Majjhima-Nikaya, Suttantas 77-106 Based on Vol. II, ed. by Robert Chalmers, London : Pali Text Society 1896 (Reprinted 1951, 1960, 1977) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 5.11.2014] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) #<...># = BOLD %<...>% = ITALICS \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Majjhima-NikÃya Vol. II #<[page 001]># %< 1>% 77. Evam me sutaæ. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe. Tena kho pana samayena sambahulà abhi¤¤Ãtà abhi¤¤Ãtà paribbÃjakà MoranivÃpe ParibbÃjakÃrÃme paÂivasanti, -- seyyathÅdam: AnugÃro Varadharo SakuludÃyi ca paribbÃjako a¤¤e ca abhi¤¤Ãtà abhi¤¤Ãtà paribbÃjakÃ. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya RÃjagahaæ piï¬Ãya pÃvisi. Atha kho Bhagavato etad ahosi: Atippago kho tÃva RÃjagahe piï¬Ãya carituæ; yannÆnÃhaæ yena MoranivÃpo ParibbÃjakÃrÃmo yena SakuludÃyi paribbÃjako, ten' upasaækameyyan ti. Atha kho Bhagavà yena MoranivÃpo ParibbÃjakÃrÃmo ten' upasaækami. Tena kho pana samayena SakuludÃyi paribbÃjako mahatiyà paribbÃjakaparisÃya saddhiæ nisinno hoti unnÃdiniyà uccasaddÃya. mahÃsaddÃya anekavihitaæ tiracchÃnakathaæ kathentiyÃ, seyyathÅdaæ: rÃjakathaæ corakathaæ mahÃmattakatham senÃkathaæ bhayakathaæ yuddhakathaæ annakathaæ pÃnakathaæ vatthakathaæ sayanakathaæ mÃlÃkathaæ gandhakathaæ ¤Ãtikathaæ yÃnakathaæ gÃmakathaæ nigamakathaæ nagarakathaæ janapadakathaæ itthikathaæ sÆrakathaæ visikhÃkathaæ kumbhaÂÂhÃnakatham pubbapetakathaæ nÃnattakathaæ lokakkhÃyikaæ samuddakkhÃyikaæ itibhavÃbhavakathaæ iti vÃ. #<[page 002]># %<2 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Addasà kho SakaludÃyi paribbÃjako Bhagavantaæ dÆrato va Ãgacchantaæ; disvÃna, sakaæ parisaæ saïÂhÃpesi:-- Appasaddà bhonto hontu; mà bhonto saddam akattha; ayaæ samaïo Gotamo Ãgacchati; appasaddakÃmo kho pana so Ãyasmà appasaddassa vaïïavÃdÅ, appeva nÃma appasaddaæ parisaæ viditvà upasaækamitabbaæ ma¤¤eyyÃti. Atha kho te paribbÃjakà tuïhÅ ahesuæ. Atha kho Bhagavà yena SakuludÃyi paribbÃjako ten' upasaækami. Atha kho SakuludÃyi paribbajako Bhagavantaæ etad avoca: Etu kho bhante BhagavÃ, sÃgataæ bhante Bhagavato, cirassaæ kho bhante Bhagavà imaæ pariyÃyam akÃsi yadidaæ idh' ÃgamanÃya, nisÅdatu bhante BhagavÃ, idam Ãsanaæ pa¤¤attan ti. NisÅdi Bhagavà pa¤¤atte Ãsane. SakuludÃyi pi kho paribbÃjako a¤¤ataraæ nÅcaæ Ãsanaæ gahetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho SakuludÃyiæ paribbÃjakaæ Bhagavà etad avoca:-- KÃya nu 'ttha, UdÃyi, etarahi kathÃya sannisinnÃ? Kà ca pana vo antarÃkathà vippakatà ti? TiÂÂhat' esà bhante kathà yÃya mayaæ etarahi kathÃya sannisinnÃ; n' esà bhante kathà Bhagavato dullabhà bhavissati pacchà pi savanÃya. PurimÃni bhante divasÃni purimatarÃni nÃnÃtitthiyÃnaæ samaïabrÃhmaïÃnaæ kutÆhalasÃlÃyaæ sannisinnÃnaæ sannipatitÃnaæ, ayam antarÃkathà udapÃdi: LÃbhà vata bho AÇga-MagadhÃnaæ, suladdhaæ vata bho AÇgaMagadhÃnaæ, yatth' ime samaïabrÃhmaïà saæghino gaïino gaïÃcariyäÃtà yasassino titthakarà sÃdhusammatà bahujanassa RÃjagahaæ vassÃvÃsaæ osaÂÃ. Ayam pi kho PÆraïo Kassapo saæghÅ c' eva gaïÅ ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhusammato bahujanassa, -- so pi RÃjagahaæ vassÃvÃsaæ osaÂo. Ayam pi kho Makkhali GosÃlo --pe--; Ajito KesakambalÅ; Pakudho KaccÃyano; Sa¤jayo BelaÂÂhiputto; NigaïÂho NÃtaputto saæghÅ c' eva gaïÅ ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhusammato bahujanassa, #<[page 003]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77). 3>% \<[... content straddling page break has been moved to the page above ...]>/ -- so pi RÃjagahaæ vassÃvÃsaæ osaÂo. Ayam pi kho samaïo Gotamo saæghÅ c' eva gaïÅ ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhusammato bahujanassa, -- so pi RÃjagahaæ vassÃvÃsaæ osaÂo. Ko nu kho imesaæ bhagavataæ samaïabrÃhmaïÃnaæ saæghÅnaæ gaïÅnaæ gaïÃcariyÃnaæ ¤ÃtÃnaæ yasassÅnam titthakarÃnaæ sÃdhusammatÃnaæ bahujanassa, sÃvakÃnaæ sakkato garÆkato mÃnito pÆjito? Kathaæ ca pana sÃvakà sakkatvà garÆkatvà upanissÃya viharantÅti? Tatr' ekacce evam Ãhaæsu: Ayaæ kho PÆraïo Kassapo saæghÅ c' eva gaïÅ ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhusammato bahujanassa; so ca kho sÃvakÃnaæ na sakkato na garÆkato na mÃnito na pÆjito; na ca pana PÆraïaæ Kassapaæ sÃvakà sakkatvà garÆkatvà upanissÃya viharanti. BhÆtapubbaæ PÆraïo Kassapo anekasatÃya parisÃya dhammaæ desesi. Tatr' a¤¤ataro Puraïassa Kassapassa sÃvako saddam akÃsi: -- Mà bhonto PÆraïaæ Kassapaæ etam atthaæ pucchittha; n' eso etaæ jÃnÃti; mayam etaæ jÃnÃma; amhe etam atthaæ pucchatha; mayam etaæ bhavataæ byÃkarissÃmÃti. BhÆtapubbaæ PÆraïo Kassapo bÃhà paggayha kandanto na labhati: Appasaddà bhonto hontu; mà bhonto saddam akattha; n' ete bhavante pucchanti; amhe ete pucchanti; mayam etesaæ byÃkarissÃmÃti. BahÆ kho pana PÆraïassa Kassapassa sÃvakà vÃdaæ Ãropetva apakkantÃ: Na tvaæ imaæ dhammavinayaæ ÃjÃnÃsi; ahaæ imaæ dhammavinayaæ ÃjÃnÃmi. Kiæ tvaæ imaæ dhammavinayaæ ÃjÃnissasi? MicchÃpaÂipanno tvaæ asi, aham asmi sammÃpaÂipanno. Sahitam me, asahitan te. Pure vacanÅyaæ pacchà avaca, pacchà vacanÅyaæ pure avaca. Aviciïïan te viparÃvattaæ; Ãropito te vÃdo; niggahito si; cara vÃdappamokkhÃya; nibbeÂhehi và sace pahosÅti. Iti PÆraïo Kassapo sÃvakÃnaæ na sakkato na garÆkato na mÃnito na pÆjito; na ca pana PÆraïaæ Kassapaæ sÃvakà sakkatvà garÆkatvà upanissÃya viharanti; akkuÂÂho ca pana PÆraïo Kassapo dhammakkosenÃti. #<[page 004]># %<4 II. MAJJHIMAPA××ASAõ.>% Ekacce evam Ãhaæsu: Ayam pi kho Makkhali GosÃlo -- pe --; Ajito KesakambalÅ; Pakudho KaccÃyano; Sa¤jayo BelaÂÂhiputto; NigaïÂho NÃtaputto saæghÅ c' eva gaïÅ ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhusammato bahujanassa; so pi sÃvakÃnaæ na sakkato na garÆkato na mÃnito na pÆjito; na pana NigaïÂhaæ NÃtaputtaæ sÃvakà sakkatvà garÆkatvà upanissÃya viharanti. BhÆtapubbaæ NigaïÂho NÃtaputto anekasatÃya parisÃya dhammaæ desesi. Tatr' a¤¤ataro NigaïÂhassa NÃtaputtassa sÃvako saddam akÃsi: Ma bhonto NigaïÂhaæ NÃtaputtaæ etam atthaæ pucchittha; n' eso etaæ jÃnÃti; mayam etam jÃnÃma; amhe etam atthaæ pucchatha; mayam etaæ bhavataæ byÃkarissÃmÃti. BhÆtapubbaæ NigaïÂho NÃtaputto bÃhà paggayha kandanto na labhati:-- Appasaddà bhonto hontu, mà bhonto saddam akattha, n' ete bhavante pucchanti, amhe ete pucchanti, mayam etaæ byÃkarissÃmÃti. BahÆ kho pana NigaïÂhassa NÃtaputtassa sÃvakà vÃdaæ Ãropetvà apakkantÃ:-- Na tvaæ imaæ dhammavinayaæ ÃjÃnÃsi, ahaæ imaæ dhammavinayaæ ÃjÃnÃmi. Kiæ tvaæ imaæ dhammavinayaæ ÃjÃnissasi? MicchÃpaÂipanno tvam asi, aham asmi sammÃpaÂipanno; sahitaæ me, asahitan te; pure vacanÅyaæ pacchà avaca, pacchà vacanÅyaæ pure avaca; aviciïïan te viparÃvattaæ; Ãropito te vÃdo; niggahÅto si; cara vÃdappamokkhÃya; nibbeÂhehi và sace pahosÅti. Iti NigaïÂho NÃtaputto sÃvakÃnaæ na sakkato na garÆkato na mÃnito na pÆjito; na ca pana {NigaïÂhaæ} NÃtaputtaæ sÃvakà sakkatvà garÆkatvà upanissÃya viharanti; akkuÂÂho ca pana NigaïÂho NÃtaputto dhammakkosenÃti. Ekacce evam Ãhaæsu:-- Ayaæ kho samaïo Gotamo saæghi c' eva gaïÅ ca gaïÃcariyo ca ¤Ãto yasassÅ titthakaro sÃdhusammato bahujanassa; so ca kho sÃvakÃnaæ sakkato garÆkato mÃnito pÆjito; samaïa¤ ca pana Gotamaæ sÃvakà sakkatvà garÆkatvà upanissÃya viharanti. BhÆtapubbaæ samaïo Gotamo anekasatÃya parisÃya dhammaæ desesi. Tatr' a¤¤ataro samaïassa Gotamassa sÃvako ukkÃsi. Tam enaæ a¤¤ataro sabrahmacÃrÅ jannukena ghattesi: Appasaddo Ãyasmà hotu; #<[page 005]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77). 5>% \<[... content straddling page break has been moved to the page above ...]>/ mà 'yasmà saddam akÃsi; satthà no Bhagavà dhammaæ desetÅti. Yasmiæ samaye samaïo Gotamo anekasatÃya parisÃya dhammaæ deseti, n' eva tasmiæ samaye samaïassa Gotamassa sÃvakÃnaæ khipitasaddo và hoti ukkÃsitasaddo vÃ. Tam enaæ janakÃyo paccÃsiæsamÃnarÆpo paccupaÂÂhito hoti: Yaæ no Bhagavà dhammaæ bhÃsissati, taæ no sossÃmÃti. SeyyathÃpi nÃma puriso catummahÃpathe khuddaæ madhuæ anelakam pÅÊeyya, tam enaæ mahà janakÃyo paccÃsiæsamÃnarÆpo paccupaÂÂhito assa, -- evam evaæ yasmiæ samaye samaïo Gotamo anekasatÃya parisÃya dhammaæ deseti, n' eva tasmiæ samaye samaïassa Gotamassa sÃvakÃnaæ khipitasaddo và hoti ukkÃsitasaddo vÃ; tam enaæ mahà janakÃyo paccÃsiæsamÃnarÆpo paccupaÂÂhito hoti: Yaæ no Bhagavà dhammaæ bhÃsissati, taæ no sossÃmÃti. Ye pi samanassa Gotamassa sÃvakà sabrahmacÃrÅhi sampayojetvà sikkhaæ paccakkhÃya hÅnÃy' Ãvattanti, te pi Satthu vaïïavÃdino honti, dhammassa vaïïavÃdino honti, saæghassa vaïïavÃdino honti, attagarahino yeva honti ana¤¤agarahino: Mayam ev' amhà alakkhikÃ, mayaæ appapu¤¤Ã, ye mayaæ evaæ svÃkkhÃte dhammavinaye pabbajitvà nÃsakkhimhà yÃvajÅvaæ paripuïïaæ parisuddhaæ brahmacariyaæ caritun ti; te ÃrÃmikabhÆtà và upÃsakabhÆtà và pa¤casu sikkhÃpadesu samÃdÃya vattanti. Iti samaïo Gotamo sÃvakÃnaæ sakkato garÆkato mÃnito pÆjito, samana¤ ca pana Gotamaæ sÃvakà sakkatvà garÆkatvà upanissÃya viharantÅti. Kati pana tvaæ, UdÃyi, mayi dhamme samanupassasi, yehi mama sÃvakà sakkaronti, garÆkaronti, mÃnenti, pÆjenti, sakkatvà garÆkatvà upanissÃya viharantÅti? Pa¤ca kho ahaæ bhante {Bhagavati} dhamme samanupassÃmi, yehi Bhagavantaæ sÃvakà sakkaronti, garÆkaronti, mÃnenti, pÆjenti, sakkatvà garÆkatvà upanissÃya viharanti. Katame {pa¤ca}? Bhagavà hi, bhante, appÃhÃro appÃhÃratÃya ca vaïïavÃdÅ; imaæ kho ahaæ, bhante, Bhagavati paÂhamaæ dhammaæ samanupassÃmi yena Bhagavantaæ sÃvakà sakkaronti, garÆkaronti, mÃnenti, pÆjenti, sakkatvà garÆkatvà upanissÃya viharanti. #<[page 006]># %<6 II. MAJJHIMAPA××ùSAõ.>% Puna ca paraæ, bhante, Bhagavà santuÂÂho itarÅtarena cÅvarena itarÅtaracÅvarasantuÂÂhiyà ca vaïïavÃdÅ; yam pi, {bhante}, Bhagavà santuÂÂho itarÅtarena cÅvarena itarÅtaracÅvarasantuÂÂhiyà ca vaïïavÃdÅ, imaæ kho ahaæ, bhante, Bhagavati dutiyaæ samanupassÃmi yena Bhagavantaæ sÃvakà sakkaronti, garÆkaronti, mÃnenti, pÆjenti. sakkatvà garÆkatvà upanissÃya viharanti. Puna ca paraæ, bhante, Bhagavà santuÂÂho itarÅtarena piï¬apÃtena itarÅtarapiï¬apÃtasantuÂÂhiyà ca vaïïavÃdÅ; yam pi, bhante, Bhagavà santuÂÂho itarÅtarena piï¬apÃtena itarÅtarapiï¬apÃtasantuÂÂhiyà ca vaïïavÃdÅ, imaæ kho ahaæ, bhante, Bhagavati tatiyaæ dhammaæ samanupassÃmi yena Bhagavantaæ sÃvakà sakkaronti, garÆkaronti, mÃnenti, pÆjenti, sakkatvà garÆkatvà upanissÃya viharanti. Puna ca paraæ, bhante, Bhagavà santuÂÂho itarÅtarena senÃsanena itarÅtarasenÃsanasantuÂÂhiyà ca vaïïÃvÃdÅ; yam pi, bhante, Bhagavà santuÂÂho itarÅtarena senÃsanena itarÅtarasenÃsanasantuÂÂhiyà ca vaïïavÃdÅ, imaæ kho ahaæ, bhante, Bhagavati catutthaæ dhammaæ samanupassÃmi yena Bhagavantaæ sÃvakà sakkaronti, garÆkaronti, mÃnenti, pÆjenti, sakkatvà garÆkatvà upanissÃya viharanti. Puna ca paraæ, bhante, Bhagavà pavivitto pavivekassa ca {vaïïavÃdÅ}; yam pi, bhante, Bhagavà pavivitto pavivekassa ca vaïïavÃdÅ, imaæ kho ahaæ, bhante, Bhagavati pa¤camaæ dhammaæ samanupassÃmi yena Bhagavantaæ sÃvakà sakkaronti, garÆkaronti, mÃnenti, pÆjenti, sakkatvà garÆkatvà upanissÃya viharanti. Ime kho ahaæ, bhante, Bhagavati pa¤ca dhamme samanupassÃmi, yehi Bhagavantaæ sÃvakà sakkaronti, garÆkaronti, mÃnenti, pÆjenti, sakkatvà garÆkatvà upanissÃya viharantÅti. AppÃhÃro samaïo Gotamo appÃhÃratÃya ca vaïïavÃdÅ ti, iti ce maæ, UdÃyi, sÃvakà sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ, santi kho pana me, UdÃyi, sÃvakà kosakÃhÃrà pi a¬¬hakosakÃhÃrà pi beluvÃhÃrà pi a¬¬habeluvÃhÃrà pi. #<[page 007]># %< 3. 7. {MAHùSAKULUDùYISUTTAõ} (77). 7>% Ahaæ kho pana, UdÃyi, app' ekadà iminà pattena samatittikam pi bhu¤jÃmi bhiyyo pi bhu¤jÃmi. AppÃhÃro samaïo Gotamo appÃhÃratÃya ca vaïïavÃdÅ ti, iti ce maæ, UdÃyi, sÃvakà sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ, ye te, UdÃyi, mama sÃvaka kosakÃhÃrà pi a¬¬hakosakÃhÃrà pi beluvÃhÃrà pi a¬¬habeluvÃhÃrà pi, na man te iminà dhammena sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ pÆjeyyuæ. sakkatvà garÆkatvà upanissÃya vihareyyuæ. SantuÂÂho samaïo Gotamo itarÅtarena cÅvarena itarÅtaracÅvarasantuÂÂhiyà ca vaïïavÃdÅ ti, iti ce maæ, UdÃyi, sÃvakà sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ. sakkatvà garÆ katvà upanissÃya vihareyyuæ, santi kho pana me, UdÃyi, sÃvakà paæsukÆlikà lÆkhacÅvaradharÃ; te susÃnà và saækÃrakÆÂà và pÃpaïikà và nantakÃni uccinitvà saæghÃÂiæ karitvà dhÃrenti. Ahaæ kho pan', UdÃyi, app' ekadà gahapatÃni cÅvarÃni dhÃremi daÊhÃni yattha lÆkhÃni alÃbulomasÃni. SantuÂÂho samaïo Gotamo itarÅtarena cÅvarena itarÅtaracÅvarasantuÂÂhiyà ca vaïïavÃdÅ ti, iti ce maæ, UdÃyi, sÃvakà sakkareyyuæ garÆkareyyuæ mÃneyyuæ pÆjeyyuæ sakkatvà garÆkatvà upanissÃya {vihareyyuæ}, ye te, UdÃyi, mama sÃvakà paæsukÆlikà lÆkhacÅvaradharÃ. te susÃnà và saækÃrakÆÂà và pÃpaïikà và nantakÃni uccinitvà saæghÃÂiæ karitvà dhÃrenti, na man te iminà dhammena sakkareyyuæ garÆkareyyuæ mÃneyyuæ pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ. SantuÂÂho samaïo Gotamo itarÅtarena piï¬apÃtena itarÅtarapiï¬apÃtasantuÂÂhiyà ca vaïïavÃdÅ ti, iti ce maæ, UdÃyi, sÃvakà sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ, santi kho pana me, UdÃyi, sÃvakà piï¬apÃtikà sapadÃnacÃrino ucchepake vate ratÃ; te antaragharaæ paviÂÂhà samÃnà Ãsanena pi nimantiyamÃnà na sÃdiyanti. Ahaæ kho pan', UdÃyi, app' ekadà nimantane pi bhu¤jÃmi sÃlÅnaæ odanaæ vicitakÃÊakaæ anekasÆpaæ anekabya¤janaæ. #<[page 008]># %<8 II. MAJJHIMAPA××ùSAõ>% \<[... content straddling page break has been moved to the page above ...]>/ SantuÂÂho samaïo Gotamo itarÅtarena piï¬apÃtena itarÅtarapiï¬apÃtasantuÂÂhiyà ca vaïïavÃdÅ ti, iti ce maæ, UdÃyi, sÃvakà sakkareyyuæ. garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ, ye te, UdÃyi, mama sÃvakà piï¬apÃtikà sapadÃnacÃrino ucchepake vate ratà antaragharaæ paviÂÂhà samÃnà Ãsanena pi nimantiyamÃnà na sÃdiyanti, na man te iminà dhammena sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ. SantuÂÂho samaïo Gotamo itarÅtarena senÃsanena, itÃritarasenÃsanasantuÂÂhiyà ca vaïïavÃdÅ ti, iti ce maæ, {UdÃyi}, sÃvakà sakkareyyuæ, {garÆkareyyuæ}, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ, santi kho pana me, UdÃyi, sÃvakà rukkhamÆlikà abbhokÃsikÃ; te aÂÂha mÃse channaæ na upenti. Ahaæ kho pan', UdÃyi, app' ekadà kÆÂÃgÃresu pi viharÃmi ullittÃvalittesu nivÃtesu phussitaggaÊesu pihitavÃtapÃnesu. SantuÂÂho samaïo Gotamo itarÅtarena senÃsanena itarÅtarasenÃsanasantuÂÂhiyà ca vaïïavÃdÅ ti, iti ce maæ, UdÃyi, sÃvakà sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ, ye te, UdÃyi, mama sÃvakà rukkhamÆlikà abbhokÃsikà aÂÂha mÃse channaæ na upenti, na man te iminà dhammena sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ. Pavivitto samaïo Gotamo pavivekassa ca vaïïavÃdÅ ti, iti ce maæ, UdÃyi, sÃvakà sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ, santi kho pana me, UdÃyi, sÃvakà Ãra¤¤akà pantasenÃsanà Ãra¤¤avanapatthÃni pantÃni senÃsanÃni ajjhogahetvà viharanti. Te anvaddhamÃsaæ saæghamajjhe osaranti pÃtimokkhuddesÃya. Ahaæ kho pan', UdÃyi, app' ekadà Ãkiïïo viharÃmi bhikkhÆhi bhikkhunÅhi upÃsakehi upÃsikÃhi ra¤¤o rÃjamahÃmattehi titthiyehi titthiyasÃvakehi. Pavivitto samaïo Gotamo pavivekassa ca vaïïavÃdÅ ti, iti ce maæ, #<[page 009]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77). 9>% \<[... content straddling page break has been moved to the page above ...]>/ UdÃyi, sÃvakà sakkareyyuæ, garÆkareyyuæ, mÃneyyum, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ, ye te, UdÃyi, mama sÃvakà Ãra¤¤akà pantasenÃsanà Ãra¤¤avanapatthÃni pantÃni senÃsanÃni ajjhogahetvà viharanti. anvaddhamÃsaæ saæghamajjhe osaranti pÃtimokkhuddesÃya. na man te iminà dhammena sakkareyyuæ, garÆkareyyuæ, mÃneyyuæ, pÆjeyyuæ, sakkatvà garÆkatvà upanissÃya vihareyyuæ. Iti kho, UdÃyi, na mamaæ sÃvakà imehi pa¤cahi dhammehi sakkaronti, garÆkaronti, mÃnenti, pÆjenti, sakkatvà garÆkatvà upanissÃya viharanti. Atthi kho, UdÃyi, a¤¤e ca pa¤ca dhammÃ, yehi mama savaka sakkaronti. garÆkaronti. mÃnenti. pujenti, sakkatvà garÆkatvà upanissÃya viharanti. Katame pa¤ca? Idh'. UdÃyi, mama sÃvakà adhisÅle sambhÃventi: SÅlavà samaïo Gotamo, paramena sÅlakkhandhena samannÃgato ti. Yaæ pan', UdÃyi, mama sÃvakà adhisÅle sambhÃventi: SÅlavà samaïo Gotamo, paramena sÅlakkhandhena samannÃgato ti, ayaæ kho. UdÃyi, {paÂhamo} dhammo yena mama sÃvakà sakkaronti garÆkaronti mÃnenti pÆjenti sakkatvà garÆkatvà upanissÃya viharanti. Puna ca paraæ. UdÃyi, mama sÃvakà abhikkante ¤Ãïadassane sambhÃventi: JÃnaæ yev' Ãha samaïo Gotamo jÃnÃmiti; passaæ yev' Ãha samaïo Gotamo passÃmÅti: abhi¤¤Ãya samaïo Gotamo dhammaæ deseti, no anabhi¤¤Ãya; sanidÃnaæ samaïo Gotamo dhammaæ deseti, no anidÃnaæ: sappÃÂihÃriyaæ samaïo Gotamo dhammaæ deseti, no appÃÂihÃriyan ti. Yaæ pan, UdÃyi, mama sÃvakà abhikkante ¤Ãïadassane sambhÃventi: JÃnaæ yev' Ãha samaïo Gotamo jÃnÃmÅti; passaæ yev' Ãha samaïo Gotamo passÃmÅti: abhi¤¤Ãya samaïo Gotamo dhammaæ deseti, no anabhi¤¤Ãya; sanidÃnaæ samaïo Gotamo dhammaæ deseti, no anidÃnaæ; sappÃÂihÃriyaæ samaïo Gotamo dhammaæ deseti, no appÃÂihÃriyan ti, -- ayaæ kho, UdÃyi, dutiyo dhammo yena mama sÃvakà sakkaronti garÆkaronti mÃnenti pÆjenti sakkatvà garÆkatvà upanissÃya viharanti. #<[page 010]># %<10 II. {MAJJHIMAPA××ùSAõ}.>% \<[... content straddling page break has been moved to the page above ...]>/ Puna ca paraæ, UdÃyi, mama sÃvakà adhipa¤¤Ãya saæbhÃventi: Pa¤¤avà samaïo Gotamo, paramena pa¤¤Ãkkhandhena samannÃgato; taæ vata anÃgatam và vÃdapathaæ na dakkhati uppannaæ và parappavÃdaæ na saha dhammena suniggahÅtaæ niggahissatÅti, n' etaæ ÂhÃnam vijjati. Taæ kim ma¤¤asi. UdÃyi? Api nu me sÃvakà evaæ jÃnantà evaæ passantà antarantarÃkathaæ opÃteyyun ti? No h' etaæ, bhante. Na kho panÃhaæ, UdÃyi, sÃvakesu anusÃsaniæ paccÃsiæsÃmi, a¤¤adatthu mamaæ yeva sÃvakà anusÃsaniæ paccÃsiæsanti. Yaæ pan', UdÃyi, mama sÃvakà adhipa¤¤Ãya sambhÃventi: Pa¤¤avà samaïo Gotamo. paramena pa¤¤Ãkkhandhena samannÃgato; taæ anÃgataæ và vÃdapathaæ na dakkhati uppannaæ va parappavÃdaæ na saha dhammena suniggahÅtaæ niggahissatÅti, n' etaæ ÂhÃnaæ vijjati. Ayaæ kho, UdÃyi, tatiyo dhammo yena mama sÃvakà sakkaronti garÆkaronti mÃnenti pÆjenti sakkatvà garÆkatvà upanissÃya viharanti. Puna ca paraæ, UdÃyi, mama sÃvakà yena dukkhena dukkhotiïïà dukkhaparetÃ, te maæ upasaækamitvà dukkhaæ ariyasaccaæ pucchanti; tesÃhaæ dukkhaæ ariyasaccaæ puÂÂho vyÃkaromi; tesÃhaæ cittaæ ÃrÃdhemi pa¤hassa veyyÃkaraïena. Te maæ dukkhasamudayaæ, dukkhanirodhaæ, dukkhanirodhagÃminipaÂipadaæ ariyasaccaæ pucchanti; tesÃhÃm dukkhanirodhagÃminipaÂipadaæ ariyasaccaæ puÂÂho vyÃkaromi; tesÃhaæ cittaæ ÃrÃdhemi pa¤hassa veyyÃkaraïena. Yaæ pan', UdÃyi, mama sÃvakà yena dukkhena dukkhotiïïà dukkhaparetÃ, te maæ upasaækamitvà dukkhaæ ariyasaccaæ pucchanti; tesÃhaæ dukkhaæ ariyasaccaæ puÂÂho vyÃkaromi; tesÃhaæ cittaæ ÃrÃdhemi pa¤hassa veyyÃkaraïena; te mam dukkhasamudayaæ dukkhanirodhaæ dukkhanirodhagÃminipaÂipadaæ ariyasaccaæ pucchanti; tesÃhaæ dukkhanirodhagÃminipaÂipadaæ ariyasaccaæ puÂÂho vyÃkaromi; tesÃhaæ cittaæ ÃrÃdhemi pa¤hassa veyyÃkaraïena;-- ayaæ kho, UdÃyi, catuttho dhammo yena mama sÃvakà sakkaronti garÆkaronti mÃnenti pÆjenti sakkatvà garÆkatvà upanissÃya viharanti. #<[page 011]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77). 11>% \<[... content straddling page break has been moved to the page above ...]>/ Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà cattÃro satipaÂÂhÃne bhÃventi. Idh', UdÃyi, bhikkhu kÃye kÃyÃnupassÅ viharati, ÃtÃpÅ sampajÃno satimÃ, vineyya loke abhijjhÃdomanassaæ; vedanÃsu, -- pe --; citte; dhammesu dhammÃnupassÅ viharati, ÃtÃpÅ sampajÃno satimà vineyya loke abhijjhÃdomanassaæ. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà cattÃro sammappadhÃne bhÃventi. Idh', UdÃyi, bhikkhu anuppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ anuppÃdÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; uppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; anuppannÃnaæ kusalÃnaæ {dhammÃnaæ} uppÃdÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; uppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà cattÃro iddhipÃde bhÃventi. Idh', UdÃyi, bhikkhu chandasamÃdhipadhÃnasaækhÃrasamannÃgataæ iddhipÃdaæ bhÃveti, viriyasamÃdhi -- pe -- cittasamÃdhipadhÃnasaækhÃrasamannÃgataæ iddhipÃdaæ bhÃveti, vÅmaæsÃsamÃdhipadhÃnasaækhÃrasamannÃgataæ iddhipÃdaæ bhÃveti. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà pa¤c' indriyÃni bhÃventi. Idh', UdÃyi, #<[page 012]># %<12 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ bhikkhu saddhindriyaæ bhÃveti upasamagÃmiæ sambodhagÃmiæ, viriyindriyaæ bhÃveti --pe--. satindriyaæ bhÃveti, samÃdhindriyaæ bhÃveti, pa¤¤indriyaæ bhÃveti upasamagÃmiæ sambodhagÃmiæ. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà pa¤ca balÃni bhÃventi. Idh', UdÃyi, bhikkhu saddhÃbalaæ bhÃveti upasamagÃmiæ sambodhagÃmiæ, viriyabalaæ bhÃveti --pe--. satibalaæ bhÃveti, samÃdhibalaæ bhÃveti, pa¤¤Ãbalaæ bhÃveti upasamagÃmiæ sambodhagamiæ. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà satta bojjhaÇge bhÃventi. Idh', UdÃyi, bhikkhu satisambojjhaÇgaæ bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ, dhammavicayasambojjhaÇgaæ bhÃveti --pe--, viriyasambojjhaÇgaæ bhÃveti, pÅtisambojjhaÇgaæ bhÃveti, passaddhisambojjhaÇgaæ bhÃveti, samÃdhisambojjhaÇgaæ bhÃveti, upekhÃsambojjhaÇgaæ bhÃveti vivekanissitaæ virÃganissitaæ nirodhanissitaæ vossaggapariïÃmiæ. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà ariyaæ aÂÂhaÇgikaæ maggaæ bhÃventi. Idh', UdÃyi, bhikkhu sammÃdiÂÂhiæ bhÃveti, sammÃsaækappaæ bhÃveti. sammÃvÃcaæ bhÃveti, sammÃkammantaæ bhÃveti, sammÃÃjÅvaæ bhÃveti, sammÃvÃyÃmaæ bhÃveti, sammÃsatiæ bhÃveti, sammÃsamÃdhiæ bhÃveti. Tatra ca pana me sÃvakà bahÆ abhi¤¤avosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà aÂÂha vimokhe bhÃventi. RÆpÅ rÆpÃni passati; ayaæ paÂhamo vimokho. Ajjhattaæ arÆpasa¤¤Å bahiddhà rÆpÃni passati; ayaæ dutiyo vimokho. Subhan t' eva adhimutto hoti; ayaæ tatiyo vimokho. Sabbaso rÆpasa¤¤Ãnaæ samatikkamÃ, #<[page 013]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77). 13>% \<[... content straddling page break has been moved to the page above ...]>/ paÂighasa¤¤Ãnaæ atthagamÃ, nÃnattasa¤¤Ãnaæ amanasikÃrÃ: Ananto ÃkÃso ti ÃkÃsÃna¤cÃyatanaæ upasampajja viharati; ayaæ catuttho vimokho. Sabbaso ÃkÃsÃna¤cÃyatanaæ samatikkamma: Anantam vi¤¤Ãïan ti vi¤¤Ãïa¤cÃyatanaæ upasampajja viharati; ayaæ pa¤camo vimokho. Sabbaso vi¤¤Ãïa¤cÃyatanaæ samatikkamma: Na 'tthi ki¤cÅti Ãki¤ca¤¤Ãyatanaæ upasampajja viharati: ayaæ chaÂÂho vimokho. Sabbaso Ãki¤ca¤¤Ãyatanaæ samatikkamma nevasa¤¤ÃnÃsa¤¤Ãyatanaæ upasampajja viharati: ayaæ sattamo vimokho. Sabbaso nevasa¤¤ÃnÃsa¤¤Ãyatanaæ samatikkamma sa¤¤Ãvedayitanirodhaæ upasampajja viharati; ayaæ aÂÂhamo vimokho. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà aÂÂha abhibhÃyatanÃni bhÃventi. Ajjhattaæ rÆpasa¤¤Å eko bahiddhà rÆpÃni passati parittÃni suvaïïadubbaïïÃni, tÃni abhibhuyya: JÃnÃmi passÃmÅti evaæsa¤¤Å hoti; idaæ paÂhamaæ abhibhÃyatanaæ. Ajjhattaæ rÆpasa¤¤Å eko bahiddhà rÆpÃni passati appamÃïÃni suvaïïadubbaïïÃni, tÃni abhibhuyya: JÃnÃmi passÃmÅti evaæsa¤¤Å hoti; idaæ dutiyaæ abhibhÃyatanaæ. Ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati parittÃni suvaïïadubbaïïÃni, tÃni abhibhuyya: JÃnÃmi passÃmÅti evaæsa¤¤Å hoti; idaæ tatiyaæ abhibhÃyatanaæ. Ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati appamÃïÃni suvaïïadubbaïïÃni, tÃni abhibhuyya: JÃnÃmi passÃmÅti evaæsa¤¤Å hoti: idaæ catutthaæ abhibhÃyatanaæ. Ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati nÅlÃni nÅlavaïïÃni nÅlanidassanÃni nÅlanibhÃsÃni. SeyyathÃpi nÃma ummÃpupphaæ nÅlaæ nÅlavaïïaæ nÅlanidassanaæ nÅlanibhÃsaæ; seyyathÃpi và pana taæ vatthaæ BÃrÃïaseyyakaæ {ubhatobhÃgavimaÂÂhaæ} nÅlaæ nÅlavaïïaæ nÅladassanaæ {nÅlanibhÃsaæ:} evamevaæ ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati nÅlÃni nÅlavaïïÃni nÅlanidassanÃni nÅlanibhÃsÃni, tani abhibhuyya: JÃnÃmi passÃmÅti evaæsa¤¤Å hoti; idaæ pa¤camaæ abhibhÃyatanaæ. #<[page 014]># %<14 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati pÅtÃni pÅtavaïïÃni pÅtanidassanÃni pÅtanibhÃsÃni. SeyyathÃpi nÃma kaïïikÃrapupphaæ pÅtaæ pÅtanidassanaæ pÅtanibhÃsaæ, seyyathÃpi và pana taæ vatthaæ BÃrÃïaseyyakaæ ubhatobhÃgavimaÂÂhaæ pÅtaæ pÅtavaïïaæ pÅtanidassanaæ pÅtanibhÃsaæ, evamevaæ ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati pÅtÃni pÅtavaïïÃni pÅtanidassanÃni pÅtanibhÃsÃni, tÃni abhibhuyya: JÃnÃmi passÃmÅti {evaæsa¤¤Å} hoti; idaæ chaÂÂhaæ abhibhÃyatanaæ. Ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati lohitakÃni lohitakavaïïÃni lohitakanidassanÃni lohitakanibhÃsÃni. SeyyathÃpi nÃma bandhujÅvakapupphaæ lohitakaæ lohitakavaïïaæ lohitakanidassanaæ lohitakanibhÃsaæ, seyyathÃpi và pana taæ vatthaæ BÃrÃïaseyyakaæ ubhatobhÃgavimaÂÂhaæ lohitakaæ lohitakavaïïaæ lohitakanidassanaæ lohitakanibhÃsaæ, -- evamevaæ ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati lohitakÃni lohitakavaïïÃni lohitakanidassanÃnilohitakanibhÃsÃni, tÃni abhibhuyya: JÃnÃmi passÃmÅti evaæsa¤¤Å hoti; idaæ sattamaæ abhibhÃyatanaæ. Ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati odÃtÃni odÃtavaïïÃni odÃtanidassanÃni odÃtanibhÃsÃni. SeyyathÃpi nÃma osadhitÃrakà odÃtà odÃtavaïïà odÃtanidassanà odÃtanibhÃsÃ; seyyathÃpi và pana taæ vatthaæ BÃrÃïaseyyakaæ ubhatobhÃgavimaÂÂhaæ odÃtaæ odÃtavaïïam odÃtanidassanaæ odÃtanibhÃsaæ, evamevaæ ajjhattaæ arÆpasa¤¤Å eko bahiddhà rÆpÃni passati odÃtÃni odÃtavaïïÃni odÃtanidassanÃni odÃtanibhÃsÃni, tÃni abhibhuyya: JÃnÃmi passÃmÅti evaæsa¤¤Å hoti; idaæ aÂÂhamaæ abhibhÃyatanaæ. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà dasa kasiïÃyatanÃni bhÃventi. PaÂhavÅkasiïam eko sa¤jÃnÃti uddhaæ adho tiriyaæ advayaæ appamÃïaæ, Ãpokasiïam eko sa¤jÃnÃti --pe--, tejokasiïaæ eko sa¤jÃnÃti, vÃyokasiïam eko sa¤jÃnÃti, nÅlakasiïam eko sa¤jÃnÃti, pÅtakasiïam eko sa¤jÃnÃti, lohitakasiïam eko sa¤jÃnÃti, odÃtakasiïam eko sa¤jÃnÃti, ÃkÃsakasiïam eko sa¤jÃnÃti, #<[page 015]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77). 15>% \<[... content straddling page break has been moved to the page above ...]>/ vi¤¤Ãïakasiïam eko sa¤jÃnÃti, uddhaæ adho tiriyaæ advayaæ appamÃïaæ. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà cattÃro jhÃne bhÃventi. Idh', UdÃyi, bhikkhu vivicc' eva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajaæ pÅtisukhaæ paÂhamajjhÃnaæ upasampajja viharati; so imam eva kÃyaæ vivekajena pÅtisukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa vivekajena pÅtisukkhena apphutaæ hoti. SeyyathÃpi, UdÃyi, dakkho nahÃpako và nahÃpakantevÃsÅ và kaæsathÃle nahÃniyacuïïÃni Ãkiritvà udakena paripphosakaæ paripphosakaæ sandeyya, sà 'ssa nahÃniyapiï¬Å snehanugatà snehaparetÃ, santarabÃhirà phutà snehena na ca paggharinÅ; evam eva kho, UdÃyi, bhikkhu imam eva kÃyaæ vivekajena pÅtisukhena abhisandeti parisandeti paripÆreti parippharati; nÃssa ki¤ci sabbÃvato kÃyassa vivekajena pÅtisukhena apphutaæ hoti. Puna ca paraæ, UdÃyi, bhikkhu vitakkavicÃrÃnaæ vÆpasamà --pe-dutiyajjhÃnaæ upasampajja viharati; so imam eva kÃyaæ samÃdhijena pÅtisukhena abhisandeti parisandeti paripÆreti parippharati; nÃssa ki¤ci sabbÃvato kÃyassa samÃdhijena pÅtisukhena apphutaæ hoti. SeyyathÃpi, UdÃyi, udakarahado ubbhidodako, tassa n' ev' assa puratthimÃya disÃya udakass' Ãyamukhaæ, na pacchimÃya disÃya udakass' Ãyamukhaæ, na uttarÃya disÃya udakass' Ãyamukhaæ, na dakkhiïÃya disÃya udakass' Ãyamukhaæ, #<[page 016]># %<16 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ devo ca na kÃlena kÃlaæ sammÃdhÃraæ anuppaveccheyya; atha kho tamhà ca udakarahadà sÅtà vÃridhÃrà ubbhijjitvà tam eva udakarahadaæ sÅtena vÃrinà abhisandeyya parisandeyya paripÆreyya paripphareyya, nÃssa ki¤ci sabbÃvato udakarahadassa sÅtena vÃrinà apphutaæ assa; evam eva kho, UdÃyi, bhikkhu imam eva kÃyaæ samÃdhijena pÅtisukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa samÃdhijena pÅtisukhena apphutaæ hoti. Puna ca paraæ, UdÃyi, bhikkhu pÅtiyà ca virÃgà --pe-- tatiyajjhÃnaæ upasampajja viharati. So imam eva kÃyaæ nippÅtikena sukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa nippÅtikena sukhena apphutaæ hoti. SeyyathÃpi, UdÃyi, uppaliniyaæ và paduminiyaæ và puï¬arÅkiniyaæ và appekaccÃni uppalÃni và padumÃni va puï¬arÅkÃni và udake jÃtÃni udake saævaddhÃni udakà 'nuggatÃni antonimuggaposÅni, tÃni yÃva c' aggà yÃva ca mÆlà sÅtena vÃrinà abhisannÃni parisannÃni paripÆrÃni paripphutÃni, nÃssa ki¤ci sabbÃvataæ uppalÃnaæ va padumÃnaæ và puï¬arÅkÃnaæ và sÅtena vÃrinà apphutaæ assa; evam eva kho, UdÃyi, bhikkhu imam eva kÃyaæ nippÅtikena sukhena abhisandeti parisandeti paripÆreti parippharati, nÃssa ki¤ci sabbÃvato kÃyassa nippÅtikena sukhena apphutaæ hoti. Puna ca paraæ, UdÃyi, bhikkhu sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbe va somanassadomanassÃnaæ atthagamà adukkhaæ asukhaæ upekhÃsatipÃrisuddhiæ catutthajjhÃnaæ upasampajja viharati. So imam eva kÃyaæ parisuddhena cetasà pariyodÃtena pharitvà nisinno hoti, nÃssa ki¤ci sabbÃvato kÃyassa parisuddhena cetasà pariyodÃtena apphutaæ hoti. SeyyathÃpi, UdÃyi, puriso odÃtena vatthena sasÅsaæ pÃrupitvà nisinno assa, nÃssa ki¤ci sabbÃvato kÃyassa odÃtena vatthena apphutaæ assa; evam eva kho, UdÃyi, bhikkhu imam eva kÃyaæ parisuddhena cetasà pariyodÃtena pharitvà nisinno hoti, nÃssa ki¤ci sabbÃvato kÃyassa parisuddhena cetasà pariyodÃtena apphutaæ hoti. #<[page 017]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77). 17>% \<[... content straddling page break has been moved to the page above ...]>/ Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadà yathà paÂipannà me sÃvakà evaæ pajÃnanti: Ayaæ kho me kÃyo rÆpÅ cÃtummahÃbhÆtiko mÃtÃpettikasambhavo odanakummÃsÆpacayo aniccucchÃdanaparimaddanabhedanaviddhaæsanadhammo, ida¤ ca pana me vi¤¤Ãïaæ ettha sitaæ ettha paÂibaddhaæ. SeyyathÃpi, UdÃyi, maïi veÊuriyo subho jÃtimà aÂÂhaæso suparikammakato accho vippasanno sabbÃkÃrasampanno, tatr' assa suttaæ Ãvutaæ nÅlaæ và pÅtaæ và lohitaæ và odÃtaæ và paï¬usuttaæ vÃ; tam enaæ cakkhumà puriso hatthe karitvà paccavekkheyya: Ayaæ kho maïi veÊuriyo subho jÃtimà aÂÂhaæso suparikammakato accho vippasanno sabbÃkÃrasampanno, tatr' idaæ suttaæ Ãvutaæ nÅlaæ và pÅtaæ và lohitaæ và odÃtaæ và paï¬usuttaæ và ti. Evam eva kho, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà evaæ jÃnanti: Ayaæ kho me kÃyo rÆpÅ cÃtummahÃbhÆtiko mÃtÃpettikasambhavo odanakummÃsÆpacayo aniccucchÃdanaparimaddanabhedanaviddhaæsanadhammo, ida¤ ca pana vi¤¤Ãïaæ ettha sitaæ ettha paÂibaddhan ti. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà imamhà kÃyà a¤¤aæ kÃyaæ abhinimminanti rÆpiæ manomayaæ sabbaÇgapaccaÇgiæ abhinindriyaæ. SeyyathÃpi, UdÃyi, puriso mu¤jamhà isÅkaæ pabbÃheyya, tassa eva¤ c' assa: Ayaæ mu¤jo ayaæ isÅkÃ, a¤¤o mu¤jo a¤¤Ã isÅkÃ, mu¤jamhà tveva isÅkà pabbÃÊhà ti. Seyyathà và pan', UdÃyi, puriso asiæ kosiyà pabbÃheyya, tassa evam assa: Ayaæ asi ayaæ kosi, a¤¤o asi a¤¤o kosi, kosiyà tveva asi pabbÃÊho ti. SeyyathÃpi pan', #<[page 018]># %<18 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ UdÃyi, puriso ahiæ karaï¬Ã uddhareyya, tassa evam assa: Ayaæ ahi ayaæ karaï¬o, a¤¤o ahi a¤¤o karaï¬o, karaï¬Ã tveva ahi ubbhato ti. -- Evam eva kho, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà imamhà kÃyà a¤¤aæ kÃyaæ abhinimminanti rÆpiæ manomayaæ sabbaÇgapaccaÇgiæ abhinindriyaæ. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà anekavihitaæ iddhividhaæ paccanubhonti, eko pi hutvà bahudhà honti, bahudhà pi hutvà eko honti, ÃvibhÃvaæ tirobhÃvaæ tiroku¬¬aæ tiropÃkÃraæ tiropabbataæ asajjamÃnà gacchanti seyyathÃpi ÃkÃse, paÂhaviyà pi ummujjanimujjaæ karonti seyyathÃpi udake, udake pi abhijjamÃne gacchanti seyyathÃpi paÂhaviyaæ, ÃkÃse pi pallaÇkena kamanti seyyathÃpi pakkhÅ sakuïo, ime pi candimasuriye evaæ mahiddhike evaæ mahÃnubhÃve pÃïinà parimasanti parimajjanti, yÃva brahmalokà pi kÃyena vasaæ vattenti. SeyyathÃpi, UdÃyi, dakkho kumbhakÃro và kumbhakÃrantevÃsÅ và suparikammakatÃya mattikÃya yaæ yad eva bhÃjanavikatiæ ÃkaÇkheyya, taæ tad eva kareyya abhinipphÃdeyya. Seyyathà và pan', UdÃyi, dakkho dantakÃro và dantakÃrantevÃsÅ và suparikammakatasmiæ dantasmiæ yaæ yad eva dantavikatiæ ÃkaÇkheyya, taæ tad eva kareyya abhinipphÃdeyya. Seyyathà và pan', UdÃyi, dakkho suvaïïakÃro và suvaïïakÃrantevÃsÅ và suparikammakatasmiæ suvaïïasmiæ yaæ yad eva suvaïïavikatiæ ÃkaÇkheyya, taæ tad eva kareyya abhinipphÃdeyya. -- Evam eva kho, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà anekavihitaæ iddhividhaæ paccanubhonti, eko pi hutvà bahudhà honti, bahudhà pi hutvà eko honti, ÃvibhÃvaæ tirobhÃvaæ tiroku¬¬aæ tiropÃkÃraæ tiropabbataæ asajjamÃnà gacchanti seyyathÃpi ÃkÃse, paÂhaviyà pi ummujjanimujjaæ karonti seyyathÃpi udake, udake pi abhijjamÃne gacchanti seyyathÃpi paÂhaviyaæ, ÃkÃse pi pallaÇkena kamanti seyyathÃpi pakkhÅ sakuïo, #<[page 019]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77). 19>% \<[... content straddling page break has been moved to the page above ...]>/ ime pi candimasuriye evaæ mahiddhike evaæ mahÃnubhÃve pÃïinà parimasanti parimajjanti, yÃva brahmalokà pi kÃyena vasaæ vattenti -- pe -- Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà dibbÃya sotadhÃtuyà visuddhÃya atikkantamÃnusikÃya ubho sadde suïanti, dibbe ca mÃnuse ca, ye dÆre santike ca. SeyyathÃpi, UdÃyi, balavà saÇkhadhamo appakasiren' eva catuddisà vi¤¤Ãpeyya, evam eva kho, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà dibbÃya sotadhÃtuyà visuddhÃya atikkantamÃnusikÃya ubho sadde suïanti, dibbe ca mÃnuse ca, ye dÆre santike ca. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadà yathà paÂipannà me sÃvakà parasattÃnaæ parapuggalÃnaæ cetasà ceto paricca pajÃnanti, -- sarÃgaæ và cittaæ: sarÃgaæ cittan ti pajÃnanti, vÅtarÃgaæ và cittaæ: vÅtarÃgaæ cittan ti pajÃnanti, sadosaæ và cittaæ: sadosaæ cittan ti pajÃnanti, vÅtadosaæ và cittaæ: vÅtadosaæ cittan ti pajÃnanti, samohaæ và cittaæ: samohaæ cittan ti pajÃnanti, vÅtamohaæ và cittaæ: vÅtamohaæ cittan ti pajÃnanti, saækhittaæ và cittaæ: saækhittaæ cittan ti pajÃnanti, vikkhittaæ và cittaæ: vikkhittaæ cittan ti pajÃnanti, mahaggataæ và cittaæ: mahaggataæ cittan ti pajÃnanti, amahaggataæ và cittaæ: amahaggataæ cittan ti pajÃnanti, sa-uttaraæ và cittaæ: sa-uttaraæ cittan ti pajÃnanti, anuttaraæ và cittaæ: anuttaraæ cittan ti pajÃnanti, samÃhitaæ và cittaæ: samÃhitaæ cittan ti pajÃnanti, asamÃhitaæ và cittaæ: asamÃhitaæ cittan ti pajÃnanti, vimuttaæ và cittaæ: vimuttaæ cittan ti pajÃnanti, avimuttaæ và cittaæ: avimuttaæ cittan ti pajÃnanti. SeyyathÃpi, UdÃyi, itthÅ và puriso và daharo yuvà maï¬anajÃtiko ÃdÃse và parisuddhe pariyodÃte acche và udakapatte sakaæ mukhanimittaæ paccavekkhamÃno sakaïikaæ và sakaïikan ti jÃneyya, #<[page 020]># %<20 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ akaïikaæ và akaïikan ti jÃneyya, -- evam eva kho. UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà parasattÃnaæ parapuggalÃnaæ cetasà ceto paricca pajÃnanti, sarÃgaæ và cittaæ: sarÃgaæ cittan ti pajÃnanti, vÅtarÃgaæ và cittaæ, -- pe -- sadosaæ và cittaæ --pe-- vÅtadosaæ và cittaæ, samohaæ và cittam, vÅtamohaæ và cittaæ, saækhittaæ và cittaæ, vikkhittaæ và cittaæ, mahaggataæ và cittaæ, amahaggataæ và cittaæ, sauttaraæ và cittaæ, anuttaraæ và cittaæ, samÃhitaæ và cittaæ, asamÃhitaæ và cittaæ, vimuttaæ và cittaæ: vimuttaæ cittan ti pajÃnanti, avimuttaæ và cittaæ: avimuttaæ cittan ti pajÃnanti. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà anekavihitaæ pubbenivÃsaæ anussaranti, seyyathÅdaæ: ekam pi jÃtiæ, dve pi jÃtiyo, tisso pi jÃtiyo, catasso pi jÃtiyo, pa¤ca pi jÃtiyo, dasa pi jÃtiyo, vÅsatim pi jÃtiyo, tiæsam pi jÃtiyo, cattÃrÅsam pi jÃtiyo, pa¤¤Ãsam pi jÃtiyo, jÃtisatam pi, jÃtisahassam pi, jÃtisatasahassam pi, aneke pi saævaÂÂakappe, aneke pi vivaÂÂakappe, aneke pi saævaÂÂavivaÂÂakappe: Amutra Ãsiæ evaænÃmo evaægotto evaævaïïo evaæÃhÃro evaæsukhadukkhapaÂisaævedÅ evaæÃyupariyanto, so tato cuto amutra udapÃdiæ, tatrÃp' Ãsim evaægotto evaævaïïo evaæÃhÃro evaæsukhadukkhapaÂisaævedÅ evaæÃyupariyanto, so tato cuto idhÆpapanno ti. Iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussaranti. SeyyathÃpi, UdÃyi, puriso sakamhà gÃmà a¤¤aæ gÃmaæ gaccheyya, tamhà pi gÃmà a¤¤aæ gÃmaæ gaccheyya, so tamhà gÃmà sakaæ yeva gÃmaæ paccÃgaccheyya; tassa evam assa: -- Ahaæ kho sakamhà gÃmà amuæ gÃmaæ Ãga¤chiæ, tatra evaæ aÂÂhÃsiæ evaæ nisÅdiæ evaæ abhÃsiæ evaæ tuïhÅ ahosiæ, tamhà pi gÃmà amuæ gÃmaæ Ãga¤chiæ, tatrÃpi evaæ aÂÂhÃsiæ evaæ nisÅdiæ evaæ abhÃsiæ evaæ tuïhÅ ahosiæ, #<[page 021]># %< 3. 7. MAHùSAKULUDùYISUTTAõ (77) 21>% \<[... content straddling page break has been moved to the page above ...]>/ so 'mhi tamhà gÃmà sakaæ yeva gÃmaæ paccÃgato ti. Evam eva kho, {UdÃyi}, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà anekavihitaæ pubbenivÃsaæ anussaranti, seyyathÅdaæ: ekam pi jÃtiæ, dve pi jÃtiyo -pe -- iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussaranti. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà dibbena cakkhunà visuddhena atikkantamÃnusakena satte passanti cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate yathÃkammÆpage satte pajÃnanti: Ime vata bhonto sattà kÃyaduccaritena samannÃgatà vacÅduccaritena samannÃgatà manoduccaritena samannÃgatà ariyÃnaæ upavÃdakà micchÃdiÂÂhikà micchÃdiÂÂhikammasamÃdÃnÃ; te kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ. Ime và pana bhonto sattà kÃyasucaritena samannÃgatà vacÅsucaritena samannÃgatà manosucaritena samannÃgatà ariyÃnaæ anupavÃdakà sammÃdiÂÂhikà sammÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ upapannà ti. Iti dibbena cakkhunà visuddhena atikkantamÃnusakena satte passanti cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate yathÃkammÆpage satte pajÃnanti. SeyyathÃp' ass', UdÃyi, dve agÃrà sadvÃrÃ, tattha cakkhumà puriso majjhe Âhito passeyya manusse gehe pavisante pi nikkhamante pi anusa¤carante pi anuvicarante pi. -- Evam eva kho, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà dibbena cakkhunà visuddhena atikkantamÃnusakena satte passanti cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate -- pe -- yathÃkammÆpage satte pajÃnanti. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. #<[page 022]># %<22 II. MAJJHIMAPA××ùSAõ.>% Puna ca paraæ, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharanti. SeyyathÃpi, UdÃyi, pabbatasaækhepe udakarahado accho vippasanno anÃvilo, tattha cakkhumà puriso tÅre Âhito passeyya sippisambukam pi sakkharakaÂhalam pi macchagumbam pi carantam pi tiÂÂhantam pi; tassa evam assa: Ayaæ kho udakarahado accho vippasanno anÃvilo, tatr' ime sippisambukà pi sakkharakaÂhalà macchagumbà pi caranti pi tiÂÂhanti pÅti. -- Evam eva kho, UdÃyi, akkhÃtà mayà sÃvakÃnaæ paÂipadÃ, yathà paÂipannà me sÃvakà ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharanti. Tatra ca pana me sÃvakà bahÆ abhi¤¤ÃvosÃnapÃramippattà viharanti. Ayaæ kho, UdÃyi, pa¤camo dhammo, yena mama sÃvakà sakkaronti garÆkaronti mÃnenti pÆjenti sakkatvà garÆkatvà upanissÃya viharanti. Ime kho, UdÃyi, pa¤ca dhammÃ, yehi mama sÃvakà sakkaronti garÆkaronti mÃnenti pÆjenti sakkatvà garÆkatvà upanissÃya viharanti. Idam avoca BhagavÃ. Attamano SakuludÃyi paribbÃjako Bhagavato bhÃsitaæ abhinandÅti. MAHùSAKULUDùYISUTTAõ3 SATTAMAõ. 78. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena UggÃhamÃno paribbÃjako Samaïamaï¬ikÃputto samayappavÃdake tindukÃcÅre ekasÃlake MallikÃya ÃrÃme paÂivasati mahatiyà paribbÃjakaparisÃya saddhiæ timattehi paribbÃjakasatehi. #<[page 023]># %< 3. 8. SAMA×AMA×ÖIKùSUTTAõ. (78) 23>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho Pa¤cakaÇgo thapati SÃvatthiyà nikkhami divÃdivassa Bhagavantaæ dassanÃya. Atha kho Pa¤cakaÇgassa thapatissa etad ahosi: AkÃlo kho tÃva Bhagavantaæ dassanÃya; patisallÅno BhagavÃ; manobhÃvaniyÃnam pi bhikkhÆnaæ asamayo dassanÃya; patisallÅnà manobhÃvaniyà bhikkhÆ. YannÆnÃhaæ yena samayappavÃdako tindukÃcÅro ekasÃlako MallikÃya ÃrÃmo yena UggÃhamÃno paribbÃjako Samaïamaï¬ikÃputto ten' upasaækameyyan ti. Atha kho Pa¤cakaÇgo thapati yena samayappavÃdako tindukÃcÅro ekasÃlako MallikÃya ÃrÃmo, ten' upasaækami. Tena kho pana samayena UggÃhamÃno paribbÃjako Samaïamaï¬ikÃputto mahatiyà paribbÃjakaparisÃya saddhiæ nisinno hoti unnÃdiniyà uccÃsaddÃya mahÃsaddÃya anekavihitaæ tiracchÃnakathaæ kathentiyÃ, seyyathÅdaæ: rÃjakathaæ corakathaæ mahÃmattakathaæ senÃkathaæ bhayakathaæ yuddhakathaæ annakathaæ pÃnakathaæ vatthakathaæ sayanakathaæ mÃlÃkathaæ gandhakathaæ ¤Ãtikathaæ yÃnakathaæ gÃmakathaæ nigamakathaæ nagarakathaæ janapadakathaæ itthikathaæ sÆrakathaæ visikhÃkathaæ kumbhaÂÂhÃnakathaæ pubbapetakathaæ nÃnattakathaæ lokakkhÃyikaæ samuddakkhÃyikaæ itibhavÃbhavakathaæ iti vÃ. Addasà kho UggÃhamÃno paribbÃjako Samaïamaï¬ikÃputto Pa¤cakaÇgaæ thapatiæ dÆrato va Ãgacchantaæ; disvÃna sakaæ parisaæ saïÂhÃpesi:-- Appasaddà bhonto hontu; mà bhonto saddam akattha; ayaæ samaïassa Gotamassa sÃvako Ãgacchati, Pa¤cakaÇgo thapati. YÃvatà kho pana samaïassa Gotamassa sÃvakà gihÅ odÃtavasanà SÃvatthiyaæ paÂivasanti, ayaæ tesaæ a¤¤ataro Pa¤cakaÇgo thapati. AppasaddakÃmà kho pana te Ãyasmanto appasaddavinÅtà appasaddassa vaïïavÃdino, app' eva nÃma appasaddaæ parisaæ viditvà upasaækamitabbaæ ma¤¤eyyÃti. Atha kho te paribbÃjakà tuïhÅ ahesuæ. Atha kho Pa¤cakaÇgo thapati yena UggÃhamÃno paribbÃjako Samaïamaï¬ikÃputto, ten' upasaækami; upasaækamitvà UggÃhamÃnena paribbÃjakena Samaïamaï¬ikÃputtena saddhiæ sammodi; #<[page 024]># %<24 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Pa¤cakaÇgaæ thapatiæ UggÃhamÃno paribbÃjako Samaïamaï¬ikÃputto etad avoca: Catuhi kho ahaæ, thapati, dhammehi samannÃgataæ purisapuggalaæ pa¤¤Ãpemi sampannakusalaæ paramakusalaæ uttamapattipattaæ samaïaæ ayojjhaæ. Katamehi catuhi? Idha, thapati, na kÃyena pÃpakaæ kammaæ karoti, na pÃpikaæ vÃcaæ bhÃsati, na pÃpakaæ saækappaæ saækappeti, na pÃpakaæ ÃjÅvaæ ÃjÅvati. Imehi kho ahaæ, thapati, catuhi dhammehi samannÃgataæ purisapuggalaæ pa¤¤Ãpemi sampannakusalaæ paramakusalaæ uttamapattipattaæ samaïaæ ayojjhan ti. Atha kho Pa¤cakaÇgo thapati UggÃhamÃnassa paribbÃjakassa Samaïamaï¬ikÃputtassa bhÃsitaæ n' eva abhinandi nappaÂikkosi; anabhinanditvà appaÂikkositvà uÂÂhÃy' Ãsanà pakkÃmi: Bhagavato santike etassa bhÃsitassa atthaæ ÃjÃnissÃmÅti. Atha kho Pa¤cakaÇgo thapati yena Bhagavà ten' upasaækami; upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Pa¤cakaÇgo thapati, yÃvatako ahosi UggÃhamÃnena paribbÃjakena Samaïamaï¬ikÃputtena saddhiæ kathÃsallÃpo, taæ sabbaæ Bhagavato Ãrocesi. Evaæ vutte, Bhagavà Pa¤cakaÇgaæ thapatiæ etad avoca:-- Evaæ sante kho, thapati, daharo kumÃro mando uttÃnaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaïo ayojjho, yathà UggÃhamÃnassa paribbÃjakassa Samaïamaï¬ikÃputtassa vacanaæ. Daharassa hi, thapati, kumÃrassa mandassa uttÃnaseyyakassa kÃyo ti pi na hoti; kuto pana kÃyena pÃpakaæ kammaæ karissati, a¤¤atra phanditamattÃ. Daharassa hi, thapati, kumÃrassa mandassa uttÃnaseyyakassa vÃcà ti pi na hoti; kuto pana pÃpikaæ vÃcaæ bhÃssisati, a¤¤atra roditamattÃ. Daharassa hi, thapati, kumÃrassa mandassa uttÃnaseyyakassa saækappo ti pi na hoti; kuto pana pÃpakaæ saækappaæ saækappissati, a¤¤atra vikujjitamattÃ. Daharassa hi, thapati, kumÃrassa mandassa uttÃnaseyyakassa ÃjÅvo ti pi na hoti; kuto pana pÃpakaæ ÃjÅvaæ ÃjÅvissati, #<[page 025]># %< 3. 8. SAMA×AMA×ÖIKùSUTTAõ. (78). 25>% \<[... content straddling page break has been moved to the page above ...]>/ a¤¤atra mÃtuttha¤¤Ã. Evaæ sante kho, thapati, daharo kumÃro mando uttÃnaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaïo ayojjho, yathà UggÃhamÃnassa paribbÃjakassa Samaïamaï¬ikÃputtassa vacanaæ. Catuhi kho ahaæ, thapati, dhammehi samannÃgataæ purisapuggalaæ pa¤¤Ãpemi na c' eva sampannakusalaæ na paramakusalaæ na uttamapattipattaæ samaïaæ ayojjhaæ, api c' imaæ daharaæ kumÃraæ mandaæ uttÃnaseyyakaæ samadhiggayha tiÂÂhati. Katamehi catuhi? Idha, thapati, na kÃyena pÃpakaæ kammaæ karoti, na pÃpikaæ vÃcam bhÃsati, na pÃpakaæ saækappaæ saækappeti, na pÃpakaæ ÃjÅvaæ ÃjÅvati. Imehi kho ahaæ, thapati, catuhi dhammehi samannÃgataæ purisapuggalaæ pa¤¤Ãpemi na c' eva sampannakusalaæ na paramakusalaæ na uttamapattipattaæ samaïaæ ayojjhaæ, api c' imaæ daharaæ kumÃraæ mandaæ uttÃnaseyyakaæ samadhiggayha tiÂÂhati. Dasahi kho ahaæ, thapati, dhammehi samannÃgataæ purisapuggalaæ pa¤¤Ãpemi sampannakusalaæ paramakusalaæ uttamapattipattaæ samaïaæ ayojjhaæ. Ime akusalasÅlà taham, thapati, veditabban ti vadÃmi. ItosamuÂÂhÃnà akusalasÅlà tahaæ, thapati, veditabban ti vadÃmi. Idha akusalasÅlà aparisesà nirujjhanti tahaæ, thapati, veditabban ti vadÃmi. Evaæ - paÂipanno akusalÃnaæ sÅlÃnaæ nirodhÃya paÂipanno hoti tahaæ, thapati, veditabban ti vadÃmi. Ime kusalasÅlà tahaæ, thapeti, veditabban ti vadÃmi. ItosamuÂÂhÃnà kusalasÅlà tahaæ, thapati, veditabban ti vadÃmi. Idha kusalasÅlà aparisesà nirujjhanti tahaæ, thapati, veditabban ti vadÃmi. Evaæ-paÂipanno kusalÃnaæ sÅlÃnaæ nirodhÃya paÂipanno hoti tahaæ, thapati veditabban ti vadÃmi. Ime akusalasaækappà tahaæ, thapati, veditabban ti vadÃmi. ItosamuÂÂhÃnà akusalasaækappà tahaæ, thapati, veditabban ti vadÃmi. Idha akusalasaækappà aparisesà nirujjhanti tahaæ, #<[page 026]># %<26 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ thapati, veditabban ti vadÃmi. Evaæ paÂipanno akusalÃnaæ saækappÃnaæ nirodhÃya paÂipanno hoti tahaæ, thapati, veditabban ti vadÃmi. Ime kusalasaækappÃ, tahaæ, thapati, veditabban ti vadÃmi. ItosamuÂÂhÃnà kusalasaækappà tahaæ, thapati, veditabban ti vadÃmi. Idha kusalasaækappà aparisesà nirujjhanti tahaæ, thapati, veditabban ti vadÃmi. Evaæ paÂipanno kusalÃnaæ saækappÃnaæ nirodhÃya paÂipanno hoti tahaæ, thapati, veditabban ti vadÃmi. Katame ca, thapati, akusalasÅlÃ? -- Akusalaæ kÃyakammaæ, akusalaæ vacÅkammaæ, pÃpako ÃjÅvo, -- ime vuccanti, thapati, {akusalasÅlÃ}. Ime ca, thapati, akusalasÅlà kiæsamuÂÂhÃnÃ? SamuÂÂhÃnam pi nesaæ vuttaæ. CittasamuÂÂhÃnà ti 'ssa vacanÅyam. Katamaæ cittaæ? Cittam pi hi bahu anekavidhaæ nÃnappakÃrakaæ sacittaæ sarÃgaæ sadosaæ samohaæ; itosamuÂÂhÃnà akusalasÅlÃ. Ime ca, thapati, akusalasÅlà kuhiæ aparisesà nirujjhanti? Nirodho pi nesaæ vutto. Idha, thapati, bhikkhu kÃyaduccaritaæ pahÃya kÃyasucaritaæ bhÃveti, vacÅduccaritaæ pahÃya vacÅsucaritam bhÃveti, manoduccaritaæ pahÃya manosucaritaæ bhÃveti, micchÃ-ÃjÅvaæ pahÃya sammÃ-ÃjÅvena jÅvikaæ kappeti. Etth' ete akusalasÅlà aparisesà nirujjhanti. Kathaæ paÂipanno ca. thapati, akusalÃnaæ sÅlÃnaæ nirodhÃya paÂipanno hoti? Idha, thapati, bhikkhu anupannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ anuppÃdÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; uppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; anuppannÃnaæ kusalÃnaæ dhammÃnaæ uppÃdÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; uppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati. Evaæ paÂipanno kho, #<[page 027]># %< 3. 8. SAMA×AMA×ÖIKùSUTTAõ. (78) 27>% \<[... content straddling page break has been moved to the page above ...]>/ thapati, akusalÃnaæ sÅlÃnam nirodhÃya paÂipanno hoti. Katame ca, thapati, kusalasÅlÃ? Kusalaæ kÃyakammaæ, kusalaæ vacÅkammam, ÃjÅvapÃrisuddhiæ pi kho ahaæ, thapati, sÅlasmiæ vadÃmi. Ime vuccanti, thapati, kusalasÅlÃ. Ime ca, thapati, kusalasÅlà kiæsamuÂÂhÃnÃ? SamuÂÂhÃnam pi nesaæ vuttaæ. CittasamuÂÂhÃnà ti 'ssa vacanÅyaæ. Katamaæ cittaæ? Cittam pi hi bahu anekavidhaæ nÃnappakÃrakaæ. Yaæ cittaæ vÅtarÃgaæ vÅtadosaæ vÅtamohaæ, -- itosamuÂÂhÃnà kusalasÅlÃ. Ime ca, thapati, kusalasÅlà kuhiæ aparisesà nirujjhanti? Nirodho pi nesaæ vutto. Idha, thapati, bhikkhu sÅlavà hoti, no ca sÅlamayo, ta¤ ca {cetovimuttiæ} pa¤¤Ãvimuttiæ yathÃbhÆtaæ pajÃnÃti; yatth' assa te kusalasÅlà aparisesà nirujjhanti. Kathaæ paÂipanno ca, thapati, kusalÃnaæ sÅlÃnaæ nirodhÃya paÂipanno hoti? Idha, thapati, bhikkhu anuppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ anuppÃdÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; uppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya --pe-- anuppannÃnaæ akusalÃnaæ dhammÃnaæ uppÃdÃya; uppannÃnam kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati. Evaæ paÂipanno kho, thapati, kusalÃnaæ sÅlÃnaæ nirodhÃya paÂipanno hoti. Katame ca, thapati, akusalasaækappÃ? KÃmasaækappo, byÃpÃdasaækappo, vihiæsÃsaækappo;-- ime vuccanti, thapati, akusalasaækappÃ. Ime ca, thapati, akusalasaækappà kiæsamuÂÂhÃnÃ? SamuÂÂhÃnam pi nesaæ vuttaæ. Sa¤¤ÃsamuÂÂhÃnà ti 'ssa vacanÅyaæ. Katamà sa¤¤Ã? Sa¤¤Ã pi hi bahu anekavidhà nÃnappakÃrikÃ, kÃmasa¤¤Ã byÃpÃdasa¤¤Ã {vihiæsÃsa¤¤Ã}; itosamuÂÂhÃnà akusalasaækappÃ. Ime ca, thapati, akusalasaækappà kuhiæ aparisesà nirujjhanti? Nirodho pi nesaæ vutto. Idha, thapati, bhikkhu vivicc' eva kÃmehi #<[page 028]># %<28 II. MAJJHIMAPA××ùSAõ>% -- paÂhamajjhÃnaæ upasampajja viharati; etth' ete akusalasaækappà aparisesà nirujjhanti. Kathaæ paÂipanno ca, thapati, akusalÃnaæ saækappÃnaæ nirodhÃya paÂipanno hoti? Idha, thapati, bhikkhu anuppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ anuppÃdÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; uppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya --pe-- anuppannÃnaæ kusalÃnaæ dhammÃnaæ uppÃdÃya --pe-- uppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiyà asammosÃya, bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyÃ, chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati. Evaæ paÂipanno kho, thapati, akusalÃnaæ saækappÃnaæ nirodhÃya paÂipanno hoti. Katame ca, thapati, kusalasaækappÃ? -Nekkhammasaækappo, abyÃpÃdasaækappo, avihiæsÃsaækappo; ime vuccanti, thapati, kusalasaækappÃ. Ime ca, thapati kusalasaækappà kiæsamuÂÂhÃnÃ? SamuÂÂhÃnam pi nesaæ vuttaæ. Sa¤¤ÃsamuÂÂhÃnà ti 'ssa vacanÅyaæ. Katamà sa¤¤Ã? Sa¤¤Ã pi hi bahu anekavidhà nÃnappakÃrikÃ, nekkhammasa¤¤Ã abyÃpÃdasa¤¤Ã avihiæsÃsa¤¤Ã; itosamuÂÂhÃnà kusalasaækappÃ. Ime ca, thapati, kusalasaækappà kuhiæ aparisesà nirujjhanti? Nirodho pi nesaæ vutto. Idha, thapati, bhikkhu vitakkavicÃrÃnaæ vÆpasamà --pe-- dutiyajjhÃnaæ upasampajja viharati. Etth' ete kusalasaækappà aparisesà nirujjhanti. Kathaæ paÂipanno ca, thapati, kusalÃnaæ saækappÃnaæ nirodhÃya paÂipanno hoti? Idha, thapati, bhikkhu anuppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ anuppÃdÃya chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati; uppannÃnaæ pÃpakÃnaæ akusalÃnaæ dhammÃnaæ pahÃnÃya --pe-- anuppannÃnaæ kusalÃnaæ dhammÃnaæ uppÃdÃya --pe-- uppannÃnaæ kusalÃnaæ dhammÃnaæ Âhitiya asammosÃya bhiyyobhÃvÃya vepullÃya bhÃvanÃya pÃripÆriyà chandaæ janeti vÃyamati viriyaæ Ãrabhati cittaæ paggaïhÃti padahati. Evaæ paÂipanno kho, thapati, kusalÃnaæ saækappÃnaæ nirodhÃya paÂipanno hoti. Katamehi cÃhaæ, thapati, dasahi dhammehi samannÃgataæ purisapuggalaæ pa¤¤Ãpemi sampannakusalaæ paramakusalaæ uttamapattipattaæ samaïaæ ayojjhaæ? #<[page 029]># %< 3. 9. CôÊASAKULUDùYISUTTAõ. (79) 29>% \<[... content straddling page break has been moved to the page above ...]>/ Idha, thapati, bhikkhu asekhÃya sammÃdiÂÂhiyà samannÃgato hoti, asekhena sammÃsaækappena samannÃgato hoti, asekhÃya sammÃvÃcÃya samannÃgato hoti, asekhena sammÃkammantena samannÃgato hoti, asekhena sammà -- ÃjÅvena samannÃgato hoti, asekhena sammÃvÃyÃmena samannÃgato hoti, asekhÃya sammÃsatiyà samannÃgato hoti, asekhena sammÃsamÃdhinà samannÃgato hoti, asekhena sammäÃïena {samannÃgato} hoti, asekhÃya sammÃvimuttiyà samannÃgato hoti. Imehi kho ahaæ, thapati, dasahi dhammehi samannÃgataæ purisapuggalaæ pa¤¤Ãpemi sampannakusalaæ paramakusalaæ uttamapattipattaæ samaïaæ ayojjhan ti. Idaæ avoca BhagavÃ. Attamano Pa¤cakaÇgo thapati Bhagavato bhÃsitaæ abhinandÅti. SAMA×AMA×ÖIKùSUTTAõ AèèHAMAõ. 79. Evam me sutaæ. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe. Tena kho pana samayena SakuludÃyi paribbÃjako MoranivÃpe paribbÃjakÃrÃme paÂivasati mahatiyà paribbÃjakaparisÃya saddhiæ. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya RÃjagahaæ piï¬Ãya pÃvisi. Atha kho Bhagavato etad ahosi: -- Atippago kho tÃva RÃjagahaæ piï¬aya carituæ. YannÆnÃhaæ yena MoranivÃpo paribbÃjakÃrÃmo yena SakuludÃyi paribbÃjako, ten' upasaækameyyan ti. Atha kho Bhagavà yena MoranivÃpo paribbÃjakÃrÃmo, ten' upasaækami. Tena kho pana samayena SakuludÃyi paribbÃjako mahatiyà paribbÃjakaparisÃya saddhiæ nisinno hoti unnÃdiniyà uccÃsaddÃya mahÃsaddÃya anekavihitaæ tiracchÃnakathaæ kathentiyÃ, #<[page 030]># %<30 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ -seyyathÅdaæ: RÃjakathaæ corakathaæ mahÃmattakathaæ senÃkathaæ bhayakathaæ yuddhakathaæ annakathaæ pÃnakathaæ vatthakathaæ sayanakathaæ mÃlÃkathaæ gandhakathaæ ¤Ãtikathaæ yÃnakathaæ gÃmakathaæ nigamakathaæ nagarakathaæ janapadakathaæ itthikathaæ sÆrakathaæ visikhÃkathaæ kumbhaÂÂhÃnakathaæ pubbapetakathaæ nÃnattakathaæ lokakkhÃyikaæ samuddakkhÃyikaæ {itibhavÃbhavakathaæ} iti vÃ. Addasà kho SakuludÃyi paribbÃjako Bhagavantaæ dÆrato va Ãgacchantaæ; disvÃna sakaæ parisaæ saïÂhÃpesi:-- Appasaddà bhonto hontu, ma bhonto saddam akattha. Ayaæ samaïo Gotamo Ãgacchati. AppasaddakÃmo kho pana so Ãyasmà appasaddassa vaïïavÃdÅ. App' eva nÃma appasaddaæ parisaæ viditvà upasaækamitabbaæ ma¤¤eyyÃti. Atha kho te paribbÃjakà tuïhÅ ahesuæ. Atha kho Bhagavà yena SakuludÃyi paribbÃjako, ten' upasaækami. Atha kho SakuludÃyi paribbÃjako Bhagavantaæ etad avoca:-- Etu kho bhante BhagavÃ; sÃgataæ bhante Bhagavato; cirassaæ kho bhante Bhagavà imaæ pariyÃyam akÃsi, yadidaæ idh' ÃgamanÃya; nisÅdatu bhante BhagavÃ; idam Ãsanaæ pa¤¤attan ti. NisÅdi Bhagavà pa¤¤atte Ãsane. SakuludÃyi pi kho paribbÃjako a¤¤ataraæ nÅcaæ Ãsanaæ gahetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho SakuludÃyiæ paribbÃjakaæ Bhagavà etad avoca:-- KÃya nu 'ttha, UdÃyi, etarahi kathÃya sannisinnÃ? Kà ca pana vo antarÃkathà vippakatà ti? TiÂÂhat' esÃ, bhante, kathà yÃya mayaæ etarahi kathÃya sannisinnÃ. N' esÃ, bhante, kathà Bhagavato dullabbà bhavissati pacchÃpi savanÃya. YadÃhaæ, bhante, imaæ parisaæ anupasaækanto homi, athÃyaæ parisà anekavihitaæ tiracchÃnakathaæ kathentÅ nisinnà hoti. Yadà ca kho ahaæ, bhante, imaæ parisaæ upasaækanto homi, athÃyaæ parisà mamaæ yeva mukhaæ ullokentÅ nisinnà hoti: Yaæ no samaïo UdÃyi dhammaæ bhÃsissati, taæ no sossÃmÃti. Yadà pana, #<[page 031]># %< 3. 9. CôÊASAKULUDùYISUTTAõ. (79) 31>% \<[... content straddling page break has been moved to the page above ...]>/ bhante, Bhagavà imaæ parisaæ upasaækanto hoti, atha aha¤ c' eva aya¤ ca parisà Bhagavato va mukhaæ ullokentà nisinnà homa: Yaæ no Bhagavà dhammaæ bhÃsissati taæ no sossÃmÃti. Tena h', UdÃyi, taæ yev' ettha patibhÃtu, yathà maæ paÂibhÃseyyÃti. PurimÃni, bhante, divasÃni purimatarÃni sabba¤¤Æ sabbadassÃvÅ aparisesaæ ¤Ãïadassanaæ paÂijÃnamÃno: Carato ca me tiÂÂhato {ca} suttassa ca jÃgarassa ca satataæ samitaæ ¤Ãïadassanaæ paccupaÂÂhitan ti. So mayà pubbantaæ Ãrabbha pa¤haæ puÂÂho samÃno a¤¤en' a¤¤aæ paÂicari, bahiddhà kathaæ apanÃmesi, kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtvÃkÃsi. Tassa mayhaæ, bhante, Bhagavantaæ yeva Ãrabbha pÅti udapÃdi: Aho nÆna BhagavÃ, aho nÆna sugato, yo imesaæ dhammÃnaæ kusalo ti. Ko pan' eso, UdÃyi, sabba¤¤Æ sabbÃdassÃvÅ aparisesaæ ¤Ãïadassanaæ paÂijÃnamÃno: Carato ca me tiÂÂhato ca suttassa ca jÃgarassa ca satataæ samitaæ ¤Ãïadassanaæ paccupaÂÂhitan ti, yo tayà pubbantaæ Ãrabbha pa¤haæ puÂÂho samÃno a¤¤en' a¤¤aæ paÂicari, bahiddhà kathaæ {apanÃmesi} kopa¤ ca dosa¤ ca appaccaya¤ ca pÃtvÃkÃsÅti? NigaïÂho, bhante, NÃtaputto ti. Yo kho, UdÃyi, anekavihitaæ pubbenivÃsaæ anussareyya seyyathÅdaæ: ekam pi jÃtiæ, dve pi jÃtiyo, --pe-- iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussareyya, so và maæ pubbantaæ Ãrabbha pa¤haæ puccheyya, tam và 'haæ pubbantaæ Ãrabbha pa¤haæ puccheyyaæ; so và me pubbantaæ Ãrabbha pa¤hassa veyyÃkaraïena cittam ÃrÃdheyya, tassa và 'haæ pubbantaæ Ãrabbha pa¤hassa veyyÃkaraïena cittaæ ÃrÃdheyyaæ; so kho, UdÃyi, dibbena cakkhunà visuddhena atikkantamÃnusakena satte passeyya cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate --pe-- yathÃkammÆpage satte pajÃneyya; so và maæ aparantaæ Ãrabbha pa¤haæ puccheyya, #<[page 032]># %<32 II. {MAJJHIMAPA××ùSAõ}.>% \<[... content straddling page break has been moved to the page above ...]>/ taæ va 'haæ aparantaæ Ãrabbha pa¤haæ puccheyyaæ; so và me aparantaæ {Ãrabbha} pa¤hassa veyyÃkaraïena cittaæ ÃrÃdheyya, tassa và 'ham aparantaæ Ãrabbha pa¤hassa veyyÃkaraïena cittaæ ÃrÃdheyyaæ. Api c', UdÃyi, tiÂÂhatu pubbanto, tiÂÂhatu aparanto. Dhamman te desessÃmi: Imasmiæ sati, idaæ hoti; imass' uppÃdà idaæ upapajjati; imasmiæ asati, idaæ na hoti; imassa nirodhà imaæ nirujjhatÅti. Ahaæ, bhante, yÃvatakam pi me iminà attabhÃvena paccanubhÆtaæ, tam pi nappahomi iti sÃkÃraæ sa-uddesaæ anussarituæ; kuto panÃhaæ anekavihitaæ pubbenivÃsaæ anussarissÃmi, seyyathÅdaæ: ekaæ pi jÃtiæ dve pi jÃtiyo --pe-- iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussarissÃmi, seyyathÃpi BhagavÃ. Ahaæ hi bhante etarahi paæsupisÃcakam pi na passÃmi, kuto panÃhaæ dibbena cakkhunà visuddhena atikkantamÃnusakena satte passissÃmi cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate --pe-- yathÃkammÆpage satte pajÃnissÃmi, seyyathÃpi BhagavÃ. Yaæ pana maæ bhante Bhagavà evam Ãha: Api c', UdÃyi, tiÂÂhatu pubbanto, tiÂÂhatu aparanto; dhammaæ desessÃmi:-- Imasmiæ sati idaæ hoti; imass' uppÃdà idaæ upapajjati; imasmiæ asati idaæ na hoti; imassa nirodhà idaæ nirujjhatÅti; ta¤ ca pana me bhiyyosomattÃya na pakkhÃyati. Appeva nÃmÃhaæ, bhante, sake Ãcariyake Bhagavato cittaæ ÃrÃdheyyaæ pa¤hassa veyyÃkaraïenÃti. Kin ti pana te, UdÃyi, sake Ãcariyake hotÅti? AmhÃkaæ, bhante, sake Ãcariyake evaæ hoti: Ayaæ paramo vaïïo, ayaæ paramo vaïïo ti. Yaæ pana te etaæ, UdÃyi, sake Ãcariyake evaæ hoti: Ayaæ paramo vaïïo, ayaæ paramo vaïïo ti, -- katamo so paramo vaïïo ti? YasmÃ, bhante, vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthi, so paramo vaïïo ti. Katamo pana so, UdÃyi, vaïïo, yasmà vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthÅti? #<[page 033]># %< 3. 9. CôÊASAKULUDùYISUTTAõ. (79) 33>% Yasmà bhante vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthi, so paramo vaïïo ti. DÅghà pi kho te esÃ, UdÃyi, phareyya. YasmÃ, bhante, vaïïà a¤¤o vaïïo uttaritaro va païÅtataro và na 'tthi, so paramo vaïïo ti vadasi; ta¤ ca vaïïaæ na pa¤¤Ãpesi. SeyyathÃpi, UdÃyi, puriso evaæ vadeyya:-- Ahaæ yà imasmiæ janapade janapadakalyÃïÅ, taæ icchÃmi taæ {kÃmemÅti}. Tam enaæ evaæ vadeyyuæ:-- Ambho purisa, yaæ tvaæ janapadakalyÃïiæ icchasi kÃmesi, jÃnÃsi taæ janapadakalyÃïiæ: KhattiyÅ và brÃhmaïÅ và vessÅ và suddÅ và ti? Iti puÂÂho No ti vadeyya. Tam enaæ evaæ vadeyyuæ:-- Ambho purisa, yaæ tvaæ janapadakalyÃïiæ icchasi kÃmesi, jÃnÃsi taæ janapadakalyÃïiæ: EvaænÃmà evaægottà iti và ti, --pe-- dÅghà và rassà và majjhimà và kÃÊÅ và sÃmà và maÇguracchavÅ và ti? Amukasmiæ gÃme và nigame và nagare và ti? Iti puÂÂho No ti vadeyya. Tam enaæ evaæ vadeyyuæ:-- Ambho purisa, yaæ tvaæ na jÃnÃsi na passasi, taæ tvaæ icchasi kamesÅti? Iti puÂÂho ùmÃti vadeyya. -- Taæ kim ma¤¤asi, UdÃyi? Nanu evaæ sante tassa purisassa appÃÂihÅrakataæ bhÃsitaæ sampajjatÅti? Addhà kho, bhante, evaæ sante tassa purisassa appÃÂihÅrakataæ bhÃsitaæ sampajjatÅti? Evam eva kho tvaæ, UdÃyi: YasmÃ, bhante, vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthi, so paramo vaïïo ti vadasi; ta¤ ca vaïïaæ na pa¤¤ÃpesÅti. SeyyathÃpi, bhante, maïi veÊuriyo subho jÃtimà aÂÂhaæso suparikammakato paï¬ukambale nikkhitto bhÃsati ca tapati ca virocati ca; evaævaïïo attà hoti arogo param maraïà ti. Taæ kim ma¤¤asi, UdÃyi? Yo và maïi veÊuriyo subho jÃtimà aÂÂhaæso suparikammakato paï¬ukambale nikkhitto bhÃsati ca tapati ca virocati ca; #<[page 034]># %<34 II. {MAJJHIMAPA××ùSAõ}.>% \<[... content straddling page break has been moved to the page above ...]>/ yo và rattandhakÃratimisÃya kimi khajjopanako, -- imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? {YvÃyaæ}, bhante, rattandhakÃratimisÃya kimi khajjopanako, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Taæ kim ma¤¤asi, UdÃyi? Yo và rattandhakÃratimisÃya kimi khajjopanako, yo và rattandhakÃratimisÃya telappadÅpo, -- imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bhante, rattandhakÃratimisÃya telappadÅpo, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Taæ kim ma¤¤asi, UdÃyi? Yo và rattandhakÃratimisÃya telappadÅpo, yo và rattandakÃratimisÃya mahà aggikkhandho, -- imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bhante, rattandhakÃratimisÃya mahà aggikkhandho, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Taæ kim ma¤¤asi, UdÃyi? Yo và rattandhakÃratimisÃya mahà aggikkhandho, yà và rattiyà paccÆsasamayaæ viddhe vigatavalÃhake deve osadhitÃrakÃ, -- imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YÃyaæ, bhante, rattiyà paccÆsasamayaæ viddhe vigatavalÃhake deve osadhitÃrakÃ, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Taæ kim ma¤¤asi, UdÃyi? Yà và rattiyà paccÆsasamayaæ viddhe vigatavalÃhake deve osadhitÃrakÃ, yo và tadahu 'posathe pannarase viddhe vigatavalÃhake deve abhido a¬¬harattasamayaæ cando, imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bhante, tadahu 'posathe pannarase viddhe vigatavalÃhake deve abhido a¬¬harattasamayaæ cando, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. #<[page 035]># %< 3.9. {CôÊASAKULUDùYISUTTAõ}. (79) 35>% Taæ kim ma¤¤asi, UdÃyi? Yo và tadahu 'posathe pannarase viddhe vigatavalÃhake deve abhido a¬¬harattasamayaæ cando, yo và vassÃnaæ pacchime mÃse saradasamaye viddhe vigatavalÃhake deve abhido majjhantikasamayaæ suriyo, -imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bhante, vassÃnaæ pacchime mÃse saradasamaye viddhe vigatavalÃhake deve abhido majjhantikasamayaæ suriyo, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti? Ato kho te, UdÃyi, bahÆhi bahutarà devà ye imesaæ candimasuriyÃnaæ Ãbhà nÃnubhonti, tyÃhaæ pajÃnÃmi. Atha ca panÃhaæ na vadÃmi: Yasmà vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthÅti. Atha ca pana tvaæ, UdÃyi: YvÃyaæ vaïïo kiminà khajjopanakena hÅnataro ca patikiÂÂhataro ca, so paramo vaïïo ti vadasi; ta¤ ca vaïïaæ na pa¤¤ÃpesÅti. Acchidaæ Bhagavà kathaæ{.} Acchidaæ Sugato kathan ti{.} Kim pana tvaæ, UdÃyi, evaæ vadasi: Acchidaæ Bhagavà kathaæ? acchidam Sugato kathan ti? AmhÃkaæ, bhante, sake Ãcariyake evaæ hoti: Ayaæ paramo vaïïo, ayaæ paramo vaïïo ti. Te mayaæ, bhante, Bhagavatà sake Ãcariyake samanuyu¤jiyamÃnà samanuggÃhiyamÃnà samanubhÃsiyamÃnà rittà tucchà aparaddhà ti. Kiæ pan', UdÃyi, atthi ekantasukho loko? Atthi ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti? AmhÃkaæ, bhante, sake Ãcariyake evaæ hoti: Atthi ekantasukho loko; atthi ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti. Katamà pana sÃ, UdÃyi, ÃkÃravatÅ paÂipadà ekantasukassa lokassa sacchikiriyÃyÃti? Idha, bhante, ekacco pÃïÃtipÃtaæ pahÃya pÃïÃtipÃtà paÂivirato hoti, adinnÃdÃnaæ pahÃya adinnÃdÃnà paÂivirato hoti, kÃmesu micchÃcÃraæ pahÃya kÃmesu micchÃcÃrà paÂivirato hoti, #<[page 036]># %<36 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ musÃvÃdaæ pahÃya musÃvÃdà paÂivirato hoti, a¤¤ataraæ và pana tapoguïaæ samÃdÃya vattati. Ayaæ kho sÃ, bhante, ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti. Taæ kim ma¤¤asi, UdÃyi? Yasmiæ samaye pÃïÃtipÃtaæ pahÃya pÃïÃtipÃtà paÂivirato hoti, ekantasukhÅ và tasmiæ samaye attà hoti sukhadukkhÅ và ti? -- SukhadukkhÅ, bhante. Taæ kim ma¤¤asi, UdÃyi? Yasmiæ samaye adinnÃdÃnaæ pahÃya adinnÃdÃnà paÂivirato hoti, ekantasukhÅ và tasmiæ samaye attà hoti sukhadukkhÅ và ti? -- SukhadukkhÅ, bhante. Taæ kim ma¤¤asi, UdÃyi? Yasmiæ samaye kÃmesu micchÃcÃraæ pahÃya kÃmesu micchÃcÃrà paÂivirato hoti, ekantasukhÅ và tasmiæ samaye attà hoti sukhadukkhÅ và ti? -- SukhadukkhÅ bhante. Taæ kim ma¤¤asi, UdÃyi? Yasmiæ samaye musÃvÃdaæ pahÃya musÃvÃdà paÂivirato hoti, ekantasukhÅ và tasmiæ samaye attà hoti sukhadukkhÅ và ti? -- SukhadukkhÅ, bhante. Taæ kim ma¤¤asi, UdÃyi? Yasmiæ samaye a¤¤ataraæ tapoguïaæ samÃdÃya vattati, ekantasukhÅ và tasmiæ samaye attà hoti sukhadukkhÅ và ti? -- SukkhadukkhÅ, bhante. Taæ kim ma¤¤asi, UdÃyi? Api nu kho vokiïïasukhadukkhaæ paÂipadaæ Ãgamma ekantasukhassa lokassa sacchikiriyà hotÅti? Acchidaæ Bhagavà kathaæ. acchidaæ Sugato kathan ti. Kim pana tvaæ, UdÃyi, evaæ vadasi: Acchidaæ Bhagavà kathaæ{.} acchidaæ Sugato kathan ti{.} AmhÃkaæ, bhante, sake Ãcariyake evaæ hoti: Atthi ekantasukho loko, atthi ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti. Te mayaæ, bhante, Bhagavatà sake Ãcariyake samanuyu¤jiyamÃnà samanuggÃhiyamÃnà samanubhÃsiyamÃnà rittà tucchà aparaddhà pi. Kim pana, bhante, atthi ekantasukho loko? Atthi ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti? #<[page 037]># %< 3. 9. CôÊASAKULUDùYISUTTAõ. (79) 37>% Atthi kho, UdÃyi, ekantasukho loko; atthi ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti. Katamà pana sÃ, bhante, ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti? Idh', UdÃyi, bhikkhu vivicc' eva kÃmehi --pe-- paÂhamajjhÃnaæ upasampajja viharati; vitakkavicÃrÃnaæ vÆpasamà -- pe -- dutiyajjhÃnaæ --pe-- tatiyajjhÃnaæ upasampajja viharati. Ayaæ kho sÃ, UdÃyi, ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti. Na kho sÃ, bhante, ÃkÃravatÅ paÂipadà ekantasukhassa lokassa sacchikiriyÃya. Sacchikato hi 'ssa, bhante. ettÃvatà ekantasukho loko hotÅti. Na khvÃssa, UdÃyi, ettÃvatà ekantasukho loko sacchikato hoti; ÃkÃravatÅ tveva sà paÂipadà ekantasukhassa lokassa sacchikiriyÃyÃti. Evam vutte. SakuludÃyissa paribbÃjakassa parisà unnÃdinÅ uccÃsaddà mahÃsaddà ahosi:-- Ettha mayaæ anassÃma sÃcariyakÃ; ettha mayaæ anassÃma sÃcariyakÃ; na mayaæ ito bhiyyo uttaritaraæ pajÃnÃmÃti. Atha kho SakuludÃyi paribbÃjako te paribbÃjake appasadde katvà Bhagavantaæ etad avoca: KittÃvatà pan' assa, bhante, ekantasukho loko sacchikato hotÅti? Idh', UdÃyi, bhikkhu sukhassa ca pahÃnà --pe-catutthajjhÃnaæ upasampajja viharati; yÃvatà devatà ekantasukhaæ lokaæ uppannÃ, tÃhi devatÃhi saddhiæ santiÂÂhati sallapati sÃkacchaæ samÃpajjati. EttÃvatà khvÃssa, UdÃyi, ekantasukho loko sacchikato hotÅti. Etassa nÆna, bhante, ekantasukhassa lokassa sacchikiriyÃhetu bhikkhÆ Bhagavati brahmacariyaæ carantÅti? Na kho, UdÃyi, etassa ekantasukhassa lokassa sacchikiriyÃhetu bhikkhÆ mayi brahmacariyaæ caranti. Atthi kho, UdÃyi, a¤¤e va dhammà uttaritarà ca païÅtatarà ca yesaæ sacchikiriyÃhetu bhikkhÆ mayi brahmacariyaæ carantÅti. #<[page 038]># %<38 II. MAJJHIMAPANNùSAõ.>% Katame pana te, bhante, dhammà uttaritarà ca païÅtatarà ca, yesam sacchikiriyÃhetu bhikkhÆ Bhagavati brahmacariyaæ carantÅti? Idh', UdÃyi, TathÃgato loke uppajjati, arahaæ sammÃsambuddho, vijjÃcaraïasampanno sugato lokavidÆ, anuttaro purisadammasÃrathi, satthà devamanussÃnaæ buddho bhagavà --pe-- so ime pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe vivicc' eva kÃmehi --pe-- paÂhamajjhÃnaæ upasampajja viharati. Ayam pi kho, UdÃyi, dhammo uttaritaro ca païÅtataro ca, yassa sacchikiriyÃhetu bhikkhÆ mayi brahmacariyaæ caranti. Puna ca paraæ. UdÃyi, bhikkhu vitakkavicÃrÃnaæ vÆpasamà --pe-- dutiyajjhÃnaæ, tatiyajjhÃnaæ, catuÂÂhajjhÃnaæ upasampajja viharati. Ayam pi kho, UdÃyi, dhammo uttaritaro ca païÅtataro ca, yassa sacchikiriyÃhetu bhikkhÆ mayi brahmacariyaæ caranti. So evaæ samÃhite citte parisuddhe pariyodÃte anaÇgaïe vigatÆpakkilese mudubhÆte kammaniye Âhite Ãnejjappatte pubbenivÃsÃnussati¤ÃïÃya cittaæ abhininnÃmeti. So anekavihitaæ pubbenivÃsaæ anussarati; seyyathÅdaæ: ekam pi {jÃtiæ} dve pi jÃtiyo --pe-- iti sÃkÃraæ sa-uddesaæ anekavihitaæ pubbenivÃsaæ anussarati. Ayaæ pi kho, UdÃyi, dhammo uttaritaro ca païÅtataro ca, yassa sacchikiriyÃhetu bhikkhÆ mayi brahmacariyaæ caranti. So evaæ samÃhite citte parisuddhe pariyodÃte anaÇgaïe vigatÆpakkilese mudubhÆte kammaniye Âhite Ãnejjappatte sattÃnaæ cutÆpapÃta¤ÃïÃya cittaæ abhininnÃmeti. So dibbena cakkunà visuddhena atikkantamÃnusakena satte passati cavamÃne upapajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate --pe-- yathà kammÆpage satte pajÃnÃti. Ayam pi kho, UdÃyi, dhammo uttaritaro ca païÅtataro ca, yassa sacchikiriyÃhetu bhikkhÆ mayi brahmacariyaæ caranti. So evaæ samÃhite citte parisuddhe pariyodÃte anaÇgaïe vigatÆpakkilese mudubhÆte kammaniye Âhite Ãnejjappatte ÃsavÃnaæ khaya¤ÃïÃya cittaæ abhininnÃmeti. So: idaæ dukkhan ti yathÃbhÆtaæ pajÃnÃti, ayaæ dukkhasamudayo ti --pe-- ayaæ dukkhanirodho ti, --pe-- ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtaæ pajÃnÃti; ime Ãsavà ti yathÃbhÆtaæ pajÃnÃti; ayaæ Ãsavasamudayo ti #<[page 039]># %< 3. 9. CôÊASAKULUDùYISUTTAõ. (79) 39>% \<[... content straddling page break has been moved to the page above ...]>/ --pe-- ayaæ Ãsavanirodho ti --pe-- ayaæ ÃsavanirodhagÃminÅ paÂipadà ti yathÃbhÆtaæ pajÃnÃti. Tassa evaæ jÃnato evaæ passato kÃmÃsavà pi cittaæ vimuccati, bhavÃsavà pi cittaæ vimuccati, avijjÃsavà pi cittaæ vimuccati; vimuttasmiæ vimuttam iti ¤Ãïaæ hoti; KhÅïà jÃti, vusitaæ brahmacariyaæ, kataæ karaïÅyaæ, nÃparaæ itthattÃyÃti pajÃnÃti. Ayaæ kho, UdÃyi, dhammo uttaritaro ca païÅtataro ca, yassa sacchikiriyà hetu bhikkhÆ mayi brahmacariyaæ caranti. Ime kho, UdÃyi, dhammà uttaritarà ca païÅtatarà ca, yesaæ sacchikiriyÃhetu bhikkhÆ mayi brahmacariyaæ carantÅti. Evaæ vutte, SakuludÃyi paribbÃjako Bhagavantaæ etad avoca:-- Abhikkantaæ, bhante; abhikkantaæ, bhante. SeyyathÃpi, bhante, nikujjitaæ và ukkujjeyya, paÂicchannaæ và vivareyya, mÆÊhassa và maggaæ Ãcikkheyya, andhakÃre và telapajjotaæ dhÃreyya: Cakkhumanto rupÃni dakkhintÅti;-evam evaæ Bhagavatà anekapariyÃyena dhammo pakÃsito. EsÃhaæ, bhante, Bhagavantaæ saraïaæ gacchÃmi dhamma¤ ca bhikkhusaægha¤ ca. LabheyyÃhaæ, bhante, Bhagavato santike pabbajjaæ, labheyyaæ upasampadan ti. Evaæ vutte SakuludÃyissa paribbÃjakassa parisà SakuludÃyiæ paribbÃjakaæ etad avoca:-- MÃ, bhavaæ UdÃyi, samaïe Gotame brahmacariyaæ cari; mÃ, bhavaæ UdÃyi, Ãcariyo hutvà antevÃsÅvÃsaæ vasi. SeyyathÃpi nÃma maïiko hutvà uddekaniko assa, evaæ sampadam etaæ bhoto UdÃyissa {bhavissati}. Mà bhavaæ UdÃyi samaïe Gotame brahmacariyaæ cari; mà bhavaæ UdÃyi Ãcariyo hutvà antevÃsÅvÃsaæ vasÅti. Iti-h-idaæ SakuludÃyissa paribbÃjakassa parisà SakuludÃyiæ paribbÃjakaæ antarÃyam akÃsi Bhagavati brahmacariye ti. CôÊASAKULUDùYISUTTAõ NAVAMAõ. #<[page 040]># %<40 II. MAJJHIMAPA××ùSAõ.>% 80. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyam viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho Vekhanasso paribbÃjako yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhito kho Vekhanasso paribbÃjako Bhagavato santike udÃnaæ udÃnesi:-- Ayaæ paramo vaïïo, ayaæ paramo vaïïo ti. Kiæ pana tvaæ, KaccÃna, evaæ vadasi: Ayaæ paramo vaïïo, ayaæ paramo vaïïo {ti}? Katamo so paramo vaïïo ti? YasmÃ, bho Gotama, vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthi, so paramo vaïïo ti. Katamo pana so, KaccÃna, vaïïo yasmà vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthÅti? YasmÃ, bho Gotama, vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthi, so paramo vaïïo ti. DÅghà pi kho te esÃ, KaccÃna, phareyya. YasmÃ, bho Gotama, vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthi, so paramo vaïïo ti vadasi; ta¤ ca vaïïaæ na pa¤¤Ãpesi. SeyyathÃpi, KaccÃna, puriso evaæ vadeyya:-- Ahaæ yà imasmiæ janapade janapadakalyÃïÅ, taæ icchÃmi taæ kÃmemÅti. Tam enaæ evaæ vadeyyuæ:-- Ambho purisa, yaæ tvaæ janapadakalyÃïiæ icchasi kÃmesi, jÃnÃsi taæ janapadakalyÃïiæ: KhattiyÅ và brÃhmaïÅ và vessÅ và suddÅ và ti? Iti puÂÂho No ti vadeyya. Tam enaæ evaæ vadeyyuæ:-- Ambho purisa, yaæ tvaæ janapadakalyÃïiæ icchasi kÃmesi, jÃnÃsi taæ janapadakalyÃniæ: Evaæ-nÃmà evaæ-gottà iti và ti --pe-- dÅghà và rassà và majjhimà và kÃÊÅ và sÃmà và maÇguracchavÅ và ti? Amukasmiæ gÃme và nigame và nagare và ti? Iti puÂÂho No ti vadeyya. Tam enaæ evaæ vadeyyuæ:-- Ambho purisa, yaæ tvaæ na jÃnÃsi na passasi, taæ tvaæ icchasi kÃmesÅti? Iti puÂÂho ùmÃti vadeyya. -- Taæ kim ma¤¤asi, #<[page 041]># %< 3. 10. VEKHANASSASUTTAõ. (80) 41>% \<[... content straddling page break has been moved to the page above ...]>/ KaccÃna? Nanu evaæ sante tassa purisassa appÃÂihÅrakataæ bhÃsitaæ sampajjatÅti? Addhà kho, bho Gotama, evaæ sante tassa purisassa appÃÂihÅrakataæ bhÃsitaæ sampajjatÅti. Evam eva kho tvaæ, KaccÃna: YasmÃ, bho Gotama, vaïïà a¤¤o vaïïo uttaritaro và païÅtataro và na 'tthi, so paramo vaïïo ti vadasi, ta¤ ca vaïïaæ na pa¤¤ÃpesÅti. SeyyathÃpi, bho Gotama, maïi veÊuriyo subho jÃtimà aÂÂhaæso suparikammakato paï¬ukambale nikkhitto bhÃsati ca tapati ca virocati ca; evaævaïïo attà hoti arogo param maraïà ti. Taæ kim ma¤¤asi, KaccÃna? Yo và maïi veÊuriyo subho jÃtimà aÂÂhaæso suparikammakato paï¬ukambale nikkhitto bhÃsati ca tapati ca virocati ca, yo và rattandhakÃratimisÃya kimi khajjopanako, -- imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bho Gotama, rattandhakÃratimisÃya kimi khajjopanako, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Taæ kim ma¤¤asi, KaccÃna? Yo và rattandhakÃratimisÃya kimi khajjopanako, yo và rattandhakÃratimisÃya telappadÅpo, imesam ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bho Gotama, rattandhakÃratimisÃya telappadÅpo, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Taæ kim {ma¤¤asi}, KaccÃna? Yo và rattandhakÃratimisÃya telappadÅpo, yo và rattandhakÃratimisÃya mahà aggikkhandho, imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bho Gotama, rattandhakÃratimisÃya mahà aggikkhandho, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Taæ kim ma¤¤asi, KaccÃna? Yo và rattandhakÃratimisÃya mahà aggikkhandho, yà và rattiyà paccÆsasamayaæ viddhe vigatavalÃhake deve osadhitÃrakÃ, #<[page 042]># %<42 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YÃyaæ, bho Gotama, rattiyà paccÆsasamayaæ viddhe vigatavalÃhake deve osadhitÃrakÃ, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cati. Taæ kim ma¤¤asi, KaccÃna? Yo và rattiyà paccÆsasamayaæ viddhe vigatavalÃhake deve osadhitÃrakÃ, yo và tadahu 'posathe pannarase viddhe vigatavalÃhake deve abhido a¬¬harattasamayaæ cando, imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bho Gotama, tadahu 'posathe pannarase viddhe vigatavalÃhake deve abhido a¬¬harattasamayaæ cando, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Taæ kim ma¤¤asi, KaccÃna? Yo và tadahu 'posathe pannarase viddhe vigatavalÃhake deve abhido a¬¬harattasamayaæ cando, yo và vassÃnaæ pacchime mÃse saradasamaye viddhe vigatavalÃhake deve abhido majjhantikasamayaæ suriyo, imesaæ ubhinnaæ vaïïÃnaæ katamo vaïïo abhikkantataro ca païÅtataro cÃti? YvÃyaæ, bho Gotama, vassÃnaæ pacchime mÃse saradasamaye viddhe vigatavalÃhake deve abhido majjhantikasamayaæ suriyo, ayaæ imesaæ ubhinnaæ vaïïÃnaæ abhikkantataro ca païÅtataro cÃti. Ato kho te, KaccÃna, bahÆhi bahutarà devÃ, ye imesaæ candimasuriyÃnaæ Ãbhà nÃnubhonti, tyÃhaæ pajÃnÃmi. Atha ca panÃhaæ na vadÃmi: Yasmà vaïïà a¤¤o vaïïo uttaritaro ca païÅtataro ca na 'tthÅti. Atha ca pana tvaæ, KaccÃna: YvÃyaæ vaïïo kiminà khajjopanakena hÅnataro ca patikiÂÂhataro ca, so paramo vaïïo ti vadasi; ta¤ ca vaïïaæ na pa¤¤ÃpesÅti. Pa¤ca kho ime, KaccÃna, kÃmaguïÃ. Katame pa¤ca? -- Cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyÃ; sotavi¤¤eyyà saddà -- pe --; ghÃnavi¤¤eyyà gandhÃ; jivhÃvi¤¤eyyà rasÃ; kÃyavi¤¤eyyà phoÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyÃ. #<[page 043]># %< 3. 10. VEKHANASSASUTTAõ. (80) 43>% \<[... content straddling page break has been moved to the page above ...]>/ Ime kho, KaccÃna, pa¤ca kÃmaguïÃ. Yaæ kho, KaccÃna, ime pa¤ca kÃmaguïe paÂicca uppajjati sukhaæ somanassaæ, idaæ vuccati kÃmasukhaæ. Iti kÃmehi kÃmasukhaæ kÃmasukhà kÃmaggasukhaæ tattha aggam akkhÃyatÅti. Evaæ vutte Vekhanasso paribbÃjako Bhagavantaæ etad avoca:-- Acchariyaæ, bho Gotama, abbhutaæ, bho Gotama. YÃva subhÃsitaæ c' idaæ bhoto Gotamena:-- KÃmehi kÃmasukhaæ kÃmasukhà kÃmaggasukhaæ tattha aggam akkhÃyatÅti. DujjÃnaæ kho etaæ, KaccÃna, tayà a¤¤adiÂÂhikena a¤¤akhantikena a¤¤arÆcikena a¤¤atrayogena a¤¤athÃcariyakena kÃmaæ và kÃmasukhaæ và kÃmaggasukhaæ vÃ. Ye kho te, KaccÃna, bhikkhÆ arahanto khÅïÃsavà vusitavanto katakaraïÅyà ohitabhÃrà anuppattasadatthÃparikhÅïabhavasaæyojanà sammada¤¤ÃvimuttÃ, te kho etaæ jÃneyyuæ: KÃmaæ và kÃmasukhaæ và kÃmaggasukhaæ và ti. Evaæ vutte Vekhanasso paribbÃjako kupito anattamano Bhagavantaæ yeva khuæsento Bhagavantaæ yeva vambhento Bhagavantaæ yeva vadamÃno: Samaïo ca Gotamo pÃpito bhavissatÅti, Bhagavantaæ etad avoca:-- Evam eva pan' idh' eke samaïabrÃhmaïà ajÃnantà pubbantaæ apassantà aparantaæ, atha ca pana: KhÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparaæ itthÃttÃyÃti paÂijÃnanti; Tesaæ idaæ bhÃsitaæ hassakaæ yeva sampajjati nÃmakaæ yeva sampajjati rittakaæ yeva sampajjati tucchakaæ yeva sampajjatÅti. Ye kho te, KaccÃna, samaïabrÃhmaïà ajÃnantà pubbantaæ apassantà aparantaæ: #<[page 044]># %<44 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ KhÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparaæ itthattÃyÃti pajÃnÃmÃti paÂijÃnanti; tesaæ so yeva sahadhammiko niggaho hoti. Api ca, KaccÃna, tiÂÂhatu pubbanto tiÂÂhatu aparanto. Etu vi¤¤Æ puriso asaÂho amÃyÃvÅ ujjujÃtiko: Aham anusÃsÃmi, ahaæ dhammaæ desemi; yathÃnusiÂÂhaæ tathà paÂipajjamÃno na cirass' eva sÃma¤ ¤eva ¤assati sÃmaæ dakkhÅti. Evaæ kira sammà bandhanà vippamokkho hoti yadidaæ avijjÃbandhanÃ. SeyyathÃpi, KaccÃna, daharo kumÃro mando uttÃnaseyyako kaïÂhapa¤camehi bandhanehi baddho assa suttabandhanehi; tassa vuddhim anvÃya indriyÃnaæ paripÃkam anvÃya tÃni bandhanÃni mucceyyuæ; so mokkho 'mhÅti kho jÃneyya no ca bandhanaæ;-- evam eva kho, KaccÃna, etu vi¤¤Æ puriso asaÂho amÃyÃvÅ ujjujÃtiko: Ahaæ anusÃsÃmi, ahaæ dhammam desemi; yathÃnusiÂÂhaæ tathà paÂipajjamÃno na cirass' eva sÃma¤ ¤eva ¤assati sÃmaæ dakkhÅti. Evaæ kira sammà bandhanà vippamokkho hoti yadidam avijjÃbandhanà ti. Evaæ vutte Vekhanasso paribbÃjako Bhagavantaæ etad avoca:-- Abhikkantaæ, bho Gotama, abhikkantaæ, bho Gotama, --pe-- upÃsakam maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. VEKHANASSASUTTAõ DASAMAõ. PARIBBùJAKAVAGGO TATIYO. #<[page 045]># %< 4. 1. {GHAèýKùRASUTTAõ}. (81) 45>% 81. Evam me sutaæ. Ekaæ samayaæ Bhagavà Kosalesu cÃrikaæ carati mahatà bhikkhusaæghena saddhiæ. Atha kho Bhagavà maggà okkamma a¤¤atarasmiæ padese sitaæ pÃtvÃkÃsi. Atha kho Ãyasmato ùnandassa etad ahosi:-- Ko nu kho hetu, ko paccayo Bhagavato sitassa pÃtukammÃya? Na akÃraïena TathÃgatà sitaæ pÃtukarontÅti. Atha kho Ãyasmà ùnando ekaæsaæ cÅvaraæ katvà yena Bhagavà ten' a¤jalim païÃmetvà Bhagavantaæ etad avoca:-- Ko nu kho, bhante, hetu, ko paccayo Bhagavato sitassa pÃtukammÃya? Na akÃraïena TathÃgatà sitaæ pÃtukarontÅti. BhÆtapubbaæ, ùnanda, imasmiæ padese VebhaÊiÇgaæ nÃma gÃmanigamo ahosi iddho c' eva phÅto ca bahujano Ãkiïïamanusso. VebhaÊiÇgaæ kho, ùnanda, gÃmanigamaæ Kassapo bhagavà arahaæ sammÃ-sambuddho upanissÃya vihÃsi. Idha sudaæ, ùnanda, Kassapassa bhagavato arahato sammÃ-sambuddhassa ÃrÃmo ahosi. Idha sudaæ, ùnanda, Kassapo bhagavà arahaæ sammÃ-sambuddho nisinnako bhikkhusaæghaæ ovadatÅti. Atha kho Ãyasmà ùnando catugguïà saæghÃÂiæ pa¤¤Ãpetvà Bhagavantaæ etad avoca:-- Tena hi, bhante, Bhagavà nisÅdatu. EvÃyaæ bhÆmippadeso dvÅhi arahantehi sammÃsambuddhehi paribhutto bhavissatÅti. NisÅdi Bhagavà pa¤¤atte Ãsane. Nisajja kho Bhagavà Ãyasmantaæ ùnandaæ Ãmantesi: -- BhÆtapubbaæ, ùnanda, imasmiæ padese VebhaÊiÇgaæ nÃma gÃmanigamo ahosi iddho c' eva phÅto ca bahujano Ãkiïïamanusso. VebhaÊiÇgaæ kho, ùnanda, gÃmanigamaæ Kassapo bhagavà arahaæ sammÃ-sambuddho upanissÃya vihÃsi. Idha sudaæ, ùnanda, Kassapassa bhagavato arahato {sammÃ}-sambuddhassa ÃrÃmo ahosi. Idha sudaæ, ùnanda, Kassapo bhagavà arahaæ sammÃ-sambuddho nisinnako bhikkhusaæghaæ ovadati. #<[page 046]># %<46 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ VebhaÊiÇge kho, ùnanda, gÃmanigame GhaÂÅkÃro nÃma kumbhakÃro Kassapassa bhagavato arahato sammÃ-sambuddhassa upaÂÂhÃko ahosi aggupaÂÂhÃko. GhaÂÅkÃrassa kho, ùnanda, kumbhakÃrassa JotipÃlo nÃma mÃïavo sahÃyo ahosi piyasahÃyo. Atha kho, ùnanda, GhaÂÅkÃro kumbhakÃro JotipÃlaæ mÃïavaæ Ãmantesi:-- ùyÃma, samma JotipÃla, Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ dassanÃya upasaækamissÃma; sÃdhusammataæ hi me tassa Bhagavato dassanaæ arahato sammÃ-sambuddhassÃti. Evaæ vutte, ùnanda, JotipÃlo mÃïavo GhaÂÅkÃraæ kumbhakÃram etad avoca:-- Alaæ, samma GhaÂÅkÃra; kiæ pana tena muï¬akena samaïakena diÂÂhenÃti? Dutiyam pi kho, ùnanda, --pe-- tatiyam pi kho, ùnanda, GhaÂÅkÃro kumbhakÃro JotipÃlaæ mÃïavaæ etad avoca:-- ùyÃma, samma JotipÃla, Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ dassanÃya upasaækamissÃma; sÃdhusammataæ hi me tassa Bhagavato dassanaæ arahato sammÃ-sambuddhassÃti. Tatiyaæ pi kho, ùnanda. JotipÃlo mÃïavo GhaÂÅkÃraæ kumbhakÃraæ etad avoca:-- Alaæ, samma GhaÂÅkÃra; kiæ pana tena muï¬akena samaïakena diÂÂhenÃti? Tena hi, samma JotipÃla, sottiæ sinÃniæ ÃdÃya nadiæ gamissÃma sinÃyitun ti. Evaæ sammÃti kho, ùnanda, JotipÃlo mÃïavo GhaÂÅkÃrassa kumbhakÃrassa paccassosi. Atha kho, ùnanda, GhaÂÅkÃro ca kumbhakÃro JotipÃlo ca mÃïavo sottiæ sinÃniæ ÃdÃya nadiæ agamaæsu sinÃyituæ. Atha kho, ùnanda, GhaÂÅkÃro kumbhakÃro JotipÃlaæ mÃïavaæ Ãmantesi:-- Ayaæ, samma JotipÃla, Kassapassa bhagavato arahato sammÃ-sambuddhassa avidÆre ÃrÃmo. ùyÃma, samma JotipÃla, Kassapaæ bhagavantaæ arahantaæ sammÃ-sambuddhaæ dassanÃya upasaækamissÃma. SÃdhusammatam hi me tassa Bhagavato dassanaæ arahato sammÃ-sambuddhassÃti. Evam vutte, ùnanda, JotipÃlo mÃïavo GhaÂÅkÃraæ kumbhakÃraæ etad avoca:-- Alaæ, samma GhaÂÅkÃra, kiæ pana tena muï¬akena samaïakena diÂÂhenÃti? #<[page 047]># %< 4. 1. {GHAèIKARASUTTAõ}. (81) 47>% \<[... content straddling page break has been moved to the page above ...]>/ Dutiyam pi kho, ùnanda, --pe-- tatiyam pi kho, ùnanda. GhaÂÅkÃro kumbhakÃro JotipÃlaæ mÃïavaæ etad avoca:-- Ayaæ, samma JotipÃla, Kassapassa bhagavato arahato sammÃ-sambuddhassa avidÆre ÃrÃmo. ùyÃma, samma JotipÃla, Kassapaæ bhagavantaæ arahantaæ sammÃ-sambuddhaæ dassanÃya upasaækamissÃma. SÃdhusammataæ hi me tassa Bhagavato dassanaæ arahato sammÃ-sambuddhassÃti. Tatiyam pi kho, ùnanda, JotipÃlo mÃïavo GhaÂÅkÃraæ kumbhakÃraæ etad avoca:-Alaæ. samma GhaÂÅkÃra, kiæ pana tena muï¬akena samaïakena diÂÂhenÃti? Atha kho, ùnanda, GhaÂÅkÃro kumbhakÃro JotipÃlaæ mÃïavaæ ovaÂÂikÃya parÃmasitvà etad avoca:-- Ayaæ, samma JotipÃla, Kassapassa bhagavato arahato sammÃ-sambuddhassa avidÆre ÃrÃmo. ùyÃma, samma JotipÃla, Kassapaæ bhagavantaæ arahantaæ sammÃ-sambuddhaæ dassanÃya upasaækamissÃma. SÃdhusammataæ hi me tassa Bhagavato dassanaæ arahato sammÃ-sambuddhassÃti. Atha kho, ùnanda, JotipÃlo mÃïavo ovaÂÂikaæ viniveÂhetvà GhaÂÅkÃraæ kumbhakÃraæ etad avoca:-- Alaæ, samma GhaÂÅkÃra; kiæ pana tena muï¬akena samaïakena diÂÂhenÃti? Atha kho, ùnanda, GhaÂÅkÃro kumbhakÃro JotilÃlaæ mÃïavaæ sÅsanahÃtaæ kesesu parÃmasitvà etad avoca:-- Ayaæ. samma JotipÃla, Kassapassa bhagavato arahato sammÃ-sambuddhassa avidÆre ÃrÃmo. AyÃma. samma JotipÃla, Kassapaæ bhagavantaæ arahantaæ sammÃ-sambuddhaæ dassanÃya upasaækamissÃma. SÃdhusammataæ hi me tassa Bhagavato dassanaæ arahato sammÃ-sambuddhassÃti. Atha kho, ùnanda, JotipÃlassa mÃïavassa etad ahosi:-- Acchariyaæ vata bho, abbhutaæ vata bho. Yatra hi nÃmÃyaæ GhaÂÅkÃro kumbhakÃro ittarajacco samÃno amhÃkaæ sÅsanahÃtÃnaæ kesesu parÃmasitabbaæ ma¤¤issati; na vat' idaæ orakaæ ma¤¤e bhavissatÅti; GhaÂÅkÃraæ kumbhakÃraæ etad avoca:-- YÃvetadohi pi, samma GhaÂÅkÃrÃti. YÃvetadohi pi, samma JotipÃla, tathà hi pana me sÃdhusammataæ tassa Bhagavato dassanaæ arahato sammÃsambuddhassÃti. #<[page 048]># %<48 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Tena hi, samma GhaÂÅkÃra, mu¤ca; gamissÃmÃti. Atha kho, ùnanda, GhaÂÅkÃro ca kumbhakÃro JotipÃlo ca mÃïavo yena Kassapo bhagavà arahaæ sammÃ-sambuddho ten' upasaækamiæsu. Upasaækamitvà GhaÂÅkÃro kumbhakÃro Kassapaæ bhagavantaæ arahantaæ sammÃ-sambuddhaæ abhivÃdetvà ekamantaæ nisÅdi. JotipÃlo pana mÃïavo Kassapena bhagavatà arahatà sammÃsambuddhena saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho, ùnanda, GhaÂÅkÃro kumbhakÃro Kassapaæ bhagavantaæ arahantaæ sammÃ-sambuddhaæ etad avoca:-- Ayaæ me, bhante, JotipÃlo mÃïavo sahÃyo piyasahÃyo; imassa Bhagavà dhammaæ desetÆti. Atha kho, ùnanda, Kassapo bhagavà arahaæ sammÃ-sambuddho GhaÂÅkÃra¤ ca kumbhakÃraæ JotipÃla¤ ca mÃïavaæ dhammiyà kathÃya sandassesi samÃdapesi samuttejesi sampahaæsesi. Atha kho, ùnanda, GhaÂÅkÃro ca kumbhakÃro JotipÃlo ca mÃïavo Kassapena bhagavatà arahatà sammÃsambuddhena dhammiyà kathÃya sandassità samÃdapità samuttejità sampahaæsità Kassapassa bhagavato arahato sammÃsambuddhassa bhÃsitaæ abhinanditvà anumoditvà uÂÂhÃy' Ãsanà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ abhivÃdetvà padakkhiïaæ katvà pakkamiæsu. Atha kho, ùnanda, JotipÃlo mÃïavo GhaÂÅkÃraæ kumbhakÃraæ etad avoca:-- Imaæ nu tvaæ, samma GhaÂÅkÃra, dhammaæ suïanto, atha ca pana na agÃrasmà anagÃriyaæ pabbajasÅti? Nanu maæ, samma JotipÃla, jÃnÃsi: Andhe jiïïe mÃtÃpitaro posemÅti? Tena hi, samma GhaÂÅkÃra, ahaæ agÃrasmà anÃgariyaæ pabbajissÃmÅti. Atha kho, ùnanda, GhaÂÅkÃro ca kumbhakÃro JotipÃlo ca mÃïavo yena Kassapo bhagavà arahaæ sammÃsambuddho ten' upasaækamiæsu; #<[page 049]># %< 4.1. GHAèýKùRASUTTAõ. (81) 49>% \<[... content straddling page break has been moved to the page above ...]>/ upasaækamitvà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ abhivÃdetvà ekamantaæ nisÅdiæsu. Ekamantaæ nisinno kho, ùnanda, GhaÂÅkÃro kumbhakÃro Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ etad avoca:-- Ayaæ me, bhante, JotipÃlo mÃïavo sahÃyo piyasahÃyo. Imaæ Bhagavà pabbÃjetÆti. Alattha kho, ùnanda, JotipÃlo mÃïavo Kassapassa bhagavato arahato sammÃsambuddhassa santike pabbajjaæ alattha upasampadaæ. Atha kho, ùnanda, Kassapo bhagavà arahaæ sammÃsambuddho acirÆpasampanne JotipÃle mÃïave addhamÃsÆpasampanne VebhaÊiÇge yathÃbhirantaæ viharitvà yena BÃrÃïasÅ tena cÃrikaæ pakkÃmi; anupubbena cÃrikaæ caramÃno yena BÃrÃïasÅ tad avasari. Tatra sudaæ, ùnanda, Kassapo bhagavà arahaæ sammÃsambuddho BÃrÃïasiyaæ viharati Isipatane MigadÃye. Assosi kho, ùnanda, KikÅ KÃsirÃjÃ: Kassapo kira bhagavà arahaæ sammÃsambuddho BÃrÃïasiæ anuppatto BÃrÃïasiyaæ viharati Isipatane MigadÃye ti. Atha kho, ùnanda, KikÅ KÃsirÃjà bhadrÃni bhadrÃni yÃnÃni yojÃpetvà bhadraæ yÃnaæ abhirÆhitvà bhadrehi bhadrehi yÃnehi BÃrÃïasiyà niyyÃsi mahatà rÃjÃnubhÃvena Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ dassanÃya; yÃvatikà yÃnassa bhÆmi yÃnena gantvà yÃnà paccorohitvà pattiko va yena Kassapo bhagavà arahaæ sammÃsambuddho ten' upasaækami; upasaækamitvà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho, ùnanda, Kikiæ KÃsirÃjÃnaæ Kassapo bhagavà arahaæ sammÃsambuddho dhammÅyà kathÃya sandassesi samÃdapesi samuttejesi sampahaæsesi. Atha kho, ùnanda, KikÅ KÃsirÃjà Kassapena bhagavatà arahatà sammÃsambuddhena dhammiyà kathÃya sandassito samÃdapito sammuttejito sampahaæsito Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ etad avoca:-- #<[page 050]># %<50 II. MAJJHIMAPA××ùSAõ.>% AdhivÃsetu me, bhante, Bhagavà svÃtanÃya bhattaæ saddhiæ bhikkhusaæghenÃti. AdhivÃsesi kho, ùnanda, Kassapo bhagavà arahaæ sammÃsambuddho tuïhÅbhÃvena. Atha kho, {ùnanda}, KikÅ KÃsirÃjà Kassapassa bhagavato arahato sammÃsambuddhassa adhivÃsanaæ viditvà uÂÂhÃy' Ãsanà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Atha kho, ùnanda, KikÅ KÃsirÃjà tassà rattiyà accayena sake nivesane païÅtaæ khÃdanÅyaæ bhojanÅyaæ paÂiyÃdÃpetvà paï¬umuÂikassa sÃlino vicitakÃÊakaæ anekasÆpaæ anekabya¤janaæ Kassapassa bhagavato arahato sammÃsambuddhassa kÃlaæ ÃrocÃpesi: KÃlo, bhante, niÂÂhitaæ bhattan ti. Atha kho, ùnanda, Kassapo bhagavà arahaæ sammÃsambuddho pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya yena Kikissa KÃsira¤¤o nivesanaæ ten' upasaækami; upasaækamitvà pa¤¤atte Ãsane nisÅdi saddhiæ bhikkhusaæghena. Atha kho, ùnanda, KikÅ KÃsirÃjà buddhapamukhaæ bhikkhusaæghaæ païÅtena khÃdanÅyena bhojanÅyena sahatthà santappesi sampavÃresi. Atha kho, ùnanda, KikÅ KÃsirÃjà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ bhuttÃviæ onÅtapattapÃïiæ a¤¤ataraæ nÅcaæ Ãsanaæ gahetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho, ùnanda, KikÅ KÃsirÃjà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ etad avoca:-- AdhivÃsetu me, bhante, Bhagavà BÃrÃïasiyaæ vassÃvÃsaæ, evarÆpaæ saæghassa upaÂÂhÃnaæ bhavissatÅti. Alaæ, mahÃrÃja, adhivuttho me vassÃvÃso ti. Dutiyam pi kho, ùnanda, --pe-- tatiyam pi kho, ùnanda, KikÅ KÃsirÃjà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ etad avoca:-- AdhivÃsetu me, bhante, Bhagavà BÃrÃïasiyaæ vassÃvÃsaæ, evarÆpaæ saæghassa upaÂÂhÃnaæ bhavissatÅti. Alaæ, mahÃrÃja; adhivuttho me vassÃvÃso ti. Atha kho, ùnanda, Kikissa KÃsira¤¤o: Na me Kassapo bhagavà arahaæ sammÃsambuddho adhivÃseti BÃrÃïasiyaæ vassÃvÃsan ti, #<[page 051]># %< 4. 1. GHAèýKùRASUTTAõ (81). 51>% \<[... content straddling page break has been moved to the page above ...]>/ ahu-d-eva a¤¤athattaæ ahu domanassaæ. Atha kho, ùnanda, KikÅ KÃsirÃjà Kassapaæ bhagavantaæ arahantaæ sammÃsambuddhaæ etad avoca:-- Atthi nu te, bhante, a¤¤o koci mayà upaÂÂhÃkataro ti? Atthi, mahÃrÃja, {VebhaÊiÇgaæ} nÃma gÃmanigamo; tattha GhaÂÅkÃro nÃma kumbhakÃro; so me upaÂÂhÃko aggupaÂÂhÃko. Tuyhaæ kho pana, mahÃrÃja: Na me Kassapo bhagavà arahaæ sammÃsambuddho adhivÃseti BÃrÃïasiyaæ vassÃvÃsan ti atthi a¤¤athattaæ atthi domanassaæ; tayidaæ GhaÂÅkÃre kumbhakÃre na 'tthi na ca bhavissati. GhaÂÅkÃro kho, mahÃrÃja, kumbhakÃro buddhaæ saraïaæ gato dhammaæ saraïaæ gato saæghaæ saraïaæ gato. GhaÂÅkaro kho, mahÃrÃja, kumbhakÃro pÃïÃtipÃtà paÂivirato adinnÃdÃnà paÂivirato kÃmesu micchÃcÃrà paÂivirato musÃvÃdà paÂivirato surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato. GhaÂÅkÃro kho mahÃrÃja, kumbhakÃro buddhe aveccappasÃdena samannÃgato, dhamme -- pe -- saæghe, ariyakantehi sÅlehi samannÃgato. GhaÂÅkÃro kho, mahÃrÃja, kumbhakÃro dukkhe nikkaÇkho dukkhasamudaye nikkaÇkho dukkhanirodhe nikkaÇkho dukkhanirodhagÃminiyà paÂipadÃya nikkaÇkho. GhaÂÅkÃro kho, mahÃrÃja, kumbhakÃro ekabhattiko brahmacÃrÅ sÅlavà kalyÃïadhammo. GhaÂÅkÃro kho, mahÃrÃja, kumbhakÃro nikkhittamaïisuvaïïo apetajÃtarÆparajato. GhaÂÅkÃro kho, mahÃrÃja, kumbhakÃro na musalena na sahatthà paÂhaviæ khanati. Yaæ hoti kÆlapaluggaæ và mÆsikukkuro và taæ kÃmena Ãharitvà bhÃjanaæ karitvà evam Ãha:-- Ettha yo icchati taï¬ulapabhivattÃni và mugga. pabhivattÃni và kÃÊÃyapabhivattÃni và nikkhipitvà yaæ icchati taæ haratÆti. GhaÂÅkÃro kho, mahÃrÃja, kumbhakÃro andhe jiïïe mÃtÃpitaro poseti. #<[page 052]># %<52 II. MAJJHIMAPA××ùSAõ>% \<[... content straddling page break has been moved to the page above ...]>/ GhaÂÅkÃro kho, mahÃrÃja, kumbhakÃro pa¤cannaæ {orambhÃgiyÃnaæ} saæyojanÃnaæ parikkhayà opapÃtiko tattha parinibbÃyÅ anÃvattidhammo tasmà lokÃ. Ekam idÃhaæ, mahÃrÃja, samayaæ VebhaÊiÇge gÃmanigame viharÃmi. Atha khvÃhaæ, mahÃrÃja, pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya yena GhaÂÅkÃrassa kumbhakÃrassa mÃtÃpitaro ten upasaækamiæ, upasaækamitvà GhaÂÅkÃrassa kumbhakÃrassa mÃtÃpitaro etad avocaæ:-- Handa ko nu kho ayaæ bhaggavo gato ti? -- Nikkhanto kho te, bhante, upaÂÂhÃko: ato kumbhiyà odanaæ gahetvà pariyogà sÆpaæ gahetvà paribhu¤jÃti. -- Atha khvÃhaæ, mahÃrÃja, kumbhiyà odanaæ gahetvà pariyogà sÆpaæ gahetvà paribhu¤jitvà uÂÂhÃy' Ãsanà pakkÃmiæ. Atha kho, mahÃrÃja, GhaÂÅkÃro kumbhakÃro yena mÃtÃpitaro ten' upasaækami, upasaækamitvà mÃtÃpitaro etad avoca:-- Ko kumbhiyà odanaæ gahetvà pariyogà sÆpaæ gahetvà paribhu¤jitvà uÂÂhÃy' Ãsanà pakkanto ti? -- Kassapo, tÃta, bhagavà arahaæ sammÃsambuddho kumbhiyà odanaæ gahetvà pariyogà sÆpaæ gahetvà paribhu¤jitvà uÂÂhÃy' Ãsanà pakkanto ti. -- Atha kho, mahÃrÃja, GhaÂÅkÃrassa kumbhakÃrassa etad ahosi:-LÃbhà vata me suladdhaæ vata me yassa me Kassapo bhagavà arahaæ sammÃsambuddho evaæ abhivissattho ti. Atha kho, mahÃrÃja, GhaÂÅkÃraæ kumbhakÃraæ addhamÃsaæ pÅtisukhaæ na vijahi sattÃhaæ mÃtÃpitunnaæ. Ekam idÃhaæ, mahÃrÃja, samayaæ tatth' eva VebhaÊiÇge gÃmanigame viharÃmi. Atha khvÃhaæ, mahÃrÃja, pubbaïhÃsamayam nivÃsetvà pattacÅvaraæ ÃdÃya yena GhaÂÅkÃrassa kumbhakÃrassa mÃtÃpitaro ten' upasaækamiæ, upasaækamitvà GhaÂÅkÃrassa kumbhakÃrassa mÃtÃpitaro etad avocaæ:-Handa ko nu kho ayaæ bhaggavo gato ti? -- Nikkhanto kho te, bhante, upaÂÂhÃko; ato kaÊopiyà kummÃsaæ gahetvà pariyogà sÆpaæ gahetvà paribhu¤jÃti. -- Atha khvÃhaæ, mahÃrÃja, kaÊopiyà kummÃsaæ gahetvà pariyogà sÆpaæ gahetvà paribhu¤jitvà uÂÂhÃy' Ãsanà pakkÃmiæ. #<[page 053]># %< 4.1. GHAèýKùRASUTTAõ (81). 53>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho, mahÃrÃja, GhaÂÅkaro kumbhakÃro yena mÃtÃpitaro ten' upasaækami, upasaækamitvà mÃtÃpitaro etad avoca:-- Ko kaÊopiyà kummÃsaæ gahetvà pariyogà sÆpaæ gahetvà paribhu¤jitvà uÂÂhÃy Ãsanà pakkanto ti? -- Kassapo, tÃta, bhagavà arahaæ sammÃsambuddho kaÊopiyà kummÃsaæ gahetvà pariyogà sÆpaæ gahetvà paribhu¤jitvà uÂÂhÃy' Ãsanà pakkanto ti. -- Atha kho, mahÃrÃja, GhaÂÅkÃrassa kumbhakÃrassa etad ahosi:-- LÃbhà vata me suladdhaæ vata me yassa me Kassapo bhagavà arahaæ sammÃsambuddho evaæ abhivissattho ti. Atha kho, mahÃrÃja, GhaÂÅkÃraæ kumbhakÃraæ addhamÃsaæ pÅtisukhaæ na vijahi sattÃhaæ mÃtÃpitunnaæ. Ekam idÃhaæ, mahÃrÃja, samayaæ tatth' eva VebhaÊiÇge gÃmanigame viharÃmi. Tena kho pana samayena kuÂÅ ovassati. Atha khvÃhaæ, mahÃrÃja, bhikkhÆ Ãmantesiæ:-- Gacchatha. bhikkhave, GhaÂÅkÃrassa kumbhakÃrassa nivesane tiïam jÃnathÃti. Evaæ vutte, mahÃrÃja, bhikkhÆ maæ etad avocuæ: -- Na 'tthi kho, bhante, GhaÂÅkÃrassa kumbhakÃrassa nivesane tiïaæ; atthi ca khvÃssa Ãvesanaæ tiïacchadanan ti. Gacchatha, bhikkhave, GhaÂÅkÃrassa kumbhakÃrassa Ãvesanaæ uttiïaæ karothÃti. Atha kho te, mahÃrÃja, bhikkhÆ GhaÂÅkÃrassa kumbhakÃrassa Ãvesanaæ uttiïam akaæsu. Atha kho, mahÃrÃja, GhaÂÅkÃrassa kumbhakÃrassa mÃtÃpitaro bhikkhÆ etad avocuæ: Ke Ãvesanaæ uttiïaæ karotÅti? -BhikkhÆ: Bhagini, Kassapassa bhagavato arahato sammÃsambuddhassa kuÂÅ ovassatÅti. -- Haratha, bhante, haratha bhadramukhà ti. Atha kho, mahÃrÃja, GhaÂÅkÃro kumbhakÃro yena mÃtÃpitaro ten upasaækami, upasaækamitvà mÃtÃpitaro etad avoca:-- Ke Ãvesanaæ uttiïaæ akaæsÆti? -- BhikkhÆ, tÃta: Kassapassa bhagavato arahato sammÃsambuddhassa kuÂÅ ovassatÅti. Atha kho, mahÃrÃja, GhaÂÅkÃrassa kumbhakÃrassa etad ahosi:-- LÃbhà vata me, suladdhaæ vata me. yassa me Kassapo bhagavà arahaæ sammÃsambuddho evaæ abhivissattho ti. Atha kho, mahÃrÃja, GhaÂÅkÃraæ kumbhakÃraæ addhamÃsaæ pÅtisukhaæ na vijahi sattÃhaæ mÃtÃpitunnaæ. #<[page 054]># %<54 II. {MAJJHIMAPA××ùSAõ}.>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho taæ, mahÃrÃja, Ãvesanaæ sabbaæ temÃsaæ ÃkÃsacchadanaæ aÂÂhÃsi na cÃtivassi. EvarÆpo ca, mahÃrÃja, GhaÂÅkÃro kumbhakÃro ti. LÃbhÃ, bhante, GhaÂÅkÃrassa kumbhakÃrassa, suladdhaæ lÃbhÃ, bhante, GhaÂÅkÃrassa kumbhakÃrassa yassa Bhagavà evaæ abhivissattho ti. Atha kho, ùnanda, KikÅ KÃsirÃjà GhaÂÅkÃrassa kumbhakÃrassa pa¤camattÃni taï¬ulavÃhasatÃni pÃhesi paï¬umuÂikassa sÃlino tadÆpiya¤ ca sÆpeyyaæ. Atha kho te, ùnanda, rÃjapurisà GhaÂÅkÃraæ kumbhakÃraæ upasaækamitvà etad avocuæ:-- ImÃni te, bhante, pa¤camattÃni taï¬ulavÃhasatÃni Kikinà KÃsirÃjena pahitÃni paï¬umuÂikassa sÃlino tadÆpiyan ca sÆpeyyaæ, tÃni, bhante, patigaïhÃtÆti. RÃjà kho bahukicco bahukaraïÅyo: Alaæ me ra¤¤o va hotÆti. Siyà kho pana te, ùnanda, evam assa: A¤¤o nÆna tena samayena JotipÃlo mÃïavo ahosÅti. Na kho pan' etaæ, ùnanda, evaæ daÂÂhabbaæ. Ahaæ tena samayena JotipÃlo mÃïavo ahosin ti. Idam avoca BhagavÃ. Attamano Ãyasmà ùnando Bhagavato bhÃsitaæ abhinandÅti. GHAèýKùRA-SUTTAõ PAèHAMAõ. 82. Evam me sutam. Ekaæ samayaæ Bhagavà KurÆsu cÃrikaæ caramÃno mahatà bhikkhusaæghena saddhiæ yena ThullakoÂÂhitaæ nÃma KurÆnaæ nigamo tad avasari. Assosuæ kho ThullakoÂÂhitakà brÃhmaïagahapatikÃ:-- Samaïo khalu bho Gotamo Sakyaputto Sakyakulà pabbajito KurÆsu cÃrikaæ caramÃno mahatà bhikkhusaæghena saddhiæ ThullakoÂÂhitaæ anuppatto. #<[page 055]># %< 4.2. {RAèèHAPùLASUTTAõ} (82). 55>% \<[... content straddling page break has been moved to the page above ...]>/ Taæ kho pana bhavantaæ Gotamaæ evaæ kalyÃïo kittisaddo abbhuggato -- iti pi so bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi satthà devamanussÃnaæ buddho bhagavà ti. So imaæ lokaæ sadevakaæ samÃrakaæ sabrahmakaæ sassamaïabrÃhmaïiæ pajam sadevamanussaæ sayaæ abhi¤¤Ã sacchikatvà pavedeti. So dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ pariyosÃnakalyÃïaæ sÃtthaæ savya¤janaæ, kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃseti. SÃdhu kho pana tathÃrÆpÃnaæ arahataæ dassanaæ hotÅti. Atha kho ThullakoÂÂhitakà brÃhmaïagahapatikà yena Bhagavà ten' upasaækamiæsu, upasaækamitvà app' ekacce Bhagavantaæ abhivÃdetvà ekamantaæ {nisÅdiæsu}, app' ekacce Bhagavatà saddhiæ sammodiæsu sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdiæsu, app' ekacce yena Bhagavà ten' a¤jalim païÃmetvà ekamantaæ nisÅdiæsu, app' ekacce Bhagavato santike nÃmagottaæ sÃvetvà ekamantaæ nisÅdiæsu, app' ekacce tuïhÅbhÆtà ekamantaæ nisÅdiæsu. Ekamantaæ nisinne kho ThullakoÂÂhitake brÃhmaïagahapatike Bhagavà dhammiyà kathÃya sandassesi samÃdapesi samuttejesi sampahaæsesi. Tena kho pana samayena RaÂÂhapÃlo nÃma kulaputto tasmiæ yeva ThullakoÂÂhite aggakulikassa putto tissaæ parisÃyaæ nisinno hoti. Atha kho RaÂÂhapÃlassa kulaputtassa etad ahosi:-- Yathà yathà khvÃhaæ Bhagavatà dhammaæ desitaæ ÃjÃnÃmi, nayidaæ sukaraæ agÃraæ ajjhÃvasatà ekantaparipuïïaæ ekantaparisuddhaæ saækhalikhitaæ brahmacariyaæ carituæ; yannÆnÃhaæ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyan ti. Atha kho ThullakoÂÂhitakà brÃhmaïagahapatikà Bhagavatà dhammiyà kathÃya sandassità samÃdapità samuttejità sampahaæsità Bhagavato bhÃsitaæ abhinanditvà anumoditvà uÂÂhÃy' Ãsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkamiæsu. #<[page 056]># %<56 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho RaÂÂhapÃlo kulaputto acirapakkantesu ThullakoÂÂhitakesu brÃhmaïagahapatikesu yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho RaÂÂhapÃlo kulaputto Bhagavantaæ etad avoca:-- Yathà yathà 'haæ, bhante, Bhagavatà dhammaæ desitaæ ÃjÃnÃmi, nayidaæ sukaraæ agÃraæ ajjhÃvasatà ekantaparipuïïaæ ekantaparisuddhaæ saækhalikhitaæ brahmacariyaæ carituæ. IcchÃm' ahaæ, bhante, kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajituæ. LabheyyÃhaæ, bhante, Bhagavato santike pabbajjaæ, labheyyaæ upasampadan ti. Anu¤¤Ãto si pana tvaæ, RaÂÂhapÃla, mÃtÃpitÆhi agÃrasmà anagÃriyaæ pabbajjÃyÃti? Na kho ahaæ, bhante, anu¤¤Ãto mÃtÃpitÆhi agÃrasmà anagÃriyaæ pabbajjÃyÃti. Na kho, RaÂÂhapÃla, TathÃgatà ananu¤¤Ãtaæ mÃtÃpitÆhi pabbÃjentÅti. SvÃhaæ, bhante, tathà karissÃmi yathà maæ mÃtÃpitaro anujÃnissanti agÃrasmà anagÃriyaæ pabbajjÃyÃti. Atha kho RaÂÂhapÃlo kulaputto uÂÂhÃy' Ãsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà yena mÃtÃpitaro ten' upasaækami, upasaækamitvà mÃtÃpitaro etad avoca:-- AmmatÃtÃ, yathà yathà 'haæ Bhagavatà dhammam desitaæ ÃjÃnÃmi, nayidaæ sukaraæ agÃraæ ajjhÃvasatà ekantaparipuïïaæ ekantaparisuddhaæ saækhalikhitaæ brahmacariyaæ carituæ; icchÃm' ahaæ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ {pabbajjuæ}. AnujÃnÃtha maæ agÃrasmà anagÃriyaæ pabbajjÃyÃti. Evaæ vutte RaÂÂhapÃlassa kulaputtassa mÃtÃpitaro RaÂÂhapÃlaæ kulaputtaæ etad avocuæ:-- Tvaæ kho, tÃta RatthapÃla, amhÃkaæ ekaputtako piyo manÃpo sukhe Âhito sukhaparibhato; na tvaæ, tÃta RaÂÂhapÃla, kassaci dukkhassa jÃnÃsi. [Ehi tvaæ, tÃta RaÂÂhapÃla, bhu¤ja ca piva ca {parivÃrehi} ca, #<[page 057]># %< 4. 2. RAèèHAPùLASUTTAõ (82). 57>% \<[... content straddling page break has been moved to the page above ...]>/ bhu¤janto pivanto {parivÃrento} kÃme paribhu¤janto pu¤¤Ãni karonto abhiramassu. Na taæ mayaæ anujÃnÃma agÃrasmà anagÃriyaæ pabbajjÃya]; maraïena pi te mayaæ akÃmakà vinà bhavissÃma. Kiæ pana mayaæ taæ jÅvantaæ anujÃnissÃma agÃrasmà anagÃriyaæ pabbajjÃyÃti? Dutiyam pi kho --pe-- tatiyaæ pi kho RaÂÂhapÃlo kulaputto mÃtÃpitaro etad avoca:-- AmmatÃtÃ, yathà yathà 'haæ Bhagavatà dhammaæ desitaæ ÃjÃnÃmi, nayidaæ sukaraæ agÃraæ ajjhÃvasatà ekantaparipuïïaæ ekantaparisuddhaæ saækhalikhitaæ brahmacariyaæ carituæ; icchÃm' ahaæ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajituæ. AnujÃnÃtha maæ agÃrasmà anagÃriyaæ pabbajjÃyÃti. Tatiyam pi kho RaÂÂhapÃlassa kulaputtassa mÃtÃpitaro RaÂÂhapÃlaæ kulaputtaæ etad avocuæ: -- Tvaæ kho, tÃta RaÂÂhapÃla, amhÃkaæ ekaputtako piyo manÃpo sukhe Âhito sukhaparibhato; na tvaæ, tÃta RaÂÂhapÃla, kassaci dukkhassa jÃnÃsi. Ehi tvaæ, tÃta RaÂÂhapÃla, bhu¤ja ca piva ca paricÃrehi ca, bhu¤janto pivanto paricÃrento kÃme paribhu¤janto pu¤¤Ãni karonto abhiramassu. Na taæ mayaæ anujÃnÃma agÃrasmà {anagÃriyaæ} pabbajjÃya, maraïena pi te mayaæ akÃmakà vinà bhavissÃma. Kiæ pana mayaæ taæ jÅvantaæ anujÃnissÃma agÃrasmà anagÃriyaæ pabbajjÃyÃti? Atha kho RaÂÂhapÃlo kulaputto mÃtÃpitÆsu pabbajjaæ alabhamÃno tatth' eva anantarahitÃya bhÆmiyà nipajji: Idh' eva me maraïaæ bhavissati pabbajjà và ti. #<[page 058]># %<58 II. MAJJHIMAPA××ùSAõ.>% Atha kho RaÂÂhapÃlassa kulaputtassa mÃtÃpitaro RaÂÂhapÃlaæ kulaputtaæ etad avocuæ:-- Tvaæ kho, tÃta RaÂÂhapÃla, amhÃkaæ ekaputtako piyo manÃpo sukhe Âhito sukhaparibhato; na tvaæ, tÃta RaÂÂhapÃla, kassaci dukkhassa jÃnÃsi. UÂÂhehi, tÃta RaÂÂhapÃla, bhu¤ja ca piva ca paricÃrehi ca, bhu¤janto pivanto paricÃrento kÃme paribhu¤janto pu¤¤Ãni karonto abhiramassu. Na taæ mayaæ anujÃnÃma agÃrasmà anagÃriyaæ pabbajjÃya, maraïena pi te mayaæ akÃmakà vinà bhavissÃma. Kiæ pana taæ jÅvantaæ anujÃnissÃma agÃrasmà anagÃriyaæ pabbajjÃyÃti? Evaæ vutte RaÂÂhapÃlo kulaputto tuïhÅ ahosi. Dutiyam pi kho --pe-- tatiyam pi kho RaÂÂhapÃlassa kulaputtassa mÃtÃpitaro RaÂÂhapÃlaæ kulaputtaæ etad avocuæ:-- Tvaæ kho, tÃta RaÂÂhapÃla, amhÃkaæ ekaputtako piyo manÃpo sukhe Âhito sukhaparibhato; na tvaæ, tÃta RaÂÂhapÃla, kassaci dukkhassa jÃnÃsi. UÂÂhehi, tÃta RaÂÂhapÃla, bhu¤ja ca piva ca paricÃrehi ca, bhu¤janto pivanto paricÃrento kÃme paribhu¤janto pu¤¤Ãni karonto abhiramassu. Na taæ mayaæ anujÃnÃma agÃrasmà anagÃriyaæ pabbajjÃya, maraïena pi te mayaæ akÃmakà vinà bhavissÃma. Kiæ pana mayaæ taæ jÅvantaæ anujÃnissÃma agÃrasmà anagÃriyaæ pabbajjÃyÃti? Tatiyam pi kho RaÂÂhapÃlo kulaputto tuïhÅ ahosi. [Atha kho RaÂÂhapÃlassa kulaputtassa mÃtÃpitaro yena RaÂÂhapÃlassa kulaputtassa sahÃyakà ten' upasaækamiæsu, upasaækamitvà RaÂÂhapÃlassa kulaputtassa sahÃyake etad avocuæ:-- Eso, tÃtÃ, RaÂÂhapÃlo kulaputto anantarahitÃya bhÆmiyà nipanno: Idh' eva me maraïaæ bhavissati pabbajjà và ti. Ehi, tÃtÃ, yena RaÂÂhapÃlo kulaputto ten' upasaækamatha, upasaækamitvà RaÂÂhapÃlaæ kulaputtaæ evaæ vadetha:-- Tvaæ kho, samma RaÂÂhapÃla, mÃtÃpitunnaæ ekaputtako piyo manÃpo sukhe Âhito sukhaparibhato; na tvaæ, samma RaÂÂhapÃla, kassaci dukkhassa jÃnÃsi. UÂÂhehi, samma RaÂÂhapÃla, bhu¤ja ca piva ca paricÃrehi ca, bhu¤janto pivanto paricÃrento kÃme paribhu¤janto pu¤¤Ãni karonto abhiramassu. Na taæ mÃtÃpitaro anujÃnanti agÃrasmà anagÃriyaæ pabbajjÃya, maraïena pi te mÃtÃpitaro akÃmakà vinà bhavissanti. #<[page 059]># %< 4.2. RAèèHAPùLASUTTAõ (82). 59>% \<[... content straddling page break has been moved to the page above ...]>/ Kiæ pana te taæ jÅvantaæ anujÃnissanti agÃrasmà anagÃriyaæ pabbajjÃyÃti? ] Atha kho RaÂÂhapÃlassa kulaputtassa sahÃyakà [RaÂÂhapÃlassa kulaputtassa mÃtÃpitunnaæ paÂisutvÃ] yena RaÂÂhapÃlo kulaputto ten' upasaækamiæsu, upasaækamitvà RaÂÂhapÃlaæ kulaputtaæ etad avocuæ:-- Tvaæ kho, samma RaÂÂhapÃla, mÃtÃpitunnaæ ekaputtako piyo manÃpo sukhe Âhito sukhaparibhato; na tvaæ, samma RaÂÂhapÃla, kassaci dukkhassa jÃnÃsi. UÂÂhehi, samma RaÂÂhapÃla, bhu¤ja ca piva ca paricÃrehi ca, bhu¤janto pivanto paricÃrento kÃme paribhu¤janto pu¤¤Ãni karonto abhiramassu; na taæ mÃtÃpitaro anujÃnanti agÃrasmà anagÃriyaæ pabbajjÃya, maraïena pi te mÃtÃpitaro akÃmakà vinà bhavissanti. Kiæ pana te taæ jÅvantaæ anujÃnissanti {agÃrasmÃ} anagÃriyaæ pabbajjÃyÃti? Evaæ vutte RaÂÂhapÃlo kulaputto tuïhÅ ahosi. Dutiyam pi kho --pe-tatiyam pi kho RaÂÂhapÃlassa kulaputtassa sahÃyakà RaÂÂhapÃlaæ kulaputtaæ etad avocuæ:-- Tvaæ kho, samma RaÂÂhapÃla, mÃtÃpitunnaæ ekaputtako piyo manÃpo sukhe Âhito sukhaparibhato; na tvaæ, samma RaÂÂhapÃla, kassaci dukkhassa jÃnÃsi. UÂÂhehi, samma RaÂÂhapÃla, bhu¤ja ca piva ca paricÃrehi ca, bhu¤janto pivanto paricÃrento kÃme paribhu¤janto pu¤¤Ãni karonto abhiramassu; na taæ mÃtÃpitaro anujÃnissanti agÃrasmà anagÃriyaæ pabbajjÃya, maraïena pi te mÃtÃpitaro akÃmakà vinà bhavissanti. Kiæ pana te taæ jÅvantaæ anujÃnissanti agÃrasmà anagÃriyaæ pabbajjÃyÃti? Tatiyam pi kho RaÂÂhapÃlo kulaputto tuïhÅ ahosi. Atho kho RaÂÂhapÃlassa kulaputtassa sahÃyakà yena RaÂÂhapÃlassa kulaputtassa mÃtÃpitaro ten' upasaækamiæsu, upasaækamitvà RaÂÂhapÃlassa kulaputtassa mÃtÃpitaro etad avocuæ:-- AmmatÃtÃ, eso RaÂÂhapÃlo kulaputto tatth' eva anantarahitÃya bhÆmiyà nipanno Idh' eva me maraïaæ bhavissati pabbajjà và ti; #<[page 060]># %<60 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ sace tumhe RaÂÂhapÃlaæ kulaputtaæ nÃnujÃnissatha agÃrasmà anagÃriyaæ pabbajjÃya, tatth' eva maraïaæ Ãgamissati. Sace pana tumhe RaÂÂhapÃlaæ kulaputtaæ anujÃnissatha agÃrasmà anagÃriyaæ pabbajjÃya, pabbajitaæ pi naæ dakkhissatha; sace RaÂÂhapÃlo kulaputto nÃbhiramissati agÃrasmà anagÃriyaæ pabbajjÃya, kà tassa a¤¤Ã gati bhavissati? Idh' eva paccÃgamissati. AnujÃnÃtha RaÂÂhapÃlaæ kulaputtaæ agÃrasmà anagÃriyaæ pabbajjÃyÃti. AnujÃnÃma, tÃtÃ, RaÂÂhapÃlaæ kulaputtaæ agÃrasmà anagÃriyaæ pabbajjÃya, pabbajitena ca pana mÃtÃpitaro uddassetabbà ti. Atha kho RaÂÂhapÃlassa kulaputtassa sahÃyakà yena RaÂÂhapÃlo kulaputto ten' upasaækamiæsu, upasaækamitvà RaÂÂhapÃlaæ kulaputtaæ etad avocuæ:-- [Tvaæ kho, samma RaÂÂhapÃla, mÃtÃpitunnaæ ekaputtako piyo manÃpo sukhe Âhito sukhaparibhato; na tvaæ, samma RaÂÂhapÃla, kassaci dukkhassa jÃnÃsi. UÂÂhehi bhu¤ja ca piva ca paricÃrehi ca, bhu¤janto pivanto paricÃrento kÃme paribhu¤janto pu¤¤Ãni karonto abhiramassu]. Anu¤¤Ãto si mÃtÃpitÆhi agÃrasmà anagÃriyaæ pabbajjÃya, pabbajitena ca pana te mÃtÃpitaro uddassetabbà ti. Atha kho RaÂÂhapÃlo kulaputto uÂÂhahitvà balaæ gahetvà yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho RaÂÂhapÃlo kulaputto Bhagavantaæ etad avoca:-Anu¤¤Ãto ahaæ, bhante, mÃtÃpitÆhi agÃrasmà anagÃriyaæ pabbajjÃya; pabbÃjetu maæ Bhagavà ti. Alattha kho RaÂÂhapÃlo kulaputto Bhagavato santike pabbajjaæ, alattha upasampadaæ. Atha kho Bhagavà acirÆpasampanne Ãyasmante RaÂÂhapÃle addhamÃsÆpasampanne ThullakoÂÂhite yathà 'bhirantaæ viharitvà yena SÃvatthi tena cÃrikaæ pakkÃmi, anupubbena cÃrikaæ caramÃno yena SÃvatthi tad avasari. Tatra sudaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. #<[page 061]># %< 4. 2. RAèèHAPùLASUTTAõ (82). 61>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho Ãyasmà RaÂÂhapÃlo eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirass' eva yass' aÂÂhÃya kulaputtà sammad-eva agÃrasmà anagÃriyaæ pabbajanti tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihÃsi; KhÅïà jÃti vusitaæ brahmacariyaæ kataæ karaïÅyaæ nÃparaæ itthattÃyÃti abbha¤¤Ãsi. A¤¤ataro kho pan' Ãyasmà RaÂÂhapÃlo arahataæ ahosi. Atha kho Ãyasmà RaÂÂhapÃlo yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà RaÂÂhapÃlo Bhagavantaæ etad avoca:-- IcchÃm' ahaæ, bhante, mÃtÃpitaro uddassetuæ, sace maæ Bhagavà anujÃnÃtÅti. Atha kho Bhagavà Ãyasmato RaÂÂhapÃlassa cetasà cetoparivitakkaæ manasÃkÃsi. Yadà Bhagavà a¤¤Ãsi: Abhabbo kho RaÂÂhapÃlo kulaputto sikkhaæ paccakkhÃya hÅnÃy' Ãvattitun ti, atha kho Bhagavà Ãyasmantaæ RaÂÂhapÃlaæ etad avoca:-- Yassa dÃni tvaæ, RaÂÂhapÃla, kÃlam ma¤¤asÅti. Atha kho Ãyasmà RaÂÂhapÃlo uÂÂhÃy' Ãsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà senÃsanaæ saæsÃmetvà pattacÅvaraæ ÃdÃya yena ThullakoÂÂhitaæ tena cÃrikaæ pakkÃmi, anupubbena cÃrikaæ caramÃno yena ThullakoÂÂhitaæ tad avasari. Tatra sudaæ Ãyasmà RaÂÂhapÃlo ThullakoÂÂhite viharati ra¤¤o Koravyassa migÃcÅre. Atha kho Ãyasmà RaÂÂhapÃlo pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya ThullakoÂÂhitaæ piï¬Ãya pÃvisi; ThullakoÂÂhite sapadÃnaæ piï¬Ãya caramÃno yena sakapitu nivesanaæ ten' upasaækami. Tena kho pana samayena Ãyasmato RaÂÂhapÃlassa pità majjhimÃya dvÃrasÃlÃya ullikhÃpeti. Addasà kho Ãyasmato RaÂÂhapÃlassa pità Ãyasmantaæ RaÂÂhapÃlaæ dÆrato va Ãgacchantaæ, disvÃna etad avoca:-- Imehi muï¬akehi samaïakehi amhÃkaæ ekaputtako piyo manÃpo pabbÃjito ti. #<[page 062]># %<62 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho Ãyasmà RaÂÂhapÃlo sakapitu nivesane n' eva dÃnaæ alattha na paccakkhÃnaæ, a¤¤adatthu akkosam eva alattha. Tena kho pana samayena Ãyasmato RaÂÂhapÃlassa ¤ÃtidÃsÅ Ãbhidosikaæ kummÃsaæ cha¬¬etukÃmà hoti. Atha kho Ãyasmà RaÂÂhapÃlo taæ ¤ÃtidÃsiæ etad avoca:-- Sace taæ, bhagini, cha¬¬anÅyadhammaæ, idha me patte ÃkirÃti. Atha kho Ãyasmato RaÂÂhapÃlassa ¤ÃtidÃsÅ taæ Ãbhidosikaæ kummÃsaæ Ãyasmato RaÂÂhapÃlassa patte ÃkirantÅ hatthÃna¤ ca pÃdÃna¤ ca sarassa ca nimittaæ aggahesi. Atha kho Ãyasmato RaÂÂhapÃlassa ¤ÃtidÃsÅ yen' Ãyasmato RaÂÂhapÃlassa mÃtà ten' upasaækami, upasaækamitvà Ãyasmato RaÂÂhapÃlassa mÃtaraæ etad avoca:-- Yagghe 'yye jÃneyyÃsi, ayyaputto RaÂÂhapÃlo anuppatto ti. Sace je saccaæ vadasi, a-dÃsÅ bhavasÅti. Atha kho Ãyasmato RaÂÂhapÃlassa mÃtà yen' Ãyasmato RaÂÂhapÃlassa pità ten' upasaækami, upasaækamitvà Ãyasmato RaÂÂhapÃlassa pitaraæ etad avoca:-- Yagghe, gahapati, jÃneyyÃsi RaÂÂhapÃlo kira kulaputto anuppatto ti? Tena kho pana samayena Ãyasmà RaÂÂhapÃlo taæ Ãbhidosikaæ kummÃsaæ a¤¤ataraæ ku¬¬aæ nissÃya paribhu¤jati. Atha kho Ãyasmato RaÂÂhapÃlassa pità yen' Ãyasmà RaÂÂhapÃlo ten' upasaækami, upasaækamitvà Ãyasmantaæ RaÂÂhapÃlaæ etad avoca:-- Atthi nÃma, tÃta RaÂÂhapÃla, Ãbhidosikaæ kummÃsaæ paribhu¤jissasi? Nanu, tÃta RaÂÂhapÃla, sakaæ gehaæ gantabban ti? Kuto no, gahapati, amhÃkaæ gehaæ agÃrasmà anagÃriyaæ pabbajitÃnaæ? AnÃgÃrà mayaæ, gahapati; agamamhà kho te, #<[page 063]># %< 4. 2. RAèèHAPùLASUTTAõ (82). 63>% \<[... content straddling page break has been moved to the page above ...]>/ gahapati, gehaæ; tattha n' eva dÃnaæ alatthamha na paccakkhÃnaæ, a¤¤adatthu akkosaæ eva alatthamhÃti. Ehi, tÃta RaÂÂhapÃla, gharaæ gamissÃmÃti. Alaæ, gahapati; katam me ajjha bhattakiccan ti. Tena hi, tÃta RaÂÂhapÃla, adhivÃsehi svÃtanÃya bhattan ti. AdhivÃsesi kho Ãyasmà RaÂÂhapÃlo tuïhÅbhÃvena. Atha kho Ãyasmato RaÂÂhapÃlassa pità Ãyasmato RaÂÂhapÃlassa adhivÃsanaæ viditvà yena sakaæ nivesanaæ ten' upasaækami, upasaækamitvà mahantaæ hira¤¤asuvaïïassa pu¤jaæ kÃrÃpetvà kila¤jehi paÂicchÃdÃpetvà Ãyasmato RaÂÂhapÃlassa purÃïadÆtiyike Ãmantesi:-- Etha tumhe vadhuke yena alaÇkÃrena alaÇkatà pubbe RaÂÂhapÃlassa kulaputtassa piyà 'hotha manÃpÃ, tena alaÇkÃrena alaÇkarothÃti. Atha kho Ãyasmato RaÂÂhapÃlassa pità tassà rattiyà accayena sake nivesane païÅtaæ {khÃdanÅyaæ} bhojanÅyaæ paÂiyÃdÃpetvà Ãyasmato RaÂÂhapÃlassa kÃlaæ Ãrocesi -- KÃlo, tÃta RaÂÂhapÃla, niÂÂhitaæ bhattan ti. Atha kho Ãyasmà RaÂÂhapÃlo pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya yena sakapitu nivesanaæ ten' upasaækami, upasaækamitvà pa¤¤atte Ãsane nisÅdi. Atha kho Ãyasmato RaÂÂhapÃlassa pità taæ hira¤¤asuvaïïassa pu¤jaæ vivarÃpetvà Ãyasmantaæ RaÂÂhapÃlaæ etad avoca:-- Idan te, tÃta RaÂÂhapÃla, mattikaæ dhanaæ, a¤¤aæ pettikaæ, a¤¤aæ pitÃmahaæ; sakkÃ, tÃtà RaÂÂhapÃla, bhoge ca bhu¤jituæ pu¤¤Ãni ca kÃtuæ. Ehi tvaæ, tÃta RaÂÂhapÃla, #<[page 064]># %<64 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ sikkhaæ paccakkhÃya hÅnÃy' Ãvattitvà bhoge bhu¤jassu pu¤¤Ãni ca karohÅti. Sace kho me tvaæ, gahapati, vacanaæ kareyyÃsi, imaæ hira¤¤asuvaïïassa pu¤jaæ sakaÂesu Ãropetvà nibbÃhÃpetvà majjhe GaÇgÃya nadiyà sote opilÃpeyyÃsi. Taæ kissa hetu? Uppajjissanti hi te, gahapati, tatonidÃnaæ sokaparidevadukkhadomanassupÃyÃsà ti. Atha kho Ãyasmato RaÂÂhapÃlassa purÃïadÆtiyikà paccekapÃdesu gahetvà Ãyasmantaæ RaÂÂhapÃlaæ etad avocuæ: -- KÅdisà nÃma tÃ, ayyaputtaka, accharÃyo, yÃsaæ tvaæ hetu brahmacariyaæ carasÅti? Na kho mayaæ, bhagini, accharÃnaæ hetu brahmacariyaæ carÃmÃti. `Bhagini' -vÃdena no ayyaputto RaÂÂhapÃlo samudÃcaratÅti tatth' eva mucchità papatiæsu. Atha kho Ãyasmà RaÂÂhapÃlo pitaraæ etad avoca:-Sace, gahapati, bhojanaæ dÃtabbaæ, detha; mà no viheÂhethÃti. Bhu¤ja, tÃta RaÂÂhapÃla, niÂÂhitaæ bhattan ti. Atha kho Ãyasmato RaÂÂhapÃlassa pità Ãyasmantaæ RaÂÂhapÃlaæ païÅtena khÃdanÅyena bhojanÅyena sahatthà santappesi sampavÃresi. Atha kho Ãyasmà RaÂÂhapÃlo bhuttÃvÅ onÅtapattapÃïÅ Âhitako va imà {gÃthÃ} abhÃsi:-- Passa cittakataæ bimbaæ arukÃyaæ samussitaæ Ãturaæ bahusaækappaæ, yassa na 'tthi dhuvaæ Âhiti. Passa cittakataæ rÆpaæ maïinà kuï¬alena ca, aÂÂhita¤cena onaddhaæ saha vatthehi sobhati. Alattakakatà pÃdà mukhaæ cuïïakamakkhitaæ alaæ bÃlassa mohÃya no ca pÃragavesino. #<[page 065]># %< 4. 2. RAèèHAPùLASUTTAõ (82). 65>% AÂÂhapÃdakatà kesà nettà a¤janamakkhità alaæ bÃlassa mohÃya no ca pÃragavesino A¤janÅ 'va navà città pÆtikÃyo alaÇkato alaæ bÃlassa mohÃya no ca pÃragavesino. OdahÅ migavo pÃsam; nÃsadà vÃkaraæ migo; bhutvà nivÃpaæ gacchÃma kandante migabandhake ti. Atha kho Ãyasmà RaÂÂhapÃlo Âhitako va imà gÃthà bhÃsitvà yena ra¤¤o Koravyassa migÃcÅraæ ten' {upasaækami}, upasaækamitvà a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisÅdi. Atha kho rÃjà Koravyo migavaæ Ãmantesi:-- Sodhehi, samma migava, migÃcÅraæ uyyÃnabhÆmiæ, gacchÃma subhÆmiæ dassanÃyÃti. Evaæ devÃti kho migavo ra¤¤o Koravyassa paÂisutvà migÃcÅraæ sodhento addasa Ãyasmantaæ RaÂÂhapÃlaæ a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisinnaæ; disvÃna yena rÃjà Koravyo ten' upasaækami, upasaækamitvà rÃjÃnaæ Koravyaæ etad avoca:-- Suddhaæ kho, deva, migÃcÅraæ; atthi c' ettha RaÂÂhapÃlo nÃma kulaputto imasmiæ yeva ThullakoÂÂhite aggakulikassa putto yassa tvaæ abhiïhaæ kittayamÃno ahosi so a¤¤atarasmiæ rukkhamÆle divÃvihÃraæ nisinno ti. Tena hi, samma migava, alaæ dÃn' ajja uyyÃnabhÆmiyÃ, tam eva dÃni mayaæ bhavantaæ RaÂÂhapÃlaæ payirupÃsissÃmÃti. Atha kho rÃjà Koravyo: Yaæ tattha khÃdanÅyaæ bhojanÅyaæ paÂiyattaæ taæ sabbaæ vissajjethÃti vatvà bhadrÃni bhadrÃni yÃnÃni yojÃpetvà bhadraæ yÃnaæ abhirÆhitvà bhadrehi bhadrehi yÃnehi ThullakoÂÂhitamhà niyyÃsi mahaccarÃjÃnubhÃvena Ãyasmantaæ RaÂÂhapÃlaæ dassanÃya. YÃvatikà yÃnassa bhÆmi yÃnena gantvà yÃnà paccorohitvà pattiko va ussaÂÃya ussaÂÃya parisÃya yen' Ãyasmà RaÂÂhapÃlo ten' upasaækami, upasaækamitvà Ãyasmatà RaÂÂhapÃlena saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ aÂÂhÃsi. #<[page 066]># %<66 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Ekamantaæ Âhito kho rÃjà Koravyo Ãyasmantaæ RaÂÂhapÃlaæ etad avoca:-- Idha bhavaæ RaÂÂhapÃlo hatthatthare nisÅdatÆti. Alam, mahÃrÃja, nisÅda tvaæ; nisinno ahaæ sake Ãsane ti. NisÅdi kho rÃjà Koravyo pa¤¤atte Ãsane; nisajja kho rÃjà Koravyo Ãyasmantaæ RaÂÂhapÃlaæ etad avoca:-CattÃr' imÃni, bho RaÂÂhapÃla, pÃriju¤¤Ãni yehi pÃriju¤¤ehi samannÃgatà idh' ekacce kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajanti. KatamÃni cattÃri? JarÃpÃriju¤¤aæ vyÃdhipÃriju¤¤aæ bhogapÃriju¤¤aæ ¤ÃtipÃriju¤¤aæ. Katama¤ ca, bho RaÂÂhapÃla, jarÃpÃriju¤¤aæ? Idha, bho RaÂÂhapÃla, ekacco jiïïo hoti vuddho mahallako addhagato vayo anuppatto. So iti paÂisa¤cikkhati:-- Ahaæ kho 'mhi etarahi jiïïo vuddho mahallako addhagato vayo anuppatto, na kho pana mayà sukaraæ anadhigatà và bhogà adhigantuæ adhigatà và bhogà phÃtiæ kÃtum; yannÆnÃhaæ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyan ti. So tena jarÃpÃriju¤¤ena samannÃgato kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajati. Idaæ vuccati, bho RaÂÂhapÃla, jarÃpÃriju¤¤aæ. Bhavaæ kho RaÂÂhapÃlo etarahi daharo yuvà susu kÃÊakeso bhadrena yobbanena samannÃgato paÂhamena vayasÃ. Taæ bhoto RaÂÂhapÃlassa jarÃpÃriju¤¤aæ na 'tthi. Kiæ bhavaæ RaÂÂhapÃlo ¤atvà và disvà và sutvà và agÃrasmà anagÃriyaæ pabbajito? Katama¤ ca, bho RaÂÂhapÃla, vyÃdhipÃriju¤¤aæ? Idha, bho RaÂÂhapÃla, ekacco ÃbÃdhiko hoti dukkhito bÃÊhagilÃno. So iti paÂisa¤cikkhati:-- Aham kho 'mhi etarahi ÃbÃdhiko dukkhito bÃÊhagilÃno. na kho pana mayà sukaraæ anadhigatà và bhogà adhigantuæ adhigatà và bhogà phÃtiæ kÃtuæ, #<[page 067]># %< 4. 2. RAèèHAPùLASUTTAõ (82). 67>% \<[... content straddling page break has been moved to the page above ...]>/ yannÆnÃhaæ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyan ti. So tena vyÃdhipÃriju¤¤ena samannÃgato kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajati. Idaæ vuccati, bho RaÂÂhapÃla, vyÃdhipÃriju¤¤aæ. Bhavaæ kho pana RaÂÂhapÃlo etarahi appÃbÃdho appÃtaÇko samavepÃkiniyà gahaïiyà samannÃgato nÃtisÅtÃya nÃccuïhÃya. Taæ bhoto RaÂÂhapÃlassa vyÃdhipÃriju¤¤aæ na 'tthi. Kim bhavaæ RaÂÂhapÃlo ¤atvà và disvà và sutvà và agÃrasmà anagÃriyaæ pabbajito? Katama¤ ca, bho RaÂÂhapÃla, bhogapÃriju¤¤aæ? Idha, bho RaÂÂhapÃla, ekacco a¬¬ho hoti mahaddhano mahÃbhogo; tassa te bhogà anupubbena parikkhayaæ gacchanti. So iti paÂisa¤cikkhati: Ahaæ kho pubbe a¬¬ho ahosiæ mahaddhano mahÃbhogo; tassa me te bhogà anupubbena parikkhayaæ gatÃ; na kho pana mayà sukaraæ anadhigatà và bhogà adhigantuæ adhigatà và bhogà phÃtiæ kÃtuæ. YannÆnÃhaæ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyan ti. So tena bhogapÃriju¤¤ena samannÃgato kesamassuæ ohÃretvà kÃsÃyani vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajati. Idaæ vuccati, bho RaÂÂhapÃla, bhogapÃriju¤¤aæ. Bhavaæ kho pana RaÂÂhapÃlo imasmiæ yeva ThullakoÂÂhite aggakulikassa putto. Taæ bhoto RaÂÂhapÃlassa bhogapÃriju¤¤aæ na 'tthi. Kiæ bhavaæ RaÂÂhapÃlo ¤atvà và disvà và sutvà và agÃrasmà anagÃriyaæ pabbajito? Katama¤ ca, bho RaÂÂhapÃla, ¤ÃtipÃriju¤¤aæ? Idha, bho RaÂÂhapÃla, ekaccassa bahÆ honti mittÃmaccà ¤ÃtisÃlohitÃ; tassa te ¤Ãtakà anupubbena parikkhayaæ gacchanti. So iti paÂisa¤cikkhati: Mamaæ kho pubbe bahÆ ahesuæ mittÃmaccà ¤ÃtisÃlohitÃ; tassa me ¤Ãtakà anupubbena parikkhayaæ gatÃ; na kho pana mayà sukaraæ anadhigatà và bhogà adhigantuæ adhigatà và bhogà phÃtiæ kÃtuæ. YannÆnÃhaæ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyan ti. #<[page 068]># %<68 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ So tena ¤ÃtipÃriju¤¤ena samannÃgato kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajati. Idaæ vuccati, bho RaÂÂhapÃla, ¤ÃtipÃriju¤¤aæ. Bhoto kho pana RaÂÂhapÃlassa imasmiæ yeva ThullakoÂÂhite bahÆ mittÃmaccà ¤ÃtisÃlohitÃ. Taæ bhoto RaÂÂhapÃlassa ¤ÃtipÃriju¤¤aæ na 'tthi. Kiæ bhavaæ RaÂÂhapÃlo ¤atvà và disvà và sutvà và agÃrasmà anagÃriyaæ pabbajito? ImÃni kho, bho RaÂÂhapÃla, cattÃri pÃriju¤¤Ãni yehi pÃriju¤¤ehi samannÃgatà idh' ekacce kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajanti. TÃni bhoto RaÂÂhapÃlassa na 'tthi. Kiæ bhavaæ RaÂÂhapÃlo ¤atvà và disvà và sutvà và pabbajito ti. Atthi kho, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena cattÃro dhammuddesà uddiÂÂhÃ; ye ahaæ ¤atvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito. Katame cattÃro? -- `UpanÅyati loko addhuvo ti' kho, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena paÂhamo dhammuddeso uddiÂÂho; yam ahaæ ¤atvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito. `AttÃïo loko anabhissaro ti' kho, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena dutiyo dhammuddeso uddiÂÂho; yam ahaæ ¤atvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito. `Assako loko sabbaæ pahÃya gamanÅyan ti' kho, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena tatiyo dhammuddeso uddiÂÂho; yam ahaæ ¤Ãtvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito. `ôno loko atitto taïhÃdÃso ti' kho, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena catuttho dhammuddeso uddiÂÂho; yam ahaæ ¤atvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito. Ime kho, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena cattÃro dhammuddesà uddiÂÂhÃ; #<[page 069]># %< 4. 2. RAèèHAPùLASUTTAõ (82). 69>% \<[... content straddling page break has been moved to the page above ...]>/ ye ahaæ ¤atvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito ti. `UpanÅyati loko addhuvo ti', bhavaæ RaÂÂhapÃlo Ãha; imassa pana, bho RaÂÂhapÃla, bhÃsitassa kathaæ attho daÂÂhabbo ti? Taæ kim ma¤¤asi, mahÃrÃja? Ahosi tvaæ vÅsativassuddesiko pi païïuvÅsativassuddesiko pi hatthismim pi katÃvÅ assasmim pi katÃvÅ rathasmim pi katÃvÅ dhanusmim pi katÃvÅ tharusmim pi katÃvÅ ÆrubalÅ bÃhubalÅ alamatto saÇgÃmÃvacaro ti? Ahosiæ ahaæ, bho RaÂÂhapÃla, vÅsativassuddesiko pi païïuvÅsativassuddesiko pi hatthismim pi katÃvÅ assasmim pi katÃvÅ rathasmim pi katÃvÅ dhanusmim pi katÃvÅ tharusmim pi katÃvÅ ÆrubalÅ bÃhubalÅ alamatto saÇgÃmÃvacaro; appekadà 'haæ, bho RaÂÂhapÃla, iddhimà va ma¤¤e; na attano balena samasamaæ samanupassÃmÅti. Taæ kim ma¤¤asi, mahÃrÃja? Evam eva tvaæ etarahi ÆrubalÅ bÃhubalÅ alamatto saÇgÃmÃvacaro ti? No h' idaæ, bho RaÂÂhapÃla; etarahi jiïïo vuddho mahallako addhagato vayo anuppatto ÃsÅtiko vayo vattati; appekadà 'haæ, bho RaÂÂhapÃla: Idha pÃdaæ karissÃmÅti a¤¤en' eva pÃdaæ karomÅti. Idaæ kho taæ, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ `UpanÅyati loko addhuvo ti', yam ahaæ ¤atvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito ti. Acchariyaæ, bho RaÂÂhapÃla, abbhutaæ, bho RaÂÂhapÃla, yÃva subhÃsitaæ c' idaæ tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena `UpanÅyati loko addhuvo ti.' UpanÅyati hi, bho RaÂÂhapÃla, loko addhuvo. Saævijjante kho, bho RaÂÂhapÃla, imasmiæ rÃjakule hatthikÃyà pi assakÃyà pi rathakÃyà pi pattikÃyà pi, ye amhÃkaæ ÃpadÃsu pariyodhÃya vattissanti. #<[page 070]># %<70 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ `AttÃïo loko anabhissaro ti' bhavaæ RaÂÂhapÃlo Ãha. Imassa pana, bho RaÂÂhapÃla, bhÃsitassa kathaæ attho daÂÂhabbo ti? Taæ kim ma¤¤asi, mahÃrÃja? Atthi te koci anusÃyiko ÃbÃdho ti? Atthi me, bho RaÂÂhapÃla, anusÃyiko vÃtÃbÃdho; appekadà maæ, bho RaÂÂhapÃla, mittÃmaccà ¤ÃtisÃlohità parivÃretvà Âhità honti: IdÃni rÃjà Koravyo kÃlaæ karissati, idÃni rÃjà Koravyo kÃlaæ karissatÅti. Taæ kiæ ma¤¤asi, mahÃrÃja? Labhasi tvaæ te mittÃmacce ¤ÃtisÃlohite: ùyantu me bhonto mittÃmaccà ¤ÃtisÃlohitÃ, sabbe va santà imaæ vedanaæ saævibhajatha yathà 'haæ lahukatarikaæ vedanaæ vediyeyyan ti? UdÃhu tvaæ yeva taæ vedanaæ vediyasÅti? NÃhaæ, bho RaÂÂhapÃla, labhÃmi te mittÃmacce ¤ÃtisÃlohite: ùyantu me bhonto mittÃmaccà ¤ÃtisÃlohitÃ, sabbe va santà imaæ vedanaæ saævibhajatha yathà 'haæ lahukatarikaæ vedanaæ vediyeyyan ti. Atha kho aham eva taæ vedanaæ vediyÃmÅti. Idaæ kho taæ, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ `AttÃïo loko anabhissaroti' ; yam ahaæ ¤Ãtvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito ti. Acchariyaæ, bho RaÂÂhapÃla, abbhutaæ, bho RaÂÂhapÃla, yÃva subhÃsitaæ c' idaæ tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena `AttÃïo loko anabhissaro ti.' AttÃïo hi, bho RaÂÂhapÃla, loko anabhissaro. Saævijjati kho, bho RaÂÂhapÃla, imasmiæ rÃjakule pahÆtaæ hira¤¤asuvaïïaæ bhÆmigata¤ ca vehÃsaÂÂha¤ ca. `Assako loko sabbaæ pahÃya gamanÅyan ti' bhavaæ RaÂÂhapÃlo Ãha. Imassa pana, bho RaÂÂhapÃla, bhÃsitassa kathaæ attho daÂÂhabbo ti? Taæ kim ma¤¤asi, mahÃrÃja? Yathà tvaæ etarahi pa¤cahi kÃmaguïehi samappito samaÇgibhÆto paricÃresi, #<[page 071]># %< 4. 2. RAèèHAPùLASUTTAõ (82). 71>% \<[... content straddling page break has been moved to the page above ...]>/ lacchasi paratthà pi: Evaæ evÃhaæ imeh' eva pa¤cahi kÃmaguïehi samappito samaÇgibhÆto paricÃremÅti. UdÃhu a¤¤e imaæ bhogaæ paÂipajjissanti, tvaæ pana yathÃkammaæ gamissasÅti? YathÃhaæ, bho RaÂÂhapÃla, etarahi pa¤cahi gÃmaguïehi samappito samaÇgibhÆto paricÃremi, nÃhaæ lacchÃmi paratthà pi: Evaæ evÃhaæ imeh' eva pa¤cahi kÃmaguïehi samappito samaÇgibhÆto paricÃremÅti. Atha kho a¤¤e imaæ bhogaæ paÂipajjissanti, ahaæ pana yathÃkammaæ gamissÃmÅti. Idaæ kho taæ, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ: `Assako loko, sabbaæ pahÃya gamanÅyan ti;' yam ahaæ ¤atvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito ti. Acchariyaæ, bho RaÂÂhapÃla, abbhutaæ, bho RaÂÂhapÃla, yÃva subhÃsita¤ c' idaæ tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena `Assako loko, sabbaæ pahÃya gamanÅyan ti.' Assako hi, bho RaÂÂhapÃla, loko sabbaæ pahÃya gamanÅyaæ. `ôno loko atitto taïhÃdÃso ti' bhavaæ RaÂÂhapÃlo Ãha. Imassa pana, bho RaÂÂhapÃla, bhÃsitassa kathaæ attho daÂÂhabbo ti? Taæ kim ma¤¤asi, mahÃrÃja? PhÅtaæ Kuruæ ajjhÃvasasÅti? Evaæ, bho RaÂÂhapÃla; phÅtaæ Kuruæ ajjhÃvasÃmÅti. Taæ kim ma¤¤asi, mahÃrÃja? Idha te puriso Ãgaccheyya puratthimÃya disÃya saddhÃyiko paccayiko, so taæ upasaækamitvà evaæ vadeyya: Yagghe, mahÃrÃja, jÃneyyÃsi; ahaæ ÃgacchÃmi puratthimÃya disÃya; tatth' addasaæ mahantaæ janapadaæ iddha¤ c' eva phÅta¤ ca bahujanaæ Ãkiïïamanussaæ; bahÆ tattha hatthikÃyà assakÃyà rathakÃyà pattikÃyÃ, bahu tattha dantÃjinaæ, bahu tattha hira¤¤asuvaïïaæ akata¤ c' eva kata¤ ca, bahu tattha itthipariggaho; sakkà ca tÃvatakena balatthena abhivijinituæ; abhivijina, mahÃrÃjÃti. Kinti naæ kareyyÃsÅti? #<[page 072]># %<72 II. MAJJHIMAPA××ùSAõ.>% Tam pi mayaæ, bho RaÂÂhapÃla, abhivijiya ajjhÃvaseyyÃmÃti. Taæ kim ma¤¤asi, mahÃrÃja? Idha te puriso Ãgaccheyya pacchimÃya disÃya -- pe -- uttarÃya disÃya, dakkhiïaya disÃya, pÃrasamuddato saddhÃyiko paccayiko, so taæ upasaækamitvà evaæ vadeyya: Yagghe, mahÃrÃja, jÃneyyÃsi ahaæ ÃgacchÃmi pÃrasamuddato, tatth' addasaæ mahantaæ janapadaæ iddha¤ c' eva phÅta¤ ca bahujanaæ Ãkiïïamanussaæ, bahÆ tattha hatthikÃyà assakÃyà rathakÃyà pattikÃyÃ, bahu tattha dantÃjinaæ, bahu tattha hira¤¤asuvaïïaæ akata¤ c' eva kata¤ ca, bahu tattha itthipariggaho; sakkà ca tÃvatakena balatthena abhivijinitum; abhivijina, mahÃrÃjÃti. Kinti naæ kareyyÃsÅti? Taæ pi mayaæ, bho RaÂÂhapÃla, abhivijiya ajjhÃvaseyyÃmÃti. Idaæ kho taæ, mahÃrÃja, tena bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ `ôno loko atitto taïhÃdÃso ti' ; yam ahaæ ¤atvà ca disvà ca sutvà ca agÃrasmà anagÃriyaæ pabbajito ti. Acchariyaæ, bho RaÂÂhapÃla, abbhutaæ, bho RaÂÂhapÃla, yÃva subhÃsita¤ c' idaæ tena bhagavatà jÃnatà passatà arahatà sammÃsaæbuddhena `ôno loko atitto taïhÃdÃso ti.' ôno hi, bho RaÂÂhapÃla, loko atitto taïhÃdÃso ti. Idam avoc' Ãyasmà RaÂÂhapÃlo; idaæ vatvà athÃparaæ etad avoca:-- PassÃmi loke sadhane manusse, laddhÃna vittaæ na dadanti mohÃ; Luddhà dhanaæ sanniccayaæ karonti, bhiyyo va kÃme abhipatthayanti. RÃjà pasayhà paÂhaviæ vijitvà sasÃgarantaæ mahim Ãvasanto. Oraæ samuddassa atittarÆpo pÃraæ samuddassa pi patthayetha. #<[page 073]># %< 4.2. RAèèHAPùLASUTTAõ (82). 73>% RÃjà ca a¤¤e ca bahÆ manussà avÅtataïhà maraïaæ upenti, ônà va {hutvÃna} jahanti dehaæ; kÃmehi lokamhi na h' atthi titti. Kandanti naæ ¤ÃtÅ pakiriya kese, `Aho vatà ne3 amarà ti' c' Ãhu; Vatthena naæ pÃrutaæ nÅharitvà citaæ samÃdÃya tato ¬ahanti. So ¬ayhati sÆlehi tujjamÃno ekena vatthena pahÃya bhoge; Na mÅyamÃnassa bhavanti tÃïà ¤ÃtÅ 'dha mittà atha và sahÃyÃ. DÃyÃdakà tassa dhanaæ haranti, satto pana gacchati yena kammaæ. Na mÅyamÃnaæ dhanam anveti ki¤ci puttà ca dÃrà ca dhana¤ ca raÂÂhaæ. Na dÅgham Ãyuæ labhate dhanena, na cÃpi vittena jaraæ vihanti. Appaæ h' idaæ jÅvitaæ, Ãhu dhÅrÃ, asassataæ vippariïÃmadhammaæ. A¬¬hà daÊiddà ca phusanti phassaæ, bÃlo ca dhÅro ca tath' eva phuÂÂho. BÃlo hi bÃlyà vadhito va seti, dhÅro ca na vedhati phassaphuÂÂho. Tasmà hi pa¤¤Ã va dhanena seyyo yÃya vosÃnaæ {idhÃdhigacchati}. Asositattà hi bhavÃbhavesu pÃpÃni kammÃni karonti mohÃ. Upeti gabbha¤ ca para¤ ca lokaæ saæsÃram Ãpajja paramparÃya. Tass' appapa¤¤o abhisaddahanto upeti gabbha¤ ca para¤ ca lokaæ. #<[page 074]># %<74 II. MAJJHIMAPA××ùSAõ.>% Coro yathà sandhimukhe gahÅto sakammanà ha¤¤ati pÃpadhammo, Evaæ pajÃ; pecca paramhi loke sakammanà ha¤¤ati pÃpadhammo. KÃmà hi citrà madhurà manoramà virÆparÆpena mathenti cittaæ; AdÅnavaæ kÃmaguïesu disvà tasmà ahaæ pabbajito 'mhi, rÃja. DumapphalÃnÅva patanti {mÃïavÃ} daharà ca vuddhà ca sarÅrabhedÃ; Etam pi disvà pabbajito 'mhi, rÃja; apaïïakaæ sÃma¤¤am eva seyyo ti. RAèèHAPùLASUTTAõ DUTIYAõ. 83. Evam me sutaæ. Ekaæ samayaæ Bhagavà MithilÃyaæ viharati MakhÃdevambavane. Atha kho Bhagavà a¤¤atarasmiæ padese sitaæ patvÃkÃsi. Atha kho Ãyasmato ùnandassa etad ahosi: Ko nu kho hetu ko paccayo Bhagavato sitassa pÃtukammÃya? Na akÃraïena TathÃgatà sitaæ pÃtukarontÅti. Atha kho Ãyasmà ùnando ekaæsaæ cÅvaraæ katvà yena Bhagavà ten' a¤jalim païÃmetvà Bhagavantaæ etad avoca: Ko nu kho, bhante, hetu ko paccayo Bhagavato sitassa pÃtukammÃya? Na akÃraïena TathÃgatà sitaæ pÃtukarontÅti. BhÆtapubbaæ, ùnanda, imissà yeva MithilÃyaæ rÃjà ahosi MakhÃdevo nÃma dhammiko dhammarÃjà dhamme Âhito mahÃrÃjà dhammaæ carati brÃhmaïagahapatikesu negamesu c' eva jÃnapadesu ca, uposatha¤ ca upavasati cÃtuddasiæ pa¤caddasiæ aÂÂhami¤ ca pakkhassa. #<[page 075]># %< 4.3. MAKHùDEVASUTTAõ (83). 75>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho, ùnanda, rÃjà MakhÃdevo bahunnaæ vassÃnaæ bahunnaæ vassasatÃnaæ bahunnaæ vassasahassÃnaæ accayena kappakaæ Ãmantesi: Yadà me, samma kappaka, passeyyÃsi sirasmiæ phalitÃni jÃtÃni, atha me ÃroceyyÃsÅti. Evaæ devÃti kho, ùnanda, kappako ra¤¤o MakhÃdevassa paccassosi. Addasà kho, ùnanda, kappako bahunnaæ vassÃnaæ bahunnaæ vassasatÃnaæ bahunnaæ vassasahassÃnaæ accayena ra¤¤o MakhÃdevassa sirasmiæ phalitÃni jÃtÃni, disvÃna rÃjÃnaæ MakhÃdevaæ etad avoca: PÃtubhÆtà kho devassa devadÆtÃ; dissanti sirasmiæ phalitÃni jÃtÃnÅti. Tena hi, samma kappaka, tÃni phalitÃni sÃdhukaæ saï¬Ãsena uddharitvà mamaæ a¤jalismiæ patiÂÂhÃpehÅti. Evaæ devÃti kho, ùnanda, kappako ra¤¤o MakhÃdevassa paÂisutvà tÃni phalitÃni sÃdhukaæ saï¬Ãsena uddharitvà ra¤¤o MakhÃdevassa a¤jalismiæ patiÂÂhÃpesÅ. Atha kho, ùnanda, rÃjà MakhÃdevo kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ ÃmantÃpetvà etad avoca: PÃtubhÆtà kho me, tÃta kumÃra, devadÆtÃ, dissanti sirasmiæ phalitÃni jÃtÃni. Bhuttà kho pana me mÃnusakà kÃmÃ; samayo dibbe kÃme pariyesituæ. Ehi tvaæ, tÃta kumÃra, imaæ rajjaæ paÂipajja; ahaæ pana kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajissÃmi. Tena hi, tÃta kumÃra, yadà tvam pi passeyyÃsi sirasmiæ phalitÃni jÃtÃni, atha kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ sÃdhukaæ rajje samanusÃsitvà kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyÃsi. Yena me idaæ kalyÃïaæ vaÂÂaæ nihitaæ anuppavatteyyÃsi mà kho me tvaæ antimapuriso ahosi. Yasmiæ kho, tÃta kumÃra, purisayuge vattamÃne evarÆpassa kalyÃïassa vaÂÂassa samucchedo hoti, so tesaæ antimapuriso hoti. Tan tÃhaæ, tÃta kumÃra, evaæ vadÃmi: Yena me idaæ kalyÃïaæ vaÂÂaæ nihitaæ anuppavatteyyÃsi, #<[page 076]># %<76 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ mà kho me tvaæ antimapuriso ahosÅti. Atha kho. ùnanda, rÃjà MakhÃdevo kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ sÃdhukaæ rajje samanusÃsitvà imasmiæ yeva MakhÃdevambavane kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbaji. So mettÃsahagatena cetasà ekaæ disaæ pharitvà vihÃsi, tathà dutiyaæ, tathà tatiyaæ, tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà vihÃsi. KaruïÃsahagatena cetasà -- pe -- muditÃsahagatena cetasÃ, upekhÃsahagatena cetasà ekaæ disaæ pharitvà vihÃsi, tathà dutiyaæ, tathà tatiyaæ, tathà catuÂÂhiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà vihÃsi. RÃjà kho pan', ùnanda. MakhÃdevo caturÃsÅtivassasahassÃni kumÃrakÅÊikaæ kÅÊi; caturÃsÅtivassasahassÃni oparajjaæ kÃresi; caturÃsÅtivassasahassÃni rajjaæ kÃresi; caturÃsÅtivassasahassÃni imasmiæ yeva MakhÃdevambavane agÃrasmà anagÃriyaæ pabbajito brahmacariyaæ cari. So cattÃro brahmavihÃre bhÃvetvà kÃyassa bhedà param maraïà brahmalokÆpago ahosi. Atha kho, ùnanda, ra¤¤o MakhÃdevassa putto bahunnaæ vassÃnaæ bahunnaæ vassasatÃnaæ bahunnaæ vassasahassÃnaæ accayena kappakaæ Ãmantesi: Yadà me, samma kappaka, passeyyÃsi sirasmiæ phalitÃni jÃtÃni, atha me ÃroceyyÃsÅti. Evaæ devÃti kho, ùnanda, kappako ra¤¤o MakhÃdevassa puttassa paccassosi. Addassà kho, ùnanda, kappako bahunnaæ vassÃnaæ bahunnaæ vassasatÃnaæ bahunnaæ vassasahassÃnaæ accayena ra¤¤o MakhÃdevassa puttassa sirasmiæ phalitÃni jÃtÃni; disvà ra¤¤o MakhÃdevassa puttaæ etad avoca: PÃtubhÆtà kho devassa devadÆtÃ; dissanti sirasmiæ phalitÃni jÃtÃnÅti. #<[page 077]># %< 4.3. MAKHùDEVASUTTAõ (83). 77>% \<[... content straddling page break has been moved to the page above ...]>/ Tena hi, samma kappaka, tÃni phalitÃni sÃdhukaæ saï¬Ãsena uddharitvà mama a¤jalismiæ patiÂÂhÃpehÅti. Evaæ devÃti kho. ùnanda, kappako ra¤¤o MakhÃdevassa puttassa paÂisutvà tÃni phalitÃni sÃdhukaæ saï¬Ãsena uddharitvà ra¤¤o MakhÃdevassa puttassa a¤jalismiæ patiÂÂhÃpesi. Atha kho. ùnanda, ra¤¤o MakhÃdevassa putto kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ ÃmantÃpetvà etad avoca: PÃtubhÆtà kho me, tÃta kumÃra, devadÆtÃ; dissanti sirasmim phalitÃni jÃtÃni. Bhuttà kho pana me mÃnusakà kÃmÃ; samayo dibbe kÃme pariyesituæ. Ehi tvaæ, tÃta kumÃra, imaæ rajjaæ paÂipajja; ahaæ pana kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajissÃmi. Tena hi, tÃta kumÃra, yadà tvam pi passeyyÃsi sirasmiæ phalitÃni jÃtÃni, atha kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ sÃdhukaæ rajje samanusÃsitvà kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyÃsi. Yena me idaæ kalyÃïaæ vaÂÂaæ nihitaæ anuppavatteyyÃsi, mà kho me tvaæ antimapuriso ahosi. Yasmiæ kho. tÃta kumÃra, purisayuge vattamÃne evarÆpassa kalyÃïassa vaÂÂassa samucchedo hoti, so tesaæ antimapuriso hoti; tan tÃhaæ, tÃta kumÃra, evaæ vadÃmi: Yena me idaæ kalyÃïaæ vaÂÂaæ nihitaæ anuppavatteyyÃsi, mà kho me tvaæ antimapuriso ahosÅti. Atha kho, ùnanda, ra¤¤o MakhÃdevassa putto kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ sÃdhukaæ rajje samanusÃsitvà imasmiæ yeva MakhÃdevambavane kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbaji. So mettÃsahagatena cetasà ekaæ disaæ pharitvà vihÃsi, tathà dutiyaæ, tathà tatiyaæ, tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà vihÃsi, karuïÃsahagatena cetasà --{pe}-- muditÃsahagatena cetasÃ, upekhÃsahagatena cetasà ekaæ disaæ pharitvà vihÃsi, tathà dutiyaæ, tathà tatiyaæ, tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà vihÃsi. #<[page 078]># %<78 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Ra¤¤o kho pan', ùnanda, MakhÃdevassa putto caturÃsÅtivassasahassÃni kumÃrakÅÊikaæ kÅÊi; caturÃsÅtivassasahassÃni oparajjaæ kÃresi, caturÃsÅtivassasahassÃni rajjaæ kÃresi, caturÃsÅtivassasahassÃni imasmiæ yeva MakhÃdevambavane agÃrasmà anagÃriyaæ pabbajito brahmacariyaæ cari. So cattÃro brahmavihÃre bhÃvetvà kÃyassa bhedà param maraïà brahmalokÆpago ahosi. Ra¤¤o kho pan', ùnanda, MakhÃdevassa puttapaputtakà tassa paramparà caturÃsÅtikhattiyasahassÃni imasmiæ yeva MakhÃdevambavane kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃrÅyaæ pabbajiæsu. Te mettÃsahagatena cetasà ekaæ disaæ pharitvà vihariæsu, tathà dutiyaæ, tathà tatiyaæ, tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà vihariæsu, karuïÃsahagatena cetasÃ, muditÃsahagatena cetasÃ, upekhÃsahagatena cetasà ekaæ disaæ pharitvà vihariæsu, tathà dutiyaæ, tathà tatiyaæ, tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà vihariæsu. Te caturÃsÅtivassasahassÃni kumÃrakÅÊikaæ kÅÊiæsu, caturÃsÅtivassasahassÃni oparajjaæ kÃresuæ, caturÃsÅtivassasahassÃni rajjaæ kÃresuæ, caturÃsÅtivassasahassÃni imasmiæ MakhÃdevambavane agÃrasmà anagÃriyaæ pabbajità brahmacariæ cariæsu. Te cattÃro brahmavihÃre bhÃvetvà kÃyassa bhedà param maraïà brahmalokÆpagà ahesuæ. Nimi tesaæ rÃjÃnaæ pacchimako ahosi dhammiko dhammarÃjÃ, dhamme Âhito mahÃrÃjÃ, dhammaæ carati brÃhmaïagahapatikesu negamesu c' eva jÃnapadesu ca, uposatha¤ ca upavasati cÃtuddasiæ pa¤caddasiæ aÂÂhami¤ ca pakkhassa. BhÆtapubbaæ, {ùnanda}, devÃnaæ TÃvatiæsÃnaæ SudhammÃyaæ sabhÃyaæ sannisinnÃnaæ sannipatitÃnaæ ayam antarÃkathà udapÃdi: #<[page 079]># %< 4.3. MAKHùDEVASUTTAõ (83). 79>% \<[... content straddling page break has been moved to the page above ...]>/ LÃbhà vata bho VidehÃnaæ, suladdhaæ vata bho VidehÃnaæ yesaæ Nimi rÃjà dhammiko dhammarÃjà dhamme Âhito mahÃrÃjà dhammaæ carati brÃhmaïagahapatikesu negamesu c' eva jÃnapadesu ca, uposatha¤ ca upavasati cÃtuddasiæ pa¤caddasiæ aÂÂhami¤ ca pakkhassÃti. Atha kho, ùnanda, Sakko devÃnam indo deve TÃvatiæse Ãmantesi: IccheyyÃtha no tumhe mÃrisà Nimi-rÃjÃnaæ daÂÂhun ti? IcchÃma mayaæ mÃrisa Nimi-rÃjÃnaæ daÂÂhun ti. Tena kho pana samayena NimirÃjà tadahu 'posathe pannarase sÅsaæ nahÃto uposathiko upari pÃsÃdavaragato nisinno hoti. Atha kho, ùnanda, Sakko devÃnam indo seyyathÃpi nÃma balavà puriso sammi¤jitaæ và bÃhaæ pasÃreyya pasÃritaæ và bÃhaæ sammi¤jeyya, evam eva devesu TÃvatiæsesu antarahito Nimissa ra¤¤o mukhe pÃturahosi. Atha kho, ùnanda, Sakko devÃnam indo Nimi-rÃjÃnaæ etad avoca: LÃbhà te, mahÃrÃja, suladdhaæ te, mahÃrÃja; devÃ, mahÃrÃja, TÃvatiæsà SudhammÃyaæ sabhÃyaæ kittayamÃnarÆpà sannisinnÃ: LÃbhà . . . &c. as above . . . aÂÂhami¤ ca pakkhassÃti. Devà te, mahÃrÃja, TÃvatiæsà dassanakÃmÃ; tassa te ahaæ, mahÃrÃja, sahassayuttaæ Ãja¤¤arathaæ pahiïissÃmi; abhirÆheyyÃsi, mahÃrÃja, dibbaæ yÃnaæ avikampamÃno ti. AdhivÃsesi kho, ùnanda, Nimi rÃjà tuïhÅbhÃvena. Atha kho, ùnanda, Sakko devÃnam indo Nimissa ra¤¤o adhivÃsanaæ viditvà seyyathÃpi nÃma . . . &c. as above . . . antarahito devesu TÃvatiæsesu pÃturahosi. Atha kho, ùnanda, Sakko devÃnam indo MÃtali -- saægÃhakaæ Ãmantesi: Ehi tvaæ, samma MÃtali, sahassayuttaæ Ãja¤¤arathaæ yojetvà Nimi-rÃjÃnaæ upasaækamitvà evaæ vadesi:-- Ayan te, mahÃrÃja, sahassayutto Ãja¤¤aratho Sakkena devÃnam indena pesito; abhirÆheyyÃsi, mahÃrÃja, dibbaæ yÃnaæ avikampamÃno ti. #<[page 080]># %<80 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Evaæ hotu bhaddan tavÃti kho, ùnanda, MÃtali saægÃhako Sakkassa devÃnam indassa paÂisutvà sahassayuttaæ Ãja¤¤arathaæ yojetvà Nimi-rÃjÃnaæ upasaækamitvà etad avoca: Ayan te, mahÃrÃja, sahassayutto Ãja¤¤aratho Sakkena devÃnam indena pesito; abhirÆha, mahÃrÃja, dibbaæ yÃnaæ avikampamÃno. Api ca, mahÃrÃja, katamena taæ nemi, -- yena và pÃpakammà pÃpakÃnaæ kammÃnaæ vipÃkaæ paÂisaævedenti, yena và kalyÃïakammà kalyÃïÃnaæ kammÃnaæ vipÃkaæ paÂisaævedentÅti? Ubhayen' eva maæ, MÃtali, nehÅti. SampÃpesi kho, ùnanda, MÃtali saægÃhako Nimi-rÃjÃnaæ Sudhammaæ sabhaæ. Addasà kho. ùnanda, Sakko devÃnam indo Nimi-rÃjÃnaæ dÆrato va Ãgacchantaæ, disvÃna Nimi-rÃjÃnaæ etad avoca: Ehi kho, mahÃrÃja, sÃgataæ, mahÃrÃja; devà te, mahÃrÃja, TÃvatiæsà SudhammÃyaæ sabhÃyaæ kittayamÃnarÆpà sannisinnÃ:-LÃbhà . . . &c. as above . . . aÂÂhami¤ ca pakkhassÃti. Devà te, mahÃrÃja, TÃvatiæsà dassanakÃmÃ; abhirama, mahÃrÃja, devesu devÃnubhÃvenÃti. Alaæ mÃrisa tatth' eva maæ Mithilaæ paÂinetu, tatthÃhaæ dhammaæ carissÃmi brÃhmaïagahapatikesu negamesu c' eva jÃnapadesu ca, uposatha¤ ca upavasissÃmi catuddasiæ pa¤cadasiæ aÂÂhami¤ ca pakkhassÃti. Atha kho, ùnanda, Sakko devÃnam indo MÃtali-saægÃhakaæ Ãmantesi:-- Ehi tvaæ, samma MÃtali, sahassayuttaæ Ãja¤¤arathaæ yojetvà Nimi-rÃjÃnaæ tatth' eva Mithilaæ paÂinehÅti. Evaæ bhaddan tavÃti kho, ùnanda. MÃtali saægÃhako Sakkassa devÃnam indassa paÂisutvà sahassayuttaæ Ãja¤¤arathaæ yojetvà Nimi-rÃjÃnaæ tatth' eva Mithilaæ paÂinesi. Tatra sudaæ, ùnanda, NimirÃjà dhammaæ carati brÃhmaïagahapatikesu negamesu c' eva jÃnapadesu ca, uposatha¤ ca upavasati cÃtuddasiæ pa¤caddasiæ aÂÂhami¤ ca pakkhassa. #<[page 081]># %< 4. 3. MAKHùDEVASUTTAõ (83). 81>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho, ùnanda, Nimi-rÃjà bahunnaæ vassÃnaæ bahunnaæ vassasatÃnaæ bahunnaæ vassasahassÃnaæ accayena kappakaæ Ãmantesi: Yadà me, samma kappaka, passeyyÃsi sirasmiæ phalitÃni jÃtÃni, atha me ÃroceyyÃsÅti. Evaæ devÃti kho, ùnanda, kappako Nimissa ra¤¤o paccassosi. Addasà kho, ùnanda, kappako bahunnaæ vassÃnaæ bahunnaæ vassasatÃnaæ bahunnaæ vassasahassÃnaæ accayena Nimissa ra¤¤o sirasmiæ phalitÃni jÃtÃni; disvà Nimi-rÃjÃnaæ etad avoca: PÃtubhÆtà kho devassa devadÆtÃ; dissanti sirasmiæ phalitÃni jÃtÃnÅti. Tena hi, samma kappaka, tÃni phalitÃni sÃdhukaæ saï¬Ãsena uddharitvà mama a¤jalismiæ patiÂÂhÃpehÅti. Evaæ devÃti kho, ùnanda, kappako Nimissa ra¤¤o paÂisutvà tÃni phalitÃni sÃdhukaæ saï¬Ãsena uddharitvà Nimissa ra¤¤o a¤jalismiæ patiÂÂhÃpesi. Atha kho, ùnanda, Nimi rÃjà kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ ÃmantÃpetvà etad avoca: PÃtubhÆtà kho me, tÃta kumÃra, devadÆtÃ; dissanti sirasmiæ phalitÃni jÃtÃni. Bhuttà kho pana me mÃnusakà kÃmÃ; samayo dibbe kÃme pariyesituæ. Ehi {tvaæ} tÃta kumÃra, imaæ rajjaæ paÂipajja; ahaæ pana kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajissÃmi. Tena hi, tÃta kumÃra, yadà tvam pi passeyyÃsi sirasmiæ phalitÃni jÃtÃni, atha kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ sÃdhukaæ rajje samanusÃsitvà kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyÃsi. Yena me idaæ kalyÃïaæ vaÂÂaæ nihitaæ anuppavatteyyÃsi, mà kho me tvaæ antimapuriso ahosi. Yasmiæ kho, tÃta kumÃra, purisayuge vattamÃne evarÆpassa kalyÃïassa vaÂÂassa samucchedo hoti, so tesaæ antimapuriso hoti. Tan tÃhaæ, tÃta kumÃra, evaæ vadÃmi: Yena me idaæ kalyÃïaæ vaÂÂaæ nihitaæ anuppavatteyyÃsi, mà kho me tvaæ antimapuriso ahosÅti. Atha kho, ùnanda, Nimi-rÃjà kappakassa gÃmavaraæ datvà jeÂÂhaputtaæ kumÃraæ sÃdhukaæ rajje samanusÃsitvà imasmiæ yeva MakhÃdevambavane kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbaji. So mettÃsahagatena cetasà ekaæ disaæ pharitvà vihÃsi, tathà dutiyaæ, #<[page 082]># %<82 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ tathà tatiyaæ, tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà vihÃsi; karuïÃsahagatena cetasà -- pe -- muditÃsahagatena cetasÃ, upekhÃsahagatena cetasà ekaæ disaæ pharitvà vihÃsi, tathà dutiyaæ, tathà tatiyaæ, tathà catuÂÂhiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà vihÃsi. Nimi kho pan', ùnanda, rÃjà caturÃsÅtivassasahassÃni kumÃrakÅÊikaæ kÅÊi, caturÃsÅtivassasahassÃni oparajjaæ kÃresi, caturÃsÅtivassasahassÃni imasmiæ yeva MakhÃdevambavane agÃrasmà anagÃriyaæ pabbajito brahmacariyaæ cari. So cattÃro brahmavihÃre bhÃvetvà kÃyassa bhedà param maraïà brahmalokÆpago ahosi. Nimissa kho pan', ùnanda, ra¤¤o KaÊÃrajanako nÃma putto ahosi. So na agÃrasmà anagÃriyaæ pabbaji; so taæ kalyÃïaæ vaÂÂaæ samucchindi; so tesaæ antimapuriso ahosi. Siyà kho pana te. ùnanda, evam assa: A¤¤o nÆna tena, samayena rÃjà MakhÃdevo ahosi, yena taæ kalyÃïaæ vaÂÂaæ nihitan ti. Na kho pan' etaæ, ùnanda, evaæ daÂÂhabbaæ. Ahaæ tena samayena rÃjà MakhÃdevo ahosiæ; ahan taæ kalyÃïaæ vattaæ nihaniæ; mayà taæ kalyÃïaæ vaÂÂaæ nihitaæ; pacchimà janatà anuppavattesi. Taæ kho pan', ùnanda, kalyÃïaæ vaÂÂaæ na nibbidÃya na virÃgÃya na nirodhÃya na upasamÃya na abhi¤¤Ãya na sambodhÃya na nibbÃnÃya saævattati, yÃvad eva brahmalokupapattiyÃ. Idaæ kho pan', ùnanda, etarahi mayà kalyÃïaæ vattaæ nihitaæ ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya {nibbÃnÃya} saævattati. Katamà c', ùnanda, etarahi mayà kalyÃïaæ vaÂÂaæ nihitaæ ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati? Ayam eva ariyo aÂÂhaÇgiko maggo, seyyathÅdaæ: SammÃdiÂÂhi sammÃsaækappo sammÃvÃcà sammÃkammanto sammÃÃjÅvo sammÃvÃyÃmo sammÃsati sammÃsamÃdhi. #<[page 083]># %< 4.4 MADHURASUTTAõ (84). 83>% \<[... content straddling page break has been moved to the page above ...]>/ Idaæ kho, ùnanda, etarahi mayà kalyÃïaæ vaÂÂaæ nihitaæ ekantanibbidÃya virÃgÃya nirodhÃya upasamÃya abhi¤¤Ãya sambodhÃya nibbÃnÃya saævattati. Tam kho ahaæ, ùnanda, evaæ vadÃmi: Yena me idaæ kalyÃïaæ vattaæ nihitaæ anuppavatteyyÃtha, mà kho me tumhe antimapuriso ahuvattha. Yasmiæ kho, ùnanda, purisayuge vattamÃne evarÆpassa kalyÃïassa vaÂÂassa samucchedo hoti, so tesaæ antimapuriso hoti. Taæ vo ahaæ, ùnanda, evaæ vadÃmi: Yena me idaæ kalyÃïaæ vaÂÂaæ nihitaæ anuppavatteyyÃtha, mà kho me tumhe antimapuriso ahuvatthÃti. Idam avoca BhagavÃ. Attamano Ãyasmà ùnando Bhagavato bhÃsitaæ abhinandÅti. MAKHùDEVASUTTAõ TATIYAõ. 84. Evam me sutaæ. Ekaæ samayaæ Ãyasmà MahÃ-KaccÃno MadhurÃyaæ viharati GundÃvane. Assosi kho rÃjà Madhuro Avantiputto: Samaïo khalu bho KaccÃno MadhurÃyaæ viharati GundÃvane; taæ kho pana bhavantaæ KaccÃnaæ evaæ kalyÃïo kittisaddo abbhuggato, -- paï¬ito vyatto medhÃvÅ bahussuto cittakathÅ kalyÃïapaÂibhÃno vuddho c' eva arahà ca; sÃdhu kho pana tathÃrÆpÃnaæ arahataæ dassanaæ hotÅti. Atha kho rÃjà Madhuro Avantiputto bhadrÃni bhadrÃni yÃnÃni yojÃpetvà bhadraæ yÃnaæ abhirÆhitvà bhadrehi bhadrehi yÃnehi MadhurÃya niyyÃsi mahaccarÃjÃnubhÃvena Ãyasmantaæ MahÃ-KaccÃnam dassanÃya; yÃvatikà yÃnassa bhÆmi yÃnena gantvà yÃnà paccorohitvà pattiko va yen' Ãyasmà MahÃ-KaccÃno ten' upasaækami, upasaækamitvà Ãyasmatà MahÃ-KaccÃnena saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. #<[page 084]># %<84 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Ekamantaæ nisinno kho rÃjà Madhuro Avantiputto Ãyasmantaæ MahÃKaccÃnaæ etad avoca: BrÃhmaïÃ, bho KaccÃna, evam Ãhaæsu -- BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo; brÃhmaïà va sukko vaïïo, kaïho a¤¤o vaïïo; brÃhmaïà va sujjhanti, no abrÃhmaïÃ; brÃhmaïà Brahmuno puttà orasà mukhato jÃtà brahmajà brahmanimmità brahmadÃyÃdà ti. Idha bhavaæ KaccÃno kim ÃhÃti? Ghoso yeva kho eso, mahÃrÃja, lokasmiæ: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo; brÃhmaïà va sukko vaïïo, kaïho a¤¤o vaïïo; brÃhmaïà va sujjhanti, no abrÃhmaïÃ; brÃhmaïà Brahmuno puttà orasà mukhato jÃtà brahmajà brahmanimmità brahmadÃyÃdà ti. Tad aminà p' etaæ; mahÃrÃja, pariyÃyena veditabbaæ yathà ghoso yev' eso lokasmiæ: BrÃhmaïà va settho vaïïo, hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, mahÃrÃja? Khattiyassa ce pi ijjheyya dhanena và dha¤¤ena và rajatena và jÃtarÆpena vÃ, khattiyo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ, brÃhmaïo pi 'ssÃssa, vesso pi 'ssÃssa, suddo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ ti? Khattiyassa ce pi, bho KaccÃna, ijjheyya dhanena và dha¤¤ena và rajatena và jÃtarÆpena vÃ, khattiyo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ, brÃhmaïo pi 'ssÃssa, vesso pi 'ssÃssa, suddo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ ti. Taæ kim ma¤¤asi, mahÃrÃja? BrÃhmaïassa ce pi ijjheyya dhanena và dha¤¤ena va rajatena và jÃtarÆpena vÃ, brÃhmaïo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ, vesso pi 'ssÃssa, suddo pi 'ssÃssa, #<[page 085]># %< 4.4. MADHURASUTTAõ (84). 85>% \<[... content straddling page break has been moved to the page above ...]>/ khattiyo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ ti? BrÃhmaïassa ce pi, bho KaccÃna, ijjheyya dhanena và dha¤¤ena và rajatena và jÃtarÆpena vÃ, brÃhmaïo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ, vesso pi 'ssÃssa, suddo pi 'ssÃssa, khattiyo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ ti. Taæ kim ma¤¤asi, mahÃrÃja? Vessassa ce pi ijjheyya dhanena và dha¤¤ena và rajatena và jÃtarÆpena vÃ, vesso pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ, suddo pi 'ssÃssa, khattiyo pi 'ssÃssa, brÃhmaïo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ ti? Vessassa ce pi, bho KaccÃna, ijjheyya dhanena và dha¤¤ena và rajatena và jÃtarÆpena vÃ, vesso pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ, suddo pi 'ssÃssa, khattiyo pi 'ssÃssa, brÃhmaïo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ ti. Taæ kim ma¤¤asi, mahÃrÃja? Suddassa ce pi ijjheyya dhanena và dha¤¤ena và rajatena và jÃtarÆpena vÃ, suddo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ, khattiyo pi 'ssÃssa, brÃhmaïo pi 'ssÃssa, vesso pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ ti? Suddassa ce pi, bho KaccÃna, ijjheyya dhanena và dha¤¤ena và rajatena và jÃtarÆpena vÃ, suddo pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ, khattiyo pi 'ssÃssa, brÃhmaïo pi 'ssÃssa, vesso pi 'ssÃssa pubbuÂÂhÃyÅ pacchÃnipÃtÅ kiækÃrapaÂissÃvÅ manÃpacÃrÅ piyavÃdÅ ti. Taæ kiæ ma¤¤asi, mahÃrÃja? Yadi evaæ sante, ime cattÃro vaïïà samasamà honti? no vÃ?kathaæ và te ettha hotÅti? #<[page 086]># %<86 II. MAJJHIMAPA××ùSAõ.>% Addhà kho, bho KaccÃna, evaæ sante ime cattÃro vaïïà samasamà honti; na 'saæ ettha ki¤ci nÃnÃkaraïaæ samanupassÃmÅti. Iminà pi kho etaæ, mahÃrÃja, pariyÃyena veditabbaæ yathà ghoso yev' eso lokasmiæ: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, mahÃrÃja? IdhÃssa khattiyo pÃïÃtipÃti adinnÃdÃyi kÃmesu micchÃcÃrÅ musÃvÃdÅ pisuïÃvÃco pharusÃvÃco samphappalÃpÅ abhijjhÃlÆ byÃpannacitto micchÃdiÂÂhÅ; kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ uppajjeyya? no vÃ? kathaæ và te ettha hotÅti? Khattiyo pi hi, bho KaccÃna, païÃtipÃti adinnÃdÃyi kÃmesu micchÃcÃrÅ musÃvÃdÅ pÅsuïÃvÃco pharusÃvÃco samphappalÃpÅ abhijjhÃlÆ byÃpannacitto micchÃdiÂÂhÅ, kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ uppajjeyya. Evaæ me ettha hoti, eva¤ ca pana me etaæ arahataæ sutan ti. SÃdhu sÃdhu, mahÃrÃja; sÃdhu kho te etaæ, mahÃrÃja, evaæ hoti; sÃdhu ca pana te etaæ arahataæ sutaæ. Taæ kim ma¤¤asi, mahÃrÃja? IdhÃssa brÃhmaïo, idhÃssa vesso, idhÃssa suddo pÃïÃtipÃti adinnÃdÃyi --pe-- kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ uppajjeyya? no vÃ? kathaæ và te ettha hotÅti? Suddo pi hi, bho KaccÃna, pÃïÃtipÃti adinnÃdÃyi --pe-kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ uppajjeyya. Eva¤ ca pana me etaæ arahataæ sutan ti. SÃdhu sÃdhu, mahÃrÃja; sÃdhu kho te etaæ, mahÃrÃja, evaæ hoti; sÃdhu ca pana te etaæ arahataæ sutaæ. Taæ kim ma¤¤asi, mahÃrÃja? Yadi evaæ sante, ime cattÃro vaïïà samasamà honti? no vÃ? kathaæ và te ettha hotÅti? #<[page 087]># %< 4. 4. MADHURASUTTAõ (84). 87>% Addhà kho, bho KaccÃna, evaæ sante, ime cattÃro vaïïà samasamà honti; na 'saæ ettha ki¤ci nÃnÃkaraïaæ samanupassÃmÅti. Iminà pi kho etaæ, mahÃrÃja, pariyÃyena veditabbaæ yathà ghoso yev' eso lokasmiæ: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brÃhmadÃyÃdà ti. Taæ kim ma¤¤asi, mahÃrÃja? IdhÃssa khattiyo pÃïÃtipÃtà paÂivirato adinnÃdÃnà paÂivirato kÃmesu micchÃcÃrà paÂivirato musÃvÃdà paÂivirato pisuïÃvÃcÃya paÂivirato pharusÃvÃcÃya paÂivirato samphappalÃpà paÂivirato anabhijjhÃlÆ abyÃpannacitto sammÃdiÂÂhÅ, kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ uppajjeyya? no vÃ? kathaæ và te ettha hotÅti? Khattiyo pi hi, bho KaccÃna, pÃïÃtipatà paÂivirato adinnÃdÃnà paÂivirato kÃmesu micchÃcÃrà paÂivirato musÃvÃdà paÂivirato pisuïÃvÃcÃya paÂivirato pharusÃvÃcÃya paÂivirato samphappalÃpà paÂivirato anabhijjhÃlÆ abyÃpannacitto sammÃdiÂÂhÅ kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ uppajjeyya. Evam me ettha hoti, eva¤ ca pana me etaæ arahatam sutan ti. SÃdhu sÃdhu, mahÃrÃja; sÃdhu kho te etaæ, mahÃrÃja, evaæ hoti; sÃdhu ca pana te etaæ arahataæ sutaæ. Taæ kim ma¤¤asi, mahÃrÃja? IdhÃssa brÃhmaïo, idhÃssa vesso, idhÃssa suddo pÃïÃtipÃtà paÂivirato adinnÃdÃnà paÂivirato --pe-- sammÃdiÂÂhÅ, kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ uppajjeyya? no vÃ? kathaæ và te ettha hotÅti ti? Suddo pi hi, bho KaccÃna, pÃïÃtipÃtà paÂivirato adinnÃdÃnà paÂivirato --pe-- sammÃdiÂÂhÅ, kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ uppajjeyya. Evam me ettha hoti, eva¤ ca pana me etaæ arahataæ sutan ti. SÃdhu sÃdhu, mahÃrÃja; sÃdhu kho te etaæ, mahÃrÃja, evaæ hoti; sÃdhu ca pana te etaæ arahataæ sutaæ. Taæ kim ma¤¤asi, mahÃrÃja? Yadi evaæ sante, ime cattÃro vaïïà samasamà honti? no vÃ? kathaæ và te ettha hotÅti? #<[page 088]># %<88 II. MAJJHIMAPA××ùSAõ.>% Addhà kho, bho KaccÃna, evaæ sante ime cattÃro vaïïà samasamà honti; na 'sam ettha ki¤ci nÃnÃkaraïaæ samanupassÃmÅti. Iminà pi kho etaæ, mahÃrÃja, pariyÃyena veditabbaæ, yathà ghoso yev' eso lokasmiæ: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o yaïïo --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, mahÃrÃja? Idha khattiyo sandhiæ và chindeyya, nillopaæ và hareyya, ekÃgÃrikaæ và kareyya, paripanthe và tiÂÂheyya, paradÃraæ và gaccheyya; ta¤ ce te purisà gahetvà dasseyyuæ: Ayan te, deva. coro ÃgucÃrÅ, imassa yaæ icchasi taæ daï¬aæ païehÅti;-- kinti naæ kareyyÃsÅti? GhÃteyyÃma vÃ, bho KaccÃna, jÃpeyyÃma và pabbÃjeyyÃma và yathÃpaccayaæ và kareyyÃma. Taæ kissa hetu? Yà hi 'ssa, bho KaccÃna, pubbe khattiyo ti sama¤¤Ã, sà 'ssa antarahitÃ; coro t' eva saÇkhaæ gacchatÅti. Taæ kim ma¤¤asi, mahÃrÃja? Idha brÃhmaïo, idha vesso, idha suddo sandhiæ và chindeyya, nillopaæ và hareyya, ekÃgÃrikaæ và kareyya, paripanthe và tiÂÂheyya, paradÃraæ và gaccheyya; ta¤ ce te purisà gahetvà dasseyyuæ: Ayan te, deva, coro ÃgucÃrÅ, imassa yaæ icchasi taæ daï¬aæ païehÅti; -- kinti naæ kareyyÃsÅti? GhÃteyyÃma vÃ, bho KaccÃna, jÃpeyyÃma và pabbÃjeyyÃma và yathÃpaccayaæ và kareyyÃma. Taæ kissa hetu? Yà hi 'ssa, bho KaccÃna, pubbe suddo ti sama¤¤Ã, sa 'ssa antarahitÃ, coro t' eva saÇkhaæ gacchatÅti. Taæ kim ma¤¤asi, mahÃrÃja? Yadi evaæ sante, ime cattÃro vaïïà samasamà honti? no vÃ? kathaæ và te ettha hotÅti? Addhà kho, bho KaccÃna, evaæ sante ime cattÃro vaïïà samasamà honti, na 'saæ ettha ki¤ci nÃnÃkaraïaæ samanupassÃmÅti. Iminà pi kho etaæ, mahÃrÃja, pariyÃyena veditabbaæ yathà ghoso yev' eso lokasmiæ: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo #<[page 089]># %< 4. 4. MADHURASUTTAõ (84). 89>% \<[... content straddling page break has been moved to the page above ...]>/ --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, mahÃrÃja? Idha khattiyo kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajito assa, virato pÃïÃtipÃtà virato adinnÃdÃnà virato musÃvÃdà ekabhattiko brahmacÃrÅ sÅlavà kalyÃïadhammo;-- kinti naæ kareyyÃsÅti? AbhivÃdeyyÃma vÃ, bho KaccÃna, paccuÂÂheyyÃma vÃ, Ãsanena và nimanteyyÃma, abhinimanteyyÃma pi naæ cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrehi, dhammikaæ và assa rakkhÃvaraïaguttiæ saævidaheyyÃma. Taæ kissa hetu? Yà hi 'ssa, bho KaccÃna, pubbe khattiyo ti sama¤¤Ã, sà 'ssa antarahitÃ. samaïo t' eva saÇkhaæ gacchatÅti. Taæ kim ma¤¤asi, mahÃrÃja? Idha brÃhmaïo, idha vesso, idha suddo kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajito assa, virato pÃïÃtipÃtà virato adinnÃdÃnà virato musÃvÃdà ekabhattiko brahmacÃrÅ sÅlavà kalyÃïadhammo;-- kinti naæ kareyyÃsÅti? AbhivÃdeyyÃma vÃ, bho KaccÃna, paccuÂÂheyyÃma vÃ, Ãsanena và nimanteyyÃma, abhinimanteyyÃma pi naæ cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrehi, dhammikaæ và assa rakkhÃvaraïaguttiæ saævidaheyyÃma. Taæ kissa hetu? Yà hi 'ssa, bho KaccÃna, pubbe suddo ti sama¤¤Ã, sà 'ssa antarahitÃ, samaïo t' eva saÇkhaæ gacchatÅti. Taæ kim ma¤¤asi, mahÃrÃja? Yadi evaæ sante, ime cattÃro vaïïà samasamà honti? no vÃ? kathaæ và te ettha hotÅti? Addhà kho, bho KaccÃna, evaæ sante ime cattÃro vaïïà samasamà honti, na 'saæ ettha ki¤ci nÃnÃkaraïaæ samanupassamÅti. Iminà pi kho etaæ, mahÃrÃja, pariyÃyena veditabbam, yathà ghoso yev' eso lokasmiæ: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo; brÃhmaïà va sukko vaïïo, kaïho a¤¤o {vaïïo}; brÃhmaïà va sujjhanti, no abrÃhmaïÃ; brÃhmaïà Brahmuno puttà orasà mukhato jÃtà brahmajà brahmanimmità brahmadÃyÃdà ti. #<[page 090]># %<90 II. MAJJHIMAPA××ùSAõ.>% Evaæ vutte rÃjà Madhuro Avantiputto Ãyasmantaæ MahÃ-KaccÃnaæ etad avoca: Abhikkantaæ, bho KaccÃna, abhikkantaæ, bho KaccÃna. SeyyathÃpi, bho KaccÃna, nikkujjitaæ và ukkujjeyya, paÂicchannaæ và vivareyya, mÆÊhassa và maggaæ Ãcikkheyya, andhakÃre và telapajjotaæ dhÃreyya: Cakkhumanto rÆpÃni dakkhintÅti;-- evam eva bhotà KaccÃnena anekapariyÃyena dhammo pakÃsito. EsÃhaæ bhavantaæ KaccÃnaæ saraïaæ gacchÃmi dhamma¤ ca bhikkhusaægha¤ ca; upÃsakaæ maæ bhavaæ KaccÃno dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. Mà kho maæ tvaæ, mahÃrÃja, saraïaæ agamÃsi. Tam eva tvaæ Bhagavantaæ saraïaæ gaccha yam ahaæ saraïaæ gato ti. Kahaæ pana, bho KaccÃna, etarahi so Bhagavà viharati arahaæ sammÃsambuddho ti? Parinibbuto kho, mahÃrÃja, etarahi so Bhagavà arahaæ sammÃsambuddho ti. Sace hi mayaæ, bho KaccÃna, suïeyyÃma tam Bhagavantaæ dasasu yojanesu, dasa pi mayaæ yojanÃni gaccheyyÃma taæ Bhagavantaæ dassanÃya arahantaæ sammÃsambuddhaæ. Sace hi mayaæ, bho KaccÃna, suïeyyÃma taæ Bhagavantaæ vÅsatiyà yojanesu, tiæsatiyà yojanesu, cattÃlÅsÃya yojanesu, pa¤¤ÃsÃya yojanesu, -- pa¤¤Ãsam pi mayaæ yojanÃni gaccheyyÃma taæ Bhagavantaæ dassanÃya arahantaæ sammÃsambuddhaæ. Yojanasate ce pi mayam, bho KaccÃna, suïeyyÃma taæ Bhagavantaæ, yojanasatam pi mayaæ gaccheyyÃma tam Bhagavantaæ dassanÃya arahantaæ sammÃsambuddhaæ. Yato ca kho, bho KaccÃna, parinibbuto so BhagavÃ, parinibbutam pi mayaæ taæ Bhagavantaæ saraïaæ gacchÃma dhamma¤ ca bhikkhusaægha¤ ca; upÃsakaæ maæ bhavaæ KaccÃno dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. MADHURA8-SUTTAõ CATUTTHAõ. #<[page 091]># %< 4. 5. BODHIRùJAKUMùRASUTTAõ (85). 91>% 85. Evam me sutaæ. Ekaæ samayaæ Bhagavà Bhaggesu viharati SuæsumÃragire BhesakaÊÃvane migadÃye. Tena kho pana samayena Bodhissa rÃjakumÃrassa Kokanado nÃma pÃsÃdo acirakÃrito hoti anajjhÃvuttho samaïena và brÃhmaïena và kenaci và manussabhÆtena. Atha kho Bodhi rÃjakumÃro Sa¤jikÃputtaæ mÃïavaæ Ãmantesi: Ehi tvam, samma Sa¤jikÃputta, yena Bhagavà ten' upasaækama; upasaækamitvà mama vacanena Bhagavato pÃde sirasà vanda, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ puccha: Bodhi, bhante, rÃjakumÃro Bhagavato pÃde sirasà vandati, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchatÅti; eva¤ ca vadehi: AdhivÃsetu kira, bhante, Bhagavà Bodhissa rÃjakumÃrassa svÃtanÃya bhattaæ saddhiæ bhikkhusaÇghenÃti. Evaæ bho ti kho Sa¤jikÃputto mÃïavo Bodhissa rÃjakumÃrassa paÂisutvà yena Bhagavà ten' upasaækami; upasaækamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Sa¤jikÃputto mÃïavo Bhagavantaæ etad avoca: -- Bodhi, bho Gotama, rÃjakumÃro bhoto Gotamassa pÃde sirasà vandati, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchati, eva¤ ca vadeti: AdhivÃsetu kira bhavaæ Gotamo Bodhissa rÃjakumÃrassa svÃtanÃya bhattaæ saddhiæ bhikkhusaæghenÃti. AdhivÃsesi Bhagavà tuïhÅbhÃvena. Atha kho Sa¤jikÃputto mÃïavo Bhagavato adhivÃsanaæ viditvà uÂÂhÃy' Ãsanà yena Bodhi rÃjakumÃro ten' upasaækami; upasaækamitvà Bodhiæ rÃjakumÃraæ etad avoca: Avocumhà kho mayaæ bhoto vacanena taæ bhagavantaæ Gotamaæ: Bodhi, bho Gotama, rÃjakumÃro bhoto Gotamassa pÃde sirasà vandati, #<[page 092]># %<92 11. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchati, eva¤ ca vadeti:-- AdhivÃsetu kira bhavaæ Gotamo Bodhissa rÃjakumÃrassa svÃtanÃya bhattaæ saddhiæ bhikkhusaæghenÃti. Adhivuttha¤ ca pana samaïena GotamenÃti. Atha kho Bodhi rÃjakumÃro tassà rattiyà accayena sake nivesane païÅtaæ khÃdanÅyaæ bhojanÅyaæ paÂiyÃdÃpetvà Kokanada¤ ca pÃsÃdaæ odÃtehi dussehi santharÃpetvà yÃva pacchimasopÃnakaÊevarà Sa¤jikÃputtaæ mÃnavaæ Ãmantesi: Ehi tvaæ, samma Sa¤jikÃputta, yena Bhagavà ten' upasaækama upasaækamitvà Bhagavato kÃlaæ Ãrocehi -- KÃlo, bhante, niÂÂhitaæ bhattan ti. Evaæ bho ti kho Sa¤jikÃputto mÃïavo Bodhissa rÃjakumÃrassa paÂisutvà yena Bhagavà ten' upasaækami; upasaækamitvà Bhagavato kÃlaæ Ãrocesi -- KÃlo, bho Gotama, niÂÂhitaæ bhattan ti. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya yena Bodhissa rÃjakumÃrassa nivesanaæ ten' upasaækami. Tena kho pana samayena Bodhi rÃjakumÃro bahidvÃrakoÂÂhake Âhito hoti Bhagavantaæ ÃgamayamÃno. Addasà kho Bodhi rÃjakumÃro Bhagavantaæ dÆrato va Ãgacchantaæ; disvÃna paccuggantvà Bhagavantaæ abhivÃdetvà purakkhitvà yena Kokanado pÃsÃdo ten' upasaækami. Atha kho Bhagavà pacchimaæ sopÃnakaÊevaraæ nissÃya aÂÂhÃsi. Atha kho Bodhi rÃjakumÃro Bhagavantaæ etad avoca:-- AbhirÆhatu, bhante, Bhagavà dussÃni; abhirÆhatu Sugato dussÃni, yaæ mama assa dÅgharattaæ hitÃya sukhÃyÃti. Evaæ vutte Bhagavà tuïhÅ ahosi. Dutiyam pi kho Bodhi rÃjakumÃro Bhagavantaæ etad avoca: AbhirÆhatu, bhante, Bhagavà dussÃni; abhirÆhatu Sugato dussÃni, yaæ mama assa dÅgharattaæ hitÃya sukhÃyÃti. Dutiyam pi kho Bhagavà tuïhÅ ahosi. Tatiyam pi kho Bodhi rÃjakumÃro Bhagavantaæ etad avoca: AbhirÆhatu . . . sukhÃyÃti. Atha kho Bhagavà Ãyasmantaæ ùnandaæ apalokesi. Atha kho Ãyasmà ùnando Bodhiæ rÃjakumÃraæ etad avoca: #<[page 093]># %< 4. 5. BODHIRùJAKUMùRASUTTAõ (85). 93>% \<[... content straddling page break has been moved to the page above ...]>/ Saæharantu rÃjakumÃra, dussÃni; na Bhagavà celapattikaæ akkamissati, pacchimaæ janataæ TathÃgato apaloketÅti. Atha kho Bodhi rÃjakumÃro dussÃni saæharÃpetvà upari Kokanade pÃsÃde ÃsanÃni pa¤¤Ãpesi. Atha kho Bhagavà Kokanadaæ pÃsÃdaæ abhirÆhitvà pa¤¤atte Ãsane nisÅdi saddhiæ bhikkhusaæghena. Atha kho Bodhi rÃjakumÃro Buddhapamukhaæ bhikkhusaæghaæ païÅtena khÃdanÅyena bhojanÅyena sahatthà santappesi sampavÃresi. Atha kho Bodhi rÃjakumÃro Bhagavantaæ bhuttÃviæ onÅtapattapÃïiæ a¤¤ataraæ nÅcaæ Ãsanaæ gahetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Bodhi rÃjakumÃro Bhagavantaæ etad avoca:-- Mayhaæ kho, bhante, evaæ hoti, -- Na kho sukhena sukhaæ adhigantabbaæ, dukkhena kho sukhaæ adhigantabban ti. Mayham pi kho, rÃjakumÃra, pubbe va sambodhà anabhisambuddhassa Bodhisattass' eva sato etad ahosi:-- Na kho sukhena sukhaæ adhigantabbaæ, dukkhena kho sukhaæ adhigantabban ti. So kho ahaæ, rÃjakumara, aparena samayena daharo va samÃno susu kÃÊakeso (repeat from Vol. I p. 163 1.28 to p.167 1.8; for bhikkhave substitute rÃjakumÃra) . . . alam idaæ padhÃnÃyÃti. Api 'ssu maæ, rÃjakumÃra, tisso upamà paÂibhaæsu . . . (repeat from Vol. I p.240 1.30 to p.249 1.21; for Aggivesana substitute rÃjakumÃra) . . . ÃtÃpino pahitattassa viharati. Tassa mayhaæ, rÃjakumÃra, etad ahosi: Adhigato kho.. repeat from Vol. I p.167 1.31 to p.173 1.6; for bhikkhave substitute rÃjakumÃra) #<[page 094]># %<94 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ . . . Ãharanti tena chabbaggo yÃpema. Atha kho, rÃjakumÃra, pa¤cavaggiyà bhikkhÆ mayà evaæ ovadiyamÃnà evaæ anusÃsiyamÃnà na cirass' eva yass' aÂÂhÃya kulaputtà sammad eva agÃrasmà anagÃriyaæ pabbajanti tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihariæsÆti. Evaæ vutte Bodhi rÃjakumÃro Bhagavantaæ etad avoca: KÅvacirena nu kho, bhante, bhikkhu TathÃgataæ vinÃyakaæ labhamÃno yass' aÂÂhÃya kulaputtà . . . vihareyyÃti? Tena hi, rÃjakumÃra, taæ yev' ettha paÂipucchissÃmi. Yathà te khameyya tathà taæ vyÃkareyyÃsi. Taæ kim ma¤¤asi, rÃjakumÃra? Kusalo tvaæ hatthÃrÆyhe aÇkusagayhe sippe ti? Evaæ, bhante, kusalo ahaæ haÂÂhÃrÆyhe aÇkusagayhe sippe ti. Taæ kim ma¤¤asi, rÃjakumÃra? Idha puriso Ãgaccheyya:-- Bodhi rÃjakumÃro hatthÃrÆyhaæ aÇkusagayhaæ sippaæ jÃnÃti; tassÃhaæ santike hatthÃrÆyhaæ aÇkusagayhaæ sippaæ sikkhissÃmÅti. So c' assa assaddho, yÃvatakaæ saddhena pattabbaæ, taæ na sampÃpuïeyya. So c' assa bavhÃbÃdho, yÃvatakaæ appÃbÃdhena pattabbaæ, taæ na sampÃpuïeyya. So c' assa saÂho mÃyÃvÅ, yÃvatakaæ asaÂhena amÃyÃvinà pattabbaæ, taæ na sampÃpuïeyya. So c' assa kusÅto, yÃvatakaæ Ãraddhaviriyena pattabbaæ, taæ na sampÃpuïeyya. So c' assa duppa¤¤o, yÃvatakaæ pa¤¤Ãvatà pattabbaæ, taæ na sampÃpuïeyya. Taæ kim ma¤¤asi, rÃjakumÃra? Api nu so puriso tava santike hatthÃrÆyhaæ aÇkusagayhaæ sippaæ sikkheyyÃti? Ekamekena pi, bhante, aÇgena samannÃgato so puriso na mama santike hatthÃrÆyhaæ aÇkusagayhaæ sippaæ sikkheyya. Ko pana vÃdo pa¤cah' aÇgehÅti? Taæ kim ma¤¤asi, rÃjakumÃra? Idha puriso Ãgaccheyya: Bodhi rÃjakumÃro hatthÃrÆyhaæ aÇkusagayhaæ sippaæ jÃnÃti; #<[page 095]># %< 4. 5. BODHIRùJAKUMùRASUTTAõ (85). 95>% \<[... content straddling page break has been moved to the page above ...]>/ tassÃhaæ santike hatthÃrÆyhaæ aÇkusagayhaæ sippaæ sikkhissÃmÅti. So c' assa saddho, yÃvatakaæ saddhena pattabbaæ, taæ sampÃpuïeyya. So c' assa appÃbÃdho, yÃvatakaæ appÃbÃdhena pattabbaæ, taæ sampÃpuïeyya. So c' assa asaÂho amÃyÃvÅ, yÃvatakaæ asaÂhena amÃyÃvinà pattabbaæ, taæ sampÃpuïeyya. So c' assa Ãraddhaviriyo, yÃvatakaæ Ãraddhaviriyena pattabbaæ, taæ sampÃpuïeyya. So c' assa pa¤¤avà yÃvatakaæ pa¤¤Ãvatà pattabbaæ, taæ sampÃpuïeyya. Taæ kim ma¤¤asi, rÃjakumÃra? Api nu so puriso tava santike hatthÃrÆyhaæ aÇkusagayhaæ sippaæ sikkheyyÃti? Ekamekena pi. bhante, aÇgena samannÃgato so puriso mama santike hatthÃrÆyhaæ aÇkusagayhaæ sippaæ sikkheyya. Ko pana vÃdo pa¤cah' aÇgehÅti? Evam eva kho, rÃjakumÃra, pa¤c' imÃni padhÃniyaÇgÃni. KatamÃni pa¤ca? Idha, rÃjakumÃra, bhikkhu saddho hoti saddahati TathÃgatassa bodhiæ: Iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi satthà devamanussÃnaæ buddho bhagavà ti. AppÃbÃdho hoti appÃtiÇko samavepÃkiniyà gahaïiyà samannÃgato nÃtisÅtÃya nÃccuïhÃya majjhimÃya padhÃnakkhamÃya. AsaÂho hoti amÃyÃvÅ yathÃbhÆtaæ attÃnaæ Ãvikatvà satthari và vi¤¤Æsu và sabrahmacÃrÅsu. ùraddhaviriyo viharati, akusalÃnaæ dhammÃnaæ pahÃnÃya kusalÃnaæ dhammÃnaæ upasampadÃya thÃmavà daÊhaparakkamo anikkhittadhÆro kusalesu dhammesu. Pa¤¤Ãvà hoti udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ. ImÃni kho, rÃjakumÃra, pa¤ca padhÃniyaÇgÃni. Imehi kho, rÃjakumÃra, pa¤cahi padhÃniyaÇgehi samannÃgato bhikkhu TathÃgataæ vinÃyakaæ labhamÃno yass' atthÃya kulaputtà sammad eva agÃrasmà anagÃriyaæ pabbajanti tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihareyya satta vassÃni. #<[page 096]># %<96 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ TiÂÂhatu, rÃjakumÃra, satta vassÃni. Imehi pa¤cahi padhÃniyaÇgehi samannÃgato bhikkhu . . . . . . vihareyya cha vassÃni, -- pe -- pa¤ca vassÃni, cattÃri vassÃni, tÅïi vassÃni, dve vassÃni, ekaæ vassaæ. TiÂÂhatu, rÃjakumÃra, ekaæ vassaæ. Imehi pa¤cahi padhÃniyaÇgehi samannÃgato bhikkhu . . . vihareyya satta mÃsÃni. TiÂÂhatu, rÃjakumÃra satta mÃsÃni. Imehi pa¤cahi padhÃniyaÇgehi samannÃgato bhikkhu . . . vihareyya . . . cha mÃsÃni -- pe -- pa¤ca mÃsÃni, cattÃri mÃsÃni, tÅïi mÃsÃni, dve mÃsÃni, ekaæ mÃsaæ, addhamÃsaæ. TiÂÂhatu, rÃjakumÃra, addhamÃso. Imehi pa¤cahi padhÃniyaÇgehi samannÃgato bhikkhu . . . vihareyya satta rattindivÃni. TiÂÂhatu, rÃjakumÃra, satta rattindivÃni. Imehi pa¤cahi padhÃniyaÇgehi samannÃgato bhikkhu . . . vihareyya cha rattindivÃni -- pe -- pa¤ca rattindivÃni, cattÃri rattindivÃni, tÅïi rattindivÃni, dve rattindivÃni, ekaæ rattindivaæ. TiÂÂhatu, rÃjakumÃra, eko rattindivo. Imehi pa¤cahi padhÃniyaÇgehi samannÃgato bhikkhu TathÃgataæ vinÃyakaæ labhamÃno sÃyam anusiÂÂho pÃto visesaæ adhigamissati, pÃtam anusiÂÂho sÃyaæ visesaæ adhigamissatÅti. Evam vutte Bodhi rÃjakumÃro Bhagavantaæ etad avoca: Aho Buddho, aho dhammo, aho dhammassa svÃkkhÃtatÃ; yatra hi nÃma sÃyam anusiÂÂho pÃto visesam adhigamissati, pÃtam anusiÂÂho sÃyaæ visesaæ adhigamissatÅti. Evaæ vutte Sa¤jikÃputto mÃïavo Bodhi-rÃjakumaraæ etad avoca: Evam eva panÃyaæ bhavaæ Bodhi: Aho Buddho aho dhammo aho dhammassa svÃkkhÃtatà ti vadeti, atha ca pana na: taæ bhavantaæ Gotamaæ saraïaæ gacchÃmi dhamma¤ ca bhikkhusaægha¤ cÃti. Mà hevaæ, samma Sa¤jikÃputta, avaca; mà hevaæ, samma Sa¤jikÃputta, avaca. Sammukhà me taæ, samma Sa¤jikÃputta, ayyÃya sutaæ sammukhà paÂigahÅtaæ. #<[page 097]># %< 4. 6. A§GULIMùLASUTTAõ (86). 97>% \<[... content straddling page break has been moved to the page above ...]>/ Ekamidaæ, samma Sa¤jikÃputta, samayaæ Bhagavà Kosambiyaæ viharati GhositÃrÃme. Atha kho me ayyà kucchivatÅ yena Bhagavà ten' upasaækami upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnà kho me ayyà Bhagavantaæ etad avoca: Yo me ayaæ, bhante, kucchigato kumÃrako và kumÃrikà vÃ, so Bhagavantaæ saraïaæ gacchati dhamma¤ ca bhikkhusaægha¤ ca; upÃsakan taæ Bhagavà dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. Ekamidaæ, samma Sa¤jikÃputta, samayaæ Bhagavà idh' eva Bhaggesu viharati SuæsumÃragire BhesakaÊÃvane migadÃye. Atha kho maæ dhÃtÅ aÇkena vÃhitvà yena Bhagavà ten' upasaækami upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhità kho mama dhÃtÅ Bhagavantaæ etad avoca: Ayaæ, bhante, Bodhi rÃjakumÃro Bhagavantaæ saraïaæ gacchati dhamma¤ ca bhikkhusaægha¤ ca, upÃsakaæ taæ Bhagavà dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. EsÃhaæ, samma Sa¤jikÃputta, tatiyam pi Bhagavantaæ saraïaæ gacchÃmi dhamma¤ ca bhikkhusaægha¤ ca, upÃsakam maæ Bhagavà dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. BODHIRùJAKUMùRASUTTAõ PA¥CAMAõ. 86. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena ra¤¤o Pasenadissa Kosalassa vijite coro AÇgulimÃlo nÃma hoti luddo lohitapÃïÅ hatapahate niviÂÂho adayÃpanno pÃïabhÆtesu. Tena gÃmà pi agÃmà katÃ, nigamà pi anigamà katÃ, #<[page 098]># %<98 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ janapadà pi ajanapadà katÃ. So manusse vadhitvà vadhitvà aÇgulÅnaæ mÃlaæ dhÃreti. Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya SÃvatthiæ piï¬Ãya pÃvisi, SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃtapaÂikkanto senÃsanaæ saæsÃmetvà pattacÅvaraæ ÃdÃya yena coro AÇgulimÃlo ten' addhÃnamaggaæ paÂipajji. AddasÃsuæ kho gopÃlakà pasupÃlakà kassakà padhÃvino Bhagavantaæ yena coro AÇgulimÃlo ten' addhÃnamaggaæ paÂipannaæ; disvà Bhagavantaæ etad avocuæ: MÃ, samaïa, etaæ maggaæ paÂipajji. Etasmiæ, samaïa, magge coro AÇgulimÃlo nÃma luddo lohitapÃïÅ hatapahate niviÂÂho adayÃpanno pÃïabhÆtesu. Tena gÃmà pi agÃmà katÃ, nigamà pi anigamà katÃ, janapadà pi ajanapadà katÃ. So manusse vadhitvà vadhitvà aÇgulÅnaæ mÃlaæ dhÃreti. Etam hi, samaïa, maggaæ dasa pi purisà vÅsatim pi purisà tiæsatim pi purisà cattÃrÅsam pi purisà saæharitvà saæharitvà paÂipajjanti, te pi corassa AÇgulimÃlassa hatthatthaæ gacchantÅti. Evaæ vutte Bhagavà tuïhÅbhÆto agamasi. Dutiyam pi kho gopÃlakà pasupÃlakà kassakà padhÃvino Bhagavantaæ etad avocuæ: MÃ, samaïa, etam maggaæ . . . &c as above . . . hatthatthaæ gacchantÅti. Dutiyam pi kho Bhagavà tuïhÅbhÆto agamÃsi. Tatiyam pi kho gopÃlakà pasupÃlakà kassakà padhÃvino Bhagavantaæ etad avocum: MÃ, samaïa, etam maggaæ . . . &c as above . . . hatthatthaæ gacchantÅti. Atha kho Bhagavà {tuïhÅbhÆto} agamÃsi. Addasà kho coro AÇgulimÃlo Bhagavantaæ dÆrato va Ãgacchantaæ, disvÃn' assa etad ahosi: Acchariyaæ vata bho, abbhutaæ vata bho. Imaæ hi maggaæ dasa pi purisà vÅsatim pi purisà tiæsatim pi purisà cattÃrÅsam pi purisà pa¤¤Ãsam pi purisà saæharitvà saæharitvà paÂipajjanti, #<[page 099]># %< 4.6. A§GULIMùLASUTTAõ (86). 99>% \<[... content straddling page break has been moved to the page above ...]>/ te pi mama hatthatthaæ gacchanti; atha ca panÃyaæ samaïo eko adutiyo pasayha ma¤¤e Ãgacchati. Yan nÆnÃhaæ imaæ samaïaæ jÅvità voropeyyan ti? Atha kho coro AÇgulimÃlo asicammaæ gahetvà dhanukalÃpaæ sannayhitvà Bhagavantaæ piÂÂhito piÂÂhito anubandhi. Atha kho Bhagavà tathÃrÆpaæ iddhÃbhisaækhÃraæ abhisaækhÃsi yathà coro AÇgulimÃlo Bhagavantaæ pakatiyà gacchantaæ sabbatthÃmena gacchanto na sakkoti sampÃpuïituæ. Atha kho corassa AÇgulimÃlassa etad ahosi: Acchariyaæ vata bho, abbhutaæ vata bho. Ahaæ hi pubbe hatthim pi dhÃvantaæ anupatitvà gaïhÃmi, assam pi dhÃvantaæ anupatitvà gaïhÃmi, ratham pi dhÃvantaæ anupatitvà gaïhÃmi, migam pi dhÃvantaæ anupatitvà gaïhÃmi; atha ca panÃhaæ imaæ samaïaæ pakatiyà gacchantaæ sabbatthÃmena gacchanto na sakkomi sampÃpuïitun ti. èhito Bhagavantaæ etad avoca: TiÂÂha, samaïa; tiÂÂha samaïÃti èhito ahaæ, AÇgulimÃla; tva¤ ca tiÂÂhÃti. Atha kho corassa AÇgulimÃlassa etad ahosi: Ime kho samaïà Sakyaputtiyà saccavÃdino saccapaÂi¤¤Ã. Atha ca panÃyaæ samaïo gacchaæ yev' Ãha: èhito ahaæ, AÇgulimÃla; tva¤ ca tiÂÂhÃti. Yan nÆnÃhaæ imaæ samaïaæ puccheyyan ti. Atha kho coro AÇgulimÃlo Bhagavantaæ gÃthÃya ajjhabhÃsi: Gacchaæ vadesi, samaïa, Âhito 'mhi mama¤ ca brÆsi Âhitam aÂÂhito ti; PucchÃmi taæ, samaïa, etam atthaæ: Kathaæ Âhito tvaæ, aham aÂÂhito 'mhi? Thito ahaæ, AÇgulimÃla, sabbadà sabbesu bhÆtesu nidhÃya daï¬aæ, Tuva¤ ca pÃïesu asa¤¤ato 'si; tasmà Âhito 'haæ tuvam aÂÂhito 'si. #<[page 100]># %<100 II. MAJJHIMAPA××ùSAõ.>% Cirassaæ vata me mahito mahesi mahÃvanaæ samaïoyaæ paccavÃdi; So 'haæ cirassà pahÃssaæ pÃpaæ sutvÃna gÃthaæ tava dhammayuttaæ. Itveva coro asim Ãvudha¤ ca sobbhe papÃte narake anvakÃrÅ. Avandi coro Sugatassa pÃde; tatth' eva naæ pabbajjaæ ayÃci. Buddho ca kho kÃruïiko mahesi yo satthà lokassa sadevakassa Tam `Ehi bhikkhÆti' tadà avoca; es' eva tassa ahu bhikkhubhÃvo ti. Atha kho Bhagavà Ãyasmatà AÇgulimÃlena pacchÃsamaïena yena SÃvatthi tena cÃrikaæ pakkÃmi; anupubbena cÃrikaæ caramÃno yena SÃvatthi tad avasari. Tatra sudaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena ra¤¤o Pasenadissa Kosalassa antepuradvÃre mahÃjanakÃyo sannipatitvà uccÃsaddo mahÃsaddo hoti: Coro te, deva, vijite AÇgulimÃlo nÃma luddo lohitapÃïÅ hatapahate niviÂÂho adayÃpanno pÃïabhÆtesu. Tena gÃmà pi agÃmà katÃ, nigamà pi anigamà katÃ, janapadà pi ajanapadà katÃ. So manusse vadhitvà vadhitvà aÇgulÅnaæ mÃlaæ dhÃreti. Taæ devo paÂisedhetÆti. Atha kho rÃjà Pasenadi Kosalo pa¤camattehi assasatehi SÃvatthiyà nikkhami divÃdivassa yen' ÃrÃmo tena pÃyÃsi; yÃvatiko yÃnassa bhÆmi yÃnena gantvà yÃnà paccÃrohitvà pattiko va yena Bhagavà ten' upasaækami; upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. #<[page 101]># %< 4.6. A§GULIMùLASUTTAõ (86). 101>% \<[... content straddling page break has been moved to the page above ...]>/ Ekamantaæ nisinnaæ kho rÃjÃnaæ Pasenadiæ Kosalaæ Bhagavà etad avoca: Kin nu te, mahÃrÃja, rÃjà MÃgadho Seniyo BimbisÃro kupito, VesÃlikà và LicchavÅ, a¤¤e và paÂirÃjÃno ti? Na kho me, bhante, rÃjà MÃgadho Seniyo BimbisÃro kupito, na pi VesÃlikà LicchavÅ, na pi a¤¤e paÂirÃjÃno. Coro me, bhante, vijite AÇgulimÃlo nÃma luddo lohitapÃïÅ hatapahate niviÂÂho adayÃpanno pÃïabhÆtesu. Tena gÃmà pi agÃmà katÃ, nigamà pi anigamà katÃ, janapadà pi ajanapadà katÃ. So manusse vadhitvà vadhitvà aÇgulÅnaæ mÃlaæ dhÃreti. NÃhaæ, bhante, paÂisedhissÃmÅti. Sace pana tvaæ, mahÃrÃja, AÇgulimÃlaæ passeyyÃsi kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajitaæ virataæ pÃïÃtipÃtà virataæ adinnÃdÃnà virataæ musÃvÃdà ekabhattikaæ brahmacÃriæ sÅlavantaæ kalyÃïadhammaæ, -- kinti naæ kareyyÃsÅti? AbhivÃdeyyÃma vÃ, bhante, paccuÂÂheyyÃma vÃ, Ãsanena và nimanteyyÃma, abhinimanteyyÃma và naæ cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrehi, dhammikaæ và assa rakkhÃvaraïaguttiæ saævidaheyyÃma. Kuto pan' assa, bhante, dussÅlassa pÃpadhammassa evarÆpo sÅlasaæyamo bhavissatÅti? Tena kho pana samayena Ãyasmà AÇgulimÃlo Bhagavato avidÆre nisinno hoti. Atha kho Bhagavà dakkhiïabÃhaæ paggahetvà rÃjÃnaæ Pasenadiæ Kosalaæ etad avoca: Eso, mahÃrÃja, AÇgulimÃlo ti. Atha kho ra¤¤o Pasenadissa Kosalassa ahud eva bhayaæ ahu chambhitattaæ ahu lomahaæso. Atha kho Bhagavà rÃjÃnaæ Pasenadiæ Kosalaæ bhÅtaæ saæviggalomahaÂÂhajÃtaæ viditvà rÃjÃnaæ Pasenadiæ Kosalaæ etad avoca: Mà bhÃyi, mahÃrÃja; mà bhÃyi, mahÃrÃja; na 'tthi te ato bhayan ti. Atha kho ra¤¤o Pasenadissa Kosalassa yaæ ahosi bhayaæ và chambhitattaæ và lomahaæso vÃ, #<[page 102]># %<102 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ so paÂippassambhi. Atha kho rÃjà Pasenadi Kosalo yen' Ãyasmà AÇgulimÃlo ten' upasaækami, upasaækamitvà Ãyasmantaæ AÇgulimÃlaæ etad avoca: Ayyo no, bhante, AÇgulimÃlo ti? Evaæ, mahÃrÃjÃti. Kathaægotto, bhante, ayyassa pitÃ? Kathaægottà mÃtà ti? Gaggo kho, mahÃrÃja, pitÃ; MantÃïÅ mÃtà ti. Abhiramatu, bhante, ayyo Gaggo MantÃïÅputto; aham ayyassa Gaggassa MantÃïÅputtassa ussukkaæ karissÃmi cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃnan ti. Tena kho pana samayena Ãyasmà AÇgulimÃlo Ãra¤¤ako hoti piï¬apÃtiko paæsukÆliko tecÅvariko. Atha kho Ãyasmà AÇgulimÃlo rÃjÃnaæ Pasenadiæ Kosalaæ etad avoca: Alaæ, mahÃrÃja; paripuïïaæ me ticÅvaran ti. Atha kho rÃjà Pasenadi Kosalo yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho rÃjà Pasenadi Kosalo Bhagavantaæ etad avoca: Acchariyaæ, bhante, abbhutaæ, bhante, yÃva¤ c' idaæ, bhante, Bhagavà adantÃnaæ dametà asantÃnaæ sametà aparinibbutÃnaæ parinibbÃpetÃ. Yaæ hi mayaæ, bhante, nÃsakkhimhà daï¬ena pi satthena pi dametuæ, so Bhagavatà adaï¬ena asatthen' eva danto. Handa dÃni mayaæ, bhante, gacchÃma; bahukiccà mayaæ bahukaraïÅyà ti. Yassa dÃni tvaæ, mahÃrÃja, kÃlaæ ma¤¤asÅti. Atha kho rÃjà Pasenadi Kosalo uÂÂhÃy' Ãsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Atha kho Ãyasmà AÇgulimÃlo pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya SÃvatthiæ piï¬Ãya pÃvisi. Addasà kho Ãyasmà AÇgulimÃlo SÃvatthiyaæ sapadÃnaæ piï¬Ãya caramÃno a¤¤ataraæ itthiæ mÆÊhagabbhaæ visÃtagabbhaæ. DisvÃn' assa etad ahosi: #<[page 103]># %< 4.6. A§GULIMùLASUTTAõ (86). 103>% %<#<[... content straddling page break has been moved to the page above ...]>#>% Kilissanti vata bho sattÃ; kilissanti vata bho sattà ti. Atha kho Ãyasmà AÇgulimÃlo SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃtapaÂikkanto yena Bhagavà ten' upasaækami; upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà AÇgulimÃlo Bhagavantaæ etad avoca: IdhÃhaæ, bhante, pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya SÃvatthiæ piï¬Ãya pÃvisiæ; addasaæ kho ahaæ, bhante, SÃvatthiyaæ sapadÃnaæ piï¬Ãya caramÃno a¤¤ataraæ itthiæ mÆÊhagabbhaæ visÃtagabbhaæ; disvÃna me etad ahosi: Kilissanti vata bho sattÃ, kilissanti vata bho sattà ti. Tena hi tvaæ, AÇgulimÃla, yena SÃvatthi ten' upasaækama, upasaækamitvà taæ itthiæ evaæ vadehi: Yato ahaæ, bhagini, jÃto nÃbhijÃnÃmi sa¤cicca pÃïaæ jÅvità voropetÃ. Tena saccena sotthi te hotu, sotthi gabbhassÃti. So hi nuna me, bhante, sampajÃnamusÃvÃdo bhavissati; mayà hi, bhante, bahÆ sa¤cicca pÃïà jÅvità voropità ti. Tena hi tvaæ, AÇgulimÃla, yena SÃvatthi ten' upasaækama, upasaækamitvà taæ itthiæ evaæ vadehi: Yato aham, bhagini, ariyÃya jÃtiyà jÃto nÃbhijÃnÃmi sa¤cicca pÃïaæ jÅvità voropetÃ; tena saccena sotthi te hotu sotthi gabbhassÃti. Evaæ bhante ti kho Ãyasmà AÇgulimÃlo Bhagavato paÂisutvà yena SÃvatthi ten' upasaækami, upasaækamitvà taæ itthiæ etad avoca: Yato ahaæ, bhagini, ariyÃya jÃtiyà jÃto nÃbhijÃnÃmi sa¤cicca pÃïaæ jÅvità voropetÃ; tena saccena sotthi te hotu sotthi gabbhassÃti. Atha kho sotth' itthiyà ahosi sotthi gabbhassa. Atha kho Ãyasmà AÇgulimÃlo eko vÆpakaÂÂho appamatto ÃtÃpÅ pahitatto viharanto na cirass' eva yass' atthÃya kulaputtà sammadeva agÃrasmà anagÃriyaæ pabbajanti, tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja vihÃsi. KhÅïà jÃti, vusitaæ brahmacariyaæ, kataæ karaïÅyaæ, nÃparaæ itthattÃyÃti abbha¤¤Ãsi; #<[page 104]># %<104 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ a¤¤ataro kho pan' Ãyasmà AÇgulimÃlo arahataæ ahosi. Atha kho Ãyasmà AÇgulimÃlo pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya SÃvatthiæ piï¬Ãya pÃvisi. Tena kho pana samayena a¤¤ena pi le¬¬u khitto Ãyasmato AÇgulimÃlassa kÃye nipatati, a¤¤ena pi daï¬o khitto Ãyasmato AÇgulimÃlassa kÃye nipatati, a¤¤ena pi sakkharà khittà Ãyasmato AÇgulimÃlassa kÃye nipatati. Atha kho Ãyasmà AÇgulimÃlo bhinnena sÅsena lohitena gaÊantena bhinnena pattena vipphÃlitÃya saæghÃÂiyà yena Bhagavà ten' upasaækami. Addasà kho Bhagavà Ãyasmantaæ AÇgulimÃlaæ dÆrato va Ãgacchantaæ, disvà Ãyasmantaæ AÇgulimÃlaæ etad avoca: AdhivÃsehi tvaæ, brÃhmaïa; adhivÃsehi tvaæ, brÃhmaïa. Yassa kho tvaæ kammassa vipÃkena bahÆni vassÃni bahÆni vassasatÃni bahÆni vassasahassÃni niraye pacceyyÃsi, tassa tvaæ, brÃhmaïa, kammassa vipÃkaæ diÂÂhe va dhamme paÂisaævedesÅti. Atha kho Ãyasmà AÇgulimÃlo rahogato patisallÅno vimuttisukhaæ paÂisaævedÅ tÃyaæ velÃyaæ imaæ udÃnaæ udÃnesi: -- Yo ca pubbe pamajjitvà pacchà so nappamajjati, So 'maæ lokaæ pabhÃseti abbhà mutto 'va candimÃ. Yassa pÃpaæ kataæ kammaæ kusalena pithÅyati, So 'maæ lokaæ pabhÃseti abbhà mutto 'va candimÃ. Yo have daharo bhikkhu yu¤jati BuddhasÃsane. So 'maæ lokaæ pabhÃseti abbhà mutto 'va candimÃ. Disà hi me dhammakathaæ suïantu, disà hi me yu¤jantu BuddhasÃsane, Disà hi me te manusse bhajantu ye dhammam ev' Ãdapayanti santo. #<[page 105]># %< 4.6. A§GULIMùLASUTTAõ (86). 105>% Disà hi me khantivÃdÃnaæ avirodhappasaæsÅnaæ Suïantu dhammaæ kÃlena ta¤ ca anuvidhÅyantu. Na hi jÃtu so mamaæ hiæse a¤¤aæ va pana ka¤ci naæ Pappuyya paramaæ santiæ rakkheyya tasathÃvare. Udakaæ hi nayanti nettikÃ, usukÃrà namayanti tejanaæ, DÃruæ namayanti tacchakÃ, attÃnaæ damayanti paï¬itÃ. Daï¬en' eke damayanti aÇkusehi kasÃhi ca; Adaï¬ena asatthena ahaæ danto 'mhi tÃdinÃ. Ahiæsako ti me nÃmaæ hiæsakassa pure sato; AjjÃhaæ saccanÃmo 'mhi, na naæ hiæsÃmi ka¤ci naæ. Coro ahaæ pure Ãsiæ AÇgulimÃlo ti vissuto, VuyhamÃno mahoghena Buddhaæ saraïam Ãgamaæ. LohitapÃïÅ pure Ãsiæ AÇgulimÃlo ti vissuto; SaraïÃgamanaæ passa; bhavanetti samÆhatÃ. TÃdisaæ kammaæ katvÃna bahu duggatigÃminaæ PhuÂÂho kammavipÃkena anaïo bhu¤jÃmi bhojanaæ. PamÃdam anuyu¤janti bÃlà dummedhino janÃ, AppamÃda¤ ca medhÃvÅ dhanaæ seÂÂhaæ va rakkhati. Mà pamÃdam anuyu¤jetha mà kÃmaratisanthavaæ, Appamatto hi jhÃyanto pappoti vipulaæ sukhaæ. SÃgataæ nÃpagataæ nayidaæ dummantitaæ mama; PaÂibhattesu dhammesu yaæ seÂÂhaæ tad upÃgamaæ. SÃgataæ nÃpagatam nayidaæ dummantitaæ mama; Tisso vijjà anuppattÃ, kataæ Buddhassa sÃsanan ti. A§GULIMùLASUTTAõ CHAèèHAõ. #<[page 106]># %<106 II. MAJJHIMAPA××ùSAõ.>% 87. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena a¤¤atarassa gahapatissa ekaputtako piyo manÃpo kÃlakato hoti. Tassa kÃlakiriyÃya n' eva kammantà paÂibhanti, na bhattaæ paÂibhÃti. So ÃÊÃhanaæ gantvà gantvà kandati: Kahaæ, ekaputtaka? Kahaæ, ekaputtakÃti. Atha kho so gahapati yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho taæ gahapatiæ Bhagavà etad avoca: Na kho te, gahapati, sake citte Âhitassa indriyÃni atthi; te indriyÃnaæ a¤¤athattan ti. Kiæ hi me, bhante, indriyÃnaæ nä¤athattam bhavissati? Mayhaæ hi, bhante, ekaputtako piyo manÃpo kÃlakato; tassa kÃlakiriyÃya n' eva kammantà paÂibhanti, na bhattaæ paÂibhÃti. So ÃÊÃhanaæ gantvà gantvà kandÃmi: Kahaæ, ekaputtaka? Kahaæ, ekaputtakÃti? Evam etaæ, gahapati; piyajÃtikà hi, gahapati, sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Kassa kho nÃm' etaæ, bhante, evaæ bhavissati: PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikÃ? PiyajÃtikà hi kho, bhante, Ãnandasomanassà piyappabhavikà ti. Atha kho so gahapati Bhagavato bhÃsitaæ anabhinanditvà paÂikkositvà uÂÂhÃy' Ãsanà pakkÃmi. Tena kho pana samayena sambahulà akkhadhuttà Bhagavato avidÆre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttà ten' upasaækami; upasaækamitvà te akkhadhutte etad avoca: IdhÃhaæ, bhonto, yena samaïo Gotamo ten' upasaækami, #<[page 107]># %< 4.7. PIYAJùTIKASUTTAõ (87). 107>% \<[... content straddling page break has been moved to the page above ...]>/ upasaækamitvà samaïaæ Gotamaæ abhivÃdetvà ekamantaæ nisÅdiæ. Ekamantaæ nisinnaæ kho maæ, bhonto, samaïo Gotamo etad avoca: Na kho te, gahapati, sake citte Âhitassa indriyÃni atthi; te indriyÃnaæ a¤¤athattan ti. Evaæ vutte ahaæ, bhonto, samaïaæ Gotamaæ etad avoca: Kiæ hi me, bhante, indriyÃnaæ nä¤athattaæ bhavissati? Mayhaæ hi, bhante, ekaputtako piyo manÃpo kÃlakato; tassa kÃlakiriyÃya n' eva kammantà paÂibhanti, na bhattaæ paÂibhÃti. So ÃÊÃhanaæ gantvà gantvà kandÃmi: Kahaæ, ekaputtaka? kahaæ, ekaputtakÃti. Evam etaæ, gahapati; evam etaæ, gahapati; piyajÃtikà hi, gahapati, sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Kassa kho nÃm' etaæ, bhante, evaæ bhavissati: PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikÃ? . PiyajÃtikà hi kho, bhante, Ãnandasomanassà piyappabhavikà ti. Atha khvÃhaæ, bhonto, samaïassa Gotamassa bhÃsitaæ anabhinanditvà paÂikkositvà uÂÂhÃy' Ãsanà pakkÃmin ti. Evam etaæ, gahapati: evam etaæ, gahapati. PiyajÃtikà hi, gahapati, Ãnandasomanassà piyappabhavikà ti. Atha kho so gahapati: Sameti me akkhadhuttehÅti pakkÃmi. Atha kho idaæ kathÃvatthuæ anupubbena rÃjantepuraæ pÃvisi. Atha kho rÃjà Pasenadi Kosalo Mallikaæ deviæ Ãmantesi: Idan te. Mallike, samaïena Gotamena bhÃsitaæ:-- PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Sace taæ, mahÃrÃja. Bhagavatà bhÃsitaæ, evam etan ti. Evam evaæ panÃyaæ Mallikà ya¤¤adeva samaïo Gotamo bhÃsati, taæ tad ev' assa abbhanumodati:-- Sace taæ, mahÃrÃja, Bhagavatà bhÃsitaæ, evam etan ti. SeyyathÃpi nÃma Ãcariyo ya¤¤adeva antevÃsissa bhÃsati, taæ tad ev' assa antevÃsÅ abbhanumodati: Evam etaæ, Ãcariya; evam etaæ ÃcariyÃti;-- evam eva kho tvaæ, Mallike, ya¤¤adeva samaïo Gotamo bhÃsati, taæ tad ev' assa abbhanumodasi: Sace taæ, mahÃrÃja, #<[page 108]># %<108 II. MAJJHIMAPA××ùSAõ>% \<[... content straddling page break has been moved to the page above ...]>/ Bhagavatà bhÃsitaæ evam etan ti. Cara pi re, Mallike, vinassÃti. Atha kho Mallikà devÅ NÃÊijaÇghaæ brÃhmaïaæ Ãmantesi: Ehi tvaæ, brÃhmaïa, yena Bhagavà ten' upasaækama, upasaækamitvà mama vacanena Bhagavato pÃde sirasà vandÃhi, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ puccha -- MallikÃ, bhante, devÅ Bhagavato pÃde sirasà vandati, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchatÅti; eva¤ ca vadehi -- BhÃsità nu kho, bhante, Bhagavatà esà vÃcÃ: PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti? Yathà ca te Bhagavà vyÃkaroti, taæ sÃdhukaæ uggahetvà mamaæ ÃroceyyÃsi. Na hi TathÃgatà vitathaæ bhaïantÅti. Evaæ bhotÅti kho NÃÊijaÇgho brÃhmaïo MallikÃya deviyà paÂisutvà yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi: sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ {nisinno} kho NÃÊijaÇgho brÃhmaïo Bhagavantaæ etad avoca: MallikÃ, bho Gotama, devÅ bhoto Gotamassa pÃde sirasà vandati, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchati, eva¤ ca vadeti: BhÃsità nu kho, bhante, Bhagavatà esà vÃcà -- PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti? Evam etaæ, brÃhmaïa; evam etaæ, brÃhmaïa; piyajÃtikà hi, brÃhmaïa, sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Tad aminà p' etaæ, brÃhmaïa, pariyÃyena veditabbaæ yathà piyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. BhÆtapubbaæ, brÃhmaïa, imissà yeva SÃvatthiyà a¤¤atarassà itthiyà mÃtà kÃlam akÃsi. Sà tassà kÃlakiriyÃya ummattikà khittacittà rathiyÃya rathiyaæ siÇghÃÂakena siÇghÃÂakaæ upasaækamitvà evam Ãha: Api me mÃtaraæ addasatha? Api me mÃtaraæ addasathÃti? #<[page 109]># %< 4. 7. PIYAJùTIKASUTTAõ (87). 109>% Iminà pi kho etaæ, brÃhmaïa, pariyÃyena veditabbaæ, yathà piyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. BhÆtapubbaæ, brÃhmaïa, imassà yeva SÃvatthiyà a¤¤atarassà itthiyà pità kÃlam akÃsi, -- pe -- bhÃtà kÃlam akÃsi, bhaginÅ kÃlam akÃsi, putto kÃlam akÃsi, dhÅtà kÃlam akÃsi, sÃmiko kÃlam akÃsi. Sà tassa kÃlakiriyÃya ummattikà khittacittà rathiyÃya rathiyaæ siÇghÃÂakena siÇghÃÂakaæ upasaækamitvà evam Ãha: Api me sÃmikaæ addasatha? Api me sÃmikaæ addasathÃti? Iminà pi kho etaæ, brÃhmaïa, pariyÃyena veditabbaæ, yathà piyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. BhÆtapubbaæ, brÃhmaïa, imissà yeva SÃvatthiyà a¤¤atarassa purisassa mÃtà kÃlam akÃsi. So tassà kÃlakiriyÃya ummattako khittacitto rathiyÃya rathiyaæ siÇghÃÂakena siÇghÃÂakaæ upasaækamitvà evam Ãha: Api me mÃtaraæ addasatha? api me mÃtaraæ addasathÃti? Iminà pi kho etaæ., brÃhmaïa, pariyÃyena veditabbaæ, yathà piyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. BhÆtapubbaæ brÃhmaïa, imassà yeva SÃvatthiyà a¤¤atarassa purisassa pità kÃlaæ akÃsi, -- pe -- bhÃtà kÃlam akÃsi, bhaginÅ kÃlam akÃsi, putto kÃlam akÃsi, dhÅtà kÃlam akÃsi, pajÃpatÅ kÃlam akÃsi. So tassà kÃlakiriyÃya ummattiko khittacitto rathiyÃya rathiyaæ siÇghÃÂakena siÇghÃÂakaæ upasaækamitvà evam Ãha: Api me pajÃpatiæ addasatha? api me pajÃpatiæ addasathÃti? Iminà pi kho etaæ, brÃhmaïa, pariyÃyena veditabbaæ, yathà piyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. BhÆtapubbaæ, brÃhmaïa, imassà yeva SÃvatthiyà a¤¤atarà itthi ¤Ãtikulaæ agamÃsi. Tassà te ¤Ãtakà sÃmikaæ acchinditvà a¤¤assa dÃtukÃmÃ; sà ca taæ na icchati. Atha kho SÃvatthi-sÃmikaæ etad avoca: Ime maæ, ayyaputta, ¤Ãtakà taæ acchinditvà a¤¤assa {dÃtukÃmÃ}; aha¤ ca taæ na icchÃmÅti. Atha kho so puriso taæ itthiæ dvidhà chetvà attÃnaæ uppÃÂesi: #<[page 110]># %<110 II. MAJJHIMAPA××ASAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Ubho pecca bhavissÃmÃti. Iminà pi kho taæ, brÃhmaïa, pariyÃyena veditabbaæ, yathà piyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Atha kho NÃÊijaÇgho brÃhmaïo Bhagavato bhÃsitaæ abhinanditvà anumoditvà uÂÂhÃy' Ãsanà yena Mallikà devÅ ten' upasaækami, upasaækamitvà yÃvatako ahosi Bhagavatà saddhiæ kathÃsallÃpo taæ sabbaæ MallikÃya deviyà Ãrocesi. Atha kho Mallikà devÅ yena rÃjà PÃsenadi Kosalo ten' upasaækami, upasaækamitvà rÃjÃnaæ Pasenadiæ Kosalaæ etad avoca: Taæ kim ma¤¤asi, mahÃrÃja? Piyà te VajÅrÅ kumÃrÅ ti? Evaæ, Mallike, piyà me VajÅrÅ kumÃrÅ ti. Taæ kim ma¤¤asi, mahÃrÃja? VajÅriyà te kumÃriyà vipariïÃma¤¤athÃbhÃvà uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsà ti? VajÅriyà me, Mallike, kumÃriyà vipariïÃma¤¤athÃbhÃvà {jÅvitassa} pi siyà a¤¤athattaæ. Kiæ pana me na uppajjissanti sokaparidevadukkhadomanassupÃyÃsà ti? Idaæ kho taæ, mahÃrÃja, tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ: PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Taæ kim ma¤¤asi, mahÃrÃja? Piyà te VÃsabhà khattiyà ti? Evaæ, Mallike, piyà me VÃsabhà khattiyà ti. Taæ kim ma¤¤asi, mahÃrÃja? VÃsabhÃya te khattiyÃya vipariïÃma¤¤athabhÃvà uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsà ti? VÃsabhÃya me, Mallike, khattiyÃya vipariïÃma¤¤athÃbhÃvà jÅvitassa pi siyà a¤¤athattaæ. Kiæ pana me na uppajjissanti sokaparidevadukkhadomanassupÃyÃsà ti? Idaæ kho taæ, mahÃrÃja, tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ: PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikÃ. Taæ kim ma¤¤asi, mahÃrÃja? Piyo te Vi¬Æ¬abho senÃpatÅti? #<[page 111]># %< 4.7. PIYAJùTIKASUTTAõ (87). 111>% Evaæ, Mallike; piyo me Vi¬Æ¬abho senÃpatÅti. Taæ kim ma¤¤asi, mahÃrÃja? Vi¬Æ¬abhassa senÃpatissa vipariïÃma¤¤athÃbhÃvà uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsà ti? Vi¬Æ¬abhassa me, Mallike, senÃpatissa vipariïÃma¤¤athÃbhÃvà jÅvitassa pi siyà a¤¤athattaæ. Kiæ pana me na uppajjissanti sokaparidevadukkhadomanassupÃyÃsà ti? Idaæ kho taæ, mahÃrÃja, tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ: PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Taæ kim ma¤¤asi, mahÃrÃja? Piyà te ahan ti? Evaæ, Mallike; piyà me 'si tvan ti. Taæ kim ma¤¤asi, mahÃrÃja? Mayhaæ te vipariïÃma¤¤athÃbhÃvà uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsà ti? Tuyhaæ hi me, Mallike, vipariïÃma¤¤athÃbhÃvà jÅvitassa pi siyà a¤¤athattaæ. Kiæ pana me na uppajjissanti sokaparidevadukkhadomanassupÃyÃsà ti? Idaæ kho taæ, mahÃrÃja, tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ: PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Taæ kim ma¤¤asi, mahÃrÃja? Piyà te KÃsi-kosalà ti? Evaæ, Mallike; piyà me KÃsi-kosalÃ. KÃsi-kosalÃnaæ, Mallike, ÃnubhÃvena kÃsikacandanaæ paccanubhoma, mÃlÃgandhavilepanaæ dhÃremÃti. Taæ kim ma¤¤asi, mahÃrÃja? KÃsi-kosalÃnan te vipariïÃma¤¤athÃbhÃvà uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsà ti? KÃsi-kosalÃnaæ hi me, Mallike, vipariïÃma¤¤athÃbhÃvà jÅvitassa pi siyà a¤¤athattaæ. Kim pana me na uppajjissanti sokaparidevadukkhadomanassupÃyÃsà ti? Idaæ kho taæ, mahÃrÃja, tena Bhagavatà jÃnatà passatà arahatà sammÃsambuddhena sandhÃya bhÃsitaæ: PiyajÃtikà sokaparidevadukkhadomanassupÃyÃsà piyappabhavikà ti. Acchariyaæ, Mallike, abbhutaæ, Mallike, yÃva¤ ca so Bhagavà pa¤¤Ãya ativijjha pa¤¤Ãya passati. #<[page 112]># %<112 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Ehi. Mallike, ÃcÃmehÅti. Atha kho rÃja Pasenadi Kosalo uÂÂhÃy' Ãsanà ekaæsaæ uttarÃsaÇgaæ karitvà yena Bhagavà ten' a¤jalim païÃmetvà tikkhattuæ udÃnaæ udÃnesi: Namo tassa Bhagavato arahato sammÃsambuddhassa; namo tassa -- pe -- sammÃsambuddhassÃti. PIYAJùTIKASUTTAõ SATTAMAõ. 88. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho Ãyasmà ùnando pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya SÃvatthiæ piï¬Ãya pÃvisi. SÃvatthiyaæ piï¬Ãya caritvà pacchÃbhattam piï¬apÃtapaÂikkanto yena PubbÃrÃmo MigÃramÃtu pÃsÃdo ten' upasaækami divÃvihÃrÃya. Tena kho pana samayena rÃjà Pasenadi Kosalo Ekapuï¬arÅkaæ nÃgaæ abhirÆhitvà SÃvatthiyà niyyÃti divÃdivassa. Addasà kho rÃjà Pasenadi Kosalo Ãyasmantaæ ùnandaæ dÆrato va Ãgacchantaæ; disvÃna Siriva¬¬haæ mahÃmattaæ Ãmantesi: ùyasmà no eso, samma Siriva¬¬ha, ùnando ti? Evaæ mahÃrÃja; Ãyasmà eso ùnando ti. Atha kho rÃjà Pasenadi Kosalo a¤¤ataraæ purisaæ Ãmantesi: Ehi tvaæ, ambho purisa, yen' Ãyasmà ùnando ten' upasaækama; upasaækamitvà mama vacanena Ãyasmato ùnandassa pÃde sirasà vandÃhi: RÃjÃ, bhante, Pasenadi Kosalo Ãyasmato ùnandassa pÃde sirasà vandatÅti; eva¤ ca vadehi: Sace kira, bhante, Ãyasmato ùnandassa na ki¤ci accÃyikaæ karaïÅyaæ, Ãgametu kira, bhante, Ãyasmà ùnando muhuttaæ anukampaæ upÃdÃyÃti. #<[page 113]># %< 4.8. BùHITIKASUTTAõ (88). 113>% \<[... content straddling page break has been moved to the page above ...]>/ Evaæ devÃti kho so puriso ra¤¤o Pasenadissa Kosalassa paÂisutvà yen' Ãyasmà ùnando ten' upasaækami, upasaækamitvà Ãyasmantaæ ùnandaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhito kho so puriso Ãyasmantaæ ùnandaæ etad avoca: RÃjÃ, bhante, Pasenadi Kosalo Ãyasmato ùnandassa pÃde sirasà vandati, eva¤ ca vadeti: Sace kira. bhante, Ãyasmato ùnandassa na ki¤ci accÃyikaæ {karaïÅyaæ}, Ãgametu kira, bhante, Ãyasmà ùnando muhuttaæ anukampaæ upÃdÃyÃti. AdhivÃsesi kho Ãyasmà ùnando tuïhÅbhÃvena. Atha kho rÃjà Pasenadi Kosalo yÃvatikà nÃgassa bhÆmi nÃgena gantvà nÃgà paccorohitvà pattiko va yen' Ãyasmà ùnando ten' upasaækami; upasaækamitvà Ãyasmantaæ ùnandaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhito kho rÃjà Pasenadi Kosalo Ãyasmantaæ ùnandaæ etad avoca: Sace, bhante, Ãyasmato ùnandassa na ki¤ci accÃyikaæ karaïÅyaæ, sÃdhu, bhante, Ãyasmà ùnando yena Aciravatiyà nadiyà tÅraæ, ten' upasaækamatu anukampaæ upÃdÃyÃti. AdhivÃsesi kho Ãyasmà ùnando tuïhÅbhÃvena. Atha kho Ãyasmà ùnando yena Aciravatiyà nadiyà tÅraæ ten' upasaækami; upasaækamitvà a¤¤atarasmiæ rukkhamÆle pa¤¤atte Ãsane nisÅdi. Atha kho rÃjà Pasenadi Kosalo yÃvatikà nÃgassa bhÆmi nÃgena gantvà nÃgà paccorohitvà pattiko va yen' Ãyasmà ùnando ten' upasaækami, upasaækamitvà Ãyasmantaæ ùnandaæ abhivÃdetvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhito kho rÃjà Pasenadi Kosalo Ãyasmantaæ ùnandaæ etad avoca: Idha, bhante, Ãyasmà ùnando hatthatthare nisÅdatÆti. Alam, mahÃrÃja; nisÅda tvaæ; nisinno ahaæ sake Ãsane ti. NisÅdi kho rÃjà Pasenadi Kosalo pa¤¤atte Ãsane. Nisajja kho rÃjà Pasenadi Kosalo Ãyasmantaæ ùnandaæ etad avoca: Kin nu kho, bhante ùnanda, so Bhagavà tathÃrÆpaæ kÃyasamÃcÃraæ samÃcareyya yvÃssa kÃyasamÃcÃro opÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti? -- Na kho, mahÃrÃja, so Bhagavà tathÃrÆpaæ kÃyasamÃcÃraæ samÃcareyya yvÃssa kÃyasamÃcÃro opÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti. #<[page 114]># %<114 II. MAJJHIMAPA××ùSAõ.>% Kiæ pana, bhante ùnanda, so Bhagavà tathÃrÆpaæ vacÅsamÃcÃraæ --pe-- manosamÃcÃraæ samÃcareyya yvÃssa manosamÃcÃro opÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti. Na kho, mahÃrÃja, so Bhagavà tathÃrÆpaæ manosamÃcÃraæ samÃcareyya yvÃssa manosamÃcÃro opÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti. Acchariyaæ, bhante; abbhutaæ, bhante; yaæ hi mayaæ, bhante, nÃsakkhimha pa¤hena paripÆretuæ, taæ, bhante, Ãyasmatà ùnandena pa¤hassa veyyÃkaraïena paripÆritaæ. Ye te, bhante, bÃlà avyattà ananuvicca apariyogÃhetvà paresaæ vaïïaæ và avaïïaæ và bhÃsanti, na mayan taæ sÃrato paccÃgacchÃma. Ye ca kho te, bhante, paï¬ità vyattà medhÃvino anuvicca pariyogÃhetvà paresaæ vaïïaæ và avaïïaæ và bhÃsanti, taæ {mayaæ} sÃrato paccÃgacchÃma. Katamo pana, bhante ùnanda. kÃyasamÃcÃro opÃrambho samaïehi brÃhmaïehi vinnÆhÅti? Yo kho, mahÃrÃja, kÃyasamÃcÃro akusalo. Katamo pana, bhante, kÃyasamÃcÃro akusalo? Yo kho, mahÃrÃja, kÃyasamÃcÃro sÃvajjo. Katamo pana, bhante, kÃyasamÃcÃro sÃvajjo? Yo kho, mahÃrÃja, kÃyasamÃcÃro savyÃpajjho Katamo pana, bhante, kÃyasamÃcÃro savyÃpajjho? Yo kho, mahÃrÃja, {kÃyasamÃcÃro} dukkhavipÃko. Katamo pana, bhante, kÃyasamÃcÃro dukkhavipÃko? Yo kho, mahÃrÃja, kÃyasamÃcÃro attabyÃbÃdhÃya pi saævattati, parabyÃbÃdhÃya pi saævattati, ubhayabyÃbÃdhÃya pi saævattati; tassa akusalà dhammà abhiva¬¬hanti, kusalà dhammà parihÃyanti;-- evarÆpo kho, mahÃrÃja, kÃyasamÃcÃro opÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti. Katamo pana, bhante ùnanda, vacÅsamÃcÃro --pe-manosamÃcÃro opÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti? Yo kho, mahÃrÃja, manosamÃcÃro akusalo. Katamo pana, bhante, manosamÃcÃro akusalo? #<[page 115]># %< 4.8. BùHITIKASUTTAõ (88). 115>% Yo kho, mahÃrÃja, manosamÃcÃro sÃvajjo. Katamo pana, bhante, manosamÃcÃro sÃvajjo? Yo kho, mahÃrÃja, manosamÃcÃro savyÃpajjho? Katamo pana, bhante, manosamÃcÃro savyÃpajjho? Yo kho, mahÃrÃja, manosamÃcÃro dukkhavipÃko. Katamo pana, bhante, manosamÃcÃro dukkhavipÃko? Yo kho, mahÃrÃja, manosamÃcÃro attabyÃbÃdhÃya pi saævattati, parabyÃbÃdhÃya pi saævattati, ubhayabyÃbÃdhÃya pi saævattati; tassa akusalà dhammà abhiva¬¬hanti, kusalà dhammà parihÃyanti;-- evarÆpo kho, mahÃrÃja, manosamÃcÃro opÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti. Kin nu kho, bhante ùnanda, so Bhagavà sabbesaæ yeva akusalÃnaæ dhammÃnaæ pahÃnaæ vaïïetÅti? SabbÃkusaladhammapahÅno kho, mahÃrÃja, TathÃgato, kusaladhammasamannÃgato ti. Katamo pana, bhante ùnanda, kÃyasamÃcÃro anopÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti? Yo kho, mahÃrÃja, kÃyasamÃcÃro kusalo. Katamo pana, bhante, kÃyasamÃcÃro kusalo? Yo kho, mahÃrÃja, kÃyasamÃcÃro anavajjo. Katamo pana, bhante, kÃyasamÃcÃro anavajjo? Yo kho, mahÃrÃja, kÃyasamÃcÃro avyÃpajjho. Katamo pana, bhante, kÃyasamÃcÃro avyÃpajjho? Yo kho, mahÃrÃja, kÃyasamÃcÃro sukhavipÃko. Katamo pana, bhante, kÃyasamÃcÃro sukhavipÃko? Yo kho, mahÃrÃja, kÃyasamÃcÃro n' ev' attabyÃbÃdhÃya pi saævattati, na parabyÃbÃdhÃya pi saævattati, na ubhayabyÃbÃdhÃya pi saævattati; tassa akusalà dhammà parihÃyanti, kusalà dhammà abhiva¬¬hanti;-- evarÆpo kho, mahÃrÃja, kÃyasamÃcÃro anopÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti. Katamo pana, bhante ùnanda, vacÅsamÃcÃro --pe-manosamÃcÃro anopÃrambho samaïehi brÃhmÃïehi vi¤¤ÆhÅti? Yo kho, mahÃrÃja, manosamÃcÃro kusalo. #<[page 116]># %<116 II. MAJJHIMAPA××ùSAõ.>% Katamo pana, bhante, manosamÃcÃro kusalo? Yo kho, mahÃrÃja, manosamÃcÃro anavajjo. Katamo pana, bhante, manosamÃcÃro anavajjo? Yo kho, mahÃrÃja, manosamÃcÃro avyÃpajjho. Katamo pana, bhante, manosamÃcÃro avyÃpajjho? Yo kho, mahÃrÃja, manosamÃcÃro sukhavipÃko. Katamo pana, bhante, manosamÃcÃro sukhavipÃko? Yo kho, mahÃrÃja, manosamÃcÃro n' ev' attabyÃbÃdhÃya pi saævattati, na parabyÃbÃdhÃya pi saævattati, na ubhayabyÃbÃdhÃya saævattati; tassa akusalà dhammà parihÃyanti, kusalà dhammà abhiva¬¬hanti;-- evarÆpo kho, mahÃrÃja, manosamÃcÃro anopÃrambho samaïehi brÃhmaïehi vi¤¤ÆhÅti. Kiæ pana, bhante ùnanda, so Bhagavà sabbesaæ yeva kusalÃnaæ dhammÃnaæ upasampadaæ vaïïetÅti? SabbÃkusaladhammapahÅno kho, mahÃrÃja, TathÃgato kusaladhammasamannÃgato ti. Acchariyam, bhante, abbhutaæ, bhante, yÃva subhÃsitaæ c' idaæ, bhante, Ãyasmatà ùnandena, iminà ca mayaæ, bhante, Ãyasmato ùnandassa subhÃsitena attamanÃbhiraddhÃ. Evaæ attamanÃbhiraddhà ca mayaæ, bhante, Ãyasmato ùnandassa subhÃsitena, sace, bhante, Ãyasmato ùnandassa hatthiratanaæ kappeyya, hatthiratanam pi mayaæ Ãyasmato ùnandassa dadeyyÃma. Sace, bhante, Ãyasmato ùnandassa assaratanaæ kappeyya, assaratanam pi mayaæ Ãyasmato ùnandassa dadeyyÃma. Sace, bhante, Ãyasmato ùnandassa gÃmavaraæ kappeyya, gÃmavaram pi mayaæ Ãyasmato ùnandassa dadeyyÃma. Api ca, bhante, mayam p' etaæ jÃnÃma: n' etaæ Ãyasmato ùnandassa kappatÅti. Ayaæ me, bhante, bÃhitikà {ra¤¤Ã} MÃgadhena AjÃtasattunà Vedehiputtena chattanÃÊiyà pakkhipitvà pahità soÊasasamà ÃyÃmena aÂÂhasamà vitthÃrena; taæ, bhante, Ãyasmà ùnando {paÂigaïhÃtu} anukampaæ upÃdÃyÃti. Alaæ, mahÃrÃja; paripuïïaæ me ticÅvaran ti. #<[page 117]># %< 4. 8. BùHITIKASUTTAõ (88). 117>% {Ayaæ}, bhante, AciravatÅ nadÅ diÂÂhà Ãyasmatà c' eva ùnandena amhehi ca yadà upari pabbate mahÃmegho abhippavuÂÂho hoti; athÃyaæ AciravatÅ nadÅ ubhato kÆlÃni saævissandantÅ gacchati;-- evam eva kho, bhante, Ãyasmà ùnando imÃya bÃhitikÃya attano ticÅvaraæ karissati; yaæ pan' Ãyasmato ùnandassa purÃïaæ ticÅvaraæ, taæ sabrahmacÃrÅhi saævibhajissati. EvÃyaæ amhÃkaæ dakkhiïà saævissandantÅ ma¤¤e gamissati. PaÂigaïhÃtu, bhante, {ÃyasmÃ} ùnando bÃhitikan ti. PaÂiggahesi kho Ãyasmà ùnando bÃhitikaæ. Atha kho rÃjà Pasenadi Kosalo Ãyasmantaæ ùnandaæ etad avoca: Handa va dÃni mayaæ, bhante ùnanda, gacchÃma; bahukiccà mayaæ bahukaraïÅyà ti. -- Yassa dÃni tvaæ, mahÃrÃja. kÃlam ma¤¤asÅti. -- Atha kho rÃjà Pasenadi Kosalo Ãyasmato ùnandassa bhÃsitaæ abhinanditvà anumoditvÃ, uÂÂhÃy' Ãsanà Ãyasmantaæ ùnandaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Atha kho Ãyasmà ùnando acirapakkantassa ra¤¤o Pasenadissa Kosalassa yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno Ãyasmà ùnando yÃvatako ahosi ra¤¤Ã Pasenadinà Kosalena saddhiæ kathÃsallÃpo, taæ sabbaæ Bhagavato Ãrocesi, ta¤ ca bÃhitikaæ Bhagavato pÃdÃsi. Atha kho Bhagavà bhikkhÆ Ãmantesi: LÃbhÃ, bhikkhave, ra¤¤o Pasenadissa Kosalassa; suladdhalÃbhÃ, bhikkhave, ra¤¤o Pasenadissa Kosalassa, yaæ rÃjà Pasenadi Kosalo labhati ùnandaæ dassanÃya labhati payirupÃsanÃyÃti. Idam avoca BhagavÃ; attamanà te bhikkhÆ Bhagavato bhÃsitaæ abhinandun ti. BùHITIKASUTTAõ9 AèèHAMAõ. #<[page 118]># %<118 II. MAJJHIMAPA××ùSAõ.>% 89. Evam me sutaæ. Ekaæ samayaæ Bhagavà Sakkesu viharati. MedaÊumpaæ nÃma SakyÃnaæ nigamo. Tena kho pana samayena rÃjà Pasenadi Kosalo NaÇgarakaæ anuppatto hoti kenacid eva karaïÅyena. Atha kho rÃjà Pasenadi Kosalo DÅghaæ KÃrÃyanaæ Ãmantesi: Yojehi, samma KÃrÃyana. bhadrÃni bhadrÃni yÃnÃni, uyyÃnabhÆmiæ gacchÃma subhÆmiæ dassanÃyÃti. Evaæ devÃti kho DÅgho KÃrÃyano ra¤¤o Pasenadissa Kosalassa paÂisutvà bhadrÃni bhadrÃni yÃnÃni yojÃpetvà ra¤¤o Pasenadissa paÂivedesi: YuttÃni kho te, deva, bhadrÃni bhadrÃni yÃnÃni, yassa dÃni kÃlam ma¤¤asÅti. Atha kho rÃjà Pasenadi Kosalo bhadraæ yÃnaæ abhirÆhitvà bhadrehi bhadrehi yÃnehi NaÇgarakamhà niyyÃsi mahaccarÃjÃnubhÃvena yena ÃrÃmo tena pÃyÃsi; yÃvatikà yÃnassa bhÆmi yÃnena gantvà yÃnà paccorohitvà pattiko va ÃrÃmaæ pÃvisi. Addasà kho rÃjà Pasenadi Kosalo ÃrÃme jaæghÃvihÃraæ anucaÇkamamÃno anuvicaramÃno rukkhamÆlÃni pÃsÃdikÃni pÃsÃdanÅyÃni appasaddÃni appanigghosÃni vijanavÃtÃni manussarÃhaseyyÃkÃni paÂisallÃïasÃruppÃni. DisvÃna Bhagavantaæ yeva Ãrabbha sati udapÃdi: ImÃni kho tÃni rukkhamÆlÃni pÃsÃdikÃni pÃsÃdanÅyÃni appasaddÃni appanigghosÃni vijanavÃtÃni manussarÃhaseyyakÃni paÂisallÃïasÃruppÃni, yatthassudaæ mayan taæ Bhagavantaæ payirupÃsÃma arahantaæ sammÃsambuddhan ti. Atha kho rÃjà Pasenadi Kosalo DÅghaæ KÃrÃyanaæ Ãmantesi: ImÃni kho, samma KÃrÃyana tÃni . . . &c. as above . . . sammÃsambuddhaæ. Kahan nu kho, samma KÃrÃyana, etarahi so Bhagavà viharati arahaæ sammÃsambuddho ti? #<[page 119]># %< 4. 9. DHAMMACETIYASUTTAõ (89). 119>% \<[... content straddling page break has been moved to the page above ...]>/ -- Atthi, mahÃrÃja, MedaÊumpaæ nÃma SakyÃnaæ nigamo; tattha so Bhagavà etarahi viharati arahaæ sammÃsambuddho ti. -- KÅvadÆro pana, samma KÃrÃyana, NaÇgarakamhà MedaÊumpaæ nÃma SakyÃnaæ nigamo hotÅti? Na dÆre, mahÃrÃja; tÅïi yojanÃni. Sakkà divasÃvasesena gantun ti. Tena hi, samma KÃrÃyana, yojehi bhadrÃni bhadrÃni yÃnÃni; gamissÃma mayan taæ Bhagavantaæ dassanÃya arahantaæ sammÃsambuddhan ti. Evaæ devÃti kho DÅgho KÃrÃyano ra¤¤o Pasenadissa Kosalassa paÂisutvà bhadrÃni bhadrÃni yÃnÃni yojÃpetvà ra¤¤o Pasenadissa Kosalassa paÂivedesi: YuttÃni kho te, deva, bhadrÃni bhadrÃni yÃnÃni; yassa dÃni kÃlam ma¤¤asÅti. Atha kho rÃjà Pasenadi Kosalo bhadraæ yÃnaæ abhirÆhitvà bhadrehi bhadrehi yÃnehi NaÇgaramhà {niyyÃsi} yena MedaÊumpaæ nÃma SakyÃnaæ nigamo tena pÃyÃsi ten' eva divasÃvasesena MedaÊumpaæ nÃma SakyÃnaæ nigamaæ sampÃpuïi, yena ÃrÃmo tena pÃyÃsi. YÃvatikà yÃnassa bhÆmi yÃnena gantvÃ, yÃnà paccorohitvà pattiko va ÃrÃmaæ pÃvisi. Tena kho pana samayena sambahulà bhikkhÆ abbhokÃse caÇkamanti. Atha kho rÃjà Pasenadi Kosalo yena te bhikkhÆ ten' upasaækami; upasaækamitvà te bhikkhÆ etad avoca: Kahan nu kho, bhante, etarahi so Bhagavà viharati arahaæ sammÃsambuddho? DassanakÃmà hi mayan taæ Bhagavantaæ arahantaæ SammÃsambuddhan ti. Eso, mahÃrÃja, vihÃro saævutadvÃro; tena appasaddo upasaækamitvà ataramÃno ÃÊindaæ pavisitvà ukkÃsitvà aggaÊaæ ÃkoÂehi; vivarissati te Bhagavà dvÃran ti. Atha kho rÃjà Pasenadi Kosalo tatth' eva khagga¤ ca uïhÅsa¤ ca DÅghassa KÃrÃyanassa pÃdÃsi. Atha kho DÅghassa KÃrÃyanassa etad ahosi: RahÃyati kho dÃni mahÃrÃjÃ; idh' eva dÃni mayà ÂhÃtabban ti? Atha kho rÃjà Pasenadi Kosalo yena so vihÃro saævutadvÃro tena appasaddo upasaækamitvà ataramÃno ÃÊindaæ pavisitvà ukkÃsitvà aggaÊaæ ÃkoÂesi. Vivari Bhagavà dvÃraæ. Atha kho rÃjà Pasenadi Kosalo vihÃraæ pavisitvà Bhagavato pÃde sirasà patitvà Bhagavato pÃdÃni mukhena ca paricumbati pÃïÅhi ca parisambÃhati nÃma¤ ca sÃveti: #<[page 120]># %<120 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ RÃjà 'haæ, bhante. Pasenadi Kosalo; rÃjà 'haæ, bhante, Pasenadi Kosalo ti. Kiæ pana tvaæ, mahÃrÃja, atthavasaæ sampassamÃno imasmiæ sarÅre evarÆpaæ paramanipaccÃkÃraæ karosi, mittÆpahÃraæ upadaæsesÅti? Atthi kho me, bhante, Bhagavati dhammanvayo hoti: SammÃsambuddho bhagavÃ, svÃkkhÃto Bhagavatà dhammo, supaÂipanno bhagavato sÃvakasaægho ti. IdhÃhaæ, bhante, passÃmi eke samaïabrÃhmaïe pariyantakataæ brahmacariyaæ carante dasa pi vassÃni vissatim pi vassÃni tiæsam pi vassÃni cattÃrÅsam pi vassÃni. Te aparena samayena sunhÃtà suvilittà kappitakesamassÆ pa¤cahi kÃmaguïehi samappità samaÇgibhÆtà parivÃrenti. Idha panÃhaæ, bhante, bhikkhÆ passÃmi yÃvajÅvaæ ÃpÃnakoÂikaæ paripuïïaæ parisuddhaæ brahmacariyaæ carante. Na kho panÃhaæ, bhante, ito bahiddhà a¤¤aæ evaæ paripuïïaæ parisuddhaæ brahmacariyaæ samanupassÃmi. Ayam pi kho, bhante, Bhagavati dhammanvayo hoti: SammÃsambuddho bhagavÃ, svÃkkhÃto bhagavatà dhammo, supaÂipanno bhagavato sÃvakasaægho ti. Puna ca paraæ, bhante, rÃjÃno pi rÃjÆhi vivadanti, khattiyà pi khattiyehi vivadanti, brÃhmaïà pi brÃhmaïehi vivadanti, gahapatÅ gahapatÅhi vivadanti, mÃtà pi puttena vivadati, putto pi mÃtarà vivadati. pità pi puttena vivadati, putto pi pitarà vivadati, bhÃtà pi bhÃtarà vivadati, bhÃtà pi bhaginiyà vivadati, bhaginÅ pi bhÃtarà vivadati, sahÃyo pi sahÃyena vivadati. Idha panÃhaæ, bhante, bhikkhÆ passÃmi samagge sammodamÃne avivadamÃne khÅrodakÅbhÆte a¤¤ama¤¤am piyacakkhÆhi sampassante viharante. #<[page 121]># %< 4. 9. DHAMMACETIYASUTTAõ (89). 121>% \<[... content straddling page break has been moved to the page above ...]>/ Na kho panÃhaæ, bhante, ito bahiddhà a¤¤aæ evaæ samaggaæ parisaæ samanupassÃmi. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: SammÃsambuddho bhagavÃ, svÃkkhÃto bhagavatà dhammo, supaÂipanno bhagavato sÃvakasaægho ti. Puna ca parÃhaæ, bhante, ÃrÃmena ÃrÃmaæ uyyÃnena uyyÃnaæ anucaÇkamÃmi anuvicarÃmi. So 'haæ tattha passÃmi eke samaïabrÃhmaïe kise lÆkhe dubbaïïe uppaï¬uppaï¬ukajÃte dhamanisanthatagatte na viya ma¤¤e cakkhuæ bandhante janassa dassanÃya. Tassa mayhaæ, bhante, evaæ hoti: Addhà ime Ãyasmanto anabhiratà và brahmacariyaæ caranti, atthi và tesaæ ki¤ci pÃpaæ kammaæ kataæ paÂicchannaæ, tathà ime Ãyasmanto kisà lÆkhà dubbaïïà uppaï¬uppaï¬ukajÃtà dhamanisanthatagattÃ, na viya ma¤¤e cakkhuæ bandhanti janassa dassanÃyÃti. TyÃhaæ upasaækamitvà evaæ vadÃmi:-- Kin nu kho tumhe Ãyasmante kisà lÆkhà dubbaïïà uppaï¬uppaï¬ukajÃtà dhamanisanthatagattÃ, na viya ma¤¤e cakkhuæ bandhatha janassa dassanÃyÃti. Te evam Ãhaæsu: Bandhukarogo no mahÃrÃjÃti. Idha panÃhaæ, bhante, bhikkhÆ passÃmi haÂÂhapahaÂÂhe udaggudagge abhiratarÆpe pÅïitindriye appossukke pannalome paradavutte migabhÆtena cetasà viharante. Tassa mayhaæ, bhante, evaæ hoti: Addhà ime {Ãyasmanto} tassa Bhagavato sÃsane uÊÃraæ pubbenÃparaæ visesaæ sa¤jÃnanti, tathà ime Ãyasmanto haÂÂhapahaÂÂhà udaggudaggà abhiratarÆpà {pÅïitindriyÃ} appossukkà pannalomà paradavuttà migabhÆtena cetasà viharantÅti. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: SammÃsambuddho bhagavÃ, svÃkkhÃto bhagavatà dhammo, supaÂipanno bhagavato sÃvakasaægho ti. Puna ca parÃhaæ, bhante, rÃjà khattiyo muddhÃvasitto pahomi ghÃtetÃyaæ và ghÃtetuæ jÃpetÃyaæ và jÃpetuæ pabbÃjetÃyaæ và pabbÃjetuæ. #<[page 122]># %<122 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Tassa mayhaæ, bhante, atthakaraïe nisinnassa antarantarÃkathaæ opÃtenti. So 'haæ na labhÃmi: Mà me bhonto atthakaraïe nisinnassa antarantarÃkathaæ opÃtetha, kathÃpariyosÃnaæ me bhavanto ÃgamentÆti. Tassa mayhaæ, bhante, antarantarÃkathaæ opÃtenti. Idha panÃham, bhante, bhikkhÆ passÃmi yasmiæ samaye Bhagavà anekasatÃya parisÃya dhammaæ deseti n' eva tasmiæ samaye Bhagavato sÃvakÃnaæ khipitasaddo và hoti ukkÃsitasaddo vÃ. BhÆtapubbaæ, bhante, Bhagavà anekasatÃya parisÃya dhammaæ deseti; tatr' a¤¤ataro Bhagavato sÃvako ukkÃsi; tam enaæ a¤¤ataro sabrahmacÃrÅ jannukena ghaÂÂesi: Appasaddo Ãyasmà hotu, mà 'yasmà saddam akÃsi; satthà no Bhagavà dhammaæ desetÅti. Tassa mayhaæ, bhante, etad ahosi: Acchariyaæ vata bho, abbhutaæ vata bho. Adaï¬ena vata kira bho asatthena evaæ suvinÅtà parisà bhavissatÅti. Na kho panÃhaæ, bhante, ito bahiddhà a¤¤aæ evaæ suvinÅtaæ parisaæ samanupassÃmi. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: SammÃsambuddho bhagavÃ, svÃkkhÃto bhagavatà dhammo, supaÂipanno bhagavato sÃvakasaægho ti. Puna ca parÃhaæ, bhante, passÃmi idh' ekacce khattiyapaï¬ite nipuïe kataparappavÃde vÃlavedhirÆpe. Te bhindantà ma¤¤e caranti pa¤¤Ãgatena diÂÂhigatÃni. Te suïanti: Samaïo khalu bho Gotamo amukaæ nÃma gÃmaæ và nigamaæ và osarissatÅti. Te pa¤haæ abhisaÇkharonti: Imaæ mayaæ pa¤haæ samaïaæ Gotamaæ upasaækamitvà pucchissÃma; evaæ ce no puÂÂho evaæ vyÃkarissati, evam assa mayaæ vÃdaæ ÃropessÃma; eva¤ ce pi no puÂÂho evaæ vyÃkarissati, evam pi 'ssa mayaæ vÃdaæ ÃropessÃmÃti. Te suïanti: Samaïo khalu bho Gotamo amukaæ nÃma gÃmaæ và nigamaæ và osaÂo ti. Te yena Bhagavà ten' upasaækamanti. Te Bhagavà dhammiyà kathÃya sandasseti samÃdapeti samuttejati sampahaæseti. #<[page 123]># %< 4. 9. DHAMMACETIYASUTTAõ (89). 123>% \<[... content straddling page break has been moved to the page above ...]>/ Te Bhagavatà dhammiyà kathÃya sandassità samÃdapità samuttejità sampahaæsità na c' eva Bhagavantaæ pa¤haæ pucchanti, kuto vÃdaæ Ãropessanti, a¤¤adatthu Bhagavato sÃvakà sampajjanti. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: SammÃsambuddho bhagavÃ, svÃkkhÃto bhagavatà dhammo, supaÂipanno bhagavato sÃvakasaægho ti. Puna ca parÃhaæ, bhante, passÃmi idh' ekacce brÃhmaïapaï¬ite --pe-- gahapatipaï¬ite samaïapaï¬ite nipune kataparappavÃde vÃlavedirÆpe. Te bhindantà ma¤¤e caranti . . . &c. as above . . . vÃdaæ Ãropessanti, a¤¤adatthu Bhagavantaæ yeva okÃsaæ yÃcanti agÃrasmà anagÃriyaæ pabbajjÃya. Te Bhagavà pabbÃjeti. Te tathà pabbÃjità samÃnà vÆpakaÂÂhà appamattà ÃtÃpino pahitattà viharantà na cirass' eva yass' atthÃya kulaputtà sammad eva agÃrasmà anagÃriyaæ pabbajanti tad anuttaraæ brahmacariyapariyosÃnaæ diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharanti. Te evam Ãhaæsu: Manaæ vata bho anassÃma; manaæ vata bho anassÃma. Mayaæ hi pubbe assamaïà va samÃnà samaïà 'mhÃti paÂijÃnimhÃ, abbrÃhmaïà va samÃnà brÃhmaïà 'mhÃti paÂijÃnimhÃ, anarahanto va samÃnà arahanto mhÃti paÂijÃnimhÃ. IdÃni kho 'mhà samaïÃ, idÃni kho 'mhà brÃhmaïà idÃni kho 'mhà arahanto ti. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: SammÃsambuddho bhagavÃ, svÃkkhÃto bhagavatà dhammo, supaÂipanno bhagavato sÃvakasaægho ti. Puna ca parÃhaæ, bhante, IsÅdatta -- PurÃïà thapatayo mama bhattà mama yÃnà ahaæ nesaæ jÅvitaæ dÃtà yasassa ÃhattÃ. Atha ca pana no tathà mayi nipaccÃkÃraæ karonti yathà Bhagavati. #<[page 124]># %<124 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ BhÆtapubbÃhaæ, bhante, senaæ abbhuyyÃto-samÃno ime va IsÅdatta -- PurÃïe thapatayo vÅmaæsamÃno a¤¤atarasmiæ sambÃdhe Ãvasathe vÃsaæ upagacchiæ. Atha kho, bhante, ime IsÅdatta -- PurÃïà thapatayo bahudeva rattiæ dhammiyà kathÃya vÅtinÃmetvà yato assosuæ kho Bhagavantaæ tato sÅsaæ katvà maæ pÃdato karitvà nipajjiæsu. Tassa mayhaæ, bhante, etad ahosi: Acchariyaæ vata bho, abbhutaæ vata bho. Ime IsÅdatta -PurÃïà thapatayo mama bhattà mama yÃnÃ, ahaæ tesaæ jÅvitaæ dÃtà yasassa ÃhattÃ. Atha ca pana no tathà mayi nipaccÃkÃraæ karonti yathà Bhagavati. Addhà ime Ãyasmanto tassa Bhagavato sÃsane uÊÃraæ pubbenÃparaæ visesaæ sa¤jÃnantÅti. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: SammÃsambuddho bhagavÃ, svÃkkhÃto bhagavatà dhammo, supaÂipanno bhagavato sÃvakasaægho ti. Puna ca paraæ, bhante, Bhagavà pi khattiyo, aham pi khattiyo, Bhagavà pi Kosalako, aham pi Kosalako, Bhagavà pi ÃsÅtiko, aham pi ÃsÅtiko. Yam pi bhante Bhagavà pi khattiyo aham pi khattiyo, Bhagavà pi Kosalako aham pi Kosalako, Bhagavà pi ÃsÅtiko aham pi ÃsÅtiko, iminà vÃrahÃm' evÃhaæ, bhante, Bhagavati paramanipaccÃkÃraæ kattuæ, mittÆpahÃraæ upadaæsetuæ. Handa ca dÃni mayaæ, bhante, gacchÃma. Bahukiccà mayaæ bahukaraïÅyà ti. Yassa dÃni tvaæ, mahÃrÃja, kÃlaæ ma¤¤asÅti. Atha kho rÃjà Pasenadi Kosalo uÂÂhÃy' Ãsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Atha kho Bhagavà acirapakkantassa ra¤¤o Pasenadissa Kosalassa bhikkhÆ Ãmantesi: Eso, bhikkhave, rÃjà Pasenadi Kosalo dhammacetiyÃni bhÃsitvà uÂÂhÃy' Ãsanà pakkanto. UggaïhÃtha, bhikkhave, dhammacetiyÃni; pariyÃpuïÃtha, bhikkhave, #<[page 125]># %< 4.10. KA××AKATTHALASUTTAõ (90). 125>% \<[... content straddling page break has been moved to the page above ...]>/ dhammacetiyÃni; dhÃretha, bhikkhave, dhammacetiyÃni; atthasaæhitÃni, bhikkhave, dhammacetiyÃni ÃdibrahmacariyakÃnÅti. Idam avoca BhagavÃ. Attamanà te bhikkhÆ Bhagavato bhÃsitaæ abhinandun ti. DHAMMACETIYASUTTAõ NAVAMAõ. 90. Evam me sutaæ. Ekaæ samayaæ Bhagavà Uju¤¤Ãyaæ viharati Kaïïakatthale MigadÃye. Tena kho pana samayena rÃjà Pasenadi Kosalo Uju¤¤aæ anuppatto hoti kenacid eva karaïÅyena. Atha kho rÃjà Pasenadi Kosalo a¤¤ataraæ purisaæ Ãmantesi:-- Ehi tvaæ, ambho purisa, yena Bhagavà ten' upasaækama; upasaækamitvà mama vacanena Bhagavato pÃde sirasà vandÃhi appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ puccha: RÃjÃ, bhante, Pasenadi Kosalo Bhagavato pÃde sirasà vandati appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchatÅti; eva¤ ca vadehi: Ajja kira, bhante, rÃjà Pasenadi Kosalo pacchÃbhattaæ bhuttapÃtarÃso Bhagavantaæ dassanÃya upasaækamissatÅti. Evaæ devÃti kho so puriso ra¤¤o Pasenadissa Kosalassa paÂisutvà yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so puriso Bhagavantaæ etad avoca:-- RÃjÃ, bhante, Pasenadi Kosalo Bhagavato pÃde sirasà vandati, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchati; eva¤ ca vadeti: Ajja kira, bhante, rÃjà Pasenadi Kosalo pacchÃbhattaæ bhuttapÃtarÃso Bhagavantaæ dassanÃya upasaækamissatÅti. Assosuæ kho Somà ca bhaginÅ Sakulà ca bhaginÅ: Ajja kira rÃjà Pasenadi Kosalo pacchÃbhattaæ bhuttapÃtarÃso Bhagavantaæ dassanÃya upasaækamissatÅti. #<[page 126]># %<126 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Atha kho Somà ca bhaginÅ Sakulà ca bhaginÅ rÃjÃnaæ Pasenadiæ Kosalaæ bhattÃbhihÃre upasaækamitvà etad avocuæ:-- Tena hi, mahÃrÃja, amhÃkam pi vacanena Bhagavato pÃde sirasà vandÃhi, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ puccha: Somà ca, bhante, bhaginÅ Sakulà ca bhaginÅ Bhagavato pÃde sirasà vandanti, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchantÅti. Atha kho rÃjà Pasenadi Kosalo pacchÃbhattaæ bhuttapÃtarÃso yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho rÃjà Pasenadi Kosalo Bhagavantaæ etad avoca: -- Somà ca, bhante, bhaginÅ Sakulà ca bhaginÅ Bhagavato pÃde sirasà vandanti, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchantÅti. Kim pana, mahÃrÃja, Somà ca bhaginÅ Sakulà ca bhaginÅ a¤¤aæ dÆtaæ nÃlatthun ti? Assosuæ kho, bhante, Somà ca bhaginÅ Sakulà ca bhaginÅ: Ajja kira rÃjà Pasenadi Kosalo pacchÃbhattaæ bhuttapÃtarÃso Bhagavantaæ dassanÃya upasaækamissatÅti. Atha kho, bhante, Somà ca bhaginÅ Sakulà ca bhaginÅ maæ bhattÃbhihÃre upasaækamitvà etad avocuæ: Tena hi, mahÃrÃja, amhÃkam pi vacanena Bhagavato pÃde sirasà vandÃhi, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ puccha:-- Somà ca, bhante, bhaginÅ Sakulà ca bhaginÅ Bhagavato pÃde sirasà vandanti, appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchantÅti. Sukhiniyo hontu, mahÃrÃja, Somà ca bhaginÅ Sakulà ca bhaginÅ ti. Atha kho rÃjà Pasenadi Kosalo Bhagavantaæ etad avoca: Sutaæ me taæ, bhante:-- Samaïo Gotamo evam Ãha: Na 'tthi so samaïo và brÃhmaïo và yo sabba¤¤Æ sabbadassÃvÅ aparisesaæ ¤Ãïadassanaæ paÂijÃnissati; n' etaæ ÂhÃnaæ vijjatÅti. Ye te, bhante evam Ãhaæsu:-- Samaïo Gotamo evam Ãha: #<[page 127]># %< 4.10. KA××AKATTHALASUTTAõ (90). 127>% \<[... content straddling page break has been moved to the page above ...]>/ Na 'tthi so samaïo và brÃhmaïo và yo sabba¤¤Æ sabbadassÃvÅ aparisesaæ ¤Ãïadassanaæ paÂijÃnissati; n' etaæ thÃnaæ vijjatÅti;-- kacci te, bhante, Bhagavato vuttavÃdino, na ca Bhagavantaæ abhÆtena abbhÃcikkhanti, dhammassa cÃnudhammaæ vyÃkaronti, na ca koci sahadhammiko vÃdÃnuvÃdo gÃrayhaæ ÂhÃnaæ ÃgacchatÅti? Ye te, mahÃrÃja, evam {Ãhaæsu}:-- Samaïo Gotamo evam Ãha: Na 'tthi so samaïo và brÃhmaïo và yo sabba¤¤Æ sabbadassÃvÅ aparisesaæ ¤Ãïadassanaæ paÂijÃnissati; n' etaæ ÂhÃnaæ vijjatÅti;-- na me te vuttavÃdino, abbhÃcikkhanti ca pana man te asatà abhÆtenÃti. Atha kho rÃjà Pasenadi Kosalo Vi¬Æ¬abhaæ senÃpatiæ Ãmantesi: Ko nu kho, senÃpati, imaæ kathÃvatthuæ rÃjantepure abbhudÃhÃsÅti? Sa¤jayo, mahÃrÃja, brÃhmaïo ùkÃsagotto ti. Atha kho rÃjà Pasenadi Kosalo a¤¤ataraæ purisaæ Ãmantesi:-- Ehi tvaæ, ambho purisa, mama vacanena Sa¤jayaæ brÃhmaïaæ ùkÃsagottaæ amantehi: RÃjà te, bhante, Pasenadi Kosalo amantetÅti. Evaæ devÃti kho so puriso ra¤¤o Pasenadissa Kosalassa paÂisutvà yena Sa¤jayo brÃhmaïo ùkÃsagotto ten' upasaækami; upasaækamitvà Sa¤jayaæ brÃhmaïaæ ùkÃsagottaæ etad avoca:-- RÃjà taæ, bhante, Pasenadi Kosalo ÃmantetÅti. Atha kho rÃjà Pasenadi Kosalo Bhagavantaæ etad avoca; Siyà nu kho, bhante, Bhagavatà a¤¤adeva ki¤ci sandhÃya bhÃsitaæ, ta¤ ca jano a¤¤athà pi paccÃgaccheyya? YathÃkathaæ pana, bhante, Bhagavà abhijÃnÃti vÃcaæ bhÃsità ti? Evaæ kho ahaæ, mahÃrÃja, abhijÃnÃmi vÃcaæ bhÃsitÃ: Na 'tthi so samaïo và brÃhmaïo và yo sakideva sabba¤ ¤assati sabbaæ dakkhÅti, n' etaæ ÂhÃnaæ vijjatÅti. HeturÆpaæ bhante Bhagavà Ãha; saheturÆpaæ pana, bhante, Bhagavà Ãha: Na 'tthi so samaïo và brÃhmaïo và yo sakideva sabba¤ ¤assatÅ sabbaæ dakkhÅti, #<[page 128]># %<128 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ n' etaæ ÂhÃnaæ vijjatÅti. CattÃro 'me, bhante, vaïïÃ, -- khattiyà brÃhmaïà vessà suddÃ. Imesaæ nu kho, bhante, catunnaæ vaïïÃnaæ siyà viseso siyà nÃnÃkaraïan ti? CattÃro 'me, mahÃrÃja, vaïïà -- khattiyà brÃhmaïà vessà suddÃ. Imesaæ kho, mahÃrÃja, catunnaæ vaïïÃnaæ dve vaïïà aggam akkhÃyanti, -- khattiyà ca brÃhmaïà ca, yadidaæ abhivÃdanapaccuÂÂhÃna¤jalikammasÃmÅcikamman ti. NÃhaæ, bhante, Bhagavantaæ diÂÂhadhammikaæ pucchÃmi; samparÃyikÃhaæ, bhante, Bhagavantaæ pucchÃmi. CattÃro 'me, bhante, vaïïÃ, -- khattiyà brÃhmaïà vessà suddÃ. Imesaæ nu kho, bhante, catunnaæ vaïïÃnaæ siyà viseso siyà nÃnÃkaraïan ti? Pa¤c' imÃni, mahÃrÃja, padhÃniyaÇgÃni. KatamÃni pa¤ca? Idha, mahÃrÃja, bhikkhu saddho hoti, saddahati TathÃgatassa bodhiæ: Iti pi so Bhagavà arahaæ sammÃsambuddho, vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi, satthà devamanussÃnaæ buddho, bhagavà ti. AppÃbÃdho hoti appÃtaÇko samavepÃkiniyà gahaïiyà samannÃgato nÃtisÅtÃya nÃccuïhÃya majjhimÃya padhÃnakkhamÃya. AsaÂho hoti amÃyÃvÅ yathÃbhÆtaæ attÃnaæ Ãvikattà satthari và vi¤¤Æsu và brahmacÃrÅsu. ùraddhaviriyo viharati akusalÃnaæ dhammÃnaæ pahÃnÃya kusalÃnaæ dhammÃnaæ upasampadÃya thÃmavà daÊhaparakkamo anikkhittadhuro kusalesu dhammesu. Pa¤¤avà hoti udayatthagÃminiyà pa¤¤Ãya samannÃgato ariyÃya nibbedhikÃya sammÃdukkhakkhayagÃminiyÃ. {ImÃni} kho, mahÃrÃja, pa¤ca padhÃniyaÇgÃni. CattÃro 'me, mahÃrÃja, vaïïÃ, -- khattiyà brÃhmaïà vessà suddÃ; te c' assu imehi pa¤cahi padhÃniyaÇgehi samannÃgatÃ; taæ nesaæ assa dÅgharattaæ hitÃya sukhÃyÃti. CattÃro 'me, bhante vaïïÃ,-- khattiyà brÃhmaïà vessà suddÃ; #<[page 129]># %< 4.10. KA××AKATTHALASUTTAõ (90). 129>% \<[... content straddling page break has been moved to the page above ...]>/ te c' assu imehi pa¤cahi padhÃniyaÇgehi samannÃgatÃ; Ettha pana nesaæ, bhante, siyà viseso siyà nÃnÃkaraïan ti? Ettha kho nesÃhaæ, mahÃrÃja, padhÃnavemattaæ vadÃmi. SeyyathÃpi 'ssu, mahÃrÃja, dve hatthidammà và assadammà và godammà và sudantà suvinÅtÃ, dve hatthidammà và assadammà và godammà và adantà avinÅtÃ. Taæ kim ma¤¤asi, mahÃrÃja? Ye te dve hatthidammà và assadammà và godammà và sudantà suvinÅtÃ, api nu te dantà va dantakÃraïaæ gaccheyyuæ, dantà va dantabhÆmiæ sampÃpuïeyyun ti? Evaæ bhante. Ye pana te dve hatthidammà và assadammà và godammà và adantà avinÅtÃ, api nu te adantà va dantakÃraïaæ gaccheyyuæ, adantà va dantabhÆmiæ sampÃpuïeyyuæ, seyyathÃpi te dve hatthidammà và assadammà và godammà và sudantà suvinÅtà ti? No h' evaæ, bhante. Evam eva kho, mahÃrÃja, yan taæ saddhena pattabbaæ appÃbÃdhena asaÂhena amÃyÃvinà Ãraddhaviriyena pa¤¤ÃvatÃ, taæ vata asaddho bavhÃbÃdho saÂho mÃyÃvÅ kusÅto duppa¤¤o pÃpuïissatÅti, n' etaæ ÂhÃnaæ vijjatÅti. HeturÆpaæ, bhante, Bhagavà Ãha; saheturÆpaæ, bhante, Bhagavà Ãha. CattÃro 'me, bhante, vaïïÃ, -- khattiyà brÃhmaïà vessà suddÃ. Te c' assu imehi pa¤cahi padhÃniyaÇgehi samannÃgatÃ, te c' assu sammappadhÃnÃ, ettha pana tesaæ, bhante, siyà viseso, siyà nÃnÃkaraïan ti? Ettha kho nesahaæ, mahÃrÃja, na ki¤ci nÃnÃkaraïaæ vadÃmi, yadidam vimuttiyà vimuttiæ. SeyyathÃpi, mahÃrÃja, puriso sukkhaæ sÃkakaÂÂhaæ ÃdÃya aggiæ abhinibbatteyya, tejo pÃtukareyya; atha aparo puriso sukkhaæ sÃlakaÂÂhaæ ÃdÃya aggiæ abhinibbatteyya, #<[page 130]># %<130 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ tejo pÃtukareyya; atha aparo puriso sukkhaæ ambakaÂÂhaæ ÃdÃya aggiæ abhinibbatteyya, tejo pÃtukareyya; atha aparo puriso sukkhaæ udumbarakaÂÂhaæ ÃdÃya aggiæ abhinibbatteyya, tejo pÃtukareyya. Taæ kim ma¤¤asi, mahÃrÃja? Siyà nu kho tesaæ aggÅnaæ nÃnÃdÃruto abhinibbattÃnaæ ki¤ci nÃnÃkaraïaæ, -- acciyà và acciæ, vaïïena và vaïïaæ, ÃbhÃya và Ãbhan ti? No h' etaæ, bhante. Evam eva kho, mahÃrÃja, yan taæ tejaæ viriyà nimmathitaæ padhÃnà 'bhinibbattaæ. NÃhaæ tattha ki¤ci nÃnÃkaraïaæ vadÃmi, yadidaæ vimuttiyà vimuttin ti. HeturÆpaæ, bhante, Bhagavà Ãha; saheturÆpaæ, bhante, Bhagavà Ãha. Kim pana, bhante, atthi devà ti? Kim pana tvaæ, mahÃrÃja, evaæ vadesi: Kim pana, bhante, atthi devà ti? Yadi và te, bhante, devà ÃgantÃro itthattaæ, yadi và anÃgantÃro itthattan ti? Ye te, mahÃrÃja, devà savyÃpajjhà te devà ÃgantÃro itthattaæ; ye te devà abyÃpajjhÃ, te devà anÃgantÃro itthattan ti. Evam vutte Vi¬Æ¬abho senÃpati Bhagavantaæ etad avoca: -- Ye te, bhante, devà savyÃpajjhà ÃgantÃro itthattaæ, te devà ye te devà abyÃpajjhà anÃgantÃro itthattaæ te deve, tamhà ÂhÃnà cÃvessanti và pabbÃjessanti và ti? Atha kho Ãyasmato ùnandassa etad ahosi:-- Ayaæ kho Vi¬Ædabho senÃpati ra¤¤o Pasenadissa Kosalassa putto; ahaæ Bhagavato putto. Ayaæ kho kÃlo yaæ putto puttena manteyyÃti. Atha kho Ãyasmà ùnando Vi¬Æ¬abhaæ senÃpatiæ Ãmantesi:-- Tena hi, senÃpati, taæ yev' ettha paÂipucchissÃmi. Yathà te khameyya tathà naæ byÃkareyyÃsi. Taæ kim ma¤¤asi, senÃpati? YÃvatà ra¤¤o Pasenadissa Kosalassa vijitaæ, yattha ca rÃjà Pasenadi Kosalo issariyÃdhipaccaæ rajjaæ kÃreti, #<[page 131]># %< 4.10. KA××AKATTHALASUTTAõ (90). 131>% \<[... content straddling page break has been moved to the page above ...]>/ pahoti tattha rÃjà Pasenadi Kosalo samaïaæ và brÃmaïaæ và pu¤¤avantaæ và apu¤¤avantaæ và brahmacariyavantaæ và abrahmacariyavantaæ và tamhà ÂhÃnà cÃvetum và pabbÃjetuæ và ti? YÃvatÃ, bho, ra¤¤o Pasenadissa Kosalassa vijitaæ, yattha ca rÃjà Pasenadi Kosalo issariyÃdhipaccaæ rajjaæ kÃreti, pahoti tattha rÃjà Pasenadi Kosalo samaïaæ và . . . pabbÃjetuæ và ti. Taæ kim ma¤¤asi, senÃpati? YÃvatà ra¤¤o Pasenadissa Kosalassa avijitaæ, yattha ca rÃjà Pasenadi Kosalo na issariyÃdhipaccaæ rajjam kÃreti, pahoti tattha rÃjà Pasenadi Kosalo samaïaæ và brÃhmaïaæ và pu¤¤avantaæ và apu¤¤avantaæ và brahmacariyavantaæ và abrahmacariyavantaæ và tamhà ÂhÃnà cÃvetuæ và pabbÃjetuæ và ti? YÃvatÃ, bho, ra¤¤o Pasenadissa Kosalassa avijitaæ, yattha ca rÃjà Pasenadi Kosalo na issariyÃdhipaccaæ rajjaæ kÃreti, na pahoti tattha . . . pabbÃjetuæ và ti. Taæ kim ma¤¤asi, senÃpati? Sutà te devà TÃvatiæsà ti? Evaæ, bho; sutà me devà TÃvatiæsÃ; idhÃpi bhotà ra¤¤Ã Pasenadinà Kosalena sutà devà TÃvatiæsà ti. Taæ kim ma¤¤asi, senÃpati? Pahoti rÃjà Pasenadi Kosalo deve TÃvatiæse tamhà ÂhÃnà cÃvetuæ và pabbÃjetuæ và ti? DassanÃya pi, bho, rÃjà Pasenadi Kosalo deve TÃvatiæse nappahoti, kuto pana tamhà ÂhÃnà cÃvessati và pabbÃjessati và ti Evam eva kho, senÃpati, ye te devà savyÃpajjhà ÃgantÃro itthattaæ, te devà ye te devà abyÃpajjhà anÃgantÃro itthattaæ te deve dassanÃya pi nappahonti, kuto pana tamhà ÂhÃnà cÃvessanti và pabbajessanti và ti. Atha kho rÃjà Pasenadi Kosalo Bhagavantaæ etad avoca: KonÃmo ayaæ, bhante, bhikkhÆti? ùnando nÃma, mahÃrÃjÃti. ùnando vata bho, ÃnandarÆpo vata bho. HeturÆpaæ, #<[page 132]># %<132 II. MAJJHIMAPA××ùSAõ.>% bhante, Ãyasmà ùnando Ãha, saheturupaæ, bhante, Ãyasmà ùnando Ãha. Kiæ pana, bhante, atthi Brahmà ti? Kiæ pana tvaæ, mahÃrÃja, evaæ vadesi: Kim pana. bhante, atthi Brahmà ti? Yadi và so, bhante, Brahmà Ãgantà itthataæ, yadi và anÃgantà itthattan ti? Yo so, mahÃrÃja, Brahmà savyÃpajjho, so Brahmà Ãgantà itthattaæ; yo so Brahmà {abyÃpajjho}, so Brahmà anÃgantà itthattan ti. Atha kho a¤¤ataro puriso rÃjÃnaæ Pasenadiæ Kosalaæ etad avoca: Sa¤jayo, mahÃrÃja, brÃhmaïo ùkÃsagotto Ãgato ti. Atha kho rÃjà Pasenadi Kosalo Sa¤jayaæ brÃhmaïaæ ùkÃsagottaæ etad avoca: Ko nu kho, brÃhmaïa, imaæ kathÃvatthuæ rÃjantepure abbhudÃhÃsÅti? Vi¬Æ¬abho, mahÃrÃja, senÃpatÅti. Vi¬Æ¬abho senapati evam Ãha. Sa¤jayo, mahÃrÃja, brÃhmaïo ùkÃsagotto ti. Atha kho a¤¤ataro puriso rÃjÃnaæ Pasenadiæ Kosalaæ etad avoca: YÃnakÃlo, mahÃrÃjÃti. Atha kho rÃjà Pasenadi Kosalo Bhagavantaæ etad avoca: Sabba¤¤utaæ mayaæ, bhante, Bhagavantaæ apucchimbÃ; sabba¤¤utaæ Bhagavà vyÃkÃsi; ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca, tena c' amhà attamanÃ. CÃtuvaïïiæ suddhiæ mayaæ, bhante, Bhagavantaæ apucchimhÃ; cÃtuvaïïiæ suddhiæ Bhagavà vyÃkÃsi; ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca, tena c' amhà attamanÃ. Adhideve mayaæ, bhante. Bhagavantaæ apucchimhÃ, adhideve Bhagavà vyÃkÃsi; ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca, tena c' amhà attamanÃ. AdhibrahmÃnaæ mayaæ, bhante, Bhagavantaæ apucchimhÃ, adhibrahmÃnaæ Bhagavà vyÃkÃsi; ta¤ ca pan amhÃkaæ ruccati c' eva khamati ca tena c' amhà attamanÃ. Yaæ yad eva ca pana mayaæ, bhante, Bhagavantaæ apucchimhÃ, taæ tad eva Bhagavà vyÃkÃsi; ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca, tena c' amhà attamanÃ. Handa ca dÃni mayaæ, #<[page 133]># %< 5.1. BRAHMùYUSUTTAõ (91). 133>% \<[... content straddling page break has been moved to the page above ...]>/ bhante, gacchÃma. Bahukiccà mayaæ bahukaraïÅyà ti. Yassa dÃni tvaæ, mahÃrÃja, kÃlaæ ma¤¤asÅti. Atha kho rÃjà Pasenadi Kosalo Bhagavato bhÃsitaæ abhinanditvà anumoditvà uÂÂhÃy' Ãsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmÅti. KA××AKATTHALASUTTAõ DASAMAõ. RùJAVAGGO CATUTTHO. 91. Evam me sutaæ. Ekaæ samayaæ Bhagavà Videhesu cÃrikaæ carati mahatà bhikkhusaæghena saddhiæ pa¤camattehi bhikkhusatehi. Tena kho pana samayena BrahmÃyu brÃhmaïo MithilÃyaæ pativasati jiïïo vuddho mahallako addhagato vayo anuppatto vÅsaævassasatiko jÃtiyà tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ sÃkkharappabhedÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo. Assosi kho {BrahmÃyu} brÃhmaïo: Samaïo khalu bho Gotamo Sakyaputto Sakyakulà pabbajito Videhesu cÃrikaæ carati mahatà bhikkhusaæghena saddhiæ pa¤camattehi bhikkhusatehi; taæ kho pana bhavantaæ Gotamaæ evaæ kalyÃïo kittisaddo abbhuggato -- Iti pi so bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi, satthà devamanussÃnaæ buddho bhagavÃ, so imaæ lokaæ sadevakaæ samÃrakaæ sabrahmakaæ, sassamaïabrÃhmaïiæ pajam sadevamanussaæ sayaæ abhi¤¤Ã sacchikatvà pavedeti; so dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ pariyosÃnakalyÃïaæ sÃtthaæ sabya¤janam, kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃseti; sÃdhu kho pana tathÃrÆpÃnaæ arahataæ dassanaæ hotÅti. #<[page 134]># %<134 II. MAJJHIMAPA××ùSAõ.>% Tena kho pana samayena BrahmÃyussa brÃhmaïassa Uttaro nÃma mÃïavo antevÃsÅ hoti tiïïaæ vedÃnaæ . . . anavayo. Atha kho BrahmÃyu brÃhmaïo Uttaraæ mÃïavaæ Ãmantesi: `Ayaæ, tÃta Uttara, samaïo Gotamo Sakyaputto . . . sammÃsambuddho --pe-- sÃdhu kho pana tathÃrÆpÃnaæ arahataæ dassanaæ hotÅti. Ehi tvaæ, tÃta Uttara, yena samaïo Gotamo ten' upasaækama, upasaækamitvà samaïaæ Gotamaæ jÃnÃhi yadi và taæ bhavantaæ Gotamaæ tathà santaæ yeva saddo abbhuggato, yadi và no tathÃ, yadi và so bhavaæ Gotamo tÃdiso, yadi và na tÃdiso; tayà mayan taæ bhavantaæ Gotamaæ vedissÃmÃti. YathÃkathaæ panÃham bho taæ bhavantaæ Gotamaæ jÃnissÃmi yadi và taæ bhavantaæ Gotamaæ tathà santaæ yeva saddo abbhuggato, yadi và no tathÃ, yadi và so bhavaæ Gotamo tÃdiso, yadi và na tÃdiso ti. ùgatÃni kho, tÃta Uttara, amhÃkam mantesu dvattiæsa mahÃpurisalakkhaïÃni, yehi samannÃgatassa mahÃpurisassa dve va gatiyo bhavanti ana¤¤Ã. -- Sace agÃraæ ajjhÃvasati, rÃjà hoti cakkavattÅ dhammiko dhammarÃjà cÃturanto vijitÃvÅ janapadatthÃvariyappatto sattaratanasamannÃgato, tass' imÃni satta ratanÃni bhavanti: seyyathÅdaæ cakkaratanaæ hatthiratanaæ assaratanaæ maïiratanaæ itthiratanaæ gahapatiratanaæ pariïÃyakaratanam eva sattamaæ. Parosahassaæ kho pan' assa puttà bhavanti sÆrà vÅraÇgarÆpà parasenappamaddanÃ. So imaæ paÂhaviæ sÃgarapariyantaæ adaï¬ena asatthena dhammena abhivijiya ajjhÃvasati. -- Sace kho pana agÃrasmà anagÃriyaæ pabbajati, arahaæ hoti sammÃsambuddho loke vivattacchaddo. Ahaæ kho pana, tÃta Uttara, mantÃnaæ dÃtÃ, tvaæ mantÃnaæ paÂiggahetà ti. Evaæ bho ti kho Uttaro mÃïavo BrahmÃyussa brÃhmaïassa paÂisutvà utthÃy' Ãsanà BrahmÃyuæ brÃhmaïaæ abhivÃdetvà padakkhiïaæ katvà Videhesu yena Bhagavà tena cÃrikaæ pakkÃmi; #<[page 135]># %< 5.1. BRAHMùYUSUTTAõ. (91). 135>% \<[... content straddling page break has been moved to the page above ...]>/ anupubbena cÃrikaæ caramÃno yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ katham sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Uttaro mÃïavo Bhagavato kÃye dvattiæse mahÃpurisalakkhaïÃni sammannesi. Addasà kho Uttaro mÃïavo Bhagavato kÃye dvattiæse mahÃpurisalakkhaïÃni yebhuyyena Âhapetvà dve; dvÅsu mahÃhÃpurisalakkhaïesu kaÇkhati vicikicchati nÃdhimuccati na sampasÅdati, -- kosohite ca vatthaguyhe pahÆtajivhatÃya ca. Atha kho Bhagavato etad ahosi: Passati kho me ayaæ Uttaro mÃïavo dvattiæsa mahÃpurisalakkhaïÃni yebhuyyena Âhapetvà dve; dvÅsu mahÃpurisalakkhaïesu kaÇkhati vicikicchati nÃdhimuccati na sampasÅdati, -- kosohite ca vatthaguyhe pahÆtajivhatÃya cÃti. Atha kho Bhagavà tathÃrÆpaæ iddhÃbhisaækhÃraæ abhisaækhÃsi yathà addasà Uttaro mÃïavo Bhagavato kosohitaæ vatthaguyhaæ. Atha kho Bhagavà jivhaæ ninnÃmetvà ubho pi kaïïasotÃni anumasi paÂimasi, {ubho} pi nÃsikasotÃni anumasi paÂimasi, kevalakam pi nalÃÂamaï¬alaæ jivhÃya pacchÃdesi. Atha kho Uttarassa mÃïavassa etad ahosi: SamannÃgato kho samaïo Gotamo dvattiæsa mahÃpurisalakkhaïehi. YannÆnÃhaæ samaïaæ Gotamaæ anubandheyyaæ iriyÃpatham assa passeyyan ti? Atha kho Uttaro mÃïavo satta mÃsÃni Bhagavantaæ anubandhi chÃyà va anapÃyinÅ. Atha kho Uttaro mÃïavo sattÃnaæ mÃsÃnaæ accayena Videhesu yena Mithilà tena cÃrikaæ pakkÃmi; anupubbena cÃrikaæ caramÃno yena Mithilà yena BrahmÃyu brÃhmaïo ten' upasaækami; upasaækamitvà BrahmÃyuæ brÃhmaïaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho Uttaraæ mÃïavaæ BrahmÃyu brÃhmaïo etad avoca: Kacci, tÃta Uttara, taæ bhavantaæ Gotamaæ tathà santaæ yeva saddo abbhuggato, #<[page 136]># %<136 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ no a¤¤athÃ? Kacci pana so bhavaæ Gotamo tÃdiso, no a¤¤Ãdiso ti? Tathà santaæ yeva bho taæ bhavantaæ Gotamaæ tathà saddo abbhuggato, no a¤¤athÃ, tÃdiso ca bho so bhavaæ Gotamo, na a¤¤Ãdiso. SamannÃgato ca bho so bhavaæ Gotamo dvattiæsa-mahÃpurisalakkhaïehi. SuppatiÂÂhitapÃdo kho pana so bhavaæ Gotamo, idam pi tassa bhoto Gotamassa mahÃpurisassa mahÃpurisalakkhaïaæ bhavati. HeÂÂhà kho pana tassa bhoto Gotamassa pÃdatalesu cakkÃni jÃtÃni sahassÃrÃni sanemikÃni sanÃbhikÃni sabbÃkÃraparipÆrÃni; Ãyatapaïhi kho pana so bhavaæ {Gotamo}; dÅghaÇguli kho pana so bhavaæ Gotamo; {mudutaluïahatthapÃdo} kho pana so bhavaæ Gotamo; jÃlahatthapÃdo kho pana so bhavaæ Gotamo; ussaÇkhapÃdo kho pana so bhavaæ Gotamo; eïÅjaÇgho kho pana so bhavaæ Gotamo; Âhitako kho pana so bhavaæ Gotamo anoïamanto ubhohi pÃïitalehi jaïïukÃni parimasati parimajjati; kosohitavatthaguyho kho pana so bhavaæ Gotamo; suvaïïavaïïo kho pana so bhavaæ Gotamo; ka¤canasannibhattaco sukhumacchavÅ kho pana so bhavaæ Gotamo; sukhumattà chaviyà rajojallaæ kÃye na upalippati; ekekalomo kho pana so bhavaæ Gotamo; ekekÃni lomÃni lomakÆpesu jÃtÃni; uddhaggalomo kho pana so bhavaæ Gotamo; uddhaggÃni lomÃni jÃtÃni nÅlÃni a¤janavaïïÃni kuï¬alÃvaÂÂÃni padakkhiïÃvaÂÂakajÃtÃni; brahmujjugatto kho pana so bhavaæ Gotamo; {sattussado kho pana so bhavaæ Gotamo} sÅhapubbaddhakÃyo kho pana so bhavaæ Gotamo; citantaraæso kho pana so bhavaæ Gotamo; nigrodhaparimaï¬alo kho pana so bhavaæ Gotamo; yÃvatakvassa kÃyo tÃvatakvassa vyÃmo; yÃvatakvassa vyÃmo tÃvatakvassa kÃyo; samavattakhandho kho pana so bhavaæ Gotamo; rasaggasaggÅ kho pana so bhavaæ Gotamo; sÅhahanu kho pana so bhavaæ Gotamo; #<[page 137]># %< 5.1. BRAHMùYUSUTTAõ (91). 137>% \<[... content straddling page break has been moved to the page above ...]>/ cattÃrÅsadanto kho pana so bhavaæ Gotamo; samadanto kho pana so bhavaæ Gotamo; avivaradanto kho pana so bhavaæ Gotamo; susukkadÃÂho kho pana so bhavaæ Gotamo; pahÆtajivho kho pana so bhavaæ Gotamo; brahmassaro kho pana so bhavaæ Gotamo; karavÅkabhÃïÅ; abhinÅlaïetto kho pana so bhavaæ Gotamo; gopakhumo kho pana so bhavaæ Gotamo; uïïà kho pana tassa bhoto Gotamassa, bhamukantare jÃtà odÃtà mudutÆlasannibhÃ; uïhÅsasÅso kho pana so bhavaæ Gotamo; idam pi tassa bhoto Gotamassa mahÃpurisassa mahÃpurisalakkhaïaæ bhavati. Imehi kho so bhavaæ Gotamo dvattiæsa -- mahÃpurisalakkhaïehi samannÃgato. Gacchanto kho pana so bhavaæ Gotamo dakkhiïen' eva pÃdena paÂhamaæ pakkamati; so nÃtidÆre pÃdaæ uddharati, nÃccÃsanne pÃdaæ nikkhipati; so nÃtisÅghaæ gacchati, nÃtisaïikaæ gacchati; na ca adduvena adduvaæ saæghaÂÂento gacchati; na ca gopphakena gopphakaæ saæghaÂÂento gacchati; so gacchanto na satthiæ unnÃmeti; na satthiæ onÃmeti; na satthiæ sannÃmeti; na satthiæ vinÃmeti. Gacchato kho pan' assa bhoto Gotamassa adharakÃyo va i¤jati, na ca kÃyabalena gacchati. Avalokento kho pana so bhavaæ Gotamo sabbakÃyen' eva avaloketi; so na uddhaæ ulloketi, na adho oloketi, na ca vipekkhamÃno gacchati; yugamatta¤ ca pekkhati; tato c' assa uttariæ anÃvaÂaæ ¤Ãïadassanaæ bhavati. So antaragharaæ pavisanto na kÃyaæ unnÃmeti, na kÃyaæ onÃmeti, na kÃyaæ sannÃmeti, na kÃyaæ vinÃmeti. #<[page 138]># %<138 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ So nÃtidÆre nÃccÃsanne Ãsanassa parivattati, na ca pÃïinà Ãlambitvà Ãsane nisÅdati, na ca Ãsanasmiæ kÃyaæ pakkhipati. So antaraghare nisinno samÃno na hatthakukkuccaæ Ãpajjati, na pÃdakukkuccaæ Ãpajjati, na ca adduvena adduvaæ Ãropetvà nisÅdati, na ca gopphakena gopphakaæ Ãropetvà nisÅdati, na ca pÃïinà hanukaæ upÃdiyitvà nisÅdati. So antaraghare nisinno va samÃno na chambhati na kampati na vedhati na paritassati; so achambhÅ akampÅ avedhÅ aparitassÅ vigatalomahaæso vivekÃvatto ca so bhavaæ Gotamo antaghare nisinno hoti. So pattodakaæ patigaïhanto na pattaæ unnÃmeti, na pattaæ onÃmeti, na pattaæ sannÃmeti, na pattaæ vinÃmeti, so pattodakaæ patigaïhÃti nÃtithokaæ nÃtibahuæ. So na khulukhulukÃrakaæ pattaæ dhovati, na samparivattakaæ pattaæ dhovati, na pattaæ bhÆmiyaæ nikkhipitvà hatthe dhovati; hatthesu dhotesu patto dhoto hoti; patte dhote hatthà dhotà honti; so pattodakaæ cha¬¬eti nÃtidÆre nÃccÃsanne na ca vicha¬¬ayamÃno. So odanaæ patigaïhanto na pattaæ unnÃmeti, na pattaæ onÃmeti, na pattaæ sannÃmeti, na pattaæ vinÃmeti. So odanaæ patigaïhÃti nÃtithokaæ nÃtibahuæ. Bya¤janaæ kho pana so bhavaæ Gotamo bya¤janamattÃya ÃhÃreti, na ca bya¤janena Ãlopaæ atinÃmeti. Dvattikkhattuæ kho pana so bhavaæ Gotamo mukhe Ãlopaæ samparivattetvà ajjhoharati, na c' assa kÃci odanami¤jà asambhinnà kÃyaæ pavisati, na c' assa kÃci odanimi¤jà mukhe avasiÂÂhà hoti; athÃparaæ Ãlopaæ upanÃmeti. RasapaÂisaævedÅ kho pana so bhavaæ Gotamo ÃhÃraæ ÃhÃreti, no ca rasarÃgapaÂisaævedÅ. AÂÂhaÇgasamannÃgataæ kho pana so bhavaæ Gotamo ÃhÃraæ ÃhÃreti, n' eva davÃya na madÃya na maï¬anÃya na vibhÆsanÃya, yÃvadeva imassa kÃyassa Âhitiyà yÃpanÃya vihiæsÆparatiyà brahmacariyÃnuggahÃya: Iti purÃïa¤ ca vedanaæ paÂihaÇkhÃmi nava¤ ca vedanaæ na uppÃdessÃmi; #<[page 139]># %< 5.1 BRAHMùYUSUTTAõ (91). 139>% \<[... content straddling page break has been moved to the page above ...]>/ yÃtrà ca me bhavissati anavajjatà ca phÃsuvihÃro cÃti. So bhuttÃvÅ pattodakaæ patigaïhanto na pattaæ unnÃmeti, na pattaæ onÃmeti, na pattaæ sannÃmeti, na pattaæ vinÃmeti. So pattodakaæ patigaïhÃti nÃtithokaæ nÃtibahuæ; so na khulukhulukÃrakaæ pattaæ dhovati na samparivattakaæ pattaæ dhovati, na pattaæ bhÆmiyaæ nikkhipitvà hatthe dhovati. Hatthesu dhotesu patto dhoto hoti, patte dhote hatthà dhotà honti. So pattodakaæ cha¬¬eti nÃtidÆre nÃccÃsanne na ca vicha¬¬ayamÃno. So bhuttÃvÅ pattaæ bhÆmiyaæ nikkhipati nÃtidÆre nÃccÃsanne, na ca anatthiko pattena hoti, na ca ativelÃnurakkhÅ pattasmiæ. So bhuttÃvÅ muhuttaæ tuïhÅ nisÅdati, na ca anumodanassa kÃlam atinÃmeti. So bhuttÃvÅ anumodati. na taæ bhattaæ garahati, na a¤¤aæ bhattaæ paÂikaÇkhati; a¤¤adatthu dhammiyà kathÃya taæ parisaæ sandasseti samÃdapeti samuttejeti sampahaæseti. So taæ parisaæ dhammiyà kathÃya sandassetvà samÃdapetvà samuttejetvà sampahaæsetvà uÂÂhÃy' Ãsanà pakkamati. So nÃtisÅghaæ gacchati, nÃtisaïikaæ gacchati, na ca muccitukÃmo gacchati. Na ca tassa bhoto Gotamassa kÃye cÅvaraæ accukkaÂÂhaæ hoti na ca accokkaÂÂhaæ, na ca kÃyasmiæ allÅnaæ, na ca kÃyasmiæ apakkaÂÂhaæ, na ca tassa bhoto Gotamassa kÃyamhà vÃto cÅvaraæ apavahati, na ca tassa bhoto Gotamassa kÃye rajojallaæ lippati. So ÃrÃmagato nisÅdati pa¤¤atte Ãsane, nisajja pÃde pakkhÃleti, na ca so bhavaæ Gotamo pÃdamaï¬anÃnuyogaæ anuyutto viharati. So pÃde pakkhÃletvà nisÅdati pallaÇkaæ Ãbhujitvà ujuæ kÃyaæ païidhÃya parimukhaæ satiæ upaÂÂhapetvÃ. So n' eva attabyÃbÃdhÃya cetehi, na parabyÃbÃdhÃya ceteti, na ubhayabyÃbÃdhÃya ceteti. Attahitaæ parahitaæ ubhayahitaæ sabbalokahitam eva so bhavaæ Gotamo cintento nisinno hoti. #<[page 140]># %<140 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ So ÃrÃmagato parisatiæ dhammaæ deseti, na taæ parisaæ ussÃdeti, na taæ parisaæ apasÃdeti, a¤¤adatthu dhammiyà kathÃya taæ parisaæ sandasseti samÃdapeti samuttejeti sampahaæseti. AÂÂhaÇgasamannÃgato kho pan' assa bhoto Gotamassa mukhato ghoso niccharati, vissaÂÂho ca vi¤¤eyyo ca ma¤ju ca savanÅyo ca bindu ca avisÃrÅ ca gambhÅro ca ninnÃdÅ ca. Yathà parisaæ kho pana so bhavaæ Gotamo sarena vi¤¤Ãpeti na c' assa bahiddhà parisÃya ghoso niccharati. Te tena bhotà Gotamena dhammiyà kathÃya sandassità samÃdapità samuttejità sampahaæsità uÂÂhÃy' Ãsanà pakkamanti avalokayamÃnà yeva {avijahantÃbhÃvena}. AddasÃma kho mayaæ bho taæ bhavantaæ Gotamaæ gacchantaæ; addasÃma Âhitaæ; addasÃma antaraghare nisinnaæ tuïhibhÆtaæ; addasÃma antaraghare bhu¤jantaæ; addasÃma bhuttÃviæ nisinnaæ tuïhÅbhÆtaæ; addasÃma bhuttÃviæ anumodantaæ; addasÃma ÃrÃmaæ gacchantaæ; addasÃma ÃrÃmagataæ nisinnaæ tuïhÅbhÆtaæ; addasÃma ÃrÃmagataæ parisatiæ dhammaæ desentaæ. Ediso ca ediso ca so bhavaæ Gotamo, tato ca bhiyyo ti. Evaæ vutte BrahmÃyu brÃhmaïo utthÃy' Ãsanà ekaæsaæ uttarÃsaÇgaæ karitvà yena Bhagavà ten' {a¤jaliæ} païÃmetvà tikkhattuæ udÃnaæ udÃnesi: Namo tassa bhagavato arahato sammÃsambuddhassa; namo tassa bhagavato arahato sammÃsambuddhassa; namo tassa bhagavato arahato sammÃsambuddhassa. AppevanÃma mayaæ kadÃci karahaci tena bhotà Gotamena saddhiæ samÃgaccheyyÃma; appevanÃma siyà kocid eva katthÃsallÃpo ti. Atha kho Bhagavà Videhesu anupubbena cÃrikaæ caramÃno yena Mithilà tad avasari. Tatra sudaæ Bhagavà MithilÃyaæ viharati MakhÃdevambavane. Assosuæ kho Methileyyakà brÃhmaïagahapatikÃ: Samaïo khalu bho Gotamo Sakyaputto Sakyakulà pabbajito Videhesu cÃrikaæ caramÃno mahatà bhikkhusaæghena saddhiæ pa¤camattehi bhikkhusatehi Mithilaæ anuppatto MithilÃyaæ viharati MakhÃdevambavane. #<[page 141]># %< 5.1. BRAHMùYUSUTTAõ (91). 141>% \<[... content straddling page break has been moved to the page above ...]>/ Taæ kho pana bhavantaæ Gotamaæ evaæ kalyÃïo . . . arahataæ dassanaæ hotÅti. Atha kho Methileyyakà brÃhmaïagahapatikà yena Bhagavà ten' upasaækamiæsu, upasaækamitvà appekacce Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdiæsu, appekacce Bhagavatà saddhiæ sammodiæsu sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdiæsu, appekacce yena Bhagavà ten' a¤jaliæ païÃmetvà ekamantam nisÅdiæsu, appekacce Bhagavato santike nÃmagottaæ sÃvetvà ekamantaæ nisÅdiæsu, appekacce tuïhÅbhÆtà ekamantaæ nisÅdiæsu. Assosi kho BrahmÃyu brÃhmaïo: Samaïo khalu bho Gotamo Sakyaputto Sakyakulà pabbajito Mithilaæ anuppatto MithilÃyaæ viharati MakhÃdevambavane ti. Atha kho BrahmÃyu brÃmaïo sambahulehi mÃïavakehi saddhiæ yena MakhÃdevambavanaæ ten' upasaækami. Atha kho BrahmÃyussa brÃhmaïassa avidÆre ambavanassa etad ahosi: Na kho m' etaæ patirÆpaæ yo 'haæ pubbe appaÂisaævidito samaïaæ Gotamaæ dassanÃya upasaækameyyan ti. Atha kho BrahmÃyu brÃhmaïo a¤¤ataraæ mÃïavakaæ Ãmantesi: Ehi tvaæ, mÃïavaka; yena samaïo Gotamo ten' {upasaækama} upasaækamitvà mama vacanena samaïaæ Gotamaæ appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ puccha, -BrahmÃyu, bho Gotama, BrÃhmaïo bhavantaæ Gotamaæ appÃbÃdhaæ appÃtaÇkam lahuÂÂhÃnaæ balaæ phÃsuvÅhÃraæ pucchatÅti; eva¤ ca vadehi. -- BrahmÃyu, bho Gotama, brÃhmaïo jiïïo vuddho mahallako addhagato vayo anuppatto vÅsaævassasatiko jÃtiyà tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ sÃkkharappabhedÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo. YÃvatÃ, bho, brÃhmaïagahapatikà MithilÃyaæ paÂivasanti, BrahmÃyu tesaæ brÃhmaïo aggam akkhÃyati yadidaæ bhogehi, {BrahmÃyu} tesaæ brÃhmaïo aggam akkhÃyati yadidaæ mantehi, BrahmÃyu tesaæ brÃhmaïo aggam akkhÃyati yadidaæ Ãyunà c' eva yasasà ca. #<[page 142]># %<142 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ So bhoto Gotamassa dassanakÃmo ti. Evaæ bho ti kho so mÃïavako BrÃhmayussa brÃhmaïassa paÂisutvà yena Bhagavà ten' upasaækami upasaækamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhito kho so mÃïavako Bhagavantaæ etad avoca: BrahmÃyu, bho Gotama. brÃhmaïo bhavantaæ Gotamaæ appÃbÃdhaæ appÃtaÇkaæ lahuÂÂhÃnaæ balaæ phÃsuvihÃraæ pucchati. BrahmÃyu, bho Gotama, brÃhmaïo jiïïo . . . lokÃyatamahÃpurisalakkhaïesu anavayo. YÃvatà bho brÃhmaïagahapatikà MithilÃyaæ paÂivasanti, BrahmÃyu tesaæ brÃhmaïo aggam akkhÃyati yadidaæ bhogehi, BrahmÃyu tesaæ brÃhmaïo aggam akkhÃyati yadidaæ mantehi, BrahmÃyu tesaæ brÃhmaïo aggam akkhÃyati yadidaæ Ãyunà c' eva yasasà ca. So bhoto Gotamassa dassanakÃmo ti. Yassa dÃni, mÃïavaka, BrahmÃyu brÃhmaïo kÃlam ma¤¤atÅti. Atha kho so mÃïavako yena BrahmÃyu brÃhmaïo ten upasaækami, upasaækamitvà BrahmÃyuæ brÃhmaïaæ etad avoca: KatÃvakÃso kho bhavaæ samaïena Gotamena; yassa dÃni bhavaæ kÃlaæ ma¤¤asÅti. Atha kho BrahmÃyu brÃhmaïo yena Bhagavà ten' upasaækami. Addasà kho sà parisà BrahmÃyuæ brÃhmaïam dÆrato va Ãgacchantaæ, disvÃna oram attha okÃsam akÃsi yathÃtaæ ¤Ãtassa yasassino. Atha kho BrahmÃyu brÃhmaïo taæ parisaæ etad avoca: Alaæ bho, nisÅdatha tumhe sake Ãsane; idhÃhaæ samaïassa Gotamassa santike nisÅdissamÅti. Atha kho BrahmÃyu brÃhmaïo yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi Ekamantaæ nisinno kho BrahmÃyu brÃhmaïo Bhagavato kÃye dvattiæsa mahÃpurisalakkhanÃïi sammannesi. #<[page 143]># %< 5.1. BRAHMùYUSUTTAõ (91). 143>% \<[... content straddling page break has been moved to the page above ...]>/ Addasà kho BrahmÃyu brÃhmaïo Bhagavato kÃye dvattiæsa mahÃpurisalakkhaïÃni yebhuyyena Âhapetvà dve. DvÅsu mahÃpurisalakkhaïesu kaÇkhati vicikicchati nÃdhimuccati na sampasÅdati, -- kosohite ca vatthaguyhe pahÆtajivhatÃya ca. Atha kho BrahmÃyu brÃhmaïo Bhagavantaæ gÃthÃhi ajjhabhÃsi:-- {Ye me} dvattiæsÃti sutà mahÃpurisalakkhaïà Duve tesaæ2 na passÃmi bhoto kÃyasmiæ, Gotama. Kacci kosohitaæ bhoto vatthaguyhaæ, naruttama? NÃrÅsaha nÃma savhayÃ3? Kacci jivhà narassikÃ4? Kacci pahÆtajivho si? Yathà taæ jÃniyÃmase5 NinnÃmay' etaæ tanukaæ6, kaÇkhaæ7 vinaya no, ise, DiÂÂhadhammahitatthÃya samparÃyasukhÃya ca KatÃvakÃsà pucchÃma8 yaæ ki¤ci abhipatthitan ti. Atha kho Bhagavato etad ahosi: Passati kho me ayaæ BrahmÃyu brÃhmaïo dvattiæsa mahÃpurisalakkhaïÃni yebhuyyena Âhapetvà dve; dvÅsu mahÃpurisalakkhaïesu kaÇkhati vicikicchati nÃdhimuccati na sampasÅdati, -- kosohite ca vatthaguyhe pahÆtajivhatÃya cÃti. Atha kho BhagavÃtathÃrÆpaæ iddhÃbhisaækhÃraæ abhisaækhÃsi yathà addasà BrahmÃyu brÃhmaïo Bhagavato kosohitaæ vatthaguyhaæ Atha kho Bhagavà jivhaæ ninnÃmetvà ubho pi kaïïasotÃni anumasi paÂimasi, ubho pi nÃsikÃsotÃni anumasi paÂimasi, kevalakam pi nalÃÂamaï¬alaæ jÅvhÃya pacchÃdesi. Atha kho Bhagavà BrahmÃyuæ brÃhmaïaæ gÃthÃhi paccabhÃsi: Ye te dvattiæsÃti sutà mahÃpurisalakkhaïà Sabbe te mama kÃyasmiæ; mà te10 kaÇkhÃhu, brÃhmaïa. Abhi¤¤eyyaæ abhi¤¤Ãtaæ bhÃvetabba¤ ca bhÃvitaæ PahÃtabbaæ pahÅnam11 me; tasmà Buddho 'smi brÃhmaïa12 #<[page 144]># %<144 II. MAJJHIMAPA××ùSAõ.>% DiÂÂhadhammahitatthÃya samparÃyasukhÃya ca KatÃvakÃso pucchassu {yaæ} ki¤ci abhipatthitan ti. Atha kho BrahmÃyussa brÃhmaïassa etad ahosi: KatÃvakÃso kho 'mhi samaïena Gotamena. Kin nu kho ahaæ samaïaæ Gotamaæ puccheyyaæ diÂÂhadhammikaæ và atthaæ samparÃyikam và ti? Atha kho BrahmÃyussa brÃhmaïassa etad ahosi: Kusalo kho ahaæ diÂÂhadhammikÃnaæ atthÃnaæ; a¤¤e pi maæ diÂÂhadhammikaæ atthaæ pucchanti; yannÆnÃhaæ samaïaæ Gotamaæ samparÃyikaæ yeva atthaæ puccheyyan ti? Atha kho BrahmÃyu brÃhmaïo Bhagavantaæ gÃthÃhi ajjhabhÃsi:-- Kathaæ kho brÃhmaïo hoti? Kathaæ bhavati vedagÆ? Tevijjo bho kathaæ hoti? Sotthiyo kinti vuccati? Arahaæ bho kathaæ hoti? Kathaæ bhavati kevalÅ? Muni ca1 bho kathaæ hoti? Buddho kin ti pavuccati. Atha kho Bhagavà BrahmÃyuæ brÃhmaïaæ gÃthÃhi paccabhÃsi:-- PubbenivÃsaæ yo vedi2 saggÃpÃya¤ ca passati, Atho jÃtikkhayaæ patto, abhi¤¤Ã vosito muni3. Cittaæ visuddhaæ jÃnÃti muttaæ rÃgehi sabbaso PahÅnajÃtimaraïo brahmacariyassa4 kevalÅ PÃragÆ sabbadhammÃnaæ Buddho tÃdi pavuccatÅti. Evaæ vutte BrahmÃyu brÃhmaïo utthÃy' Ãsanà ekaæsaæ uttarÃsaÇgaæ karitvà bhagavato pÃdesu sirasà nipatitvà bhagavato pÃdÃni mukhena ca paricumbati pÃïÅhi ca parisambÃhati nÃma¤ ca sÃveti:-- BrahmÃyvÃhaæ, bho Gotama, brÃhmaïo ti. Atha kho sà parisà acchariyabbhutacittajÃtà ahosi: Acchariyaæ vata bho, abbhutaæ vata bho; samaïassa mahiddhikatà mahÃnubhÃvatÃ; yatra hi nÃmÃyaæ BrahmÃyu brÃhmaïo ¤Ãto yasassÅ evarÆpaæ paramanipaccakÃraæ karissatÅti. Atha kho Bhagavà BrahmÃyuæ brÃhmaïaæ etad avoca: #<[page 145]># %< 5.1. BRAHMùYUSUTTAõ (91). 145>% \<[... content straddling page break has been moved to the page above ...]>/ Alaæ, brÃhmaïa; uÂÂhaha; nisÅda tvaæ sake Ãsane, yato te mayi cittaæ pasannan ti. Atha kho BrahmÃyu brÃhmaïo uÂÂhahitvà sake Ãsane nisÅdi. Atha kho Bhagavà BrahmÃyussa brÃhmaïassa anupubbikathaæ kathesi, seyyathÅdaæ, -- dÃnakathaæ sÅlakathaæ saggakathaæ kÃmÃnaæ ÃdÅnavaæ okÃraæ saækilesaæ nekkhamme Ãnisaæsaæ pakÃsesi. Yadà Bhagavà a¤¤Ãsi BrahmÃyuæ brÃhmaïaæ kallacittaæ muducittaæ vinÅvaraïacittaæ udaggacittaæ pasannacittaæ, atha yà BuddhÃnaæ sÃmukkaæsikà dhammadesanÃ, taæ pakÃsesi, -- dukkhaæ samudayaæ nirodhaæ maggaæ, SeyyathÃpi nÃma suddhaæ vatthaæ apagatakÃÊakaæ sammad eva rajanaæ patigaïheyya, evam evaæ BrahmÃyussa brÃhmaïassa tasmiæ yeva Ãsane virajaæ vÅtamalaæ dhammacakkhuæ udapÃdi: Yaæ ki¤ci samudayadhammaæ sabban taæ nirodhadhamman ti. Atha kho BrahmÃyu brÃhmaïo diÂÂhadhammo pattadhammo vidita dhammo pariyogÃÊhadhammo tiïïavicikiccho vigatakathaækatho vesÃrajjappato aparappaccayo satthu sÃsane Bhagavantaæ etad avoca: Abhikkantaæ bho {Gotama}; abhikkantaæ bho Gotama. SeyyathÃpi bho Gotama nikujjitaæ và ukkujjeyya paÂicchannaæ và vivareyya mÆÊhassa và maggaæ Ãcikkheyya andhakÃre và telapajjotaæ dhÃreyya: Cakkhumanto rÆpÃni dakkhintÅti, -- evam evaæ bhotà Gotamena anekapariyÃyena dhammo pakÃsito. EsÃhaæ bhavantaæ Gotamaæ gacchÃmi dhamma¤ ca bhikkhusaægha¤ ca; upÃsakam maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gataæ. AdhivÃsetu ca me bhavaæ Gotamo svÃtanÃya bhattaæ {saddhiæ} bhikkhusaæghenÃti. AdhivÃsesi Bhagavà tuïhÅbhÃvena. Atha kho BrahmÃyu brÃhmaïo Bhagavato adhivÃsanaæ viditvà uÂÂhÃy' Ãsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Atha kho BrahmÃyu brÃhmaïo tassà rattiyà accayena sake nivesane païÅtaæ khÃdanÅyaæ bhojanÅyaæ paÂiyÃdÃpetvà Bhagavato kÃlaæ ÃrocÃpesi: KÃlo, bho Gotama, niÂÂhitaæ bhattan ti. #<[page 146]># %<146 II. MAJJHIMAPA××ùSAõ.>% Atha kho Bhagavà pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya yena BrahmÃyussa brÃhmaïassa nivesanaæ ten' upasaækami, upasaækamitvà pa¤¤atte Ãsane nisÅdi saddhiæ bhikkhusaæghena. Atha kho BrahmÃyu brÃhmaïo sattÃhaæ Buddhapamukhaæ bhikkhusaæghaæ païÅtena khÃdanÅyena bhojanÅyena sahatthà santappesi sampavÃresi. Atha kho Bhagavà tassa sattÃhassa accayena Videhesu cÃrikaæ pakkÃmi. Atha kho BrahmÃyu brÃhmaïo acirapakkantassa Bhagavato kÃlam akÃsi. Atha kho sambahulà bhikkhÆ yena Bhagavà ten' upasaækamiæsu upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdiæsu. Ekamantaæ nisinnà te bhikkhÆ Bhagavantaæ etad avocuæ: BrahmÃyu bhante brÃhmaïo kÃlakato. Tassa kà gati ko abhisamparÃyo ti? Paï¬ito, bhikkhave, BrahmÃyu brÃhmaïo; paccapÃdi dhammassÃnudhammaæ; navamaæ dhammÃdhikaraïaæ vihesesi. BrahmÃyu, bhikkhave, brÃhmaïo pa¤cannaæ orambhÃgiyÃnaæ saæyojanÃnaæ parikkhayà opapÃtiko hoti tatthaparinibbÃyÅ anÃvattidhammo tasmà lokà ti. Idaæ avoca BhagavÃ. Attamanà te bhikkhÆ Bhagavato bhÃsitaæ abhinandun ti. BRAHMùYUSUTTAõ PAèHAMAõ. 92. Selasuttaæ. (The text of this Sutta is not printed here, as it is identical with that of the same name in the Sutta NipÃta, printed at page 99 of Professor Fausboll's edition for the PÃli Text Society.) #<[page 147]># %< 5.3. ASSALùYANASUTTAõ (93). 147>% 93. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena nÃnÃverajjakÃnaæ brÃhmaïÃnaæ pa¤camattÃni brÃhmaïasatÃni SÃvatthiyam paÂivasanti kenacid eva karaïÅyena. Atha kho tesaæ brÃhmaïÃnaæ etad ahosi: Ayaæ kho samaïo Gotamo cÃtuvaïïiæ suddhiæ pa¤¤Ãpeti Ko nu kho pahoti samaïena Gotamena saddhiæ asmiæ vacane patimantetun ti? Tena kho pana samayena AssalÃyano nÃma mÃïavo SÃvatthiyaæ paÂivasati, daharo vuttasiro soÊasavassuddesiko jÃtiyÃ, tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ sÃkkharappabhedÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo. Atha kho tesaæ brÃhmaïÃnaæ etad ahosi: Ayaæ kho AssalÃyano maïÃvo SÃvatthiyaæ paÂivasati, daharo vuttasiro soÊasavassuddesiko jÃtiyÃ, tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ sÃkkharappabhedÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo. So kho pahoti samaïena Gotamena saddhiæ asmiæ vacane patimantetun ti. Atha kho te brÃhmaïà yena AssalÃyano mÃïavo {ten' upasaækamiæsu}, upasaækamitvà AssalÃyanaæ mÃïavaæ {etad} avocuæ: Ayaæ, bho AssalÃyana, samaïo Gotamo cÃtuvaïïiæ suddhiæ pa¤¤Ãpeti; etu bhavaæ AssalÃyano samaïena Gotamena saddhiæ asmiæ vacane patimantetun ti. Evaæ vutte AssalÃyano mÃïavo te brÃhmaïe etad avoca: Samaïo khalu bho Gotamo dhammavÃdÅ, dhammavÃdino ca pana duppatimantiyà bhavanti; nÃhaæ sakkomi samaïena Gotamena saddhiæ asmiæ vacane patimantetun ti. Dutiyam pi kho brÃhmaïà AssalÃyanaæ mÃïavaæ etad avocuæ; Ayaæ, bho AssalÃyana, samaïo Gotamo cÃtuvaïïiæ suddhiæ pa¤¤Ãpeti; etu bhavaæ AssalÃyano samaïena Gotamena saddhiæ asmiæ vacane patimantetuæ; #<[page 148]># %<148 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ caritaæ kho pana bhotà AssalÃyanena paribbÃjakan ti. Dutiyaæ pi kho AssalÃyano mÃïavo te brÃhmaïe etad avoca: Samaïo khalu bho Gotamo dhammavÃdÅ, dhammavÃdino ca pana duppatimantiyà bhavanti; nÃhaæ sakkomi samaïena Gotamena saddhiæ asmiæ vacane patimantetun ti. Tatiyam pi kho te brÃhmaïà AssalÃyanaæ mÃïavaæ etad avocuæ: Ayaæ, bho AssalÃyana, samaïo Gotamo cÃtuvaïïiæ suddhiæ pa¤¤Ãpeti; etu bhavaæ AssalÃyano samaïena Gotamena saddhiæ asmiæ vacane patimantetuæ; caritaæ kho pana bhotà AssalÃyanena paribbÃjakaæ; mà bhavaæ AssalÃyano ayuddhaparÃjitaæ parÃjayÅti. Evaæ vutte AssalÃyano mÃïavo te brÃhmaïe etad avoca: Addhà kho ahaæ bhavante na labhÃmi. Samaïo khalu bho Gotamo dhammavÃdÅ, dhammavÃdino ca pana duppatimantiyà bhavanti; nÃhaæ sakkomi samaïena Gotamena saddhiæ asmiæ vacane patimantetuæ. Api cÃhaæ bhavantÃnaæ vacanena gamissÃmÅti. Atha kho AssalÃyano mÃïavo mahatà brÃhmaïagaïena saddhiæ yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi, sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho AssalÃyano mÃïavo Bhagavantaæ etad avoca: BrÃhmaïÃ, bho Gotama, evam Ãhaæsu: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo; brÃhmaïà va sukko vaïïo, kaïho a¤¤o vaïïo; brÃhmaïà va sujjhanti no abrÃhmaïÃ; brÃhmaïà va Brahmuno puttà orasà mukhato jÃtà brahmajà brahmanimmità brahmadÃyÃdà ti. Idha bhavaæ Gotamo kim ÃhÃti? Dissante kho pana, AssalÃyana, brÃhmaïÃnaæ brÃhmaïiyo utuniyo pi gabbhiniyo pi vijÃyamÃnà pi pÃyamÃnà pi; te ca brÃhmaïÃ, yonijà va samÃnÃ, evam Ãhaæsu: BrÃhmaïà va seÂÂho vaïïo, hÅno aïïo vaïïo; brÃhmaïà va sukko vaïïo, kaïho a¤¤o vaïïo; brÃhmaïà va sujjhanti no abrÃhmaïÃ; brÃhmaïà va Brahmuno puttà orasà mukhato jÃtà brahmajà brahmanimmità brahmadÃyÃdà ti? #<[page 149]># %< 5.3. ASSALùYANASUTTAõ (93.) 149>% Ki¤cÃpi bhavaæ Gotamo evam Ãha, atha kho brÃhmaïà evam etaæ ma¤¤anti: BrÃhmaïà va seÂÂho vaïïo hÅno aïïo vaïïo --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, AssalÃyana? Sutan te: Yona-Kambojesu a¤¤esu ca paccantimesu janapadesu dveva {vaïïÃ}, ayyo c' eva dÃso ca; ayyo hutvà dÃso hoti, dÃso hutvà ayyo hotÅti? Evaæ bho sutaæ me; Yona-Kambojesu a¤¤esu ca paccantimesu janapadesu dveva vaïïÃ, ayyo c' eva dÃso ca; ayyo hutvà dÃso hoti, dÃso hutvà ayyo hotÅti. Ettha, AssalÃyana, brÃhmaïÃnaæ kiæ balaæ ko assÃso yad ettha brÃhmaïà evam Ãhaæsu: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti? Ki¤cÃpi bhavaæ Gotamo evam Ãha, atha kho ettha brÃhmaïà evam etaæ ma¤¤anti: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, AssalÃyana? Khattiyo va nu kho pÃïÃtipÃtÅ adinnÃdÃyÅ kÃmesu micchÃcÃrÅ musÃvÃdÅ pisunÃvÃco pharusÃvÃco samphappalÃpÅ abhijjhÃlÆ vyÃpannacitto micchÃdiÂÂhÅ, -- kÃyassa bhedà paraæ maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ uppajjeyya no brÃhmaïo; vesso ca nu kho; suddo ca nu kho pÃïÃtipÃtÅ adinnÃdÃyÅ kÃmesu micchÃcÃrÅ musÃvÃdÅ pisunÃvÃco pharusÃvÃco samphappalÃpÅ abhijjhÃlÆ vyÃpannacitto micchÃdiÂÂhÅ -- kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ uppajjeyya no brÃhmaïo ti? No h' idaæ, bho Gotama. Khattiyo pi hi, bho Gotama, pÃïÃtipÃtÅ adinnÃdÃyÅ kÃmesu micchÃcÃrÅ musÃvÃdÅ pisunÃvÃco pharusÃvÃco samphappalÃpÅ abhijjhÃlÆ vyÃpannacitto micchÃdiÂÂhÅ kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ uppajjeyya. BrÃhmaïo pi hi bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, sabbe pi hi bho Gotama cattÃro vaïïà pÃïÃtipÃtino adinnÃdÃyino kÃmesu micchÃcÃrino musÃvÃdino pisunÃvÃcà pharusÃvÃcà samphappalÃpino abhijjhÃlÆ vyÃpannacittà micchÃdiÂÂhino kÃyassa bhedà param maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ uppajjeyyun ti. #<[page 150]># %<150 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Ettha, AssalÃyana, brÃhmaïÃnaæ kiæ balaæ ko assÃso yad ettha brÃhmaïà evam Ãhaæsu: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti? Ki¤cÃpi bhavaæ Gotamo evam Ãha, atha kho ettha brÃhmaïà evam etaæ ma¤¤anti: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, AssalÃyana? BrÃhmaïo va nu kho pÃïÃtipÃtà paÂivirato adinnÃdÃnà paÂivirato pisunÃvÃcà paÂivirato pharusÃvÃcà paÂivirato samphappalÃpà paÂivirato anabhijjhÃlÆ avyÃpannacitto sammÃdiÂÂhÅ, -- kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ uppajjeya, no khattiyo no vesso no suddo ti? No h' idaæ, bho Gotama. Khattiyo pi hi, bho Gotama, païÃtipÃtà paÂivirato adinnÃdÃnà paÂivirato kÃmesu micchÃcÃrà paÂivirato musÃvÃdà paÂivirato pisunÃvÃcà paÂivirato pharusÃvÃcà paÂivirato samphappalÃpà paÂivirato anabhijjhÃlÆ avyÃpannacitto sammÃdiÂÂhÅ, -- kÃyassa bhedà param maraïà sugatiæ saggaæ lokaæ uppajjeyya. BrÃhmaïo pi hi bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, sabbe pi hi, bho Gotama, cattÃro vaïïà pÃïatipÃtà paÂiviratà adinnÃdÃnà paÂiviratà kÃmesu micchÃcÃrà paÂiviratà musÃvÃdà paÂiviratà pisunÃvÃcà paÂiviratà pharusÃvÃcà paÂiviratà samphappalÃpà paÂiviratà anabhijjhÃlÆ avyÃpannacittà sammÃdiÂÂhÅ, -- kÃyassa bhedà paraæ maraïà suggatiæ saggaæ lokaæ uppajjeyyun ti. Ettha, AssalÃyana, brÃhmaïÃnaæ kiæ balaæ ko assÃso yad ettha brÃhmaïà evam Ãhaæsu: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o {vaïïo} --pe-- brahmadÃyÃdà ti? Ki¤cÃpi bhavaæ Gotamo evam Ãha, atha kho ettha brÃhmaïà evam etaæ ma¤¤anti: #<[page 151]># %< 5.3. ASSALùYANASUTTAõ (93). 151>% \<[... content straddling page break has been moved to the page above ...]>/ BrÃhmaïà va seÂÂho vaïïo hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, AssalÃyana? BrÃhmaïo va nu kho pahoti asmiæ padese averaæ avyÃpajjhaæ mettacittaæ bhÃvetuæ, no khattiyo, no vesso, no suddo ti? No h' idaæ, bho Gotama. Khattiyo pi hi, bho Gotama, pahoti asmiæ padese averaæ avyÃpajjhaæ mettacittaæ bhÃvetuæ. BrÃhmaïo pi hi, bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, -- sabbe pi hi, bho Gotama, cattÃro vaïïà pahonti asmiæ padese averaæ avyÃpajjhaæ mettacittaæ bhÃvetun ti. Ettha, AssalÃyana, brÃhmaïÃnaæ kiæ balaæ ko assÃso yad ettha brÃhmaïà evam Ãhaæsu: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brÃhmadÃyÃdà ti? Ki¤cÃpi bhavaæ Gotamo evam Ãha, atha kho ettha brÃhmaïà evam etaæ ma¤¤anti: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti. Taæ kim ma¤¤asi, AssalÃyana? BrÃhmaïo va nu kho pahoti {sottiæ} sinÃniæ ÃdÃya nadiæ gantvà rajojallaæ pavÃhetuæ, no khattiyo, no vesso, no suddo ti? No h' idaæ, bho Gotama. Khattiyo pi hi, bho Gotama, pahoti sotthiæ sinÃniæ ÃdÃya nadiæ gantvà rajojallaæ pavÃhetuæ. BrÃhmaïo pi hi bho Gotama -- pe -- vesso pi hi bho Gotama, suddo pi hi bho Gotama, -- sabbe pi hi, bho Gotama, cattÃro vaïïà pahonti sotthiæ sinÃniæ ÃdÃya nadim gantvà rajojallaæ pavÃhetun ti. Ettha, AssalÃyana, brÃhmaïÃnaæ kiæ balaæ ko assÃso yad ettha brÃhmaïà evam Ãhaæsu: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti? Ki¤cÃpi bhavaæ Gotamo evam Ãha, atha kho ettha brÃhmaïà evam etaæ ma¤¤anti: BrÃhmaïà va seÂÂho vaïïo hÅno vaïïo --pe-- brahmadÃyÃdà ti. Taæ kiæ ma¤¤asi, AssalÃyana? Idha rÃjà khaÂÂiyo muddhÃvasitto nÃnÃjaccÃnaæ purisÃnaæ purisasataæ sannipÃteyya: #<[page 152]># %<152 II. MAJJHIMAPA××ASAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ ùyantu bhonto, ye tattha khattiyakulà brÃhmaïakulà rÃjä¤akulà uppannà sÃlassa và salaÊassa và candanassa và padumakassa và uttarÃraïiæ ÃdÃya aggiæ abhinibbattentu tejo pÃtukarontu. ùyantu pana bhonto, ye tattha caï¬Ãlakulà nesÃdakulà veïakulà rathakÃrakulà pukkusakulà uppannà sÃpÃnadoïiyà và sÆkaradoïiyà và rajakadoïiyà và elaï¬akaÂÂhassa và uttarÃraïiæ ÃdÃya aggiæ abhinibbattentu tejo pÃtukarontÆti. Taæ kim ma¤¤asi, AssalÃyana? Yo evan nu kho so khattiyakulà brÃhmaïakulà rÃja¤¤akulà uppannehi sÃlassa và salaÊassa và candanassa và padumakassa và uttarÃraïiæ ÃdÃya aggi abhinibbatto tejo pÃtukato, so eva nu khvÃssa aggi accimà ca vaïïimà ca pabhassaro ca, tena ca sakkà agginà aggikaraïÅyaæ kÃtuæ? Yo pana so caï¬Ãlakulà nesÃdakulà veïakulà rathakÃrakulà pukkusakulà uppannehi sÃpÃnadoïiyà và sÆkaradoïiyà và rajakadoïiyà và elaï¬akaÂÂhassa và uttarÃraïiæ ÃdÃya aggi abhinibbatto tejo pÃtukato, svÃssa aggi na c' eva accimà na ca vaïïimà na ca pabhassaro na ca tena sakkà agginà aggikaraïÅyaæ kÃtun ti? No h' idaæ, bho Gotama. Yo so, bho Gotama, khattiyakulà brÃhmaïakulà rÃja¤¤akulà uppannehi sÃlassa và salaÊassa và candanassa và padumakassa và uttarÃraïiæ ÃdÃya aggi abhinibbatto tejo pÃtukato, svÃssa aggi accimà ca vaïïimà ca pabhassaro ca, tena ca sakkà agginà aggikaraïÅyaæ kÃtuæ; yo pi so caï¬Ãlakulà nesÃdakulà veïakulà rathakÃrakulà pukkusakulà uppannehi sÃpÃnadoïiyà và sÆkaradoïiyà và rajakadoïiyà và elaï¬akaÂÂhassa và uttarÃraïiæ ÃdÃya aggi abhinibbatto tejo pÃtukato, so c' assa aggi accimà ca vaïïimà ca pabhassaro ca, tena pi ca sakkà agginà aggikaraïÅyaæ kÃtuæ. Sabbo pi hi, bho Gotama, aggi accimà ca vaïïimà ca pabhassaro ca, #<[page 153]># %< 5.3. ASSALùYANASUTTAõ (93). 153>% \<[... content straddling page break has been moved to the page above ...]>/ sabbena pi ca sakkà agginà aggikaraïÅyaæ kÃtun ti. Ettha, AssalÃyana, brÃhmaïanaæ kiæ balaæ ko assÃso yad ettha brÃhmaïà evam Ãhaæsu: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo; brÃhmaïà va sukko vaïïo, kaïho a¤¤o vaïïo; brÃhmaïà và sujjhanti no abrÃhmaïÃ; brÃhmaïà va Brahmuno puttà orasà mukhato jÃtà brahmajà brahmanimmità brahmadÃyÃdà ti? Ki¤cÃpi bhavaæ Gotamo evam Ãha, atha kho ettha brÃhmaïà evam etam ma¤¤anti: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo --pe-- brÃhmadÃyÃdà ti. Taæ kim ma¤¤asi, AssalÃyana? Idha khattiyakumÃro brÃhmaïaka¤¤Ãya saddhiæ saævÃsaæ kappeyya; tesaæ saævÃsam anvÃya putto jÃyetha; yo so khattiyakumÃrena brÃhmaïakaïïÃya putto uppanno siyÃ, so mÃtu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brÃhmaïo" ti pi vattabbo ti? Yo so, bho Gotama, khattiyakumÃrena {brÃhmaïaka¤¤Ãya} putto uppanno siyÃ, so mÃtu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brÃhmaïo" ti pi vattabbo ti. Taæ kim ma¤¤asi, AssalÃyana? Idha brÃhmaïakumÃro khattiyaka¤¤Ãya saddhiæ saævÃsaæ kappeyya; tesaæ saævÃsaæ anvÃya putto jÃyetha; yo so brÃhmaïakumÃreïa khattiyaka¤¤Ãya putto uppanno siyÃ, so mÃtu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "bhÃhmaïo" ti pi vattabbo ti? Yo so, bho Gotama, brÃhmaïakumÃrena khattiyaka¤¤Ãya putto uppanno siyÃ, so mÃtu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brÃhmaïo" ti pi vattabbo. Taæ kim ma¤¤asi, AssalÃyana? Idha vaÊavaæ gadrabhena sampayojeyyuæ; tesaæ sampayogaæ anvÃya kisoro jÃyetha; yo so vaÊavÃya gadrabhena kisoro uppanno siyÃ, so mÃtu pi sadiso pitu pi sadiso, "asso" ti pi vattabbo "gadrabho" ti pi vattabbo ti? Vekura¤jÃya hi so, bho Gotama, assataro hoti. Idaæ hi 'ssa, #<[page 154]># %<154 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ bho Gotama, nÃnÃkaraïaæ passÃmi; amutra pana 'sÃnaæ na ki¤ci nÃnÃkaraïaæ passÃmÅti. Taæ kim ma¤¤asi, AssalÃyana? IdhÃssu dve mÃïavakà bhÃtaro sa-udariyÃ, eko ajjhÃyako upanÅto eko anajjhÃyako anupanÅto; kam ettha brÃhmaïà paÂhamaæ bhojeyyuæ saddhe và thÃlipÃke và ya¤¤e và pÃhuïe và ti? Yo so, bho Gotama, mÃïavako ajjhÃyako upanÅto, tam ettha brÃhmaïà paÂhamaæ bhojeyyuæ saddhe và thÃlipÃke và ya¤¤e và pÃhuïe vÃ. Kiæ hi, bho Gotama, anajjhÃyake anupanÅte dinnaæ mahapphalaæ bhavissatÅti? Taæ kim ma¤¤asi, AssalÃyana? IdhÃssu dve mÃïavakà bhÃtaro sa-udariyÃ, eko ajjhÃyako upanÅto dussÅlo pÃpadhammo, eko anajjhÃyako anupanÅto sÅlavà kalyÃïadhammo; kam ettha brÃhmaïà paÂhamaæ bhojeyyuæ saddhe và thÃlipÃke và ya¤¤e và pÃhuïe và ti? Yo so, bho Gotama, mÃïavako anajjhÃyako anupanÅto sÅlavà kalyÃïadhammo, tam ettha brÃhmaïà paÂhamaæ bhojeyyuæ saddhe và thÃlipÃke và ya¤¤e và pÃhuïe vÃ. Kiæ hi, bho Gotama, dussÅle pÃpadhamme dinnaæ mahapphalaæ bhavissatÅti? Pubbe kho tvaæ, AssalÃyana, jÃtiæ agamÃsi, jÃtiæ gantvà mante agamÃsi, mante gantvà tam etaæ tvaæ cÃtuvaïïiæ suddhiæ paccÃgato yam ahaæ pa¤¤ÃpemÅti. Evaæ vutte AssalÃyano mÃïavo tuïhÅbhÆto maÇkubhÆto pattakkhandho adhomukho pajjhÃyanto apaÂibhÃno nisÅdi. Atha kho Bhagavà AssalÃyanaæ mÃïavaæ tuïhÅbhÆtaæ maÇkubhÆtaæ pattakkhandhaæ adhomukhaæ pajjhÃyantaæ apaÂibhÃnaæ viditvà AssalÃyanaæ mÃïavaæ etad avoca: BhÆtapubbaæ, AssalÃyana, sattannaæ brÃhmaïisÅnaæ ara¤¤Ãyatane païïakuÂÅsu sammantÃnaæ evarÆpaæ pÃpakaæ diÂÂhigataæ uppannaæ hoti: BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o {vaïïo} #<[page 155]># %< 5.3. ASSALùYANASUTTAõ (93). 155>% \<[... content straddling page break has been moved to the page above ...]>/ --pe-- brahmadÃyÃdà ti. Assosi kho, AssalÃyana, Asito Devalo isi:-- Sattannaæ kira brÃhmaïisÅnaæ ara¤¤Ãyatane païïakuÂÅsu sammantÃnaæ evarÆpaæ pÃpakaæ diÂÂhigataæ uppannaæ hoti: BrÃhmaïà va seÂÂho vaïïo hÅno a¤¤o vaïïo --pe-- brahmadÃyÃdà ti. Atha kho, AssalÃyana, Asito Devalo isi kesamassuæ kappetvà ma¤jeÂÂhavaïïÃni dussÃni nivÃsetvà aÂaliyo upÃhanà Ãrohitvà jÃtarÆpamayaæ daï¬aæ gahetvà sattannaæ brÃhmaïisÅnaæ patthaï¬ile pÃturahosi. Atha kho, AssalÃyana, Asito Devalo isi sattannaæ brÃhmaïisÅnaæ patthaï¬ile caÇkamamÃno evam Ãha: Handa ko nu kho ime bhavanto brÃhmaïisayo gatÃ, handa ko nu kho ime bhavanto brÃhmaïisayo gatà ti? Atha kho, AssalÃyana, sattannaæ brÃhmaïisÅnaæ etad ahosi: Ko nÃyaæ gÃmaï¬alarÆpo viya sattannaæ brÃhmaïisÅnaæ patthaï¬ile {caÇkamamÃno} evam Ãha: Handa ko nu kho ime bhavanto brÃhmaïisayo gatÃ, handa ko nu kho ime bhavanto brÃhmaïisayo gatà ti? Handa naæ abhisapÃmÃti. Atha kho, AssalÃyana, satta brÃhmaïisayo Asitaæ Devalaæ isiæ abhisapiæsu: Bhasmà vasalÅ hohÅti. Yathà yathà kho, AssalÃyana, satta brÃhmaïisayo Asitaæ Devalaæ isiæ abhisapiæsu, tathà tathà Asito Devalo isi abhirÆpataro c' eva hoti dassanÅyataro ca pÃsÃdikataro ca. Atha kho, AssalÃyana, sattÃnnaæ brÃhmaïisÅnaæ etam ahosi: Moghaæ vata no tapo, aphalaæ brahmacariyaæ. Mayaæ hi pubbe yaæ abhisapÃma: Bhasmà vasalÅ hohÅti, bhasmà va bhavati ekacco; imaæ pana mayaæ yathà yathà abhisapÃma, tathà tathà abhirÆpataro c' eva hoti dassanÅyataro ca pÃsÃdikataro cÃti. Na bhavantÃnaæ moghaæ tapo, na panÃphalaæ brahmacariyaæ. IÇgha bhavanto yo mayi manopadoso, taæ pajahathÃti. #<[page 156]># %<156 II. MAJJHIMAPA××ùSAõ>% Yo bhavati manopadoso, taæ pajahÃma. Ko nu bhavaæ hotÅti? Suto no bhavataæ Asito Devalo isÅti? Evaæ bho. So kvÃhaæ, bho, homÅti. Atha kho, AssalÃyana, satta brÃhmaïisayo Asitaæ Devalaæ isiæ abhivÃdetuæ upasaækamiæsu. Atha kho, AssalÃyana, Asito Devalo isi satta brÃhmaïisayo etad avoca: Sutaæ me taæ, bho: Sattannaæ kira brÃhmaïisÅnaæ ara¤¤Ãyatane païïakuÂÅsu sammantÃnaæ evarÆpaæ pÃpakaæ diÂÂhigataæ uppannaæ:-- BrÃhmaïà va seÂÂho vaïïo, hÅno a¤¤o vaïïo; brÃhmaïà va sukko vaïïo, kaïho a¤¤o vaïïo; brÃhmaïà va sujjhanti, no abrÃhmaïÃ; brÃhmaïà va Brahmuno putto orasà mukhato jÃtà brahmajà brahmanimmità brahmadÃyÃdà ti. Evam bho. JÃnanti pana bhonto yà janÅmÃtà brÃhmaïaæ yeva agamÃsi no abrÃhmaïan ti? No h' idaæ bho. JÃnanti pana bhonto yà janÅmÃtu mÃtà yÃvà sattamà mÃtÃmahayugà {brÃhmaïaæ} yeva agamÃsi no abrÃhmaïan ti? No h' idaæ bho. JÃnanti pana bhonto yo janÅpità brÃhmaïiæ yeva agamÃsi no abrÃhmaïin ti? No h' idaæ bho. JÃnanti pana bhonto yo janÅpitu pità yÃva sattamà pitÃmahayugà brÃhmaïiæ yeva agamÃsi no abrÃhmaïin ti? No h' idaæ, bho. JÃnanti pana bhonto yathà gabbhassa avakkanti hotÅti? JÃnÃma mayaæ, bho, yathà gabbhassa avakkanti hoti. #<[page 157]># %< 15.4. GHOèAMUKHASUTTAõ (94). 157>% Idha mÃtÃpitaro va sannipatità honti, mÃtà ca utunÅ hoti, gandhabbo va paccupaÂÂhito hoti; evaæ tiïïaæ sannipÃtà gabbhassa avakkanti hotÅti. JÃnanti pano bhonto yagghe so gandhabbo khattiyo và brÃhmaïo và vesso và suddo và ti? Na mayaæ, bho, jÃnÃma yagghe so gandhabbo khattiyo và brÃhmaïo và vesso và suddo và ti. Evaæ sante bho jÃnÃtha ke tumhe hothÃti? Evaæ sante, bho, na mayaæ jÃnÃma keci mayaæ homÃti. Te hi nÃma, AssalÃyana, satta brÃhmaïisayo Asitena Devalena isinà sake jÃtivÃde samanuyu¤jiyamÃnà samanubhÃsiyamÃnà samanuggÃhiyamÃnà na sampÃyissanti. Kiæ pana tvaæ etarahi mayà sakasmiæ jÃtivÃde samanuyu¤jiyamÃno samanubhÃsiyamÃno samanuggÃhiyamÃno sampÃyissasi, yesaæ tvaæ sÃcariyako na Puïïo dabbigÃho ti? Evaæ vutte AssalÃyano mÃïavo Bhagavantaæ etad avoca: Abhikkantaæ bho Gotama, abhikkantaæ bho Gotama; upÃsakam maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. ASSALùYANASUTTAõ TATIYAõ. 94. Evam me sutaæ. Ekaæ samayaæ Ãyasmà Udeno BÃrÃïasiyaæ viharati Khemiyambavane. Tena kho pana samayena GhoÂamukho brÃhmaïo BÃrÃïasiæ anuppatto hoti kenacid eva karaïÅyena. Atha kho GhoÂamukho brÃhmaïo jaÇghÃvihÃraæ anucaÇkamamÃno anuvicaramÃno yena Khemiyambavanaæ ten' upasaækami. #<[page 158]># %<158 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Tena kho pana samayena Ãyasmà Udeno abbhokÃse caÇkamati. Atha kho so GhoÂamukho brÃhmaïo yen' Ãyasmà Udeno ten' upasaækami, upasaækamitvà Ãyasmatà Udenena saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà Ãyasmantaæ Udenaæ ekamantaæ anucaÇkamamÃno evam Ãha: Ambho samaïa na 'tthi dhammiko paribbÃjo, evaæ me ettha hoti: ta¤ ca kho bhavantarÆpÃnaæ và adassanÃ, yo và pan' ettha dhammo ti. Evaæ vutte Ãyasmà Udeno caÇkamà orohitvà vihÃraæ pavisitvà pa¤¤atte Ãsane nisÅdi. GhoÂamukho pi kho brÃhmaïo caÇkamà orohitvà vihÃraæ pavisitvà ekamantaæ aÂÂhÃsi. Ekamantaæ Âhitaæ kho GhoÂamukhaæ brÃhmaïaæ Ãyasmà Udeno etad avoca: Saævijjante kho, brÃhmaïa, ÃsanÃni; sace ÃkaÇkhasi, nisÅdÃti. Etad eva kho pana mayaæ bhoto Udenassa ÃgamayamÃnà na nisÅdÃma. Kathaæ hi nÃma mÃdiso pubbe animantito Ãsane nisÅditabbaæ ma¤¤eyyÃti? Atha kho GhoÂamukho brÃhmaïo a¤¤ataraæ nÅcaæ Ãsanaæ gahetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho GhoÂamukho brÃhmaïo Ãyasmantaæ Udenaæ etad avoca: Ambho samaïa na 'tthi dhammiko paribbÃjo, evaæ me ettha hoti: ta¤ ca kho bhavantarÆpÃnaæ và adassanÃ, yo và pan' ettha dhammo ti. Sace kho pana me tvaæ, brÃhmaïa, anuma¤¤eyyaæ anujÃneyyÃsi. paÂikkositabba¤ ca paÂikkoseyyÃsi, yassa ca pana me bhÃsitassa atthaæ na jÃneyyÃsi, mamaæ yeva tattha uttariæ paÂipuccheyyÃsi: Idaæ bho Udena kathaæ; imassa kvattho ti? Evaæ katvà siyà no ettha kathÃsallÃpo ti. Anuma¤¤eyyaæ khvÃhaæ bhoto Udenassa anujÃnissÃmi, paÂikkositabba¤ ca paÂikkosissÃmi; yassa ca panÃhaæ bhoto Udenassa bhÃsitassa atthaæ na jÃnissÃmi, #<[page 159]># %< 15.4. GHOèAMUKHASUTTAõ (94). 159>% \<[... content straddling page break has been moved to the page above ...]>/ bhavantaæ yeva tatth' Udenaæ uttariæ paÂipucchissÃmi:-- Idaæ bho Udena {kathaæ}? Imassa kvattho ti? Evaæ katvà hotu no ettha kathÃsallÃpo ti. CattÃro 'me, brÃhmaïa, puggalà santo saævijjamÃnà lokasmiæ. Katame cattÃro? Idha, brÃhmaïa, ekacco puggalo attantapo hoti attaparitÃpanÃnuyogam anuyutto. Idha pana, brÃhmaïa, ekacco puggalo parantapo hoti paraparitÃpanÃnuyogam anuyutto. Idha, brÃhmaïa, ekacco, puggalo attantapo ca hoti attaparitÃpanÃnuyogam anuyutto, parantapo ca paraparitÃpanÃnuyogam anuyutto. Idha pana, brÃhmaïa, ekacco puggalo n' ev' attantapo hoti nÃttaparitÃpanÃnuyogam anuyutto, na parantapo na paraparitÃpanÃnuyogam anuyutto. So anattantapo aparantapo diÂÂhe va dhamme nicchÃto nibbuto sÅtibhÆto sukhapaÂisaævedÅ brahmabhÆtena attanà viharati. Imesaæ, brÃhmaïa, catunnaæ puggalÃnaæ katamo te puggalo cittam ÃrÃdhetÅti? YvÃyaæ, bho Udena, puggalo attantapo attaparitÃpanÃnuyogam anuyutto, ayaæ me puggalo cittaæ n' ÃrÃdheti. Yo pÃyaæ, bho Udena, puggalo parantapo paraparitÃpanÃnuyogam anuyutto, ayam pi me puggalo cittaæ n' ÃrÃdheti. Yo pÃyaæ, bho Udena, puggalo attantapo ca attaparitÃpanÃnuyogam anuyutto parantapo ca paraparitÃpanÃnuyogam anuyutto, ayam pi me puggalo cittaæ n' ÃrÃdheti. Yo ca kho ayaæ, bho Udena, puggalo n' ev' attantapo n' attaparitÃpanÃnuyogam anuyutto na parantapo na paraparitÃpanÃnuyogam anuyutto, so anattantapo aparantapo diÂÂhe va dhamme nicchÃto nibbuto sÅtibhÆto sukhapaÂisaævedÅ brahmabhÆtena attanà viharati, ayaæ me puggalo cittaæ ÃrÃdhetÅti. Kasmà pana te, brÃhmaïa, ime tayo puggalà cittaæ n' ÃrÃdhentÅti? YvÃyaæ, bho Udena, puggalo attantapo attaparitÃpanÃnuyogam anuyutto, so attÃnaæ sukhakÃmaæ dukkhapaÂikkÆlaæ ÃtÃpeti paritÃpeti; iminà me ayaæ puggalo cittaæ n' ÃrÃdheti. #<[page 160]># %<160 II. MAJJHIMAPA××ùSAõ.>% Yo pÃyaæ, bho Udena, puggalo parantapo paraparitÃpanÃnuyogam anuyutto, so paraæ sukhakÃmaæ dukkhapaÂikkÆlaæ ÃtÃpeti paritÃpeti; iminà me ayaæ puggalo cittaæ n' ÃrÃdheti. Yo pÃyaæ, bho Udena, puggalo attantapo ca attaparitÃpanÃnuyogam anuyutto parantapo ca paritÃpanÃnuyogam anuyutto. so attÃna¤ ca para¤ ca sukhakÃme dukkhapaÂikkÆle ÃtÃpeti paritÃpeti; iminà me ayaæ puggalo cittaæ n' ÃrÃdheti. Yo ca kho ayaæ, bho Udena, puggalo n' ev' attantapo nÃttaparitÃpanÃnuyogam anuyutto na parantapo na paraparitÃpanÃnuyogam anuyutto, so anattantapo aparantapo diÂÂhe va dhamme nicchÃto nibbuto sÅtibhÆto sukhapaÂisaævedÅ brahmabhÆtena attanà viharati, so attÃna¤ ca para¤ ca sukhakÃme dukkhapaÂikkÆle n' eva ÃtÃpeti na paritÃpeti;-- iminà me ayaæ puggalo cittaæ ÃrÃdhetÅti. Dve 'mÃ, brÃhmaïa, parisÃ. Katamà dve? Idha, brÃhmaïa, ekaccà parisà sÃrattarattà maïikuï¬alesu puttabhariyaæ pariyesati, dÃsidÃsaæ pariyesati, khettavatthuæ pariyesati, jÃtarÆparajataæ pariyesati. Idha pana, brÃhmaïa, ekaccà parisà asÃrattarattà maïikuï¬alesu puttabhariyaæ pahÃya dÃsidÃsaæ pahÃya khettavatthuæ pahÃya jÃtarÆparajataæ pahÃya agÃrasmà anagÃriyaæ pabbajitÃ. SvÃyaæ, brÃhmaïa, puggalo n' ev' attantapo nÃttaparitÃpanÃnuyogam anuyutto na parantapo na paraparitÃpanÃnuyogam anuyutto, so anattantapo aparantapo diÂÂhe va dhamme nicchÃto nibbuto sÅtibhÆto sukhapaÂisaævedÅ brahmabhÆtena attanà viharati, -- imaæ tvaæ, brÃhmaïa, puggalaæ katamassaæ parisÃyaæ bahulaæ samanupassasi, -- yà và 'yaæ parisà sÃrattarattà maïikuï¬alesu puttabhariyaæ pariyesati, dÃsidÃsaæ pariyesati, khettavatthuæ pariyesati, jÃtarÆparajataæ pariyesati, yà và 'yaæ parisà asÃrattarattà maïikuï¬alesu puttabhariyaæ pahÃya dÃsidÃsaæ pahÃya khettavatthuæ pahÃya jÃtarÆparajataæ pahÃya agÃrasmà anagÃriyaæ pabbajità ti? #<[page 161]># %< 5.4. GHOèAMUKHASUTTAõ (94). 161>% YvÃyaæ, bho Udena, puggalo n' ev' attantapo nÃttaparitÃpanÃnuyogam anayutto na parantapo na paraparitÃpanÃnuyogam anuyutto, so anattantapo aparantapo diÂÂhe va dhamme nicchÃto nibbuto sukhapaÂisaævedÅ brahmabhÆtena attanà viharati, -- imÃhaæ puggalaæ yÃyaæ parisà asÃrattarattà maïikuï¬alesu puttabhariyaæ pahÃya dÃsidÃsaæ pahÃya khettavatthuæ pahÃya jÃtarÆparajataæ pahÃya agÃrasmà anagÃriyaæ pabbajitÃ, imissaæ parisÃyaæ bahulaæ samanupassÃmÅti. IdÃn' eva kho pana te, brÃhmaïa, bhÃsitaæ:-- Mayaæ evaæ ÃjÃnÃma, ambho samaïa, na 'tthi dhammiko paribbÃjo, evaæ me ettha hoti: ta¤ ca kho bhavantarÆpÃnaæ và adassanÃ, yo và pan' ettha dhammo ti. Addhà me sÃ, bho Udena, sÃnuggahà vÃcà bhÃsitÃ. Atthi dhammiko paribbÃjo, evaæ me ettha hoti, eva¤ ca pana maæ bhavaæ Udeno dhÃretu, ye c' ime bhotà Udenena cattÃro puggalà saækhittena vuttà vitthÃrena avibhattÃ, sÃdhu me bhavaæ Udeno ime cattÃro puggale vitthÃrena vibhajatu anukampaæ upÃdÃyÃti. Tena hi, brÃhmaïa, suïÃhi, sÃdhukaæ manasikarohi, bhÃsissÃmÅti. Evaæ bho ti kho GhoÂamukho brÃhmaïo Ãyasmato Udenassa paccassosi. ùyasmà Udeno etad avoca:-- Katamo ca, brÃhmaïa, puggalo attantapo attaparitÃpanÃnuyogam anuyutto? Idha, brÃhmaïa, ekacco puggalo acelako hoti muttÃcÃro hatthÃvalekhano, na ehibhadantiko na tiÂÂhabhadantiko nÃbhihaÂaæ na uddisakataæ na nimantaïaæ sÃdiyati; so na kumbhÅmukhà patigaïhÃti, na kaÊopimukhà paÂigaïhÃti, na eÊakamantaraæ na daï¬amantaraæ na musalamantaraæ, na dvinnaæ bhu¤jamÃnÃnaæ, na gabbhiniyà na pÃyamÃnÃya, na purisantaragatÃya, #<[page 162]># %<162 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ na saækittÅsu, na yattha sà upaÂÂhito hoti, na yattha makkhikà saï¬asaï¬acÃrinÅ, na macchaæ na maæsaæ na suraæ na merayaæ na thusodakaæ pivati. So ekÃgÃriko và hoti ekÃlopiko, dvÃgÃriko và hoti dvÃlopiko, -- pe -- sattÃgÃriko và hoti sattÃlopiko; ekissà pi dattiyà yÃpeti, dvÅhi pi dattÅhi yÃpeti, -- pe -- sattahi pi dattÅhi yÃpeti; ekÃhikam pi ÃhÃraæ ÃhÃreti, dvÅhikam pi ÃhÃraæ ÃhÃreti -- pe -- sattÃhikam pi ÃhÃraæ ÃhÃreti, . . ., (&c as 1. 343 line 2 down to 349 line 3) . . . attanà viharatÅti. Evaæ vutte GhoÂamukho brÃhmaïo Ãyasmantaæ Udenaæ etad avoca: Abhikkantaæ bho Udena, abhikkantaæ bho Udena. SeyyathÃpi, bho Udena, nikujjitaæ và ukkujjeyya, paÂicchannaæ và vivareyya, mÆÊhassa và maggaæ Ãcikkheyya, andhakÃre và telapajjotaæ dhÃreyya: Cakkhumanto rÆpÃni dakkhintÅti;-- evam evaæ bhotà Udenena anekapariyÃyena dhammo pakÃsito. EsÃhaæ bhavantaæ Udenaæ saraïaæ gacchÃmi dhamma¤ ca bhikkhusaægha¤ ca; upÃsakam maæ bhavaæ Udeno dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. Mà kho maæ tvaæ, brÃhmaïa, saraïaæ agamÃsi. Tam eva tvaæ Bhagavantaæ saraïaæ gaccha yam ahaæ saraïaæ gato ti. Kahaæ pana, bho Udena, etarahi so bhavaæ Gotamo viharati arahaæ sammÃsambuddho ti? Parinibbuto kho, brÃhmaïa, etarahi so Bhagavà arahaæ sammÃsambuddho ti. Sace hi mayaæ, bho Udena, suïeyyÃma taæ bhavantaæ Gotamaæ dasasu pi yojanesu, dasa pi mayaæ yojanÃni gaccheyyÃma taæ bhavantaæ Gotamaæ dassanÃya arahantaæ sammÃsambuddhaæ. Sace mayaæ, bho Udena, suïeyyÃma taæ bhavantaæ Gotamaæ vÅsatiyà yojanesu -- pe -- tiæsÃya yojanesu, cattÃrÅsÃya yojanesu, pa¤¤ÃsÃya yojanesu, pa¤¤Ãsam pi mayaæ yojanÃni gaccheyyÃma taæ bhavantaæ Gotamaæ dassanÃya arahantaæ sammÃsambuddhaæ; yojanasate pi mayaæ, #<[page 163]># %< 5.4. GHOèAMUKHASUTTAõ (94). 163>% \<[... content straddling page break has been moved to the page above ...]>/ bho Udena, suïeyyÃma taæ bhavantaæ Gotamaæ, yojanasatam pi mayaæ gaccheyyÃma taæ bhavantaæ Gotamaæ dassanÃya arahantaæ sammÃsambuddhaæ. Yato ca kho, bho Udena, parinibbuto so bhavaæ Gotamo, parinibbutam pi mayan taæ bhavantaæ Gotamaæ saraïaæ gacchÃma dhamma¤ ca bhikkhusaægha¤ ca. UpÃsakam maæ bhavaæ Udeno dhÃretu ajjatagge pÃïupetaæ saraïaæ gataæ. Atthi ca me, bho Udena, AÇgarÃjà devasikaæ niccabhikkhaæ dadÃti, tato ahaæ bhoto Udenassa ekaæ niccabhikkhaæ dadÃmÅti. Kiæ pana te, brÃhmaïa, AÇgarÃjà devasikaæ niccabhikkhaæ dadÃtÅti? Pa¤ca, bho Udena, kahÃpaïasatÃnÅti. Na kho no, brÃhmaïa, kappati jÃtarÆparajataæ paÂiggahetun ti. Sace taæ bhoto Udenassa na kappati, vihÃraæ bhoto Udenassa kÃrÃpessÃmÅti. Sace kho me tvaæ, brÃhmaïa, vihÃraæ kÃrÃpetukÃmo, PÃÂaliputte saæghassa upaÂÂhÃnasÃlaæ kÃrÃpehÅti. Iminà p' ahaæ bhoto Udenassa bhiyyosomattÃya attamano abhiraddho, yaæ maæ bhavaæ Udeno saæghe dÃnaæ samÃdapeti. EsÃhaæ, bho Udena, etissà ca niccabhikkhÃya aparÃya ca niccabhikkhÃya PÃÂaliputte saæghassa upaÂÂhÃnasÃlaæ kÃrÃpessÃmÅti. Atha kho GhoÂamukho brÃhmaïo etissà ca niccabhikkhÃya aparÃya ca niccabhikkhÃya PÃÂaliputte saæghassa upaÂÂhÃnasÃlaæ kÃrÃpesi. Sà etarahi GhoÂamukhÅ ti vuccatÅti. GHOèAMUKHASUTTAõ CATUTTHAõ. #<[page 164]># %<164 II. MAJJHIMAPA××ùSAõ.>% 95. Evam me sutaæ. Ekaæ samayaæ Bhagavà Kosalesu cÃrikaæ caramÃno mahatà bhikkhusaæghena saddhiæ yena OpasÃdaæ nÃma KosalÃnaæ brÃhmaïagÃmo tad avasari. Tatra sudaæ Bhagavà OpasÃde viharati uttarena OpasÃdaæ devavane sÃlavane. Tena kho pana samayena CaÇkÅ brÃhmaïo OpasÃdaæ ajjhÃvasati sattussadaæ satiïakaÂÂhodakaæ sadha¤¤aæ rÃjabhoggaæ ra¤¤Ã Pasenadinà Kosalena dinnaæ rÃjadÃyaæ brahmadeyyaæ. Assosum kho OpasÃdakà brÃhmaïagahapatikÃ: Samaïo khalu . . . bho Gotamo (&c, as pp. 54 -- 5, substituting OpasÃdaæ for ThullakoÂÂhitaæ) . . . arahataæ dassanaæ hotÅti. Atha kho OpasÃdakà brÃhmaïagahapatikà OpasÃdà nikkhamitvà saæghà saæghÅgaïÅbhÆtà uttarena mukhe gacchanti yena devavanaæ sÃlavanaæ. Tena kho pana samayena CaÇkÅ brÃhmaïo upari pÃsÃde divà seyyaæ upagato hoti. Addasà kho CaÇkÅ brÃhmaïo OpasÃdake brÃhmaïagahapatike OpasÃdà nikkhamitvà saæghe saæghÅgaïÅbhÆte uttarena mukhe gacchante yena devavanaæ sÃlavanaæ, disvÃna khattaæ Ãmantesi: Kin nu kho, bho khatte, OpasÃdakà brÃhmaïagahapatikà OpasÃdà nikkhamitvà saæghà saæghÅgaïÅbhÆtà uttarena mukhe gacchanti yena devavanaæ sÃlavanan ti? Atthi, bho CaÇki, samaïo Gotamo Sakyaputto Sakyakulà pabbajito Kosalesu . . . (&c. as p. 55) . . . Buddho bhagavà ti. Tam ete bhavantaæ Gotamaæ upasaækamantÅti. Tena hi, bho khatte, yena OpasÃdakà brÃhmaïagahapatikà ten' upasaækama, upasaækamitvà OpasÃdake brÃhmaïagahapatike evaæ vadehi: CaÇkÅ, bho, brÃhmaïo evam Ãha: ùgamentu kira bhavanto, CaÇkÅ pi brÃhmaïo samaïaæ Gotamaæ dassanÃya upasaækamissatÅti. Evaæ bho ti kho so khattà CaÇkissa brÃhmaïassa paÂisutvà yena OpasÃdakà brÃhmaïagahapatikà ten' upasaækami, #<[page 165]># %< 5.5. {CA§KýSUTTAõ} (95). 165>% \<[... content straddling page break has been moved to the page above ...]>/ upasaækamitvà OpasÃdake brÃhmaïagahapatike etad avoca: CaÇkÅ, bho, brÃhmaïo evam Ãha: ùgamentu kira bhavanto, CaÇkÅ pi brÃhmaïo samaïaæ Gotamaæ dassanÃya upasaækamissatÅti. Tena kho pana samayena nÃnÃverajjakÃnaæ brÃhmaïÃnaæ pa¤camattÃni brÃhmaïasatÃni OpasÃde paÂivasanti kenacid eva karaïÅyena. Assosuæ kho te brÃhmaïÃ: CaÇkÅ kira brÃhmaïo samaïaæ Gotamaæ dassanÃya upasaækamissatÅti. Atha kho te brÃhmaïà yena CaÇkÅ brÃhmaïo ten' upasaækamiæsu, upasaækamitvà CaÇkiæ brÃhmaïaæ etad avocuæ: Saccaæ kira bhavaæ CaÇkÅ samaïaæ Gotamaæ dassanÃya upasaækamissatÅti? Evaæ kho me, bho, hoti, aham pi samaïaæ Gotamaæ dassanÃya upasaækamissÃmÅti. Mà bhavaæ CaÇkÅ samaïaæ Gotamaæ dassanÃya upasaækami. Na arahati bhavaæ CaÇkÅ samaïaæ Gotamaæ dassanÃya upasaækamituæ. Samaïo tveva Gotamo arahati bhavantaæ CaÇkiæ dassanÃya upasaækamituæ. Bhavaæ hi CaÇkÅ ubhato sujÃto mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugà akkhitto anupakkuÂÂho jÃtivÃdena; yaæ pi bhavaæ CaÇkÅ ubhato sujÃto . . . jÃtivÃdena, iminà p' aÇgena na arahati bhavaæ CaÇkÅ samaïaæ Gotamaæ dassanÃya upasaækamituæ; samaïo tveva Gotamo arahati bhavantaæ CaÇkiæ dassanÃya upasaækamituæ. Bhavaæ hi CaÇkÅ a¬¬ho mahaddhano mahÃbhogo; bhavaæ hi CaÇkÅ tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ sÃkkharappabhedÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo. Bhavaæ hi CaÇkÅ abhirÆpo dassanÅyo pÃsÃdiko paramÃya vaïïapokkharatÃya samannÃgato brahmavaïïÅ brahmavaccasÅ akkhuddÃvakÃso dassanÃya. Bhavaæ hi CaÇkÅ sÅlavà vuddhasÅlÅ vuddhasÅlena samannÃgato. Bhavaæ hi CaÇkÅ kalyÃïavÃco kalyÃïavÃkkaraïo porÅyà vÃcÃya samannÃgato visaÂÂhÃya anelagaÊÃya atthassa vi¤¤ÃpaniyÃ. #<[page 166]># %<166 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Bhavaæ hi CaÇkÅ bahunnaæ ÃcariyapÃcariyo tÅïi mÃïavakasatÃni mante vÃceti. Bhavaæ hi CaÇkÅ ra¤¤o Pasenadissa Kosalassa sakkato garukato mÃnito pÆjito apacito. Bhavaæ hi CaÇkÅ brÃhmaïassa PokkharasÃtissa sakkato garukato mÃnito pÆjito apacito. Bhavaæ hi CaÇkÅ OpasÃdaæ ajjhÃvasati sattussadaæ satiïakaÂÂhodakaæ sadha¤¤aæ rÃjabhoggaæ ra¤¤o Pasenadinà Kosalena dinnaæ rÃjadÃyaæ brahmadeyyaæ. Yam pi bhavaæ CaÇkÅ OpasÃdaæ ajjhÃvasati sattussadaæ . . . brahmadeyyaæ, iminà p' aÇgena na arahati bhavaæ CaÇkÅ samaïaæ Gotamaæ dassanÃya upasaækamituæ; samaïo tveva Gotamo arahati bhavantaæ CaÇkiæ dassanÃya upasaækamitun ti. Evaæ vutte CaÇkÅ brÃhmaïo te brÃhmaïe etad avoca: -- Tena hi, bho, mama pi suïÃtha yathà mayam eva arahÃma taæ bhavantaæ Gotamaæ dassanÃya upasaækamituæ, na tveva arahati so bhavaæ Gotamo amhÃkaæ dassanÃya upasaækamituæ. Samaïo khalu, bho, Gotamo ubhato sujÃto mÃtito ca pitito ca saæsuddhagahaïiko yÃva sattamà pitÃmahayugà akkhitto anupakkuÂÂho jÃtivÃdena. Yam pi, bho, samaïo Gotamo ubhato sujÃto . . . jÃtivÃdena, iminà p' aÇgena na arahati so bhavaæ Gotamo amhÃkaæ dassanÃya upasaækamituæ, atha kho mayam eva arahÃma taæ bhavantaæ Gotamaæ dassanÃya upasaækamituæ. Samaïo khalu, bho, Gotamo pahÆtaæ hira¤¤asuvaïïaæ ohÃya pabbajito bhÆmigata¤ ca vehÃsaÂÂha¤ ca. Samaïo khalu bho Gotamo daharo va samÃno susukÃÊakeso bhadrena yobbanena samannÃgato paÂhamena vayasà agÃrasmà anagÃriyaæ pabbajito. Samaïo khalu bho Gotamo akÃmakÃnaæ mÃtÃpitunnaæ assumukhÃnaæ rudantÃnaæ kessamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajito. Samaïo khalu bho Gotamo abhirÆpo dassanÅyo pÃsÃdiko paramÃya vaïïapokkharatÃya samannÃgato brahmavaïïÅ brahmavaccasÅ akkhuddÃvakÃso dassanÃya. #<[page 167]># %< 5.5. CA§KýSUTTAõ (95). 167>% \<[... content straddling page break has been moved to the page above ...]>/ Samaïo khalu bho Gotamo sÅlavà ariyasÅlÅ kusalasÅlÅ kusalasÅlena samannÃgato. Samaïo khalu bho Gotamo kalyÃïavÃco kalyÃïavÃkkaraïo poriyà vÃcÃya samannÃgato vissaÂÂhÃya anelagaÊÃya atthassa vi¤¤ÃpaniyÃ. Samaïo khalu bho Gotamo bahunnaæ ÃcariyapÃcariyo. Samaïo khalu bho Gotamo khÅïakÃmarÃgo vigatacÃpallo. Samaïo khalu bho Gotamo kammavÃdÅ kiriyavÃdÅ apÃpapurekkhÃro. brahma¤¤Ãya pajÃya. Samaïo khalu bho Gotamo uccÃkulà pabbajito ÃdÅnakhattiyakulÃ. Samaïo khalu bho Gotamo a¬¬hakulà pabbajito mahaddhanà mahÃbhogÃ. Samaïaæ khalu, bho, Gotamaæ tiroraÂÂhà tirojanapadà sampucchituæ Ãgacchanti. Samaïaæ khalu, bho, Gotamaæ anekÃni devatÃsahassÃni pÃïehi saraïaæ gatÃni. Samaïaæ khalu, bho, Gotamaæ evaæ kalyÃïo kittisaddo abbhuggato: Iti pi so Bhagavà arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ anuttaro purisadammasÃrathi satthà devamanussÃnaæ buddho bhagavà ti. Samaïo khalu, bho, Gotamo dvattiæsamahÃpurisalakkhaïehi samannÃgato. Samaïaæ khalu, bho, Gotamaæ rÃjà MÃgadho Seniyo BimbisÃro saputtadÃro pÃïehi saraïaæ gato. Samaïaæ khalu, bho, Gotamaæ rÃjà Pasenadi Kosalo saputtadÃro pÃïehi saraïaæ gato. Samaïaæ {khalu}, bho, Gotamaæ brÃhmaïo PokkharasÃti saputtadÃro pÃïehi saranaæ gato. Samaïo khalu, bho, Gotamo OpasÃdaæ anuppatto OpasÃde viharati uttarena OpasÃdaæ devavane sÃlavane. Ye pana kho keci samaïà và brÃhmaïà và amhÃkaæ gÃmakhettaæ Ãgacchanti, atithÅ no te honti. AtithÅ kho pan' amhehi sakkÃtabbà garukÃtabbà mÃnetabbà pÆjetabbÃ. Yam pi, bho, samaïo Gotamo OpÃsadaæ anuppatto OpasÃde viharati uttarena OpasÃdaæ devavane sÃlavane, atithi 'smÃkaæ samaïo Gotamo; atithi kho pan' amhehi sakkÃtabbo garukÃtabbo mÃnetabbo pÆjetabbo. #<[page 168]># %<168 II. MAJJHIMAPA××ùSAõ.>% Iminà p' aÇgena na arahati so bhavaæ Gotamo amhÃkaæ dassanÃya upasaækamituæ. Atha kho mayam eva arahÃma taæ bhavantaæ Gotamaæ dassanÃya upasaækamituæ. Ettakaæ kho ahaæ, bho, tassa bhoto Gotamassa vaïïaæ pariyÃpuïÃmi, na ca so bhavaæ Gotamo ettakavaïïo, aparimÃïavaïïo hi so bhavaæ Gotamo. Ekamekena pi, bho, aÇgena samannÃgato na arahati so bhavaæ Gotamo amhÃkaæ dassanÃya upasaækamituæ. Atha kho mayam eva arahÃma taæ bhavantaæ Gotamam dassanÃya upasaækamituæ. Tena hi bho sabbe va mayaæ samaïaæ Gotamaæ dassanÃya upasaækamissÃmÃti. Atha kho CaÇkÅ brÃhmaïo mahatà brÃhmaïagaïena saddhiæ yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Tena kho pana samayena Bhagavà vuddhehi vuddhehi brÃhmaïehi saddhiæ ki¤ci ki¤ci kathaæ sÃrÃïÅyaæ vÅtisÃretvà nisinno hoti. Tena kho pana samayena KÃpaÂhiko nÃma mÃïavo daharo vuttasiro soÊasavassuddesiko jÃtiyÃ, tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo, tassaæ parisÃyaæ nisinno hoti. So {vuddhÃnaæ} vuddhÃnaæ brÃhmaïÃnaæ Bhagavatà saddhiæ mantayamÃnÃnaæ antarantarÃkathaæ opÃteti. Atha kho Bhagavà KÃpaÂhikam mÃïavaæ apasÃdesi: Mà 'yasmà BhÃradvÃjo vuddhÃnaæ vuddhÃnaæ brÃhmaïÃnaæ mantayamÃnÃnaæ antarantarÃkathaæ opÃtetu, kathÃpariyosÃnaæ Ãyasmà BhÃradvÃjo {ÃgametÆti}. Evaæ vutte CaÇkÅ brÃhmaïo Bhagavantaæ etad avoca: Mà {bhavaæ} Gotamo KÃpaÂhikaæ mÃïavaæ apasÃdesi. Kulaputto ca KÃpaÂhiko mÃïavo, bahussuto ca KÃpaÂhiko mÃïavo, kalyÃïavÃkkaraïo ca KÃpaÂhiko mÃïavo, paï¬ito ca KÃpaÂhiko mÃïavo, pahoti ca KÃpaÂhiko mÃïavo bhotà Gotamena saddhiæ asmiæ vacane paÂimantetun ti. Atha kho Bhagavato etad ahosi: Addhà kho KÃpaÂhikassa mÃïavassa tevijjake pÃvacane kataæ bhavissati, #<[page 169]># %< 5.5. CA§KýSUTTAõ (95). 169>% \<[... content straddling page break has been moved to the page above ...]>/ tathà hi naæ brÃhmaïà sampurekkharontÅti. Atha kho KÃpaÂhikassa mÃïavassa etad ahosi: Yadà me samaïo Gotamo cakkhunà cakkhuæ upasaæharissati, athÃhaæ samaïaæ Gotamaæ pa¤ham pucchissÃmÅti. Atha kho Bhagavà KÃpaÂhikassa mÃïavassa cetasà ceto parivitakkam a¤¤Ãya yena KÃpaÂhiko mÃïavo tena cakkhÆni upasaæhÃsi. Atha kho KÃpaÂhikassa mÃïavassa etad ahosi: SamannÃharati kho maæ samaïo Gotamo; yannÆnÃhaæ samaïaæ Gotamaæ pa¤haæ puccheyyan ti? Atha kho KÃpaÂhiko mÃïavo Bhagavantaæ etad avoca: Yad idaæ, bho Gotama, brÃhmaïÃnaæ porÃïaæ mantapadaæ itihÅtiha paramparÃya piÂakasampadÃya, tattha ca brÃhmaïà ekaæsena niÂÂhaæ gacchanti: idam eva saccaæ, mogham a¤¤an ti, -- idha bhavaæ Gotamo kim ÃhÃti? Kiæ pana, BhÃradvÃja, atthi koci brÃhmaïÃnaæ ekabrÃhmaïo pi yo evam Ãha: Aham etaæ jÃnÃmi, aham etaæ passÃmi: idam eva saccaæ mogham a¤¤an ti? No h' idaæ, bho Gotama. Kiæ pana, BhÃradvÃja? Atthi koci brÃhmaïÃnaæ ekÃcariyo pi ekÃcariyapÃcariyo pi yÃva sattamà Ãcariyamahayugà pi yo evam Ãha: Ahaæ etaæ jÃnÃmi, aham etaæ passÃmi: idam eva saccaæ mogham a¤¤an ti? No h' idaæ, bho Gotama. Kiæ pana, BhÃradvÃja, ye pi te brÃhmaïÃnaæ pubbakà isayo mantÃnaæ kattÃro mantÃnaæ pavattÃro, yesam idaæ etarahi brÃhmaïà porÃïaæ mantapadaæ gÅtaæ pavuttaæ samihitaæ tad anÆgÃyanti tad anubhÃsanti bhÃsitam anubhÃsanti vÃcitam anuvÃcenti, -- seyyathÅdaæ: AÂÂhako VÃmako VÃmadevo VessÃmitto Yamataggi AÇgiraso BhÃradvÃjo VÃseÂÂho Kassapo Bhagu, -- te pi evam Ãhaæsu: Mayam etaæ jÃnÃma, mayam etaæ passÃma: idam eva saccaæ mogham a¤¤an ti? #<[page 170]># %<170 II. MAJJHIMAPA××ùSAõ.>% No h' idaæ, bho Gotama. Iti kira, BhÃradvÃja, na 'tthi koci brÃhmaïaæ ekabrÃhmaïo pi yo evam Ãha: Aham etaæ jÃnÃmi, aham etaæ passÃmi: idam eva saccaæ mogham a¤¤an ti. Na 'tthi koci brÃhmaïaæ ekÃcariyo pi ekÃcariyapÃcariyo pi yÃva sattamà Ãcariyamahayugà yo evam Ãha: Aham etaæ jÃnÃmi, aham etaæ passÃmi: idaæ eva saccaæ mogham a¤¤an ti. Ye pi te brÃhmaïaæ pubbakà isayo mÃntÃnaæ kattÃro mantÃnaæ pavattÃro, yesam idaæ etarahi brÃhmaïà porÃïaæ mantapadaæ gÅtaæ pavuttaæ samihitaæ tad anugÃyanti tad anubhÃsanti bhÃsitam anubhÃsanti vÃcitam anuvÃcenti, -- seyyathÅdam: AÂÂhako VÃmako VÃmadevo VessÃmitto Yamataggi AÇgiraso BhÃradvÃjo VÃseÂÂho Kassapo Bhagu, -- te pi na evam Ãhaæsu: Mayam etaæ jÃnÃma, mayam etaæ passÃma: idam eva saccaæ mogham a¤¤an ti. SeyyathÃpi, BhÃradvÃja. andhaveïi paramparÃ-saæsattÃ, purimo pi na passati majjhimo pi ma passati pacchimo pi na passati, -- evam eva kho, BhÃradvÃja, andhaveïupamaæ ma¤¤e brÃhmaïÃnaæ bhÃsitaæ sampajjati;-- purimo pi na passati majjhimo pi na passati pacchimo pi na passati. Taæ kim ma¤¤asi, BhÃradvÃja? Nanu evaæ sante brÃhmaïÃnaæ amÆlikà saddhà sampajjatÅti? No kho 'ttha, bho Gotama, brÃhmaïà saddhÃya yeva payirÆpÃsanti, anussavà p' ettha brÃhmaïà payirÆpÃsantÅti. Pubbe va kho tvaæ, BhÃradvÃja, saddhaæ agamÃsi; anussavaæ idÃni vadesi. Pa¤ca kho ime, BhÃradvÃja, dhammà diÂÂhe va dhamme dvidhà vipÃkÃ. Katame pa¤ca? -- Saddhà ruci anussavo ÃkÃraparivitakko diÂÂhinijjhÃnakhanti. Ime, BhÃradvÃja, pa¤ca dhammà diÂÂhe va dhamme dvidhà vipÃkÃ. Api ca, BhÃradvÃja, susaddahitaæ yeva hoti, ta¤ ca hoti rittaæ {tucchaæ} musÃ; no ce pi {susaddahitaæ} hoti, ta¤ ca hoti bhÆtaæ {tacchaæ} ana¤¤athÃ. Api ca, BhÃradvÃja, #<[page 171]># %< 5.5. CA§KýSUTTAõ (95). 171>% \<[... content straddling page break has been moved to the page above ...]>/ surucitaæ yeva hoti --pe-- svÃnussutaæ yeva hoti -- pe -- suparivitakkitaæ yeva hoti -- pe -- sunijjhÃyitaæ yeva hoti, ta¤ ca hoti rittaæ tucchaæ musÃ; no ce pi sunijjhÃyitaæ hoti, ta¤ ca hoti bhÆtaæ {tacchaæ} ana¤¤athÃ. Saccam anurakkhatÃ, BhÃradvÃja, vi¤¤unà purisena nÃlam ettha ekaæsena niÂÂhaæ gantuæ: idam eva saccaæ, mogham a¤¤an ti. KittÃvatà pana, bho Gotama, saccÃnurakkhanà hoti? KittÃvatà saccam anurakkhati? SaccÃnurakkhanaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. Saddhà ce pi, BhÃradvÃja, purisassa hoti, evaæ me saddhà ti iti vadaæ saccam anurakkhati, na tveva tÃva ekaæsena niÂÂhaæ gacchati: idam eva saccaæ, mogham a¤¤an ti. [EttÃvatà kho, BhÃradvÃja, saccÃnurakkhanà hoti; ettÃvatà saccam anurakkhati, ettÃvatà ca mayaæ saccÃnurakkhanaæ pa¤¤Ãpemi, na tveva tÃva saccÃnubodho hoti]. Ruci ce pi, BhÃradvÃja, purisassa hoti; anussavo ce pi, BhÃradvÃja, purisassa hoti; ÃkÃraparivitakko ce pi, BhÃradvÃja, purisassa hoti; diÂÂhinijjhÃnakhanti ce pi, BhÃradvÃja, purisassa hoti, evaæ me diÂÂhinijjhÃnakhantÅti iti vadaæ saccam anurakkhati, na tveva tÃva ekaæsena niÂÂhaæ gacchati: idam eva saccaæ, mogham a¤¤an ti. EttÃvatà kho, BhÃradvÃja, saccÃnurakkhanà hoti; ettÃvatà saccam anurakkhati, ettÃvatà ca mayaæ saccÃnurakkhanaæ pa¤¤Ãpema, na tveva tÃva saccÃnubodho hotÅti. EttÃvatÃ, bho Gotama, saccÃnurakkhanà hoti, ettÃvatà saccam anurakkhati, ettÃvatà ca mayaæ saccÃnurakkhanaæ pekkhÃma. KittÃvatà pana, bho Gotama, saccÃnubodho hoti? KittÃvatà saccam anubujjhati? SaccÃnubodhaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. Idha BhÃradvÃja, bhikkhu a¤¤ataraæ gÃmaæ và nigamaæ và upanissÃya viharati, tam enaæ gahapati và gahapatiputto và upasaækamitvà tÅsu dhammesu samannesati, #<[page 172]># %<172 II. MAJJHIMAPA××ùSAõ.>% lobhaniyesu dhammesu dosaniyesu dhammesu mohaniyesu dhammesu: Atthi nu kho imassa Ãyasmato tathÃrÆpà lobhaniyà dhammà yathÃrÆpehi lobhaniyehi dhammehi pariyÃdinnacitto ajÃnaæ và vadeyya jÃnÃmÅti, apassaæ và vadeyya passÃmÅti, paraæ và tathattÃya samÃdapeyya yaæ paresaæ assa dÅgharattaæ ahitÃya dukkhÃyÃti? Tam enam samannesamÃno evaæ jÃnÃti: Na 'tthi kho imass' Ãyasmato tathÃrÆpà lobhaniyà dhammà yathÃrÆpehi lobhaniyehi dhammehi pariyÃdinnacitto ajÃnaæ và vadeyya jÃnÃmÅti, apassaæ và vadeyya passÃmÅti, paraæ và tathattÃya samÃdapeyya yaæ paresaæ assa dÅgharattaæ ahitÃya dukkhÃyÃti. Tathà kho pan' imass' Ãyasmato kÃyasamÃcÃro, tathà vacÅsamÃcÃro, yathà taæ aluddhassa. Yaæ kho pana ayam Ãyasmà dhammaæ deseti, gambhÅro so dhammo duddaso duranubodho santo païÅto atakkÃvacaro nipuïo paï¬itavedaniyo, na so dhammo sudesiyo luddhenÃti. Yato naæ samannesamÃno visuddhaæ lobhaniyehi dhammehi samanupassati, tato naæ uttariæ samannesati dosaniyesu dhammesu: Atthi nu kho imass' Ãyasmato tathÃrÆpà dosaniyà dhammà {yathÃrÆpehi} dosaniyehi dhammehi pariyÃdinnacitto ajÃnaæ và vadeyya jÃnÃmÅti apassaæ và vadeyya passÃmÅti paraæ và tathattÃya samÃdapeyya yaæ paresaæ assa dÅgharattaæ ahitÃya dukkhÃyÃti? Tam enaæ samannesamÃno evaæ jÃnÃti: Na 'tthi kho imass' Ãyasmato tathÃrÆpà dosaniyà dhammà yathÃrÆpehi dosaniyehi dhammehi pariyÃdinnacitto ajÃnaæ và vadeyya jÃnÃmÅti, apassaæ và vadeyya passÃmÅti, paraæ và tathattÃya samÃdapeyya yaæ paresaæ assa dÅgharattaæ ahitÃya dukkhÃyÃti. Tathà kho pan' imass' Ãyasmato kÃyasamÃcÃro, tathà vacÅsamÃcÃro yathà taæ aduÂÂhassa. Yaæ kho pan' ayam Ãyasmà dhammaæ deseti, gambhÅro so dhammo duddaso duranubodho santo païÅto atakkÃvacaro nipuïo paï¬itavedaniyo, na so dhammo sudesiyo duÂÂhenÃti. Yato naæ samannesamÃno visuddham dosaniyehi dhammehi samanupassati, #<[page 173]># %< 5.5. CA§KýSUTTAõ (95). 173>% \<[... content straddling page break has been moved to the page above ...]>/ tato naæ uttariæ samannesati mohaniyesu dhammesu: Atthi nu kho imass' Ãyasmato tathÃrÆpà mohaniyà dhammà yathÃrÆpehi mohaniyehi dhammehi pariyÃdinnacitto ajÃnaæ và vadeyya jÃnÃmÅti, apassaæ và vadeyya passÃmÅti, paraæ và tathattÃya samÃdapeyya yaæ paresaæ assa dÅgharattaæ ahitÃya dukkhÃyÃti? Tam enaæ samannesamÃno evaæ jÃnÃti: Na 'tthi kho imass' Ãyasmato tathÃrÆpà mohaniyà dhammà yathÃrÆpehi mohaniyehi dhammehi pariyÃdinnacitto ajÃnaæ và vadeyya jÃnÃmÅti, apassaæ và vadeyya passÃmÅti, paraæ và tathattÃya samÃdapeyya yaæ paresaæ assa dÅgharattaæ ahitÃya dukkhÃyÃti. Tathà kho pan' imass' Ãyasmato kÃyasamÃcÃro, tathà vacÅsamÃcÃro, yathà taæ amÆÊhassa. Yaæ kho pana ayam Ãyasmà dhammaæ deseti, gambhÅro so dhammo duddaso duranubodho santo païÅto atakkÃvacaro nipuïo paï¬itavedaniyo, na so dhammo sudesiyo mÆÊhenÃti. Yato naæ samannesamÃno visuddhaæ mohaniyehi dhammehi samanupassati, atha tamhi saddhaæ niveseti, saddhÃjÃto upasaækamanto payirÆpÃsati, payirÆpÃsanto sotaæ odahati, ohitasoto dhammaæ suïÃti, sutvà dhammaæ dhÃreti, dhÃritÃnaæ dhammÃnaæ atthaæ upaparikkhati, atthaæ upaparikkhato dhammà nijjhÃnaæ khamanti, dhammanijjhÃnakhantiyà sati chando jÃyati, chandajÃto ussahati, ussahitvà tÆleti, tÆlayitvà padahati, pahitatto samÃno kÃyena c' eva paramasaccaæ sacchikaroti, pa¤¤Ãya ca taæ ativijjha passati. EttÃvatà kho, BhÃradvÃja, saccÃnubodho hoti, ettÃvatà saccam anubujjhati, ettÃvatà ca mayaæ saccÃnubodhaæ pa¤¤Ãpema, na tveva saccÃnupatti hotÅti. EttÃvatÃ, bho Gotama, saccÃnubodho hoti, ettÃvatà saccaæ anubujjhati, ettÃvatà ca mayaæ saccÃnubodhaæ pekkhÃma. KittÃvatà pana, bho Gotama, saccÃnupatti hoti? KittÃvatà saccam anupÃpuïÃti? SaccÃnupattiæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. #<[page 174]># %<174 II. MAJJHIMAPA××ùSAõ.>% Tesaæ yeva kho, BhÃradvÃja, dhammÃnaæ Ãsevanà bhÃvanà bahulÅkammaæ saccÃnupatti hoti. EttÃvatà kho, BhÃradvÃja, saccÃnupatti hoti, ettÃvatà saccam anupÃpuïÃti, ettÃvatà ca mayaæ saccÃnupattiæ pa¤¤ÃpemÃti. EttÃvatÃ, bho Gotama, saccÃnupatti hoti, ettÃvatà saccam anupÃpuïÃti, ettÃvatà ca mayaæ saccÃnupattiæ pekkhÃma. SaccÃnupattiyà pana, bho Gotama, katamo dhammo bahukÃro? SaccÃnupattiyà bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. SaccÃnupattiyà kho, BhÃradvÃja, padhÃnaæ bahukÃraæ, no ce taæ padaheyya, na-y-idaæ saccam anupÃpuïeyya; yasmà ca kho padahati, tasmà saccam anupÃpuïÃti, tasmà saccÃnupattiyà padhÃnaæ bahukÃran ti. PadhÃnassa pana, bho Gotama, katamo dhammo bahukÃro? PadhÃnassa bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. PadhÃnassa kho, BhÃradvÃja, tulanà bahukÃrÃ; no ce taæ tuleyya, na-y-idaæ padaheyya. Yasmà ca kho tuleti, tasmà padahati, tasmà padhÃnassa tulanà bahukÃrà ti. TulanÃya pana, bho Gotama, katamo dhammo bahukÃro? TulanÃya bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. TulanÃya kho, BhÃradvÃja, ussÃho bahukÃro; no ce taæ ussaheyya, na-y-idaæ tuleyya. Yasmà ca kho ussahati, tasmà tuleti, tasmà tulanÃya ussÃho bahukÃro ti. UssÃhassa pana, bho Gotama, katamo dhammo bahukÃro? UssÃhassa bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. UssÃhassa kho, BhÃradvÃja, chando bahukÃro; no ce taæ chando jÃyetha, na-y-idaæ ussaheyya. Yasmà ca kho chando jÃyati, tasmà ussahati, tasmà ussÃhassa chando bahukÃro ti. Chandassa pana, bho Gotama, katamo dhammo bahukÃro? #<[page 175]># %< 5.5. CA§KýSUTTAõ (95). 175>% \<[... content straddling page break has been moved to the page above ...]>/ Chandassa bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. Chandassa kho, BhÃradvÃja, dhammanijjhÃnakhanti bahukÃrÃ; no ce taæ dhammanijjhÃnaæ khameyyuæ. na-y-idaæ chando jÃyetha. Yasmà ca kho dhammanijjhÃnaæ khamanti, tasmà chando jÃyati, tasmà chandassa dhammanijjhÃnakhanti bahukÃrà ti. DhammanijjhÃnakhantiyà pana, bho Gotama, katamo dhammo bahukÃro? DhammanijjhÃnakhantiyà bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. DhammanijjhÃnakhantiyà kho, BhÃradvÃja, atthupaparikkhà bahukÃrÃ; no ce taæ atthaæ upaparikkheyya, nay-idaæ dhammà nijjhÃnaæ khameyyuæ. Yasmà ca kho atthaæ upaparikkhati, tasmà dhammà nijjhÃnaæ khamanti, tasmà dhammanijjhÃnakhantiyà atthupaparikkhà bahukÃrà ti. AtthupaparikkhÃya pana. bho Gotama, katamo dhammo bahukÃro? AtthupaparikkhÃya bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. AtthupaparikkhÃya kho, BhÃradvÃja, dhammadhÃraïà bahukÃrÃ; no ce taæ dhammaæ dhÃreyya, na-y-idaæ atthaæ upaparikkheyya. Yasmà ca kho dhammaæ dhÃreti, tasmà atthaæ upaparikkhati, tasmà atthupaparikkhÃya dhammadhÃraïà bahukÃrà ti. DhammadhÃraïÃya pana, bho Gotama, katamo dhammo bahukÃro? DhammadhÃraïÃya bahukÃraæ dhammaæ mayaæ bhavantam Gotamaæ pucchÃmÃti. DhammadhÃraïÃya kho, BhÃradvÃja, dhammasavanaæ bahukÃraæ; no ce taæ dhammaæ suïeyya, na-y-idaæ dhammaæ dhÃreyya. Yasmà ca kho dhammaæ dhÃreti, tasmà dhammadhÃraïÃya dhammasavanaæ bahukÃran ti. Dhammasavanassa pana, bho Gotama, katamo dhammo bahukÃro? Dhammasavanassa bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. Dhammasavanassa kho, BhÃradvÃja, sotÃvadhÃnaæ bahukÃraæ; #<[page 176]># %<176 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ no ce taæ sotaæ odaheyya, na-y-idaæ dhammaæ suïeyya. Yasmà ca kho sotaæ odahati, tasmà dhammaæ suïÃti, tasmà dhammasavanassa sotÃvadhÃnaæ bahukÃran ti. SotÃvadhÃnassa pana, bho Gotama, katamo dhammo bahukÃro? SotÃvadhÃnassa bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. SotÃvadhÃnassa kho, BhÃradvÃja, payirÆpÃsanà bahukÃrÃ; no ce taæ payirÆpÃseyya, na-y-idam sotaæ odaheyya. Yasmà ca kho payirÆpÃsati, tasmà sotaæ odahati, tasmà sotÃvadhÃnassa payirÆpÃsanà bahukÃrà ti. PayirÆpÃsanÃya pana, bho Gotama, katamo dhammo bahukÃro? PayirÆpÃsanÃya bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. PayirÆpÃsanÃya kho, BhÃradvÃja, upasaækamanaæ bahukÃraæ; no ce taæ upasaækameyya, na-y-idaæ payirÆpÃseyya. Yasmà ca kho upasaækamati, tasmà payirÆpÃsati, tasmà payirÆpÃsanÃya upasaækamanaæ bahukÃran ti. Upasaækamanassa pana, bho {Gotamassa}, katamo dhammo bahukÃro? Upasaækamanassa bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ pucchÃmÃti. Upasaækamanassa kho, BhÃradvÃja, saddhà bahukÃrÃ; no ce taæ saddhà jÃyetha, na-y-idaæ upasaækameyya. Yasmà ca kho saddhà jÃyati, tasmà upasaækamati, tasmà upasaækamanassa saddhà bahukÃrà ti. SaccÃnurakkhanaæ mayaæ bhavantaæ Gotamaæ apucchimha; saccÃnurakkhanaæ bhavaæ Gotamo byÃkÃsi, ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca, tena c' amhà attamanÃ. SaccÃnubodhaæ mayaæ bhavantaæ Gotamaæ apucchimha, saccÃnubodhaæ bhavaæ Gotamo byÃkÃsi, ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca tena c' amhà attamanÃ. SaccÃnupattiæ mayaæ bhavantaæ Gotamaæ apucchimha; saccÃnupattim bhavaæ Gotamo byÃkÃsi, ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca tena c' amhà attamanÃ. SaccÃnupattiyà bahukÃraæ dhammaæ mayaæ bhavantaæ Gotamaæ apucchimha, #<[page 177]># %< 5.6. ESUKùRISUTTAõ (96). 177>% \<[... content straddling page break has been moved to the page above ...]>/ saccÃnupattiyà bahukÃraæ dhammaæ bhavaæ Gotamo byÃkÃsi, ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca tena c' amhà attamanÃ. Yaæ yad eva ca pana mayaæ bhavantaæ Gotamaæ apucchimha, taæ tad eva bhavaæ Gotamo byÃkÃsi, ta¤ ca pan' amhÃkaæ ruccati c' eva khamati ca tena c' amhà attamanÃ. Mayaæ hi, bho Gotama, pubbe evaæ jÃnÃma: Ke ca muï¬akà samaïakà ibbhà kaïhà bandhupÃdÃpaccÃ, ke ca dhammassa a¤¤ÃtÃro ti. Ajanesi vata me bhavaæ Gotamo samaïesu samaïapemaæ, samaïesu samaïapasÃdaæ, samaïesu samaïagÃravaæ. Abhikkantaæ, bho Gotama, abhikkantaæ, bho Gotama, --pe-- upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. CA§KýSUTTAõ PA¥CAMAõ. 96. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Atha kho EsukÃrÅ brÃhmaïo yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho EsukÃrÅ brÃhmaïo Bhagavantaæ etad avoca: BrÃhmaïÃ, bho Gotama, catasso pÃricariyà pa¤¤Ãpenti;-brÃhmaïassa pÃricariyaæ pa¤¤Ãpenti, khattiyassa pÃricariyaæ pa¤¤Ãpenti, vessassa pÃricariyaæ pa¤¤Ãpenti, suddassa pÃricariyaæ pa¤¤Ãpenti. Tatr' idaæ, bho Gotama, brÃhmaïà brÃhmaïassa pÃricariyaæ pa¤¤Ãpenti: BrÃhmaïo và brÃhmaïaæ paricareyya, khattiyo và brÃhmaïaæ paricareyya, vesso và brÃhmaïaæ paricareyya, suddo và brÃhmaïaæ paricareyyÃti. Idaæ kho, bho Gotama, brÃhmaïà brÃhmaïassa pÃricariyaæ pa¤¤Ãpenti. #<[page 178]># %<178 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Tatr' idaæ, bho Gotama, brÃhmaïà khattiyassa pÃricariyaæ pa¤¤Ãpenti:-- Khattiyo và khattiyaæ paricareyya, vesso và khattiyaæ paricareyya, suddo và khattiyaæ paricareyyÃti. Idaæ kho, bho Gotama, brÃhmaïà khattiyassa pÃricariyaæ pa¤¤Ãpenti. Tatr' idaæ, bho Gotama, brÃhmaïà vessassa pÃricÃriyaæ pa¤¤Ãpenti:-- Vesso và vessaæ paricareyya, suddo và vessaæ paricareyyÃti. Idaæ kho, bho Gotama, brÃhmaïà vessassa pÃricariyaæ pa¤¤Ãpenti. Tatr' idaæ, bho Gotama, brÃhmaïà suddassa pÃricariyaæ pa¤¤Ãpenti:-- Suddo va suddaæ paricareyya. Ko pan' a¤¤o suddaæ paricarissatÅti? Idaæ kho, bho Gotama, brÃhmaïà suddassa pÃricariyaæ pa¤¤Ãpenti. BrÃhmaïÃ, bho Gotama, imà catasso pÃricariyà pa¤¤Ãpenti. Idha bhavaæ Gotamo kim ÃhÃti? Kiæ pana. brÃhmaïa, sabbo loko brÃhmaïÃnaæ etad abbhanujÃnÃti, -- imà catasso pÃricariyà pa¤¤ÃpentÆti? No h' idam, bho Gotama. SeyyathÃpi, brÃhmaïa, puriso daÊiddo assako anÃÊhiyo, tassa akÃmassa bilaæ olaggeyyuæ: Idaæ te, ambho purisa, maæsaæ khÃditabbaæ, mÆla¤ ca anuppadÃtabban ti, -evam eva kho, brÃhmaïa, brÃhmaïà appaÂi¤¤Ãye tesaæ samaïabrÃhmaïÃnaæ atha ca pan' imà catasso pÃricariyà pa¤¤Ãpenti. NÃhaæ, brÃhmaïa, sabbaæ paricaritabban ti vadÃmi. Na panÃhaæ, brÃhmaïa, sabbaæ na paricaritabban ti vadÃmi. Yaæ hi 'ssa, brÃhmaïa, paricarato, pÃricariyà hetu pÃpiyo assa na seyyo, nÃhan taæ paricaritabban ti vadÃmi. Ya¤ ca khvÃssa, brÃhmaïa, paricarato, pÃricariyà hetu seyyo assa na pÃpiyo, tam ahaæ paricaritabban ti vadÃmi. Khattiyaæ ce pi, brÃhmaïa, evaæ puccheyyuæ: Yaæ và te paricarato pÃricariyÃhetu pÃpiyo assa, na seyyo; yaæ và te paricarato pÃricariyÃhetu seyyo assa, na pÃpiyo; kam ettha paricareyyÃsÅti? Khattiyo pi hi, brÃhmaïa, #<[page 179]># %< 5.6. ESUKùRISUTTAõ (96). 179>% \<[... content straddling page break has been moved to the page above ...]>/ sammà vyÃkaramÃno evaæ vyÃkareyya: Yaæ hi me paricarato pÃricariyÃhetu pÃpiyo assa na seyyo. nÃhan taæ paricareyyaæ. Ya¤ ca kho me paricarato pÃricariyà hetu seyyo assa na pÃpiyo, tam ahaæ paricareyyan ti. BrÃhmaïaæ ce pi, brÃhmaïa, -- pe -- vessaæ ce pi, brÃhmaïa, suddaæ ce pi, brÃhmaïa. evaæ puccheyyuæ: Yaæ và te paricarato pÃricariyÃhetu pÃpiyo assa. na seyyo; yaæ và te paricarato pÃricariyÃhetu seyyo assa na pÃpiyo; kam ettha paricareyyÃsÅti? Suddo pi hi, brÃhmaïa, sammà vyÃkaramÃno evaæ vyÃkareyya: Yaæ hi me paricarato pÃricariyÃhetu pÃpiyo assa na seyyo, nÃhan taæ paricareyyaæ. Ya¤ ca kho me paricarato pÃricariyÃhetu seyyo assa na pÃpiyo, tam ahaæ paricareyyan ti. NÃhaæ, brÃhmaïa, uccÃkulÅnatà {seyyaæso} ti vadÃmi. Na panÃhaæ. brÃhmaïa, uccÃkulÅnatà {pÃpiyaæso} ti vadÃmi. NÃhaæ, brÃhmaïa. uÊÃravaïïatà {seyyaæso} ti vadÃmi. Na panÃhaæ. brÃhmaïa, uÊÃravaïïatà {pÃpiyaæso} ti vadÃmi. NÃhaæ, brÃhmaïa. uÊÃrabhogatà {seyyaæso} ti vadÃmi. Na panÃhaæ, brÃhmaïa, uÊÃrabhogatà {pÃpiyaæso} ti vadÃmi. UccÃkulÅno pi hi, brÃhmaïa, idh' ekacco pÃïÃtipÃtÅ hoti adinnÃdÃyÅ hoti kÃmesu micchÃcÃrÅ hoti musÃvÃdÅ hoti pisuïÃvÃco hoti pharusÃvÃco hoti samphappalÃpÅ hoti abhijjhÃlÆ hoti vyÃpannacitto hoti micchÃdiÂÂhi hoti; tasmà na uccÃkulÅnatà {seyyaæso} ti vadÃmi. UccÃkulÅno pi hi, brÃhmaïa, idh' ekacco pÃïÃtipÃtà paÂivirato hoti adinnÃdÃnà paÂivirato hoti kÃmesu micchÃcÃrà paÂivirato hoti musÃvÃdà paÂivirato hoti {pisuïÃvÃcÃya} paÂivirato hoti pharusÃvÃcÃya paÂivirato hoti samphappalÃpà paÂivirato hoti anabhijjhÃlÆ hoti avyÃpannacitto hoti sammÃdiÂÂhi hoti; tasmà na uccÃkulÅnatà {pÃpiyaæso} ti vadÃmi. UÊÃravaïïo pi hi, brÃhmaïa, -- pe -- uÊÃrabhogo pi hi, brÃhmaïa, idh' ekacco pÃïÃtipÃtÅ . . . micchÃdiÂÂhi hoti tasmà na uÊÃrabhogatà {seyyaæso} vadÃmi. UÊÃrabhogo pi hi, brÃhmaïa, idh' ekacco pÃïÃtipÃtà paÂivirato . . . sammÃdiÂÂhi hoti, tasmà na uÊarabhogatà {pÃpiyaæso} ti vadÃmi. #<[page 180]># %<180 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ NÃhaæ, brÃhmaïa, sabbaæ paricaritabban ti vadÃmi; na panÃhaæ, brÃhmaïa, sabbaæ na paricaritabban ti vadÃmi. Yaæ hi 'ssa, brÃhmaïa, paricarato pÃricariyÃhetu saddhà va¬¬hati sÅlaæ va¬¬hati sutaæ va¬¬hati cÃgo va¬¬hati pa¤¤Ã va¬¬hati, tam ahaæ paricaritabban ti vadÃmÅti. Evaæ vutte EsukÃrÅ brÃhmaïo Bhagavantaæ etad avoca: BrÃhmaïÃ, bho Gotama, cattÃri dhanÃni pa¤¤Ãpenti, -brÃhmaïassa sandhanaæ pa¤¤Ãpenti khattiyassa sandhanaæ pa¤¤Ãpenti vessassa sandhanaæ pa¤¤Ãpenti suddassa sandhanaæ pa¤¤Ãpenti. Tatr' idaæ, bho Gotama, brÃhmaïà brÃhmaïassa sandhanaæ pa¤¤Ãpenti, -- bhikkhÃcariyaæ; bhikkhÃcariya¤ ca pana brÃhmaïo sandhanaæ atima¤¤amÃno akiccakÃrÅ hoti, gopo va adinnaæ ÃdiyamÃno ti. Idaæ kho, bho Gotama, brÃhmaïà brÃhmaïassa sandhanaæ pa¤¤Ãpenti. Tatr' idaæ, bho Gotama, brÃhmaïà khattiyassa sandhanaæ pa¤¤Ãpenti, -- dhanukalÃpaæ; dhanukalÃpa¤ ca pana khattiyo sandhanaæ atima¤¤amÃno akiccakÃrÅ hoti, gopo va adinnaæ ÃdiyamÃno ti. Idaæ kho, bho Gotama, brÃhmaïà khattiyassa sandhanaæ pa¤¤Ãpenti. Tatr' idaæ, bho Gotama, brÃhmaïà vessassa sandhanaæ pa¤¤Ãpenti, -- kasigorakkhaæ; kasigorakkha¤ ca pana vesso sandhanaæ atima¤¤amÃno akiccakÃrÅ hoti, gopo va adinnaæ ÃdiyamÃno ti. Idaæ kho, bho Gotama, brÃhmaïà vessassa sandhanaæ pa¤¤Ãpenti. Tatr' idaæ, bho Gotama, brÃhmaïà suddassa sandhanaæ pa¤¤Ãpenti, -- asitabyÃbhaÇgiæ; asitabyÃbhaÇgi¤ ca pana suddo sandhanaæ atima¤¤amÃno akiccakÃrÅ hoti, gopo va adinnaæ ÃdiyamÃno ti. Idaæ kho, bho Gotama, brÃhmaïà suddassa sandhanaæ pa¤¤Ãpenti. BrÃhmaïÃ, bho Gotama, imÃni cattÃri dhanÃni pa¤¤Ãpenti. Idha bhavaæ Gotamo kim ÃhÃti? Kiæ pana, brÃhmaïa, sabbo loko brÃhmaïÃnaæ etad abbhanujÃnÃti: imÃni dhanÃni pa¤¤ÃpentÆti? #<[page 181]># %< 5.6. ESUKùRISUTTAõ (96). 181>% No h' idaæ, bho Gotama. SeyyathÃpi, brÃhmaïa, puriso daÊiddo assako anÃÊhiyo, tassa akÃmassa bilaæ olaggeyyuæ: Idam te, ambho purisa, maæsaæ khÃditabbaæ, mÆla¤ ca anuppadÃtabban ti, -- evam eva kho, brÃhmaïa, brÃhmaïà appaÂi¤¤Ãye tesaæ samaïabrÃhmaïÃnaæ atha ca pan' imÃni cattÃri dhanÃni pa¤¤Ãpenti. Ariyaæ kho ahaæ, brÃhmaïa, lokuttaraæ dhammaæ {purisassa} sandhanaæ pa¤¤Ãpemi. PorÃïaæ kho pan' assa mÃtÃpettikaæ kulavaæsaæ anussarato yattha yatth' eva attabhÃvassa abhinibbatti hoti, tena ten' eva saÇkhaæ gacchati. Khattiyakule ce attabhÃvassa abhinibbatti hoti, khattiyo tveva saÇkhaæ gacchati. BrÃhmaïakule ce attabhÃvassa abhinibbatti hoti, brÃhmaïo tveva saÇkhaæ gacchati. Vessakule ce attabhÃvassa abhinibbatti hoti, vesso tveva saÇkhaæ gacchati. Suddakule ce attabhÃvassa abhinibbatti hoti, suddo tveva saÇkhaæ gacchati. SeyyathÃpi, brÃhmaïa, yaæ yad eva paccayaæ paÂicca aggi jalati, tena ten' eva saÇkhaæ gacchati; -- kaÂÂhan ce paÂicca aggi jalati, kaÂÂhaggi tveva saÇkhaæ gacchati; sakalika¤ ce paÂicca aggi jalati, sakalikaggi tveva saÇkhaæ gacchati; tiïan ce paÂicca aggi jalati, tiïaggi tveva saÇkhaæ gacchati; gomaya¤ ce paÂicca aggi jalati, gomayaggi tveva saÇkhaæ gacchati;-- evaæ eva kho ahaæ, brÃhmaïa, ariyaæ lokuttaraæ dhammaæ purisassa sandhanaæ pa¤¤Ãpemi. PorÃïaæ kho pan' assa mÃtÃpettikaæ kulavaæsaæ anussarato yattha yatth' eva attabhÃvassa abhinibbatti hoti, tena ten' eva saÇkhaæ gacchati. Khattiyakule ce attabhÃvassa . . . &c. to . . . suddo tveva saÇkhaæ gacchati. Khatti{yakulÃ} ce pi, brÃhmaïa, agÃrasmà anagÃriyaæ pabbajito hoti, so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipÃtà paÂivirato hoti adinnÃdÃnà paÂivirato hoti abrahmacariyà paÂivirato hoti musÃvÃdà paÂivirato hoti pisuïÃvÃcÃya paÂivirato hoti {pharusÃvÃcÃya} paÂivirato hoti samphappalÃpà paÂivirato hoti anabhijjhÃlÆ hoti abyÃpannacitto hoti sammÃdiÂÂhi hoti, ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalaæ. BrÃhmaïakulà ce pi, #<[page 182]># %<182 II. MAJJHIMAPA××ùSAõ>% \<[... content straddling page break has been moved to the page above ...]>/ brÃhmaïa, agÃrasmà anagÃriyaæ pabbajito hoti so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipÃtà paÂivirato hoti --pe-- sammÃdiÂÂhi hoti, ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalaæ. Vessakulà ce pi, brÃhmaïa, agÃrasmà anagÃriyaæ pabbajito hoti, so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipÃtà paÂivirato hoti --pe-- sammÃdiÂÂhi hoti, ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalaæ. Suddakulà ce pi, brÃhmaïa, agÃrasmà anagÃriyaæ pabbajito hoti, so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipatà paÂivirato hoti . . . dhammaæ kusalaæ Taæ kim ma¤¤asi, brÃhmaïa? BrÃhmaïo va nu kho pahoti asmiæ padese averaæ abyÃpajjhaæ mettacittaæ bhÃvetuæ, no khattiyo no vesso no suddo ti? No h' idaæ, bho Gotama. Khattiyo pi hi, bho {Gotamo}. pahoti asmiæ padese averaæ abyÃpajjhaæ mettacittaæ bhÃvetuæ. brÃhmaïo pi hi, bho Gotama, vesso pi hi, bho Gotama, suddo pi hi, bho Gotama, -- sabbe pi hi, bho Gotama, cattÃro vaïïà pahonti asmiæ padese averaæ abyÃpajjhaæ mettacittaæ bhÃvetun ti. Evam eva kho, brÃhmaïa, khattiyakulà ce pi agÃrasmà anagÃriyaæ pabbajito hoti, so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipÃtà paÂivirato hoti . . . dhammaæ kusalaæ. BrÃhmaïakulà ce pi brÃhmaïa, -- pe -vessakulà ce pi, brÃhmaïa, suddakulà ce pi, brÃhmaïa, agÃrasmà anagÃriyaæ pabbajito hoti, so ca TathÃgatappaveditaæ dhammavinayaæ . . . dhammaæ kusalaæ. Taæ kim ma¤¤asi, brÃhmaïa? BrÃhmaïo va nu kho pahoti sottiæ sinÃniæ ÃdÃya nadiæ gantvà rajojallaæ pavÃhetuæ no khattiyo no vesso no suddo ti? No h' idaæ, bho Gotama. Khattiyo pi hi, bho Gotama, pahoti sottiæ sinÃniæ ÃdÃya nadiæ gantvà rajojallaæ pavÃhetuæ, brÃhmaïo pi hi, bho Gotama, vesso pi hi, bho Gotama, #<[page 183]># %< 5.6. ESUKùRISUTTAõ (96.) 183>% \<[... content straddling page break has been moved to the page above ...]>/ suddo pi hi, bho Gotama, -- sabbe pi hi, bho Gotama, cattÃro vaïïà pahonti sottiæ sinÃniæ ÃdÃya nadiæ gantvà rajojallaæ pavÃhetun ti. Evam eva kho, brÃhmaïa, khattiyakulà ce pi agÃrasmà anagÃriyaæ pabbajito hoti so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipÃtà paÂivirato . . . dhammaæ kusalaæ. BrÃhmaïakulà ce pi, brÃhmaïa, --pe-- vessakulà ce pi, brÃhmaïa, suddakulà ce pi, brÃhmaïa, agÃrasmà anagÃriyaæ pabbajito hoti so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipÃtà paÂivirato . . . dhammaæ kusalaæ. Tam kiæ ma¤¤asi, brÃhmaïa? Idha rÃjà khattiyo muddhÃvasitto nÃnÃjaccÃnaæ purisÃnaæ purisasataæ sannipÃteyya: ùyantu bhonto ye tattha khattiyakulà brÃhmaïakulà rÃja¤¤akulà uppannÃ, sÃkassa và sÃlassa và salaÊassa và candanassa và padumakassa và uttarÃraïiæ ÃdÃya aggiæ abhinibbattentu, tejo pÃtukarontu; Ãyantu bhonto ye tattha caï¬Ãlakulà nesÃdakulà veïakulà rathakÃrakulà pukkusakulà uppannÃ, sÃpÃnadoïiyà và sÆkaradoïiyà và rajakadoïiyà và elaï¬akaÂÂhassa và uttarÃraïim ÃdÃya aggiæ abhinibbattentu tejo pÃtukarontÆti. Taæ kiæ ma¤¤asi, brÃhmaïa? Yo eva nu kho so khattiyakulà brÃhmaïakulà rÃja¤¤akulà uppannehi sÃkassa và sÃlassa và salaÊassa và candanassa và padumakassa và uttarÃraïiæ ÃdÃya aggi abhinibbatto tejo pÃtukato, sveva nu khvÃssa aggi accimà c' eva vaïïimà ca pabhassaro ca tena ca sakkà agginà aggikaraïÅyaæ kÃtuæ? Yo pana so caï¬Ãlakulà nesÃdakulà veïakulà rathakÃrakulà pukkusakulà uppannehi sÃpÃnadoïiyà và sÆkaradoïiyà và rajakadoïiyà và elaï¬akaÂÂhassa và uttarÃraïiæ ÃdÃya aggi abhinibbatto tejo pÃtukato, svÃssa aggi na c' eva accimà na ca vaïïimà na ca pabhassaro na ca tena sakkà agginà aggikaraïÅyaæ kÃtun ti? No h' idaæ, bho Gotama. Yo so, bho Gotama, khattiyakulà brÃhmaïakulà rÃja¤¤akulà uppannehi sÃkassa và sÃlassa va salaÊassa và candanassa và padumakassa và uttarÃraïiæ ÃdÃya aggi abhinibbatto, #<[page 184]># %<184 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ tejo pÃtukato, svÃssa aggi accimà c' eva vaïïimà ca pabhassaro ca tena ca sakkà agginà aggikaraïÅyaæ kÃtuæ. Yo pi so caï¬Ãlakulà nesÃdakulà veïakulà rathakÃrakulà pukkusakulà uppannehi sÃpÃnadoïiyà và sÆkaradoïiyà và rajakadoïiyà và elaï¬akaÂÂhassa và uttarÃraïiæ ÃdÃya aggi abhinibbatto, tejo pÃtukato, so p' assa aggi accimà c' eva pabhassaro ca tena pi ca sakkà agginà aggikaraïÅyaæ kÃtuæ. Sabbo pi hi, bho Gotama, aggi accimà c' eva vaïïimà ca pabhassaro ca, sabbena pi ca sakkà agginà aggikaraïÅyaæ kÃtun ti. Evam eva kho, brÃhmaïa, khattiyakulà ce pi agÃrasmà anagÃriyaæ pabbajito hoti so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipÃtà paÂivirato . . . dhammaæ kusalaæ. BrÃhmaïakulà ce pi, brÃhmaïa, --pe-- vessakulà ce pi, brÃhmaïa, suddakulà ce pi, brÃhmaïa, agÃrasmà anagÃriyaæ pabbajito hoti so ca TathÃgatappaveditaæ dhammavinayaæ Ãgamma pÃïÃtipÃtà paÂivirato . . . dhammaæ kusalan ti. Evaæ vutte EsukÃrÅ brÃhmaïo Bhagavantaæ etad avoca: Abhikkantaæ, bho Gotama, abhikkantaæ, bho Gotama; --pe-- upÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gatan ti. ESUKùRISUTTAõ CHAèèHAõ. 97. Evam me sutaæ. Ekaæ samayaæ Bhagavà RÃjagahe viharati VeÊuvane KalandakanivÃpe. Tena kho pana samayena Ãyasmà SÃriputto DakkhiïÃgirismiæ cÃrikaæ carati mahatà bhikkhusaæghena saddhiæ. Atha kho a¤¤ataro bhikkhu RÃjagahe vassaæ vuÂÂho yena DakkhiïÃgirÅ yen' Ãyasmà SÃriputto ten' upasaækami, #<[page 185]># %< 5.7. DHùNA¥JùNISUTTAõ (97). 185>% \<[... content straddling page break has been moved to the page above ...]>/ upasaækamitvà Ãyasmatà SÃriputtena saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho taæ bhikkhuæ Ãyasmà SÃriputto etad avoca: Kacc', Ãvuso, Bhagavà arogo ca balavà cÃti? Arogo c', Ãvuso; Bhagavà balavà cÃti. Kacci pan', Ãvuso, bhikkhusaægho arogo ca balava cÃti? Bhikkhusaægho pi kho, Ãvuso, arogo ca balavà cÃti. Ettha, Ãvuso, Taï¬ulapÃladvÃrÃyaæ DhÃna¤jÃni nÃma brÃhmaïo atthi. Kacc', Ãvuso, DhÃna¤jÃni nÃma brÃhmaïo arogo ca balavà cÃti? DhÃna¤jÃni pi kho, Ãvuso, brÃhmaïo arogo ca balavà cÃti. Kacci pan', Ãvuso, DhÃna¤jÃni brÃhmaïo appamatto ti? Kuto no, Ãvuso, DhÃna¤jÃnissa brÃhmaïassa appamÃdo? DhÃna¤jÃni, Ãvuso, brÃhmaïo rÃjÃnaæ nissÃya brÃhmaïagahapatike vilumpati; brÃhmaïagahapatike nissÃya rÃjÃnaæ vilumpati. Yà pi 'ssa bhariyà saddhà saddhà kulà ÃnÅtÃ, sà pi 'ssa kÃlakatÃ, a¤¤' assa bhariyà assaddhà assaddhà kulà ÃnÅtà ti. Dussutaæ vat', Ãvuso, assumhÃ, dussutaæ vat' Ãvuso assumhÃ, ye mayaæ DhÃna¤jÃniæ brÃhmaïaæ pamattaæ assumhÃ. Appeva ca nÃma mayaæ kadÃci karahaci DhÃna¤jÃninà brÃhmaïena saddhiæ samÃgaccheyyÃma, appeva nÃma siyà kocid eva kathÃsallÃpo ti. Atha kho Ãyasmà SÃriputto DakkhiïÃgirismiæ yathÃbhirantaæ viharitvà yena RÃjagahaæ tena cÃrikaæ pakkÃmi; anupubbena cÃrikaæ caramÃno yena RÃjagahaæ tad avasari. Tatra sudaæ Ãyasmà SÃriputto RÃjagahe viharati VeÊuvane KalandakanivÃpe. Atha kho Ãyasmà SÃriputto pubbaïhasamayaæ nivÃsetvà pattacÅvaraæ ÃdÃya RÃjagahaæ {piï¬Ãya} pÃvisi. #<[page 186]># %<186 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Tena kho pana samayena DhÃna¤jÃni brÃhmaïo bahi nagare gÃvo goÂÂhe dohÃpeti. Atha kho Ãyasmà SÃriputto RÃjagahe piï¬Ãya caritvà pacchÃbhattaæ piï¬apÃtapaÂikkanto yena DhÃna¤jÃni brÃhmaïo ten' upasaækami. Addasà kho DhÃna¤jÃni brÃhmaïo Ãyasmantaæ SÃriputtaæ dÆrato va Ãgacchantaæ, disvÃna yen' Ãyasmà SÃriputto ten' upasaækami, upasaækamitvà Ãyasmantaæ SÃriputtaæ etad avoca: Ito, bho SÃriputta, payo pÅyataæ tÃva bhattassa kÃlo bhavissatÅti. Alaæ, brÃhmaïa. Kataæ me ajja bhattakiccaæ. Amukasmiæ me rukkhamÆle divÃvihÃro bhavissati, tattha ÃgaccheyyÃsÅti. Evaæ bho ti kho DhÃna¤jÃni brÃhmaïo Ãyasmato SÃriputtassa paccassosi. Atha kho DhÃna¤jÃni brÃhmaïo pacchÃbhattaæ bhuttapÃtarÃso yen' Ãyasmà SÃriputto ten' upasaækami, upasaækamitvà Ãyasmatà SÃriputtena saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinnaæ kho DhÃna¤jÃniæ brÃhmaïaæ Ãyasmà SÃriputto etad avoca: Kacci si, DhÃna¤jÃni, appamatto ti? Kuto, bho SÃriputta, amhÃkaæ appamÃdo yesaæ no mÃtÃpitaro posetabbÃ, puttadÃro posetabbo, dÃsakammakaraporisaæ posetabbaæ, mittÃmaccÃnaæ mittÃmaccakaraïÅyaæ kÃtabbaæ, ¤ÃtisÃlohitÃnaæ ¤ÃtisÃlohitakaraïÅyaæ kÃtabbaæ, atithÅnaæ atithikaraïÅyaæ kÃtabbaæ, pubbapetÃnaæ pubbapetakaraïÅyaæ kÃtabbaæ, devatÃnaæ devatÃkaraïÅyaæ kÃtabbaæ, ra¤¤o rÃjakaraïÅyaæ kÃtabbaæ, ayam pi kÃyo pÅïetabbo brÆhetabbo ti? Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco mÃtÃpitunnaæ hetu adhammacÃrÅ visamacÃrÅ assa; tam enaæ adhammacariyÃvisamacariyÃhetu nirayaæ nirayapÃlà upaka¬¬heyyuæ;-- labheyya nu kho so: Ahaæ kho mÃtÃpitunnaæ hetu adhammacÃrÅ visamacÃrÅ ahosiæ, mà maæ nirayaæ nirayapÃlà ti; #<[page 187]># %< 5.7. DHùNA¥JùNISUTTAõ (97). 187>% \<[... content straddling page break has been moved to the page above ...]>/ mÃtÃpitaro và pan' assa labheyyuæ: Eso kho amhÃkaæ hetu adhammacÃrÅ visamacÃrÅ ahosi; mà naæ nirayaæ nirayapÃlà ti? No h' idaæ, bho SÃriputta. Atha kho naæ vikandantaæ yeva niraye nirayapÃlà pakkhipeyyuæ. Tam kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco puttadÃrassa hetu adhammacÃrÅ visamacÃrÅ assa; tam enaæ adhammacariyÃvisamacariyÃhetu nirayaæ nirayapÃlà upaka¬¬heyyuæ;-- labheyya nu kho so: Ahaæ kho puttadÃrassa hetu adhammacÃrÅ visamacÃrÅ ahosiæ, mà maæ nirayaæ nirayapÃlà ti; puttadÃro và pan' assa labheyyuæ: Eso kho amhÃkaæ hetu adhammacÃrÅ visamacÃrÅ ahosi; mà naæ nirayaæ nirayapÃlà ti? No h' idaæ, bho SÃriputta. Atha kho naæ vikandantaæ yeva niraye nirayapÃlà pakkhipeyyuæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco dÃsakammakaraporisassa hetu adhammacÃrÅ {visamacÃrÅ} assa; taæ enaæ addhammacariyÃvisamacariyÃhetu nirayaæ nirayapÃlà upaka¬¬heyyuæ;-- labheyya nu kho so: Ahaæ kho dÃsakammakaraporisassa hetu adhammacÃrÅ visamacÃrÅ ahosiæ, mà maæ nirayaæ nirayapÃlà ti; dÃsakammakaraporisaæ và pan' assa labheyya: Eso kho amhÃkaæ hetu adhammacÃrÅ visamacÃrÅ ahosi, mà naæ nirayaæ nirayapÃlà ti? No h' idaæ, bho SÃriputta. Atha kho naæ vikandantaæ yeva niraye nirayapÃlà pakkhipeyyuæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco mittÃmaccÃnaæ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco ¤ÃtisÃlohitÃnaæ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco atithÅnaæ hetu . . . (&c. above mutatis murandis down to) . . . pakkhipeyyuæ. #<[page 188]># %<188 II. MAJJHIMAPA××ùSAõ.>% Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco pubbapetÃnam hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco devatÃnaæ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuæ. Taæ kiæ ma¤¤Ãsi, DhÃna¤jÃni? Idh' ekacco ra¤¤o hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Idh' ekacco kÃyassa pÅïanÃhetu brÆhanÃhetu adhammacÃrÅ visamacÃrÅ assa; tam enaæ adhammacariyÃvisamacariyÃhetu nirayaæ nirayapÃlà upaka¬¬heyyuæ;-- labheyya nu kho so: Aham kho kÃyassa pÅïanÃhetu brÆhanÃhetu adhammacÃrÅ visamacÃrÅ ahosiæ; mà maæ nirayaæ nirayapÃlà ti; pare và pan' assa labheyyuæ: Eso kho kÃyassa pÅïanÃhetu brÆhanÃhetu adhammacÃrÅ visamacÃrÅ ahosi, mà naæ nirayaæ nirayapÃlà ti? No h' idaæ, bho SÃriputta. Atha kho naæ vikandantaæ yeva niraye nirayapÃlà pakkhipeyyuæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và mÃtÃpitunnaæ hetu adhammacÃrÅ visamacÃrÅ assa, yo và mÃtÃpitunnaæ hetu dhammacÃrÅ samacÃrÅ assa, katamaæ seyyo ti? Yo hi, bho SÃriputta, mÃtÃpitunnaæ hetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, mÃtÃpitunnaæ hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà mÃtÃpitaro c' eva posetuæ, na ca pÃpakammaæ kÃtuæ, pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và puttadÃrassa hetu adhammacÃrÅ assa, yo và puttadÃrassa hetu dhammacÃrÅ samacÃrÅ assa, katamaæ seyyo ti? #<[page 189]># %< 5.7. DHùNA¥JùNISUTTAõ (97). 189>% Yo hi, bho SÃriputta, puttadÃrassa hetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo. Yo ca kho, bho SÃriputta, puttadÃrassa hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà puttadÃre c' eva posetuæ na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và dÃsakammakaraporisassa hetu adhammacÃrÅ visamacÃrÅ assa, yo và dÃsakammakaraporisassa hetu dhammacÃrÅ samacÃrÅ assa, katamaæ seyyo ti? Yo hi, bho SÃriputta, dÃsakammakaraporisassa hetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, dÃsakammakaraporisassa hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi. bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà dÃsakammakaraporisa¤ c' eva posetuæ na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và mittÃmaccÃnaæ hetu adhammacÃrÅ visamacÃrÅ assa, yo và mittÃmaccÃnaæ hetu dhammacÃrÅ samacÃrÅ assa, katamaæ seyyo ti? Yo hi, bho SÃriputta, mittÃmaccÃnaæ hetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, mittÃmaccÃnaæ hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà mittÃmaccÃnaæ c' eva mittÃmaccakaraïÅyaæ kÃtuæ na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và ¤ÃtisÃlohitÃnaæ hetu adhammacÃrÅ visamacÃrÅ assa, yo va ¤ÃtisÃlohitÃnaæ hetu dhammacÃrÅ samacÃrÅ assa, katamaæ seyyo ti? #<[page 190]># %<190 II. MAJJHIMAPA××ùSAõ.>% Yo hi, bho SÃriputta, ¤ÃtisÃlohitÃnaæ hetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, ¤ÃtisÃlohitÃnaæ hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà ¤ÃtisÃlohitÃnaæ c' eva ¤ÃtisÃlohitakaraïÅyaæ kÃtuæ na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và atithÅnaæ hetu dhammacÃrÅ visamacÃrÅ assa, yo và atithÅnaæ hetu dhammacÃrÅ samacÃrÅ assa, katamaæ seyyo ti? Yo hi, bho SÃriputta, atithÅnaæ hetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, atithÅnaæ hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà atithÅnaæ c' eva atithÅkaraïÅyaæ kÃtuæ na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và pubbapetÃnaæ hetu adhammacÃrÅ visamacÃrÅ assa, yo và pubbapetÃnaæ hetu dhammacÃrÅ samacÃrÅ assa, -- katamaæ seyyo ti? Yo hi, bho SÃriputta, pubbapetÃnaæ hetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, pubbapetÃnaæ hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà pubbapetÃnaæ c' eva pubbapetakaraïÅyaæ kÃtuæ na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và devatÃnaæ hetu adhammacÃrÅ visamacÃrÅ assa, yo và devatÃnaæ hetu dhammacÃrÅ samacÃrÅ assa, -- katamaæ seyyo ti? Yo hi, bho SÃriputta, devatÃnaæ hetu adhammacÃrÅ samacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, devatÃnaæ hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. #<[page 191]># %< 5.7. DHùNA¥JùNISUTTAõ (97). 191>% \<[... content straddling page break has been moved to the page above ...]>/ AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà devatÃnaæ c' eva devatÃkaraïÅyaæ kÃtuæ na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và ra¤¤o hetu adhammacÃrÅ visamacÃrÅ assa, yo và ra¤¤o hetu dhammacÃrÅ samacÃrÅ assa, -- katamaæ seyyo ti? Yo hi, bho SÃriputta, ra¤¤o hetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, ra¤¤o hetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà ra¤¤o c' eva rÃjakaraïÅyaæ kÃtuæ na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjituæ. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Yo và kÃyassa pÅïanÃhetu brÆhanÃhetu adhammacÃrÅ visamacÃrÅ assa, yo và kÃyassa pÅïanÃhetu brÆhanÃhetu dhammacÃrÅ samacÃrÅ assa, -- katamaæ seyyo ti? Yo hi, bho SÃriputta, kÃyassa pÅïanÃhetu brÆhanÃhetu adhammacÃrÅ visamacÃrÅ assa, na taæ seyyo; yo ca kho, bho SÃriputta, kÃyassa pÅïanÃhetu brÆhanÃhetu dhammacÃrÅ samacÃrÅ assa, tad ev' ettha seyyo. AdhammacariyÃvisamacariyÃhi, bho SÃriputta, dhammacariyÃsamacariyà seyyo ti. Atthi kho, DhÃna¤jÃni, a¤¤e sahetukà dhammikà kammantà yehi sakkà kÃya¤ c' eva pÅïetuæ brÆhetuæ, na ca pÃpakammaæ kÃtuæ pu¤¤a¤ ca paÂipadaæ paÂipajjitun ti. Atha kho, DhÃna¤jÃni brÃhmaïo Ãyasmato SÃriputtassa bhÃsitaæ abhinanditvà anumoditvà uÂÂhÃy' Ãsanà pakkÃmi. Atha kho DhÃna¤jÃni brÃhmaïo aparena samayena ÃbÃdhiko ahosi dukkhito bÃÊhagilÃno. Atha kho DhÃna¤jÃni brÃhmaïo a¤¤ataraæ purisaæ Ãmantesi:-- Ehi tvaæ, ambho purisa, #<[page 192]># %<192 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ yena Bhagavà ten' upasaækama, upasaækamitvà mama vacanena Bhagavato pÃde sirasà vandÃhi: DhÃna¤jÃni, bhante brÃhmaïo ÃbÃdhiko dukkhito bÃÊhagilÃno; so Bhagavato pÃde sirasà vandatÅti; yena c' Ãyasmà SÃriputto ten' upasaækama, upasaækamitvà mama vacanena Ãyasmato SÃriputtassa pÃde sirasà vandÃhi: DhÃna¤jÃni, bhante, brÃhmaïo ÃbÃdhiko dukkhito bÃÊhagilÃno; so Ãyasmato SÃriputtassa pÃde sirasà vandatÅti; eva¤ ca vadehi: SÃdhu kira, bhante, Ãyasmà SÃriputto yena DhÃna¤jÃnissa brÃhmaïassa nivesanaæ ten' upasaækamatu anukampaæ upÃdÃyÃti. Evaæ bhante ti kho so puriso DhÃna¤jÃnissa brÃhmaïassa vacanaæ paÂisutvà yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so puriso Bhagavantaæ etad avoca: DhÃna¤jÃni, bhante, brÃhmaïo ÃbÃdhiko dukkhito bÃÊhagilÃno; so Bhagavato pÃde sirasà vandatÅti. Yena c' Ãyasmà SÃriputto ten' upasaækami, upasaækamitvà Ãyasmantaæ SÃriputtaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho so puriso Ãyasmantaæ Sariputtaæ etad avoca: DhÃna¤jÃni, bhante, brÃhmaïo ÃbÃdhiko dukkhito bÃÊhagilÃno; so Ãyasmato SÃriputtassa pÃde sirasà vandati eva¤ ca vadeti SÃdhu kira, bhante, Ãyasmà SÃriputto yena DhÃna¤jÃnissa brÃhmaïassa nivesanaæ ten' upasaækamatu {anukampaæ} upÃdÃyÃti. AdhivÃsesi kho Ãyasmà SÃriputto tuïhÅbhÃvena Atha kho Ãyasmà SÃriputto nivÃsetvà pattacÅvaraæ ÃdÃya yena DhÃna¤jÃnissa brÃhmaïassa nivesanaæ ten' upasaækami, upasaækamitvà pa¤¤atte Ãsane nisÅdi. Nisajja kho Ãyasmà SÃriputto DhÃna¤jÃniæ brÃhmaïaæ etad avoca: Kacci te, DhÃna¤jÃni, khamanÅyaæ kacci yÃpaniyaæ, kacci dukkhà vedanà paÂikkamanti no abhikkamanti, paÂikkamo 'sÃnaæ pa¤¤Ãyati no abhikkamo ti? Na me, bho SÃriputta, khamanÅyaæ, na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti, no paÂikkamanti, abhikkamo 'sÃnaæ pa¤¤Ãyati, no paÂikkamo. SeyyathÃpi, bho SÃriputta, #<[page 193]># %< 5.4. DHùNA¥JùNISUTTAõ (97). 193>% \<[... content straddling page break has been moved to the page above ...]>/ balavà puriso tiïhena sikharena muddhÃnaæ abhimattheyya, evam eva kho me, bho SÃriputta, adhimattà vÃtà muddhÃnaæ Æhananti; na me, bho SÃriputta, khamanÅyaæ na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti, abhikkamo 'sÃnaæ pa¤¤Ãyati no paÂikkamo SeyyathÃpi, bho SÃriputta, balavà puriso daÊhena varattÃ-, bandhena sÅse sÅsaveÂhanaæ bandheyya, evam eva kho me, bho SÃriputta, adhimattà sÅse sÅsavedanÃ; na me, bho SÃriputta, khamanÅyaæ na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti, abhikkamo 'sÃnaæ pa¤¤Ãyati no paÂikkamo. SeyyathÃpi, bho SÃriputta, dakkho goghÃtako và goghÃtakantevÃsÅ và tiïhena govikantanena kucchiæ parikanteyya, evam eva kho me, bho SÃriputta, adhimattà vÃtà kucchiæ parikantanti; na me, bho SÃriputta, khamanÅyaæ na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti, abhikkamo 'sÃnaæ pa¤¤Ãyati no paÂikkamo. SeyyathÃpi, bho SÃriputta, dve balavanto purisà dubbalataraæ purisaæ nÃnÃbÃhÃsu gahetvà aÇgÃrakÃsuyà santÃpeyyuæ samparitÃpeyyuæ;-- evam eva kho me, bho SÃriputta, adhimatto kÃyasmiæ dÃho; na me, bho SÃriputta, khamanÅyaæ na yÃpanÅyaæ, bÃÊhà me dukkhà vedanà abhikkamanti no paÂikkamanti, abhikkamo 'sÃnaæ pa¤¤Ãyati no paÂikkamo ti. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -nirayo và tiracchÃnayoni và ti? NirayÃ, bho SÃriputta, tiracchÃnayoni seyyo ti. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -tiracchÃnayoni và pettivisayo và ti? TiracchÃnayoniyÃ, bho SÃriputta, pettivisayo seyyo ti. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -pettivisayo và manussà và ti? PettivisayÃ, bho SÃriputta, manussà seyyo ti. #<[page 194]># %<194 II. MAJJHIMAPA××ùSAõ.>% Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -manussà và CÃtummahÃrÃjikà devà và ti? Manussehi, bho SÃriputta, CÃtummahÃrÃjikà devà seyyo ti. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -CÃtummahÃrÃjikà và devà TÃvatiæsà và devà ti? CÃtummahÃrÃjikehi, bho SÃriputta, devehi TÃvatiæsà devà seyyo ti. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -TÃvatiæsà và devà YÃmà và devà ti? TÃvatiæsehi, bho SÃriputta, devehi YÃmà devà seyyo ti. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -YÃmà và devà Tusità và devà ti? YÃmehi, bho SÃriputta, devehi Tusità devà seyyo ti. Taæ kim ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -Tusità devà NimmÃnaratÅ và devà ti? Tusitehi, bho SÃriputta, devehi NimmÃnaratÅ devà seyyo ti. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -NimmÃnaratÅ và devà ParanimmitavasavattÅ và devà ti? NimmÃnaratÅhi, bho SÃriputta, devehi ParanimmitavasavattÅ devà seyyo ti. Taæ kiæ ma¤¤asi, DhÃna¤jÃni? Katamaæ seyyo, -ParanimmitavasavattÅ và devà Brahmaloko và ti? Brahmaloko ti bhavaæ SÃriputto Ãha. Brahmaloko ti bhavaæ SÃriputto ÃhÃti. Atha kho Ãyasmato SÃriputtassa etad ahosi: Ime kho brÃhmaïà BrahmalokÃdhimuttÃ. YannÆnÃhaæ DhÃna¤jÃnissa brÃhmaïassa BrahmÃnaæ sahavyatÃya maggaæ deseyyan ti. BrahmÃnaæ te, DhÃna¤jÃni, sahavyatÃya maggaæ desessÃmi. Taæ suïÃhi, sÃdhukaæ manasikarohi; bhÃsissÃmÅti. Evam bho ti kho DhÃna¤jÃni brÃhmaïo Ãyasmato SÃriputtassa paccassosi. #<[page 195]># %< 5.7. DHùNA¥JùNISUTTAõ (97). 195>% {ùyasmÃ} SÃriputto etad avoca:-- Katamo ca. DhÃna¤jÃni, BrahmÃnaæ sahavyatÃya maggo? Idha, DhÃna¤jÃni, bhikkhu mettÃsahagatena cetasà ekaæ disaæ pharitvà viharati tathà dutiyaæ tathà tatiyaæ tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà viharati. Ayam pi kho, DhÃna¤jÃni, BrahmÃnaæ sahavyatÃya maggo. Puna ca paraæ, DhÃna¤jÃni, bhikkhu karuïÃsahagatena cetasÃ, muditÃsahagatena cetasÃ, upekhÃsahagatena cetasà ekaæ disaæ pharitvà viharati tathà dutiyaæ tathà tatiyaæ tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena avyÃpajjhena pharitvà viharati. Ayaæ kho, DhÃna¤jÃni. BrahmÃnaæ sahavyatÃya maggo ti. Tena hi, bho SÃriputta, mama vacanena Bhagavato pÃde sirasà vandÃhi: DhÃna¤jÃni, bhante, brÃhmaïo ÃbÃdhiko dukkhito bÃÊhagilÃno, so Bhagavato pÃde sirasà vandatÅti. Atha kho Ãyasmà SÃriputto DhÃna¤jÃniæ brÃhmaïaæ sati uttarikaraïÅye, hÅne Brahmaloke patiÂÂhÃpetvà uÂÂhÃy' Ãsanà pakkÃmi. Atha kho DhÃna¤jÃni brÃhmaïo acirapakkante Ãyasmante SÃriputte kÃlaæ akÃsi, Brahmalokaæ uppajji. Atha kho Bhagavà bhikkhÆ Ãmantesi: Eso, bhikkhave, SÃriputto DhÃna¤jÃniæ brÃhmaïaæ sati uttarikaraïÅye hÅne Brahmaloke patiÂÂhÃpetvà uÂÂhÃy' Ãsanà pakkanto ti. Atha kho Ãyasmà SÃriputto yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Ãyasmà SÃriputto Bhagavantaæ etad avoca: DhÃna¤jÃni, bhante, brÃhmaïo ÃbÃdhiko dukkhito bÃÊhagilÃno, so Bhagavato pÃde sirasà vandatÅti. Kim pana tvaæ, SÃriputta, DhÃna¤jÃniæ brÃhmaïaæ sati uttarikaraïÅye, #<[page 196]># %<196 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ hÅne Brahmaloke patiÂÂhÃpetvà utthÃy' Ãsanà pakkanto ti? Mayhaæ kho, bhante, evam ahosi: Ime kho brÃhmaïà BrahmalokÃdhimuttÃ. YannÆnÃhaæ DhÃna¤jÃnissa brÃhmaïassa BrahmÃnaæ sahavyatÃya maggaæ deseyyan ti. KÃlakato ca, SÃriputta, DhÃna¤jÃni brÃhmaïo Brahmaloka¤ ca uppanno ti. DHùNA¥JùNISUTTAõ SATTAMAõ. 98. (The text of this Sutta is identical with that of Sutta No. 35 of the Sutta NipÃta.) VùSEèèHASUTTAõ AèèHAMAõ. 99. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Tena kho pana samayena Subho mÃïavo Todeyyaputto SÃvatthiyaæ paÂivasati a¤¤atarassa gahapatissa nivesane kenacid eva karaïÅyena. Atha kho Subho mÃïavo Todeyyaputto yassa gahapatissa nivesane paÂivasati taæ gahapatiæ etad avoca:-Sutaæ me taæ gahapati: Avivittà SÃvatthi arahantehÅti. Kan nu kh' ajja samaïaæ và brÃhmaïaæ và payirupÃseyyÃmÃti? Ayaæ, bhante, Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa ÃrÃme. Taæ, bhante, Bhagavantaæ payirupÃsassÆti. #<[page 197]># %< 5.9. SUBHASUTTAõ (99). 197>% Atha kho Subho mÃïavo Todeyyaputto tassa gahapatissa paÂisutvà yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Subho mÃïavo Todeyyaputto Bhagavantaæ etad avoca: -- BrÃhmaïÃ, bho Gotama, evam Ãhaæsu: GahaÂÂho ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalaæ; na pabbajito ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalan ti. Idha bhavaæ Gotamo kim ÃhÃti? VibhajjavÃdo kho aham ettha, mÃïava; nÃham ettha ekaæsavÃdo. Gihissa và 'haæ, mÃïava, pabbajitassa và micchÃpaÂipattiæ na vaïïemi. GihÅ và hi, mÃïava, pabbajito và micchÃpaÂipanno micchÃpaÂipattÃdhikaraïahetu na ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalaæ. Gihissa và 'haæ, mÃïava, pabbajitassa và sammÃpaÂipattiæ vaïïemi. GihÅ và hi, mÃïava, pabbajito và sammÃpaÂipanno sammÃpaÂipattÃdhikaraïahetu ÃrÃdhako hoti ¤Ãyaæ dhammaæ kusalan ti. BrÃhmaïÃ, bho Gotama, evam Ãhaæsu: MahaÂÂhaæ idaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ gharÃvÃsakammaÂÂhÃnaæ mahapphalaæ hoti; appaÂÂhaæ idaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ pabbajjÃkammaÂÂhÃnaæ appaphalaæ hotÅti. Idha bhavaæ Gotamo kim ÃhÃti? Ettha pi kho ahaæ, mÃïava, vibhajjavÃdo, nÃham ettha ekaæsavÃdo. Atthi, mÃïava, kammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti. Atthi, mÃïava, kammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti. Atthi, mÃïava, kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti. Atthi, mÃïava, kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti. Katama¤ ca, mÃïava, #<[page 198]># %<198 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ kammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti? KasÅ kho, mÃïava, kammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti. Katama¤ ca, mÃïava, kammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti? KasÅ yeva kho, mÃïava, kammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti. Katama¤ ca, mÃïava, kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ vipajjamÃnam appaphalaæ hoti? Vaïijjà kho, mÃïava, kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti. Katama¤ ca, mÃïava, kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti? Vaïijjà yeva kho, mÃïava, kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti. SeyyathÃpi, mÃïava, kasÅ kammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti, evam eva kho, mÃïava, gharÃvÃsakammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti. SeyyathÃpi, mÃïava, kasÅ yeva kammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti, evam eva kho, mÃïava, gharÃvÃsakammaÂÂhÃnaæ mahaÂÂhaæ mahÃkiccaæ mahÃdhikaraïaæ mahÃsamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti. SeyyathÃpi, mÃïava, vaïijjà kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti, evam eva kho, mÃïava, pabbajjà kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ vipajjamÃnaæ appaphalaæ hoti. SeyyathÃpi, mÃïava, vaïijjà yeva kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ sampajjamÃnaæ mahapphalaæ hoti, evam eva kho, #<[page 199]># %< 5.9. SUBHASUTTAõ (99). 199>% \<[... content straddling page break has been moved to the page above ...]>/ mÃïava, pabbajjà kammaÂÂhÃnaæ appaÂÂhaæ appakiccaæ appÃdhikaraïaæ appasamÃrambhaæ sampajjamÃnaæ mahapphalaæ hotÅti. BrÃhmaïÃ, bho Gotama, pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃyÃti. Ye te, mÃïava, brÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, sace te agaru, sÃdhu te pa¤ca dhamme imasmiæ parisatiæ bhÃsassÆti. Na kho me, bho Gotama, garu, yatth' assu bhavanto và nisinnà bhavantarÆpà và ti. Tena hi, mÃïava, bhÃsassÆti. Saccaæ kho, bho Gotama, brÃhmaïà paÂhamaæ dhammaæ pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya. Tapaæ kho, bho Gotama, brÃhmaïà dutiyaæ dhammaæ pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya. Brahmacariyaæ kho, bho Gotama, brÃhmaïà tatiyaæ dhammaæ pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya. Ajjhenam kho, bho Gotama, brÃhmaïà catutthaæ dhammaæ pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya. CÃgaæ kho, bho Gotama, brÃhmaïà pa¤camaæ dhammaæ pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya. BrÃhmaïÃ, bho Gotama, ime pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa arÃdhanÃyÃti. Idha bhavaæ Gotamo kim ÃhÃti? Kiæ pana, mÃïava? Atthi koci brÃhmaïÃnaæ ekabrÃhmaïo pi yo evam Ãha: Ahaæ imesaæ pa¤cannaæ dhammÃnaæ abhi¤¤Ã sacchikatvà vipÃkaæ pavedemÅti? No h' idaæ, bho Gotama. Kiæ pana, mÃïava? Atthi koci brÃhmaïÃnaæ ekÃcariyo pi ekÃcariyapÃcariyo pi yÃva sattamà Ãcariyamahayugà yo evam Ãha: Ahaæ imesaæ pa¤cannaæ dhammÃnaæ sayaæ abhi¤¤Ã sacchikatvà vipÃkaæ pavedemÅti? No h' idaæ, bho Gotama. #<[page 200]># %<200 II. MAJJHIMAPA××ùSAõ.>% Kiæ pana, mÃïava? Ye pi te brÃhmaïÃnaæ pubbakà isayo mantÃnaæ kattÃro mantÃnaæ pavattÃro, yesam idaæ etarahi brÃhmaïà porÃïaæ mantapadaæ gÅtaæ pavuttaæ samihitaæ tad anugÃyanti tad anubhÃsanti bhÃsitam anubhÃsanti vÃcitaæ anuvÃcenti, -- seyyathÅdaæ AÂÂhako VÃmako VÃmadevo VessÃmitto Yamataggi AÇgiraso BhÃradvÃjo VÃseÂÂho Kassapo Bhagu, -- te pi evam Ãhaæsu: Mayaæ imesaæ pa¤cannaæ dhammÃnaæ sayaæ abhi¤¤Ã sacchikatvà vipÃkaæ pavedemÃti? No h' idaæ, bho Gotama. Iti kira, mÃïava, na 'tthi koci brÃhmaïÃnaæ ekabrÃhmaïo pi yo evam Ãha: Ahaæ imesaæ pa¤cannaæ dhammÃnaæ sayaæ abhi¤¤Ã sacchikatvà vipÃkaæ pavedemÅti. Na tthi koci brÃhmaïÃnaæ ekÃcariyo pi ekÃcariyapÃcariyo pi yÃva sattamà Ãcariyamahayugà yo evam Ãha: Ahaæ imesaæ pa¤cannaæ dhammÃnaæ sayaæ abhi¤¤Ã sacchikatvà vipÃkaæ pavedemÅti. Ye pi te brÃhmaïÃnaæ pubbakà isayo mantÃnaæ kattÃro . . . (&c. as above, inserting na before evam Ãhaæsu) . . . pavedemÃti. SeyyathÃpi, mÃïava, andhaveïi paramparà saæsatta purimo pi na passati majjhimo pi na passati pacchimo pi no passati, -- evam eva kho, maïava, andhaveïÆpamaæ ma¤¤e brÃhmaïÃnaæ bhÃsitaæ sampajjati, purimo pi na passati majjhimo pi na passati pacchimo pi na passatÅti. Evaæ vutte Subho mÃïavo Todeyyaputto Bhagavatà andhaveïÆpamena vuccamÃno kupito anattamano Bhagavantaæ yeva khuæsento Bhagavantaæ yeva vambhento Bhagavantaæ yeva vadamÃno: Samaïo Gotamo pÃpiko bhavissatÅti, Bhagavantaæ etad avoca: BrÃhmaïo, bho Gotama, PokkharasÃti Opama¤¤o Subhagavaniko evam Ãha: Evaæ eva pan' im' eke samaïabrÃhmaïà uttarimanussadhammà alamariya¤Ãïadassanavisesaæ paÂijÃnanti; tesaæ idaæ bhÃsitaæ hassakaæ yeva sampajjati, #<[page 201]># %< 5. 9. SUBHASUTTAõ (99). 201>% \<[... content straddling page break has been moved to the page above ...]>/ nÃmakaæ yeva sampajjati, rittakaæ yeva sampajjati, tucchakaæ yeva sampajjati. Kathaæ hi nÃma manussabhÆto uttarimanussadhammà alamariya¤Ãïadassanavisesaæ ¤assati và dakkhissati và sacchi và karissatÅti, n' etaæ ÂhÃnaæ vijjatÅti. Kim pana, mÃïava, brÃhmaïo PokkharasÃti Opama¤¤o Subhagavaniko sabbesaæ yeva samaïabrÃhmaïÃnaæ cetasà ceto paricca pajÃnÃtÅti? SakÃya pi hi, bho Gotama, puïïikÃya dÃsiyà brÃhmaïo PokkharasÃti Opama¤¤o Subhagavaniko na cetasà ceto paricca pajÃnÃti, kuto pana sabbesaæ yeva samaïabrÃhmaïÃnaæ cetasà ceto paricca pajÃnissatÅti. SeyyathÃpi, mÃïava, jaccandho puriso na passeyya kaïhasukkÃni rÆpÃni, na passeyya nÅlakÃni rÆpÃni, na passeyya pÅtakÃni rÆpÃni, na passeyya lohitakÃni rÆpÃni, na passeyya ma¤jeÂÂhakÃni rÆpÃni, na passeyya samavisamÃni, na passeyya tÃrakarÆpÃni, na passeyya candimasuriye; so evaæ vadeyya: Na 'tthi kaïhasukkÃni rÆpÃni, na 'tthi kaïhasukkÃnaæ rÆpÃnaæ dassÃvÅ; na 'tthi nÅlakÃni rÆpÃni, na 'tthi nÅlakÃnaæ rÆpÃnaæ dassÃvÅ; na 'tthi pÅtakÃni rÆpÃni, na 'tthi pÅtakÃnaæ rÆpÃnaæ dassÃvÅ; na 'tthi lohitakÃni rÆpÃni, na 'tthi lohitakÃnaæ rÆpÃnaæ dassÃvÅ; na 'tthi ma¤jeÂÂhakÃni rÆpÃni, na 'tthi ma¤jeÂÂhakÃnaæ rÆpÃnaæ dassÃvÅ; na 'tthi samavisamaæ, na 'tthi samavisamassa dassÃvÅ; na 'tthi tÃrakarÆpÃni, na 'tthi tÃrakarÆpÃnaæ dassÃvÅ; na 'tthi candimasuriyÃ, na 'tthi candimasuriyÃnaæ dassÃvÅ. Aham etaæ na jÃnÃmi; aham etaæ na passÃmi; tasmà na 'tthÅti. Sammà nu kho so, mÃïava, vadamÃno vadeyyÃti? No h' idaæ, bho Gotama. Atthi kaïhasukkÃni rÆpÃni, atthi kaïhasukkÃnaæ rÆpÃnaæ dassÃvÅ; atthi nÅlakÃni rÆpÃni, atthi nÅlakÃnaæ rÆpÃnaæ dassÃvÅ, . . . atthi candimasuriyÃ, atthi candimasuriyÃnaæ dassÃvÅ. Ahaæ etaæ na jÃnÃmi, #<[page 202]># %<202 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ aham etaæ na passÃmi, tasmà na 'tthÅti na hi so, bho Gotama, sammà vadamÃno vadeyyÃti. Evam eva kho, mÃïava, brÃhmaïo PokkharasÃti Opama¤¤o Subhagavaniko andho acakkhuko. So vata uttarimanussadhammà alamariya¤Ãïadassanavisesaæ ¤assati và dakkhiti và sacchi và karissatÅti, n' etaæ ÂhÃnaæ vijjati. Taæ kiæ ma¤¤asi, mÃïava? Ye te Kosalakà brÃhmaïamahÃsÃlÃ, seyyathÅdaæ CaÇkÅ brÃhmaïo TÃrukkho brÃhmaïo PokkharasÃti brÃhmaïo JÃïussoïÅ brÃhmaïo pità và te Todeyyo, -- katamà nesaæ seyyo, yaæ và te sammusà vÃcaæ bhÃseyvuæ yaæ và asammusÃti? SammusÃ, bho Gotama. Katamà tesaæ seyyo, yaæ và te mantà vÃcaæ bhÃseyyuæ, yaæ và amantà ti? MantÃ, bho Gotama. Katamà tesaæ seyyo, yaæ và te paÂisaÇkhÃya vÃcaæ bhÃseyyuæ yaæ và apaÂisaÇkhÃyÃti? PaÂisaÇkhÃya, bho Gotama. Katamà tesaæ seyyo, yaæ và te atthasaæhitaæ vÃcaæ bhÃseyyuæ, yaæ và anatthasaæhitan ti? Atthasaæhitam, bho Gotama Taæ kiæ ma¤¤asi, mÃïava? Yadi evaæ sante brÃhmaïena PokkharasÃtinà Opama¤¤ena Subhagavanikena sammusà vÃcà bhasità asammusà và ti? AsammusÃ, bho Gotama. Mantà vÃcà bhÃsitÃ, amantà và ti? AmantÃ, bho Gotama. PaÂisaÇkhÃya vÃcà bhÃsitÃ, apaÂisaÇkhÃya và ti? ApaÂisaÇkhÃya, bho Gotama. Atthasaæhità vÃcà bhÃsità anatthasaæhità và ti? AnatthasaæhitÃ, bho Gotama. #<[page 203]># %< 5. 9. SUBHASUTTAõ (99). 203>% Pa¤ca kho ime, mÃïava, nÅvaraïÃ. Katame pa¤ca? -KÃmacchandanÅvaraïaæ vyÃpÃdanÅvaraïaæ thÅnamiddhanÅvaraïaæ uddhaccakukkuccanÅvaraïaæ vicikicchÃnÅvaraïaæ. Ime kho, mÃïava, pa¤ca nÅvaraïÃ. Imehi kho, mÃïava, pa¤cahi nÅvaraïehi brÃhmaïo PokkharasÃti Opama¤¤o Subhagavaniko ÃvaÂo nivuto ophuto pariyonaddho. So vata uttarimanussadhammà alamariya¤Ãïadassanavisesaæ ¤assati và dakkhiti và sacchi và karissatÅti, -- n' etaæ ÂhÃnaæ vijjati, Pa¤ca kho ime, mÃïava, kÃmaguïÃ. Katame pa¤ca? -Cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyà sotavi¤¤eyyà saddÃ, --pe-- ghÃnavi¤¤eyyà gandhÃ, jivhÃvi¤¤eyyà rasÃ, kÃyavi¤¤eyyà phoÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyÃ. Ime kho, mÃïava, pa¤ca kÃmaguïÃ. Imehi kho, mÃïava, pa¤cahi kÃmaguïehi brÃhmaïo PokkharasÃti Opama¤¤o Subhagavaniko gathito mucchito ajjhopanno anÃdÅnavadassÃvÅ anissaraïapa¤¤o paribhu¤jati. So vata uttarimanussadhammà alamariya¤Ãïadassanavisesaæ ¤assati và dakkhiti và sacchi và karissatÅti, -- n' etaæ thÃnaæ vijjati. Taæ kiæ ma¤¤asi, mÃïava? Yaæ và tiïakaÂÂhupÃdÃnaæ paÂicca aggiæ jÃleyya, yaæ và nissaÂÂhatiïakaÂÂhupÃdÃnaæ aggiæ jÃleyya, -- katamo nu khvassa aggi accimà ca vaïïimà ca pabhassaro cÃti? Sace taæ, bho Gotama, ÂhÃnaæ nissaÂÂhatiïakaÂÂhupÃdÃnaæ aggiæ jÃlituæ, svÃssa aggi accimà ca vaïïimà ca pabhassaro cÃti. AÂÂhÃnaæ kho etaæ, mÃïava, anavakÃso, yaæ nissaÂÂhatiïakaÂÂhupÃdÃnaæ aggiæ jÃleyya a¤¤atra iddhimatÃ. SeyyathÃpi, mÃïava, tiïakaÂÂhupÃdÃnaæ paÂicca aggi jalati, tathÆpamÃhaæ, mÃïava, imaæ pÅtiæ vadÃmi, yÃyaæ pÅti pa¤ca kÃmaguïe paÂicca. #<[page 204]># %<204 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ SeyyathÃpi, mÃïava, nissaÂÂha{tiïakaÂÂhupÃdÃnaæ} paÂicca aggi jalati, tathÆpamÃhaæ, mÃïava, imam pÅtiæ vadÃmi, yÃyam pÅti a¤¤atr' eva kÃmehi a¤¤atra akusalehi dhammehi. Katamà ca, mÃïava, pÅti a¤¤atr' eva kÃmehi a¤¤atra akusalehi dhammehi? Idha, mÃïava, bhikkhu vivicc' eva kÃmehi vivicca akusalehi dhammehi paÂhamajjhÃnaæ upasampajja viharati; ayam pi kho, mÃïava, pÅti a¤¤atr' eva kÃmehi a¤¤atr' akusalehi dhammehi. Puna ca paraæ, mÃïava, bhikkhu vitakkavicÃrÃnaæ vÆpasamà -- pe -- dutiyajjhÃnaæ upasampajja viharati; ayaæ pi kho, mÃïava, pÅti a¤¤atr' eva kÃmehi a¤¤atr' akusalehi dhammehi. Ye te, mÃïava, brÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, kam ettha brÃhmaïà dhammaæ mahapphalataraæ pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃyÃti? Ye 'me, bho Gotama, brÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, cÃgam ettha brÃhmaïà {dhammaæ} mahapphalataraæ pa¤¤Ãpenti pu¤¤assa {kiriyÃya} kusalassa ÃrÃdhanÃyÃti. Taæ kiæ ma¤¤asi, mÃïava? Idha a¤¤atarassa brÃhmaïassa mahÃya¤¤o paccupaÂÂhito assa; atha dve brÃhmaïà Ãgaccheyyuæ: ItthannÃmassa brÃhmaïassa mahÃya¤¤aæ anubhavissÃmÃti; tatth' ekassa brÃhmaïassa evam assa: Aho vata aham eva labheyyaæ bhattagge aggÃsanaæ aggodakaæ aggapiï¬aæ, na a¤¤o brÃhmaïo labheyya bhattagge aggÃsanaæ aggodakaæ aggapiï¬an ti; ÂhÃnaæ kho pan' etaæ, mÃïava, vijjati, yaæ a¤¤o brÃhmaïo labheyya bhattagge aggÃsanaæ aggodakaæ aggapiï¬aæ, na so brÃhmaïo labheyya bhattagge aggÃsanaæ aggodakaæ aggapiï¬aæ; A¤¤o brÃhmaïo labhati bhattagge aggÃsanaæ aggodakaæ aggapiï¬aæ, nÃhaæ labhÃmi bhattagge aggÃsanaæ aggodakaæ aggapiï¬an ti, iti so kupito hoti anattamano; #<[page 205]># %< 5. 9. SUBHASUTTAõ (99). 205>% \<[... content straddling page break has been moved to the page above ...]>/ -- imassa pana, mÃïava. brÃhmaïà kiæ vipÃkaæ pa¤¤ÃpentÅti? Na khvettha, bho Gotama, brÃhmaïà evaæ dÃnaæ denti: Iminà paro kupito hotu anattamano ti. Atha khvettha brÃhmaïà anukampÃjÃtikaæ yeva dÃnaæ dentÅti? Evaæ sante kho, mÃïava, brÃhmaïÃnaæ idaæ chaÂÂhaæ pu¤¤akiriyÃvatthu hoti yadidaæ anukampÃjÃtikan ti? Evaæ sante, bho Gotama, brÃhmaïÃnaæ idaæ chaÂÂhaæ pu¤¤akiriyÃvatthu hoti yadidaæ anukampÃjÃtikan ti. Ye te, mÃïava, brÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, ime tvaæ pa¤ca dhamme kattha bahulaæ samanupassasi gahaÂÂhesu và pabbajitesu và ti? Ye 'me, bho Gotama, brÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, imÃhaæ pa¤ca dhamme pabbajitesu bahulaæ samanupassÃmi appaæ gahaÂÂhesu. GahaÂÂho hi, bho Gotama, mahaÂÂho mahÃkicco mahÃdhikaraïo mahÃsamÃrambho, na satataæ samitaæ saccavÃdÅ hoti. Pabbajito kho pana, bho Gotama, appaÂÂho appakicco appÃdhikaraïo appasamÃrambho, satataæ samitaæ saccavÃdÅ hoti. GahaÂÂho hi, bho Gotama, mahaÂÂho mahÃkicco mahÃdhikaraïo mahÃsamÃrambho, na sataÂaæ samitaæ tapassÅ hoti, brahmacÃrÅ hoti, sajjhÃyabahulo hoti, cÃgabahulo hoti. Pabbajito kho pana, bho Gotama, appaÂÂho appakicco appÃdhikaraïo appasamÃrambho, satataæ samitaæ tapassÅ hoti, brahmacÃrÅ hoti, sajjhÃyabahulo hoti, cÃgabahulo hoti. Ye 'me, bho Gotama, samaïabrÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, imÃhaæ pa¤ca dhamme pabbajitesu bahulaæ samanupassÃmi, appaæ gahaÂÂhesÆti. Ye te, mÃïava, brÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, cittassÃhaæ ete parikkhÃre vadÃmi, #<[page 206]># %<206 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ yadidaæ cittaæ averaæ abyÃpajjhaæ tassa bhÃvanÃya. Idha, mÃïava, bhikkhu saccavÃdÅ hoti, so saccavÃdÅ 'mhÅti labhati atthavedaæ, labhati dhammavedaæ, labhati dhammÆpasaæhitaæ pÃmujjaæ yan taæ kusalÆpasaæhitaæ pÃmujjaæ, cittassÃhaæ etaæ parikkhÃraæ vadÃmi, yadidaæ cittaæ averaæ abyÃpajjhaæ tassa bhÃvanÃya. Idha, mÃïava, bhikkhu tapassÅ hoti brahmacÃrÅ hoti sajjhÃyabahulo hoti cÃgabahulo hoti, so cÃgabahulo 'mhÅti labhati atthavedaæ, labhati dhammavedaæ, labhati dhammÆpasaæhitaæ pÃmujjaæ, ya¤ taæ kusalÆpasaæhitaæ pÃmujjaæ cittassÃhaæ etaæ parikkhÃraæ vadÃmi yadidaæ cittaæ averaæ abyÃpajjhaæ tassa bhÃvanÃya. Ye te, mÃïava, brÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, cittassÃhaæ ete parikkhÃre vadÃmi, yadidaæ cittaæ averaæ avyÃpajjhaæ tassa bhÃvanÃyÃti. Evaæ vutte Subho mÃïavo {Todeyyaputto} Bhagavantaæ etad avoca:-- Sutaæ me taæ, bho Gotama: Samaïo Gotamo BrahmÃnaæ sahavyatÃya maggaæ jÃnÃtÅti. Taæ kiæ ma¤¤asi, mÃïava? ùsanne ito NaÊakÃragÃmo? Nayito dÆre NaÊakÃragÃmo ti? Evam bho. ùsanne ito NaÊakÃragÃmo, nayito dÆre NaÊakÃragÃmo ti. Taæ kiæ ma¤¤asi, mÃïava? Idh' assa puriso NaÊakÃragÃme jÃtavaddho, tam enaæ NaÊakÃragÃmato tÃvadeva avasaÂaæ NaÊakÃragÃmassa maggaæ puccheyyuæ, -- siyà nu kho, mÃïava, tassa purisassa NaÊakÃragÃme jÃtÃvaddhassa NaÊakÃragÃmassa maggaæ puÂÂhassa dandhÃyitattaæ và vitthÃyitattaæ và ti? No h' idaæ, bho Gotama. Taæ kissa hetu? Amu hi, bho Gotama, puriso NaÊakÃragÃme jÃtavaddho; tassa sabbÃn' eva NaÊakÃragÃmassa maggÃni suviditÃnÅti. Siyà nu kho, mÃïava, tassa purisassa NaÊakÃragÃme jÃtavaddhassa NaÊakÃragÃmassa maggaæ puÂÂhassa dandhÃyitattaæ và vitthÃyitattaæ vÃ. #<[page 207]># %< 5. 9. SUBHASUTTAõ (99). 207>% \<[... content straddling page break has been moved to the page above ...]>/ Na tveva TathÃgatassa, brahmalokaæ và brahmalokagÃminiæ và paÂipadaæ puÂÂhassa dandhÃyitattaæ và vitthÃyitattaæ vÃ. BrahmÃna¤ cÃhaæ, mÃïava, pajÃnÃmi, brahmaloka¤ ca brahmalokagÃmini¤ ca paÂipadaæ, yathÃpaÂipanno ca brahmalokaæ upapanno, ta¤ ca pajÃnÃmÅti. Sutaæ me taæ, bho Gotama: Samaïo Gotamo BrahmÃnaæ sahavyatÃya maggaæ desetÅti. SÃdhu me bhavaæ Gotamo BrahmÃnaæ sahavyatÃya maggaæ desetÆti. Tena hi, mÃïava, suïÃhi sadhukaæ manasikarohi, bhÃsissÃmÅti. Evaæ bho ti Subho mÃïavo Todeyyaputto Bhagavato paccassosi. Bhagavà etad avoca:-- Katamo ca, mÃïava, BrahmÃnaæ sahavyatÃya maggo? Idha, mÃïava, bhikkhu mettÃsahagatena cetasà ekaæ disaæ pharitvà viharati, tathà dutiyaæ, {tathÃ} tatiyaæ tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ mettÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhena pharitvà viharati. Evaæ bhÃvitÃya kho, mÃïava, mettÃya cetovimuttiyà yaæ pamÃïakataæ kammaæ, na taæ tatrÃvasissati, na taæ tatrÃvatiÂÂhati. SeyyathÃpi, mÃïava, balavà saÇkadhamo appakasiren' eva catuddisà vi¤¤Ãpeyya; evam eva kho, mÃïava, evaæ bhÃvitÃya mettÃya cetovimuttiyÃ, yaæ pamÃïakataæ kammaæ, na taæ tatrÃvasissati, na taæ tatrÃvatiÂÂhati. Ayam pi kho, mÃïava, BrahmÃnaæ sahavyatÃya maggo. Puna ca paraæ, mÃïava, bhikkhu karuïÃsahagatena cetasà -- pe -- muditÃsahagatena cetasÃ, upekhÃsahagatena cetasà ekaæ disaæ pharitvà viharati, tathà dutiyaæ, tathà tatiyaæ, tathà catutthiæ; iti uddhamadho tiriyaæ sabbadhi sabbattatÃya sabbÃvantaæ lokaæ upekhÃsahagatena cetasà vipulena mahaggatena appamÃïena averena abyÃpajjhena pharitvà viharati. #<[page 208]># %<208 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Evaæ bhÃvitÃya kho, mÃïava, upekhÃya cetovimuttiyÃ, yaæ pamÃïakataæ kammaæ, na taæ tatrÃvasissati, na taæ tatrÃvatiÂÂhati. SeyyathÃpi, mÃïava, balavà saÇkhadhamo appakasiren' eva catuddisà vi¤¤Ãpeyya, evam eva kho, mÃïava, evaæ bhÃvitÃya upekhÃya cetovimuttiyÃ, yaæ pamÃïakataæ kammaæ, na taæ tatrÃvasissati, na taæ tatrÃvatiÂÂhati. Ayaæ pi kho, mÃïava, BrahmÃnaæ sahavyatÃya maggo ti. Evaæ vutte Subho mÃïavo Todeyyaputto Bhagavantam etad avoca: Abhikkantaæ bho Gotama, abhikkantaæ bho Gotama. SeyyathÃpi, bho Gotama, nikujjitaæ và ukkujjeyya, paÂicchannaæ và vivareyya, mÆÊhassa và maggaæ Ãcikkheyya, andhakÃre và telapajjotaæ dhÃreyya: Cakkhumanto rÆpÃni dakkhintÅti, -- evam evaæ bhoto Gotamena anekapariyÃyena dhammo pakÃsito. EsÃhaæ bhavantaæ Gotamaæ saraïaæ gacchÃmi dhamma¤ ca bhikkhusaægha¤ ca. UpÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïaæ gataæ. Handa ca dÃni mayaæ, bho Gotama, gacchÃma; bahukiccà mayaæ bahukaraïÅyà ti. Yassa dÃni tvaæ, mÃïava, kÃlaæ ma¤¤asÅti. Atha kho Subho mÃïÃvo Todeyyaputto Bhagavato bhÃsitaæ abhinanditvà anumoditvà uÂÂhÃy' Ãsanà Bhagavantaæ abhivÃdetvà padakkhiïaæ katvà pakkÃmi. Tena kho pana samayena JÃïussoïÅ brÃmaïo sabbasetena vaÊavÃbhirathena SÃvatthiyà niyyÃti divÃdivassa. Addasà kho JÃïussoïÅ brÃhmaïo Subhaæ mÃïavaæ Todeyyaputtaæ dÆrato va Ãgacchantaæ, disvà Subhaæ mÃïavaæ Todeyyaputtam etad avoca: Handa kuto nu bhavaæ BhÃradvÃjo Ãgacchati divÃdivassÃti? Ito hi kho ahaæ, bho, ÃgacchÃmi samaïassa Gotamassa santikà ti. Taæ kiæ ma¤¤asi, bhavaæ BhÃradvÃjo? Samaïassa Gotamassa pa¤¤Ãveyyattiyaæ paï¬ito ma¤¤e ti? #<[page 209]># %< 5. 10. SA§GùRAVASUTTAõ (100) 209>% Ko cÃhaæ, bho, ko ca samaïassa Gotamassa pa¤¤Ãveyyattiyaæ jÃnissÃmi, so pi nun' assa tÃdiso va yo samaïassa Gotamassa pa¤¤Ãveyyattiyaæ jÃneyyÃti. UÊÃrÃya khalu bhavaæ BhÃradvÃjo samaïaæ Gotamaæ pasaæsÃya pasaæsatÅti. Ko cÃham bho, ko ca samaïaæ Gotamaæ {pasaæsissÃmi?} {Pasatthapasattho} {ca} so bhavaæ Gotamo seÂÂho devamanussÃnaæ, ye c' ime, bho, brÃhmaïà pa¤ca dhamme pa¤¤Ãpenti pu¤¤assa kiriyÃya kusalassa ÃrÃdhanÃya, cittassa te samaïo Gotamo parikkhÃre vadati, yadidaæ cittaæ averaæ abyÃpajjhaæ tassa bhÃvanÃyÃti. Evaæ vutte JÃïussoïÅ brÃhmaïo sabbasetà vaÊavÃbhirathà orohitvà ekaæsaæ uttarÃsaÇgaæ karitvà yena Bhagavà ten' a¤jalim païÃmetvà udÃnaæ udÃnesi: LÃbhà ra¤¤o Pasenadissa Kosalassa, suladdhaæ lÃbhà ra¤¤o Pasenadissa Kosalassa yassa vijite TathÃgato viharati arahaæ SammÃsambuddho ti. SUBHASUTTAõ6 NAVAMAõ. 100. Evam me sutaæ. Ekaæ samayaæ Bhagavà Kosalesu cÃrikaæ carati mahatà bhikkhusaæghena saddhiæ. Tena kho pana samayena DhÃna¤jÃnÅ nÃma brÃhmaïÅ Caï¬alakappe paÂivasati abhippasannà Buddhe ca dhamme ca saæghe ca. Atha kho DhÃna¤jÃnÅ brÃhmaïÅ upakkhalitvà tikkhattuæ udÃnaæ udÃnesi: Namo tassa Bhagavato arahato sammÃsambuddhassa! Namo tassa Bhagavato arahato sammÃsambuddhassa! Namo tassa Bhagavato arahato sammÃsambuddhassÃtÅ. #<[page 210]># %<210 II. {MAJJHIMAPA××ùSAõ}.>% \<[... content straddling page break has been moved to the page above ...]>/ Tena kho pana samayena SaÇgÃravo nÃma mÃïavo Caï¬alakappe paÂivasati tiïïaæ vedÃnaæ pÃragÆ sanighaï¬ukeÂubhÃnaæ sÃkkharappabhadÃnaæ itihÃsapa¤camÃnaæ padako veyyÃkaraïo lokÃyatamahÃpurisalakkhaïesu anavayo. Assosi kho SaÇgÃravo mÃïavo DhÃna¤jÃniyà brÃhmaïiyà evaæ vÃcaæ bhÃsamÃnÃya, sutvà DhÃna¤jÃniæ brÃhmaïiæ etad avoca: AvabhÆtà ca 'yaæ DhÃna¤jÃni {brÃhmaïÅ} parÃbhÆtà ca 'yaæ DhÃna¤jÃnÅ brÃhmaïÅ vijjamÃnÃnaæ brÃhmaïÃnaæ, atha ca pana tassa muï¬akassa samaïakassa vaïïaæ bhÃsatÅti. Na hi pana tvaæ, tÃta Bhadramukha, tassa Bhagavato sÅlapa¤¤Ãïaæ jÃnÃsi; sace tvaæ, tÃta Bhadramukha, tassa Bhagavato sÅlapa¤¤Ãïaæ jÃneyyÃsi, na tvaæ, tÃta Bhadramukha, taæ Bhagavantaæ akkositabbaæ paribhÃsitabbaæ ma¤¤eyyÃsÅti. Tena hi, bhoti, yadà samaïo Gotamo Caï¬alakappaæ anuppatto hoti, atha kho me ÃroceyyÃsÅti. Evaæ BhadramukhÃti kho DhÃna¤jÃnÅ brÃhmaïÅ SaÇgÃravassa mÃïavassa paccassosi. Atha kho Bhagavà Kosalesu anupubbena cÃrikaæ caramÃno Caï¬alakappaæ tad avasari. Tatra sudaæ Bhagavà Caï¬alakappe viharati TodeyyÃnaæ brÃhmaïÃnaæ ambavane. Assosi kho DhÃna¤jÃnÅ brÃhmaïÅ: Bhagavà kira Caï¬alakappaæ anuppatto Caï¬alakappe viharati TodeyyÃnaæ brÃhmaïÃnaæ ambavane ti. Atha kho DhÃna¤jÃnÅ brÃhmaïÅ yena SaÇgÃravo mÃïavo ten' upasaækami, upasaækamitvà SaÇgÃravaæ mÃïavaæ etad avoca: Ayaæ, tÃta Bhadramukha, so Bhagavà Caï¬alakappaæ anuppatto Caï¬alakappe viharati TodeyyÃnaæ brÃhmaïÃnaæ ambavane. Yassa dÃni tvaæ, tÃta Bhadramukha, kÃlaæ ma¤¤asÅti. Evaæ bhotÅti kho SaÇgÃravo mÃïavo DhÃna¤jÃniyà brÃhmaïiya paÂisutvà yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavatà saddhiæ sammodi sammodanÅyaæ kathaæ sÃrÃïÅyaæ vÅtisÃretvà ekamantaæ nisÅdi. #<[page 211]># %< 5. 10. SA§GùRAVASUTTAõ (100). 211>% \<[... content straddling page break has been moved to the page above ...]>/ Ekamantaæ nisinno kho SaÇgÃravo mÃïavo Bhagavantaæ etad avoca:-Santi kho, bho Gotama, eke samaïabrÃhmaïà diÂÂhadhammÃbhi¤¤ÃvosÃnapÃramippattà Ãdibrahmacariyaæ paÂijÃnanti. Tatra, bho Gotama, ye te samaïabrÃhmaïà diÂÂhadhammÃbhi¤¤ÃvosÃnapÃramippattà Ãdibrahmacariyaæ paÂijÃnanti, tesaæ bhavaæ Gotamo katamo ti? DiÂÂhadhammÃbhi¤¤ÃvosÃnapÃramippattÃnaæ Ãdibrahmacariyaæ paÂijÃnantÃnam pi kho ahaæ, BhÃradvÃja, vemattataæ vadÃmi. Santi, BhÃradvÃja, eke samaïabrÃhmaïà anussavikÃ, te anussavena diÂÂhadhammÃbhi¤¤ÃvosÃnapÃramippattà Ãdibrahmacariyaæ paÂijÃnanti, seyyathÃpi brÃhmaïà TevijjÃ. Santi pana, BhÃradvÃja, eke samaïabrÃhmaïà kevalaæ saddhÃmattakena diÂÂhadhammÃbhi¤¤ÃvosÃnapÃramippattà Ãdibrahmacariyaæ paÂijÃnanti, seyyathÃpi {takkÅ} {vÅmaæsÅ}. Santi, BhÃradvÃja, eke samaïabrÃhmaïà pubbe ananussutesu dhammesu sÃmaæ yeva dhammaæ abhi¤¤Ãya, diÂÂhadhammÃbhi¤¤ÃvosÃnapÃramippattà Ãdibrahmacariyaæ paÂijÃnanti. Tatra, BhÃradvÃja, ye te samaïabrÃhmaïà pubbe ananussutesu dhammesu sÃmaæ yeva dhammaæ abhi¤¤Ãya, diÂÂhadhammÃbhi¤¤ÃvosÃnapÃramippattà Ãdibrahmacariyaæ paÂijÃnanti, tesÃham asmi. Tad {aminÃ} p' etaæ, BhÃradvÃja pariyÃyena veditabbaæ. Yathà ye te samaïabrÃhmaïà pubbe ananussutesu dhammesu sÃmaæ yeva dhammaæ abhi¤¤Ãya diÂÂhadhammÃbhi¤¤avosÃnapÃramippattà Ãdibrahmacariyaæ paÂijÃnanti, tesÃham asmi. Idha me, BhÃradvÃja, pubbe va sambodhà anabhisambuddhassa Bodhisattass' eva sato etad ahosi:-- SambÃdho gharÃvÃso rÃjÃpatho, abbhokÃso pabbajjÃ. Nayidaæ sukaraæ agÃraæ ajjhÃvasatà ekantaparipuïïaæ ekantaparisuddhaæ saÇkhalikhitaæ brahmacariyaæ carituæ. YannÆnÃhaæ kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajeyyan ti. So kho ahaæ, BhÃradvÃja, aparena samayena daharo va samÃno susu kÃlakeso #<[page 212]># %<212 II. MAJJHIMAPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ . . . (&c. as from line 28 of Vol. I page 163 to page 167 line 8, substituting BhÃradvÃja for bhikkhave) . . . alam idaæ padhÃnÃyÃti. Apissu maæ . . . (&c. as from line 29 of Vol. I page {240} to page 247 line 16, substituting BhÃradvÃja for Aggivessana & omitting evarÆpà pi kho me . . . tiÂÂhati p. 243 line 2 & on p. 244) . . . Ãvatto bÃhullÃyÃti. So kho ahaæ, BhÃradvÃja, oÊÃrikaæ ÃhÃraæ ÃhÃretvà balaæ gahetvà vivicc' eva kÃmehi --pe-- paÂhamajjhÃnaæ upasampajja vihÃsiæ. VitakkavicÃrÃnaæ vÆpasamà ajjhattaæ sampasÃdanaæ cetaso ekodibhÃvaæ avitakkaæ avicÃraæ samÃdhijaæ pÅtisukhaæ dutiyajjhÃnaæ --pe-- tatiyajjhÃnaæ upasampajja vihÃsiæ. So evaæ samÃhite citte parisuddhe pariyodÃte anaÇgaïe vigatÆpakkilese mudubhÆte kammaïiye Âhite Ãnejjappatte . . . (&c. as from line 19 of Vol. I page 248 to page 249 line 21. substituting BhÃradvÃja for Aggivessana & omitting evarÆpà pi . . . tiÂÂhati on pp. 248,249) . . . ÃtÃpino pahitattassa viharato ti. Evaæ vutte SaÇgÃravo mÃïavo Bhagavantaæ etad avoca: -- AÂÂhita vata bhoto Gotamassa padhÃnaæ ahosi, sappurisa vata bhoto Gotamassa padhÃnaæ ahosi, yathà taæ arahato sammÃsambuddhassa. Kin nu kho, bho Gotama, atthi devà ti? èhÃnaso me taæ, BhÃradvÃja, viditaæ yadidaæ atthi devà ti. Kin nu kho, bho Gotama, atthi devà ti puÂÂho samÃno, ÂhÃnaso me taæ, BhÃradvÃja, viditaæ yadidaæ atthi devà ti vadesi? Nanu, bho Gotama, evaæ sante tucchà musà hotÅti? Atthi devà ti, BhÃradvÃja, puÂÂho samÃno, atthi devà ti yo {vadeyya}, #<[page 213]># %< 5. 10. SA§GùRAVASUTTAõ (100). 213>% \<[... content straddling page break has been moved to the page above ...]>/ ÂhÃnaso vidità me vidità ti yo vadeyya, atha khvettha vi¤¤Æpurisena ekaæsena niÂÂhaæ gantabbaæ yadidaæ atthi devà ti. Kissa pana me bhavaæ Gotamo Ãdiken' eva na byÃkÃsÅti? Ucce sammataæ kho etaæ, BhÃradvÃja, lokasmiæ yadidaæ atthi devà ti. Evaæ vutte SaÇgÃravo mÃïavo Bhagavantaæ etad avoca: -- Abhikkantaæ, bho Gotama; abhikkantam, bho Gotama, SeyyathÃpi, bho Gotama, nikujjitaæ và ukkujjeyya, paÂicchannaæ và vivareyya, mÆÊhassa và maggaæ Ãcikkheyya. andhakÃre và telapajjotaæ dhÃreyya: Cakkhumanto rÆpÃni dakkhintÅti, -- evam evaæ bhotà Gotamena anekapariyÃyena dhammo pakÃsito. EsÃhaæ Bhagavantaæ Gotamaæ saraïaæ gacchÃmi dhamma¤ ca bhikkhusaægha¤ ca. UpÃsakaæ maæ bhavaæ Gotamo dhÃretu ajjatagge pÃïupetaæ saraïagatan ti. SA§GùRAVASUTTAõ DASAMAõ. BRùHMA×AVAGGO PA¥CAMO. MAJJHIMAPA××ùSAõ SAMATTAõ. #<[page 214]># %<214 III. UPARIPA××ùSAõ.>% 101. Evam me sutaæ. Ekaæ samayaæ Bhagavà Sakkesu viharati; Devadahaæ nÃma SakkÃnaæ nigamo. Tatra kho Bhagavà bhikkhÆ Ãmantesi: Bhikkhavo ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca: Santi, bhikkhave, eke samaïabrÃhmaïà evaæ-vÃdino evaæ-diÂÂhino: Yaæ ki¤cÃyaæ purisapuggalo paÂisaævedeti, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu; iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, navÃnaæ kammÃnaæ akaraïà Ãyatiæ anavassavo, Ãyatiæ anavassavà kammakkhayo, kammakkhayà dukkhakkhayo, dukkhakkhayà vedanÃkkhayo, vedanÃkkhayà sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti. -- Evaæ-vÃdino, bhikkhave, NigaïÂhÃ. Evaæ-vÃdÃhaæ, bhikkhave, NigaïÂhe upasaækamitvà evaæ vadÃmi: Saccaæ kira tumhe, Ãvuso NigaïÂhÃ, evaæ vÃdino evaæ-diÂÂhino: Yaæ ki¤cÃyaæ purisapuggalo paÂisaævedeti, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu; iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, navÃnaæ kammÃnaæ akaraïÃ, Ãyatiæ anavassavo, Ãyatiæ anavassavà kammakkhayo, kammakkhayà dukkhakkhayo, dukkhakkhayà vedanÃkkhayo,vedanÃkkhayà sabbaæ dukkaæ nijjiïïaæ bhavissatÅti? Te ce me, bhikkhave, NigaïÂhà evaæ puÂÂhà ùmà ti paÂijÃnanti, tyÃhaæ evaæ vadÃmi: Kiæ pana tumhe, Ãvuso NigaïÂhÃ, jÃnÃtha: AhuvÃm' eva mayaæ pubbe, na nÃhuvamhÃti? No h' idaæ avuso. Kiæ pana tumhe, Ãvuso NigaïÂhÃ, jÃnÃtha: AkarÃm' eva mayaæ pubbe pÃpaæ kammaæ, na nÃkaramhÃti? No h' idaæ Ãvuso. Kiæ pana {tumhe}, Ãvuso NigaïÂhÃ, jÃnÃtha: EvarÆpaæ và evarÆpaæ và pÃpaæ kammaæ akaramhÃti? No h' idaæ Ãvuso. Kiæ pana tumhe, Ãvuso NigaïÂhà jÃnÃtha: Ettakaæ và dukkhaæ nijjiïïaæ, ettakaæ và dukkhaæ nijjiretabbaæ, ettakamhi và dukkhe nijjiïïe sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti? #<[page 215]># %< 1. 1. DEVADAHASUTTAõ (101). 215>% No h' idaæ Ãvuso. Kiæ pana tumhe, Ãvuso NigaïÂhÃ, jÃnÃtha diÂÂhe va dhamme akusalÃnaæ dhammÃnaæ pahÃnaæ, kusalÃnaæ dhammÃnaæ upasampadan ti? No h' idaæ, Ãvuso. Iti kira tumhe, Ãvuso NigaïÂhÃ, na jÃnÃtha: AhuvÃm' eva mayaæ pubbe, na nÃhuvamhÃti; na jÃnÃtha: AkarÃm' eva mayaæ pubbe pÃpaæ kammaæ, na nÃkaramÃti; na jÃnÃtha: EvarÆpaæ và evarÆpaæ và pÃpaæ kammaæ akaramhÃti; na jÃnÃtha: Ettakaæ và dukkhaæ nijjiïïaæ, ettakaæ và {dukkhaæ} nijjiretabbaæ, ettakamhi và dukkhe nijjiïïe sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti; na jÃnÃtha diÂÂhe va dhamme akusalÃnaæ dhammÃnaæ pahÃnaæ kusalÃnaæ dhammÃnaæ upasampadaæ. Evaæ sante ÃyasmantÃnaæ NigaïÂhÃnaæ na kallaæ assa veyyÃkaraïÃya: Yaæ ki¤cÃyaæ purisapuggalo paÂisaævedeti, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu; iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, navÃnaæ kammÃnaæ akaraïÃ, Ãyatiæ anavassavo, Ãyatiæ anassavà kammakkhayo, kammakkhayà dukkhakkhayo, dukhakkhayà vedanÃkkhayo, vedanÃkkhayà sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti. Sace tumhe, Ãvuso NigaïÂhÃ, {jÃneyyÃtha}: AhuvÃm' eva mayaæ pubbe, na nÃhuvamhÃti, -- jÃneyyÃtha: AkarÃm' eva mayaæ pubbe pÃpaæ kammaæ, na nÃkaramhÃti jÃneyyÃtha: EvarÆpaæ và evarÆpaæ và pÃpaæ dhammaæ akaramhÃti: jÃneyyÃtha: Ettakaæ và dukkhaæ nijjiïïaæ ettakaæ và dukkhaæ nijjiretabbaæ, ettakamhi và dukkhe nijjiïïe sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti; jÃneyyÃtha diÂÂhe va dhamme akusalÃnaæ dhammÃnaæ pahÃnaæ, kusalÃnaæ dhammÃnaæ upasampadaæ. Evaæ sante ÃyasmantÃnaæ NigaïÂhÃnaæ kallaæ assa veyyÃkaraïÃya, yaæ ki¤cÃyaæ purisapuggalo paÂisaævedeti, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu; iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, #<[page 216]># %<216 III UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ navÃnaæ kammÃnaæ akaraïÃ, Ãyatiæ anavassavo, Ãyatiæ anavassavà kammakkhayo, kammakkhayyà dukkhakkhayo, dukkhakkhayà vedanÃkkhayo, vedanÃkkhayà sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti SeyyathÃpi, Ãvuso NigaïÂhÃ, puriso sallena viddho assa savÅsena gÃÊhÆpalepanena; so sallassa pi vedanÃhetu dukkhà tippà kaÂukà vedanà vediyeyya; tassa mittÃmaccà ¤ÃtisÃlohità bhisakkaæ sallakattaæ upaÂÂhapeyyum; tassa so bhisakko sallakatto satthena vaïamukhaæ parikanteyya; so satthena pi vaïamukhassa parikantanahetu dukkhà tippà kaÂukà vedanà vediyeyya; tassa so bhisakko sallakatto esaniyà sallaæ eseyya; so esaniyà pi sallassa esanÃhetu dukkhà tippà kaÂukà vedanà vediyeyya; tassa so bhisakko sallakatto sallaæ abbyaheyya; so sallassa pi abbyahanahetu dukkhà tippà kaÂukà vedanà vediyeyya; tassa so bhisakko sallakatto agadaÇgÃraæ vaïamukhe odaheyya; so agadaÇgÃrassa pi vaïamukhe odahanahetu dukkhà tippà kaÂukà vedanà vediyeyya; so aparena samayena rÆÊhena vaïena saæchavinà arogo assa sukhÅ serÅ sayaævasÅ {yena} kÃmaÇgamo; tassa evam assa:-- Ahaæ ko pubbe viddho ahosiæ savÅsena gÃÊhÆpalepanena; so 'haæ sallassa pi vedanÃhetu dukkhà tippà kaÂukà vedanà vediyiæ; tassa me mittÃmaccà ¤ÃtisÃlohità bhisakkaæ sallakattaæ upaÂÂhapesuæ; tassa me so bhisakko sallakatto satthena vaïamukhaæ parikanti; so 'haæ sallena pi vaïamukhassa parikantanahetu dukkhà tippà kaÂukà vedanà vediyiæ; tassa me so bhisakko sallakatto esaniyà sallaæ esi; so 'haæ esaniyà pi sallassa esanÃhetu dukkhà tippà kaÂukà vedanà vediyiæ; tassa me so bhisakko sallakatto sallaæ abbyahi; so 'haæ sallassa pi abbyahanahetu dukkhà tippà kaÂukà vedanà vediyiæ; tassa me so bhisakko sallakatto agadaÇgÃraæ vaïamukhe odahi; so 'haæ agadaÇgÃrassa pi vaïamukhe odahanahetu dukkhà tippà kaÂukà vedanà vediyiæ; so 'mhi etarahi rÆÊhena vaïena saæchavinà arogo sukhÅ serÅ sayaævasÅ yena kÃmaÇgamo ti. #<[page 217]># %< 1. 1. {DEVADAHASUTTAõ} (101). 217>% \<[... content straddling page break has been moved to the page above ...]>/ -- Evam eva kho, Ãvuso NigaïÂhÃ, sace tumhe jÃneyyÃtha: AhuvÃm' eva mayaæ pubbe na nÃhuvamhÃti, jÃneyyÃtha: AkarÃm' eva mayaæ pubbe pÃpaæ kammaæ, na nÃkaramhÃti; jÃneyyÃtha: EvarÆpaæ và evarÆpaæ và pÃpaæ kammaæ akaramhÃti; jÃneyyÃtha: Ettakaæ và dukkhaæ nijjiïïaæ ettakaæ và dukkhaæ nijjiretabbaæ, ettakamhi và dukkhe nijjiïïe sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti; {jÃneyyÃtha} diÂÂhe va dhamme akusalÃnaæ kammÃnaæ pahÃnaæ, kusalÃnaæ dhammÃnaæ upasampadaæ. Evaæ sante ÃyasmantÃnaæ NigaïÂhÃnaæ kallam assa veyyÃkaraïÃya: Yaæ ki¤cÃyaæ purisapuggalo paÂisaævedeti, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu: iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, navÃnaæ kammÃnaæ akaraïÃ, Ãyatiæ anavassavo, Ãyatiæ anavassavà kammakkhayo, kammakkhayà dukkhakkhayo, dukkhakkhayà vedanÃkkhayo, vedanÃkkhayà sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti. Yasmà ca kho tumhe, Ãvuso NigaïÂhÃ, na jÃnÃtha: AhuvÃm' eva mayaæ pubbe, na nÃhuvamhÃti, na jÃnÃtha: AkarÃm' eva mayaæ pubbe pÃpaæ kammaæ, na nÃkaramÃti; na jÃnÃtha: EvarÆpaæ và evarÆpaæ và pÃpakammaæ akaramhÃti; na jÃnÃtha: Ettakaæ và dukkhaæ nijjiïïaæ ettakaæ và dukkhaæ nijjiretabbaæ ettakamhi và dukkhe nijjiïïe sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti, na jÃnÃtha diÂÂhe va dhamme akusalÃnaæ dhammÃnaæ pahÃnaæ kusalÃnaæ dhammÃnaæ upasampadaæ, -- tasmà ÃyasmantÃnaæ NigaïÂhÃnaæ na kallam assa veyyÃkaranÃya: Yaæ ki¤cÃyaæ purisapuggalo paÂisaævedeti, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu; iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, navÃnaæ kammÃnaæ akaraïÃ, Ãyatiæ anavassavo, Ãyatiæ anavassavà kammakkhayo, kammakkhayà dukkhakkhayo, dukkhakkhayà vedanÃkkhayo, vedanÃkkhayà sabban taæ dukkhaæ nijjiïïaæ bhavissatÅti. Evaæ vutte, bhikkhave, te NigaïÂhà maæ etad avocuæ: #<[page 218]># %<218 III. UPARIPA××ùSAõ.>% NigaïÂho, Ãvuso, NÃÂaputto sabba¤¤Æ sabbadassavÅ aparisesaæ ¤Ãïadassanaæ paÂijÃnÃti: Carato ca me tiÂÂhato ca suttassa ca jÃgarassa ca satataæ samitaæ ¤Ãïadassanaæ paccupaÂÂhitan ti. So evam Ãha: {Atthi} kho vo, Ãvuso NigaïÂhÃ. pubbe pÃpaæ kammaæ kataæ. Taæ imÃya kaÂukÃya dukkarakÃrÅkÃya nijjaretha; yaæ pan ettha etarahi kÃyena saævutà vÃcÃya saævutà manasà saævutÃ, taæ Ãyatiæ pÃpassa kammassa akaraïaæ; iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, navÃnaæ kammÃnam akaraïÃ, Ãyatiæ anavassavo, Ãyatiæ anavassavà kammakkhayo, kammakkhayà dukkhakkhayo, dukkhakkhayà vedanÃkkhayo, vedanÃkkhayà sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti. Ta¤ ca pan' amhakaæ ruccati c' eva khamati ca tena c' amhà attamanà ti. Evaæ vutte ahaæ, bhikkhave, te NigaïÂhe etad avocaæ: Pa¤ca kho ime, Ãvuso NigaïÂhÃ, dhammà diÂÂhe va dhamme dvidhà vipÃkÃ. Katame pa¤ca? -- Saddhà ruci anussavo ÃkÃraparivitakko diÂÂhinijjhÃnakhanti. Ime kho, Ãvuso NigaïÂhÃ, pa¤ca dhammà diÂÂhe va dhamme dvidhà vipÃkÃ. Tatr' ÃyasmantÃnaæ NigaïÂhÃnaæ kà atÅtaæse satthari saddhÃ, kà rÆci, ko anussavo, ko ÃkÃraparivitakko, kà diÂÂhinijjhÃnakhantÅti? EvaævÃdÅ kho ahaæ, bhikkhave, NigaïÂhesu na ki¤ci sahadhammikaæ vÃdaparihÃraæ samanupassÃmi. Puna ca {panÃhaæ}, bhikkhave, te NigaïÂhe evaæ vadÃmi. -- Taæ kim ma¤¤ath', Ãvuso NigaïÂhÃ? Yasmiæ vo samaye tippo upakkamo hoti tippaæ padhÃnaæ, tippà tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanà vediyatha; yasmiæ pana vo samaye na tippo upakkamo hoti na tippaæ padhÃnaæ, na tippà tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanà vediyathÃti? Yasmiæ no, Ãvuso Gotama, samaye tippo upakkamo hoti tippaæ padhÃnaæ, tippà tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanà vediyÃma. Yasmiæ pana no samaye na tippo upakkamo hoti na tippaæ padhÃnaæ, #<[page 219]># %< 1. 1. DEVADAHASUTTAõ (101). 219>% \<[... content straddling page break has been moved to the page above ...]>/ na tippà tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanà vediyÃmÃti. Iti kir', Ãvuso NigaïÂhÃ, -- Yasmiæ vo samaye tippo upakkamo hoti tippaæ padhÃnaæ, tippà tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanà vediyatha; yasmiæ païa vo pana samaye na tippo upakkamo hoti na tippaæ padhÃnaæ, na tippà tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanà vediyatha. Evaæ sante ÃyasmantÃnaæ NigaïÂhÃnaæ kallam {assa} veyyÃkaraïÃya: Yam ki¤cÃyaæ purisapuggalo paÂisaævedeti, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu; iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, navÃnaæ kammÃnaæ akaraïà Ãyatiæ anavassavo, Ãyatiæ anavassavà kammakkhayo, kammakkhayà dukkhakkhayo, dukkhakkhayà vedanÃkkhayo, vedanÃkkhayà sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti. Sace, Ãvuso NigaïÂhÃ, yasmiæ vo samaye tippo upakkamo hoti tippaæ padhÃnaæ, tiÂÂheyy' eva tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanÃ; yasmiæ pana vo samaye na tippo upakkamo hoti na tibbaæ padhÃnaæ tiÂÂheyy' eva tasmiæ samaye opakkamikà dukkhà tippà kaÂukà vedanÃ. Evaæ sante ÃyasmantÃnaæ NigaïÂhÃnaæ kallam assa veyyÃkaraïÃya: Yaæ ki¤cÃyaæ purisapuggalo {paÂisaævediti}, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu; iti purÃïÃnaæ kammÃnaæ -- pe -- sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti. Yasmà ca kho, Ãvuso NigaïÂhÃ, yasmiæ pana vo samaye tippo upakkamo hoti tippaæ padhÃnaæ, tippà tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanà vediyatha. Yasmiæ pana vo samaye na tippo upakkamo hoti na tippaæ padhÃnaæ, na tippaæ tamhi samaye opakkamikà dukkhà tippà kaÂukà vedanà vediyatha. Te tumhe sÃmaæ yeva opakkamikà dukkhà tippà kaÂukà vedanà vediyamÃnà avijjà a¤¤Ãïà sammohà vipaccetha: #<[page 220]># %<220 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Yaæ ki¤cÃyaæ purisapuggalo paÂisaævedeti, sukhaæ và dukkhaæ và adukkhamasukhaæ vÃ, sabban taæ pubbekatahetu; iti purÃïÃnaæ kammÃnaæ tapasà vyantibhÃvÃ, navÃnaæ kammÃnaæ akaraïÃ, Ãyatiæ anavassavo, Ãyatiæ anavassavà kammakkhayo, kammakkhayà dukkhakkhayo, dukkhakkhayà vedanÃkkhayo, vedanÃkkhayà sabbaæ dukkhaæ nijjiïïaæ bhavissatÅti. EvaævÃdÅ pi kho ahaæ, bhikkhave, NigaïÂhesu na ki¤ci sahadhammikaæ vÃdapaÂihÃraæ samanupassÃmi. Puna ca panÃhaæ, bhikkhave, te NigaïÂhe evaæ vadÃmi:-- Taæ kim ma¤¤ath ' Ãvuso NigaïÂhÃ? Yam idaæ kammaæ diÂÂhadhammavedanÅyaæ, taæ upakkamena và padhÃnena và samparÃyavedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Yam pan' idaæ kammaæ samparÃyavedanÅyaæ, taæ upakkamena và padhÃnena và diÂÂhadhammavedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Taæ kim ma¤¤ath', Ãvuso NigaïÂhÃ? Yam idaæ kammaæ sukhavedanÅyaæ, taæ upakkamena và padhÃnena và dukkhavedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Yaæ pan' idaæ kammaæ dukkhavedanÅyaæ, taæ upakkamena và padhÃnena và sukhavedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Taæ kim ma¤¤ath', Ãvuso NigaïÂhÃ? Yam idaæ kammaæ paripakkavedanÅyaæ, tam upakkamena và padhÃnena và aparipakkavedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Yaæ pan' idaæ kammaæ aparipakkavedanÅyaæ taæ upakkamena và padhÃnena và paripakkavedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Taæ kim ma¤¤ath', Ãvuso NigaïÂhÃ? Yam idaæ kammaæ bahuvedanÅyaæ, #<[page 221]># %< 1. 1. DEVADAHASUTTAõ (101). 221>% \<[... content straddling page break has been moved to the page above ...]>/ taæ upakkamena và padhÃnena và appavedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Yaæ pan' idaæ kammaæ appavedanÅyaæ, taæ upakkamena và padhÃnena và bahuvedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Taæ kim ma¤¤ath', Ãvuso NigaïÂhÃ? Yam idaæ kammaæ vedanÅyaæ, taæ upakkamena và padhÃnena và avedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Yaæ pan' idaæ kammaæ avedanÅyaæ, taæ upakkamena và padhÃnena và vedanÅyaæ hotÆti labbham etan ti? No h' idaæ, Ãvuso. Iti kir', Ãvuso NigaïÂhÃ, yam idaæ kammaæ diÂÂhadhammavedanÅyaæ, taæ upakkamena và padhÃnena và samparÃyavedanÅyaæ hotÆti alabbham etaæ; yam idam kammaæ samparÃyavedanÅyaæ, taæ upakkamena và padhÃnena và diÂÂhadhammavedanÅyaæ hotÆti alabbham etaæ; yam p' idaæ kammaæ sukhavedanÅyaæ, taæ upakkamena và padhÃnena và dukkhavedanÅyaæ hotÆti alabbham etaæ; yam p' idaæ kammaæ dukkhavedanÅyaæ, taæ upakkamena và padhÃnena và sukhavedanÅyaæ hotÆti alabbham etaæ; yam p' idaæ kammam paripakkavedanÅyaæ, taæ upakkamena và padhÃnena và aparipakkavedanÅyaæ hotÆti alabbham etaæ; yam p' idam kammaæ aparipakkavedanÅyaæ, taæ upakkamena và padhÃnena và paripakkavedanÅyaæ hotÆti alabbham etaæ; yam p' idaæ kammaæ bahuvedanÅyaæ, taæ upakkamena và padhÃnena và appavedanÅyaæ hotÆti alabbham etaæ; yam p' idaæ kammaæ appavedanÅyaæ, taæ upakkamena và bahuvedanÅyaæ hotÆti alabbham etaæ; yam p' idaæ kammaæ vedanÅyaæ, taæ upakkamena và padhÃnena và avedanÅyaæ hotÆti alabbham etaæ; yam p' idaæ kammaæ avedanÅyaæ, taæ upakkamena và padhÃnena và vedanÅyaæ hotÆti alabbham etaæ. Evaæ sante ÃyasmantÃnaæ NigaïÂhÃnaæ aphalo upakkamo hoti aphalaæ padhÃnaæ. #<[page 222]># %<222 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ EvaævÃdÅ, bhikkhave, NigaïÂhÃ; evaævÃdÅnaæ, bhikkhave. NigaïÂhÃnaæ dasa sahadhammikà vÃdÃnuvÃdà gÃrayhaæ ÂhÃnaæ Ãgacchanti. Sace, bhikkhave, sattà pubbekatahetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, NigaïÂhà pubbedukkatakammakÃrino, yaæ etarahi evarÆpà dukkhà tippà kaÂukà vedanà vediyanti. Sace, bhikkhave, sattà issaranimmÃnahetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, NigaïÂhà pÃpakena issarena nimmitÃ, yaæ etarahi evarÆpà dukkhà tippà kaÂukà vedanà vediyanti. Sace, bhikkhave, sattà saÇgatibhÃvahetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, NigaïÂhà pÃpasaÇgatikÃ, yaæ etarahi evarÆpà dukkhà tippà kaÂukà vedanà vediyanti. Sace, bhikkhave, sattà abhijÃtihetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, NigaïÂhà pÃpÃbhijÃtikà yaæ etarahi evarÆpà dukkhà tippà kaÂukà vedanà vediyanti. Sace, bhikkhave, sattà diÂÂhÃdhammupakkamahetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, NigaïÂhà pÃpadiÂÂhadhammupakkamÃ, yaæ etarahi evarÆpà dukkhà tippà kaÂukà vedanà vediyanti. Sace, bhikkhave, sattà pubbekatahetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ; no ce sattà pubbekatahetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ. Sace, bhikkhave, sattà issarinimmÃnahetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ; no ce sattà issarinimmÃnahetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ. Sace, bhikkhave, sattà saÇgatibhÃvahetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ; no ce sattà saÇgatibhÃvahetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ. Sace, bhikkhave, sattà abhijÃtihetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ; no ce sattà abhijÃtihetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ. Sace, bhikkhave, sattà diÂÂhadhammupakkamahetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ; #<[page 223]># %< 1. 1. {DEVADAHASUTTAõ} (101). 223>% \<[... content straddling page break has been moved to the page above ...]>/ no ce sattà diÂÂhadhammupakkamahetu sukhadukkhaæ paÂisaævedenti, gÃrayhà NigaïÂhÃ. EvaævÃdÅ, bhikkhave, NigaïÂhÃ; evaævÃdÅnaæ, bhikkhave, NigaïÂhÃnaæ ime dasa sahadhammikà vÃdÃnuvÃdà gÃrayhaæ ÂhÃnaæ Ãgacchanti. Evaæ kho, bhikkhave, aphalo upakkamo hoti aphalaæ padhÃnaæ. Katha¤ ca, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ? Idha, bhikkhave, bhikkhu na heva anaddha bhÆtaæ attÃnaæ dukkhena addhabhÃveti, dhammika¤ ca sukhaæ na paricajjati, tasmi¤ ca sukhe {anadhimucchito} hoti. So evaæ pajÃnÃti: Imassa kho me dukkhanidÃnassa saækhÃraæ padahato saækhÃrappadhÃnà virÃgo hoti; imassa pana me dukkhanidÃnassa ajjhupekkhato upekham bhÃvayato virÃgo hotÅti. So yassa khvÃssa dukkhanidÃnassa saækhÃraæ padahato saækhÃrappadhÃnà virÃgo hoti, saækhÃraæ tattha padahati; yassa pana dukkhanidÃnassa ajjhupekkhato upekham bhÃvayato virÃgo hoti, upekhaæ tattha bhÃveti tassa dukkhanidÃnassa saækhÃraæ padahato saækhÃrappadhÃnà virÃgo hoti. -- Evam pi 'ssa taæ dukkhaæ nijjiïïaæ hoti, tassa tassa dukkhanidÃnassa ajjhupekkhato upekhaæ bhÃvayato virÃgo hoti, evam pi 'ssa taæ dukkhaæ nijjiïïaæ hoti. SeyyathÃpi, bhikkhave, puriso itthiyà sÃratto paÂibaddhacitto tibbacchando tibbÃpekho. So taæ itthiæ passeyya a¤¤ena purisena saddhim santiÂÂhantiæ sallapantiæ sa¤jagghantiæ saæhasantiæ. Taæ kiæ ma¤¤atha, bhikkhave? Api nu tassa {purisassa}, amuæ itthiæ disvà a¤¤ena purisena saddhiæ santiÂÂhantiæ sallapantiæ sa¤jagghantiæ saæhasantiæ, uppajjeyyuæ {sokaparidevadukkhadomanassupÃyÃsÃ} ti? Evam bhante. Taæ kissa hetu? Amu hi, bhante, puriso amussà itthiyà sÃratto paÂibaddhacitto tibbacchando tibbÃpekko; #<[page 224]># %<224 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ tasmà taæ itthiæ disvà a¤¤ena purisena saddhiæ santiÂÂhantiæ sallapantiæ sa¤jagghantiæ saæhasantiæ, uppajjanti sokaparidevadukkhadomanassupÃyÃsà ti. Atha kho bhikkhave, tassa purisassa evam assa: Ahaæ kho amussà itthiyà sÃratto paÂibaddhacitto tibbacchando tibbÃpekho; tassa me amuæ itthiæ disvà a¤¤ena purisena saddhiæ santiÂÂhantiæ sallapantiæ sa¤jagghantiæ saæhasantiæ uppajjanti sokaparidevadukkhadomanassupÃyÃsÃ; yan nÆnÃhaæ yo me amussà itthiyà chandarÃgo taæ pajaheyyan ti. So yo amussà itthiyà chandarÃgo taæ pajaheyya. So taæ itthiæ passeyya aparena samayena a¤¤ena purisena saddhiæ santiÂÂhantiæ sallapantiæ sa¤jagghantiæ saæhasantiæ. Taæ kiæ ma¤¤atha, bhikkhave? Api nu tassa purisassa amuæ iÂÂhiæ disvà a¤¤ena purisena saddhiæ santiÂÂhantiæ sallapantiæ sa¤jagghantiæ saæhasantiæ, uppajjeyyuæ sokaparidevadukkhadomanassupÃyÃsà ti? No h' etaæ, bhante. Taæ kissa hetu? Amu hi, bhante, puriso amussà itthiyà vÅtarÃgo; tasmà taæ itthiæ disvà a¤¤ena purisena saddhiæ santiÂÂhantiæ sallapantiæ sa¤jagghantiæ saæhasantiæ na uppajjanti {sokaparidevadukkhadomanassupÃyÃsÃ} ti. Evam eva kho, bhikkhave, {bhikkhu} na heva anaddhabhÆtaæ attÃnaæ dukkhena addhabhÃveti, dhammika¤ ca sukhaæ na paricajati tasmi¤ ca sukhe anadhimucchito hoti. So evaæ pajÃnÃti: Imassa kho me dukkhanidÃnassa saækhÃraæ padahato saækhÃrappadhÃnà virÃgo hoti. Imassa pana me dukkhanidÃnassa ajjhupekkhato upekhabhÃvayato virÃgo hotÅti. So yassa khvÃssa dukkhanidÃnassa saækhÃraæ padahato saækhÃrappadhÃnà virÃgo hoti, saækhÃraæ tattha padahati; yassa pan' assa dukkhanidÃnassa ajjhupekkhato upekhaæ bhÃvayato virÃgo hoti, upekhaæ tattha bhÃveti, tassa tassa dukkhanidÃnassa saækhÃraæ padahato saækhÃrappadhÃnà virÃgo hoti, evam pi 'ssa taæ dukkhaæ nijjiïïaæ hoti, #<[page 225]># %< 1. 1. DEVADAHASUTTAõ (101). 225>% \<[... content straddling page break has been moved to the page above ...]>/ tassa tassa dukkhanidÃnassa ajjhupekkhato upekhaæ bhÃvayato virÃgo hoti, evam pi 'ssa dukkhaæ nijjiïïaæ hoti. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. Puna ca paraæ, bhikkhave, bhikkhu iti paÂisa¤cikkhati: YathÃsukhaæ kho me viharato akusalà dhammà abhiva¬¬hanti kusalà dhammà parihÃyanti; dukkhÃya pana me attÃnaæ padahato akusalà dhammà parihÃyanti kusalà dhammà abhiva¬¬hanti. YannÆnÃhaæ dukkhÃya attÃnaæ padaheyyan ti? So dukkhÃya attÃnaæ padahati, tassa dukkhÃya attÃnaæ padahato akusalà dhammà parihÃyanti kusalà dhammà abhiva¬¬hanti. So na aparena samayena dukkhÃya attÃnaæ padahati. Taæ kissa hetu? Yassa hi so, bhikkhave, bhikkhu atthÃya dukkhÃya attÃnaæ padaheyya, svÃssa attho abhinipphanno hoti, tasmà na aparena samayena dukkhÃya attÃnaæ padahati. SeyyathÃpi, bhikkhave, usukÃro tejanaæ dvÅsu alÃtesu ÃtÃpeti paritÃpeti ujuæ karoti kammaniyaæ. Yato kho, bhikkhave, usukÃrassa tejanaæ dvÅsu alÃtesu ÃtÃpitaæ hoti paritÃpitaæ hoti ujuæ kataæ kammaniyaæ, na so taæ aparena samayena usukÃro tejanaæ dvÅsu alÃtesu ÃtÃpeti paritÃpeti ujuæ karoti kammaniyaæ. Taæ kissa hetu? Yassa hi so, bhikkhave, atthÃya usukÃro tejanam dvÅsu atÃlesu ÃtÃpeyya paritapeyya ujuæ kareyya kammaniyaæ, svÃssa attho abinipphanno hoti; tasmà na aparena samayena usukÃro ca tejanaæ dvÅsu alÃpesu ÃtÃpeti paritÃpeti ujuæ karoti kammaniyaæ. -- Evam eva kho, bhikkhave, bhikkhu iti paÂisa¤cikkhati: YathÃsukhaæ kho me viharato akusalà dhammà {abhiva¬¬hanti} kusalà dhammà parihÃyanti, dukkhÃya pana me attÃnaæ padahato akusalà dhammà parihÃyanti kusalà dhammà abhiva¬¬hanti; yannÆnÃhaæ dukkhÃya attÃnaæ {padaheyyan} ti. So dukkhÃya attÃnaæ padahati, tassa dukkhÃya attÃnaæ padahato akusalà dhammà parihÃyanti kusalà dhammà abhiva¬¬hanti. So na aparena samayena dukkhÃya attÃnaæ padahati. #<[page 226]># %<226 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Taæ kissa hetu? Yassa hi so, bhikkhave, bhikkhu atthÃya dukkhÃya attÃnaæ padaheyya, svÃssa attho abhinipphanno hoti, tasmà na aparena samayena dukkhÃya attÃnaæ padahati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. Puna ca paraæ, bhikkhave, idha TathÃgato loke uppajjati arahaæ sammÃsambuddho vijjÃcaraïasampanno sugato lokavidÆ . . . (repeat from Vol. I p. 179 l.2 to p. 181 l.24) . . . cittaæ parisodheti. So ime pa¤ca nÅvaraïe pahÃya cetaso upakkilese pa¤¤Ãya dubbalÅkaraïe vivicc' eva kÃmehi vivicca akusalehi dhammehi savitakkaæ savicÃraæ vivekajaæ pÅtisukhaæ paÂhamajjhÃnaæ upasampajja viharati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. Puna ca paraæ, bhikkhave, bhikkhu vitakkavicÃrÃnaæ vÆpasamÃ, ajjhattaæ saæpasÃdanaæ cetaso ekodibhÃvaæ avitakkaæ avicÃraæ samÃdhijaæ pÅtisukhaæ dutiyajjhÃnaæ upasampajja viharati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. Puna ca paraæ, bhikkhave, bhikkhu pÅtiyà ca virÃgà upekhako ca viharati sato ca sampajÃno, sukha¤ ca kÃyena paÂisaævedeti yan taæ ariyà Ãcikkhanti: Upekhako satimà sukhavihÃrÅ ti tatiyajjhÃnaæ upasampajja viharati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. Puna ca paraæ, bhikkhave, bhikkhu sukhassa ca pahÃnà dukkhassa ca pahÃnà pubbe va somanassadomanassÃnaæ atthagamà adukkhamasukhaæ upekhÃsatipÃrisuddhiæ catutthajjhÃnaæ upasampajja viharati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. So evaæ samÃhite citte parisuddhe . . . (repeat from Vol. I p. 182 l. 19 to l. 33) . . . anussarati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. So evaæ samÃhite citte parisuddhe . . . (repeat from Vol. I p. 183 l. 1 to l. 18) . . . satte pajÃnÃti, Evam pi, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. #<[page 227]># %< 1. 1. DEVADAHASUTTAõ. (101). 227>% So evaæ samÃhite citte parisuddhe . . . (repeat from Vol. I p. l. to l.) . . . itthattÃyÃti pajÃnÃti. Evaæ kho, bhikkhave, saphalo upakkamo hoti saphalaæ padhÃnaæ. EvaævÃdÅ, bhikkhave, TathÃgato, evaævÃdiæ, bhikkhave, TathÃgataæ dasa sahadhammikà pÃsaæsaÂÂhÃnà Ãgacchanti. Sace, bhikkhave, sattà pubbekatahetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, TathÃgato pubbesukatakammakÃrÅ, yaæ etarahi evarÆpà anÃsavà sukhà vedanà vedeti. Sace, bhikkhave, sattà issaranimmÃnahetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, TathÃgato bhaddakena issarena nimmito, yaæ etarahi evarÆpà anÃsavà sukhà vedanà vedeti. Sace, bhikkhave, sattà saÇgatibhÃvahetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, TathÃgato kalyÃïasaÇgatiko, yaæ etarahi evarÆpà anÃsavà sukhà vedanà vedeti. Sace, bhikkhave, sattà abhijÃtihetu sukhadukkhaæ paÂisaævedenti, addhÃ, bhikkhave, TathÃgato kalyÃïÃbhijÃtiko, yaæ etarahi evarÆpà anÃsavà sukhà vedanà vedeti. Sace, bhikkhave, sattà diÂÂhadhammupakkamahetu sukhadukkhaæ paÂisaævedenti, addhà bhikkhave, TathÃgato kalyÃïadiÂÂhadhammupakkamo, yaæ etarahi evarÆpà anÃsavà sukhà vedanà vedeti. Sace, bhikkhave, sattà pubbekatahetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato; no ce sattà pubbekatahetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato. Sace, bhikkhave, sattà issaranimmÃnahetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato; no ce sattà issaranimmÃnahetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato. Sace, bhikkhave, sattà saÇgatibhÃvahetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato; no ce sattà saÇgatibhÃvahetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato. Sace, bhikkhave, sattà abhijÃtihetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato, no ce sattà abhijÃtihetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato. Sace, bhikkhave, sattà diÂÂhadhammupakkamahetu sukhadukkhaæ paÂisaævedenti, pÃsaæso TathÃgato; no ce sattà diÂÂhadhammupakkamahetu sukhadukkhaæ paÂisaævedenti, #<[page 228]># %<228 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ pÃsaæso TathÃgato. EvaævÃdÅ, bhikkhave, TathÃgato, evaævÃdiæ, bhikkhave, TathÃgataæ ime dasa sahadhammikà pÃsaæsaÂÂhÃnà ÃgacchantÅti. Idam avoca BhagavÃ. Attamanà te bhikkhÆ Bhagavato bhÃsitaæ abhinandun ti. DEVADAHASUTTAõ PAèHAMAõ. 102. Evam me sutaæ. Ekaæ samayaæ Bhagavà SÃvatthiyaæ viharati Jetavane AnÃthapiï¬ikassa Ãrame. Tatra kho Bhagavà bhikkhÆ Ãmantesi: Bhikkhave ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca: Santi, bhikkhave, eke samaïabrÃhmaïa aparantakappikà aparantÃnudiÂÂhino aparantaæ Ãrabbha anekavihitÃni adhivuttipadÃni abhivadanti. Sa¤¤Å attà hoti arogo param maraïà ti itth' eke abhivadanti. Asa¤¤Å attà hoti arogo paraæ maraïà ti itth' eke abhivadanti. N' eva sa¤¤Å nÃsa¤¤Å attà hoti arogo param maraïà ti itth' eke abhivadanti. Sato và pana sattassa ucchedaæ vinÃsaæ vibhavaæ pa¤¤Ãpenti. DiÂÂhadhammanibbÃnaæ và pan' eke abhivadanti. Iti santaæ và attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ. Sato và pana sattassa ucchedaæ vinÃsaæ vibhavaæ pa¤¤Ãpenti. DiÂÂhadhammanibbÃnaæ và pan' eke abhivadanti. Iti imÃni pa¤ca hutvà tÅïi honti, tÅïi hutvà pa¤ca honti. Ayam uddeso pa¤cattayassa. Tatra, bhikkhave, ye te samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ; #<[page 229]># %< 1. 2. PA¥CATTAYASUTTAõ (102). 229>% \<[... content straddling page break has been moved to the page above ...]>/ rÆpiæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ; arÆpiæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ; rÆpi¤ ca arÆpi¤ ca và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ; n' eva rÆpiæ nÃrÆpiæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ; ekattasa¤¤iæ và te bhonto samaïabrÃhmaïà sa¤¤iæ attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ; nÃnattasa¤¤iæ và te bhonto samaïabrÃhmaïà sa¤¤iæ attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ; parittasa¤¤iæ và ti bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ; appamÃïasa¤¤iæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ. Etaæ va pan' eke saæ upÃtivattataæ vi¤¤Ãïakasiïam eke abhivadanti appamÃïaæ Ãïa¤jaæ. Tayidaæ, bhikkhave, TathÃgato pajÃnÃti: Ye kho te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpiæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, arÆpiæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpi¤ ca arÆpi¤ ca và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, n' eva rÆpiæ và nÃrÆpiæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, ekattasa¤¤iæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, nÃnattasa¤¤im và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, parittasa¤¤iæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, appamÃïasa¤¤iæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ. Yà và pan' esaæ sa¤¤Ãnaæ parisuddhà paramà aggà anuttariyà akkhÃyati yadi rÆpasa¤¤Ãnaæ yadi arÆpasa¤¤Ãnaæ yadi ekattasa¤¤Ãnaæ yadi nÃnattasa¤¤Ãnaæ. #<[page 230]># %<230 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Na 'tthi ki¤tÅti Ãki¤ca¤¤Ãyatanaæ eke abhivadanti appamÃïaæ Ãïa¤jaæ. Tayidaæ saækhataæ {oÊÃrikaæ}; atthi kho pana saækhÃrÃnaæ nirodho atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Tatra, bhikkhave, ye te samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpiæ và te bhonto samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, arÆpiæ và te bhonto samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpi¤ ca arÆpi¤ ca và te bhonto samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, n' eva rupiæ nÃrÆpiæ và te bhonto samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ. Tatra, bhikkhave, ye te samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, tesam eke paÂikkosanti. Taæ kissa hetu? Sa¤¤Ã rogo sa¤¤Ã gaï¬o sa¤¤Ã sallaæ, etaæ santaæ païÅtaæ yadidaæ asa¤¤an ti. Tayidaæ, bhikkhave, TÃthÃgato pajÃnÃti: Ye kho te bhonto samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpiæ và te bhonto samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, arÆpiæ và te bhonto samaïabrÃhma¤a asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpi¤ ca arÆpi¤ ca và te bhonto samaïabrÃhmaïà asa¤¤im attanaæ pa¤¤Ãpenti arogaæ param maraïÃ, n' eva rÆpiæ nÃrÆpiæ và te bhonto samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ. Yo hi koci, bhikkhave, samaïo và brÃhmaïo và evaæ vadeyya: Aham a¤¤atra rÆpà a¤¤atra vedanÃya a¤¤atra sa¤¤Ãya a¤¤atra saækhÃrehi a¤¤atra vi¤¤Ãïassa Ãgatiæ và gatiæ và cutiæ và uppattiæ và vuddhiæ và virÆÊhiæ và vepullaæ và pa¤¤ÃpessÃmÅti, n' etaæ ÂhÃnaæ vijjati. Tayidaæ saækhataæ oÊÃrikaæ, atthi kho pana saækhÃrÃnaæ nirodho {atth' etan} ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. #<[page 231]># %< 1. 2. PA¥CATTAYASUTTAõ (102). 231>% \<[... content straddling page break has been moved to the page above ...]>/ Tatra, bhikkhave, ye te samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤im attÃnaæ pa¤¤apenti arogaæ param maraïÃ, rÆpiæ và te bhonto samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤iæ attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, arÆpiæ và te samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpi¤ ca arÆpi¤ ca và te bhonto samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, nevarÆpiæ nÃrÆpiæ và te bhonto samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ. Tatra, bhikkhave, ye te samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, tesam eke patikkosanti. Ye pi te bhonto samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, tesam eke paÂikkosanti. Taæ kissa hetu? Sa¤¤Ã rogo sa¤¤Ã gaï¬o sa¤¤Ã sallaæ, asa¤¤Ã sammoho; etaæ santaæ etaæ païÅtaæ yadidaæ nevasa¤¤ÃnÃsa¤¤Ã ti. Tayidaæ, bhikkhave, TathÃgato pajÃnÃti: Ye kho te bhonto samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpiæ và te bhonto samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤iæ attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, arÆpiæ te bhonto samaïabrÃhmaïà nevasa¤¤im nÃsa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, rÆpi¤ ca arÆpi¤ ca và te bhonto samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, nevarÆpiæ nÃrupiæ và te bhonto samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ. Ye hi keci, bhikkhave, samaïabrÃhmaïà diÂÂhasutamutavi¤¤Ãtabbassa saækhÃramattena etassa Ãyatanassa upasampadaæ pa¤¤Ãpenti; byasanaæ h' etaæ, bhikkhave, akkhÃyati etassa Ãyatanassa upasampadÃya; #<[page 232]># %<232 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ na h' etaæ, bhikkhave, Ãyatanaæ sasaækhÃrasamÃpattipattabbam akkhÃyati sasaækhÃrÃvasesÃsamÃpattipattabbam etaæ, bhikkhave, Ãyatanam akkhÃyati. Tayidam saækhataæ oÊÃrikaæ, atthi kho pana saækhÃrÃnaæ nirodho atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Tatra, bhikkhave, ye te samaïabrÃhmaïà sato sattassa ucchedaæ vinÃsaæ vibhavaæ pa¤¤Ãpenti, tatra, bhikkhave, ye te samaïabrÃhmaïà sa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïÃ, tesam eke paÂikkosanti; ye pi te bhonto samaïabrÃhmaïà asa¤¤im attÃnaæ pa¤¤Ãpenti arogaæ param maraïà tesam eke paÂikkosanti; ye pi te bhonto samaïabrÃhmaïà nevasa¤¤iæ nÃsa¤¤im attÃnaæ pa¤¤Ãpenti, arogaæ param maraïÃ, tesam eke paÂikkosanti. Taæ kissa hetu? Sabbe p' ime bhonto samaïabrÃhmaïà uddhaæsarà Ãsattiæ yeva abhivadanti: Iti pecca bhavissÃma, iti pecca bhavissÃmÃti. SeyyathÃpi nÃma vÃïijassa vÃnijjÃya gacchato evaæ hoti: Ito me idaæ bhavissati, iminà idaæ lacchÃmÅti, -- evam ev' ime bhonto samaïabrÃhmaïà vÃïijÆpamà ma¤¤e paÂibhanti: Iti pecca bhavissÃma iti pecca bhavissÃmÃti. Tayidaæ, bhikkhave, TathÃgato pajÃnÃti: Ye kho te bhonte samaïabrÃhmaïà sato sattassa ucchedaæ vinÃsaæ vibhavaæ pa¤¤Ãpenti, te sakkÃyabhayà sakkÃyaparijegucchÃ, sakkÃya¤ ¤eva anuparidhÃvanti anuparivattanti. SeyyathÃpi nÃma sÃgaddÆlabaddho daÊhe thambhe và khÅle và upanibaddho tam eva thambaæ và khÅlaæ và anuparidhÃvati anuparivattati, #<[page 233]># %< 1. 2. PA¥CATTAYASUTTAõ (102). 233>% \<[... content straddling page break has been moved to the page above ...]>/ -- evam ev' ime bhonto samaïabrÃhmaïà sakkÃyabhayà sakkÃyaparijegucchà sakkÃya¤ ¤eva anuparidhÃvanti anuparivattanti. Tayidaæ saækhataæ {oÊÃrikaæ}, atthi kho pana saækhÃrÃnaæ nirodho atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Ye hi keci, bhikkhave, samaïà và brÃhmaïà và aparantakappikà aparantÃnudiÂÂhino aparantaæ Ãrabbha anekavihitÃni adhivuttipadÃni abhivadanti, sabbe te imÃn' eva pa¤c' ÃyatanÃni abhivadanti, etesaæ và a¤¤ataraæ. Santi, bhikkhave, eke samaïabrÃhmaïà pubbantakappikà pubbantÃnudiÂÂhino pubbantaæ Ãrabbha anekavihitÃni adhivuttipadÃni abhivadanti. Sassato attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. Asassato attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. Sassato ca asassato ca attà ca loko ca, idam eva saccaæ mogham a¤¤an ti itth' eke abhivadanti. N' eva sassato nÃsassato attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. Antavà attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. Anantavà attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. Antavà ca anantavà ca attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. N' ev' antavà nÃnantavà attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. Ekattasa¤¤Å attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. NÃnattasa¤¤Å attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. Parittasa¤¤Å attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. AppamÃïasa¤¤Å attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. EkantasukkhÅ attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti, EkantadukkhÅ attà ca loko ca, idam eva saccaæ, #<[page 234]># %<234 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ mogham a¤¤an ti itth' eke abhivadanti. SukhadukkhÅ attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. AdukkhamasukhÅ attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti itth' eke abhivadanti. Tatra, bhikkhave, ye te samaïabrÃhmaïà evaævÃdino evaædiÂÂhino: Sassato attà ca loko ca, idam eva saccaæ, mogham a¤¤an ti, tesaæ vata a¤¤atr' eva saddhÃya a¤¤atra ruciyà a¤¤atra anussavà a¤¤atra ÃkÃraparivitakkà a¤¤atra diÂÂhinijjhÃnakkhantiyà paccattaæ yeva ¤Ãïaæ bhavissati parisuddhaæ pariyodÃtan ti n' etaæ ÂhÃnaæ vijjati. Paccattaæ kho pana, bhikkhave, ¤Ãïe asati parisuddhe pariyodÃte, yad api te bhonto samaïabrÃhmaïà tattha ¤ÃïabhÃgamattam eva pariyodapenti, tad api tesaæ bhavataæ samaïabrÃhmaïÃnaæ upÃdÃnam akkhÃyati. Tayidaæ saækhataæ {oÊÃrikaæ}, atthi kho pana saækhÃrÃnaæ nirodho, atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Tatra {bhikkhave} ye te samaïabrÃhmaïà evaævÃdino evaædiÂÂhino: Asassato attà ca loko ca -- pe -- sassato ca asassato ca attà ca loko ca -- pe -- nevasassato nÃsassato attà ca loko ca -- pe -- antavà attà ca loko ca --pe-antavà attà ca loko ca --pe-- antavà ca anantavà ca attà ca loko ca --pe-- nevantavà nÃnantavà attà ca loko ca --pe-- ekattasa¤¤Å attà ca loko ca --pe-- nÃnattasa¤¤Å attà ca loko ca --pe-- parittasa¤¤Å attà ca loko ca --pe-appamÃïasa¤¤Å attà ca loko ca --pe-- ekantasukhÅ attà ca loko ca --pe-- ekantadukkhÅ attà ca loko ca --pe-- sukhadukkhÅ attà ca loko ca --pe-- adukkhamasukhÅ attà ca loko ca, idam eva {saccaæ}, mogham a¤¤an ti -- tesaæ vata a¤¤atr' eva saddhÃya a¤¤atra ruciyà a¤¤atra anussavà a¤¤atra ÃkÃraparivitakkà a¤¤atra diÂÂhinijjhÃnakkhantiyà paccattaæ yeva ¤Ãïaæ hessati parisuddhaæ pariyodÃtan ti n' etaæ ÂhÃnaæ vijjati. #<[page 235]># %< 1. 2. PA¥CATTAYASUTTAõ (102). 235>% \<[... content straddling page break has been moved to the page above ...]>/ Paccattaæ kho pana, bhikkhave, ¤Ãïe asati parisuddhe pariyodÃte, yad api te bhonto samaïabrÃhmaïà tattha ¤ÃïabhÃgamattam eva pariyodapenti, tad api tesaæ bhavataæ samaïabrÃhmaïÃnaæ upÃdÃnam akkhÃyati. Tayidaæ saækhataæ oÊÃrikaæ, atthi kho pana saækhÃrÃnaæ nirodho atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Idha, bhikkhave, ekacco samaïo và brÃhmaïo và pubbantÃnudiÂÂhÅna¤ ca paÂinissaggà aparantÃnudiÂÂhÅna¤ ca paÂinissaggÃ, sabbaso kÃmasaæyojanÃnaæ anadhiÂÂhÃnÃ, pavivekaæ pÅtiæ upasampajja viharati: Etaæ santaæ etaæ païÅtaæ yadidaæ pavivekaæ pÅtiæ upasampajja viharÃmÅti. Tassa sà pavivekà pÅti nirujjhati, pavivekÃya pÅtiyà nirodhà uppajjati domanassaæ, domanassassa nirodhà uppajjati pavivekà pÅti. SeyyathÃpi, bhikkhave, yaæ chÃyà jahati, taæ Ãtapo pharati; yaæ Ãtapo jahati, taæ chÃyà pharati;-evam eva kho, bhikkhave, pavivekÃya pÅtiyà nirodhà uppajjati domanassaæ, domanassassa nirodhà uppajjati pavivekà pÅti. Tayidaæ, bhikkhave, TathÃgato pajÃnÃti: Ayaæ kho bhavaæ samaïo và brÃhmaïo và pubbantÃnudiÂÂhÅna¤ ca paÂinissaggà aparantÃnudiÂÂhÅna¤ ca paÂinissaggÃ, sabbaso kÃmasaæyojanÃnaæ anadhiÂÂhÃnÃ, pavivekaæ pÅtiæ upasampajja viharati: Etaæ santaæ etaæ païÅtaæ yadidaæ pavivekaæ pÅtiæ upasampajja viharÃmÅti. Tassa sà pavivekà pÅti nirujjhati, pavivekÃya pÅtiyà nirodhà uppajjati domanassaæ, domanassassa nirodhà uppajjati pavivekà pÅti. Tayidaæ saækhataæ oÊÃrikaæ, atthi kho pana saækhÃrÃnaæ nirodho atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Idha pana, bhikkhave, ekacco samaïo và brÃhmaïo và pubbantÃnudiÂÂhÅna¤ ca paÂinissaggà aparantÃnudiÂÂhÅna¤ ca paÂinissaggÃ, sabbaso kÃmasaæyojanÃnaæ anadhiÂÂhÃnÃ, pavivekÃya pÅtiyà samatikkamÃ, nirÃmisaæ sukhaæ upasampajja viharati: Etaæ santaæ etaæ païÅtaæ yadidaæ nirÃmisaæ sukhaæ {upasampajja} viharÃmÅti. Tassa taæ nirÃmisaæ sukhaæ nirujjhati, nirÃmisassa sukhassa nirodhà uppajjati pavivekà pÅti, pavivekÃya pÅtiyà nirodhà uppajjati nirÃmisaæ sukhaæ. #<[page 236]># %<236 III. {UPARIPA××ùSAõ}.>% \<[... content straddling page break has been moved to the page above ...]>/ SeyyathÃpi, bhikkhave, ya¤ chÃyà jahati, taæ Ãtapo pharati, yaæ Ãtapo jahati, taæ chÃyà pharati;-- evam eva kho, bhikkhave, nirÃmisassa sukhassa nirodhà uppajjati pavivekà pÅti, pavivekÃya pÅtiyà nirodhà uppajjati nirÃmisaæ sukhaæ. Tayidaæ, bhikkhave, TathÃgato pajÃnÃti: Ayaæ kho bhavaæ samaïo và brÃhmaïo và pubbantÃnudiÂÂhÅna¤ ca paÂinissaggà aparantÃnudiÂÂhÅna¤ ca paÂinissaggÃ, sabbaso kÃmasaæyojanÃnaæ anadhiÂÂhÃnÃ, pavivekÃya pÅtiyà samatikkamÃ, nirÃmisaæ sukhaæ upasampajja viharati: Etaæ santaæ etaæ païÅtaæ yadidaæ nirÃmisaæ sukhaæ upasampajja viharÃmÅti. Tassa taæ nirÃmisaæ sukhaæ nirujjhati, nirÃmisassa sukhassa nirodhà uppajjati pavivekà pÅti, pavivekÃya pÅtiyà nirodhà uppajjati nirÃmisaæ sukhaæ. Tayidaæ saækhataæ oÊÃrikaæ, atthi kho pana saækhÃrÃnaæ nirodho, atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Idha, bhikkhave, ekacco samaïo và brÃhmaïo và pubbantÃnudiÂÂhÅnä ca paÂinissaggà aparantÃnudiÂÂhÅna¤ ca paÂinissaggÃ, sabbaso kÃmasaæyojanÃnaæ anadhiÂÂhÃnÃ, pavivekÃya pÅtiyà samatikkamÃ, nirÃmisassa sukhassa samatikkamÃ, adukkhamasukhaæ vedanaæ upasampajja viharati: Etaæ santaæ etaæ païÅtaæ yadidaæ adukkhamasukhaæ vedanaæ upasampajja viharÃmÅti. Tassa sà adukkhamasukhà vedanà nirujjhati, adukkhamasukhÃya vedanÃya nirodhà uppajjati nirÃmisaæ sukhaæ, nirÃmisassa sukhassa nirodhà uppajjati adukkhamasukhà vedanÃ. SeyyathÃpi, bhikkhave, yaæ chÃyà jahati taæ Ãtapo pharati; yaæ Ãtapo jahati, taæ chÃyà pharati; -- evam eva kho, bhikkhave, adukkhamasukhÃya vedanÃya nirodhà uppajjati nirÃmisaæ sukhaæ, nirÃmisassa sukhassa nirodhà uppajjati adukkhamasukhà vedanÃ. Tayidaæ, bhikkhave, TathÃgato pajÃnÃti: Ayaæ kho bhavaæ samaïo và brÃhmaïo và pubbantÃnudiÂÂhÅna¤ ca paÂinissaggà aparantÃnudiÂÂhÅna¤ ca paÂinissaggÃ, sabbaso kÃmasaæyojanÃnaæ anadhiÂÂhÃnÃ, pavivekÃya pÅtiyà samatikkamÃ, nirÃmisassa sukhassa samatikkamÃ, adukkhamasukhaæ vedanaæ upasampajja viharati: Etaæ santaæ etaæ païÅtaæ yadidaæ adukkhamasukhaæ vedanaæ upasampajja viharÃmÅti. #<[page 237]># %< 1. 2. PA¥CATTAYASUTTAõ (102). 237>% \<[... content straddling page break has been moved to the page above ...]>/ Tassa sà adukkhamasukhà {vedanÃ} nirujjhati, adukkhamasukhÃya vedanÃya nirodhà uppajjati nirÃmisaæ sukhaæ, nirÃmisassa sukhassa nirodhà uppajjati adukkhamasukhà vedanÃ. Tayidaæ saækhataæ oÊÃrikaæ, atthi kho pana saækhÃrÃnaæ nirodho atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Idha pana, bhikkhave, ekacco samaïo và brÃhmaïo và pubbantÃnudiÂÂhÅna¤ ca paÂinissaggà aparantÃnudiÂÂhÅna¤ ca paÂinissaggÃ, sabbaso kÃmasaæyojanÃnaæ anadhiÂÂhÃnÃ, pavivekÃya pÅtiyà samatikkamÃ, nirÃmisassa sukhassa samatikkamÃ, adukkhamasukhÃya vedanÃya samatikkamÃ, Santo 'ham asmi, nibbuto 'ham asmi, anupÃdÃno 'ham asmÅti samanupassati. Tayidaæ, bhikkhave, TathÃgato pajÃnati: Ayaæ kho bhavaæ samaïo và brÃhmaïo và . . . asmÅti samanupassati; addhà ayam Ãyasmà nibbÃnaæ sappÃyam eva paÂipadaæ abhivadati. Atha ca panÃyaæ bhavaæ samaïo và brÃhmaïo và pubbantÃnudiÂÂhiæ và upÃdiyamÃno upÃdiyati, aparantÃnudiÂÂhiæ và upÃdiyamÃno upÃdiyati, kÃmasaæyojanaæ và upÃdiyamÃno upÃdiyati, pavivekaæ và pÅtiæ upÃdiyamÃno upÃdiyati, nirÃmisaæ và sukhaæ upÃdiyamÃno upÃdiyati, adukkhamasukhaæ và vedanaæ upÃdiyamÃno upÃdiyati. Ya¤ ca kho ayam ÃyasmÃ: Santo 'ham asmi, nibbuto 'ham asmi, anupÃdÃno 'ham asmÅti samanupassati, tad ap' imassa bhoto samaïabrÃhmaïassa upÃdÃnam akkhÃyati. Tayidaæ saækhataæ oÊÃrikaæ, atthi kho pana saækhÃrÃnaæ nirodho atth' etan ti iti viditvà tassa nissaraïadassÃvÅ TathÃgato tad upÃtivatto. Idaæ kho pana, bhikkhave, TathÃgatena anuttaraæ santivarapadaæ abhisambuddhaæ yadidaæ channaæ phassÃyatanÃnaæ samudaya¤ ca atthaÇgama¤ ca assÃda¤ ca ÃdÅnava¤ ca nissaraïa¤ ca yathÃbhÆtaæ viditvà anupÃdà vimokkho. Tayidaæ, bhikkhave, TathÃgatena anuttaraæ santivarapadaæ abhisambuddhaæ yadidaæ channaæ phassÃyatanÃnaæ samudaya¤ ca atthaÇgama¤ ca assÃda¤ ca ÃdÅnava¤ ca nissaraïa¤ ca yathÃbhÆtaæ viditvà anupÃdà vimokkho ti. #<[page 238]># %<238 III. {UPARIPA××ùSAõ}.>% \<[... content straddling page break has been moved to the page above ...]>/ Idam avoca BhagavÃ. Attamanà te bhikkhÆ Bhagavato bhÃsitaæ abhinandun ti. PA¥CATTAYASUTTAõ DUTIYAõ. 103. Evam me sutaæ. Ekaæ samayaæ Bhagavà KusinÃrÃyaæ viharati Baliharaïe vanasaï¬e. Tatra kho Bhagavà bhikkhÆ Ãmantesi: Bhikkhavo ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca: Kinti vo, bhikkhave, mayi hoti? CÅvarahetu và samaïo Gotamo dhammaæ deseti, piï¬apÃtahetu và samaïo Gotamo dhammaæ deseti, senÃsanahetu và samaïo Gotamo dhammaæ deseti, iti bhavÃbhavahetu và samaïo {Gotamo} dhammaæ desetÅti? Na kho no, bhante, {Bhagavati} evaæ hoti: CÅvarahetu và samaïo Gotamo . . . dhammaæ desetÅti. Na ca kira vo, bhikkhave, mayi evaæ hoti: CÅvarahetu và samaïo . . . dhammaæ desetÅti. Atha kinti vo bhikkhave mayi hotÅti? Evaæ kho no, bhante, Bhagavati hoti: Anukampako Bhagavà hitesÅ anukampaæ upÃdÃya dhammaæ desetÅti. Evaæ kira vo bhikkhave, mayi hoti: Anukampako Bhagavà hitesÅ anukampaæ upÃdÃya dhammaæ desetÅti. TasmÃtiha, bhikkhave, ye vo mayà dhammà abhi¤¤Ã desitÃ, seyyathÅdaæ: CattÃro satipaÂÂhÃnÃ, cattÃro sammappadhÃnÃ, cattÃro iddhipÃdÃ, pa¤c' indriyÃni, pa¤ca balÃni, satta bojjhaÇgÃ, #<[page 239]># %< 1. 3. KINTISUTTAõ (103.) 239>% \<[... content straddling page break has been moved to the page above ...]>/ ariyo aÂÂhaÇgiko maggo, -- tattha sabbeh' eva samaggehi sammodamÃnehi avivadamÃnehi sikkhitabbaæ; tesa¤ ca vo, bhikkhave, samaggÃnaæ sammodamÃnÃnaæ avivadamÃnÃnaæ sikkhataæ, siyaæsu dve bhikkhÆ abhidhamme nÃnÃvÃdÃ. Tatra ce tumhÃkaæ evam assa: Imesaæ kho ÃyasmantÃnaæ atthato c' eva nÃnaæ bya¤janato ca nÃnan ti; tattha yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: ùyasmantÃnaæ kho atthato c' eva nÃnaæ bya¤janato ca nÃnaæ, tad aminà p' etaæ Ãyasmanto jÃnÃtha, yathà atthato c' eva nÃnaæ bya¤janato ca nÃnaæ; mà Ãyasmanto vivÃdaæ ÃpajjitthÃti. AthÃparesaæ ekato pakkhikÃnaæ bhikkhÆnaæ yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: ùyasmantÃnaæ kho atthato c' eva nÃnaæ bya¤janato ca nÃnaæ, tad aminà p' etaæ Ãyasmanto jÃnÃtha, yathà atthato c' eva nÃnaæ bya¤janato ca nÃnaæ; mà Ãyasmanto vivÃdaæ ÃpajjitthÃti. Iti duggahÅtaæ duggahÅtato dhÃretabbaæ; duggahÅtaæ duggahÅtato dhÃretvà yo dhammo yo vinayo so bhÃsitabbo. Tatra ce tumhÃkaæ evam assa: Imesaæ kho ÃyasmantÃnaæ atthato hi kho nÃnaæ bya¤janato sametÅti, tattha yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: ùyasmantÃnaæ kho atthato hi nÃnaæ bya¤janato sameti, tad iminà p' etaæ Ãyasmanto jÃnÃtha, yathà atthato hi kho nÃnaæ bya¤janato sameti; mà Ãyasmanto vivÃdaæ ÃpajjitthÃti. AthÃparesaæ ekato pakkhikÃnaæ yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: ùyasmantÃnaæ kho atthato hi kho nÃnaæ bya¤janato sameti, tad iminà p' etaæ Ãyasmanto jÃnÃtha, yathà atthato hi kho nÃnaæ bya¤janato sameti. Mà Ãyasmanto vivÃdaæ ÃpajjitthÃti. #<[page 240]># %<240 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Iti duggahÅtaæ duggahÅtato dhÃretabbaæ, sugahÅtaæ sugahÅtato dhÃretabbaæ, duggahÅtaæ duggahÅtato dhÃretvà sugahÅtaæ sugahÅtato dhÃretvà yo dhammo yo vinayo so bhÃsitabbo. Tatra ce tumhÃkaæ evam assa: Imesaæ kho ÃyasmantÃnaæ atthato hi kho sameti, bya¤janato nÃnan ti, tattha yaæ bhikkhuæ suvacataram ma¤¤eyyÃtha so upasaækamitvà evam assa vacanÅyo: ùyasmantÃnaæ kho atthato hi sameti, bya¤janato nÃnaæ, tad iminà p' etaæ Ãyasmanto jÃnÃtha, yathà atthato hi kho sameti bya¤janato nÃnaæ; appamattakaæ kho pan' etaæ yadidaæ bya¤janaæ; mà Ãyasmanto appamattakehi vivÃdaæ ÃpajjitthÃti. AthÃparesaæ ekato pakkhikÃnaæ bhikkhÆnaæ yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: ùyasmantÃnaæ kho atthato hi kho sameti bya¤janato nÃnaæ, tad iminà p' etaæ Ãyasmanto jÃnÃtha, yathà atthato hi kho sameti bya¤janato nÃnaæ; appamattakaæ kho pan' etaæ yadidaæ bya¤janaæ; mà Ãyasmanto appamattakehi vivÃdaæ ÃpajjitthÃti. Iti sugahÅtaæ sugahÅtato dhÃretabbaæ, duggahÅtaæ duggahÅtato dhÃretabbaæ, sugahÅtaæ sugahÅtato dhÃretvà duggahÅtaæ duggahÅtato dhÃretvà yo dhammo yo vinayo so bhÃsitabbo. Tatra ce tumhÃkaæ evam assa: Imesaæ kho ÃyasmantÃnaæ atthato c' eva sameti bya¤janato ca sametÅti, tattha yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: ùyasmantÃnaæ kho atthato c' eva sameti bya¤janato ca sameti, tad iminà p' etaæ Ãyasmanto jÃnÃtha, yathà atthato c' eva sameti bya¤janato ca sameti; mà Ãyasmanto vivÃdaæ ÃpajjitthÃti, AtthÃparesaæ ekato pakkhikÃnaæ bhikkhÆnaæ yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: ùyasmantÃnaæ kho atthato c' eva sameti bya¤janato ca sameti, tad iminà p' etaæ Ãyasmanto jÃnÃtha, yathà atthato c' eva sameti bya¤janato ca sameti; mà Ãyasmanto vivÃdaæ ÃpajjitthÃti. #<[page 241]># %< 1. 3. KINTISUTTAõ (103). 241>% \<[... content straddling page break has been moved to the page above ...]>/ Iti sugahÅtaæ sugahÅtato dhÃretabbaæ sugahÅtaæ sugahÅtato dhÃretvà yo dhammo yo vinayo so bhÃsitabbo. Tesa¤ ca vo, bhikkhave, samaggÃnaæ sammodamÃnaæ avivadamÃnÃnaæ sikkhataæ, siyà a¤¤atarassa bhikkhuno Ãpatti, siyà vÅtikkamo. Tatra, bhikkhave, na codanÃya taritabbaæ; puggalo upaparikkhitabbo: Iti mayha¤ ca avihesà bhavissati, parassa ca puggalassa anupaghÃto; paro hi puggalo akkodhano anupanÃhÅ adandhadiÂÂhÅ suppaÂinissaggÅ, sakkomi cÃhaæ etaæ puggalaæ akusalà vuÂÂhÃpetvà kusale {patiÂÂhÃpetun} ti. Sace, bhikkhave, evam assa, kallaæ vacanÃya. Sace pana, bhikkhave, evam assa: Mayhaæ kho avihesà bhavissati parassa ca puggalassa upaghÃto; paro hi puggalo kodhano upanÃhÅ dandhadiÂÂhÅ suppaÂinissaggÅ, sakkomi cÃhaæ etaæ puggalaæ akusalà vuÂÂhÃpetvà kusale patiÂÂhÃpetuæ. Appamattakaæ kho pan' etaæ yadidaæ parassa puggalassa upaghÃto. Atha kho etad eva bahutaraæ, so 'haæ sakkomi etaæ puggalaæ akusalà vuÂÂhÃpetvà kusale patiÂÂhÃpetun ti. Sace, bhikkhave, evam assa, kallaæ vacanÃya. Sace pana bhikkhave, evam assa: Mayhaæ kho vihesà bhavissati parassa ca puggalassa anupaghÃto; paro hi puggalo akkodhano anupanÃhÅ adandhadiÂÂhÅ duppaÂinissaggÅ, sakkomi cÃhaæ etaæ puggalaæ akusalà vuÂÂhÃpetvà kusale patiÂÂhÃpetuæ. Appamattakaæ kho pan' etaæ yadidaæ mayhaæ vihesÃ. Atha kho etad eva bahutaraæ, so 'haæ sakkomi etaæ puggalaæ akusalà vuÂÂhÃpetvà kusale patiÂÂhÃpetun ti. Sace, bhikkhave, evam assa, kallaæ vacanÃya. Sace pana, bhikkhave, evam assa: Mayhaæ kho vihesà bhavissati parassa ca puggalassa upaghÃto; {pÃro} hi puggalo kodhano upanÃhÅ dandhadiÂÂhÅ duppaÂinissaggÅ, #<[page 242]># %<242 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ sakkomi cÃhaæ etaæ puggalaæ akusalà vuÂÂhÃpetvà kusale patiÂÂhÃpetuæ. Appamattakaæ kho pan' etaæ yadidaæ mayhaæ vihesà parassa ca puggalassa upaghÃto. Atha kho etad eva bahutaraæ, so 'haæ sakkomi etaæ puggalaæ akusalà vuÂÂhÃpetvà kusale patiÂÂhÃpetun ti. Sace, bhikkhave, evam assa kallaæ vacanÃya. Sace pana, bhikkhave, evam assa: Mayhaæ kho vihesà bhavissati parassa ca puggalassa upaghÃto, paro hi puggalo kodhano upanÃhÅ dandhadiÂÂhÅ duppaÂinissaggÅ, na cÃhaæ sakkomi etaæ puggalaæ akusalà vuÂÂhÃpetvà kusale paÂitthÃpetun ti. EvarÆpe, bhikkhave, puggale upekhà nÃtima¤¤itabbÃ. Tesa¤ ca vo, bhikkhave, samaggÃnaæ sammodamÃnÃnaæ avivadamÃnÃnaæ sikkhataæ, a¤¤ama¤¤assa vacÅsaækhÃro uppajjeyya diÂÂhipaÊÃso cetaso ÃghÃto appaccayo anabhiraddhi. Tattha ekato pakkhikÃnaæ bhikkhÆnaæ yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: Yan no, Ãvuso, amhÃkaæ samaggÃnaæ sammodamÃnÃnaæ avivadamÃnÃnaæ sikkhataæ, a¤¤ama¤¤assa vacÅsaækhÃro uppanno diÂÂhipaÊÃso cetaso ÃghÃto appaccayo anabhiraddhi, tam jÃnamÃno samaïo garaheyyÃti. Sammà vyÃkaramÃno, bhikkhave, bhikkhu evaæ vyÃkareyya: Yan no, Ãvuso, amhÃkaæ . . . samaïo garaheyyÃti. Etaæ pan', Ãvuso, dhammaæ appahÃyà nibbÃnaæ sacchikareyyÃti. Sammà vyÃkaramÃno, bhikkhave, bhikkhu evaæ vyÃkareyya: Etaæ kho, Ãvuso, dhammaæ appahÃya na nibbÃnaæ sacchikareyyÃti. AthÃparesaæ ekato pakkhikÃnaæ bhikkhÆnaæ yaæ bhikkhuæ suvacataraæ ma¤¤eyyÃtha, so upasaækamitvà evam assa vacanÅyo: Yan no, Ãvuso, amhÃkaæ . . . samaïo garaheyyÃti. Sammà vyÃkaramÃno, bhikkhave, bhikkhu evaæ vyÃkareyya: Yan no, Ãvuso, amhÃkaæ . . . garaheyyÃti. Etaæ pan', Ãvuso, dhammaæ appahÃya na nibbÃnaæ sacchikareyyÃti. Sammà vyÃkaramÃno, bhikkhave, bhikkhu evaæ vyÃkaramÃno vyÃkareyya: #<[page 243]># %< 1. 4. SùMAGùMASUTTAõ (104). 243>% \<[... content straddling page break has been moved to the page above ...]>/ Etaæ kho, Ãvuso, dhammaæ appahÃya na nibbÃnaæ sacchikareyyÃti. Ta¤ ce, bhikkhave, bhikkhuæ pare evaæ puccheyyuæ: ùyasmatà no ete bhikkhÆ akusalà vuÂÂhÃpetvà kusale patiÂÂhÃpità ti, sammà vyÃkaramÃno, bhikkhave, bhikkhu evaæ vyÃkareyya: IdhÃhaæ, Ãvuso, yena Bhagavà ten' upasaækamiæ; tassa me Bhagavà dhammaæ desesi; tÃhaæ dhammaæ sutvà tesaæ bhikkhÆnaæ abhÃsiæ; taæ te bhikkhÆ dhammaæ sutvà akusale vuÂÂhahiæsu kusale patiÂÂhahiæsÆti. Evaæ vyÃkaramÃno kho, bhikkhave, bhikkhu na c' ev' attÃnaæ ukkaæseti, na paraæ vamheti, dhammassa cÃnudhammaæ vyÃkaroti, na ca koci sahadhammiko vÃdÃnuvÃdo gÃrayhaæ ÂhÃnaæ ÃgacchatÅti. Idam avoca BhagavÃ. Attamanà te bhikkhÆ Bhagavato bhÃsitaæ abhinandun ti. KINTISUTTAõ TATIYAõ. 104. Evaæ me sutaæ. Ekaæ samayaæ Bhagavà Sakkesu viharati SÃmagÃme. Tena kho pana samayena NigaïÂho NÃtaputto PÃvÃyaæ adhunà kÃlakato hoti. Tassa kÃlakiriyÃya bhinnà NigaïÂhà dvedhikajÃtà bhaï¬anajÃtà kalahajÃtà vivÃdÃpannà a¤¤ama¤¤aæ mukhasattÅhi vitudantà viharanti: Na tvaæ imaæ dhammavinayaæ ÃjÃnÃsi, ahaæ imaæ dhammavinayaæ ÃjÃnÃmi; kiæ tvaæ imaæ dhammavinayaæ ÃjÃnissasi, micchÃpaÂipanno tvam asi, aham asmi sammÃpaÂipanno; sahitam me, asahitan te; pure vacanÅyaæ pacchà avaca, #<[page 244]># %<244 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ pacchà vacanÅyaæ pure avaca; aviciïïan te viparÃvattaæ; Ãropito te vÃdo; niggahÅto sÅ; cara vÃdappamokkhÃya; nibbeÂhehi và sace pahosÅti. Vadho yev' eko ma¤¤e NigaïÂhesu NÃtaputtiyesu vattati. Ye pi NigaïÂhassa NÃtaputtassa sÃvakà gihÅ odÃtavasanÃ, te pi NigaïÂhesu NÃtaputtiyesu nibbindarÆpà virattarÆpà paÂivÃïarÆpà yathà taæ durakkhÃte dhammavinaye duppavedite aniyyÃnike anupasamasaævattanike asammÃsambuddhappavedite bhinnatthÆpe appaÂisaraïe. Atha kho Cundo samaïuddeso PÃvÃyaæ vassavuttho yena SÃmagÃmo yen' Ãyasmà ùnando ten' upasaækami, upasaækamitvà Ãyasmantaæ ùnandaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Cundo samaïuddeso Ãyasmantaæ ùnandaæ etad avoca: NigaïÂho, bhante, NÃtaputto PÃvÃyaæ adhunà kÃlakato. Tassa kÃlakiriyÃya bhinnà NigaïÂhà dvedhikajÃtà bhaï¬anajÃtà kalahajÃtà vivÃdapannà a¤¤ama¤¤aæ 'mukhasattÅhi vitudantà viharanti --pe-- bhinnatthÆpe appaÂisaraïe ti. Evaæ vutte Ãyasmà ùnando Cundaæ samaïuddesaæ etad avoca: Atthi kho idaæ, Ãvuso Cunda, kathÃpÃbhataæ Bhagavantaæ dassanÃya; ÃyÃm', Ãvuso Cunda, yena Bhagavà ten' upasaækamissÃma, upasaækamitvà etam atthaæ Bhagavato ÃrocessÃmÃti. Evam bhante ti kho Cundo samaïuddeso Ãyasmato ùnandassa paccassosi. Atha kho Ãyasmà ùnando Cundo ca samaïuddeso yena Bhagavà ten' upasaækamiæsu, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdiæsu. Ekamantaæ nisinno kho Ãyasmà ùnando Bhagavantaæ etad avoca: #<[page 245]># %< 1. 4. SùMAGùMASUTTAõ. (104). 245>% \<[... content straddling page break has been moved to the page above ...]>/ Ayaæ, bhante, Cundo samaïuddeso evam Ãha:-- NigaïÂho, bhante, . . . appaÂissaraïe ti. Tassa mayhaæ bhante evam hoti: Mà heva Bhagavato accayena saÇghe vivÃdo uppajji, so vivÃdo bahujanÃhitÃya bahujanÃsukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnan ti. Taæ kiæ ma¤¤asi, ùnanda? Ye vo mayà dhammà abhi¤¤Ã desitÃ, seyyathÅdam, cattÃro satipaÂÂhÃnÃ, cattÃro sammappadhÃnÃ, cattÃro iddhipÃdÃ, pa¤c' indriyÃni, pa¤ca balÃni, satta bojjhaÇgÃ, ariyo aÂÂhaÇgiko maggo -- passasi no tvaæ, ùnanda, imesu dhammesu dve pi bhikkhÆ nÃnà vÃde ti? Ye me, bhante, dhammà Bhagavatà abhi¤¤Ã desitÃ, -- seyyathÅdaæ: cattÃro satipaÂÂhÃnà . . . maggo -nÃhaæ passÃmi imesu dhammesu dve pi bhikkhÆ nÃnÃvÃde. Ye ca kho, bhante, puggalà Bhagavantaæ patissayamÃnÃnarÆpà viharanti, te Bhagavato accayena saæghe vivÃdaæ janeyyuæ ajjhÃjÅve và adhipÃtimokkhe vÃ. So 'ssa vivÃdo bahujanÃhitÃya bahujanÃsukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnan ti. Appamattako so, ùnanda, vivÃdo yadidaæ ajjhÃjÅve và adhipÃtimokkhe vÃ. Magge và pi, ùnanda, paÂipadÃya và saæghe vivÃdo uppajjamÃno uppajjeyya, so 'ssa vivÃdo bahujanÃhitÃya bahujanÃsukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnan ti. ChayimÃni, ùnanda, vivÃdamÆlÃni. KatamÃni cha? Idh', ùnanda, bhikkhu kodhano hoti upanÃhÅ. Yo so, ùnanda, {bhikkhu} kodhano hoti upanÃhÅ, so Satthari pi agÃravo viharati appatisso, dhamme pi agÃravo viharati appatisso, saæghe pi agÃravo viharati appatisso, sikkhÃya pi na paripÆrakÃrÅ hoti. Yo so, ùnanda, bhikkhu Satthari agÃravo viharati appatisso, dhamme -- pe -- saæghe pi agÃravo viharati appatisso, #<[page 246]># %<246 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ sikkhÃya pi na paripÆrakÃrÅ, so saæghe vivÃdaæ janeti. Yo hoti vivÃdo bahujanÃhitÃya bahujanÃsukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnaæ, evarÆpa¤ ce tumhe, ùnanda, vivÃdamÆlaæ ajjhattaæ và bahiddhà và samanupasseyyÃtha, tatra tumhe. {ùnanda}, tass' eva pÃpakassa vivÃdamÆlassa pahÃnÃya vÃyameyyÃtha. EvarÆpa¤ ce tumhe, ùnanda, vivÃdamÆlaæ ajjhattaæ và bahiddhà và na samanupasseyyÃtha, tatra tumhe, ùnanda, tass' eva pÃpakassa vivÃdamÆlassa Ãyatiæ anavassavÃya paÂipajjeyyÃtha. Evam etassa pÃpakassa vivÃdamÆlassa pahÃnaæ hoti, evam etassa pÃpakassa vivÃdamÆlassa Ãyatiæ anavassavo hoti. Puna ca paraæ, ùnanda, bhikkhu makkhÅ hoti phaÊÃsÅ -- pe --, issukÅ hoti maccharÅ -- pe --, saÂho hoti mÃyÃvÅ -- pe --, pÃpiccho hoti micchÃdiÂÂhÅ -- pe --, sandiÂÂhÅ parÃmÃsÅ hoti ÃdhÃnagÃhÅ duppaÂinissaggÅ. Yo so, ùnanda, bhikkhu sandiÂÂhÅ parÃmÃsi hoti {ÃdhÃnagÃhÅ} duppaÂinissaggÅ, so Satthari pi agÃravo viharati appatisso, dhamme pi agÃravo viharati appatisso, saæghe pi agÃravo viharati appatisso, sikkhÃya pi na paripÆrakÃrÅ hoti. Yo so, ùnanda, bhikkhu Satthari agÃravo viharati appatisso, dhamme, saæghe, sikkhÃya na paripÆrakÃrÅ hoti, so saæghe vivÃdaæ janeti. Yo hoti vivÃdo bahujanÃhitÃya bahujanÃsukhÃya bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnaæ, evarÆpa¤ ce tumhe, ùnanda, vivÃdamÆlaæ ajjhattaæ và bahiddhà và samanupasseyyÃtha, tatra tumhe, ùnanda, tass' eva pÃpakassa vivÃdamÆlassa pahÃnÃya vÃyameyyÃtha. EvarÆpa¤ ce tumhe, ùnanda, vivÃdamÆlaæ ajjhattaæ và bahiddhà và nà samanupasseyyÃtha, tatra tumhe, ùnanda, tass' eva pÃpakassa vivÃdamÆlassa Ãyatiæ anavassavÃya paÂipajjeyyÃtha. Evam etassa pÃpakassa vivÃdamÆlassa pahÃnaæ hoti, #<[page 247]># %< 1.4. SùMAGùMASUTTAõ (104). 247>% \<[... content straddling page break has been moved to the page above ...]>/ evam etassa pÃpakassa vivÃdamÆlassa Ãyatiæ anavassavo hoti. ImÃni kho, ùnanda, cha vivÃdamÆlÃni. CattÃr' imÃni, ùnanda, adhikaraïÃni. KatamÃni cattÃri? -- VivÃdÃdhikaraïaæ, anuvÃdÃdhikaraïaæ, ÃpattÃdhikaraïaæ, kiccÃdhikaraïaæ. ImÃni kho, ùnanda, cattÃri adhikaraïÃni. Satta kho pan' ime, ùnanda, adhikaraïasamathà uppannuppannÃnaæ adhikaraïÃnaæ samathÃya vÆpasamÃya. SammukhÃvinayo dÃtabbo sativinayo dÃtabbo amÆÊhavinayo dÃtabbo paÂi¤¤Ãya kÃretabbaæ yebhuyyassikà tassa pÃpiyyasikà tiïavatthÃrako. Katha¤ ca ùnanda, sammukhÃvinayo hoti? Idh', ùnanda, bhikkhÆ vivadanti: dhammo ti và adhammo ti vÃ, vinayo ti và avinayo ti vÃ. Teh', ùnanda, bhikkhÆhi sabbeh' eva samaggehi sannipatitabbaæ sannipatitvà dhammanetti samanumajjitabbÃ; dhammanettiæ samanumajjitvà yathà tattha sameti, tathà taæ adhikaraïaæ vÆpasametabbaæ. Evaæ kho, ùnanda, sammukhÃvinayo hoti; eva¤ ca pan idh' ekaccÃnaæ adhikaraïÃnaæ vÆpasamo hoti yadidaæ sammukhÃvinayena. Katha¤ c', ùnanda, yebhuyyasikà hoti? Te ce, ùnanda, bhikkhÆ na sakkonti taæ adhikaraïaæ tasmiæ ÃvÃse vÆpasametuæ, teh', ùnanda, bhikkhÆhi yasmiæ ÃvÃse bahutarà bhikkhÆ, so ÃvÃso gantabbo, tattha sabbeh' eva samaggehi sannipatitabbaæ; sannipatitvà dhammanetti samanumajjitabbÃ, dhammanettiæ samanumajjitvà yathà tattha sameti, tathà taæ adhikaraïaæ vÆpasametabbaæ;-- evaæ kho, ùnanda, yebhuyyasikà hoti, eva¤ ca pan' idh' ekaccÃnaæ adhikaraïÃnaæ vÆpasamo hoti yadidaæ yebhuyyasikÃya. Katha¤ c', ùnanda, sativinayo hoti? Idh', ùnanda, bhikkhÆ bhikkhuæ evarÆpÃya garukÃya Ãpattiyà codenti pÃrÃjikena và pÃrÃjikasÃmantena vÃ: Sarat' Ãyasmà evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti? So evam Ãha: Na kho ahaæ, Ãvuso, sarÃmi evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti. #<[page 248]># %<248 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Tassa kho evaæ, {ùnanda}, bhikkhuno sativinayo dÃtabbo. Evaæ kho, ùnanda, sativinayo hoti, eva¤ ca pan' idh' ekaccÃnaæ adhikaraïÃnaæ vÆpasamo hoti yadidaæ sativinayena. Katha¤ c', ùnanda, amÆÊhavinayo hoti? Idh', ùnanda, bhikkhÆ bhikkhuæ evarÆpÃya garukÃya Ãpattiyà codenti pÃrÃjikena và pÃrÃjikasÃmantena vÃ: Sarat' Ãyasmà evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti? So evam Ãha: Na kho 'haæ, Ãvuso, sarÃmi evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti. Tam enaæ so nibbeÂhentaæ ativeÂheti: IÇgh' Ãyasmà sÃdhukam eva jÃnÃhi, yadi sarasi evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti? So evam Ãha: Ahaæ kho, Ãvuso, ummÃdaæ pÃpuïiæ cetaso vipariyÃsaæ tena me ummatakena bahuæ assÃmaïakaæ ajjhÃciïïaæ bhÃsitaparikantaæ; nÃhan taæ sarÃmi mÆÊhena me etaæ katan ti. Tassa kho, ùnanda, bhikkhuno amÆÊhavinayo dÃtabbo. Evaæ kho, ùnanda, amÆÊhavinayo hoti, eva¤ ca pan' idh' ekaccÃnaæ adhikaraïÃnaæ vÆpasamo hoti yadidaæ amÆÊhavinayena. Katha¤ c', ùnanda, pati¤¤Ãtakaraïaæ hoti? Idh', ùnanda, bhikkhu codito và acodito và Ãpattiæ sarati vivarati uttÃnÅkaroti. Ten', ùnanda, bhikkhunà bu¬¬hataro bhikkhu upasaækamitvà ekaæsaæ cÅvaraæ katvà pÃde vanditvà ukkuÂikaæ nisÅditvà a¤jalim paggahetvà evam assa vacanÅyo: Ahaæ, bhante, itthannÃmaæ Ãpattiæ Ãpanno,taæ paÂidesemÅti. So evam Ãha: PassasÅti? PassÃmÅti. ùyatiæ saævaraæ ÃpajjeyyÃsÅti? Saævaraæ ÃpajjissÃmÅti. Evaæ kho, ùnanda, paÂi¤¤Ãtakaraïaæ hoti, eva¤ ca pan' idh' ekaccÃnaæ adhikaraïÃnaæ vÆpasamo hoti yadidaæ pati¤¤Ãtakaraïena. #<[page 249]># %< 1. 4. SùMAGùMASUTTAõ (104). 249>% Katha¤ c', ùnanda, tassapÃpiyyasikà hoti? Idh', ùnanda, bhikkhÆ bhikkhuæ evarÆpÃya garukÃya Ãpattiyà codenti pÃrÃjikena và pÃrÃjikasÃmantena vÃ: Sarat' Ãyasmà evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti? So evam Ãha: Na kho ahaæ, Ãvuso, sarÃmi evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti. Tam enaæ so nibbeÂhentaæ ativeÂheti: {IÇgh'} Ãyasmà sÃdhukam eva jÃnÃhi yadi sarasi evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti; so evam Ãha: Na kho ahaæ Ãvuso sarÃmi evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ vÃ; sarÃmi kho Ãvuso evarÆpaæ appamattikaæ Ãpattiæ Ãpajjità ti. Tam enaæ kho nibbeÂhentaæ ativeÂheti: IÇgh' Ãyasmà sÃdhukam eva jÃnÃhi yadi sarasi evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti? So evam Ãha: Imaæ hi nÃmÃhaæ, Ãvuso, appamattikaæ Ãpattiæ Ãpajjità apuÂÂho paÂijÃnissÃmi; kim panÃhaæ evarÆpaæ garukaæ Ãpattiæ Ãpajjitvà pÃrÃjikaæ và pÃrÃjikasÃmantaæ và puÂÂho na paÂijÃnissÃmÅti. So evam Ãha: Imaæ hi nÃma tvaæ, Ãvuso, appamattikaæ Ãpattiæ Ãpajjitvà apuÂÂho na paÂijÃnissasi, kiæ pana tvaæ evarÆpaæ garukaæ Ãpattiæ Ãpajjitvà pÃrÃjikaæ và pÃrÃjikasÃmantaæ và puÂÂho paÂijÃnissasi? IÇgh' Ãyasmà sÃdhukam eva jÃnÃhi yadi sarasi evarÆpaæ garukaæ Ãpattiæ Ãpajjitvà pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti? So evam Ãha: SarÃmi kho ahaæ, Ãvuso, evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ vÃ; davà me evaæ vuttaæ, ravà me etam vuttaæ: NÃhan taæ sarÃmi evarÆpaæ garukaæ Ãpattiæ Ãpajjità pÃrÃjikaæ và pÃrÃjikasÃmantaæ và ti. Evaæ kho, ùnanda, tassapÃpiyyasikà hoti, eva¤ ca pan' idh' ekaccÃnaæ adhikaraïÃnaæ vÆpasamo hoti, yadidaæ tassapÃpiyyasikÃya. #<[page 250]># %<250 III. UPARIPA××ùSAõ>% Katha¤ c', ùnanda, tiïavatthÃrako hoti? Idh', ùnanda, bhikkhÆnaæ bhaï¬anajÃtÃnaæ kalahajÃtÃnaæ vivÃdÃpannÃnaæ viharataæ bahuæ assÃmaïakaæ ajjhÃciïïaæ hoti bhÃsitaparikantaæ; teh', ùnanda, bhikkhÆhi sabbeh' eva samaggehi sannipatitabbaæ, sannipatitvà ekato pakkhikÃnaæ bhikkhÆnaæ byattatarena bhikkhunà uÂÂhÃy' Ãsanà ekaæsaæ cÅvaraæ katvà a¤jalim païÃmetvà saægho ¤Ãpetabbo: SuïÃtu me, bhante, saægho. Idam amhakaæ bhaï¬anajÃtÃnaæ kalahajÃtÃnaæ vivÃdÃpannÃnaæ viharataæ bahuæ assÃmaïakaæ ajjhÃciïïaæ bhÃsitaparikantaæ. Yadi saæghassa pattakallaæ, ahaæ yà c' eva imesaæ ÃyasmantÃnaæ Ãpatti yà ca attano Ãpatti, imesaæ c' eva ÃyasmantÃnaæ atthÃya attano ca atthÃya saæghamajjhe tiïavatthÃrakena deseyyaæ, Âhapetvà thullavajjaæ Âhapetvà gihipaÂisaæyuttan ti. AthÃparesaæ ekato pakkhikÃnaæ bhikkhÆnaæ byattatarena bhikkhunà uÂÂhÃy' Ãsanà ekaæsaæ cÅvaraæ katvà a¤jalim païÃmetvà saægho ¤Ãpetabbo: SuïÃtu me, bhante, saægho: Idam amhÃkaæ bhaï¬anajÃtÃnaæ kalahajÃtÃnaæ . . . thullavajjaæ Âhapetvà gihipaÂisaæyuttan ti. Evaæ kho, ùnanda, tiïavatthÃrako hoti, eva¤ ca pan' idh' ekaccÃnaæ adhikaraïÃnaæ vÆpasamo hoti yadidaæ tiïavatthÃrakena. Chayime, ùnanda, dhammà sÃrÃïÅyà piyakaraïà garukaraïà saægahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattanti. Katame cha? Idh', ùnanda, bhikkhuno mettaæ kÃyakammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu ÃvÅ c' eva raho ca. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saægahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. Puna ca paraæ, ùnanda, bhikkhuno mettaæ vacÅkammaæ paccupaÂÂhitaæ hoti --pe-- ekÅbhÃvÃya saævattati. Puna ca paraæ, ùnanda, bhikkhuno mettaæ manokammaæ paccupaÂÂhitaæ hoti sabrahmacÃrÅsu ÃvÅ c' eva raho ca. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saægahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. #<[page 251]># %< 1. 4. SùMAGùMASUTTAõ (104). 251>% \<[... content straddling page break has been moved to the page above ...]>/ Puna ca paraæ, ùnanda, bhikkhu ye te lÃbhà dhammikà dhammaladdhà antamaso pattapariyÃpannamattam pi, tathÃrÆpehi lÃbhehi appaÂivibhattabhogÅ hoti sÅlavantehi sabrahmacÃrÅhi sÃdhÃraïabhogÅ. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saægahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. Puna ca paraæ, ùnanda, bhikkhu yÃni tÃni sÅlÃni akhaï¬Ãni acchiddÃni asabalÃni akammÃsÃni bhujjissÃni vi¤¤uppasatthÃni aparÃmÃÂÂhÃni samÃdhisaævattanikÃni, tathÃrÆpesu sÅlesu sÅlasÃma¤¤agato viharati sabrahmacÃrÅhi ÃvÅ c' eva raho ca. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saægahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. Puna ca paraæ, ùnanda, bhikkhu yÃyaæ diÂÂhi ariyà niyyÃnikà niyyÃti takkarassa sammÃdukkhakkhayÃya, tathÃrÆpÃya diÂÂhiyà diÂÂhisÃma¤¤agato viharati sabrahmacÃrÅhi ÃvÅ c' eva raho ca. Ayam pi dhammo sÃrÃïÅyo piyakaraïo garukaraïo saægahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattati. Ime kho, ùnanda, cha sÃrÃïÅyà dhammà piyakaraïà garukaraïà saægahÃya avivÃdÃya sÃmaggiyà ekÅbhÃvÃya saævattanti. Ime ce tumhe, ùnanda, cha sÃrÃïÅye dhamme samÃdÃya saævatteyyÃtha, passatha no tumhe, ùnanda, vacanapathaæ aïuæ và thÆlaæ và yaæ tumhe nÃdhivÃseyyÃthÃti? No h' etaæ, bhante. TasmÃtih', ùnanda, ime cha sÃrÃïÅye dhamme samÃdÃya vattatha, taæ vo bhavissati dÅgharattaæ hitÃya sukhÃyÃti. Idam avoca BhagavÃ. Attamano Ãyasmà ùnando Bhagavato bhÃsitaæ abhinandÅti. SùMAGùMASUTTAõ CATUTTHAõ. #<[page 252]># %<252 III. UPARIPA××ùSAõ.>% 105. Evam me sutaæ. Ekaæ samayaæ Bhagavà VesÃliyaæ viharati MahÃvane KÆÂÃgÃrasÃlÃyaæ. Tena kho pana samayena sambahulehi bhikkhÆhi Bhagavato santike a¤¤Ã vyÃkatà hoti: KhÅïà jÃti, vusitaæ brahmacariyaæ, kataæ karaïÅyaæ, nÃparaæ itthattÃyÃti pajÃnÃmÃti. Assosi kho Sunakkhatto Licchaviputto:-- Sambahulehi kira bhikkhÆhi . . . pajÃnÃmÃti. Atha kho Sunakkhatto Licchaviputto yena Bhagavà ten' upasaækami, upasaækamitvà Bhagavantaæ abhivÃdetvà ekamantaæ nisÅdi. Ekamantaæ nisinno kho Sunakkhatto Licchaviputto Bhagavantaæ etad avoca: Sutam m' etaæ, bhante: Sambahulehi kira bhikkhÆhi . . . pajÃnÃmÃti. Ye te, bhante, bhikkhÆ Bhagavato santike a¤¤aæ vyÃkaæsu: KhÅïà jÃti, vusitaæ {brahmacariyaæ}, kataæ karaïÅyaæ, nÃparaæ itthattÃyÃti pajÃnÃmÃti, -- Kacci te, bhante, bhikkhÆ sammadeva a¤¤aæ vyÃkaæsu udÃhu sant' etth' ekacce bhikkhÆ adhimÃnena a¤¤aæ vyÃkaæsÆti? Ye te, Sunakkhatta, bhikkhÆ mama santike a¤¤aæ vyÃkaæsu: KhÅïà jÃti, vusitaæ brahmacariyaæ, kataæ karaïÅyaæ, nÃparaæ itthattÃyÃti pajÃnÃmÃti, -- sant' etth' ekacce bhikkhÆ sammadeva a¤¤aæ vyÃkaæsu; santi pan' idh' ekacce bhikkhÆ adhimÃnena pi a¤¤aæ vyÃkaæsu. Tatra, Sunakkhatta, ye te bhikkhÆ sammadeva a¤¤aæ vyÃkaæsu, tesaæ taæ tath' eva hoti. Ye pana te bhikkhÆ adhimÃnena a¤¤aæ vyÃkaæsu, tatra, Sunakkhatta, TathÃgatassa evam hoti: Dhammaæ nesaæ deseyyan ti; evaæ c' etha, Sunakkhatta, TathÃgatassa hoti: Dhammaæ nesaæ deseyyan ti. Atha ca pan' idh' ekacce moghapurisà pa¤haæ abhisaÇkharitvà TathÃgataæ {upasaækamitvÃ} pucchanti. Tatra, Sunakkhatta, yam pi TathÃgatassa evaæ hoti: #<[page 253]># %< 1. 5. SUNAKKHATTASUTTAõ (105). 253>% \<[... content straddling page break has been moved to the page above ...]>/ Dhammaæ nesaæ deseyyan ti, tassa pi hoti a¤¤athattan ti. Etassa Bhagavà kÃlo, etassa Sugata kÃlo. Yaæ Bhagavà dhammaæ deseyya, Bhagavato sutvà bhikkhÆ dhÃressantÅti. Tena hi, Sunakkhatta, suïohi sÃdhukaæ manasikarohi, bhÃsissÃmÅti. Evaæ bhante ti kho Sunakkhatto Licchaviputto Bhagavato paccassosi. Bhagavà etad avoca:-- Pa¤ca kho ime, Sunakkhatta, kÃmaguïÃ. Katame pa¤ca? -- Cakkhuvi¤¤eyyà rÆpà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyÃ, sotavi¤¤eyyà saddà -- pe --, ghÃnavi¤¤eyyà gandhÃ, jivhÃvi¤¤eyyà rasÃ, kÃyavi¤¤eyyà phoÂÂhabbà iÂÂhà kantà manÃpà piyarÆpà kÃmÆpasaæhità rajanÅyÃ. Ime kho, Sunakkhatta, pa¤ca kÃmaguïÃ. èhÃnaæ kho pan' etaæ, Sunakkhatta, vijjati yaæ idh' ekacco purisapuggalo lokÃmisÃdhimutto assa. LokÃmisÃdhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirÆpÅ c' eva kathà saïÂhÃti, tadanudhamma¤ ca anuvitakketi anuvicÃreti, ta¤ ca purisaæ bhajati, tena ca vittiæ Ãpajjati, Ãïa¤japaÂisaæyuttÃya ca pana kathÃya kacchamÃnÃya na sussÆsati na sotaæ odahati, na a¤¤Ã cittaæ upaÂÂhapeti, na ca taæ purisaæ bhajati, na ca tena vittiæ Ãpajjati. SeyyathÃpi, Sunakkhatta, puriso sakamhà gÃmà và nigamà và ciravippavuttho assa; so a¤¤ataraæ purisaæ passeyya tamhà gÃmà và nigamà và acirakapakkantaæ; so taæ purisaæ tassa gÃmassa và nigamassa và khematta¤ ca subhikkhatta¤ ca appÃbÃdhatta¤ ca puccheyya; tassa so puriso tassa gÃmassa và nigamassa và khematta¤ ca subhikkhatta¤ ca appÃbÃdhatta¤ ca saæseyya; #<[page 254]># %<254 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ -- taæ kim ma¤¤asi, Sunakkhatta? Api nu so puriso tassa sussÆseyya, sotaæ odaheyya, a¤¤Ã cittaæ upaÂÂhapeyya, ta¤ ca purisaæ bhajeyya, tena ca vittiæ ÃpajjeyyÃti? Evam, bhante. Evam eva kho, Sunakkhatta, ÂhÃnaæ etaæ vijjati yaæ idh' ekacco purisapuggalo lokÃmisÃdhimutto assa; lokÃmisÃdhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirÆpÅ c' eva kathà saïÂhÃti, tad anudhamma¤ ca anuvitakketi anuvicÃreti, ta¤ ca purisaæ bhajati, tena ca vittiæ Ãpajjati, Ãïa¤japaÂisaæyuttÃya ca pana kathÃya kacchamÃnÃya na sussÆsati, na sotaæ odahati na a¤¤Ã cittaæ upaÂÂhapeti na c' etaæ purisaæ bhajati, na ca tena vittiæ Ãpajjati. So evam assa veditabbo: LokÃmisÃdhimutto purisapuggalo ti. èhÃnaæ kho pan' etam, Sunakkhatta, vijjati yaæ idh' ekacco purisapuggalo Ãïa¤jÃdhimutto assa. ùïa¤jÃdhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirÆpÅ c' eva kathà saïÂhÃti, tad anudhamma¤ ca anuvitakketi anuvicÃreti, ta¤ ca purisaæ bhajati, tena ca vittiæ Ãpajjati, lokÃmisapaÂisaæyuttÃya ca pana kathÃya kacchamÃnÃya na sussÆsati na sotaæ odahati, na a¤¤Ã cittaæ upaÂÂhapeti, na ca taæ purisaæ bhajati, na ca tena vittiæ Ãpajjati. SeyyathÃpi, Sunakkhatta, paï¬upalÃso bandhanà pavutto abhabbo haritattÃya, evam eva kho, Sunakkhatta, Ãïa¤jÃdhimuttassa purisapuggalassa ye lokÃmisasaæyojane se pavutte, so evam assa veditabbo: LokÃmisasaæyojanena hi kho visaæyutto Ãïa¤jÃdhimutto purisapuggalo ti. ThÃnaæ kho pan' etaæ, Sunakkhatta, vijjati yaæ idh' ekacco purisapuggalo Ãki¤ca¤¤Ãdhimutto assa. {ùki¤ca¤¤ÃyatanÃdhimuttassa} kho, Sunakkhatta, purisapuggalassa tappatirÆpÅ c' eva kathà saïÂhÃti, tad anudhamma¤ ca anuvitakketi anuvicÃreti, ta¤ ca purisaæ bhajati, tena ca vittiæ Ãpajjati, #<[page 255]># %< 1. 5. SUNAKKHATTASUTTAõ (105). 255>% \<[... content straddling page break has been moved to the page above ...]>/ Ãïa¤japaÂisaæyuttÃya ca pana kathÃya kacchamÃnÃya na sussÆsati na sotaæ odahati, na a¤¤Ã cittaæ upaÂÂhapeti, na ca taæ purisaæ bhajati na ca tena vittiæ Ãpajjati. SeyyathÃpi, Sunakkhatta, puthusilà dvedhà bhinnà appaÂisandhikà hoti, evam eva kho, Sunakkhatta, Ãki¤ca¤¤ÃyatanÃdhimuttassa purisapuggalassa ye Ãïa¤jasaæyojane se bhinne, so evam assa veditabbo: ùïa¤jasaæyojanena hi visaæyutto Ãki¤ca¤¤ÃyatanÃdhimutto purisapuggalo ti. èhÃnaæ kho pan' etaæ, Sunakkhatta, vijjati yaæ idh' ekacco purisapuggalo nevasa¤¤ÃnÃsa¤¤ÃyatanÃdhimutto assa. Nevasa¤¤ÃnÃsa¤¤ÃyatanÃdhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirÆpÅ c' eva kathà saïÂhÃti, tad anudhamma¤ ca anuvitakketi anuvicÃreti, ta¤ ca purisaæ bhajati, tena ca vittiæ Ãpajjati, Ãki¤ca¤¤ÃyatanapaÂisaæyuttÃya ca pana kathÃya kacchamÃnÃya na sussÆsati na sotaæ odahati, na a¤¤Ã cittaæ upaÂÂhapeti, na ca taæ purisaæ bhajati, na ca tena vittiæ Ãpajjati. SeyyathÃpi, Sunakkhatta, puriso manu¤¤abhojanaæ bhuttÃvÅ cha¬¬eyya. Taæ kim ma¤¤asi, Sunakkhatta? Api nu tassa purisassa tasmiæ bhatte puna bhattakamyatà assÃti? No h' etaæ bhante. Taæ kissa hetu? Aduæ hi, bhante, bhattaæ paÂikkÆlasammatan ti. Evam eva kho, Sunakkhatta, nevasa¤¤ÃnÃsa¤¤ÃyatanÃdhimuttassa purisapuggalassa ye Ãki¤ca¤¤Ãyatanasaæyojane, se vante; so evam assa veditabbo: ùki¤ca¤¤Ãyatanasaæyojanena hi kho visaæyutto nevasa¤¤ÃnÃsa¤¤ÃyatanÃdhimutto purisapuggalo ti. èhÃnaæ kho pan' etaæ, Sunakkhatta, vijjati yaæ idh' ekacco purisapuggalo sammÃnibbÃnÃdhimutto assa. SammÃnibbÃnÃdhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirÆpÅ c' eva kathà saïÂhÃti, tad anudhamma¤ ca anuvitakketi anuvicÃreti, ta¤ ca purisaæ bhajati, tena ca vittiæ Ãpajjati nevasa¤¤ÃnÃsa¤¤ÃyatanapaÂisaæyuttÃya ca pana kathÃya kacchamÃnÃya na sussÆsati na sotaæ odahati na a¤¤Ã cittaæ upaÂÂhapeti, #<[page 256]># %<256 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ na ca taæ purisaæ bhajati, na ca tena vittiæ Ãpajjati. SeyyathÃpi, Sunakkhatta, tÃlo matthakacchinno abhabbo puna virÆÊhiyÃ, -- evam eva kho, Sunakkhatta, sammÃnibbÃnÃdhimuttassa purisapuggalassa ye nevasa¤¤ÃnÃsa¤¤Ãyatanasaæyojane se ucchinne ucchinnamÆle tÃlÃvatthukate anabhÃvakate Ãyatiæ anuppÃdadhamme; so evam assa veditabbo: Nevasa¤¤ÃnÃsa¤¤Ãyatanasaæyojanena hi kho visaæyutto sammÃnibbÃnÃdhimutto purisapuggalo ti. èhÃnaæ kho pan' etaæ, Sunakkhatta, vijjati yaæ idh' ekaccassa bhikkhuno evam assa: Taïhà kho sallaæ Samaïena vuttaæ, avijjÃvisadoso chandarÃgabyÃpÃdena ruppati; tam me taïhÃsallaæ pahÅnaæ, apanÅto avijjÃvisadoso, sammÃnibbÃnÃdhimutto 'ham asmÅti evaæmÃnÅ assa atthaæ samÃnaæ. So yÃni sammÃnibbÃnÃdhimuttassa asappÃyÃni, tÃni anuyu¤jeyya, asappÃyaæ cakkhunà rÆpadassanaæ anuyu¤jeyya, asappÃyaæ sotena saddaæ anuyu¤jeyya, asappÃyaæ ghÃnena gandhaæ anuyu¤jeyya, asappÃyaæ jivhÃya rasaæ anuyu¤jeyya, asappÃyaæ kÃyena phoÂÂhabbaæ anuyu¤jeyya, asappÃyaæ manasà dhammaæ anuyu¤jeyya. Tassa asappÃyaæ cakkhunà rÆpadassanaæ anuyuttassa, asappÃyaæ sotena saddaæ anuyuttassa, asappÃyaæ ghÃnena gandhaæ anuyuttassa, asappÃyaæ jivhÃya rasaæ anuyuttassa, asappÃyaæ kÃyena phoÂÂhabbaæ anuyuttassa, manasà dhammaæ anuyuttassa, rÃgo cittaæ anuddhaæseyya; so rÃgÃnuddhaæsitena cittena maraïaæ và nigaccheyya maraïamattaæ và dukkhaæ. SeyyathÃpi, Sunakkhatta, puriso sallena viddho assa savisena gÃÊhÆpalepanena; tassa mittÃmaccà ¤ÃtisÃlohità bhisakkaæ sallakattaæ upaÂÂhapeyyuæ; tassa so bhisakko sallakatto satthena vaïamukhaæ parikanteyya, satthena vaïamukhaæ parikantetvà esaniyà sallaæ eseyya, esaniyà sallaæ esetvà sallaæ abbaheyya apaneyya visadosaæ sa-upÃdisesaæ anupÃdiseso ti ma¤¤amÃno; #<[page 257]># %< 1. 5. SUNAKKHATTASUTTAõ (105). 257>% \<[... content straddling page break has been moved to the page above ...]>/ so evaæ vadeyya: Ambho purisa, ubbhataæ kho te sallaæ, apanÅto visadoso anupÃdiseso, ala¤ ca te antarÃyÃya; sappÃyÃni c' eva bhojanÃni bhu¤jeyyÃsi, mà te asappÃyÃni bhojanÃni bhu¤jato vaïo assÃvÅ assa, kÃlena kÃlaæ ca vaïaæ dhoveyyÃsi, kÃlena kÃlaæ vaïamukhaæ ÃlimpeyyÃsi, mà tena kÃlena kÃlaæ vaïaæ dhovato, kÃlena kÃlaæ vaïamukhaæ Ãlimpato, pubbalohitaæ vaïamukhaæ pariyonandhi, mà ca vÃtÃtape cÃrittaæ anuyu¤ji, mà te vÃtÃtape cÃrittaæ anuyuttassa, rajosukaæ vaïamukhaæ anuddhaæsesi, vaïÃnurakkhÅ ca ambho purisa vihareyyÃsi vaïasÃropÅ ti. Tassa evam assa: Ubbhatam kho me sallaæ, apanÅto visadoso anupÃdiseso, anala¤ ca me antarÃyÃyÃti; so asappÃyÃni c' eva bhojanÃni bhu¤jeyya, tassa asappÃyÃni bhojanÃni bhu¤jato vaïo assÃvÅ assa, na ca kÃlena kÃlaæ vaïaæ dhoveyya, na ca kÃlena kÃlaæ vaïamukhaæ Ãlimpeyya; tassa na kÃlena kÃlaæ vaïaæ dhovato na kÃlena kÃlaæ vaïamukhaæ Ãlimpato pubbalohitaæ vaïamukhaæ pariyonandheyya, vÃtÃtape ca cÃrittaæ anuyu¤jeyya, tassa vÃtÃtape cÃrittaæ anuyuttassa rajosukaæ vaïamukhaæ anuddhaæseyya, na ca vaïÃnurakkhÅ vihareyya na vaïasÃropÅ; tassa imissà va asappÃyakiriyÃya asuci visadoso apanÅto sa-upÃdiseso tad ubhayena vaïo puthuttaæ gaccheyya; so puthuttagatena vaïena maraïaæ và nigaccheyya maraïamattaæ và dukkhaæ;-- evam eva kho, Sunakkhatta, ÂhÃnaæ etaæ vijjati yaæ idh' ekaccassa bhikkhuno evam assa: Taïhà kho sallaæ Samaïena vuttaæ, avijjÃvisadoso chandarÃgavyÃpÃdehi ruppati; tam me taïhÃsallaæ pahÅnaæ, apanÅto avijjÃvisadoso sammÃnibbÃnÃdhimutto 'ham asmÅti, #<[page 258]># %<258 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ evaæmÃnÅ assa atthaæ samÃnaæ. So yÃni sammÃnibbÃnÃdhimuttassa asappÃyÃni tÃni anuyu¤jeyya, asappÃyaæ cakkhunà rÆpadassanaæ anuyu¤jeyya, asappÃyaæ sotena saddaæ anuyu¤jeyya, asappÃyaæ ghÃnena gandhaæ anuyu¤jeyya, asappÃyaæ jivhÃya rasaæ anuyu¤jeyya, asappÃyaæ kÃyena phoÂÂhabbaæ anuyu¤jeyya, asappÃyaæ manasà dhammaæ anuyu¤jeyya; tassa asappÃyaæ cakkhunà rÆpadassanaæ anuyuttassa, asappÃyaæ sotena saddaæ anuyuttassa, asappÃyaæ ghÃnena gandhaæ anuyuttassa, asappÃyaæ jivhÃya rasaæ anuyuttassa, asappÃyaæ kÃyena phoÂÂhabbaæ anuyuttassa, asappÃyaæ manasà dhammaæ anuyuttassa, rÃgo cittaæ anuddhaæseyya; so rÃgÃnuddhaæsitena cittena maraïaæ và nigaccheyya maraïamattaæ và dukkhaæ. Maraïaæ h' etaæ, Sunakkhatta, ariyassa vinaye yo sikkhaæ paccakkhÃya hÅnÃy' Ãvattati; maraïamattaæ h' etaæ, Sunakkhatta, dukkhaæ yo a¤¤ataraæ saækiliÂÂhaæ Ãpattiæ Ãpajjati. èhÃnaæ kho pan' etaæ, Sunakkhatta, vijjati yaæ idh' ekaccassa bhikkhuno evam assa: Taïhà kho sallaæ Samaïena vuttaæ, avijjÃvisadoso chandarÃgavyÃpÃdehi ruppati, tam me taïhÃsallaæ pahÅnaæ, apanÅto avijjÃvisadoso, sammÃnibbÃnÃdhimutto 'ham asmÅti. SammÃnibbÃnÃdhimuttassa eva sato so yÃni sammÃnibbÃnÃdhimuttassa asappÃyÃni tÃni nÃnuyu¤jeyya, asappÃyaæ cakkhunà rÆpadassanaæ nÃnuyu¤jeyya, asappÃyaæ sotena saddam nÃnuyu¤jeyya, asappÃyaæ ghÃnena gandhaæ nÃnuyu¤jeyya, asappÃyaæ {jivhÃya} rasaæ nÃnuyu¤jeyya, asappÃyaæ kÃyena phoÂÂhabbam nÃnuyu¤jeyya, asappÃyaæ manasà dhammaæ nÃnuyu¤jeyya; tassa asappÃyaæ cakkhunà rÆpadassanaæ ananuyuttassa asappÃyaæ sotena saddaæ ananuyuttassa asappÃyaæ ghÃnena gandhaæ ananuyuttassa asappÃyaæ jivhÃya rasaæ ananuyuttassa asappÃyaæ kÃyena phoÂÂhabbaæ ananuyuttassa asappÃyaæ manasà dhammaæ ananuyuttassa rÃgo cittaæ nÃnuddhaæseyya, so na rÃgÃnuddhasitena cittena n' eva maraïaæ và nigaccheyya na maraïamattaæ và dukkhaæ. #<[page 259]># %< 1. 5. SUNAKKHATTASUTTAõ (105). 259>% \<[... content straddling page break has been moved to the page above ...]>/ SeyyathÃpi, Sunakkhatta, puriso sallena viddho assa savisena gÃÊhupalepanena; tassa mittÃmaccà ¤ÃtisÃlohità bhisakkaæ sallakattaæ upaÂÂhapeyyuæ; tassa so bhisakko sallakatto satthena vaïamukhaæ parikanteyya, satthena vaïamukhaæ vaïamukhaæ parikantetvà esaniyà sallaæ eseyya, esaniyà sallaæ esetvà sallaæ abbaheyya apaneyya visadosaæ anupÃdisesaæ anupÃdiseso ti jÃnamÃno so evaæ vadeyya: Ambho purisa, ubbhataæ kho te sallaæ, apanÅto visadoso anupÃdiseso, anala¤ ca te antarÃyÃya; sappÃyÃni c' eva bhojanÃni bhu¤jeyyÃsi, mà te asappÃyÃni bhojanÃni bhu¤jato vaïo assÃvÅ assa, kÃlena kÃlaæ ca vaïaæ dhoveyyÃsi, kÃlena kÃlaæ vaïamukhaæ ÃlimpeyyÃsi, mà te na kÃlena kÃlaæ vaïaæ dhovato kÃlena kÃlaæ vaïamukhaæ Ãlimpato pubbalohitaæ vaïamukhaæ pariyonandhi, mà ca vÃtÃtape cÃrittaæ anuyu¤ji, mà te vÃtÃtape cÃrittaæ anuyuttassa rajosukaæ vaïamukhaæ anuddhaæsesi, vanÃnurakkhÅ ca ambho purisa vihareyyÃsi vaïasÃropÅ ti. Tassa evam assa: Ubbhataæ kho me sallaæ, apanÅto visadoso anupÃdiseso, anala¤ ca me antarÃyÃyÃti; so sappÃyÃni c' eva bhojanÃni bhu¤jeyya; tassa sappÃyÃni bhojanÃni bhu¤jato vaïo na assÃvÅ assa, kÃlena kÃlaæ ca vaïaæ dhoveyya, kÃlena kÃlaæ vaïaæ dhovato kÃlena kÃlaæ vaïamukhaæ Ãlimpato pubbalohitaæ vaïamukhaæ na pariyonandheyya, na ca vÃtÃtape cÃrittaæ anuyu¤jeyya; tassa vÃtÃtape cÃrittaæ ananuyuttassa rajosukaæ vaïamukhaæ nÃnuddhaæseyya, vaïÃnurakkhÅ ca vihareyya vaïasÃropÅ; tassa imissà va sappÃyakiriyÃya asuci visadoso apanÅto anupÃdiseso, tadubhayena vaïo virÆheyya, so rÆÊhena vaïena sa¤chavinà n' eva maraïaæ và nigaccheyya na maraïamattaæ và dukkhaæ;-evam eva kho, Sunakkhatta, ÂhÃnaæ etaæ vijjati yaæ idh' ekaccassa bhikkhuno evam asa: Taïhà kho sallaæ Samaïena avijjÃvisadoso #<[page 260]># %<260 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ . . . tÃni nÃnuyu¤jeyya, -- asappÃyaæ cakkhunà rÆpaæ disvà nÃnuyu¤jeyya, asappÃyaæ sotena saddaæ sutvà nÃnuyu¤jeyya, asappÃyaæ ghÃnena gandhaæ nÃnuyu¤jeyya, asappÃyaæ jivhÃya rasaæ nÃnuyu¤jeyya, asappÃyaæ kÃyena phoÂÂhabbaæ nÃnuyu¤jeyya, asappÃyaæ manasà dhammaæ nÃnuyu¤jeyya; tassa asappÃyaæ cakkhÆnà rÆpadassanaæ ananuyuttassa, asappÃyaæ sotena saddaæ ananuyuttassa, asappÃyaæ ghÃnena gandhaæ ananuyuttassa, asappÃyaæ jivhÃya rasaæ ananuyuttassa, asappÃyaæ kÃyena phoÂÂhabbaæ ananuyuttassa, asappÃyaæ manasà dhammaæ ananuyattassa, rÃgo cittaæ nÃnuddhaæseyya, so na rÃgÃnuddhaæsitena cittena n' eva maraïaæ nigaccheyya na maraïamattaæ và dukkhaæ. Upamà kho me ayaæ, Sunakkhatta, katà atthassa vi¤¤ÃpanÃya. Ayam ev' ettha attho: Vaïo ti kho, Sunakkhatta, chann' etaæ ajjhattikÃnaæ ÃyatanÃnaæ adhivacanaæ. Visadoso ti kho, Sunakkhatta, avijjÃy' etaæ adhivacanaæ. Sallan ti kho, Sunakkhatta, taïhÃy' etaæ adhivacanaæ. EsanÅ ti kho, Sunakkhatta, satiyÃy' etaæ adhivacanaæ. Satthan ti kho, Sunakkhatta, ariyÃy' etaæ pa¤¤Ãya adhivacanaæ. Bhisakko sallakatto ti kho, Sunakkhatta, TathÃgatass' etaæ adhivacanaæ arahato sammÃsambuddhassa. So vata, Sunakkhatta, bhikkhu chasu phassÃyatanesu saævutakÃrÅ: Upadhi dukkhassa mÆlan ti iti viditvà nirupadhi upadhisaækhaye vimutto, upadhismiæ và kÃyaæ upasaæharissati cittaæ và uppadessatÅti, n' etaæ ÂhÃnaæ vijjati. SeyyathÃpi, Sunakkhatta, ÃpÃnÅyakaæso vaïïasampanno gandhasampanno, so ca kho visena saæsaÂÂho; atha puriso Ãgaccheyya jÅvitukÃmo amaritukÃmo sukhakÃmo dukkhapaÂikkÆlo. Taæ kiæ ma¤¤asi, Sunakkhatta? Api nu so puriso amuæ ÃpÃnÅyakaæsaæ piveyya, yaæ ja¤¤Ã: ImÃhaæ pitvà maraïaæ và nigacchÃmi maraïamattaæ và dukkhan ti? No h' etaæ, bhante. #<[page 261]># %< 1. 6. ù×A¥JASAPPùYASUTTAõ (106). 261>% Evam eva kho, Sunakkhatta, so vata bhikkhu chasu phassÃyatanesu saævutakÃrÅ: Upadhi dukkhassa mÆlan ti iti viditvà nirupadhi upadhisaækhaye vimutto upadhismiæ và kÃyaæ upasaæharissati cittaæ và {uppÃdessatÅti}, -- n' etaæ ÂhÃnaæ vijjati. SeyyathÃpi, Sunakkhatta, ÃsÅviso ghoraviso, atha puriso Ãgaccheyya jÅvitukÃmo amaritukÃmo sukhakÃmo dukkhapaÂikkÆlo. Taæ kiæ ma¤¤asi, Sunakkhatta? Api nu so puriso amussa ÃsÅvisassa ghoravisassa hatthaæ và aÇguÂÂhaæ và dajjÃ, yaæ ja¤¤Ã: Iminà 'haæ daÂÂho maraïaæ và nigacchÃmi maraïamattaæ và dukkhan ti? No h' etaæ, bhante. Evam eva kho, Sunakkhatta, so vata bhikkhu chasu phassÃyatanesu saævutakÃrÅ: Upadhi dukkhassa mÆlan ti iti viditvà nirupadhi upadhisaækhaye vimutto upadhismiæ và kÃyaæ upasaæharissati cittaæ và uppÃdessatÅti -- n' etaæ thÃnaæ vijjatÅti. Idam avoca BhagavÃ. Attamano Sunakkhatto Licchaviputto Bhagavato bhÃsitaæ abhinandÅti. SUNAKKHATTASUTTAõ PA¥CAMAõ. 106. Evam me sutaæ. Ekaæ samayaæ Bhagavà KurÆsu viharati. Kammassadhamman nÃma KurÆnaæ nigamo. Tatra kho Bhagavà bhikkhÆ Ãmantesi: Bhikkhavo ti. Bhadante ti te bhikkhÆ Bhagavato paccassosuæ. Bhagavà etad avoca: AniccÃ, bhikkhave, kÃmà tucchà musà moghadhammÃ; mÃyÃkatam etaæ, bhikkhave, bÃlalÃpanaæ. Ye ca diÂÂhadhammikà kÃmÃ, ye ca samparÃyikà kÃmÃ, yà ca diÂÂhadhammikà kÃmasa¤¤Ã, #<[page 262]># %<262 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ yà ca samparÃyikà kÃmasa¤¤Ã, ubhayam etaæ MÃradheyyaæ, MÃrass' esa visayo, MÃrass' esa nivÃpo, MÃrass' esa gocaro. Etth' ete pÃpakà akusalà mÃnasà abhijjhà pi vyÃpÃdà pi sÃrambhà pi saævattanti, te ca ariyasÃvakassa idhamanusikkhato antarÃyÃya {sambhavanti}. Tatra bhikkhave ariyasÃvako iti paÂisa¤cikkhati: Ye ca diÂÂhadhammikà kÃmà ye ca samparÃyikà . . . {sambhavanti}. YannunÃhaæ vipulena mahaggatena cetasà vihareyyaæ abhibhuyya lokaæ adhiÂÂhÃya manasÃ. Vipulena hi me mahaggatena cetasà viharato abhibhuyya lokaæ adhiÂÂhÃya manasÃ, ye pÃpakà akusalà mÃnasà abhijjhà pi vyÃpÃdà pi sÃrambhà pi, te na bhavissanti, tesaæ pahÃnà aparitta¤ ca me cittaæ bhavissati, appamÃïaæ subhÃvitan ti. Tassa evaæ paÂipannassa tabbahulavihÃrino Ãyatane cittaæ pasÅdati sampasÃde sati, etarahi và Ãïa¤jaæ samÃpajjati, pa¤¤Ãya và adhimuccati. KÃyassa bhedà param maraïà ÂhÃnam etaæ vijjati yaæ taæ saævattanikaæ vi¤¤Ãïaæ assa Ãïa¤jÆpagaæ. Ayaæ, bhikkhave, paÂhamà Ãïa¤jasappÃya paÂipadà akkhÃyati. Puna ca paraæ, bhikkhave, ariyasÃvako iti patisa¤cikkhati: Ye ca diÂÂhadhammikà kÃmÃ, ye ca samparÃyikà kÃmÃ, yà ca diÂÂhadhammikà kÃmasa¤¤Ã, yà ca samparÃyikà kÃmasa¤¤Ã, yaæ ki¤ci rÆpaæ cattÃri ca mahÃbhÆtÃni catunna¤ ca mahÃbhÆtÃnaæ upÃdÃya {sabbaæ} rÆpan ti. Tassa evaæ paÂipannassa tabbahulavihÃrino Ãyatane cittaæ pasÅdati sampasÃde sati etarahi và Ãïa¤jaæ samÃpajjati, pa¤¤Ãya và adhimuccati. KÃyassa bhedà param maraïà ÂhÃnam etaæ vijjati yaæ, taæ saævattanikaæ vi¤¤Ãïaæ assa Ãïa¤jÆpagaæ. Ayaæ, bhikkhave, dutiyà Ãïa¤jasappÃyà paÂipadà akkhÃyati. #<[page 263]># %< 1. 6. ù×A¥JASAPPùYASUTTAõ. (106.) 263>% Puna ca paraæ, bhikkhave, ariyasÃvako iti paÂisa¤cikkhati: Ye ca diÂÂhadhammikà kÃmà ye ca samparÃyikà kÃmÃ, yà ca diÂÂhadhammikà kÃmasa¤¤Ã, yà ca samparÃyikà kÃmasa¤¤Ã, ye ca diÂÂhadhammikà rÆpà ye ca samparÃyikà rÆpÃ, yà ca {diÂÂhadhammikÃ} {rÆpasa¤¤Ã}, yà ca samparÃyikà rÆpÃ, yà ca diÂÂhadhammikà rÆpasa¤¤Ã, yà ca samparÃyikà rÆpasa¤¤Ã, ubhayam etaæ aniccaæ. Yad aniccaæ taæ nÃlaæ abhinandituæ, nÃlaæ abhivadituæ, nÃlaæ ajjhositun ti. Tassa evaæ paÂipannassa tabbahulavihÃrino Ãyatane cittaæ pasÅdati sampasÃde sati etarahi và Ãïa¤jaæ samÃpajjati, pa¤¤Ãya và adhimuccati. KÃyassa bhedà parammaraïà ÂhÃnam etaæ vijjati yaæ taæ saævattanikaæ vi¤¤Ãïaæ assa Ãïa¤jÆpagaæ. Ayaæ, bhikkhave, tatiyà Ãïa¤jasappÃyà paÂipadà akkhÃyati. Puna ca paraæ, bhikkhave, ariyasÃvako ti paÂisa¤cikkhati: Ye ca diÂÂhadhammikà . . . yà ca sampararÃyikà rÆpasa¤¤Ã, yà ca Ãïa¤jasa¤¤Ã, sabbà sa¤¤Ã yatth' età aparisesà nirujjhanti, etaæ santaæ etaæ païÅtaæ yadidaæ Ãki¤ca¤¤Ãyatanan ti. Tassa evaæ paÂipaïïassa tabbahulavihÃrino Ãyatane cittaæ pasÅdati sampasÃde sati etarahi và Ãki¤ca¤¤Ãyatanaæ samÃpajjati, pa¤¤Ãya và adhimuccati. KÃyassa bhedà param maraïà ÂhÃnam etaæ vijjati yaæ taæ saævattanikaæ vi¤¤Ãïaæ assa Ãki¤ca¤¤ÃyatanÆpagaæ. Ayaæ, bhikkhave, paÂhamà Ãki¤ca¤¤ÃyatanasappÃyà paÂipadà akkhÃyati. Puna ca paraæ, bhikkhave, ariyasÃvako ara¤¤agato và rukkhamÆlagato và iti paÂisa¤cikkhati: {Su¤¤am} idaæ attena và attaniyena và ti. Tassa evaæ paÂipaïïassa tabbahulavihÃrino Ãyatane cittaæ pasÅdati sampasÃde sati etarahi và Ãki¤ca¤¤Ãyatanaæ samÃpajjati, pa¤¤Ãya và adhimuccati. KÃyassa bhedà param maraïà ÂhÃnaæ etaæ vijjati yaæ taæ saævattanikaæ vi¤¤Ãïaæ assa Ãki¤ca¤¤ÃyatanÆpagaæ. Ayaæ, bhikkhave, dutiyà Ãki¤ca¤¤ÃyatanasappÃyà paÂipadà akkhÃyati. Puna ca paraæ, bhikkhave, ariyasÃvako iti paÂisa¤cikkhati: NÃhaæ kvacani, kassaci ki¤canatasmiæ, na ca mama kvacani kismi¤ci ki¤canaæ na 'tthÅti. #<[page 264]># %<264 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ Tassa evaæ paÂipannassa tabbahulavihÃrino Ãyatane cittaæ pasÅdati sampasÃde sati etarahi và Ãki¤ca¤¤Ãyatanaæ samÃpajjati, pa¤¤Ãya và adhimuccati. KÃyassa bhedà param maraïà ÂhÃnaæ etaæ vijjati yaæ taæ saævattanikaæ vi¤¤Ãïaæ assa Ãki¤ca¤¤ÃyatanÆpagaæ. Ayaæ, bhikkhave, tatiyà Ãki¤ca¤¤ÃyatanasappÃyà paÂipadà akkhÃyati. Puna ca paraæ, bhikkhave, ariyasÃvako iti paÂisa¤cikkhati: Ye ca diÂÂhadhammikà . . . rÆpasa¤¤Ã yà ca Ãïa¤jasa¤¤Ã, yà ca Ãki¤ca¤¤Ãyatanasa¤¤Ã, sabbà sa¤¤Ã yatth' età aparisesà nirujjhanti, etaæ santaæ etaæ païÅtaæ yadidaæ nevasa¤¤ÃnÃsa¤¤Ãyatanan ti. Tassa evaæ paÂipannassa tabbahulavihÃrino Ãyatane cittaæ pasÅdati sampasÃde sati etarahi và nevasa¤¤ÃnÃsa¤¤Ãyatanaæ samÃpajjati, pa¤¤Ãya và adhimuccati. KÃyassa bhedà param maraïà ÂhÃnaæ etaæ vijjati yaæ taæ saævattanikaæ vi¤¤Ãïaæ assa nevasa¤¤ÃnÃsa¤¤ÃyatanÆpagaæ. Ayaæ, bhikkhave, nevasa¤¤ÃnÃsa¤¤ÃyatanasappÃyà paÂipadà akkhÃyatÅti. Evaæ vutte Ãyasmà ùnando Bhagavantaæ etad avoca: Idha, bhante, bhikkhu evaæ paÂipanno hoti: No c' assa, no ca me siyÃ, na bhavissati, na me bhavissati, yad atthi yaæ bhÆtaæ taæ pajahÃmÅti evaæ upekhaæ paÂilabhati. ParinibbÃyi nu kho eso, bhante, bhikkhÆti? Ap' etth' ekacco, ùnanda, bhikkhu parinibbÃyeyya. Ap' etth' ekacco bhikkhu na parinibbÃyeyyÃti. Ko nu kho, bhante, hetu, ko paccayo, yena ap' etth' ekacco bhikkhu parinibbÃyeyya, ap' etth' ekacco bhikkhu na parinibbÃyeyyÃti? Idh', ùnanda, bhikkhu evam paÂipanno hoti: No c' assa, no ca me siyÃ, na bhavissati, na me bhavissati, yad atthi yaæ bhÆtaæ taæ pajahÃmÅti evaæ upekhaæ paÂilabhati. #<[page 265]># %< 1. 6. ù×A¥JASAPPùYASUTTAõ (106). 265>% \<[... content straddling page break has been moved to the page above ...]>/ So taæ upekhaæ abhinandati abhivadati ajjhosÃya tiÂÂhati. Tassa taæ upekkhaæ abhinandato abhivadato ajjhosÃya tiÂÂhato {tan-nissitaæ} hoti vi¤¤Ãïaæ {tad-upÃdÃnaæ}. Sa-upÃdÃno, ùnanda, bhikkhu na parinibbÃyatÅti. Kahaæ pana so, bhante, bhikkhu upÃdiyamÃno upÃdiyatÅti? Nevasa¤¤ÃnÃsa¤¤Ãyatanaæ, ùnandÃti. UpÃdÃnaseÂÂhaæ kira so, bhante, bhikkhu upÃdiyamÃno upÃdiyatÅti. UpÃdÃnaseÂÂhaæ so, ùnanda, bhikkhu upÃdiyamÃno upÃdiyati. UpÃdÃnaseÂÂhaæ h' etaæ, ùnanda, yadidaæ {nevasa¤¤anÃsa¤¤Ãyatanaæ}. Idh', ùnanda, bhikkhu evaæ paÂipanno hoti: No c' assa, no ca me siyÃ, na bhavissati, na me bhavissati, yad atthi yaæ bhÆtaæ taæ pajahÃmÅti evaæ upekhaæ paÂilabhati. So taæ upekhaæ nÃbhinandati, nÃbhivadati, na ajjhosÃya tiÂÂhati. Tassa taæ upekhaæ anabhinandato anabhivadato anajjhosÃya tiÂÂhato na {tan-nissitaæ} hoti vi¤¤Ãïaæ na {tad-upÃdÃnaæ}. AnupÃdÃno, ùnanda, bhikkhu parinibbÃyatÅti. Acchariyaæ, bhante, abbhutaæ, bhante. NissÃya nissÃya kira no, bhante, Bhagavatà oghassa nittharaïà akkhÃtÃ. Katamo pana, bhante, ariyo vimokho ti? Idh', ùnanda, ariyasÃvako iti paÂisa¤cikkhati: Ye ca diÂÂhadhammikà kÃmà ye ca samparÃyikà kÃmÃ, yà ca diÂÂhadhammikà kÃmasa¤¤Ã yà ca samparÃyikà kÃmasa¤¤Ã, ye ca diÂÂhadhammikà rÆpà ye ca samparÃyikà rÆpÃ, yà ca diÂÂha dhammikà rÆpasa¤¤Ã yà ca samparÃyikà rÆpasa¤¤Ã, yà ca Ãïa¤jasa¤¤Ã, yà ca Ãki¤ca¤¤Ãyatanasa¤¤Ã, yà ca nevasa¤¤ÃnÃsa¤¤Ãyatanasa¤¤Ã, esa sakkÃyo yÃvatà sakkÃyo etaæ amataæ yadidaæ anupÃdà cittassa vimokho. Iti kho, ùnanda, desità mayà Ãïa¤jasappÃyà paÂipadÃ, desità Ãki¤ca¤¤ÃyatanasappÃyà paÂipadÃ, desità nevasa¤¤ÃnÃsa¤¤ÃyatanasappÃyà paÂipadÃ, desità nissÃya nissÃya oghassa nittharaïÃ, desito ariyo vimokho. Yaæ kho, ùnanda, SatthÃrà karaïÅyaæ sÃvakÃnaæ hitesinà anukampakena anukampaæ upÃdÃya, kataæ vo tam mayÃ. #<[page 266]># %<266 III. UPARIPA××ùSAõ.>% \<[... content straddling page break has been moved to the page above ...]>/ EtÃni, ùnanda, rukkhamÆlÃni, etÃni su¤¤ÃgÃrÃni, JhÃyath', ùnanda, mà pamÃdattha, mà pacchà vippaÂisÃrino ahuvattha. Ayaæ vo amhÃkaæ anusÃsanÅti. Idam avoca BhagavÃ. Attamano Ãyasmà ùnando Bhagavato bhÃsitaæ abhinandÅti. ù×A¥JASAPPùYASUTTAõ CHAèèHAõ.