Atha kho āyasmato Vaṅgīsassa tā itthiyo disvā anabhi- rati upajji || rāgo cittam anuddhaṃsesi || || 5. Atha kho āyasmato Vaṅgīsassa etad ahosi || || Alābhā vata me na vata me lābhā || dulladdhaṃ vata ve na vata me suladdhaṃ || yassa me anabhirati uppannā rāgo cittam anuddhaṃseti || taṃ kut-ettha labbhā yam me paro anabhi- ratiṃ vinodetvā abhiratiṃ uppādeyya6 || yaṃ nūnāham attanā va attano anabhiratiṃ vinodetvā abhiratim uppā- deyyan-ti || || 6. Atha kho āyasmā Vaṅgīso attanā va attano anabhiratiṃ vinodetvā abhiratim uppādetvā tāyaṃ yelāyam imā gāthāyo abhāsi || || 7Nikkhantam vata maṃ santaṃ || agārasmānagāriyaṃ || vitakkā upadhāvanti || pagabbhā kaṇhato ime || || uggaputtā mahissāsā || sikkhitā daḷhadhammino || samantā parikireyyuṃ || sahassam8 apalāyinaṃ || || sace pi ettato bhīyo || āgamissanti itthiyo || n-eva maṃ vyādhayissanti | dhamme s-amhi9 patiṭṭhito10 || || -------------------------------------------------------------------------- 1 The verses in this Saṃyutta are all found in the Mahā-nipāta of the Theragāthā. 2 B. aggāḷavake. 3 B. vaṅgiso always. 4 B. yena aggaḷāvako ārāmo. 5 B. °pekkhakāyo. 6 S1-3 °pare° °uppādeyyuṃ. 7 = Thera-g. 1209-1213. 8 S1-3 sangassaṃ. 9 S1 seems to have sabbhi. 10 B. and C. patiṭṭhitaṃ. [page 186] 186 VAṄGĪSA-THERA-SAṂYUTTA VIII. [VIII. 1. sakkhī hi me sutam etaṃ1 || buddhassādiccabandhuno || nibbānagamanaṃ maggaṃ || tattha me nirato mano || || Evañ ce maṃ viharantaṃ || pāpima upagacchasi2 || tathā maccu karissāmi || na me maggam pi dakkasī ti || || 2. Arati. 1. Ekaṃ samayaṃ || la || 2. Āyasmā Vaṅgīso Āḷaviyaṃ viharati Aggāḷave cetiye āyasmatā Nigrodha-Kappena upajjhāyena saddhiṃ || || 3. Tena kho pana samayena āyasmā Nigrodha-Kappo pacchābhattam piṇḍapātapaṭikkanto vihāram pavisati sāyaṃ vā nikkhamati aparajju vā kāle || || 4. Tena kho pana samayena āyasmato Vaṅgīsassa anabhi- rati uppannā hoti rāgo cittam anuddhaṃseti || || 5. Atha kho Vaṅgīsassa etad ahosi || || Alābhā vata me na vata me lābhā || dulladdhaṃ vata me na vata me sulad- dhaṃ || yassa me anabhirati uppannā rāgo cittam anuddhaṃ- seti || || Taṃ kut-ettha labbhā yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan-ti || yaṃ nūnāham attanā va attano anabhiratiṃ vinodetvā abhiratim uppādeyyan-ti || || 6. Atha kho āyasmā Vaṅgīso attanā va attano anabhiratiṃ vinodetvā abhiratim uppādetvā tāyam velāyam imā gāthāyo abhāsi || || Aratiñ ca ratiñ ca pahāya || sabbaso gehasitañ ca vitakkaṃ3 || vanathaṃ na4 kareyya kuhiñci || nibbanatho anato5 sa hi bhikkhu || || Yam idha puthaviñca vehāsaṃ6 || rūpagatañca jagatogadhaṃ || kiñci parijīyati sabbam aniccaṃ7 || evaṃ samecca caranti mutattā8 || || upadhīsu janā gadhitā9 || diṭṭhasute paṭighe ca mute ca10 || ettha vinodīya11 chandam anejo12 || yo tattha13 na limpati tam munim āhu || || -------------------------------------------------------------------------- 1 B. evam. 2 S1-3 pāpimā upagañchisi. 3 S3 vitakkā. 4 S1-3 omit na. 5 B. arato. 6 S1-3 puthavī ca; S3 vehāsa. 7 S1-3 anicca. 8 So B. and C.; S1-3 muttatā. 9 S1-3 gamitā. 10 S1-3 omit ca. 11 B. vinodaya. 12 S1-3 cha (S3 ja) nāmane (S1 no )jo. 13 B. ettha. [page 187] VIII. 3.] VAṄGĪSA-THERA-SAṂYUTTA VIII. 187 Atha saṭṭhitasitā vitakkā1 || puthujanatāya adhammā niviṭṭhā || na ca vaggagat-assa kuhiñci || no pana duṭṭhullabhāṇī sa bhikkhu || || dabbo2 cirarattasamāhito || akuhako nipako apihālu || santapadam3 ajjhagamā muni-paṭicca || parinibbuto kaṅkhati kālan-ti4 || || 3. Pesalā-atimaññanā. 1. Ekaṃ samayam āyasmā Vaṅgīso Āḷaviyaṃ viharati Aggāḷave cetiye āyasmatā Nigrodha-Kappena upajjhāyena saddhiṃ || || 2. Tena kho pana samayena āyasmā Vaṅgīso attano paṭi- bhānena aññe pesale bhikkhū atimaññati || || 3. Atha kho āyasmato Vaṅgīsassa etad ahosi || || Alābhā vata me || na vata me lābhā || dulladdhaṃ vata me || na vata me suladdhaṃ || yvāhaṃ attano paṭibhānena aññe pesale bhikkhū atimaññāmī ti || || 4. Atha kho āyasmā Vaṅgīso attanā va attano vippaṭisāram uppādetvā tāyaṃ velāyam imā gāthāyo abhāsi || || Mānaṃ pajahassu Gotama || mānapathañ ca5 jahassu || asesaṃ6 mānapathasmiṃ samucchito7 || vippaṭisārahuvā8 cirarattaṃ || || Makkhena makkhitā pajā || mānagatā nirayam papatanti9 || socanti janā cirarattaṃ || mānagatā nirayam upapannā || || Na hi socati bhikkhu kadāci || maggajino sammāpaṭipanno || || kittiñ ca sukhañ c' anubhoti || dhammarato10 ti tam āhu tathattam11 || || -------------------------------------------------------------------------- 1 B. and C. saṭṭhisitā°; S1 saṭṭhisatātasitā; C. °savitakkā; S1 °parivitakkā. 2 S1-3 daṇdo. 3 B. santaṃ padam. 4 Thera-g. 1214-1218. 5 S1-3 mānūpathava (or ca). 6 S1-3 add mā. 7 S1-3 pamu (S3 mi)cchito. 8 C. vippaṭisānī āhuvā. 9 B. mānahatā° (here and further on) °patanti. 10 S1-3 °daso. 11 B. vitatakkam. [page 188] 188 VAṄGĪSA-THERA-SAṂYUTTA VIII. [VIII. 3. Tasmā akhilo dha padhānavā1 || nīvaraṇāni pahāya visuddho || mānañ ca pahāya asesaṃ || vijjāyantakaro samitāvī ti2 || || 4. Ānanda. 1. Ekaṃ samayam āyasmā Ānando Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Atha kho āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi āyasmatā Vaṅgīsena pacchāsamaṇena || || 3. Tena kho pana samayena āyasmato Vaṅgīsassa anabhi- rati uppannā hoti || rāgo cittam anuddhaṃseti || || 4. Atha kho āyasmā Vaṅgīso āyasmantam Ānandam gāthāya ajjhabhāsi || || Kāmarāgena ḍayhāmi || cittam me pariḍayhati || sādhu nibbāpanaṃ3 brūhi || anukampāya Gotamā ti || || 5. Saññāya vipariyesā || cittan-te pariḍayhati || nimittam parivajjehi || subhaṃ rāgūpasaṃhitaṃ || Saṅkhāre parato passa || dukkhato mā ca attato || nibbāpehi mahārāgaṃ || mā ḍayhittho punappunaṃ || || asubhāya cittaṃ bhāvehi || ekaggaṃ susamāhitaṃ || sati kāyagatā ty-atthu4 || nibbidā-bahulo bhava || || animittaṃ ca bhāvehi || mānānusayam ujjaha || tato mānābhisamayā || upasanto carissasī ti5 || || 5. Subhāsitā. 1. Sāvatthiyaṃ Jetavane || || 2. Tatra kho Bhagavā bhikkhū āmantesi || || Bhikkhavo ti || 3. Bhadante ti te bhikkhū Bhagavato paccassosuṃ || || 4. Bhagavā etad avoca || || Catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā || anavajjā ca ananuvajjā ca viññūnaṃ || kata- mehi catuhi || 5. Idha bhikkhave bhikkhu subhāsitaṃ yeva bhāsati no dubbhāsitam || dhammaṃ yeva bhāsati no adhammaṃ || -------------------------------------------------------------------------- 1 S1-3 ya padhānaṃ vā. 2 S1 smitāvī ti S3 smitādvīti; Thera-gāthā 1219-1222. 3 S1-3 nibbāpana. 4 S1 °gattātthu; S3 gantyatthu. 5 Thera-g. 1223-1226. [page 189] VII. 6.] VAṄGĪSA-THERA-SAṂYUTTA VII. 189 piyaṃ yeva bhāsati no appiyam || saccaṃ yeva bhāsati no alikaṃ || Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ca ananuvajjā ca viññūnan-ti || || 6. Idam avoca Bhagavā || idam vatvāna Sugato athāparam etad avoca satthā || || Subhāsitam uttamam āhu santo || dhammaṃ bhaṇe nādhammam taṃ dutiyaṃ || piyaṃ bhaṇe nāppiyam taṃ tatiyaṃ || saccaṃ bhaṇe nālikam tam catutthan-ti || || 7. Atha kho āyasmā Vaṅgīso uṭṭhāyāsanā ekaṃsam uttarā- saṅgaṃ karitvā yena Bhagavā ten-añjaliṃ paṇāmetvā Bhaga- vantam etad avoca || || Paṭibhāti maṃ Bhagavā paṭibhāti maṃ Sugatā ti || || 8. Paṭibhātu taṃ Vaṅgīsā ti Bhagavā avoca || || 9. Atha kho āyasmā Vaṅgīso Bhagavantam sammukhā sarūpāhi1 gāthāhi abhitthavi || || Tam eva vācam bhāseyya || yāy-attānaṃ na tāpaye || pare ca na vihiṃseyya || sā ve vācā subhāsitā || || piyavācam va2 bhāseyya || yā vācā paṭinanditā || yaṃ anādāya pāpāni || paresaṃ bhāsate piyaṃ || || saccaṃ ve3 amatā vācā || esa dhammo sanantano || sacce4 atthe ca dhamme ca || āhu santo patiṭṭhitā || || yam buddho5 bhāsate vācaṃ || khemaṃ nibbānapattiyā || dukkhassantakiriyāya || sā ve vācānamuttamā ti6 || || 6. Sāriputta. 1. Ekaṃ samayam āyasmā Sāriputto Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Tena kho pana samayena āyasmā Sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampa- haṃseti || poriyā7 vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā || te ca bhikkhū aṭṭhi-katvā manasi katvā sabba- cetaso8 samannāharitvā ohitasotā dhammaṃ suṇanti || || 3. Atha kho āyasmato Vaṅgīsassa etad ahosi || || Ayam -------------------------------------------------------------------------- 1 B. sārūpāhi here and further on. 2 S1-3 °vācam eva. 3 S1-3 te. 4 S1-3 sabbe. 5 S1-3 sambuddho. 6 Thera-g. 1227-1230. 7 S1-3 poriyāya, and further on S1 only. 8 See p. 112, notes 1. 2. [page 190] 190 VAṄGĪSA-THERA-SAṂYUTTA VIII. [VIII. 6. āyasmā Sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti|| poriyā vācāya visaṭṭhā- ya anelagaḷāya atthassa viññāpaniyā || te ca bhikkhū aṭṭhi- katvā manasi katvā sabba-cetaso samannāharitvā ohitasotā dhammaṃ suṇanti || || Yaṃ nūnāham āyasmantaṃ Sāriputtaṃ sammukhā sarūpāhi gāthāhi abhitthaveyyan-ti || || 4. Atha kho āyasmā Vaṅgīso uṭṭhayāsanā ekaṃsam utta- rāsaṅgaṃ karitvā yenāyasmā Sāriputto tenāñjalim panā- metvā āyasmantaṃ Sāriputtam etad avoca || || Paṭibhāti mam āvuso Sāriputta paṭibhāti mam āvuso Sāriputtā ti || || 5. Paṭibhātu tam āvuso Vaṅgīsā ti || || 6. Atha kho āyasmā Vaṅgīso āyasmantaṃ Sāriputtaṃ sammukhā sarūpāhi gāthāhi abhitthavi || || Gambhīra-pañño medhāvī || maggāmaggassa kovido || || Sāriputto mahāpañño || dhammaṃ deseti bhikkhunaṃ || || sakhittena pi deseti || vitthārena pi bhāsati || sālikāy-iva1 nigghoso || paṭibhānam udīrayi || || tassa tam desayantassa || suṇanti madhuraṃ giraṃ || sarena rajanīyena || savanīyena vaggunā || udaggacittā muditā || sotam odhenti bhikkhavo ti2 || || 7. Pavāraṇā. 1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbā- rāme Migara-mātu-pāsāde mahatā bhikkhu-saṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeh-eva arahantehi || || 2. Tena kho pana samayena Bhagavā tad-ahuposathe pannarase pavāraṇāya bhikkhusaṅghaparivuto ajjhokāse ni- sinno hoti || || 3. Atha kho Bhagavā tunhībhūtaṃ bhikkhusaṅgham anuviloketvā bhikkhū āmantesi || || 4. Handa dāni bhikkhave pavārayāmi vo3 na4 ca me kiñci garahatha kāyikaṃ vā5 vācasikaṃ vā || || 5. Evaṃ6 vutte āyasmā Sāriputto uṭṭhāyāsanā ekaṃsam uttarāsaṅgam karitvā yena Bhagavā ten-añjaliṃ paṇāmetvā Bhagavantam etad avoca || || Na kho mayaṃ bhante Bha- gavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā || Bhagavā -------------------------------------------------------------------------- 1 S1-3 sālikāya ca. 2 Thera-g. 1231-1233. 3 B. pavāressāmi, omitting vo. 4 C. adds vā. 5 S1-3 omit vā here and further on. 6 S1-3 ti instead of evaṃ. [page 191] VIII. 7.] VAṄGĪSA-THERA-SAṂYUTTA VIII. 191 hi bhante anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido maggānugā ca bhante etarahi sāvakā viharanti pacchā samannāgatā || ahaṃ ca kho bhante Bhaga- vantaṃ pavāremi || na ca me Bhagavā kiñci garahati kāyi- kaṃ vā vācasikaṃ vā ti || || 6. Na khvāhaṃ te Sāriputta kiñci garahāmi kāyikaṃ vā vācasikaṃ vā || Paṇḍito tvam Sāriputta mahāpañño tvaṃ Sāriputta puthupañño tvam Sāriputta hāsapañño1 tvaṃ Sāriputta javanapañño tvaṃ Sāriputta tikkhapañño tvaṃ Sāriputta nibbedhikapañño tvaṃ Sāriputta || seyyathāpi Sāriputta rañño cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anupavatteti || evam eva kho tvaṃ Sāriputta mayā anuttaraṃ dhammacakkaṃ pavattitaṃ samma- deva anupavattesī ti || || 7. No ce kira me bhante Bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā || imesam pana bhante Bhagavā pañcannaṃ bhikkhusatānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vā ti || || 8. Imesam pi khvāhaṃ Sāriputta pañcannaṃ bhikkhusatā- naṃ na kiñci garahāmi kāyikaṃ vā vācasikaṃ vā || imesam pi Sāriputta pañcannaṃ bhikkhusatānaṃ saṭṭhi bhikkhū te- vijjā saṭṭhi bhikkhū chaḷabhiññā saṭṭhi bhikkhū ubhato bhā- gavimuttā athā itare paññāvimuttā ti || || 9. Atha kho āyasmā Vaṅgīso uṭṭhāyāsanā ekaṃsam utta- rāsaṅgaṃ karitvā yena Bhagavā ten-añjaliṃ paṇāmetvā Bha- gavantam etad avoca || || 10. Paṭibhāti maṃ Bhagavā paṭibhāti maṃ Sugatā ti || || 11. Patibhātu taṃ Vaṅgīsā ti Bhagavā avoca || || 12. Atha kho āyasmā Vaṅgīso Bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi || || Ajja pannarase2 visuddhiya || bhikkhu-pañcasatā samāgatā || saṃyojanabandhanacchidā || anīghā khīṇa-punabbhavā isī || || -------------------------------------------------------------------------- 1 S1-3 hāsu°. 2 S3 pannaraso. [page 192] 192 VAṄGĪSA-THERA-SAṂYUTTA VIII. [VIII. 7. Cakkavatti yathā rājā || amacca-parivārito || samantā anupariyeti || sāgarantaṃ mahiṃ imaṃ || || evam vijitasaṅgāmaṃ || satthavāham anuttaraṃ || sāvakā payirūpāsanti || tevijjā maccuhāyino || || sabbe Bhagavato puttā || palāp-ettha1 na vijjati || taṇhāsallassa hantāraṃ || vande ādiccabandhunan-ti2 || || 8. Parosahassaṃ. 1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi || || 2. Tena kho pana samayena Bhagavā bhikkhū nibbāna- paṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti || te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannāharitvā ohitasotā dhammam su- ṇanti || || 3. Atha kho āyasmato Vaṅgīsassa etad ahosi || || Ayaṃ kho Bhagavā bhikkhū nibbāna-paṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti || te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannā- haritvā ohitasotā dhammaṃ suṇanti || || Yaṃ nūnāhaṃ Bhagavantam sammukhā sarūpāhi gāthāhi abhitthaveyyan- ti || || 4. Atha kho āyasmā Vaṅgīso uṭṭhāyāsanā ekaṃsam uttarā saṅgaṃ karitvā yena Bhagavā ten-añjaliṃ paṇāmetvā Bhaga- vantam etad avoca || || Paṭibhāti maṃ Bhagavā paṭibhāti mam Sugatā ti || || 5. Paṭibhātu taṃ Vaṅgīsā ti Bhagavā avoca || || 6. Atha kho āyasmā Vaṅgīso Bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi || || Parosahassaṃ bhikkhūnaṃ || Sugataṃ payirūpāsati || desentaṃ virajaṃ dhammaṃ || nibbānam akutobhayam || || suṇanti dhammaṃ vimalaṃ || sammāsambuddha-desitaṃ || sobhati vata sambuddho || bhikkhusaṅgha-purakkhato || || Nāganāmo si Bhagavā || isīnam isisattamo || mahāmegho va hutvāna || sāvake3 abhivassati || || -------------------------------------------------------------------------- 1 B. palāsettha. 2 Thera-g. 1234-1237. 3 S1 sāvako. [page 193] VIII. 9.] VAṄGĪSA-THERA-SAṂYUTTA VIII. 193 Divāvihārā nikkhamma || satthudassanakamyatā1 || sāvako te mahāvīra || pāde vandati Vaṅgīso-ti2 || || 7. Kinnu te Vaṅgīsa imā gāthāyo pubbe parivitakkitā udāhu ṭhānaso va taṃ3 paṭibhantī ti || || 8. Na kho me bhante imā gāthāyo pubbe parivitakkitā atha kho ṭhānaso va maṃ4 paṭibhantī ti || || 9. Tena hi taṃ Vaṅgīsa bhiyyosomattāya pubbe aparivi- takkitā gāthāyo patibhantū ti || || 10. Evam bhante ti kho āyasmā Vaṅgīso Bhagavato paṭissutvā bhiyyosomattāya Bhagavantam pubbe aparivi- takkitāhi gāthāhi abhitthavi || || Ummaggapatham5 Mārassa abhibhuyya || carasi pabhijja khilāni || tam passatha bandhapamuñcakaraṃ || asitaṃ bhāgaso pavibhajjaṃ || || Oghassa hi6 nittharaṇatthaṃ || anekavihitaṃ maggam akkhāsi || tasmiṃ te7 amate akkhāte || dhammaddasā ṭhitā asaṃhīrā || || Pajjotakaro ativijjha || sabbaṭṭhitīnam atikkamam addasa8 || ñatvā ca sacchikatvā ca || aggaṃ so desayi dasaṭṭhānaṃ9 || || Evaṃ sudesite10 dhamme || ko pamādo vijānataṃ dhammaṃ || tasmā hi tassa Bhagavato sāsane || appamatto sadā namassam anusikkhe ti11 || || 9. Koṇḍañño. 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharat: Veḷuvane kalaṇḍakanivāpe || || 2. Atha kho āyasmā Aññāsi12-Koṇḍañño sucirasseva yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavato pādesu13 sirasā nipativā Bhagavato pādāni mukhena ca paricumbati -------------------------------------------------------------------------- 1 So B. S1; S3 °kāmatā. 2 Thera-g. 1238-1241. 3 S3 omits va. 4 S3 omits va maṃ. 5 S1 ummaṅga°; S1-3 and C. °sataṃ. 6 B. omits hi. 7 B. ce. 8 S1-3 atikkammaddā. 9 B. dasaddhānaṃ. 10 S1-3 sute desite. 11 Thera-g 1242-1245. 12 S1 and C. aññā; S3 añño (always). 13 S1-3 pāde always. [page 194] 194 VAṄGĪSA-THERA-SAṂYUTTA VIII. [VIII. 9. pāṇīhi ca parisambāhati || nāmañ ca sāveti Koṇḍañño-haṃ Bhagavā Koṇḍañño-ham Sugatā ti || || 3. Atha kho āyasmato Vaṅgīsassa etad ahosi || || Ayaṃ kho āyasmā Aññāsi-Koṇḍañño sucirasseva yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavato pādesu sirasā nipa- titvā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati || nāmañ ca sāveti Koṇḍañño haṃ Bhagavā Koṇḍañño haṃ Sugatā ti || || Yaṃ nūnāham āyasmatam Aññāsi-Kondaññaṃ Bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyan-ti || || 4. Atha kho āyasmā Vaṅgīso utthāyāsanā ekaṃsam uttarā- saṅgaṃ karitvā yena Bhagavā ten-añjalim paṇāmetvā Bhaga- vantam etad avoca || || Paṭibhāti maṃ Bhagavā paṭibhāti maṃ Sugatā ti || || 5. Paṭibhātu taṃ Vaṅgīsā ti Bhagavā avoca || || 6. Atha kho āyasmā Vaṅgīso āyasmantam Aññāsi-Koṇḍañ- ñaṃ Bhagavato sammukhā sārūpāhi gāthāhi abhitthavi || || Buddhānubuddho so1 thero || Koṇḍañño tibbanikkamo || lābhī sukhavihārānaṃ || vivekānam abhiṇhaso || || yaṃ sāvakena pattabbam || satthusāsana-kārinā || sabb-assa tam anuppattaṃ || appamattassa sikkhato2 || || mahānubhāvo tevijjo || cetopariyāya-kovido || Koṇḍañño buddha-sāvako3 || pāde vandati satthuno-ti4 || || 10. Moggallāna. 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Isigili- passe Kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhim pañca- mattehi bhikkhusatehi sabbeh-eva arahantehi || tesaṃ sudam āyasmā Mahā-Moggallāno cetasā cittaṃ samannesati vippa- muttaṃ nirupadhiṃ || || 2. Atha kho āyasmato Vaṅgīsassa etad ahosi || || Ayaṃ kho Bhagavā Rājagahe viharati Isigili-passe Kāḷasilāyaṃ mahatā bhikkhu-saṅghena saddhiṃ pañcamattehi bhikkhu- satehi sabbeh-eva arahantehi || tesaṃ sudaṃ āyasmā Mahā- Moggallāno cetasā cittaṃ samannesati vippamuttaṃ niru- padhiṃ || || Yaṃ nūnāham āyasmantam Mahā-Moggallānaṃ Bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyan-ti || || -------------------------------------------------------------------------- 1 S1-3 omit so. 2 S1-3 sikkhito. 3 S1-3 °dāyādo. 4 Thera-g. 1246-1248. [page 195] VIII. 11.] VAṄGĪSA-THERA-SAṂYUTTA VIII. 195 3. Atha kho āyasmā Vaṅgīso uṭṭhāyāsanā ekaṃsam uttarā- saṅgaṃ karitvā yena Bhagavā ten-añjaliṃ paṇāmetvā Bhaga- vantam etad avoca || || Paṭibhāti maṃ Bhagavā paṭibhati maṃ Sugatā ti || || 4. Paṭibhātu taṃ Vaṅgīsā ti Bhagavā avoca || || 5. Atha kho āyasmā Vaṅgīso āyasmantam Mahā-Moggallā- nam Bhagavato sammukhā sarūpāhi gāthāhi abhitthavi || || Nagassa passe āsīnaṃ || muniṃ dukkhassa pāraguṃ || sāvakā payirūpāsanti1 || tevijjā maccuhāyino2 || || te cetasā anupariyeti3 || Moggalāno mahiddhiko || cittan-nesaṃ samannesaṃ || vippamuttam nirupadhiṃ || || evaṃ sabbaṅgasampannaṃ || muniṃ dukkhassa pāraguṃ || anekākārasampannaṃ || payirūpāsanti Gotaman-ti4 || || 11. Gaggarā. 1. Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṃ pañca- mattehi bhikkhu-satehi sattahi ca5 upāsaka-satehi sattahi ca upāsika-satehi6 anekehi ca devatā-sahassehi || tyāssudaṃ Bha- gavā atirocati7 vaṇṇena c-eva yasasā ca || || 2. Atha kho āyasmato Vaṅgīsassa etad ahosi || || Ayaṃ kho Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsika- sattehi anekehi ca devatā-sahassehi || tyāssudaṃ Bhagavā atirocati vaṇṇena c-eva yasasā ca || || Yaṃ nūnāhaṃ Bhagavantaṃ sammukkā sarūpāya gāthāya abhitthaveyyan- ti || || 3. Atha kho āyasmā Vaṅgiso uṭṭhāyāsanā ekaṃsam uttarā- saṅgaṃ karitvā yena Bhagavā ten-añjalim paṇāmetvā Bhaga- vantam etad avoca || || Paṭibhāti maṃ Bhagavā paṭibhāti maṃ Sugatā ti || || 4. Paṭibhātu taṃ Vaṅgisā ti Bhagavā avoca || || 5. Atha kho āyasmā Vaṅgiso Bhagavato sammukhā sarū- pāya gāthāya abhitthavi || || -------------------------------------------------------------------------- 1 S1 nāgassa° °payirūpanti. 2 S1 °bhāyino; S3 °haṃsino. 3 S3 omits te; S1 °pariyenti; S3 pariyesanti. 4 Thera-g. 1249-1251. 5 S1-3 omit ca. 6 S1-3 omit sattahi ca upāsikasatehi here and further on. 7 B. ativirocati. [page 196] 196 VAṄGĪSA-THERA-SAṂYUTTA VIII. [VIII. 11. Cando yathā vigatavalāhake nabhe || virocati vītamalo1 va bhāṇumā || evam pi Aṅgīrassa tvaṃ mahāmuni || atirocasi yasasā sabbalokan-ti2 || || 12. Vaṅgīsa. 1. Ekaṃ samayam Bhagavā3 Sāvatthiyaṃ viharati Jeta- vane Anāthapiṇḍikassa ārāme || || 2. Tena kho pana samayena āyasmā Vaṅgīso acira4- arahattappatto hutvā5 vimutti-sukha6-{paṭisaṃvedī} tāyaṃ velāyaṃ imā gāthāyo abhāsi || || Kāveyyamattā vicarimha pubbe || gāmāgamam purāpu- raṃ || || ath-addasāma sambuddhaṃ ||saddhā no udapajjatha || || So me dhammam adesesi || khandhe āyatānāni || dhātuyo ca || tassāhaṃ dhammaṃ sutvāna || pabbajiṃ anagāriyaṃ || || Bahunnam vata atthāya || bodhim ajjhagamā muni || bhikkhūnaṃ bhikkhunīnañ ca || ye niyāmagataddasā7 || || Svāgataṃ vata me asi || mama buddhassa santike || tisso vijjā anuppattā || kataṃ buddhassa sāsanan-ti || || Pubbe-nivāsaṃ jānāmi || dibbacakkhuṃ visodhitaṃ || tevijjo iddhippattomhi || cetopariyāya-kovido ti || || Vaṅgīsa-thera-saṃyuttaṃ || || Tass-uddānaṃ || || Nikkhantam Arati c-eva || Pesalā-atimaññanā || Ānandena Subhāsitā || Sāriputta Pavāraṇā || Parosahassaṃ Kondañño || Moggalānena Gaggarā || Vaṅgīsena dvādasāti || || -------------------------------------------------------------------------- 1 S1-3 vigatamalo. 2 Thera-g. 1252. 3 B. āyasmā Vaṅgiso. 4 B. aciram. 5 S1-3 arahattam patto hoti. 6 S1 vimutta°; B. °sukhaṃ. 7 S1-3 °hata°. 8 Comp. Thera-g. 1253-1262. [page 197] 197 BOOK IX. -- VANA-SAṂYUTTAṂ. 1. Viveka. 1. Evam me sutam ekaṃ samayam aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena° so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi gehanissite 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetu- kāmā yena so bhikkhu ten-upasaṅkami || || 4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi || || Vivekakāmo si vanaṃ paviṭṭho || atha te mano niccharati bhahiddhā || jano janasmiṃ1 vinayassu chandaṃ || tato sukhī bohisi vītarāgo || || Aratim pajahāsi so2 sato || bhavāsi sataṃ taṃ sārayāmase3 || pātālarajo hi duruttamo4 || mā tam kāmarajo avāhari5 || || Sakuṇo yathā paṃsukuṇḍito6 || vidhūnaṃ pātayati sitaṃ rajaṃ || evam bhikkhu padhānavā satimā || vidhūnaṃ pātayati7 sitam rajan-ti || || 5. Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegam āpādī ti || || 2. Upaṭṭhāna. 1. Ekaṃ samayam aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || -------------------------------------------------------------------------- 1 S1-3 vanasmiṃ. 2 S1-3 omit so. 3 So B. and C.; S1-3 bhavāsi bhavataṃ sataṃ taṃ (S3 omits taṃ) sāra (S1 rā) mayāmase. 4 B. dukkaro. 5 S1-3 avaṃ hari. 6 S1-3 sakuṇī°; B. °kuntito; S1-3 °kuṇḍitā; C. kuṇṭhito. 7 S1-3 sāṭayati. [page 198] 198 VANA-SAṂYUTTA IX. [IX. 2. 2. Tena kho pana samayena so bhikkhu divāvihāragato supati || || 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetu- kāmā yena so bhikkhu ten-upasaṅkami || || 4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi || || Uṭṭhehi bhikkhu kiṃ sesi || ko attho supitena te || āturassa hi kā1 niddā || sallaviddhassa ruppato2 || yāya saddhāya3 pabbajito || agārasmānagāriyaṃ || tam eva saddhaṃ brūhehi4 || mā niddāya vasaṃ gamīti || || 5. Aniccā addhuvā kāmā || yesu mando samucchito5 || bandhesu6 muttam asitaṃ || kasmā pabbajitaṃ tape || || chandarāgassa vinayā || avijjāsamatikkamā || taṃ ñāṇam pariyodātaṃ7 || kasmā pabbajitaṃ tape || || bhetvā avijjaṃ vijjāya || āsavānaṃ parikkhayā || asokam anupāyāsaṃ || kasmā pabbajitaṃ tape || || āraddhaviriyam pahitattaṃ || niccaṃ daḷhaparakkamaṃ || nibbānaṃ abhikaṅkhantaṃ || kasmā8 pabbajitaṃ tapeti || || 3. Kassapagotta . 1. Ekaṃ samayam āyasmā Kassapagotto Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena āyasmā Kassapagotto divāvi- hāragato aññataraṃ chetaṃ9 ovadati || || 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyas- mato Kassapagottassa anukampikā atthakāmā āyasmantaṃ Kassapagottaṃ {saṃvejetukāmā} yenāyasmā Kassapagotto ten- upasaṅkami || || 4. Upasaṅkamitvā āyasmantaṃ Kassapagottaṃ gāthāhi ajjhabhāsi || || Giriduggacaraṃ chetaṃ || appapaññam acetasaṃ || akāle ovādaṃ bhikkhu || mando va paṭibhāti maṃ || || suṇoti10 na vijānāti || āloketi na passati || dhammasmiṃ bhaññamānasmiṃ || atthaṃ bālo na buj- jhati || || -------------------------------------------------------------------------- 1 S1 hite; S3 kāsi. 2 S1-2 ruppatā. 3 S1-3 saddhā. 4 S1-3 brūhesi. 5 B. adhuvā; S1-3 °pamucchito. 6 S1-3 baddhesu. 7 So S1 and C.; S3 °dānaṃ; B. paramodānam. 8 S1-2 abhikkantam tasmā°. 9 S1-3 cetam. 10 B. suṇāti. [page 199] IX. 5.] VANA-SAṂYUTTA IX. 199 sace pi dasa pajjote1 || dhārayissasi Kassapa || n-eva dakkhiti rūpāni2 || cakkhu hi-ssa na vijjatī ti || || 5. Atha kho āyasmā Kassapagotto tāya devatāya saṃve- jito saṃvegam āpādīti || || 4. Sambahulā . 1. Ekaṃ samayaṃ sambahulā bhikkhū Kosalesu viharanti aññatarasmiṃ vanasaṇḍe || || 2. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena cārikaṃ pakkamiṃsu || || 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gātham abhāsi || || Arati viya me-jja3 khāyati || bahuke disvāna vivitte4 āsane || te cittakathā bahussutā || ko-me Gotama-savakā gatā ti || || 4. Evaṃ vutte aññatarā devatā taṃ devataṃ gāthāya ajjhabhāsi || || Magadhaṃ gatā Kosalaṃ gatā || ekacciyā pana Vajja-bhūmiyā5 || magā viya asaṅgacārino6 || aniketā viharanti bhikkhavo ti || || 5. Ānando. 1. Ekaṃ samayam āyasmā Ānando Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena āyasmā Ānando ativelaṃ gihisaññattibahulo viharati || || 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato Ānandassa anukampikā atthakāmā āyasmantam Ānandam saṃvejetukāmā yenāyasmā Ānando ten-upasaṅka- mi || upasaṅkamitvā āyasmantam Ānandaṃ gāthāya ajjha- bhāsi || || Rukkhamūlagahanaṃ7 pasakkiya || nibbānaṃ8 hadayasmiṃ opiya || -------------------------------------------------------------------------- 1 S1-3 pajjoto. 2 B. dakkhati°; S3 dakkhijaccandho. 3 S1-3 majjaṃ. 4 S2 vicitte. 5 B. vajji°; S1-3 bhūmiyaṃ gatā. 6 C. makaṭā viya°; S1-3 maṅgakāviyasaṅgacārino. 7 B. gahaṇaṃ; S1-3 gahana. 8 S1-3 nibbāna°. [page 200] 200 VANA-SAṂYUTTA IX. [IX. 5. jhāya1 Gotama mā ca2 pamādo || kiṃ te biḷibiḷikā3 karissatī ti || || 4. Atha kho āyasmā Ānando tāya devatāya saṃvejito saṃvegam āpādī ti || || 6. Anuruddho. 1. Ekaṃ samayam āyasmā Anuruddho Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Atha kho aññatarā Tāvatiṃsa-kāyikā devatā Jālinī nāma āyasmato Anuruddhassa purāṇa-dutiyikā yenāyasmā Anuruddho ten-upasaṅkami || || 3. Upasaṅkamitvā āyasmantam Anuruddhaṃ gāthāya ajjhabhāsi || || Tattha cittam paṇidhehi || yattha te vusitaṃ pure || Tāvatiṃsesu devesu || sabbakāmasamiddhisu || purakkhato parivuto || devakaññāhi sobhasi || || 4. Duggatā devakaññāyo || sakkāyasmiṃ patiṭṭhitā || te cāpi4 duggatā sattā5 || devakaññābhipattikā6 || || 5. Na te sukham pajānanti || ye na passanti Nandanaṃ || āvāsaṃ naradevānaṃ || tidasānam yasassinan-ti || || 6. Na tvam bāle vijānāsi || yathā arahataṃ vaco || aniccā sabbe7 saṅkhārā || uppadavayadhammino || uppajjitvā nirujjhanti || tesaṃ vūpasamo sukho8 || || natthidāni punāvāso || devakāyasmiṃ Jālinī || vikkhīṇo9 jātisaṃsāro || natthi dāni punabbhavo ti || || 7. Nāgadatta. 1. Ekaṃ samayaṃ āyasmā Nāgadatto10 Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena āyasmā Nāgadatto atikālena gāmaṃ pavisati atidivā paṭikkamati || || 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyas- mato Nāgadattassa anukampikā atthakāmā āyasmantaṃ Nā- gadattam saṃvejetu-kāmā yenāyasmā Nāgadatto ten-upa- saṅkami || || -------------------------------------------------------------------------- 1 S1-3 °jjhāya; B. jhāyī. 2 B. omits ca. 3 S3 biḷikā; C. piḷipiḷikā. Comp. Thera-g. 119. 4 S1-3 vāpi°. 5 B. pattā. 6 B. kaññāhi; S1-3 sattikā. 7 S1-3 sabba°. 8 For this and the preceding gātha see Devatā-S. II. 1. 9 S1-3 vikkhiṇā. 10 S1-3 seems to have Nāgadanto. [page 201] IX. 9.] VANA-SAṂYUTTA IX. 201 4. Upasaṅkamitvā āyasmantaṃ Nāgadattaṃ gāthāhi ajjha- bhāsi || || Kāle pavissa1 Nāgadatta divā ca āgantvā ativela-|| cārī2 saṃsaṭṭho gahaṭṭhehi || samānasukhadukkho || || bhāyāmi Nāgadattaṃ suppagabbhaṃ || kulesu vinibandhaṃ || mā heva maccurañño balavato || antakassa vasam eyyā ti3 || || 5. Atha kho āyasmā Nāgadatto tāya devatāya saṃvejito {saṃvegam} āpādī ti || || 8. Kulagharaṇī (or Ogāḷho). 1. Ekaṃ samayam aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena so bhikkhu aññatarasmiṃ kule ativelam ajjhogāḷhappatto viharati || || 3. Atha kho tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā tam bhikkhuṃ saṃveje- tu-kāmā yā tasmiṃ kule kulagharaṇī tassā vaṇṇam abhi- nimminitvā yena so bhikkhu ten-upasaṅkami || || 4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi || || Nadītīresu saṇṭhāne4 sabhāsu rathiyāsu ca || janā saṅgamma mantenti || mañ ca tañ ca kim5 antaran- ti || || 5. Bahū hi saddā paccūhā || khamitabbā tapassinā || na tena maṅkuhotabbo6 || na hi tena kilissati || || yo ca7 saddaparittāsī || vane vātamigo yathā || lahucitto ti tam āhu || nāssa sampajjate vatan-ti || || 9. Vajjiputto . 1. Ekaṃ samayam aññataro Vajjiputtako8 bhikkhu Vesali- yaṃ viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena Vesāliyaṃ sabbaratti-cāro9 hoti || || -------------------------------------------------------------------------- 1 B. pavīsasi. 2 S3 ativelaṃ; B. cāri. 3 B. vasaṃmesīti. 4 S3 santhāne (or satthāne). 5 S1-3 nir°. 6 B. °tabbaṃ. 7 S1-3 yāva. 8 B. vajjī°. 9 S1-3 Vesaliyā°; B° rattiṃ; S1 rattī°, alias °vāro. [page 202] 202 VANA-SAṂYUTTA IX. [IX. 9. 3. Atha kho so bhikkhu Vesāliyaṃ1 turiya-tāḷita-vādita- nighosa-saddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gātham abhāsi || || Ekakā mayam araññe viharāma || apaviddhaṃ va vanasmiṃ2 dārukaṃ || etadisikāya rattiyā3 || ko sunāma amhehi pāpiyo ti || || 4. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetu- kāmā yena so bhikkhu ten-upasaṅkami || || 5. Upasaṅkamitvā tam bhikkhuṃ gāthāya ajjhabhāsi || || Ekako4 tvaṃ araññe viharasi || apaviddhaṃ va vanasmiṃ2 dārukaṃ || tassa te bahukā pihayanti || nerayikā viya saggagaminan-ti5 || || 6. Atha kho so bhikkhu tāya devatāya saṃvejito {saṃvegam} apādīti || || 10. Sajjhāya (or Dhamma). 1. Ekaṃ samayaṃ aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena so6 bhikkhu yaṃ sudaṃ pubbe ativelaṃ sajjhāya bahulo viharati || so aparena samayena appossukko tuṇhībhūto saṅkasāyati || || 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno dhammam asuṇantī yena so bhikkhu ten-upasaṅ- kami || || 4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi || || Kasmā tuvaṃ dhammapadāni bhikkhu || nādhīyasi bhikkhūhi saṃvasanto || sutvāna dhammaṃ labhati-ppasādaṃ || diṭṭheva dhamme labhati-ppasaṃsan-ti || || 5. Ahu pure dhammapadesu chando || yāva virāgena7 samāgamimha8 || -------------------------------------------------------------------------- 1 B3 Vesaliyā. 2 B; C. apaviṭṭhaṃ; B. pavana°. 3 In S3 the first t of rattiyā is erased. 4 B. eko va. 5 Cf. Fausboll's Dhammapada p. 391-2. 6 S1-3 ceso (or veso). 7 B. adds na. 8 S1-3 °gamamhi; next pada °gamimhi. [page 203] IX. 12.] VANA-SAṂYUTTA IX. 203 yato virāgena samāgamimha || yaṃ kiñci diṭṭhaṃ1 va sutaṃ va mutaṃ2 || aññāya nikkhepanam āhu santo ti || || 11. Ayoniso (or Vitakkita). 1. Ekaṃ samayam aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi || seyyathīdaṃ kāma- vitakkaṃ vyāpāda-vitakkaṃ vihiṃsa-vitakkaṃ || || 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā tam bhikkhuṃ saṃveje- tukāmā yena so bhikkhu ten-upasaṅkami || || 4. Upasaṅkamitvā tam bhikkhuṃ gāthāhi ajjhabhāsi || || Ayoniso manasikārā || bho vitakkehi majjasi3 || ayoniṃ paṭinissajja || yoniso anuvicintaya4 || || Satthāraṃ dhammam ārabbha || saṅgham sīlānivattano || adhigacchasi pāmojjaṃ || pītisukham asaṃsayaṃ || tato pāmojjabahulo || dukkhass-antaṃ karissasīti || || 5. Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegam āpādīti || || 12. Majjhantiko (or Saṇika). 1. Ekaṃ samayam aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu ten-upasaṅkami || || 3. Upasaṅkamitvā tassa bhikkhuno santike imaṃ gātham abhāsi || || Ṭhite majjhantike kāle || sannisinnesu5 pakkhisu || saṇateva mahāraññaṃ6 || taṃ bhayaṃ paṭibhāti maṃ || || 4. Ṭhite majjhantike kāle || sannisinnesu pakkhisu || saṇateva mahāraññaṃ || sā rati patibhāti man-ti7 || || 13. Pākatindriya . 1. Ekaṃ samayaṃ sambahulā bhikkhū Kosalesu viharanti aññatarasmiṃ vanasaṇḍe uddhatā uṇṇaḷā capalā mukharā -------------------------------------------------------------------------- 1 S1-3 yiṭṭhaṃ. 2 S3 mutañca; S1 kemutañca. 3 S1-3 so vi°; B. °khajjasi. 4 B. anucintaya. 5 B. sannisīvesu. 6 B. brahāraññaṃ. 7 Repetition of Devatā-S. II. 5, where the title Sakamāno (given by B.) is to be read Saṇamāno. [page 204] 204 VANA-SAṂYUTTA IX. [IX. 13. vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhanta- cittā pākatindriyā || || 2. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tesam bhikkhūnaṃ anukampikā atthakāmā te bhikkhū saṃvejetu- kāmā yena te bhikkhū ten-upasaṅkami || || 3. Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi || || Sukhajīvino pure āsuṃ || bhikkhū Gotama-sāvakā || anicchā piṇḍam esanā || anicchā sayanāsanaṃ || loke aniccataṃ ñatvā || dukkhass-antam akaṃsu te || || dupposaṃ katvā attānam || gāme gāmaṇikā viya || bhutvā bhutvā nipajjanti || parāgāresu mucchitā || saṅghassa añjaliṃ katvā || idh-ekacce vadām1-ahaṃ || || appaviddhā2 anāthā te || yathā petā tath-eva te || ye kho pamattā viharanti || te me sandhāya bhāsitaṃ || ye appamattā viharanti || namo tesaṃ karom-ahan- ti3 || || 4. Atha kho te bhikkhū tāya devatāya saṃvejitā saṃvegam āpādun-ti4 || || 14. Paduma-puppha . 1. Ekaṃ samayam aññataro bhikkhu Kosalesu viharati aññatarasmiṃ vanasaṇḍe || || 2. Tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapatikkanto pokkharaṇim ogahetvā padumam upa- siṅghati || 3. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃveje- tukāmā yena so bhikkhu ten-upasaṅkami || || 4. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi || || Yam etaṃ vārijaṃ pupphaṃ || adinnam upasiṅghasi || ekaṅgam etaṃ theyyānaṃ || gandhattheno si mārisā ti || || 5. Na harāmi na bhañjāmi || ārā siṅghāmi vārijaṃ || atha kena nu vaṇṇena || gandhattheno ti vuccati || || yvāyaṃ bhisāni khaṇati || puṇḍarīkāni bhuñjati || evam ākiṇṇakammanto5 || kasmā eso6 na vuccati || || -------------------------------------------------------------------------- 1 B. vandām°. 2 B. appaviṭṭhā. 3 Repetition of Devaputta-S. III. 5. 4 S3 āpādiṃsuti; S1 āpādīti. 5 S1-3 akhīṇa; C. notices this reading, writing ākhiṇa. 6 B. sote. [page 205] IX. 14.] VANA-SAṂYUTTA IX. 205 6. ākiṇṇaluddo puriso || dhāti celaṃ1 va makkhito || tasmiṃ me vacanaṃ natthi || tañ cārahāmi vattave2 || || anaṅgaṇassa posassa || niccaṃ sucigavesino || vāḷaggamattam pāpassa || abbhāmattaṃ va khāyati || || 7. addhā maṃ yakkha jānāsi || atho mam3 anukampasi || puna pi yakkha vajjesi4 || yadā passasi edisaṃ || || 8. neva taṃ upājīvāmi5 || na pi te katakammase6 || tvam eva bhikkhu jāneyya || yena gaccheyya suggatin ti || || 9. Atha kho so bhikkhu tāya devatāya {saṃvejito} {saṃ- vegam} āpādīti || || Vana-saṃyuttaṃ samattaṃ || || Tass-uddānaṃ || || Viveka Uppaṭṭhānañ ca || Kassapagottena ca || Sambahulā Ānando || Anuruddho Nāgadattañ ca || Kulagharanī Vajjīputto || Vesalī Sajjhāyena ca || Ayoniso Majjhantikālamhi ca || Pākatindriya-paduma- pupphena cuddasa bhaveti7 || || -------------------------------------------------------------------------- 1 S1-3 velaṃ. 2 S1-3 tañca arahāmi°; S3 °vattameva. 3 B. me. 4 B. vajjāsi; C. jānāsi(?) 5 B. °jīvāma. 6 S1-3 bhatakambhase. 7 In S1-3 Vivekakāmañca Vuṭṭhānam Ce (or je) taputtena Cārikam Ānando Anuruddho ca Nāgadattena sattamaṃ Ogāḷho Vajjiputto ca Dhammañceva Vitakkitam Saṇikāya Sambahulā-bhikkhū Pundarikena cuddasīti. [page 206] 206 BOOK X. -- YAKKHA-SAṂYUTTAṂ. 1. Indako. 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Indakūṭe pabbate Indakassa yakkhassa bhavane || || 2. Atha kho Indako yakkho yena Bhagavā ten-upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi || || Rūpaṃ na jīvan-ti vadanti buddhā || kathaṃ nvayaṃ vindat-imaṃ sarīraṃ || kut-assa aṭṭhīyakapiṇḍam eti || kathaṃ nvayaṃ sajjati gabbharasmin-ti || || 3. Pathamaṃ kalalaṃ hoti || kalalā hoti abbudaṃ || abbudā jāyate pesī || pesī nibbattati ghano || ghanā pasākhā jāyanti || kesā lomā nakhāni ca1 || || yañ c-assa bhuñjati māta || annam pānañ ca bhojanaṃ || tena so tattha yāpeti || mātukucchigato naro ti || || 2. Sakka. 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate || 2. Atha kho Sakka-nāmako yakkho yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavantaṃ gāthāya ajjha- bhāsi || || Sabbaganthapahīnassa2 || vippamuttassa te sato || samaṇassa na taṃ sādhu || yad aññam anusāsatī ti3 || || 3. Yena kenaci vaṇṇena || saṃvāso Sakka jāyati || na tam arahati sappañño || manasā anukampituṃ || || manasā ce pasannena || yad aññam anusāsati || na tena hoti saṃyutto || sānukampā4 anuddayā ti || || -------------------------------------------------------------------------- 1 B. nakhāpi ca. 2 S1-3 °gandha°. 3 b. anusāsasīti. 4 B. yānukampā. [page 207] X. 3] YAKKHA-SAṂYUTTA X. 207 3. Sucilomo. 1. Ekaṃ samayaṃ Bhagavā Gayāyaṃ viharati Ṭaṅkita- mañce Suciloma-yakkhassa bhavane || || 2. Tena kho pana samayena Kharo ca yakkho Sucilomo ca yakkho Bhagavato avidūre atikkamanti || || 3. Atha kho Kharo yakkho Sucilomaṃ yakkham etad avoca || || Eso samaṇo ti || || 4. N-eso samaṇo samaṇako eso || yāva jānāmi yadi vā so samaṇo yadi vā pana so samaṇako ti || || 5. Atha kho Sucilomo yakkho yena Bhagavā ten-upa- saṅkami || upasaṅkamitvā Bhagavato kāyam upanā- mesi1 || || 6. Atha kho Bhagavā kāyam apanāmesi1 || 7. Atha kho Sucilomo yakkho Bhagavantam etad avoca || || Bhāyasi maṃ samaṇā ti || || 8. Na khvāhaṃ taṃ2 āvuso bhāyāmi || api ca te samphasso pāpako ti || || 9. Pañhaṃ taṃ2 samaṇa pucchissāmi || sace me na vyāka- rissasi || cittaṃ vā te khipissāmi hadayaṃ vā te phālessāmi || pādesu vā gahetvā pāragaṅgāya3 khipissāmī ti || || 10. Na khvāhaṃ taṃ āvuso passāmi sadevake loke samā- rake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sa devama- nussāya yo me cittaṃ va khipeyya hadayaṃ vā phāleyya || pādesu vā gahetvā pāragaṅgāya khipeyya || api ca tvam āvuso puccha yad ākaṅkhasī ti || || 11. Rāgo ca doso ca kuto nidānā || arati rati lomahaṃso kutojā || kuto samuṭṭhāya manovitakkā || kumārakā dhaṅkam iv-ossajantī ti || || 12. Rāgo ca doso ca ito nidānā || arati rati lomahaṃso itojā || ito samuṭṭhāya manovitakkā || kumārakā dhaṅkam iv-ossajanti || || Snehajā attasambhūtā || nigrodhasseva khandhajā || puthū visattā kāmesu || māluvā va vitatā vane || || -------------------------------------------------------------------------- 1 B. °nāmeti. 2 S1-3 omit taṃ. 3 B. pāraṃ°. [page 208] 208 YAKKHA-SAṂYUTTA X. [X. 3. Ye naṃ pajānanti yato nidānaṃ1 || te naṃ vinodenti suṇohi yakkha || te duttaram ogham imaṃ taranti || atiṇṇapubbaṃ apunabbhavāyā ti || || 4. Maṇibhaddo. 1. Ekaṃ samayam Bhagavā Magadhesu viharati Maṇimā- lake2 cetiye Maṇibhaddassa yakkhassa bhavane || || 2. Atha kho Maṇibhaddo yakkho yena Bhagavā ten-upa- saṅkami || upasaṅkamitvā Bhagavato santike imaṃ gātham abhāsi || || [Satimato sadā bhaddaṃ || satimā sukham edhati || satimato su ve seyyo || verā ca parimuccatī ti3 || ||] 3. Satimato4 sadā bhaddaṃ || satimā sukham edhati || satimato su ve5 seyyo || verā na parimuccati6 || || yassa sabbam ahorattam7 || ahiṃsāya rato mano || mettaṃ so sabbabhūtesu || veraṃ tassa na kenacī ti || || 5. Sānu. 1. Ekaṃ samayam Bhagavā Sāvatthiyam viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Tena kho pana samayena aññatarissā upāsikāya Sānu nāma putto yakkhena gahito hoti || || 3. Atha kho sā upasikā paridevamānā tāyaṃ velāyam imā gāthāyo abhāsi || || [Sā hūti8 me arahataṃ || iti me arahataṃ sutaṃ || sā dāni ajja passāmi || yakkhā kīḷanti Sānunā ti9 || ||] Cātuddasiṃ pañcaddasiṃ || yāva10 pakkhassa aṭṭhamī || pāṭihāriyapakkhañca || aṭṭhaṅga-susamāhitaṃ11 || || uposatham upavasanti12 || iti13 me arahataṃ sutaṃ || sā dāni ajja passāmi || yakkhā kīḷanti Sānunā ti || || Cātuddasim pañcaddasiṃ || yāva pakkhassa aṭṭhamī || pātihāriyapakkhañca || aṭṭhaṅga-susamāhitaṃ || || -------------------------------------------------------------------------- 1 S1-3 nidānā. 2 S1-3 maṇimāla° (or cāla). 3 This gāthā is in B. only. 4 S1-3 sati° always. 5 S1-3 save°. 6 B. adds ca; S1-3 °muccatīti. 7 S1-3 °ratiṃ. 8 MS. hutī. 9 In B. only. 10 B. catuddasiṃ° °yāca here and further on. 11 B. aṭṭhaṅgaṃ susamāgataṃ. 12 Here S1-3 intercalate brahmacariyaṃ caranti ye na tehi yakkhā kīḷanti -- which will occur further on. 13 B. iti here and above. [page 209] X. 7.] YAKKHA-SAṂYUTTA X. 209 uposatham upavasanti || brahmacariyaṃ caranti ye1 || na tehi yakkhā kīḷanti || iti me2 arahataṃ sutaṃ || || Sāṇuṃ pabuddhaṃ3 vajjāsi || yakkhānaṃ vacanam idam || mā kāsi pāpakam kammam || āviṃ vā yadivā raho || || saceva4 pāpakaṃ kammaṃ || karissasi karosi vā || na te dukkhā pamuty-atthi || uppaccāpi5 palāyato ti || || 4. Mataṃ va6 amma rodanti || yo6 vā jīvaṃ na dissati || jīvantam amma passantī || kasmā mam amma rodasīti || || 5. Mataṃ va puttam7 rodanti || yo vā jīvam na dissati || yo ca kāmeva8 jitvāna || punar āgacchate idha || taṃ vāpi putta rodanti || puna jīvaṃ mato9 hi so || || kukkuḷā ubbhato tāta || kukkuḷam patitum icchasi || || narakā ubbhato tāta || narakam patitum icchasi || abhidhāvatha10 bhaddan-te || kassa ujjhāpayāmase || ādittā nibhataṃ11 bhaṇḍaṃ || puna ḍayhitum icchasīti12 || || 6. Piyaṅkara. 1. Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viha- rati Jetavane Anāthapiṇḍikassa ārāme || 2. Tena kho pana samayena āyasmā Anuruddho rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadāni bhāsati || || 3. Atha kho Piyaṅkara-mātā13 yakkhinī puttakam evaṃ tosesi || || Mā saddaṃ karī Piyaṅkara || bhikkhu dhammapadāni bhāsati || api ca14 dhammapadaṃ vijānīya || paṭipajjema hitāya no siyā || || pāṇesu ca saṃyamāmase || sampajānamusā na bhaṇāmase15 || sikkhema susīlyam attano || api muccema16 pisāca-yoniyā ti || || 7. Punabbasu. 1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || -------------------------------------------------------------------------- 1 S3 ca instead of ye. 2 B. sāhu vo. 3 B. sānupavuddhaṃ. 4 S1-3 omit va. 5 S1-3 °ti; B. upeccāpi. 6 B. vā; S1-3 ye. 7 B. putta. 8 B. and S1 (perhaps S3) ca; C. pa° (?). 9 S1-3 jīvamano. 10 So B. and C. ; S1-3 abhiyāvata. 11 S3 nihataṃ. 12 Cf. Dhammapada, p. 402-6. 13 B. piyaṅgara° always 14 S1-3 omit ca. 15 S1-3 bhaṇemase. 16 S1-3 muñcema. [page 210] 210 YAKKHA-SAṂYUTTA X. [X. 7. 2. Tena kho pana samayena Bhagavā bhikkhū nibbāna- paṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti || te ca bhikkhū aṭṭhi-katvā manasi katvā sabbaṃ cetasā samannāharitvā ohitasotā dhammaṃ suṇanti || || 3. Atha kho Punabbasu-mātā yakkhinī puttake1 evam toseti || || Tuṇhī Uttarike hohi || tuṇhi hohi Punabbasu || yāvāhaṃ buddhaseṭṭhassa || dhammaṃ sossāmi satthuno || || nibbānaṃ Bhagavā āhu || sabbaganthappamocanaṃ2 || ativelā ca me hoti || asmiṃ dhamme piyāyanā || || Piyo loke sako putto || piyo loke sako pati || tato piyatarā mayhaṃ || assa dhammassa magganā || || na hi putto pati vā pi || piyo dukkhā pamocaye || yathā saddhammasavanaṃ || dukkhā moceti pāṇinaṃ || || Loke dukkhapare tasmiṃ || jarāmaraṇasaṃyutte || jarāmaraṇamokkhāya || yaṃ dhammam abhisambuddhaṃ3 || taṃ dhammaṃ sotum icchāmi || tuṇhī hohi Punabbasū ti || || 4. Amma4 na vyāharissāmi || tuṇhībhūtāyam Uttarā || dhammam eva nisāmehi || saddhamasavanaṃ sukhaṃ || saddhammassa anaññāya || amma dukkhaṃ carāmase || || Esa devamanussānaṃ || sammūḷhānam pabhaṅkaro || buddho antimasarīro || dhammaṃ deseti5 cakkhumā || || 5. Sādhu kho paṇḍito nāma || putto jāto ure seyyo6 || putto me buddhaseṭṭhassa || dhammaṃ suddham7 piyāyati || || Punabbasu sukhī hohi || ajjāhamhi samuggatā || diṭṭhāni ariyasaccāni || Uttarā pi suṇatu me ti || || 8. Sudatto.8 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Sītavane || || 2. Tena kho pana samayena Anāthapiṇḍiko gahapati Rāja- gaham anuppatto hoti kenacid eva karaṇīyena || || 3. Assosi kho Anāthapiṇḍiko gahapati buddho kiro loke uppanno ti || tāvad eva pana Bhagavantam dassanāya upa- saṅkamitu-kāmo ahosi9 || -------------------------------------------------------------------------- 1 S1-3 puttakaṃ. 2 S1-3 °gandha°; C. gaṇṭha. 3 B. °budhaṃ. 4 B. ammā always. 5 S1-3 desesi. 6 S1 putte jāta°; S1-3 uresayo. 7 B. buddham; S1-3 dhammasuddhaṃ. 8 This episode is found also in Cullavagga, VI.4. 1-4. 9 B. hoti. [page 211] X. 8.] YAKKHA-SAṂYUTTA X. 211 4. Ath-assa Anāthapiṇḍikassa gahapatissa etad ahosi || || Akālo kho ajja Bhagavantaṃ dassanāya upasaṅkamituṃ || svedānāhaṃ1 kālena Bhagavantaṃ dassanāya upasaṅkamissā- mīti buddhagatāya2 satiyā nipajji || rattiyā sudaṃ tikkhattuṃ vuṭṭhāsi pabhātan-ti maññamāno || || 5. Atha kho Anāthapiṇḍiko gahapati yena Sīvathika2- dvāraṃ ten-upasaṅkami || amanussā dvāraṃ vivariṃsu || || 6. Atha kho Anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi andhakāro pātur ahosi || bhayaṃ chambhitattaṃ lomahaṃso udapādi || tato ca puna nivattitu-kāmo ahosi || || 7. Atha kho Sīvako4 yakkho antarahito saddam anussā- vesi5 || || Sataṃ hatthī satam assā || satam assasarī6 rathā || sataṃ kaññā-sahassāni || āmuttamaṇikuṇḍalā || ekassa padavītihārassa || kalam nāgghanti solasiṃ || || Abhikkama gahapati || abhikkama gahapati || abhikkamanan-te seyyo || na paṭikkamanan-ti7 || || 8. Atha kho Anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi āloko pātur ahosi || Yam ahosi bhayaṃ chambhi- tattam lomahaṃso so paṭipassambhi || || 9. Dutiyam pi kho || pe8 || 10. Tatiyam pi Anāthapiṇḍikassa āloko antaradhāyi andhakāre pātur ahosi || bhayaṃ chambhitattam loma- haṃso udapādi || tato ca puna nivattitukāmo ahosi || || Tatiyam pi kho Sīvako yakkho antarahito saddam anussā- vesi || || Satam hatthī satam assā || satam assasarī rathā || sataṃ kaññāsahassāni || āmuttamaṇikuṇḍalā || ekassa padavītihārassa || kalaṃ nāgghanti soḷasiṃ || || Abhikkama gahapati || abhikkama gahapati || abhikkamanan-te seyyo || no patikkamanan-ti9 || || 11. Atha kho Anāthapiṇḍikassa gahapatissa andhakāro -------------------------------------------------------------------------- 1 S1-3 sodānāhaṃ. 2 B. gamissāmīti °gakāya; S1 °gāthāya; S3 °gākāya. 3 S1-3 sītavana. 4 B. Sivako always. 5 B. anusāvesi; S1 anusāseṃsi. 6 B. assatarī. 7 S1-3 paṭikkantan-ti as in Cullavagga, VI. 4.3. 8 The abridgment is in S1-3 only; B. has the full text. 9 same remarks as above. [page 212] 212 YAKKHA-SAṂYUTTA X. [X. 8. antaradhāyi āloko pātur ahosi || yaṃ ahosi bhayaṃ chambhi- tattaṃ lomahaṃso so paṭippassambhi || || 12. Atha kho Anāthapiṇḍiko gahapati yena Sītavanaṃ [yena Bhagavā] 1 ten-upasaṅkami || || 13. Tena kho pana samayena Bhagavā rattiyā paccūsasama- yaṃ paccuṭṭhāya ajjhokāse caṅkamati || || 14. Addasā kho Bhagavā Anāthapiṇḍikaṃ gahapatiṃ dūrato va āgacchantaṃ || disvāna caṅkamā orohitvā paññatte āsane nisidi || nisajja kho Bhagavā Anāthapiṇḍikam gaha- patim etad avoca || || Ehi Sudattā ti || || 15. Atha kho Anāthapiṇḍiko gahapati nāmena maṃ Bhagavā ālapatīti tatth-eva Bhagavato pādesu sirasā nipatitvā bhagavantam etad avoca || || Kacci bhante Bhagavā sukham asayitthā ti2 || || Sabbadā ve sukhaṃ seti || brāhmaṇo parinibbuto || yo na limpati kāmesu || sītibhūto nirupadhi || || sabbā āsattiyo chetvā || vineyya3 hadaye daraṃ || upasanto sukhaṃ seti || santim pappuyya cetasā ti4 || || 9. Sukkā (1). 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Tena kho pana samayena Sukkā bhikkhunī mahatiyā parisāya parivutā dhammam deseti || || 3. Atha kho Sukkāya bhikkhuniyā abhippasanno yakkho Rājagahe rathikāya rathikam5 siṅghāṭakena siṅghāṭakam upasaṅkamitvā tāyaṃ velāyam imā gāthāyo abhāsi || || Kim me katā6 Rājagahe manussā || madhupītā va acchare ye7 || Sukkam na payirūpāsanti || desentim8 amataṃ padaṃ || || tañca pana9 appaṭivānīyaṃ || asecanakam ojavaṃ10 || pivanti maññe sappaññā || valāhakam iva panthagūti11 || || 10. Sukkā (2). 1. Ekam samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe || -------------------------------------------------------------------------- 1 In B. only. 2 B. vasittāti. 3 S1-3 veneyya. 4 Cullavagga, VI. 4. 4. 5 S1-3 rathiyāyarathiyaṃ (S3 °ratiyaṃ). 6 S1 omits me; C. kattā. 7 B. madhuṃpitā vasentiye. 8 B. desantiṃ; S1 desintiṃ. 9 B. omits pana. 10 S1-3 asevane (S1 na) kāmovajaṃ. 11 S1-3 ivaddhagūti. [page 213] X. 12.] YAKKHA-SAṂYUTTA X. 213 2. Tena kho pana samayena aññataro upāsako Sukkāya bhikkhuniyā bhojanam adāsi || || 3. Atha kho Sukkāya bhikkhuniyā abhippasanno yakkho Rājagahe rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyam imaṃ gātham abhāsi || || Puññaṃ vata pasavi2 bahuṃ || sapañño vatāyam upāsako || yo Sukkāya adāsi bhojanaṃ || sabbaganthehi3 vippamuttiyā ti4 || || 11. Cīrā (or Vīrā). 1. Evam me sutam ekaṃ samayam Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe || || 2. Tena kho pana samayena aññataro upāsako Cīrāya5 bhikkhuniyā cīvaram adāsi || || 3. Atha kho Cīrāya bhikkhuniyā abhippasanno yakkho Rājagahe rathikāya rathikaṃ6 siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tayam velāyam imaṃ gātham abhāsi || || Puññam vata pasavi7 bahuṃ || sapañño vatāyam upāsako || yo Cīrāya adāsi cīvaraṃ || sabbayogehi8 vippamuttiyā ti || || 12. Āḷavam. 1. Evam me sutam ekaṃ samayam Bhagavā Āḷaviyam viharati Āḷavakassa yakkhassa bhavane || || 2. Atha kho Āḷavako yakkho Bhagavantam etad avoca || || Nikkhama samaṇā ti || || Sādhāvuso ti Bhagavā nikkhami || || Pavisa samaṇā ti || Sādhāvuso ti Bhagavā pāvisi || || 3. Dutiyam pi kho Āḷavako yakkho Bhagavantam etad avoca || || Nikkhama samaṇā ti || || Sādhāvusoti Bhagavā nikkhami || || Pavisa samaṇā ti || || Sādhāvusoti Bhagavā pāvisi || || -------------------------------------------------------------------------- 1 S1-3 rathiyāya (S3 rathiyā) rathiyam. 2 S1 pasavī; B. passavī. 3 S1-3 gandhehi. 4 S1-3 vippamuttāyāti here and further on. 5 S1 vīrāya; S3 vitarāgāya always. 6 S1-3 rathiyāya rathiyaṃ. 7 S1-3 pasavī; B. as above. 8 S1-3 sabbasogehi (S3 geha). [page 214] 214 YAKKHA-SAṂYUTTA X. [X. 12. 4. Tatiyam pi kho Āḷavako yakkho Bhagavantam etad avoca || || Nikkhama samaṇā ti || || Sādhāvuso ti Bhagavā nikkhami || || Pavisa samaṇāti || || Sādhāvuso ti Bhagavā pāvisi || || 5. Catuttham pi kho Āḷavako yakkho Bhagavantam etad avoca || || Nikkhama samaṇā ti || || 6. Na kho panāham āvuso nikkhamissāmi || yan-te karaṇī- yaṃ taṃ karohīti || || 7. Pañhaṃ taṃ samaṇa pucchissāmi || sace me na karissasi cittam vā te khipissāmi hadayaṃ vā te phālessāmi pādesu vā gahetvā pāraganāya1 khipissāmīti || || 8. Na khvāhan-tam āvuso passāmi sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadevamanussāya yo me cittam vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khippeya || api ca tvam āvuso puccha yad ākaṅkhasīti || || 9. Kiṃsūdha vittam purisassa seṭṭhaṃ || kiṃsu suciṇṇam sukham āvahāti || kiṃsu have sādutaraṃ2 rasānam || kathaṃ jīviṃ jīvitam āhu seṭṭhan-ti || || 10. Saddhidha vittam purisassa seṭṭhaṃ || dhammo suciṇṇo sukham āvahāti || saccam have sādutaraṃ rasānaṃ || paññājīviṃ jīvitam āhu seṭṭhanti || || 11. Kathaṃ su tarati oghaṃ || kathaṃ su tarati aṇṇavaṃ || kathaṃ su dukkham acceti || kathaṃ su parisujjhatī ti || || 12. Saddhāya tarati oghaṃ || appamādena aṇṇavaṃ || viriyena dukkham acceti || paññāya parisujjhati || || 13. Kathaṃ su labhate paññaṃ || kathaṃ su vindate dha- naṃ || || kathaṃ su kittim pappoti || katham mittāni ganthati || asmā lokā paraṃ lokaṃ || katham pecca na socatīti || || 14. Saddahāno arahataṃ || dhammaṃ nibbānapattiyā || sussūsā3 labhate paññaṃ || appamatto vicakkhaṇo || || Paṭirūpakārī dhuravā || uṭṭhātā vindate dhanaṃ || -------------------------------------------------------------------------- 1 B. pāraṃ° here and further on. 2 S1-3 sādhu° here and further on. 3 B. sussusaṃ. [page 215] X. 12.] YAKKHA-SAṂYUTTA X. 215 saccena kittim pappoti || dadaṃ mittāni ganthati || || asmā lokā paraṃ lokaṃ || evam pecca na socati1 || || Yass-ete caturo dhammā || saddhassa gharam esino || saccam damo2 dhiti cāgo || sa ve pecca na socati || asmā lokā paraṃ lokaṃ || evam pecca na socati3 || || Iṅgha aññe pi pucchassa || puthu-samaṇa-brāhmaṇe || yadi4 saccā damā5 cāgā || khantyā bhiyyo dha6 vijjatīti || || 15. Kathaṃ nu dāni puccheyyaṃ || puthu-samaṇa-brāh- maṇe || yo haṃ7 ajja pajānāmi || yo attho8 samparāyiko || || atthāya vata me buddho || vāsāyāḷavim āgato9 || yo10 ham ajja pajānāmi || yattha dinnam mahapphalaṃ || || so ahaṃ vicarissāmi || gāmā gāmaṃ purā puraṃ || namassamāno sambuddham || dhammassa ca sudham- matan-ti11 || || Indaka-vaggo12 || || Tass-uddānaṃ || || Indako Sakka13-Lomo ca14 || Maṇibhaddo15 ca Sānu ca || Piyaṅkara16-Punabbasu || Sudatto ca dve Sukkā Cīrā Alavan-ti17 || || Yakkha-saṃyuttam samattaṃ || || -------------------------------------------------------------------------- 1 These last two padas are in B. only. 2 All the MSS. dhammo. 3 These two padas are in S1-3 only. Their place has been interchanged in the Burmese and Siṅghalese MSS. 4 S1-3 iti. 5 B. dhammā. 6 S1 eva; S3 na. 7 S3 soham; B. svāham. 8 S1-3 cattho. 9 S1-3 āgamā. 10 S1-3 so. 11 The first two gāthās are the repetition of Devatā S. VIII. 3. 12 In B. only; S1-3 put here the final mention. 13 B. yakkha. 14 S1-3 suci. 15 S1-3 bhaddo. 16 B. piyaṅgara. 17 S1-3 Āḷavakena dvādasāti. [page 216] 216 BOOK XI. -- SAKKA-SAṂYUTTAṂ. CHAPTER I. PAṬHAMO-VAGGO. 1. Suvira. 1. Evam me sutam ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Tatra kho Bhagavā bhikkhū amantesi || || Bhikkhavo ti || || Bhadante1 ti te bhikkhū Bhagavato paccassosuṃ || || 3. Bhagavā etad avoca || || 4. Bhūtapubbam bhikkhave asurā2 deve abhiyaṃsu3 || atha kho bhikkhave Sakko devānam indo Suvīraṃ4 deva- puttam āmantesi || || Ete5 tāta Suvīra asurā deve abhiyanti || gaccha tāta Suvīra asure paccuyyāhīti6 || || Evam bhaddanta7 vā ti kho bhikkhave Suvīro devaputto Sakkassa devānam indassa paṭissutvā pamādam āpādesi8 || || 5. Dutiyam pi kho bhikkhave Sakko devānam indo Suvī- raṃ devaputtam āmantesi || Ete tāta Suvīra asurā deve abhi- yanti || gaccha tāta Suvīra asure paccuyyāhīti || || Evam bha- danta vā ti kho bhikkhave Suvīro devaputto Sakkassa devānam indassa paṭissutvā pamādam āpādesi || || 6. Tatiyam pi kho bhikkhave Sakko devānam indo Suvī- raṃ devaputtam āmantesi || || Ete tāta Suvīra asurā deve abhiyanti || gaccha tāta Suvīra asure paccuyyāhīti || || Evam bhaddanta vā ti kho bhikkhave Suvīro devaputto Sakkassa devānam indassa paṭissutvā pamādam āpādesi || || -------------------------------------------------------------------------- 1 B. bhaddante. 2 B. asūrā always. 3 So B. C.; S1-3 abhijiyiṃsu always. 4 B. suviraṃ always. 5 S1-3 etha always. 6 S3 paccuyyāsīti (twice). 7 S3 bhaddanta always. 8 So B. and C.; S1-3 āharesi always. [page 217] XI. 1. 2.] PAṬHAMA-VAGGA 1. 217 7. Atha kho bhikkhave Sakko devānam indo Suvīraṃ devaputtaṃ gāthāya ajjhabhāsi || || Anuṭṭhahaṃ avāyamaṃ1 || sukhaṃ yatrādhigacchati || Suvīra tattha gacchāhi || māñca tattheva pāpayā ti || || 8. Alasassa2 anuṭṭhātā || na ca kiccāni kāraye || sabbakāmasamiddhassa || taṃ me Sakka varaṃ disan-ti3 || || 9. Yatthālaso anuṭṭhātā || accantaṃ sukham edhati4 || Suvīra tattha gacchāhi || mañca tatth-eva pāpayā ti || || 10. Akammanā5 devaseṭṭha || Sakka vindemu yaṃ sukhaṃ || asokam anupāyāsaṃ || tam me Sakka varaṃ disan-ti || 11. Sa ce atthi akammena6 || koci kvaci na jīyati7 || nibbānassa hi so maggo || Suvīra tattha gacchāhi || mañca tatth-eva pāpayā ti8 || || 12. So hi nāma bhikkhave Sakko devānam indo sakam9 puññaphalam upajīvamāno devānaṃ Tāvatiṃsānam issariyā- dhipaccam rajjaṃ karonto uṭṭhāna-viriyassa vaṇṇavādī bha- vissati || idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākhyāte10 dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vā yameyyātha appattassa pattiyā andhigatassa adhigamāya asacchikatassa sacchikariyāyā ti11 || || 2. Susīma. 1. Sāvatthiyam viharati Jetavane || || 2. Tatra kho Bhagavā bhikkhū āmantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhū Bhagavato paccassosuṃ || || 3. Bhagavā etad avoca || || 4. Bhūtapubbaṃ bhikkhave asurā deve abhiyaṃsu || atha kho bhikkhave Sakko devānam indo Susīmaṃ12 devaputtaṃ āmantesi || ete tāta Susīma asurā deve abhiyanti || gaccha tāta Susīma asure paccuyyāhīti || || Evam bhadanta13 vā ti kho bhikkhave Susīmo devaputto Sakassa devānam indassa paṭi- ssutvā pamādam āpādesi14 || || -------------------------------------------------------------------------- 1 B. avāyāmaṃ always; c. also. 2 B. alasvassa; c. alasvāyam (= alaso ayam). 3 S1-3 disāti. 4 S1-3 yattha alaso °accanta°. 5 S1-3 akammunā. 6 S1-3 akārāna here only. 7 B. jīvati. 8 These gāthās will be found again in the next sutta. 9 S1-3 saka°. 10 S1-3 svākkhāte always. 11 S1-3 add --pe-- here and further on. 12 B. susimaṃ always. 13 B. bhadante. 14 Same remarks as in No. 1. [page 218] 218 SAKKA-SAṂYUTTA XI. [XI. 1. 2. 5. Dutiyam pi kho bhikkhave Sakko devānam indo Susīmam devaputtam āmantesi || pa || dutiyam pi pamādam āpādesi || || 6. Tatiyam pi kho bhikkhave Sakko devānam indo Susīmam devaputtam āmantesi || pa || tatiyam pi pamādam āpādesi1 || || 7. Atha kho bhikkhave Sakko devānam indo Susīmaṃ devaputtaṃ gāthāya ajjhabhāsi || || Anuṭṭhahaṃ avāyamaṃ || sukhaṃ yatrādhigacchati || || Susīma tattha gacchāhi || mañ ca tatth-eva pāpayā ti || || 8. Alasassa anuṭṭhātā || na ca kiccāni kāraye ||2 sabbakāmasamiddhassa || tam me Sakka varam disan-ti || || 9. Yatthālaso anuṭṭhātā || accantaṃ sukham edhati || Susīma tattha gacchāhi || mañca tatth-eva pāpayā ti || || 10. Akammanā devaseṭṭha3 || Sakka vindemu yaṃ sukhaṃ || asokam anupāyāsaṃ || tam me Sakka varaṃ disan-ti || || 11. Sa ce atthi akammena || koci kvaci na jīyati || nibbānassa hi so maggo || Susīma tattha gacchāhi || mañca tatth-eva pāpayā ti4 || || 12. So hi nāma bhikkhave Sakko devānam indo sakam puññaphalaṃ upajīvamāno devānaṃ Tāvatiṃsānam issariyā- dhipaccaṃ rajjam karonto uṭṭhānaviriyassa vaṇṇavādī bha- vissati || idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākhyāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā ti || || 3. Dhajaggam. 1. Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Tatra kho Bhagavā bhikkhū āmantesi || || Bhikkhavo ti || || Bhadante ti te bhikkhū Bhagavato paccassosuṃ || || 3. Bhagavā etad avoca || || 4. Bhūtapubbam bhikkhave devāsurasaṅgāmo samu- pabbūḷho5 ahosi || || 5. Atha kho bhikkhave Sakko devānam indo deve Tāva- tiṃse āmantesi || || Sa ce mārisā devānam saṅgāmagatānam -------------------------------------------------------------------------- 1 The abridgments are in B. only. 2 S1-3 alasvassa. 3 S3 °seṭṭhaṃ. 4 Same varieties of reading as in the preceding number besides those noticed here. 5 B. samuppabyūḷho always. [page 219] XI. 1. 3.] PAṬHAMA-VAGGA 1. 219 uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā mam-eva tasmiṃ samaye dhajaggam ullokeyyātha || mamaṃhi vo dhajaggaṃ ullokayataṃ yam bhavissati bha- yaṃ vā chambhitatthaṃ vā lomahaṃso vā so pahīyissati || || 6. No ce me dhajaggam ullokeyyātha atha Pajāpatissa devarājassa dhajaggam ullokeyyātha || Pajāpatissa hi vo devarājassa dhajaggam ullokayataṃ yam bhavissati bhayaṃ vā chambhitattam vā lomahaṃso vā so pahīyissati || || 7. No ce Pajāpatissa devarājassa dhajaggam ullokeyyātha atha Varuṇassa devarājassa dhajaggam ullokeyyātha || Varu- ṇassa hi vo devarājassa dhajaggam ullokayataṃ yaṃ bha- vissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahī- yissati || || 8. No ce Varuṇassa devarājassa dhajaggam ullokeyyātha atha Īsānassa devarājassa dhajaggam ullokeyyātha || Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yam bhavissati bhayaṃ vā chambhitattam vā lomahaṃso vā so pahīyissati || || 9. Taṃ kho pana bhikkhave Sakkassa vā devānam indassa dhajaggam ullokayatam || Pajāpatissa vā devarājassa dha- jaggam ullokayataṃ || Varuṇassa vā devarājassa dhajaggam ullokayataṃ || Īsānassa vā devarājassa dhajaggam ullokaya- tam || yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā loma- haṃso vā so pahīyethā pi no pi1 pahīyetha || || 10. Tam kissa hetu || || Sakko hi bhikkhave devānam indo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti || || 11. Ahaṃ ca kho bhikkhave evaṃ vadāmi || sa ce tum- hākam bhikkhave araññagatānam vā rukkhamūlagatānaṃ vā suññāgāragatānam vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā mam eva tasmiṃ samaye anussareyyātha || || Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇa- sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānam buddho bhagavā ti || || 12. Mamaṃ hi vo bhikkhave anussarataṃ yam bhavissati bhayam vā chambhitattaṃ vā lomahaṃso vā so pahīyissati || || -------------------------------------------------------------------------- 1 S3 B. omit pi. [page 220] 220 SAKKA-SAṂYUTTA XI. [XI. 1. 3. 13. No ce mam anussareyyātha atha dhammam anussa- reyyātha || Svākhyāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti || || 14. Dhammaṃ hi vo bhikkhave anussarataṃ yam bha- vissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahī- yissati || || 15. No ce dhammam anussareyyātha atha saṅgham anussa- reyyātha || || Supaṭipaṇṇo Bhagavato sāvaka-saṅgho || uju- paṭipanno Bhagavato sāvaka-saṅgho || ñāyapaṭipanno Bhaga- vato sāvaka-saṅgho || sāmīcipaṭipaṇṇo1 Bhagavato sāvaka- saṅgho yad idam cattāri purisayugāni aṭṭha purisa-puggalā esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhi- ṇeyyo añjalikaraṇīyo anuttaram puññakkhettam lokassā ti || || 16. Saṅghaṃ hi vo bhikkhave anussarataṃ yam bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissa- ti || || 17. Taṃ kissa hetu || || Tathāgato hi bhikkhave arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru accham- bhī anutrāsī apalāyī ti || || 18. Idam avoca Bhagavā || idaṃ vatvāna Sugato athā- param etad avoca satthā || || Araññe rukkhamūle vā || suññāgāre vā2 bhikkhavo || anussaretha3 sambuddhaṃ || bhayaṃ tumhākaṃ4 no siyā || || No ce buddhaṃ sareyyātha || lokajeṭṭham narāsabhaṃ || atha dhammaṃ sareyyātha || niyyānikaṃ sudesitaṃ || || No ce dhammaṃ sareyyātha || niyyānikaṃ sudesitaṃ || atha saṅghaṃ sareyyātha || puññakkhettam5 anuttaraṃ || || Evam buddham sarantānaṃ || dhammaṃ saṅghañ ca bhi- kkhavo || bhayaṃ vā chambhitattaṃ vā || lomahaṃso na hessatī ti6 || || 4. Vepacitti (or Khanti). 1. Sāvatthiyam Jetavane || pa || 2. Bhagavā etad avoca || || -------------------------------------------------------------------------- 1 B. °ppaṭipanno always. 2 S1-3 va. 3 B. anussareyyātha. 4 S1-3 tumhāka. 5 B. puññakhettam here and above. 6 B. omits ti. [page 221] XI. 1. 4.] PAṬHAMA-VAGGA 1. 221 3. Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samu- pabbūḷho ahosi || 4. Atha kho bhikkhave Vepacitti asurindo asure āman- tesi || || Sace mārisā devānam asurasaṅgāme samupabbūḷhe asurā jineyyuṃ devā parājeyyuṃ || yena naṃ1 Sakkam devānam indaṃ kaṇṭhe2 pañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapuran-ti || || 5. Sakko pi kho bhikkhave devānam indo deve Tāvatiṃse āmantesi || || Sace mārisā devānam asurasaṅgāme samu- pabbūḷhe devā jineyyuṃ asurā parājeyyuṃ || yena naṃ Vepa- cittim3 asurindaṃ kaṇṭhe pañcamehi bandhanehi bandhitvā mama santike āneyyātha Sudhammam4 sabbhan-ti || || 6. Tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu asurā parājiṃsu || || 7. Atha kho bhikkhave devā Tavatiṃsā Vepacittim asurindam kaṇṭhe pañcamehi bandhanehi bandhitvā Sakassa devānam indassa santike ānesum Sudhammaṃ sabhaṃ || || 8. Tatra sudaṃ bhikkhave Vepacitti asurindo kaṇṭhe pañcamehi bandhanehi baddho Sakkam devānam indaṃ Sudhammam sabham pavisantañ ca nikkhamantañ ca asab- bhāhi pharusāhi vācāhi akkosati paribhāsati || || 9. Atha kho bhikkhave Mātali-saṅgāhako Sakkaṃ devā- nam indam gāthāya ajjhabhāsi || || Bhayā nu mathavā Sakka5 || dubbalyā no6 titikkhasi7 || suṇanto pharusam vācaṃ || sammukhā Vepacittino ti || || 10. Nāham bhayā na dubbalyā || khamāmi8 Vepacittino || kathaṃ hi mādiso viññū || bālena paṭisaṃyuje-ti || || 11. Bhiyyo bālā pakujjheyyuṃ9 || no c-assa paṭisedhako || tasmā bhusena daṇḍena || dhīro bālaṃ nisedhaye-ti || || 12. Etad eva ahaṃ maññe || bālassa paṭisedhanaṃ || paraṃ saṅkupitam ñatvā || yo sato upasammatīti10 || || 13. Etad eva titikkhāya || vajjam passāmi Vāsava || yadā naṃ maññati bālo || bhayā myāyam titikkhati || ajjhārūhati11 dummedho || go va bhiyyo palāyinan-ti || || -------------------------------------------------------------------------- 1 S1-3 omit naṃ. 2 S1-3 kaṇṭha always. 3 S3 omits naṃ; SS. Vepacitti°. 4 B. sudhamma° always. 5 B. māghavā sakkaṃ; S1-3 dubbalyāne. 6 C. dubbisena. 7 S1-3 titikkhati. 8 S1 khamāpi. 9 S1-3 bālo; B. pabhijjeyyuṃ. 10 B. upasammati. 11 S1 ajjho°. [page 222] 222 SAKKA-SAṂYUTTA XI. [XI. 1. 4. 14. Kāmam maññatu vā mā vā || bhayā myāyaṃ titikkhati || sadatthaparamā atthā1 || khantyā bhiyyo na vijjati || || yo have balavā santo || dubbalassa titikkhati || tam āhu paramaṃ khantiṃ || niccam khamati dubbalo || || Abalan-tam2 balam āhu || yassa bālabalam balaṃ || || balassa dhammaguttassa || paṭivattā na vijjati || || Tass-eva tena pāpiyo || yo kuddhaṃ paṭikujjhati || kuddham apaṭikujjhanto || saṅgāmam3 jeti dujjayaṃ || || ubhinnam atthaṃ carati || attano ca parassa ca || paraṃ saṅkupitaṃ ñatvā || yo sato upasammati || || ubhinnam tikicchantaṃ taṃ4 || attano ca parassa ca || janā maññanti bālo ti || || ye dhammassa akovidā ti5 || || 15. So hi nāma bhikkhave Sakko devānam indo sakaṃ puññaphalam upajīvamāno devānaṃ Tāvatiṃsānaṃ issariya- dhipaccaṃ rajjaṃ karonto6 khantisoraccassa vaṇṇavādī bha- vissati || || 16. Idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākhyāte dhammavinaye pabbajitā samānā khamā ca7 bhaveyyātha soratā cā ti8 || || 5. {Subhāsitaṃ-jayaṃ}. 1. Sāvatthi nidānaṃ || || 2. Bhūtapubbam bhikkhave devāsurasaṅgāmo samupab- būḷho ahosi || || 3. Atha kho bhikkhave Vepacitti asurindo Sakkaṃ devā- nam indam etad avoca || || Hotu devānam inda subhāsitena jayo ti || || Hotu Vepacitti subhāsitena jayo ti || || 4. Atha kho bhikkhave devā ca asurā ca pārisajje ṭha- pesuṃ || ime no subhāsitaṃ dubbhāsitam ājānissantī ti || || 5. Atha kho bhikkhave Vepacitti asurindo Sakkaṃ devā- nam indam etad avoca || || Bhaṇa devānam inda gāthan-ti || || 6. Evaṃ vutte bhikkhave Sakko devānam indo Vepacittim asurindam etad avoca || || Tumhe khv-attha9 Vepacitti pubba- devā || bhaṇa Vepacitti gāthan-ti || || -------------------------------------------------------------------------- 1 S1-3 atthaṃ. 2 S1 abalaṃ na taṃ. 3 S1 saṅgāme. 4 So S1; S3 omits taṃ; B. tikicchantānaṃ. 5 All these gāthās will be found again in the next sutta. 6 S1-3 karento. 7 S1 khamatha; S3 khamathā. 8 S1-3 sorathācāti || pe || the last three gāthās of this sutta have been met with in Brāhmaṇa-S. II. 2, 3. 9 B. kvettha. [page 223] XI. 1. 5.] PAṬHAMA-VAGGA 1. 223 7. Evaṃ vutte bhikkhave Vepacitti asurindo imaṃ gātham abhāsi || || Bhiyyo bālā1 pakujjheyyuṃ || no c-assa paṭisedhako || tasmā bhusena daṇḍena || dhīro bālam nisedhaye-ti || || 8. Bhāsitāya kho pana bhikkhave Vepacittinā asurindena gāthāya asurā anumodiṃsu || devā tuṇhī ahesuṃ || || 9. Atha kho bhikkhave Vepacitti asurindo Sakkaṃ devā- nam indam etad avoca || || Bhaṇa devānam inda gāthan-ti || || 10. Evam vutte bhikkhave Sakko devānam indo imaṃ gātham abhāsi || || Etad eva ahaṃ maññe || bālassa paṭisedhanaṃ || paraṃ saṅkupitaṃ ñatvā || yo sato upasammatī ti || || 11. Bhāsitāya kho pana bhikkhave Sakkena devānam indena gāthāya devā anumodiṃsu || asurā tuṇhī ahesuṃ || || 12. Atha kho bhikkhave Sakko devānam indo Vepacittim asurindam etad avoca || || Bhaṇa Vepacitti gāthan-ti || || Etad eva titikkhāya || vajjaṃ passāmi Vāsava || yadā naṃ2 maññati bālo || bhayā myāyaṃ titikkhati || ajjhārūhati3 dummedho || go va bhiyyo palāyinan-ti || || 13. Bhāsitāya kho pana bhikkhave Vepacittinā asurindena gāthāya asurā anumodiṃsu || devā tuṇhī ahesuṃ || || 14. Atha kho bhikkhave Vepacitti asurindo Sakkaṃ devā. nam indam etad avoca || || Bhaṇa devānam inda gāthan-ti || || 15. Evaṃ vutte bhikkhave Sakko devānam indo imā gāthāyo abhāsi || || Kāmaṃ maññatu vā mā vā || bhayā myāyam titikkhati || sadatthaparamā4 atthā5 || khantyā bhiyyo na vijjati || || yo have balavā santo || dubbalassa titikkhati || tam āhu paramaṃ khantiṃ || niccaṃ khamati dubbalo || Abalan-tam balaṃ āhu || yassa bālabalaṃ balaṃ || balassa dhammaguttassa || paṭivattā na vijjati || || Tass-eva tena pāpiyo || yo kuddhaṃ paṭikujjhati || kuddham appaṭikujjhanto || saṅgāmaṃ6 jeti dujjayaṃ || || ubhinnam atthaṃ carati || attano ca parassa ca || paraṃ saṅkupitaṃ ñatvā || yo sato upasammati || || -------------------------------------------------------------------------- 1 S1-3 bālo. 2 S1-3 yam. 3 S1-3 ajjho. 4 S1 °paramam. 5 S1-3 atthaṃ. 6 S1 sangāme. [page 224] 224 SAKKA-SAṂYUTTA XI. [XI. 1. 5. ubhinnam tikicchantaṃ taṃ1 || attano ca parassa ca || janā maññanti bālo ti || ye2 dhammassa akovidā ti3 || || 16. Bhāsitāsu kho pana bhikkhave Sakkena devānam indena gāthāsu devā anumodiṃsu || asurā tuṇhī ahesuṃ || || 17. Atha kho bhikkhave devānañ ca asurānañ ca parisajjā etad avocuṃ || || 18. Bhāsitā kho Vepacittinā asurindena gāthayo || tā ca kho sadaṇḍāvacarā satthāvacarā iti bhaṇḍanam4 iti viggaho iti kalaho ti || || 19. Bhāsitā kho Sakkena devānam indena gāthāyo || tā ca kho adaṇḍāvacarā asatthāvacarā iti abhaṇḍanam4 iti aviggaho iti akalaho || Sakkassa devānam indassa subhāsitena jayo ti || || 20. Iti kho5 bhikkhave Sakkassa devānam indassa subhā- sitena jayo ahosi || || 6. Kulāvaka. 1. Sāvatthi nidānaṃ || || 2. Bhūtapubbam bhikkhave devāsurasaṅgāmo samu- pabbūḷho ahosi || || 3. Tasmiṃ kho pana bhikkhave saṅgāme asurā jiniṃsu || devā parājiṃsu6 || || 4. Parājitā kho7 bhikkhave devā apāyaṃsveva8 uttarena9 mukhā abhiyaṃsveva ne10 asurā || || 5. Atha kho bhikkhave Sakko devānam indo Mātali- saṅgāhakaṃ gāthāya ajjhabhāsi || || Kulāvakā Mātali simbalismiṃ || īsāmukhena parivajjayassu || kāmaṃ cajāma asuresu pāṇaṃ || mā yime dijā vikulāvakā11 ahesun-ti || || 6. Evam bhadanta12 vā ti kho bhikkhave Mātali saṅgāhako Sakkassa devānam indassa paṭissutvā sahassayuttam ājañña- ratham paccudāvattesi || || 7. Atha kho bhikkhave asurānam etad ahosi || || Paccu- dāvatto kho dāni Sakkassa devānam indassa sahassayutto -------------------------------------------------------------------------- 1 S3 omits taṃ; B. tikicchantānaṃ. 2 S1 yo. 3 For the gāthās see the preceding sutta. 4 S3 omits bhaṇḍanam and abhaṇḍanam. 5 S3 omits kho. 6 S1-3 °parājiniṃsu. 7 S1-3 ca. 8 S1 apāyaṃsve; S3 apāyaṃseva; B. abhiyaṃsveva. 9 S3 repeats uttarena. 10 S1-3 abhisevava; omitting ne. 11 B. vikulāvā, and so also at Jātaka I. 203. Comp. Dhp. p. 194. 12 S1 bhaddanta. [page 225] XI. 1. 8.] PAṬHAMA-VAGGA 1. 225 ājaññaratho dutiyam pi kho devā asurehi saṅgāmessantī ti || bhītā asurapuram eva1 pāvisiṃsu2 || || 8. Iti kho bhikkhave Sakkassa devānam indassa dhammen- eva jayo3 ahosī ti || || 7. Na dubbhiyaṃ. 1. Sāvatthi || || 2. Bhūtapubbam bhikkhave Sakkassa devānam indassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko uda- pādi || || Yo pi me assa4 paccatthiko tassa pāham5 na dubbheyyan-ti || || 3. Atha kho bhikkhave Vepacitti asurindo Sakkassa devā- nam indassa cetasā ceto parivitakkam aññāya yena Sakko devānam indo ten-upasaṅkami || || 4. Addasā kho bhikkhave Sakko devānam indo Vepacittim asurindaṃ dūrato va āgacchantaṃ || disvāna Vepacittim asurindam etad avoca || || Tiṭṭha Vepacitti gahito sī ti || || 5. Yad eva te mārisa pubbe cittaṃ || tad eva tvam mā pahāsī ti6 || 6. Sapassu ca me Vepacitti adubbhāyā ti7 || || 7. Yam musābhaṇato pāpam || yam pāpam ariyūpavādino|| mittadduno ca yam pāpaṃ || yam pāpam akataññuno || tam eva pāpam phusati8 || yo te dubbhe Sujampatī ti || || 8. Virocana-asurindo (or Attho). 1. Sāvatthi nidānam || || 2. Tena kho pana samayena Bhagavā divā vihāragato hoti paṭisallīno || || 3. Atha kho Sakko devānam indo Verocano ca asurindo yena Bhagavā ten-upasaṅkamiṃsu || upasaṅkamitvā pacce- kadvārabāham nissāya aṭṭhaṃsu || || 4. Atha kho Verocano asurindo Bhagavato santike imaṃ gātham abhāsi || || Vāyameth-eva puriso || yāva atthassa nippadā || nippannasobhaṇo9 attho10 || Verocanavaco idan-ti || || -------------------------------------------------------------------------- 1 B. yeva. 2 S1-3 pavisimsu. 3 B. dhammajayo. 4 B. assasu. 5 S1-3 pahaṃ. 6 B. pajahāsīti. 7 S1-3 adūbhāyā ti; B. adrubbhāyā ti. 8 B. phusatu. 9 S1-3 sobhino always. 10 S1 atthā. [page 226] 226 SAKKA-SAṂYUTTA XI. [XI. 1. 8. 5. Vāyameth-eva puriso || yāva atthassa nippadā || nippannasobhaṇo attho || khantyā bhiyyo na vijjatī ti || || 6. Sabbe sattā atthajātā || tattha tattha yathārahaṃ || saṃyogaparamā tveva || sambhogā1 sabbapāṇinaṃ || nippannasobhino atthā2 || Verocanavaco idan-ti || || 7. Sabbe sattā atthajātā || tattha tattha yathārahaṃ || saṃyogaparamā tveva || sambhogā sabbapāṇinaṃ || nippannasobhino atthā || khantyā bhiyyo na vijjatī ti || 9. Isayo araññakā (or Gandha). 1. Sāvatthi || || 2. Bhūtapubbam bhikkhave sambahulā isayo sīlavanto kalyāṇadhammā araññāyatane paṇṇakuṭīsu sammanti3 || || 3. Atha kho bhikkhave Sakko ca devānam indo Vepacitti ca asurindo yena te isayo sīlavanto kalyāṇadhammā ten- upasaṅkamiṃsu || || 4. Atha kho bhikkhave Vepacitti asurindo aṭaliyo4 upā- hanā5 ārohitvā khaggam olaggetvā6 chattena dhāriyamānena aggadvārena7 assamam pavisitvā te isayo sīlavante kalyāṇa- dhamme apavyāmato8 karitvā atikkami || || 5. Atha kho bhikkhave Sakko devānam indo aṭaliyo upāhanā orohitvā khaggam aññesaṃ datvā chattam apāna- metvā dvāreneva9 assamam pavisitvā te isayo sīlavante kalyāṇadhamme anuvātaṃ10 pañjaliko namassamāno aṭṭhāsi || || 6. Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā Sakkam devānam indaṃ gāthāya ajjhabhāsiṃsu || || Gandho isīnaṃ ciradikkhitānaṃ11 || kāyā cuto gacchati mālutena || ito paṭikkamma Sahassanetta12 || gandho isīnam asuci devarājā ti || || 7. Gandho isīnaṃ ciradikkhitānaṃ || kāyā cuto gacchatu13 mālutena || sucitrapuppham va14 sirasmiṃ mālam || -------------------------------------------------------------------------- 1 S1-3 samyogā. 2 So S1 supported by C.; B. sobhaṇo attho here and further on; S3 attho always. 3 B. C. samanti always. 4 B. āṭaliyo, further on āṭaliko. 5 S3 upāhanāyo. 6 So C.; B. olaggitvā; S1-3 olohitvā. 7 S1-3 andhavanadvārena. 8 B. abyāmato 9 S3 dvārena. 10 S1-3 anuvāte. 11 C. S3 °dakkhitānam here and further on. 12 S1-3 parakkamma °netto. 13 S1-3 gacchati. 14 S3 omits va; S1 puts it after sirasmiṃ. [page 227] XI. 1. 10.] PAṬHAMA-VAGGA 1. 227 gandham etam paṭikaṅkhāma bhante || na hettha devā patikkūlasaññino ti || || 10. Isayo samuddakā (or Sambara). 1. Sāvatthi || || 2. Bhūtapubbam bhikkhave sambahulā isayo sīlavanto kalyāṇadhammā samuddatīre paṇṇakuṭīsu sammanti || || 3. Tena kho pana samayena bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi || 4. Atho kho bhikkhave tesam isīnaṃ sīlavantānaṃ kalyā- ṇadhammānam etad ahosi || || Dhammikā devā adhammikā asurā || siyā pi naṃ1 asurato bhayaṃ || yaṃ nūna mayaṃ Sambaram asurindam upasaṅkamitvā abhayadakkhiṇaṃ yā- ceyyāmā ti2 || || 5. Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā seyyathāpi nāma balavā puriso sammiñjitam vā bāham pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya || evam eva samuddatīre paṇṇakuṭīsu antarahitā Sambarassa3 asurindassa pamukhe4 pātur ahesuṃ || || 6. Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā Sambaram asurindaṃ gāthāya ajjhabhāsiṃsu || || 7. Isayo Sambaram pattā || yācanti abhayadakkhiṇaṃ || kāmaṃ karohi te dātuṃ || bhayassa abhayassa vā ti || || 8. Isīnam abhayaṃ natthi || duṭṭhānaṃ5 sakkasevinaṃ || abhayaṃ yācamānānaṃ || bhayam eva dadāmi vo ti || 9. Abhayaṃ yācamānānaṃ || bhayam eva dadāsi no || patigaṇhāma te etaṃ || akkhayaṃ hoti te bhayaṃ || || Yādisaṃ vappate bījaṃ || tādisaṃ harate phalaṃ || kalyāṇakārī kalyāṇaṃ || pāpakārī ca pāpakaṃ || pavuttaṃ vappate6 bījaṃ || phalaṃ paccanubhossasī ti || || 10. Atha kho bhikkhave te7 isayo sīlavanto kalyāṇadhammā Sambaram asurindam abhisapetvā seyyathāpi nāma balavā puriso sammiñjitam vā bāham pasāreyya pasāritaṃ vā bahaṃ sammiñjeyya || evam eva8 Sambarassa asurindassa pamukhe antarahitā samuddatīre paṇṇakuṭīsu pātur ahesuṃ9 || || -------------------------------------------------------------------------- 1 B. no. 2 S3 yāceyyāti. 3 S3 Sambarissa, further on Sambariṃ. 4 B. sammukho, further on sammukhe. 5 B. ruddhānaṃ. 6 S1-3 tātate (S1 -ne?) above vapate. 7 S1-3 omit te. 8 S3 evaṃ. 9 S1-3 ahaṃsu. [page 228] 228 SAKKA-SAṂYUTTA XI. [XI. 1. 10. 11. Atha kho bhikkhave Sambaro asurindo tehi isīhi sīla- vantehi kalyāṇadhammehi abhisapito1 rattiyā sudaṃ tikkha- tum ubbijjī ti2 || || Paṭhamo vaggo || || Tass-uddānaṃ || || Suvīraṃ Susimaṃ c-eva || Dhajaggaṃ Vepacittino3 || Subhāsitaṃ-jayaṃ c-eva || Kulāvakaṃ Na-dubbhiyaṃ4 || Virocana-asurindo5 || Isayo araññakaṃ6 c-eva || || Isayo ca samuddakā ti7 || || CHAPTER II. DUTIYO-VAGGO. 1. Devā or Vatapada (1). 1. Sāvatthi || || 2. Sakkassa bhikkhave devānam indassa pubbe manussa- bhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ || yesaṃ samādinnattā Sakko sakkattam ajjhagā || || 3. Katamāni satta vatapadāni || || 4. Yāva jīvaṃ mātapettibharo assaṃ || Yāva jīvaṃ kule jeṭṭhāpacāyī assaṃ || || Yāva jīvaṃ saṇhavāco assaṃ || || Yāvajīvaṃ apisuṇavāco8 assaṃ || || Yāvajīvaṃ vigatamala- maccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payata- pāṇī vossaggarato yācayogo dānasaṃvibhāgarato || || Yāva jīvaṃ saccavādo assaṃ || || Yāvajīvam akodhano assaṃ || sace pi me kodho uppajjeyya khippam eva naṃ paṭivineyyan- ti || || 5. Sakkassa bhikkhave devānam indassa pubbe manussa- bhūtassa imāni satta vatapadāni samattāni samādinnāni ahe- suṃ || yesam samādinnattā Sakko sakkattam ajjhagā ti || || 6. Mātāpettibharaṃ jantuṃ || kule jeṭṭhāpacāyinaṃ || saṇhaṃ sakhilasambhāsam || pesuṇeyya-pahāyinaṃ || || maccheravinaye yuttaṃ || saccaṃ kodhābhibhuṃ naraṃ || taṃ ve devā Tāvatiṃsā || āhu sappuriso itī ti9 || || -------------------------------------------------------------------------- 1 S1-3 abhisatto. 2 S1-3 ubbīhi. 3 S1-3 khanti. 4 S1-3 addabhataṃ. 5 S1-3 attho. 6 S1-3 gandhena. 7 S1-3 sambaran ti. 8 S1-3 apesuṇo. 9 These gathās are not in S3, they recur in the two next padas, also at Jātaka I. 202. [page 229] XI. 2. 2.] DUTIYA-VAGGA 2. 229 2. Devā (2). 1. Sāvatthi Jetavane || || 2. Tatra kho Bhagavā bhikkhū etad avoca || || 3. Sakko bhikkhave devānam indo pubbe manussabhūto samāno Magho nāma māṇavo1 ahosi || tasmā Maghavā2 ti vuccati || || 4. Sakko bhikkhave devānam indo pubbe manussabhūto samāno pure pure dānam adāsi || tasmā Purindado ti vuccati || || 5. Sakko bhikkhave devānam indo pubbe manussabhūto samāno sakkaccam dānam adāsi || tasmā Sakko ti vuccati || || 6. Sakko bhikkhave devānam indo pubbe manussabhūto samāno āvasatham adāsi || tasmā Vāsavo ti vuccati || || 7. Sakko bhikkhave devānam indo sahassam pi atthānam muhuttena cinteti || tasmā Sahassakkho ti vuccati || || 8. Sakkassa bhikkhave devānam indassa Sujā3 nāma asurakaññā pajāpatī ahosi4 || tasmā Sujampatīti vuccati || || 9. Sakko bhikkhave devānam indo devānam Tāvatiṃsānam issariyādhipaccaṃ rajjaṃ kāresi || tasmā devānam indo ti vuccati || || 10. Sakkassa bhikkhave devānam indassa pubbe manussa- bhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ || yesaṃ samādinnattā Sakko sakkattam ajjhagā || || 11. Katamāni satta vatapadāni || || Yāvajīvaṃ mātāpettibharo assaṃ || || Yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ || || Yāvajīvaṃ saṇhavāco assaṃ || || Yāvajīvaṃ apisuṇavāco5 assaṃ || || Yāvajīvaṃ vigatamala- macchereṇa cetasā agāram ajjhāvaseyyam muttacāgo payata- pāṇī vossaggarato yācayogo dānasaṃvibhāgarato || || Yāva- jīvaṃ saccavāco assaṃ || || Yāvajīvam akodhano assaṃ || sa ce pi me kodho uppajjeyya khippam eva naṃ paṭivineyyan-ti || || 12. Sakkassa bhikkhave devānam indassa pubbe manussa- bhūtassa imāni satta vatapadāni samattāni samādinnāni ahe- suṃ || yesaṃ samādinnattā Sakko sakkattam ajjhagā ti || || -------------------------------------------------------------------------- 1 S1 māṇavako. 2 B. Māgho°-Māghavā always; comp. Jātaka I. 199. 3 B. sūjā; S1-3 sujātā. 4 S1-3 omit ahosi. 5 S1-3 apisuṇo. [page 230] 230 SAKKA-SAṂYUTTA XI. [XI. 2. 2. Mātāpettibharaṃ jantuṃ || kulejeṭṭhāpacāyinaṃ || saṇhaṃ sakhilasambhāsaṃ || pesuṇeyyapahāyinaṃ || || maccheravinaye yuttaṃ || saccaṃ kodhābhibhuṃ naraṃ || taṃ ve devā Tāvatiṃsā || āhu sappuriso itī ti || || 3. Devā (3). 1. Evam me sutaṃ || || 2. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane kuṭāgāra-sālāyaṃ || || 3. Atha kho Mahāli licchavi1 yena Bhagavā ten-upasaṅ- kami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam nisīdi || || 4. Ekam antaṃ nisinno kho Mahāli licchavi Bhagavantam etad avoca || || Diṭṭho no bhante Bhagavatā Sakko devānam indo ti || || 5. Diṭṭho kho me Mahāli Sakko devānam indo ti || || 6. So hi nūna2 bhante sakkapaṭirūpako bhavissati || dud- daso hi3 bhante Sakko devānam indo ti || || 7. Sakkañcāham Mahāli jānāmi4 sakkakaraṇe ca dhamme yesaṃ dhammānaṃ samādinnattā Sakko sakkattam ajjhagā tañ ca pajānāmi || || 8. Sakko Mahāli devānam indo pubbe manussabhūto samāno Magho nāma māṇavako5 ahosi || tasmā Maghavā ti vuccati || || 9. Sakko Mahāli devānam indo pubbe manussabhūto samāno pure pure6 dānam adāsi || tasmā Purindado ti vuccati || || 10. Sakko Mahāli devānam indo pubbe manussabhūto samāno sakkaccaṃ dānam adāsi || tasmā Sakko ti vuccati || || 11. Sakko Mahāli devānam indo pubbe manussabhūto samāno āvasatham adāsi || tasmā Vāsavo ti vuccati || || 12. Sakko Mahāli devānam indo sahassam pi atthānam muhuttena cinteti7 || tasmā Sahassakkho ti vuccati || || 13. Sakkassa Mahāli devānam indassa Sujā8 nāma asura- kaññā pajāpatī || tasmā Sujampatīti vuccati || || 14. Sakko Mahāli devānam indo devānam Tāvatiṃsānam -------------------------------------------------------------------------- 1 B. licchavī always. 2 S1-3 add so. 3 S1-3 kho. 4. B. Sakkattaṃ khvāham mahāli pajānāmi (comp. Tevijja Sutta, I. 43). 5 B. māṇavo. 6 B. does not repeat pure. 7 B. vicinteti. 8 B. sūjā; S1-3 Sujatā (correction of Sujā in S3). [page 231] XI. 2. 4.] DUTIYA-VAGGA 2. 231 issariyādhipaccam rajjaṃ kāresi || tasmā devānam indo vuccati || || 15. Sakkassa Mahāli devānam indassa pubbe manussabhū- tassa satta vatapadāni samattāni samādinnāni ahesuṃ || yesaṃ samādinnattā Sakko sakkattam ajjhagā || || 16. Katamāni satta vatapadāni || || 17. Yāva jīvaṃ mātapettibharo assaṃ || || Yāva jīvaṃ kulejeṭṭhāpacāyī assaṃ || || Yāva jīvaṃ saṇhavāco assaṃ || || Yāvajīvaṃ apisuṇo assaṃ || || Yāva jīvaṃ vigatamala- macchereṇa cetasā agāram ajjhāvaseyyam muttacāgo payata- pāṇī vossaggarato yācayogo dānasaṃvibhāgarato || || Yāva- jīvam saccavāco assaṃ || || Yāvajīvaṃ akodhano assaṃ || sa ce pi me kodho uppajjeyya khippam eva nam paṭi- vineyyan-ti || || 18. Sakkassa Mahāli devānam indassa pubbe manussa- bhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ || yesaṃ samādinnattā1 Sakko sakkattam ajjhagā ti || || Mātāpettibharaṃ jantuṃ || kulejeṭṭhāpacāyinaṃ || saṇhaṃ sakhilasambhāsaṃ || pesuṇeyyappahāyinam || || maccheravinaye yuttaṃ || saccaṃ kodhābhibhuṃ naraṃ || tam ve devā Tāvatiṃsā || āhu sappuriso itī ti || || 4. Daliddo. 1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe || || 2. Tatra kho Bhagavā bhikkhū āmantesi || || Bhikkhavo ti || || 3. Bhadante2 ti te bhikkhū Bhagavato paccassosuṃ || || 4. Bhagavā etad avoca || || 5. Bhūtapubbam bhikkhave aññataro puriso imasmiṃ yeva Rājagahe manussadaliddo ahosi manussakapaṇo ma- nussavarāko || 6. So Tathāgata-ppavedita-dhammavinaye saddhaṃ samā- diyi sīlaṃ samādiyi sutaṃ samādiyi cāgaṃ samādiyi paññaṃ samādiyi3 || || 7. So Tathāgata-ppavedita-dhamma-vinaye saddhaṃ samā- diyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samā- diyitvā paññaṃ samādiyitvā kāyassa bhedā param maraṇā -------------------------------------------------------------------------- 1 S1-3 have °diṇṇa° nearly always. 2 B. bhante. 3 S3 °diyī always. [page 232] 232 SAKKA-SAṂYUTTA XI. [XI. 2. 4. sugatiṃ saggaṃ lokam uppajji devānaṃ Tāvatiṃsānaṃ sahavyataṃ || so aññe deva atirocati vaṇṇena c-eva yasasā ca || || 8. Tatra1 sudam bhikkhave devā Tāvatiṃsā ujjhāyanti khīyanti vipācenti || || Acchariyaṃ vata bho abbhutam vata bho ayaṃ hi devaputto pubbe manussabhūto samāno ma- nussadaliddo ahosi manussakapaṇo manussavarāko || so kā- yassa bhedā param maraṇā sugatiṃ saggaṃ lokam uppanno devānam Tāvatiṃsānaṃ sahavyataṃ || so aññe deve atirocati vaṇṇena c-eva yasasā cā ti || || 9. Atha kho bhikkhave Sakko devānam indo deve Tāva- tiṃse āmantesi || || Mā kho tumhe mārisā etassa deva- puttassa ujjhāyittha || eso kho mārisā devaputto pubbe manussabhūto samāno Tathāgata-ppavedita-dhammavinaye saddhaṃ samādiyi sīlam samādiyi sutaṃ samādiyi cāgaṃ samādiyi paññaṃ samādīyi || || So Tathāgata-ppavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā su- taṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā param maraṇā sugatim saggaṃ lokam uppanno devānam Tāvatiṃsānaṃ sahavyataṃ || so aññe deve atirocati vaṇṇena c-eva yasasā cā ti || || 10. Atha kho bhikkhave Sakko devānam indo deve Tāva- tiṃse anunayamāno tāyaṃ velāyam imā gāthāyo abhāsi || || Yassa saddhā Tathāgate || acalā suppatiṭṭhitā || sīlaṃ ca yassa kalyāṇaṃ || ariyakan-taṃ pasaṃsitaṃ || || saṅghe pasādo yass-atthi || ujubhūtaṃ ca dassanaṃ || adaliddo ti tam āhu || amoghaṃ tassa jīvitaṃ || || Tasmā saddhaṃ ca sīlaṃ ca || pasādaṃ dhammadassanaṃ || anuyuñjetha medhāvī || saraṃ buddhānasāsanan-ti2 || || 5. Rāmaṇeyyakaṃ. 1. Sāvatthiyaṃ Jetavane || || 2. Atha kho Sakko devānam indo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || 3. Ekam antaṃ ṭhito kho Sakko devānam indo Bhaga- vantam etad avoca || || Kiṃ nu kho bhante bhūmirāma- ṇeyyakan-ti || || -------------------------------------------------------------------------- 1 S3 taṃ. 2 S1 buddhānaṃ. [page 233] XI. 2. 7.] DUTIYA-VAGGA 2. 233 Ārāmacetyā vanacetyā || pokkharaññā1 sunimmitā || manussarāmaṇeyyassa || kalaṃ nāgghanti soḷasiṃ || || gāme vā yadivāraññe || ninne vā yadivā thale || yattha arahanto viharanti || tam bhūmirāmaṇeyyakan-ti2 || || 6. Yajamānam. 1. Ekaṃ samayam Bhagavā Rājagahe viharati Gijjhakūṭe pabbate || || 2. Atha kho Sakko devānam indo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || 3. Ekam antaṃ ṭhito kho Sakko devānam indo Bhaga- vantaṃ gāthāya ajjhabhāsi || Yajamānānaṃ manussānam || puññapekhānapāṇinaṃ || karotam opadhikaṃ puññaṃ || kattha dinnam mahapphalan-ti || || 4. Cattāro ca3 paṭipannā || cattāro ca phale ṭhitā || esa saṅgho ujubhūto || paññāsīlasamāhito || || yajamānānam manussānam || puññapekhānapāṇinam || karotam opadhikaṃ puññaṃ || saṅghe dinnaṃ mahapphalan-ti || || 7. Vandanā. 1. Sāvatthiyaṃ Jetavane || || 2. Tena kho pana samayena Bhagavā divāvihāragato hoti paṭisallīno || || 3. Atha kho Sakko ca devānam indo Brahmā ca sahampati yena Bhagavā ten-upasaṅkamiṃsu || upasaṅkamitvā pacceka- dvārabāhaṃ4 nissāya aṭṭhaṃsu || || 4. Atha kho Sakko devānam indo Bhagavato santike imaṃ Gātham abhāsi || || Uṭṭhāhi5 vīra vijitasaṅgāma || pannabhāra anaṇa6 vicara loke cittaṃ ca te suvimuttaṃ || cando yathā pannarasāya rattin-ti || || -------------------------------------------------------------------------- 1 B. S3 pokkharañño. 2 Last verse re urs in Dhp. 98. 3 S1-3 magga° instead of ca. 4 S1-3 paccekaṃ. 5 B. uṭṭhehi always. 6 S1-3 aṇṇa always. [page 234] 234 SAKKA-SAṂYUTTA XI. [XI. 2. 7. 5. Na kho devānam inda Tathāgatā evaṃ vanditabbā || evañ ca kho devānam inda Tathagatā vanditabbā || || Uṭṭhāhi vīra vijitasaṅgāma || satthavāha anaṇa vicara loke || desetu Bhagavā dhammam aññātāro bhavissantī ti1 || || 8. Sakka-namassana (1). 1. Sāvatthi Jetavane || || 2. Tatra kho || pe || etad avoca || || 3. Bhūtapubbam bhikkhave Sakko devānam indo Mātali- saṅgāhakam āmantesi || || Yojehi samma Mātali sahassa- yuttam ājaññaratham || uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā ti || || 4. Evam bhadanta2 vā ti kho bhikkhave Mātali-saṅgāhako Sakkassa devānam indassa paṭissutvā sahassayuttam ājañña- rathaṃ yojetvā Sakkassa devānam indassa paṭivedesi3 || || Yutto kho te mārisa sahassayutto ājaññaratho yassa dāni kālam maññasī ti || || 5. Atha kho bhikkhave Sakko devānam indo Vejayanta- pāsādā orohanto pañjaliko4 sudaṃ puthuddisā namassati || || 6. Atha kho bhikkhave Mātali-saṅgāhako Sakkam devā- nam indaṃ gāthāyo ajjhabhāsi || || 7. Tam namassanti tevijjā || sabbe bhummā ca khattiyā || cattāro ca Mahārājā || Tidasā ca yasassino || atha ko nāma so yakkho || yam tvaṃ5 Sakkanamassasīti || || 8. Maṃ namassanti tevijjā || sabbe bhummā ca khattiyā || cattāro ca Mahārājā || Tidasā ca yasassino || || ahaṃ ca sīlasampanne || cirarattasamāhite || sammā pabbajite vande brahmacariyaparāyane6 || || ye gahaṭṭhā puññakarā || sīlavanto upāsakā || dhammena dāraṃ posenti || te namassāmi Mātalīti || || 9. Seṭṭhā hi kira lokasmiṃ || ye tvaṃ Sakka namassasi || aham pi te namassāmi || ye namassasi Vāsava || 10. Idaṃ vatvāna Maghavā || devarājā Sujampati || puthuddisā namassitvā || pamukho ratham āruhīti || || -------------------------------------------------------------------------- 1 See Brahmā-S. I. 1, and Mahāvagga, I. 5. 7. 2 S3 bhaddanta. 3 S1 paṭivedayi; S3 °vedeyi. 4 B. pañjaliṃ katvā always. 5 S1-3 tam. 6 S1 °sampanno °samadhīto °parāyano. [page 235] XI. 2. 10.] DUTIYA-VAGGA 2. 235 9. Sakka-namassana (2). 1. Sāvatthiyaṃ Jetavane || || 2. Bhūtapubbam bhikkhave Sakko devānam indo Mātali- saṅgāhakam āmantesi || || Yojehi samma Mātali sahassa- yuttam ājaññarathaṃ || uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā ti || || 3. Evam bhadanta vā ti kho bhikkhave Mātali-saṅgāhako Sakkassa devānam indassa paṭissutvā sahassayuttaṃ ājañña- rathaṃ yojetvā Sakkassa devānam indassa paṭivedesi || || Yutto kho te mārisa sahassayutto ājaññaratho yassa dāni kālam maññasī ti || || 4. Atha kho bhikkhave Sakko devānam indo Vejayanta- pāsādā orohanto pañjaliko sudam Bhagavantaṃ namassati || || 5. Atha kho bhikkhave Mātali-saṅgāhako Sakkaṃ devānam indaṃ gāthāya ajjhabhāsi || || 6. Yaṃ hi devā manussā ca || taṃ namassanti Vāsava || atha ko1 nāma so yakkho || yaṃ tvaṃ Sakka namassa- sī ti || || 7. So idha sammāsambuddho || asmiṃ loke sadevake || anomanāmaṃ satthāraṃ || taṃ namassāmi Mātali || || yesam rāgo ca doso ca || avijjā ca virājitā || khīṇāsavā arahanto || te namassāmi Mātali || || ye rāgadosavinayā || avijjāsamatikkamā || sekhā apacayārāmā2 || appamattānusikkhare3 || te namassāmi Mātalīti4 || || 8. Seṭṭhā hi kira lokasmiṃ || ye tvaṃ Sakka namassasi || aham pi te namassāmi || ye namassasi Vāsava || || 9. Idaṃ vatvāna Maghavā || devarājā Sujampati || Bhagavantaṃ namassitvā || pamukho ratham āruhī ti || || 10. Sakka-namassana (3). 1. Sāvatthiyaṃ Jetavane || || 2. Tatra kho || la || avoca || || 3. Bhūtapubbaṃ bhikkhave Sakko devānam indo Mātali- saṅgāhakam āmantesi || || Yojehi samma Mātali sahassa- yuttam ājaññarathaṃ || uyyānabhūmim gacchāma subhumiṃ dassanāyā ti || || -------------------------------------------------------------------------- 1 S1-3 so. 2 S3 °arantā. 3 S3 omits appamattā. 4 B. omits ti. [page 236] 236 SAKKA-SAṂYUTTA XI. [XI. 2. 10. 4. Evaṃ bhadanta1 vā ti kho bhikkhave Mātali-saṅgā- hako Sakkassa devānam indassa paṭissutvā sahassayuttam ajaññarathaṃ yojetvā Sakkassa devānam indassa paṭivedesi || || Yutto kho te mārisa sahassayutto ājaññaratho yassa dāni kālam maññasīti || || 5. Atha kho bhikkhave Sakko devānam indo Vejayanta- pāsādā orohanto pañjaliko sudam bhikkhu-saṅghaṃ na- massati || || 6. Atha kho bhikkhave Mātali-saṅgāhako Sakkaṃ devānam indaṃ gāthāya ajjhabhāsi || || 7. Taṃ hi2 ete namasseyyuṃ || pūtidehasayā narā || nimuggā kuṇapesvete3 || khuppipāsā samappitā || || Kiṃ nu tesam pihayasi || anāgārāna4 Vasava || ācāram isīnaṃ brūhi || taṃ suṇoma vaco tavā ti5 || || 8. Etaṃ tesaṃ6 pihayāmi || anāgārāna Mātali || yamhā gāmā pakkamanti || anapekhā vajanti te || na tesaṃ koṭṭhe openti || na kumbhā na kaḷopiyaṃ7 || paraniṭṭhitam esānā || tena yāpenti subbatā || || sumantamantīno8 dhīrā || tuṇhībhūtā samañcarā || devā viruddhā9 asurehi || puthumaccā ca10 Mātali || || Aviruddhā viruddhesu || attadaṇḍesu11 nibbutā || sādānesu anādānā || te namassāmi Mātalī ti || 9. Seṭṭhā hi kira lokasmiṃ || ye tvaṃ Sakka namassasi || aham pi te namassāmi || ye namassasi Vāsava || || 10. Idaṃ vatvāna Maghavā || devarājā Sujampati || bhikkhusaṅghaṃ namassitvā || pamukho ratham āruhī ti || || Dutiyo vaggo || || Tass-uddānam || || Devā pana12 tayo vuttā || Daliddañ ca Rāmaṇeyyakaṃ || Yajamānañ ca Vandanā || tayo Sakkanamassanā ti || || -------------------------------------------------------------------------- 1 S3 bhadanta. 2 S1-3 omit hi. 3 S1 nimugga; S3 mugga; B. kuṇapamhete; C. °pasmete. 4 B. anagārāna here and further on. 5 S1-3 tavanti. 6 S1-3 netaṃ. 7 S1-3 nakumbhī (S3 -i) kaḷopiyā (Therīg. 283). 8 S1-3 sumanti°. 9 S1-3 viraddhā. 10 S3 mañcāca; C. puthumaccāhi (for macchi?). 11 C. adaṇḍesu. 12 S1-3 vatapadena. [page 237] XI. 3. 2.] SAKKA-PAÑCAKA 3. 237 CHAPTER III. TATIYO-VAGGO (OR SAKKA-PAÑCAKAM). 1. Chetvā. 1. Sāvatthiyaṃ Jetavane || || 2. Atha kho Sakko devānam indo yena Bhagavā ten- upasaṅkami || upasaṅkamitvā Bhagavantam abhivādetvā ekam antam aṭṭhāsi || || 3. Ekam antaṃ ṭhito kho Sakko devānam indo Bhagavan- taṃ gāthāya ajjhabhāsi || || Kiṃsu chetvā1 sukhaṃ seti || kiṃsu chetvā na socati || kissassa ekadhammassa || vadhaṃ rocesi2 Gotamā ti || || 4. Kodhaṃ chetvā sukhaṃ seti || kodhaṃ chetvā na socati || kodhassa visamūlassa || madhuraggassa Vāsava || vadham ariyā pasaṃsanti || taṃ hi chetvā na socatī ti3 || || 2. Dubbaṇṇiya. 1. Sāvatthiyaṃ Jetavane || || 2. Tatra kho || pa || etad avoca || || 3. Bhūtapubbam bhikkhave aññataro yakkho dubbaṇṇo okoṭimako Sakkassa devānam indassa āsane nisinno ahosi || || 4. Tatrasudaṃ bhikkhave devā Tāvatiṃsā ujjhāyanti khī- yanti vipācenti || || Acchariyaṃ vata bho abbhutaṃ vata bho ayaṃ yakkho dubbaṇṇo okoṭimako Sakkassa devānam indassa āsane nisinno hoti || || 5. Yathā yathā kho bhikkhave devā Tāvatiṃsā ujjhāyanti khīyanti vipācenti || tathā tathā so yakkho abhirūpataro c-eva hoti dassanīyataro4 ca pāsādikataro ca || || 6. Atha kho bhikkhave devā Tāvatiṃsā yena Sakko devā- nam indo ten-upasaṅkamiṃsu || upasaṅkamitvā Sakkaṃ devā- nam indam etad avocuṃ || || 7. Idha te mārisa aññataro yakkho dubbaṇṇo okoṭimako tumhākam āsane nisinno || || Tatra suḍam mārisa devā Tāvatiṃsā ujjhāyanti khīyanti vipācenti || || Acchariyaṃ vata bho abbhutaṃ vata bho ayaṃ yakkho dubbaṇṇo okoṭi- -------------------------------------------------------------------------- 1 SS. jhatvā always, as above. 2 SS. rocehi. 3 These gāthās occur here for the fourth time. See Devatā-S. VIII.1; Devaputta-S. I. 3; Brāhmaṇa-S. I. 1. 4 S1-3 dassaṇeyyataro here and further on. [page 238] 238 SAKKA-SAṂYUTTA XI. [XI. 3. 2. mako Sakkassa devānam indassa āsane nisinno ti || || Yathā yathā kho mārisa devā Tāvatiṃsā ujjhāyanti khīyanti vipā- centi || tathā tathā so yakkho abhirūpataro c-eva hoti dassanīyataro ca pāsādikataro cā ti || || So hi nūna mārisa kodhabhakkho yakkho bhavissatī ti || || 8. Atho kho bhikkhave Sakko devānam indo yena so kodhabhakkho yakkho ten-upasaṅkami || upasaṅkamitvā ekaṃsam uttarāsaṅgam karitvā dakkhiṇajāṇumaṇḍalam pathaviyaṃ1 nihantvā yena so kodhabhakkho yakkho ten- añjalim paṇāmetvā tikkhattuṃ nāmam sāvesi2 || || Sakko- haṃ mārisa devānam indo Sakko-haṃ3 mārisa devānam indo ti4 || || 9. Yathā yathā kho bhikkhave Sakko devānam indo nāmaṃ sāveti || tathā tathā so yakkho dubbaṇṇataro c-eva ahosi okoṭimakataro ca || dubbaṇṇataro c-eva hutvā okoṭima- kataro ca tatth-ev-antaradhāyī ti || || 10. Atha kho bhikkhave Sakko devānam indo sake āsane nisīditvā deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi || || Na sūpahata-citto-mhi5 || nāvaṭṭena suvānayo || na vo cirāhaṃ kujjhāmi || kodho mayi nāvatiṭṭhati || || kuddhāham na pharusam brūmi || na ca dhammāni kittaye || sanniggaṇhāmi6 attānaṃ || sampassaṃ attham attano ti || || 3. Māyā. 1. Sāvatthiyaṃ || pa || || 2. Bhagavā etad avoca || || 3. Bhūtapubbaṃ bhikkhave Vepacitti asurindo ābādhiko ahosi dukkhito bāḷhagilāno || || 4. Atha kho bhikkhave Sakko devānam indo yena Vepa- citti asurindo ten-upasaṅkami gilānapucchako || || 5. Addasā kho bhikkhave Vepacitti asurindo Sakkaṃ devānam indam dūrato va āgacchantam || disvāna Sakkaṃ devānam indam etad avoca || || Tikiccha maṃ devānam indā ti || || -------------------------------------------------------------------------- 1 S1-3 puthaviyaṃ. 2 S1 B. sāveti. 3 B. sakkāhaṃ. 4 S1-3 omit ti. 5 S1-3 °sūpāhata°. 6 S1-3 na ca mānakkaye santiṃ gaṇhāmi. [page 239] XI. 3. 4.] SAKKA-PAÑCAKA 3. 239 6. Vācehi maṃ1 Vepacitti sambarimāyan-ti || || 7. Yāvāhaṃ mārisa asure paṭipucchamī ti || || 8. Atha kho bhikkhave Vepacitti asurindo asure paṭi- pucchi || || Vācem-aham2 marisā Sakkam devānam indaṃ sambarimāyan-ti || || 9. Mā kho tvaṃ mārisa vacesi3 Sakkam devānam indam sambarimāyan-ti || || 10. Atha kho bhikkhave Vepacitti asurindo Sakkaṃ devā- nam indaṃ gāthāya ajjhabhāsi || || Māyā pi4 Maghavā Sakka || devarāja5 Sujampati || upeti nirayaṃ ghoraṃ || Sambaro va satam saman-ti || || 4. Accaya (-akodhano). 1. Sāvatthiyaṃ || la || ārāme | || 2. Tena kho pana samayena dve bhikkhū sampayojesuṃ || tatr-eko bhikkhu accasarā6 || atha kho so7 bhikkhu tassa bhikkhuno santike accayam accayato desesi8 || so bhikkhu na paṭigaṇhāti || || 3. Atha kho sambahulā bhikkhū yena Bhagavā ten- upasaṅkamiṃsu || upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṃ nisīdiṃsu || || Ekam antaṃ nisinnā kho te bhikkhū Bhagavantam etad avocuṃ || || 4. Idha bhante dve bhikkhū sampayojesuṃ || tatr-eko bhikkhu accasarā || atha kho so bhante bhikkhu9 tassa bhi- kkhuno santike accayam accayato deseti || so bhikkhu na pati- gaṇhātī ti || || 5. Dve me bhikkhave bālā || yo ca accayam accayato na passati || yo ca accayaṃ desentassa yathā dhammaṃ na paṭi- gaṇhāti || ime kho bhikkhave dve bālā || || 6. Dve me bhikkhave paṇḍitā || yo ca accayam accayato passati || yo ca accayaṃ desentassa yathā dhammaṃ paṭi- gaṇhāti || ime kho bhikkhave dve paṇḍitā || || 7. Bhūtapubbaṃ bhikkhave Sakko devānam indo Sudham- māyaṃ sabhāyaṃ deve Tāvatiṃse anunayamāno tāyaṃ velā- yam imam gātham abhāsi || || -------------------------------------------------------------------------- 1 S1-3 vācehisi (S1 sī) maṃ. 2 S1-3 vācehaṃ. 3 S1-3 vācehi. 4 B. māyāvi (for māyāvī?) 5 S1-3 °rājā. 6 S3 accayasarā here and further on. 7 S3 omits so. 8 B. deseti. 9 S1-3 omit so and bhikkhu. [page 240] 240 SAKKA-SAṂYUTTA XI. [XI. 3. 4. Kodho vo vasam āyātu || mā ca mittehi vo jarā || agarahiyam mā garahittha1 || mā ca bhāsittha pesuṇaṃ || atha pāpajanaṃ kodho || pabbato vābhimaddatī ti || || 5. Akodho (-avihiṃsā). 1. Evam me sutam ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme || || 2. Tatra kho Bhagavā bhikkhū || pa || Bhagavā etad avoca || || 3. Bhūtapubbaṃ bhikkhave Sakko devānam indo Su- dhammāyaṃ sabhāyaṃ deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gātham abhāsī || || Mā vo kodho ajjhabhavi || mā ca kujjhittha kujjhataṃ || akkodho avihiṃsā ca2 || ariyesu vasati sadā3 || atha pāpajanaṃ kodho || pabbato vābhimaddatī ti || || Sakka-pañcakam4 || || Tass-uddānam5 || || Chetvā Dubbanniya Mayā6 || Accayena-akodhano || Akodho-{avihiṃsā} ti7 || || Sakka-saṃyuttaṃ samattaṃ || || Ekādasa-saṃyuttaṃ samattaṃ8 || || Devatā Devaputto ca || Rājā Māro ca Bhikkhunī || Brahmā Brāhmaṇa-Vaṅgīso || Vana-Yakkhena Vāsavo ti || || Sagātha-vaggo pathamo9 || || -------------------------------------------------------------------------- 1 S1 garahitvā; S3 garahitthā. 2 B. akodho avihiṃsī ca. 3 S1-3 vasatī°; B. ariyesu ca paṭipadā. 4 Missing in B. 5 B. tatruddānam bhavati. 6 S1-2 jhatvā -- māyam. 7 S1-3 desitā buddhaseṭṭhena idaṃ sakkapañcakaṃ (instead of akodho-avihimsā). 8 In S1-3 only. 9 In B. only. SUPPLEMENTARY NOTE.-- Since the sheets passed through the press it has been pointed out to me that the whole of I. 4. 7 recurs, as the opening of the Mahāsamaya Sutta, in the Dīgha; and that III. 2.5. 16 recurs in the Jātaka II. 239.