Majjhimanikaya 3

Input by the Sri Lanka Tripitaka Project


[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 001] [\q 1/]
-------------------------
1.Naparadhammavambhanā-machasaṃ,[PTS.]

[BJT Page 332] [\x 332/]



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






2.3.7

Mahāsakuludāyi suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena
kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā moranivāpe
paribbājakārāme paṭivasanti. Seyyathīdaṃ: annahāro1 varadharo2 sakuludāyi ca paribbājako
aññeva abhiññātā abhiññātā paribbājakā. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā
pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: 'atippago kho
tāva rājagahe piṇḍāya carituṃ. Yannūnāhaṃ yena moranivāpo paribbājakārāmo yena
sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo
paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako tena kho
pana samayena sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti
unnādiniyā uccāsaddamahāsaddāya3 anekavihitaṃ tiracchānakathaṃ kathentiyā.
Seyyathīdaṃ: 'rājakathaṃ corakathaṃ mahā mattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ
itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ [PTS Page 002] [\q
2/] pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ iti
bhavābhavakathaṃ' iti vā.

Addasā kho sakuludāyi paribbājako bhagavantaṃ dūratova āgacchantaṃ. Disvāna sakaṃ
parisaṃ saṇṭhapesi: 'appasaddā bhonto hontu mā bhonto saddamakattha. Ayaṃ samaṇo
gotamo āgacchati. Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī,
appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā'ti. Atha kho te
paribbājakā tuṇhī ahesuṃ. Atha kho bhagavā yena sakuludāyi paribbājako tenupasaṅkami.
Atha kho sakuludāyi paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā, svāgataṃ
bhante bhagavato, cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ
idhāgamanāya. Nisīdatu bhante bhagavā idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte
āsane. Sakuludāyi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho sakuludāyiṃ paribbājakaṃ bhagavā etadavoca:
---------------------------
1. Annahārā-machasaṃ. Anugāro-sīmu,[PTS 2.] Varacaro-sīmu, varataro-syā 3.
Uccāsaddāmahāsaddāya-sīmu, machasaṃ uccāsaddāya, mahāsaddāya-[PTS.]

[BJT Page 334] [\x 334/]

Kāyanuttha1 udāyi etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti?
Tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā, nesā bhante kathā
bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni
nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ.
Ayamantarā kathā udapādi: lābhā vata bho aṅgamagadhānaṃ, suladdhaṃ2 vata bho
aṅgamagadhānaṃ, yatthime samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino
titthakarā sādhusammatā bahujanassa, rājagahaṃ vassāvāsaṃ osaṭā,3 ayampi kho pūraṇo
kassapo saṅghī ceva gaṇī ca gaṇācariyo [PTS Page 003] [\q 3/] ca ñāto yasassī
titthakaro
Sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo, ayampi kho makkhaligosālo
saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi
rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca gaṇācariyo
ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo.
Ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro
sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho sañjayo
bellaṭṭhiputto4 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato
bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho nigaṇṭho nātaputto5 saṅghī
ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi
rājagahaṃ vassāvāsaṃ osaṭo, ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo
ca, ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo.
Konu kho imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saṅghīnaṃ gaṇīnaṃ gaṇācariyānaṃ
ñātānaṃ yasassīnaṃ titthakarānaṃ sādhusammatānaṃ bahujanassa. Sāvakānaṃ sakkato
garukato mānito pūjito. Kathañca pana sāvakā sakkatvā garukatvā6 upanissāya viharantī'ti.?

Tatrekacce evamāhaṃsu:'ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto
yasassī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaṃ na sakkato na garukato
na mānito na pūjito. Na ca pana pūraṇaṃ kassapaṃ sāvakā sakkatvā garukatvā upanissāya
viharanti. Bhūtapubbaṃ pūraṇo kassapo anekasatāya parisāya dhammaṃ deseti. Tatraññataro
pūraṇassa kassapassa sāvako
Saddamakāsi: mā bhonto pūraṇaṃ kassapaṃ etamatthaṃ pucchittha. Neso etaṃ jānāti,
mayametaṃ jānāma, amhe etamatthaṃ pucchatha. Mayametaṃ bhavantānaṃ7 byākarissāmāti.
Bhūtapubbaṃ pūraṇo kassapo bāhā paggayha kandanto na labhati: appasaddā bhonto hontu
mā bhonto saddamakattha. Nete bhavante pucchanti. Amhe ete pucchanti. Mayametesaṃ
byākarissāmāti. Bahū kho pana pūraṇassa kassapassa sāvakā vādaṃ āropetvā apakkantā: 'na
tvaṃ imaṃ dhammavinayaṃ ajānāsi. Ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ
dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi,
-------------------------
1. Kāyanvattha-syā 2. Suladdhalābhā-sīmu, machasaṃ 3. Upagatā-syā 4. Belaṭṭhaputto-
machasaṃ 5. Nāthaputto-sīmu nāṭaputto-machasaṃ 6. Garuṃkatvā-machasaṃ. 7.
Bhavataṃ-[PTS.]

[BJT Page 336] [\x 336/]

Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Purevacanīyaṃ pacchā avaca,
pacchāvacanīyaṃ pure avaca, āciṇṇaṃ1 te viparāvattaṃ. Āropito te vādo, niggahītosi, cara
vādappamokkhāya, nibbeṭhehi2 vā sace pahosi'ti. Iti pūraṇo kassapo sāvakānaṃ na sakkato
na garukato na mānito na pūjito. Na ca pana pūraṇaṃ kassapaṃ sāvakā sakkatvā garukatvā
upanissāya viharanti. Akkuṭṭho3 ca pana pūraṇo kassapo dhammakkosenāti. [PTS Page
004] [\q 4/]

Ekacce evamāhaṃsu: ayampi kho makkhali gosālo saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto
yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na
mānito na pūjito. Na ca pana makkhaliṃ gosālaṃ sāvakā sakkatvā garukatvā upanissāya
viharanti. Bhūtapubbaṃ makkhalī gosālo anekasatāya parisāya dhammaṃ deseti.
Tatraññataro makkhalissa gosālassa sāvako saddamakāsi: ' mā bhonto makkhaliṃ gosālaṃ
etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha,
mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ makkhali gosālo bāhā paggayha
kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante
pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana makkhalissa
gosālassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ
imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno
tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca,
pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara
vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti makkhali gosālo sāvakānaṃ na sakkato
na garukato na mānito na pūjito na ca pana makkhaliṃ gosālaṃ sāvakā sakkatvā garukatvā
upanissāya viharanti. Akkuṭṭho ca pana makkhali gosālo dhammakkosenā'ti.

Ekacce evamāhaṃsu: ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca. Gaṇācariyo ca
ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato
na mānito na pūjito. Na ca pana ajitaṃ kesakambaliṃ sāvakā sakkatvā garukatvā upanissāya
viharanti. Bhūtapubbaṃ ajito kesakambalī anekasatāya parisāya dhammaṃ deseti.
Tatraññataro ajitassa kesakambalissa sāvako saddamakāsi: ' mā bhonto ajitaṃ kesakambaliṃ
etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha,
mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ ajito kesakambalī bāhā paggayha
kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante
pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana ajitassa
kesakambalissa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi,
ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi?
Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te,
purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito
te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti ajito
kesakambalī sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana ajitaṃ
kesakambaliṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana ajito
kesakambalī dhammakkosenā'ti.

Ekacce evamāhaṃsu: ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca. Gaṇācariyo ca
ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato
na mānito na pūjito. Na ca pana pakudhaṃ kaccāyanaṃ sāvakā sakkatvā garukatvā
upanissāya viharanti. Bhūtapubbaṃ pakudho kaccāyano anekasatāya parisāya dhammaṃ
deseti. Tatraññataro pakudhassa kaccāyanassa sāvako saddamakāsi: ' mā bhonto pakudhaṃ
kaccāyanaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ
pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ pakudho kaccāyano bāhā
paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete
bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana
pakudhassa kaccāyanassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ
ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi?
Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te,
purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito
te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti pakudho
kaccāyano sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana pakudhaṃ
kaccāyanaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana pakudho
kaccāyano dhammakkosenā'ti.

Ekacce evamāhaṃsu: ayampi kho sañjayo bellaṭṭhiputto saṅghī ceva gaṇī ca. Gaṇācariyo
ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na
garukato na mānito na pūjito. Na ca pana sañjayaṃ bellaṭṭhiputtaṃ sāvakā sakkatvā
garukatvā upanissāya viharanti. Bhūtapubbaṃ sañjayo bellaṭṭhiputto anekasatāya parisāya
dhammaṃ deseti. Tatraññataro sañjayassa bellaṭṭhiputtassa sāvako saddamakāsi: ' mā
bhonto sañjayaṃ bellaṭṭhiputtaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ
jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ
sañjayo bellaṭṭhiputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā
bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ
byākarissāmā'ti. Bahū kho pana sañjayassa bellaṭṭhiputtassa sāvakā vādaṃ āropetvā
apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ
tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi
sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ
pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya,
nibbeṭhehi vā sace pahosīti. Iti sañjayo bellaṭṭhiputto sāvakānaṃ na sakkato na garukato na
mānito na pūjito na ca pana sañjayaṃ bellaṭṭhiputtaṃ sāvakā sakkatvā garukatvā upanissāya
viharanti. Akkuṭṭho ca pana sañjayo bellaṭṭhiputto dhammakkosenā'ti.

Ekacce evamāhaṃsu: ayampi kho nigaṇṭho nātaputto saṅghī ceva gaṇī ca. Gaṇācariyo ca
ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato
na mānito na pūjito. Na ca pana nigaṇṭhaṃ nātaputtaṃ sāvakā sakkatvā garukatvā
upanissāya viharanti. Bhūtapubbaṃ nigaṇṭho nātaputto anekasatāya parisāya dhammaṃ
deseti. Tatraññataro nigaṇṭhassa nātaputtassa sāvako saddamakāsi: ' mā bhonto makkhaliṃ
gosālaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ
pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ nigaṇṭho nātaputto bāhā
paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete
bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā'ti. Bahū kho pana
nigaṇṭhassa nātaputtassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ
ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi?
Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te,
purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito
te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti nigaṇṭho
nātaputto sāvakānaṃ na sakkato na garukato na mānito pūjito na ca pana nigaṇṭhaṃ
nātaputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana nigaṇṭho
nātaputto dhammakkosenā'ti.

Ekacce evamāhaṃsu: 'ayaṃ kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto
yassasī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaṃ sakkato garukato
mānito pūjito. Samaṇañca pana gotamaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.
Bhūtapubbaṃ samaṇo gotamo anekasatāya parisāya dhammaṃ deseti. Tatraññataro
samaṇassa gotamassa sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇuke5 ghaṭṭesi6
appasaddo [PTS Page 005] [\q 5/] āyasmā hotu, māyasmā saddamakāsi, satthā no
bhagavā dhammaṃ desetī'ti. Yasmiṃ samaye samaṇo gotamo anekasatāya parisāya
dhammaṃ deseti.

--------------------------
1. Adiciṇṇaṃ-sīmu,machasaṃ 2. Nibbedhehi-syā. 3. Akkudho 4.Kesakambalo-machasaṃ 5.
Jannukena-sīmu. 6. Ghaṭesi-syā.

[BJT Page 338] [\x 338/]

Neva tasmiṃ samaye samaṇassa gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo
vā. Tamenaṃ janakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: 'yaṃ no bhagavā dhammaṃ
bhāsissati, taṃ no sossāmā'ti. Seyyathāpi nāma
Puriso cātummahāpathe khuddaṃ madhuṃ1 anelakaṃ papīḷeyya2 tamenaṃ mahājanakāyo
paccāsiṃsamānarūpo paccupaṭṭhito assa. Evamevaṃ yasmiṃ samaye samaṇo gotamo
anekasatāya parisāya dhammaṃ deseti. Neva tasmiṃ samaye samaṇassa gotamassa
sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā, tamenaṃ mahājanakāyo
paccāsiṃsamānarūpo paccupaṭṭhito hoti: yaṃ no bhagavā dhammaṃ bhāsissati, taṃ no
sossāmāti. Yepi samaṇassa gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaṃ
paccakkhāya hīnāyāvattanti, tepi satthu vaṇṇavādino honti, dhammassa vaṇṇavādino
honti, saṅghassa vaṇṇavādino honti. Attagarahino yeva honti anaññagarahino:
mayamevettha3 alakkhikā, mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye
pabbajitvā nāsakkhimha yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti. Te
ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhāpadesu samādāya vattanti. Iti samaṇo
gotamo sāvakānaṃ sakkato garukato mānito pūjito, samaṇañca pana gotamaṃ sāvakā
sakkatvā garukatvā upanissāya viharantīti.

Kati pana tvaṃ udāyi, dhamme samanupassasi yehi mama sāvakā sakkaronti garukaronti
mānenti pūjenti, sakkatvā garukatvā upanissāya viharantīti?
Pañca kho ahaṃ bhante bhagavati dhamme samanupassāmi yehi bhagavantaṃ sāvakā
sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame
pañca:

Bhagavā hi bhante, appāhāro appāhāratāya ca vaṇṇavādī yampi bhante bhagavā appāhāro
appāhāratāya ca vaṇṇavādī4 imaṃ kho ahaṃ bhante. Bhagavati paṭhamaṃ dhammaṃ
samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā
garukatvā upanissāya viharanti. [PTS Page 006] [\q 6/]

Punaca paraṃ bhante bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca
vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena cīvarena
itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati dutiyaṃ
dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti,
sakkatvā garukatvā upanissāya viharanti.

---------------------------
1.Khuddamadhuṃ-machasaṃ 2. Uppīḷeyya-sīmu pīḷeyya-machasaṃ.Syā.[PTS 3.]
Mayamevamhā- i.Machasaṃ.Syā 4. Yampi bhante bhagavā appāhāro appāhāratāya
vaṇṇavādī -[PTS] (ūnaṃ)

[BJT Page 340] [\x 340/]

Puna ca paraṃ bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapāta
santuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena piṇḍapātena
itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati tatiyaṃ
dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti,
sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ bhante, bhagavā santuṭṭho itarītarena senāsanena
itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena
senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati
catutthaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti
mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Yampi bhante,
bhagavā pavivitto pavivekassa ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati pañcamaṃ
dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti
sakkatvā garukatvā upanissāya viharanti. Ime kho ahaṃ bhante
Bhagavati pañcadhamme samanupassāmi yehi bhagavantaṃ sāvakā sakkaronti garukaronti
mānenti pūjenti sakkatvā garukatvā upanissāya viharantīti.

Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maṃ udāyi sāvakā
sakkareyyuṃ garukareyyuṃ1 māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya
vihareyyuṃ. Santi kho pana me udāyi, sāvakā kosakāhārāpi aḍḍhakosakāhārāpi
beluvāhārāpi aḍḍhabeluvāhārāpi [PTS Page 007] [\q 7/] ahaṃ kho panudāyi, appekadā
iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. Appāhāro samaṇo gotamo
appāhāratāya ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ
māneyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi, mama sāvakā
kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi, na maṃ te iminā
dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya
vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti
iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā
upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā paṃsukūlikā lūkhacīvaradharā te
susānā vā saṅkārakūṭā vā pāpaṇikā2 vā nantakāni uccinitvā3 saṅghāṭiṃ karitvā dhārenti.
Ahaṃ kho panudāyi, appekadā gahapaticīvarāni4 dhāremi daḷhāni yattha lūkhāni
alāpulomasāni5. Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītara cīvara
santuṭṭhiyā.

---------------------------
1. Garuṃ kareyyuṃ- machasaṃ. 2. Pāpaṇikāti-sīmu. 3. Ucciṇitvā -sīmu. 4. Gahapatāni
cīvarāni-syā.[PTS 5.] Satthalukhāni alābulomasāni-machasaṃ suttalukhāni alāpulomasāni-syā

[BJT Page 342] [\x 342/]

Ca vaṇṇavādīti. Iti ce maṃ udāyi sāvakā sakkareyyuṃ. Garukareyyuṃ māneyyuṃ pūjeyyuṃ
sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi, mama sāvakā paṃsukūlikā
lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ
karitvā dhārenti, na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ
pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca
vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ
sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā piṇḍapātikā
sapadānacārino uñchepake1 vate ratā, te antaragharaṃ paviṭṭhā samānā āsanenapi
nimantiyamānā na sādiyanti. Ahaṃ kho panudāyi, appekadā nimantanepi bhuñjāmi sālīnaṃ
odanaṃ [PTS Page 008] [\q 8/] vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ. Santuṭṭho
samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti
ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā
upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā piṇḍapātikā sapadānacārino uñchepake1
vate ratā, antaragharaṃ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti, na maṃ te
iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā
upanissāya vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca
vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ,
sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā rukkhamūlikā
abbhokāsikā, te aṭṭhamāse channaṃ na upenti. Ahaṃ kho panudāyi, appekadā kūṭāgāresupi
viharāmi ullittāvalittesu nivātesu phussitaggalesu2 pihitavātapānesu. Santuṭṭho samaṇo
gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ
udāyi, sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā
upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā rukkhamūlikā abbhokāsikā te aṭṭhamāse
channaṃ na upenti. Na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ
pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ.

--------------------------
1.Ucchepake-[PTS.] Uñchāsake-machasaṃ. Uccāpake vatte-syā 2. Phusitaggalesu-machasaṃ.

[BJT Page 344] [\x 344/]

Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti iti ce maṃ udāyi, sāvakā
sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya
vihareyyuṃ. Santi kho pana me udāyi sāvakā āraññakā pantasenāsanā araññe vanapatthāni1
pantāni senāsanāni ajjhogahetvā viharanti. Te anvaddhamāsaṃ2 saṅghamajjhe osaranti
pātimokkhuddesāya. Ahaṃ kho panudāyi appekadā ākiṇṇo viharāmi bhikkhū hi
bhikkhunīhi upāsakehi upāsikāhi raññā3 rājamahāmattehi titthiyehi titthiyasāvakehi.
Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti [PTS Page 009] [\q 9/] iti ce
maṃ udāyi, sāvakā sakkareyyuṃ garukareyyuṃ mānyeṃ pūjeyyuṃ, sakkatvā garukatvā
upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā āraññakā pantasenāsanā araññe
vanapatthāni1 pantāni senāsanāni ajjhogahetvā4 viharanti anvaddhamāsaṃ saṅghamajjhe
osaranti pātimokkhuddesāya. Na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ
māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyunti.

Iti kho udāyi, na mamaṃ sāvakā imehi pañcahi dhammehi sakkaronti. Garukaronti mānenti
pūjenti, sakkatvā garukatvā upanissāya viharanti.

Atthi kho udāyi, aññe ca pañca dhammā yehi5 mamaṃ sāvakā6 sakkaronti garukaronti
mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:

Idhūdāyi, mamaṃ sāvakā adhisīle sambhāventi: sīlavā samaṇo gotamo paramena
sīlakkhandhena samannāgatoti yampudāyi7 mamaṃ sāvakā8 adhisīle sambhāventi: sīlavā
samaṇo gotamo paramena sīlakkhandhena samannāgatoti. Ayaṃ kho udāyi, paṭhamo
dhammo yena mamaṃ sāvakā8 sakkaronti garukaronti. Mānenti pūjenti, sakkatvā garukatvā
upanissāya viharanti.

Puna ca paraṃ udāyi, mamaṃ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaṃyevāha
samaṇo gotamo jānāmīti, passaṃyevāha samaṇo gotamo passāmīti, abhiññāya samaṇo
gotamo dhammaṃ deseti no anabhiññāya, sanidānaṃ samaṇo gotamo dhammaṃ deseti no
anidānaṃ, sappāṭihāriyaṃ samaṇo gotamo dhammaṃ deseti no appāṭihāriyanti. Yampudāyi
mamaṃ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaṃyevāha samaṇo gotamo.

--------------------------
1. Āraññavanapatthāni-[PTS. ,]Araññavanapatthāni - machasaṃ
2. Anvaḍḍhamāsaṃ-syā 3. Raññe-[PTS 4.] Ajjhogāhetvā-machasaṃ 5. Yehi pañcahi
dhammehi-machasaṃ syā. 6. Mama sāvakā-[PTS] syā. 7. Yamudāyi-syā, yampanudāyi-[PTS
8.] Mama sāvakā-sīmu,syā,[PTS.]

[BJT Page 346] [\x 346/]

Jānāmīti. Passaṃyevāha samaṇo gotamo passāmīti. Abhiññāya samaṇo gotamo dhammaṃ
deseti no anabhiññāya, sanidānaṃ samaṇo gotamo dhammaṃ deseti no anidānaṃ,
sappāṭihāriyaṃ samaṇo gotamo dhammaṃ deseti no appaṭihāriyanti. Ayaṃ kho udāyi,
dutiyo dhammo yena mamaṃ [PTS Page 010] [\q 10/] sāvakā sakkaronti garukaronti
mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, mamaṃ sāvakā1 adhipaññāya sambhāventi: paññavā samaṇo gotamo
paramena paññākkhandhena samannāgato. Taṃ vata anāgataṃ vā vādapathaṃ na dakkhati
uppannaṃ vā parappavādaṃ na sahadhammena suniggahītaṃ niggaṇhissatīti2 netaṃ ṭhānaṃ
vijjati. Taṃ kiṃ maññasi udāyi? Api nu me sāvakā evaṃ jānantā evaṃ passantā antarantarā
kathaṃ opāteyyunti? No hetaṃ bhante. Na kho panāhaṃ udāyi sāvakesu anusāsaniṃ
paccāsiṃsāmi aññadatthu mamaṃyeva sāvakā anusāsaniṃ paccāsiṃsanti. Yampudāyi3 mamaṃ
sāvakā adhipaññāya samabhāventi paññavā samaṇo gotamo paramena paññākkhandhena
samannāgato. Taṃ vata anāgataṃ vā vādapathaṃ na dakkhati uppannaṃ vā parappavādaṃ na
sahadhammena suniggahītaṃ niggaṇhissatīti2 netaṃ ṭhānaṃ vijjati. Ayaṃ kho udāyi, tatiyo
dhammo yena mamaṃ sāvakā1 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā
upanissāya viharanti.

Puna ca paraṃ udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maṃ
upasaṅkamitvā dukkhaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho
vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā
dukkhasamudayaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi,
tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhaṃ
ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ
cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā
dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ pucchanti. Tesāhaṃ
dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi
pañhassa veyyākaraṇena. Yampudāyi3, mamaṃ sāvakā yena dukkhena dukkhotiṇṇā
dukkhaparetā te maṃ upasaṅkamitvā dukkhaṃ ariyasaccaṃ pucchanti, tesāhaṃ dukkhaṃ
ariyasaccaṃ puṭṭho vyākaromi. Tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ
upasaṅkamitvā dukkhasamudayaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ
puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ
upasaṅkamitvā dukkhanirodhaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhaṃ
ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ
upasaṅkamitvā dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ pucchanti. Tesāhaṃ
dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi
pañhassa veyyākaraṇena. Ayaṃ kho udāyi, catuttho dhammo [PTS Page 011] [\q 11/]
yena mamaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya
viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā cattāro
satipaṭṭhāne bhāventi. Idhūdāyi bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānu passī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Tatra ca pana me sāvakā bahū
abhiññāvosānapāramippattā viharanti.

--------------------------
1.Mama sāvakā-syā,[PTS 2.] Niggahissati-syā,[PTS 3.]Yamudāyi-syā. Yampanudāyi-[PTS.]

[BJT Page 348] [\x 348/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā cattāro
sammappadhāne bhāventi. Idhūdāyi, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati. Anuppannānaṃ kusalānaṃ
dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya
bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā cattāro
iddhipāde bhāventi. Idhūdāyi bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Cittasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Tatra ca pana me
sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvānaṃ paṭipadā. Yathāpaṭipannā me sāvakā
pañcindriyāni bhāventi. Idhūdāyi [PTS Page 012] [\q 12/] bhikkhu saddhindriyaṃ
bhāveti upasamagāmiṃ sambodhagāmiṃ. Viriyindriyaṃ bhāveti upasamagāmiṃ
sambodhagāmiṃ. Satindriyaṃ bhaveti upasamagāmiṃ sambodhagāmiṃ. Samādhindriyaṃ
bhāveti upasamagāmiṃ sambodhagāmiṃ. Paññindriyaṃ bhāveti upasamagāmiṃ
sambodhagāmiṃ. Tatra ca pana me sāvakā bahū abhiññāvosāna pāramippattā viharanti.
Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā
pañcabalāni bhāventi. Idhūdāyi, bhikkhu saddhābalaṃ bhāveti upasamagāmiṃ
sambodhagāmiṃ. Viriyabalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Satibalaṃ bhāveti
upasamagāmiṃ sambodhagāmiṃ. Samādhibalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ.
Paññābalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Tatra ca pana me sāvakā bahū
abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā
sattabojjhaṅge bhāventi. Idhūdāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhi
sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Tatra ca pana me sāvakā bahu
abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāventi. Idhūdāyi, bhikkhu sammādiṭṭhiṃ bhāveti, sammāsaṅkappaṃ
bhāveti, sammāvācaṃ bhāveti, sammākammantaṃ bhāveti, sammāājīvaṃ bhāveti,
sammāvāyāmaṃ bhāveti, sammāsatiṃ bhāveti, sammāsamādhiṃ bhāveti. Tatra ca pana me
sāvakā bahū abhiññāvosānapāramippattā viharanti.
[BJT Page 350] [\x 350/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā aṭṭha
vimokkhe bhāventī. Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññi
bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti. Ayaṃ tatiyo
vimokkho. Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ [PTS
Page 013] [\q 13/] samatikkamma paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ
amanasikārā ' ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho
vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti
viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho. Sabbaso
viññāṇañcāyatanaṃ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanaṃ upasampajja viharati.
Ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. Sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.
Ayaṃ aṭṭhamo vimokkho. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā
viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā aṭṭha
abhihāyatanāni bhāventi. Ajjhattaṃ rūpasaññi eko bahiddhā rūpāni passati parittāni
suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ paṭhamaṃ
abhibhāyatanaṃ.

Ajjhattaṃ rūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni
abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni
abhibhuyya jānāmi passāmiti. Evaṃsaññi hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni
abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ catutthaṃ abhibhāyatanaṃ

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni
nīlanibhāsāni. Seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ
nīlanibhāsaṃ seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ2 nīlaṃ
nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ3 evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā
rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya 'jānāmi
passāmī'ti evaṃsaññi hoti. Idaṃ pañcamaṃ [PTS Page 014] [\q 14/] abhibhāyatanaṃ.

-------------------------
1.Atthagamā-sīmu 2. Ubhatobhāgavimaddhaṃ - [PTS 3.] Nīladassanaṃ nīlahāsaṃ-[PTS.]

[BJT Page 352] [\x 352/]

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni
pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ
pītanibhāsaṃ. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ pītaṃ
pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā
rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi
passāmīti evaṃsaññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni
lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujivakapupphaṃ lohitakaṃ
lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Seyyathāpi vā pana taṃ vatthaṃ
bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ
lohitakanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati lohitakāni
lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti
evaṃsaññi hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni
odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā
odātanibhāsā. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ
odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko
bahiddhā rūpāni passati odātāni odātavaṇṇāti odātanidassanāni odātanibhāsāni. Tāni
abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Tatra ca pana
me sāvakā bahū abhiññavosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathā paṭipannā me sāvakā
dasakasiṇāyatanāni bhāventi. Paṭhavikasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ
appamāṇaṃ. Āpo kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Tejokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Vāyokasiṇameko
sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Nīlakasiṇameko sañjānāti uddhaṃ
adho tiriyaṃ advayaṃ appamāṇaṃ. Pītakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ
appamāṇaṃ. Lohitakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Odātakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Ākāsakasiṇameko
sañjānāti [PTS Page 015] [\q 15/] uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Tatra ca pana me
sāvakā bahū abhiññāvosānapāramippattā viharanti.

[BJT Page 354] [\x 354/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā cattāri
jhānāni bhāventi. Idhudāyi, bhikkhū vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ1 upasampajja viharati. So
imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti2 paripūreti parippharati.
Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ3 hoti. Seyyathāpi udāyi,
dakkho nahāpako4 vā nahāpakantevāsivā kaṃsathāle nāhānīyacuṇṇāni ākiritvā udakena
paripphosakaṃ paripphosakaṃ5 sandeyya.6 Sāssa nahānīyapiṇḍi7 snehānugatā
snehaparetā8 santarabāhirā9 phuṭhā10 snehena, na ca pagagharaṇī11 evameva kho udāyi,
bhikkhū imameva kāyaṃ vivekajena pītisukhena abhisandeti, parisandeti2 paripūreti
parippharati. Nāssakiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ3 hoti.

Puna ca paraṃ udāyi, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
Seyyathāpi udāyi, udakarahado12 ubbhidodako.13 Tassa nevassa puratthimāya disāya
udakassāyamukhaṃ, na pacchimāya disāya udakassāyamukhaṃ, na uttarāya disāya
udakassāyamukhaṃ, na dakkhiṇāya disāya [PTS Page 016] [\q 16/]
udakassāyamukhaṃ. Devo ca kālena kālaṃ na sammā dhāraṃ anuppaveccheyya. Atha kho
tamhā ca udakarahadā sītā vāridhārā ubhijjitvā tameva udakarahadaṃ sītena vārinā
abhisandeyya parisandeyya paripūreyya paripphareyya. Nāssa kiñci sabbāvato
udakarahadassa sitena vārinā apphuṭaṃ assa. Evameva kho udāyi, bhikkhu imameva kāyaṃ
samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Puna ca paraṃ udāyi, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukha vihārīti
taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippitikena sukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti. Seyyathāpi udāyi, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni
udakānuggatāni antonimuggaposinī.14 Tāni yāva caggā yāva ca

--------------------------
1. Paṭhamajjhānaṃ-sīmu,[PTS 2.] Abhisanneti,parisanneti-syā 3. Apphutaṃ-sīmu,syā,[PTS 4.]
Nhāpako-machasaṃ 5. Paripphosakaṃ-syā(ekaṃ padaṃ) 6. Abhisanneyya-syā 7.
Sāyaṃ,nhānīyapiṇḍi-machasaṃ. 8. Subhānugatā subhaparetā-sīmu 9.
Samanantarabāhirā-sīmu 10.Puṭṭhā-syā 11. Subhena ca paggharati-sīmu. -Na ca
paggharinī-[PTS.]Syā na ca pagghariṇī-machasaṃ 12. Gambhiro udakarahado-machasaṃ,syā
13. Ubbhitodako-syā 14. Nimuggapositāni-sīmu ,nimmuggapositāni-syā.

[BJT Page 356] [\x 356/]

Mūlā sītena vārinā ahisannāni parisannāni1 paripūrāni paripphuṭāni.2 Na nesaṃ3 kiñci
sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ
assa.Evameva kho udāyi, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippitikena sukhena
apphuṭaṃ hoti.

Puna ca paraṃ udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā4 adukkhaṃ asukhaṃ upekkhā satipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena
pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena
apphuṭaṃ hoti. Seyyathāpi udāyi, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,
nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho udāyi,
bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena [PTS Page 017] [\q 17/] cetasā pariyodātena
apphuṭaṃ hoti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā evaṃ
pajānanti: ayaṃ kho me kāyo rūpī cātummahābhūtiko5 mātāpettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañca
pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhaṃ6 seyyathāpi udāyi maṇi vephariyo subho
jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatrassa suttaṃ
āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamena cakkhumā puriso
hatthe karitvā paccavekkheyya: ayaṃ kho manī vephariyo subho jātimā aṭṭhaṃso
suparikammakato accho vippasanno sabbākārasampanno,tadidaṃ suttaṃ āvutaṃ nīlaṃ vā
pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti. Evameva kho udāyi, akkhātā mayā
sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā evaṃ jānanti: ayaṃ kho me kāyo rūpī
cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idañca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā
viharanti.

--------------------------
1. Abhisandāni- parisandāni-sīmu, machasaṃ 2. Paripaphutāni-sīmu 3.
Nāssa-machasaṃ,syā,[PTS.4.] Atthagamā-sīmu. 5. 5.Cātumahābhūtikomachasaṃ,syā 6.
Paṭibandhaṃ-syā.

[BJT Page 358] [\x 358/]

Puna ca paraṃ udāyi,akkhātā mayā sāvakānaṃ paṭipadā, yathapaṭipannā me sāvakā imamhā
kāyā aññaṃ kāyaṃ abhinimminanti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ1
seyyathāpi udāyi, tassa evamassa: ayaṃ muñjo īsikaṃ pabbāheyya. Īsikā3, añño muñjo aññā
īsikā3 muñjamhā tveva īsikā pabbāḷhāti. Seyyathāpi vā panudāyi puriso asiṃ kosiyā
pabbāheyya4. Tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyā tveva asi
pabbāḷhoti. Seyyathāpi [PTS Page 018] [\q 18/] vā panudāyi, puriso ahiṃ karaṇḍā
uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā
tveva ahi ubbhatoti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathā
paṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti. Rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā
viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā
anekavihitaṃ iddhividhaṃ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko
honiti.5 Āvībhāvaṃ6 tirobhāvaṃ tirokuḍḍaṃ7 tiropākāraṃ tiropabbataṃ asajjamānā gacchanti
seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi
abhejjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāsepi palliṅkena kamanti seyyathāpi [PTS
Page 019] [\q 19/] pakkhi sakuṇo, imepi candimasūriye evaṃmahiddhike
evaṃmahānubhāve pāninā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaṃ
vattenti. Seyyathāpi udāyi dakkho kumbhakāro vā kumbhakārantevāsi vā
suparikammakatāya mattikāya yaññadeva bhājanavikatiṃ ākaṅkheyya tantadeva kareyya
abhinipphādeyya, seyyathāpi vā panudāyi dakkho dantakāro vā dantakārantevāsi vā
suparikammakatasmiṃ dantasmiṃ yaññadeva dantavikatiṃ ākaṅkheyya tantadeva kareyya
abhinipphādeyya, seyyathāpi vā panudāyi dakkho suvaṇṇakāro vā suvaṇṇakārantevāsi vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaññadeva suvaṇṇavikatiṃ ākaṅkheyya tantadeva
kareyya abhinippādeyya, evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā
yathāpaṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti: ekopi hutvā bahudhā
honti, bahudhāpi hutvā eko honti5 āvībhāvaṃ6 tirobhāvaṃ tirokuḍḍaṃ7 tiropākāraṃ
tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karonti
seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāsepi
pallaṅkena kamanti seyyathāpi pakkhi sakuṇo, imepi candimasūriye evaṃmahiddhike evaṃ
mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaṃ vattenti.
Tatra ca pana me sāvakā bahū abhiññā abhiññāvosānapāramippattā viharanti.

-------------------------
1. Abhinnindriyaṃ-[PTS 2.] Isikaṃ-sīmu.[PTS 3.] Isikā-sīmu.[PTS 4.] Ubbāheyya- syā 5.
Hoti-machasaṃ 6. Āvibhāvaṃ-sīmu, machasaṃ,syā,[PTS 7.] Tirokuṭṭaṃ-machasaṃ.

[BJT Page 360] [\x 360/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya1 ubho sadde suṇanti dibbe ca
mānuse ca, ye dūre santike ca. Seyyathāpi udāyi, balavā saṅkhadhamako2. Appakasireneva
catuddisā viññāpeyya. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā
yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho
sadde suṇanti dibbe ca mānuse ca ye dūre santike ca. Tatra ca pana me sāvakā bahū
abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi,akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti sarāgaṃ vā cittaṃ .2
Sarāgaṃ cittanti pajānanti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānanti, sadosaṃ vā cittaṃ
sadosaṃ cittanti pajānanti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānanti, samohaṃ vā
cittaṃ samohaṃ cittanti pajānanti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānanti,
saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānanti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti
pajānanti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānanti, amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānanti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānanti, anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānanti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānanti,
asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānanti,vimuttaṃ vā cittaṃ vimuttaṃ cittanti
pajānanti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānanti. Seyyathāpi udāyi, itthi vā puriso
vā daharo yuvā .2
Maṇḍanakajātiko3 ādāse vā parisuddhe pariyodāte acche vā udapatte4 sakaṃ
mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti5 [PTS Page 020] [\q 20/]
jāneyya. Akaṇikaṃ vā akaṇikanti6 jāneyya evameva kho udāyi, akkhātā mayā sāvakānaṃ
paṭipadā yathā paṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca
pajānanti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānanti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānanti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānanti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti
pajānanti,samohaṃ vā cittaṃ samohaṃ cittanti pajānanti vītamohaṃ vā cittaṃ vītamohaṃ
cittanti pajānanti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānanti, vikkhittaṃ vā cittaṃ
vikkhittaṃ cittanti pajānanti. Mahaggataṃ vā cittaṃ mahaggataṃ gataṃ cittanti
pajānanti,amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānanti, sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānanti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānanti, samāhitaṃ vā
cittaṃ samāhitaṃ cittanti pajānanti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānanti,vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānanti, avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajānanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

--------------------------
1.Atikkantamānusakāya-syā 2. Sabbadhammo-[PTS 3. 3.]Maṇḍanajātiko-[PTS
4.]Udakapatte-sīmu,machasaṃ,syā,[PTS 5. 5.]Sakaṇikaṅgaṃ-sīmu. 6. Akaṇikaṅgaṃ-sīmu.

[BJT Page 362] [\x 362/]

Puna ca paraṃ udāyi, akkhatā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā
anekavihitaṃ pubbenivāsaṃ anussaranti, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsamipi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathāpi udāyi, puriso sakamhā gāmā
aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva
gāmaṃ paccāgaccheyya. Tassa evamassa: ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agañchiṃ1
tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ. Evaṃ abhāsiṃ. Evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ
gāmaṃ agañchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ [PTS Page 021] [\q 21/] evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. Somhi tamhā gāmā sakaññeva gāmaṃ paccāgatoti. Evameva kho
udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā anekavihitaṃ pubbe
nivāsaṃ anussaranti. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo
pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo
paññāsampijātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe
anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamā evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati. Tatra ca pana me sāvakā bahū
abhiññāvosānapāramippattā viharanti.
Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭinnā me sāvakā dibbena
cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata
bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti.Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passanati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassudāyi2 dve agārā
sadvārā. Tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ3 pavisantepi
nikkhamantepi anusañcarantepi4 anuvicarantepi. Eva meva kho udāyi, akkhātā mayā
sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā dibbena cakkhunā visuddhena
atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. Tatra ca pana me sāvakā bahu
abhiññāvosānapāramippattā viharanti.

[PTS Page 022] [\q 22/]
-------------------------
1.Agacchiṃ- machasaṃ,syā. 2.Seyyathāpi udāyi-machasaṃ, 3.Manusse gehe syā,[PTS 4.]
Anucaṅkamantepi-machasaṃ,syā,[PTS.]

[BJT Page 364] [\x 364/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti. Seyyathāpi udāyi, pabbatasaṅkhepe udakarahado accho
vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukāpi
sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho
udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakaṭhalāpi
macchagumbāpi carantipi tiṭṭhantipīti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ
paṭipadā. Yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Tatra
ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. Ayaṃ kho udāyi, pañcamo
dhammo yena mamaṃ sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā
upanissāya viharanti.

Ime kho udāyi, pañca dhammā yehi mamaṃ1 sāvakā sakkaronti garukaronti mānenti pūjenti.
Sakkatvā garukatvā upanissāya viharantīti.

Idamavoca bhagavā. Attamano sakuludāyi paribbājako bhagavato bhāsitaṃ abhinanditi.
Mahāsakuludāyi suttaṃ sattamaṃ.

-------------------------
1.Mama-syā.[PTS.]

[BJT Page 366] [\x 366/]

2.3.8.

Samaṇamaṇḍikā suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto
samayappavādake tindukācīre ekasālake mallikāya ārāme [PTS Page 023] [\q 23/]
paṭivasati mahatiyā paribbājakaparisāya saddhiṃ sattamattehi1 paribbājakasatehi.

Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaṃ dassanāya.
Atha kho pañcakaṅgassa thapatissa etadahosi: akālo kho tāva bhagavantaṃ dassanāya,
paṭisallīno bhagavā, manobhāvanīyānampi bhikkhūnaṃ asamayo dassanāya, paṭisallīnā
manobhāvanīyā2 bhikkhū, yannūnāhaṃ yena samayappavādako tindukācīro3 ekasālako
mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto
tenupasaṅkameyyanti. Atha kho pañcakaṅgo thapati yena samayappavādako tindukāciro
ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto
tenupasaṅkami.

Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto mahatiyā
paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ
tiracchānakathaṃ kathentiyā. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ
senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ
sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ
nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ
pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti
vā.

Addasā kho uggahamāno paribbājako samaṇamaṇḍikāputto pañcakaṅgaṃ thapatiṃ
dūratova āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: " appasaddā bhonto hontu, mā
bhonto saddamakattha. Ayaṃ samaṇassa gotamassa sāvako āgacchati
Pañcakaṅgo thapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā
sāvatthiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro pañcakaṅgo thapati. Appasaddā kho pana te
āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, appeva nāma appasaddaṃ parisaṃ
viditvā upasaṅkamitabbaṃ maññeyyā"ti. Atha kho te paribbājakā tuṇhī ahesuṃ.

--------------------------
1.Timattehi-[PTS.] Pañcamattehi -syā, machasaṃ. 2. 2..:Bhāvaniyyā-sīmu,
...Bhāvaniyā-machasaṃ,[PTS 3. 3.]Tindukācīraṃ-sīmu

[BJT Page 468] [\x 468/]

Atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamaṇḍikāputto
tenupasaṅkami. Upasaṅkamitvā uggāhamānena paribbājakena samaṇamaṇḍikāputtena
saddhiṃ [PTS Page 024] [\q 24/] sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ1
vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho pañcakaṅgaṃ thapatiṃ uggāhamāno
paribbājako samaṇamaṇḍikāputto putto etadavoca:

"Catūhi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi
sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Katamehi catuhi:
idha thapati na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ
saṅkappaṃ saṅkappeti, na pāpakaṃ ājivaṃ ājivati. Imehi kho ahaṃ thapati, catuhi dhammehi
samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ
uttamapattipattaṃ samaṇaṃ ayojjha"nti.

Atha kho pañcakaṅgo thapati uggahamānassa paribbājakassa samaṇamaṇḍikāputtassa
bhāsitaṃ neva abhinandi, nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā
pakkāmi. Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmiti. Atha kho pañcakaṅgo
thapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisidi. Ekamantaṃ nisinno kho pañcakaṅgo thapati yāvatako ahosi uggahamānena
paribbājakena samaṇamaṇḍikāputtena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
Evaṃ vutte bhagavā pañcakaṅgaṃ thapatiṃ etadavoca: evaṃ sante kho thapati, daharo
kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto
samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaṃ.
Daharassahi thapati, kumārassa mandassa uttānaseyyakassa kāyotipi na hoti, kuto pana
kāyena pāpakaṃ kammaṃ karissati aññatra phanditamattā. Daharassa hi thapati kumārassa
mandassa uttānaseyyakassa vācātipi na hoti. Kuto pana pāpikaṃ vācaṃ bhāsissati aññatra
roditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa saṅkappoti pina
hoti, kuto pana pāpikaṃ saṅkappaṃ saṅkappissati aññatra vikujitamattā2. Daharassa hi
thapati, kumārassa mandassa uttānaseyyakassa ājivo tipi na hoti, kuto pana [PTS Page 25]
[\q 25/] pāpakaṃ ājivaṃ ājivissati aññatra mātuthaññā. Evaṃ sante kho thapati, daharo
kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalā uttamapattipatto
samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaṃ.

Catuhi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na ceva
sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Apicimaṃ
daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhigayha tiṭṭhati. Katamehi catuhi: idha
thapati na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ
saṅkappaṃ saṅkappeti. Na pāpakaṃ ājivaṃ ājivati. Imehi kho ahaṃ thapati, catuhi dhammehi
samannāgataṃ purisapuggalaṃ paññāpemi na ceva sampannakusalaṃ na paramakusalaṃ na
uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Apicimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ
samadhigayha tiṭṭhati.

--------------------------
1. Sāraṇīyaṃ-machasaṃ 2. Vikujjantamattā-sīma ,vikujjitamattā-syā,[PTS.]

[BJT Page 370] [\x 370/]

Dasahi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi
sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ.

Ime akusalasīlā1. Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalāsīlā. Tāhaṃ
thapati, veditabbanti vadāmi, idha akusalasīlā aparisesā nirujjhanti. Tāhaṃ thapati,
veditabbanti vadāmi. Evaṃ paṭipanno akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. Tāhaṃ
thapati, veditabbanti vadāmi.

Ime akusalasīlā3. Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalāsīlā. Tāhaṃ
thapati, veditabbanti vadāmi, idha kusalasīlā aparisesā nirujjhanti. Tāhaṃ thapati,
veditabbanti vadāmi. Evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. Tāhaṃ
thapati, veditabbanti vadāmi.

Ime akusalasaṅkappā4.Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā
akusalasaṅkappā. Tāhaṃ thapati,veditabbanti vadāmi, idha [PTS Page 026] [\q 26/]
akusalasaṅkappā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi.Evaṃ paṭipanno
akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Ime kusalasaṅkappā5.Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalasaṅkappā.
Tāhaṃ thapati,veditabbanti vadāmi, idha kusalasaṅkappā aparisesā nirujjhanti. Tāhaṃ
thapati, veditabbanti vadāmi.Evaṃ paṭipanno kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno
hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Katame ca thapati, akusalasīlā: akusala kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājivo.
Ime vuccanti thapati, akusalasīlā. Ime va thapati, akusalasīlā kiṃsamuṭṭhānā:
samuṭṭhānampi nesaṃ vuttaṃ cittasamuṭṭhānātissa vacanīyā6. Katamaṃ cittaṃ: cittampi hi
bahuṃ7 anekavidhaṃ nānappakārakaṃ. Taṃ cittaṃ sarāgaṃ sadosaṃ samohaṃ. Ito
samuṭṭhānā akusalasīlā. Ime ca thapati, akusalasīlā kuhiṃ aparisesā nirujjhanti. Nirodhopi
nesaṃ vutto. Idha thapati, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti,
vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya mano sucaritaṃ
bhāveti. Micchāājivaṃ pahāya.

-------------------------
1.Akusalā sīlā- machasaṃ,syā. 2. Kahaṃ-sīmu.Tahaṃ-[PTS ,]tamahaṃ-machasaṃ,syā 3. Kusalā
sīlā-machasaṃ,syā 4. Akusalā saṅkappā-machasaṃ syā 5. Kusalā saṅkappā-machasaṃ,syā 6.
Vacaniyyā-sīmu. 7. Bahu-syā.[PTS.]

[BJT Page 372] [\x 372/]

Sammā ājivena jivikaṃ kappeti, etthete akusalasīlā aparisesā nirujjhanti kathaṃ paṭipanno ca
thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti: idha thapati bhikkhū anuppannānaṃ
pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, anuppannānaṃ
kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno [PTS Page 027] [\q 27/] kho thapati
akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

Katame ca thapati, akusalasīlā: kusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ.
Ājīvapārisuddhipi suddhipi kho ahaṃ thapati, sīlasmiṃ vadāmi. Ime vuccanti thapati,
kusalasīlā. Ime ca thapati, kusalasīlā kiṃsamuṭṭhānā, samuṭṭhānampi nesaṃ vuttaṃ
cittasamuṭṭhānātissa vacanīyā. Katamaṃ cittaṃ: cittampi hi bahuṃ anekavidhaṃ
nānappakārakaṃ. Taṃ cittaṃ vītarāgaṃ vītadosaṃ vītamohaṃ. Itosamuṭṭhānā
akusalasīlā.Ime ca thapati,kusalasīlā kuhiṃ aparisesā nirujjhanti: nirodhopi nesaṃ vutto,
idha thapati, bhikkhu sīlavā hoti no ca sīlamayo,tañca cetovimuttiṃ paññā vimuttiṃ
yathābhūtaṃ pajānāti. Yatthassa te kusalasīlā aparisesā nirujjhanti. Kathaṃ paṭipanno ca
thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti: idha thapati anuppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, anuppannānaṃ kusalānaṃ
dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti.
Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati. Evaṃ paṭipanno kho thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

Katame ca thapati, akusalasaṅkappā: kāmasaṅkappo byāpādasaṅkappo vihiṃsāsaṅkappo, ime
vuccanti thapati akusalasaṅkappā ime ca thapati. Akusalasaṅkappā kiṃsamuṭṭhānā:
samuṭṭhānampi nesaṃ vuttaṃ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā: saññāpi hi
bahū anekavidhā nānappakārakā1 kāmasaññā byāpādasaññā vihiṃsā saññā, ito samuṭṭhānā
akusalaṅkappā. Ime ca thapati, akusalasaṅkappā kuhiṃ aparisosā nirujjhanti: nirodhopi nesaṃ
vutto. Idha thapati bhikkhū vivicceva kāmehī [PTS Page 028] [\q 28/] vivicca akusalehī
dhammehī savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃjhānaṃ upasampajja
viharati. Etthete akusalasaṅkappā aparisesā nirujjhanti. Kathaṃ paṭipanno ca thapati,
akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaṃ
pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati,anuppannānaṃ
kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati, akusalānaṃ saṅkappānaṃ
nirodhāya paṭipanno hoti.

--------------------------
1.Nānappakārikā-[PTS.]

[BJT Page 374] [\x 374/]

Katame ca thapati, kusalasaṅkappā: nekkhammasaṅkappo abyāpādasaṅkappo
avihiṃsāsaṅkappo, ime vuccanti thapati kusalasaṅkappā. Ime ca thapati, kusalasaṅkappā
kiṃsamuṭṭhānā: samuṭṭhānampi nesaṃ vuttaṃ. Saññāsamuṭṭhānātissa vacanīyā. Katamā
saññā:saññāpi hi bahū anekavidhā nānappakārakā1 nekkhammasaññā abyāpādasaññā
avihiṃsāsaññā,ito samuṭṭhānā kusalaṅkappā. Ime ca thapati, kusalasaṅkappā kuhiṃ aparisesā
nirujjhanti: nirodhopi nesaṃ vutto. Idha thapati bhikkhū vitakka vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃjhānaṃ upasampajja viharati. Etthete kusalasaṅkappā aparisesā nirujjhanti. Kathaṃ
paṭipanno ca thapati, kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti: idha thapati,
bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti.
Padahati,anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ
ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā
asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṃ
ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati, kusalānaṃ saṅkappānaṃ
nirodhāya paṭipanno hoti.

Katamehi cāhaṃ2 thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ [PTS Page 029]
[\q 29/] paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ
ayojjhaṃ: idha thapati, bhikkhu asekhāya3 sammādiṭṭhiyā samannāgato hoti, asekhena
sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena
sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena
sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena
sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya
sammāvimuttiyā samannāgato hoti. Imehi kho ahaṃ thapati, dasahi dhammehi
samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ
uttamapattipattaṃ samaṇaṃ ayojjhanti.

Idamavoca bhagavā. Attamano pañcakaṅgo thapati bhagavato bhāsitaṃ abhinanditi.
Samaṇamaṇḍikā suttaṃ4 aṭṭhamaṃ.

--------------------------
1.Nānappakārikā-[PTS 4.']Cāhaṃ' -syāmapotthake natthi, 3. Asekkhāya-sīmu: 4.
Samaṇamuṇḍakasuttaṃ-machasaṃ,syā

[BJT Page 376] [\x 376/]

2.3.9
Cūḷasakuludāyi suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena
kho pana samayena sakuludāyi paribbājako moranivāpe paribbājakārāme paṭivasati
mahatiyā paribbājakaparisāya saddhiṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā
pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho
tāva rājagahaṃ piṇḍāya carituṃ. Yannūnāhaṃ yena moranivāpo paribbājakārāmo yena
sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo
paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako mahatiyā
paribbājaka parisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya1 [PTS Page
030] [\q 30/] anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ: rājakathaṃ
corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ
pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ
gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ
visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ
samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho sakuludāyi paribbājako
bhagavantaṃ dūratoca āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: 'appasaddā honto
hontu mā bhonto saddamakattha ayaṃ samaṇo gotamo āgacchati, appasaddakāmo kho pana
so āyasmā appasaddassa vaṇṇavādi, appevanāma appasaddaṃ parisaṃ viditvā
upasaṅkamitabbaṃ maññeyyā'ti. Atha kho te paribbājakā tuṇhī ahesuṃ.

Atha kho bhagavā yena sakuludāyi paribbājako tenupaṅkami. Atha kho sakuludāyi
paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā: 'svāgataṃ bhante bhagavato.
Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu
bhante bhagavā, idamāsanaṃ paññatta'nti. Nisīdi bhagavā paññatte āsane. Sakuludāyīpi kho
paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho
sakuludāyi paribbājakaṃ bhagavā etadavoca:

Kāyanuttha udāyi, etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti?
Tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā. Nesā bhante kathā
bhagavato dullabhā bhavissati pacchāpi savaṇāya. Yadāhaṃ bhante imaṃ parisaṃ
anupasaṅkanto homi. Athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathentī nisinnā

--------------------------
1. Uccāsaddāya mahāsaddāya-sīmu, [PTS]

[BJT Page 378] [\x 378/]

Hoti. Yadā ca kho ahaṃ bhante, imaṃ parisaṃ upasaṅkanto homi. Athāyaṃ parisā
mamaṃyeva mukhaṃ ullokentī1 nisinnā hoti: yaṃ no samaṇo udāyi dhammaṃ bhāsissati.
Taṃ no sossāmāti. Yadā [PTS Page 031] [\q 31/] pana bhante bhagavā imaṃ parisaṃ
upasaṅkanto hoti, atha ahañceva ayañca parisā bhagavatova2 mukhaṃ ullokento1 nisinnā
homa3: yaṃ no bhagavā dhammaṃ bhāsissati, taṃ sossāmā'ti.

Tenahudāyi, taññevettha paṭibhātu, yathā maṃ paṭibhāseyyāti. Purimāni bhante divasāni
purimatarāni sabbaññu sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: 'carato ca me
tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti, so
mayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññenaññaṃ paṭicari. Bahiddhā kataṃ
apanāmesi. Kopañca dosañca appaccayañca pātvākāsi. Tassa mayhaṃ bhante,
bhagavantaṃyeva ārabbha pīti udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaṃ
dhammānaṃ kusalo'ti.
Ko paneso udāyi, sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: 'carato ca
me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita'nti, yo
tayā4 pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññenaññaṃ paṭicari, bahiddhā kathaṃ
apanāmesi. Kopañca dosañca appaccayañca pātvākāsī'ti? Nigaṇṭho bhante nātaputto'ti.

Yo kho udāyi,anekavihitaṃ pubbenivāsaṃ anussareyya, seyyathīdaṃ: ekampi jātiṃ dvepi
jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi
jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi
anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ
evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanno. So tato cuto
idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya. So vā maṃ
pubbantaṃ ārabbha pañhaṃ puccheyya taṃ vāhaṃ pubbantaṃ ārabbha pañhaṃ puccheyyaṃ.
So vā me pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya, tassa vāhaṃ
pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ.

Yo kho5 udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya:
cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, so vā maṃ aparantaṃ ārabbha
[PTS Page 032] [\q 32/] pañhaṃ puccheyya. Taṃ vāhaṃ aparantaṃ ārabbha pañhaṃ
puccheyyaṃ. So vā me aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya. Tassa
vāhaṃ aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ. Apicudāyi, tiṭṭhatu
pubbanto tiṭṭhatu aparanto, dhammaṃ te desessāmi: ' imasmiṃ sati idaṃ hoti, imassuppādā
idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā imaṃ nirujjhatī'ti. Ahaṃ hi

--------------------------
1. Olokentī-syā. 2. Bhagavato-machasaṃ. 3. Hoti- sya 4. So tayā-syā 5. So kho-sīmu,[PTS.]

[BJT Page 380] [\x 380/]

Bhante1 yāvatakampi me iminā attabhāvena paccanubhūtaṃ, tampi nappahomi sākāraṃ2
sauddesaṃ anussarituṃ. Kuto panāhaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi,
seyyathīdaṃ: ekampi jātiṃ dvepi dvepi jātiyo ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi seyyathāpi bhagavā. Ahaṃ hi bhante
etarahi paṃsu pisācakampi na passāmi, kuto panāhaṃ dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānissāmi. Seyyathāpi bhagavā. Yaṃ
pana maṃ bhante bhagavā evamāha: api cudāyi tiṭṭhatu pubbanto tiṭṭhatu
aparanto,dhammaṃ te desessāmi: 'imasmiṃ sati idaṃ hoti, imassuppādā idaṃ upapajjati,
imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī'ti. Tañca pana me
bhiyyosomattāya na pakkhāyati appevanāmāhaṃ bhante sake ācariyake bhagavato cittaṃ
ārādheyyaṃ pañhassa veyyākaraṇenā'ti.
Kinti pana te udāyi, sake ācariyake hotīta?

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: 'ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo'ti.

Yaṃ pana te etaṃ udāyi, sake ācariyake evaṃ hoti: 'ayaṃ paramo vaṇṇo, ayaṃ paramo
vaṇṇo'ti. Katamo so paramo vaṇṇo'ti?

Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Katamo pana so udāyi vaṇṇo,3 yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā
natthiti? [PTS Page 033] [\q 33/]

Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Dīghāpi kho te esā udāyi, phareyya. Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā
paṇītataro vā natti, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesi. Seyyathāpi
udāyi puriso evaṃ vadeyya: ahaṃ yā imasmiṃ janapade janapadakalyāṇī taṃ icchāmi taṃ
kāmemī'ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇīṃ icchasi
kāmesi. Jānāsi tvaṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddīvāti? Iti
puṭṭho, noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ
icchasi kāmesi jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṅgottā iti vāti tamenaṃ evaṃ
vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi tvaṃ
janapadakalyāṇiṃ evannāmā evaṅgottā itivāti dīghā vā rassā vā majjhimā vāti iti puṭṭho,
noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi
kāmesi jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṅgottā iti vāti kāḷī vā sāmā vā
maṅguracchavī vāti iti puṭṭho, noti vadeyya. Amukasmiṃ gāme vā nigame vā nagare vāti
iti pūṭṭho, noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ na jānāsi na
passasi, taṃ tvaṃ icchasi kāmesiti iti puṭṭho āmāti vadeyya. Taṃ kiṃ maññasi udāyi, nanu
evaṃ sante tassa purisassa appāṭihīrakaṃ4 bhāsitaṃ sampajjatīti?

-----------------------
1. Ahaṃ bhante-sīmu,[PTS 2.] Iti sākāraṃ -sīmu,[PTS 3.] So paramo vaṇṇo- machasaṃ 4.
Appāṭihirīkataṃ-machasaṃ, [PTS] appāṭihirikataṃ-syā.

[BJT Page 382] [\x 382/]

Addhā kho bhante, evaṃ sante tassa purisassa appāṭihīrakaṃ bhāsitaṃ sampajjatīti.

Evameva kho udāyi, yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi,
so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesīti.
Seyyathāpi bhante, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale
nikkhitto bhāsati ca tapati ca virocati ca1. Evaṃ vaṇṇo attā hoti arogo parammaraṇāti.

Taṃ kiṃ maññasi udāyi, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato
paṇḍukambale nikkhitto [PTS Page 034] [\q 34/] bhāsati ca tapati ca virocati ca1 yo vā
rattandhakāratimisāyaṃ kimi khajjopaṇako, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo
abhikkantataro ca paṇītataro cāti?

Yvāyambhante, rattandhakāratimisāyaṃ kimi khajjopaṇako, ayaṃ imesaṃ ubhinnaṃ
vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ2 kimi khajjopaṇako. Yo vā
rattandhakāratimisāyaṃ telappadipo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo
abhikkantataroca paṇītataro cāti?

Yvāyaṃ bhante, rattandhakāratimisāyaṃ telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ
abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ telappadipo yo vā
rattandhakāratimisāyaṃ mahāaggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo
abhikkantataro ca paṇītataro cāti?

Yvāyaṃ bhante, rattandhakāratimisāyaṃ mahāaggikkhandho, ayaṃ imesaṃ ubhinnaṃ
vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, yā vā rattiyā
paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ
katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?

Yāyaṃ bhante, rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā, ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yā vā rattiyā paccusasamayaṃ viddhe vigatavalāhake deve
osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido3
aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca
paṇītataro cāti

1. Bhāsate ca tapate ca-sīmu, machasaṃ virocate ca sīmu bhāsateva tapateva virocateca-syā
2. Rattandhakāratimisāya-machasaṃ,[PTS,] syā 3. Abhide-sīmu.

384

Yvāyaṃ bhante, tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1
aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro
cāti. [PTS Page 035] [\q 35/]

Taṃ kiṃ maññasi udāyi, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve
abhido aḍḍharattasamayaṃ cando. Yo vā vassānaṃ pacchime māse saradasamaye viddhe
vigatavalāhake deve abhido majjhantikaṃ samayaṃ suriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ
katamo ca vaṇṇo abhikkantataro ca paṇītataro cāti.

Yvāyaṃ bhante, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido
majjhantikaṃ samayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca
paṇītataro cāti.

Ato2 kho te udāyi, bahū hi bahutarā devā ye imesaṃ candimasuriyānaṃ ābhā3 nānubhonti,
tyāhaṃ pajānāmi. Atha ca panāhaṃ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā
paṇītataro vā natthi'ti. Atha ca pana tvaṃ udāyi: yvāyaṃ vaṇṇo kiminā khajjopaṇakena
hīnataro4ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesiti.
Acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti.

Kiṃ pana tvaṃ udāyi, evaṃ vadesi: acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: 'ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇo'ti.
Te mayaṃ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā
samanubhāsiyamānā rittā tucchā aparaddhā'ti.

Kiṃ panudāyi, atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa
sacchikiriyāyāti?

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: atthi ekantasukho loko, atthi ākāravatī
paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti.

Katamā pana sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Idha bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṃ pahāya
adinnādānā paṭivirato hoti, kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato [PTS
Page 036] [\q 36/] hoti, musāvādaṃ pahāya musāvādā paṭivirato hoti, aññataraṃ vā
pana tapoguṇaṃ samādāya vattati, ayaṃ kho sā bhante, ākāravatī paṭipadā ekantasukhassa
lokassa sacchikiriyāyāti.

---------------------------
1. Ahide-sīmu 2. Tato-syā 3. Ābhā te-sīmu 4. Nihīnataro-machasaṃ,syā.

[BJT Page 386] [\x 386/]

Taṃ kiṃ maññasi udāyi, yasmi samaye pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti,
ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī cāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye adinnādānaṃ pahāya adinnādānā paṭivirato hoti,
ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye kāmesu micchācāraṃ pahāya kāmesu micchācārā
paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye musāvādāṃ pahāya musāvādā paṭivirato hoti,
ekantasukhi vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye aññataraṃ tapoguṇaṃ samādāya vattati,
ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, api nu kho vokiṇṇasukhadukkhaṃ paṭipadaṃ āgamma
ekantasukhassa lokassa sacchikiriyā hotīti?

Acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti.

Kiṃ pana tvaṃ udāyi, evaṃ vadesi: 'acchidaṃ bhagavā kathaṃ, acchidaṃ sugato katha'nti.

Amhākaṃ bhante, sake ācariyake evaṃ hoti: 'atthi ekantasukho loko, atthi ākāravatī
paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Te mayaṃ bhante, bhagavatā sake
ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā
aparaddhāti.

Kiṃ pana bhante, atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa
sacchikiriyāyāti? [PTS Page 037] [\q 37/]

Atthi kho udāyi, ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa
sacchikiriyāyāti.

Katamā pana sā bhante,ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

--------------------------
1.Aparaddhāpi-syā,[PTS]

[BJT Page 388] [\x 388/]

Vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṃ tatiyaṃjhānaṃ
upasampajja viharati. Ayaṃ kho sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa
sacchikiriyāyāti

Na kho1 sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya. Sacchikato
hissa bhante, ettāvatā ekantasukho loko hotīti.

Nakhvāssa udāyi,ettāvatā ekantasukho loko sacchikato hoti, ākāravatītveva sā paṭipadā
ekantasukhassa lokassa sacchikiriyāyāti.

Evaṃ vutte sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi:
ettha mayaṃ anassāma sācariyakā, ettha mayaṃ panassāma3 sācariyakā, na mayaṃ ito bhiyyo
utatritaraṃ pajānāmāti.

Atha kho sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha
mayaṃ anassāma sācariyakā , ettha mayaṃ panassāma3 sācariyakā, na mayaṃ ito bhiyyo
uttarītaraṃ pajānāmāti.

Atha kho sakuludāyi paribbājako te paribbājake appasadde katvā bhagantaṃ etadavoca: '
kittāvatā panassa bhante ekantasukho loko sacchikato hotī'ti.
Idhūdāyi, bhikkhū sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati. Yāvatā devatā ekantasukhaṃ lokaṃ upapannā tāhi
devatāhi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, ettāvatā khvāssa udāya,
ekantasukho loko sacchikato hotī'ti.

Etassa nūna bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū bhagavati
brahmacariyaṃ carantīti?

Na kho udāyi, etassa4 ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ
caranti. Atthi kho udāyi, aññe ca5 dhammā uttaritarā ca paṇītatarā ca, yesaṃ
sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. [PTS Page 038] [\q 38/]

Katame pana te bhante, dhammā uttarītarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū
bhagavati brahmacariyaṃ carantīti?

Idhudāyi, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā so imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā sacchikatvā pavedeti,so dhammaṃ deseti:ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti.Taṃ dhammaṃ suṇāti.

Gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā
tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati:
sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So
aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno
sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti,
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya
brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā
paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ
pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ
bhedāya,amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā
sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiṃ vācaṃ
bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ
vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī
bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ
pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti
āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti.
Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti.
Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.
Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti.
Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena
yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhi sakuṇo yena yeneva
ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena,
kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati cakkhundriyaṃ,cakkhundriyesaṃvaraṃ
āpajjati.
So sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ
sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati sotendriyaṃ, sotendri yesaṃvaraṃ āpajjati.

So ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī,yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati
ghānendriyaṃ,ghānendri yesaṃvaraṃ āpajjati.
So jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ
jivhendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati jivhendriyaṃ,jivhendriye saṃvaraṃ
āpajjati.
So kāyena phoṭṭhabbaṃ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati
kāyendriyaṃ,kāyendriye saṃvaraṃ āpajjati.
So manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī,yatvādhikaraṇamenaṃ manendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvaraṃ paṭipajjati,rakkhati
manendriyaṃ,manendriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti,
sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,
asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati.
Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapattaṃ abbhokāsaṃ
palālapuñjaṃ.

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya,
parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,
abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti, thīnamiddaṃ pahāya
vigatatīnamiddo viharati ālokasaññi sato sampajāno. Thīnamiddā cittaṃ parisodheti,
uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā
cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathi kusalesu
dhammesu. Vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso
upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi
kho udāyi, dhammo uttarītaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi
brahmacariyaṃ caranti.

--------------------------
1. Kiṃ nu kho-syā 2. Uccāsaddā mahāsaddā-syā, machasaṃ 3 anassāma-machasaṃ,[PTS 4.]
Etassa-machasaṃ(natthi)
5.Aññeva-machasaṃ,[PTS]
[BJT Page 390] [\x 390/]

Puna ca paraṃ udāyi, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ3 upasampajja viharati.Ayampi kho udāyi,dhammo uttaritaro ca paṇītataro
ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedi evamāyupariyanto. So
tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, ayampi kho udāyi dhammo uttarītaro ca
paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne, hine
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata
bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,ayampi kho udāyi, dhammo
uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ
dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yatābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhoti yatābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaṃ
pajānāti, ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti [PTS Page 039] [\q 39/]
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evañjānato evampassato
kāmāsavā pi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavā pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ,kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānāti. Ayaṃ kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa
sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Ime kho udāyi, dhammā uttaritarā ca
paṇītatarā ca yesaṃ sacchikiriyā hetu bhikkhū mayi brahmacariyaṃ carantīti.
Evaṃ vutte sakuludāyi paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante,
abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭiccannaṃ vā vicareyya,
mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante,
bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante,
bhagavato santike pabbajjaṃ,labheyyaṃ upasampadanti.

[BJT Page 392] [\x 392/]

Evaṃ vutte sakuludāyissa paribbājakassa parisā sakuludāyiṃ paribbājakaṃ etadavoca: mā
bhavaṃ udāyi, samaṇe gotame brahmacariyaṃ cari, mā bhavaṃ udāyi, ācariyo hutvā
antevāsīvāsaṃ vasi. Seyyathāpi nāma udakamaṇīko1 hutvā udañcaniko2 assa. Evaṃ
sampadamidaṃ3 bhoto udāyissa bhavissati. Mā bhavaṃ udāyi samaṇe gotame
brahmacariyaṃ cari. Mā bhavaṃ udāyi ācariyo hutvā antevāsīvāsaṃ vasīti. Iti hidaṃ
sakuludāyissa paribbājakassa parisā sakuludāyiṃ paribrabājakaṃ antarāyamakāsi bhagavati
brahmacariyeti. [PTS Page 040] [\q 40/]

Culasakuludāyisuttaṃ navamaṃ.

-------------------------
1.Maṇiko-[PTS 2.] Uddekaniko-syā,[PTS 3.] Sampadamekaṃ - [PTS.]

[BJT Page 394] [\x 394/]

2.3.10

Vekhanassa suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho vekhanasso1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
aṭṭhāsi. Ekamantaṃ ṭhito kho vekhanasso1 paribbājako bhagavato santike udānaṃ udānesi:
' ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo'ti.

Kiṃ pana tvaṃ kaccāna, evaṃ vadesi:'ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇo'ti. Katamo
kaccāna, so paramo vaṇṇo'ti?

Yasmā bho gotama vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo
vaṇṇoti.

Katamo pana so kaccāna,vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā
natthiti?

Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītarovā paṇītataro vā natthi, so paramo
vaṇṇoti.

Dīghāpi kho te esā kaccāna, phareyya. Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītaro
vā paṇitataro vā natthi. So paramo vaṇṇoti vadesi. Tañca vaṇṇaṃ na paññāpesi.
Seyyathāpi kaccāna, puriso evaṃ vadeyya: ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ
icchāmi taṃ kāmemī'ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ
icchasi kāmesi, jānāsi tvaṃ janapadakalyāṇī khattiyi vā brāhmaṇī vā vessī vā suddi vā'ti?
Iti puṭṭho noti vadeyya. Tamenaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ
icchasi kāmesi, janāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṃgottā iti cā'ti. Tamenaṃ
vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapada kalyāṇiṃ icchasi kāmesi, jānāsi tvaṃ
janapadakalyāṇiṃ evannāmā evaṃgottā iti cā'ti. Dīghā vā rassā vā majjhamā vā kāḷi vā sāmā
vā maṅguracchavī vā'ti?Iti puṭṭho noti vadeyya. Amukasmiṃ gāme vā nigame vā nagare
vā'ti? Iti pūṭṭho noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ na jānāsi
na passasi, taṃ tvaṃ icchasi kāmesīti? Iti puṭṭho āmāti vadeyya. Taṃ [PTS Page 041] [\q
41/] kiṃ maññasi kaccāna, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ
sampajjatī'ti?
Addhā kho bho gotama, evaṃ sante tassa purisassa appāṭihirakataṃ bhāsitaṃ sampajjatīti.

--------------------------
1. Vekhanaso-machasaṃ, vekhaṇaso-syā

[BJT Page 396] [\x 396/]

Evameva kho tvaṃ kaccāna,yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā
natthi,so paramo vaṇṇo'ti vadesi, tañca vaṇṇaṃ na paññāpesīti.
Seyyathāpi bho gotama,maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato
paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaṃ vaṇṇo attā hoti arogo
parammaraṇāti.

Taṃ kiṃ maññasi kaccāna,yo vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato
paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaṃ2
kimi khajjopaṇako, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca
paṇītataro cāti?

Yvāyaṃ bho gotama, rattandhakāratimisāyaṃ2 kimi khajjopaṇako, ayaṃ imesaṃ ubhinnaṃ
vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ kimi khajjopaṇako, yo vā
rattandhakāratimisāyaṃ telappadipo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo
abhikkantataroca paṇītataro cāti?

Yvāyaṃ ho gotama,rattandhakāratimisāyaṃ telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ
abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ telappadipo yo vā
rattandhakāratimisāyaṃ mahāaggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo
abhikkantataro ca paṇītataro cāti?

Yvāyaṃ bho gotama, rattandhakāratimisāyaṃ mahāaggikkhandho,ayaṃ imesaṃ ubhinnaṃ
vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, yā vā rattiyā
paccusasamayaṃ [PTS Page 042] [\q 42/] viddhe vigatavalāhake deve osadhītārakā,
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?

Yvāyaṃ bho gotama, rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā,
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

--------------------------
1. Bhāsate ca tapate ca- sīmu, machasaṃ , tapateca- sīma
Bhāsateva tapateva virocateva-syā
2. Rattandhakāratimisāya-machasaṃ,syā,[PTS]

[BJT Page 398] [\x 398/]

Taṃ kiṃ maññasi maññasi kaccāna,yā vā rattiyā paccusasamayaṃ viddhe vigatavalāhake
deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1
aḍḍharattisamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca
paṇītataro cāti

Yvāyaṃ bho gotamo,tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1
aḍḍharattisamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro
cāti.

Taṃ kiṃ maññasi kaccāna, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve
abhido aḍḍharattisamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe
vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ
katamo vaṇṇo abhikkantataro ca paṇītataro cāti.

Yvāyaṃ bho gotama, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve
abhido majjhantikasamayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca
paṇītataro cāti.

Ato kho2 te kaccāna, bahū hi bahutarā devā, ye imesaṃ candimasuriyānaṃ ābhā nānubhonti,
tyāhaṃ pajānāmi. Atha ca panāhaṃ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā
paṇītataro vā natthi'ti.Atha ca pana tvaṃ kaccāna, yvāyaṃ vaṇṇo kiminā khajjopaṇakena
hīnataro3ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesi.

Pañca kho ime kaccāna, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā [PTS Page 043] [\q 43/] iṭṭhā kantā manāpā
piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho kacchāna, pañca kāmaguṇā. Yaṃ kho kaccāna,
ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. Iti
kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatīti.

Evaṃ vutte vekhanasso4 paribbājako bhagavantaṃ etadavoca: acchariyaṃ bho gotama,
abbhutaṃ bho gotama, yāvasubhāsitañcidaṃ5 bhotā gotamena: kāmehi kāmasukhaṃ,
kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatīti.

--------------------------
1. Abhide-sīmu, 2. Atha kho- sīmu. Tato kho - syā 3. Nihinataro - machasaṃ,syā4.
Vekhanaso-machasaṃ ,vekhaṇaso - syā 5. Yāvasubhāsitamidaṃ-sīmu.

[BJT Page 400] [\x 400/]

Dujjānaṃ kho etaṃ kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarucikena
aññatrayogena1 aññathācariyakena kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vā. Ye kho te
kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇiyā ohitabhārā
anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te kho etaṃ jāneyyuṃ
kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vāti.

Evaṃ vutte vekhanasso paribbājako kupito anattamano bhagavantaṃyeva khuṃsento
bhagavantaṃyeva vamhento bhagavantaṃ yeva vadamāno samaṇo ca gotamo pāpito2
bhavissati'ti bhagavantaṃ etadavoca: evameva panidheke3 samaṇabrāhmaṇā ajānantā
pubbantaṃ, apassantā aparantaṃ, atha ca pana: khiṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇiyaṃ nāparaṃ itthattāyā'ti pajānāmā'ti paṭijānanti4 tesamidaṃ bhāsitaṃ hassakaṃyeva
sampajjati, lāmakaṃyeva sampajjati, rittakaṃyeva sampajjati,tucchakaṃyeva sampajjatī'ti.

Yo kho te kaccāna, samaṇabrāhmaṇā ajānantā pubbantaṃ [PTS Page 044] [\q 44/]
apassantā aparantaṃ khīṇā jāti, vusitaṃ brahmacariyaṃ,kataṃ karaṇīyaṃ nāparaṃ
itthattāyāni pajānāmā'ti paṭijānanti, tesaṃ soyeva sahadhammiko niggaho hoti. Api ca
kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaṭho amāyāvī ujujātiko
ahamanusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamāno na cirasseva
sāmaññeva ñassati, sāmaṃ dakkhiti. Evaṃ kira sammā5 bandhanā vippamokkho hoti
yadidaṃ avijjābandhanā6. Seyyathāpi kaccāna. Daharo kumāro mando uttānaseyyako
kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi, tassa vuddhimanvāya
indriyānaṃ paripākamanvāya tāni bandhanāni mucceyyuṃ7 so mokkhomhīti kho jāneyya no
ca bandhanaṃ. Evameva kho kaccāna, etu viññū puriso asaṭho amāyāvi ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno na cirasseva
sāmaññeva ñassati. Sāmaṃ dakkhiti. Evaṃ kira sammā bandhanā vippamokkho hotī yadidaṃ
avijjābandhanāti.

--------------------------
1. Aññatthayogena syā. 2. Pāpiko-sīmu. 3. Panidhekamme-machasaṃ,syā 4. Itthattayāti
paṭijānanti-[PTS 5.] Evaṃ kirāyasmā-syā. 6. Avijjābandhanaṃti-sīmu.6. Muñceyyuṃ-syā.

[BJT Page 402] [\x 402/]

Evaṃ vutte vekhanasso paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama,
abhikkantaṃ bho gotama,seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vīvareyya,mūḷhassa vā maggaṃ ācikkheyya'andhakāre vā telapajjotaṃ dhāreyya,'
cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. [PTS Page 045]
[\q 45/]
Vekhanassasuttaṃ dasamaṃ

Paribbājakavaggo tatiyo

Tassa vaggassa uddānaṃ

Puṇḍarī aggi sahā katināmo, dīghanakho puna bhāradvājagotto sandaka uddāyi
maṇḍikaputto, maṇiko tathā kaccāno varavaggo.

*Puṇḍarī aggi samākathināmo dīghanakho puna bhāradvāja gotto. Sandaka uddayi
muṇḍikaputto maṇiko tathā kaccāno varavaggo - machasaṃ.

[BJT Page 404] [\x 404/]

4. Rājavaggo

2.4.1

Ghaṭīkārasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ. Atha kho āyasmato ānandassa etadahosi: ' ko nu kho hetu, ko paccayo bhagavato
sitassa pātukammāya, na akāraṇe1 tathāgatā sitaṃ pātukarontī'ti. Atha kho āyasmā ānando
ekaṃsaṃ cīvaraṃ2 katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: 'ko nu
kho bhante hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaṃ
pātukarontī'ti.
Bhūtapubbaṃ ānanda, imasmiṃ padese vehaliṅgaṃ3 nāma gāmanigamo ahosi iddho ceva
phīto ca bahujano ākiṇṇamanusso. Vehaliṅgaṃ3 kho ānanda, gāmanigamaṃ kassapo
bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ ānanda, kassapassa
bhagavato arahato sammāsambuddhassa ārāmo ahosi, idha sudaṃ ānanda kassapo bhagavā
arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadatīti.

Atha kho āyasmā ānando catugguṇaṃ saṅghāṭiṃ paññāpetvā bhagavantaṃ etadavoca: tena
hi bhante, bhagavā nisīdatu, evā'yaṃ bhūmippadeso dvīhi arahantehī sammāsambuddhehi
paribhūtto bhavissatī'ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ
ānandaṃ āmantesi:

'Bhūtapubbaṃ ānanda, imasmiṃ padese vehaliṅgaṃ nāma gāmanigamo ahosi iddho ceva thito
ca bahujano ākiṇṇamanusso. Vehaliṅgaṃ kho ānanda, gāmanigamaṃ kassapo bhagavā
arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ ānanda, kassapassa bhagavato
arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ ānanda, kassapo bhagavā arahaṃ
sammāsambuddho nisinnako [PTS Page 046] [\q 46/] bhikkhusaṅghaṃ ovadati.

Vehaliṅge kho ānanda gāmanigame ghaṭīkāro nāma kumbhakāro kassapassa bhagavato
arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭīkārassa kho ānanda,
kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho ānanda,
ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi: 'āyāma samma

-------------------------
1. Na akāraṇena-machasaṃ,syā[PTS 2.] Uttarāsaṅgaṃ-syā 3. Vegaḷiṅgaṃ-machasaṃ
vebhaḷiṅgaṃ-syā,[PTS]

[BJT Page 406] [\x 406/]

Jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma.
Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Evaṃ
vutte ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: 'alaṃ samma ghaṭīkāra,
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?'Āyāma samma jotipāla, kassapaṃ
bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ
hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti dutiyampi kho ānanda,
jotipālo māṇavo ghaṭīkāra kumbhakāraṃ etadavoca: 'āyāma samma jotipāla, kassapaṃ
bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ
hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Tatiyampi kho ānanda,
jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: 'alaṃ samma ghaṭīkāra, kiṃ pana tena
muṇḍakena samaṇakena diṭṭhenā'ti. Tena hi samma jotipāla, sottiṃ sināniṃ1 ādāya nadiṃ
gamissāma sināyitunti. Evaṃ sammā'ti kho ānanda, jotipālo māṇavo ghaṭīkārassa
kumbhakārassa paccassosi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo
sottiṃ sināniṃ 1 ādāya nadiṃ agamaṃsu sināyituṃ.




Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi: ayaṃ samma
jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma
jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma.
Sādhu sammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.

Evaṃ vutte ānanda jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: alaṃ samma
ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā'ti? Dutiyampi kho ānanda
ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca:'āyāma samma jotipāla, kassapaṃ
bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ
hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassa'ti. Dutiyampi kho ānanda,
jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: 'āyāma samma jotipāla, kassapaṃ
bhagavantaṃ arahantaṃ sammāsambuddha dassanāya upasaṅkamissāma. Sādhusammataṃ
hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti.Tatiyampi kho ānanda
ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca: ayaṃ samma jotipāla, kassapassa
bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaṃ
bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ
hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā'ti. Tatiyampi kho ānanda,
jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: alaṃ samma ghaṭīkāra, kiṃ pana tena
muṇḍakena samaṇakena diṭṭhenā'ti?

Atha kho ānanda, ghaṭīkāro kumabhakāro jotipālaṃ māṇavaṃ ovaṭṭikāya2 parāmasitvā
etadavoca: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa
avidūre ārāmo, āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ
dassanāya upasaṅkamissāma sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato
sammāsambuddhassā'ti.

Atha kho ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivedhetvā3 ghaṭīkāraṃ kumbhakāraṃ
etadavoca: alaṃ samma ghaṭīkāra, kiṃ pana [PTS Page 047] [\q 47/] tena muṇḍakena
samaṇakena diṭṭhenāti?

--------------------------
1. Sottisināniṃ-machasaṃ 2. Ovaṭṭikāyaṃ-machasaṃ
Sottisinānaṃ-syā
3. Vinivaṭṭetvā-machasaṃ.

[BJT Page 408] [\x 408/]

Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ sasīsaṃ nahātaṃ1 kesesu
parāmasitvā etadavoca: ayaṃ samma jotipāla, kassapassa bhagavato arahato
sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaṃ bhagavantaṃ hi me
tassa bhagavato dassanaṃ arahato sammāsambuddhassāti.

Atha kho ānanda, jotipālassa māṇavassa etadahosi: acchariyaṃ vata bho, abbhūtaṃ vata bho,
yatra hi nāmāyaṃ ghaṭīkāro kumbhakāro ittarajacco samāno ambhākaṃ sasīsaṃ nahātānaṃ2
kesesu parāmasitabbaṃ maññissati. Na vatidaṃ3 orakaṃ maññe bhavissatīti. Ghaṭīkāraṃ
kumbhakāraṃ etadavoca: yāvetadohipi4 samma ghaṭīkārā'ti. Yāvetadohipi samma jotipāla,
tathā [PTS Page 048] [\q 48/] hi pana me sādhusammataṃ tassa bhagavato dassanaṃ
arahato sammāsambuddhassāti. Tena hi samma ghaṭīkāra,muñca gamissāmāti.

Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā
arahaṃ sammāsambuddho tenupasaṅkamiṃsu. Upasaṅkamitvā ghaṭīkāro kumbhakāro
kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi.
Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
ānanda, ghaṭīkāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ
etadavoca: ayaṃ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imassa bhagavā dhammaṃ
desetu'ti. Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho ghaṭīkārañca
kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi, samādapesi, samuttejesi,
sampahaṃsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāraṃ jotipālañca māṇavaṃ
dhammiyā kathāya sandassesi, samādapesi pesi, samuttejesi, sampahaṃsesi. Atha kho
ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā
sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā
kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā
padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho ānanda,jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: iṅgha nu tvaṃ5
samma ghaṭīkāra, dhammaṃ suṇanto tā, atha ca pana agārasmā na anagāriyaṃ4
pabbajasīti7
Nanu maṃ samma jotipāla, jānāsi andhe jiṇṇe mātāpitaro posemī'ti?
Tena hi samma ghaṭīkāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmīti.

-------------------------
1. Sīsaṃ nhātaṃ-machasaṃ. Sisanahātaṃ-[PTS] sīsanahātaṃ- syā
2. Sīsaṃ nahātānaṃ-machasaṃ sīsanahatānaṃ-[PTS,] sīsanahātānaṃ syā
3. Na vatidaṃ kira-machasaṃ, 4. Yāvatādohipi - machasaṃ 5. Imaṃ nu
tvaṃ-syā,[PTS,]machasaṃ 6. Āgārasmā anagāriyaṃ-sīmu, machasaṃ. 7.Pabbajissasīti-sīmu,
machasaṃ, pabbajjasīti-syā.

[BJT Page 410] [\x 410/]

Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā
arahaṃ sammāsambuddho [PTS Page 049] [\q 49/] tenupasaṃkamiṃsu . Upasaṃkamitvā
kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinno kho ānanda,ghaṭīkāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ
sammāsambuddhaṃ etadavoca: ayaṃ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imaṃ
bhagavā pabbājetu'ti. Alattha kho ānanda, jotipālo māṇavo kassapassa bhagavato arahato
sammāsambuddhassa santike pabbajjaṃ alattha upasampadaṃ.

Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne jotipāle
māṇave addhamāsūpasampanne1 vehaliṅge yathābhirantaṃ viharitvā yena bārāṇasī tena
cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bāraṇasī tadavasari.

Tatra sudaṃ ānanda, kassapo bhagavā arahaṃ sammāsambuddho bāraṇasiyaṃ viharati
isipatane migadāye. Assosi kho ānanda, kikī kāsirājā: kassapo kira bhagavā arahaṃ
sammāsambuddho bārāṇasiṃ anuppatto, bārāṇasiyaṃ viharati isipatane migadāyeti. Atha
kho ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā
bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahatā rājānubhāvena kassapaṃ bhagavantaṃ
arahantaṃ sammāsambuddhaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā
paccorohitvā pattikova yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami.
Upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ānanda kikiṃ kāsirājānaṃ kassapo bhagavā
arahaṃ sammāsambuddho dhammiyā kathāya sandessesi, samādapesi, samuttejesi,
sampahaṃsesi. Atha kho ānanda, kikī kāsirājā kassapena bhagavatā arahatā
sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito
kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: [PTS Page 050 [\q 50/]
']adhivāsetu me bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti.
Adhivāsesi kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. Atha
kho ānanda, kikī kāsirājā kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaṃ
viditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi. Atha kho ānanda, kikī kāsirājā tassa rattiyā accayena sake
nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍumuṭikassa2 sālino
vicitakālakaṃ anekasūpaṃ anekabyañjanaṃ, kassapassa bhagavato arahato
sammāsambuddhassa kālaṃ ārocāpesi: 'kālo bhante, niṭṭhitaṃ bhatta'nti.

Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ nivāsetvā
pattacīvaraṃ ādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami, upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho ānanda, kikī kāsirājā
buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā
santappesi, sampavāresi.

--------------------------
1. Acirūpasampanno jotipālo māṇavo addhamāsūpasampanno-sīmu.
2.Paṇḍumudikassa-syā.

[BJT Page 412] [\x 412/]
Atha kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ
bhuttāviṃ oṇitapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ
etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ, evarūpaṃ saṅghassa
upaṭṭhānaṃ bhavissatī'ti. 'Alaṃ mahārāja, adhivuttho1 me vassāvāso'ti. Dutiyampi kho
ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca:
'adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ evarūpaṃ saṅghassa upaṭṭhānaṃ
bhavissatī'ti. Tatiyampi kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ
sammāsambuddhaṃ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ
evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī'ti. 'Alaṃ mahārāja, adhivuttho me vassāvāso'ti.
Atha kho ānanda, kikissa kāsirañño: 'na me kassapo bhagavā [PTS Page 051] [\q 51/]
arahaṃ sammāsambuddho adivāseti bārāṇasiyaṃ vassāvāsa'nti ahudeva aññathattaṃ, ahu
domanassaṃ. Atha kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ
sammāsambuddhaṃ etadavoca: 'atthi nu te bhante, añño koci mayā upaṭṭhākataro'ti.

Atthi mahārāja, vehaliṅgaṃ nāma gāmanigamo. Tattha ghaṭīkāro nāma kumbhakāro. So me
upaṭṭhāko aggupaṭṭhāko. Tuyhaṃ kho pana mahārāja:'na me kassapo bhagavā arahaṃ
sammāsambuddho adivāseti bārāṇasiyaṃ vassāvāsa'nti, atthi aññathattaṃ atthi domanassaṃ.
Tayidaṃ ghaṭīkāre kumbhakāre natthi ca na ca bhavissati.

Ghaṭīkāro kho mahārāja, kumabhakāro buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato,
saṅghaṃ saraṇaṃ gato.

Ghaṭīkāro kho mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādāna paṭivirato,
kāmesu micchācārāpaṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā
paṭivirato.

Ghaṭīkāro kho mahārāja, kumbhakāro buddho aveccappasādena samannāgato, dhamme
aveccappasādena samannāgato ariyakantehi sīlehi samannāgato saṅghe aveccappasādena
samannāgato, ariyakantehi sīlehi samannāgato.

Ghaṭīkāro kho mahārāja,kumabhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho,
dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho.

Ghaṭīkāro kho mahārāja, kumabhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo.

Ghaṭīkāro kho mahārāja, kumabhakāro nikkhittamaṇisuvaṇṇo,apetajātarūparajato.

---------------------------
1.Adhivuṭṭho-syā.

[BJT Page 414] [\x 414/]

Ghaṭīkāro kho mahārāja, kumbhakāro pannamusalo1. Na sahatthā paṭhaviṃ2 khaṇati. Yaṃ
hoti kulapaluggaṃ vā yo hoti mūsikukkāro vā3 taṃ kājena4 āharitvā bhājanaṃ karitvā
evamāha: 'ettha yo icchati taṇḍulapaṭibhastāni5 vā muggapaṭibhastāni6 vā kalāya7
paṭibhastāni8 vā nikkhipitvā yaṃ icchati taṃ haratuti.

Ghaṭīkāro kho mahārāja, kumbhakāro andhe [PTS Page 052] [\q 52/] jiṇṇe mātāpitaro
poseti.
Ghaṭīkāro kho mahārāja, kumbhakāro pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Ekami'dāhaṃ mahārāja, samayaṃ vehaliṅge gāmanigame viharāmi. Atha khvāhaṃ maharāja,
pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ghaṭīkārassa kumbhakārassa
mātāpitaro tenupasaṅkamiṃ. Upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro
etadavocaṃ: handa ko nu kho ayaṃ bhaggavo9 gatoti. Nikkhanto kho te bhante upaṭṭhāko,
ato kumhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti. Atha khvāhaṃ mahārāja,
kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ10
atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā
mātāpitaro etadavoca: ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā
uṭṭhāyāsanā pakkanto'ti. Kassapo tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā
odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Atha kho
maharāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me,suladdhaṃ vata me yassa
me kassapo bhagavā arahaṃ sammāsambuddho evaṃ ahivissattho'ti11. Atha kho mahārāja,
ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ12 pītisukhaṃ na vijahi13 sattāhaṃ mātāpitunnaṃ.

Ekami'dāhaṃ mahārāja, samayaṃ tattheva vehaliṅge gāmanigame viharāmi. Atha khvāhaṃ
mahārāja, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ghaṭīkārassa
kumbhakārassa mātāpitaro tenupasaṅkamiṃ, upasaṅkamitvā ghaṭīkārassa kumbhakārassa
mātāpitaro etadavocaṃ: handa ko nu kho ayaṃ bhaggavo9 gato'ti. Nikkhanto kho te bhante,
upaṭṭhāko, ato khaḷopiyā kummāsaṃ gahetvā pariyogā [PTS Page 053] [\q 53/] sūpaṃ
gahetvā paribhuñjāti. Atha khvāhaṃ mahārāja, khaḷopiyā kummāsaṃ gahetvā pariyogā
sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ.

--------------------------
1. Na musalena-syā,[PTS 2.] Paṭhaviñca-syā 3. Mūsikukkaro machasaṃ mūsikukkuro - sīmu,
syā,[PTS 4.] Kāmena sīmu.[PTS 5.] Taṇḍulapatibhastāni-syā taṇḍupabhivattāni-[PTS 6.]
Muggapabhivattāni-[PTS 7.] Kālāya-sīmu. 8. Kāḷāyapatibhastāni-syā
kāḷāyapabhivattāni-[PTS 10.] Pakkāmiṃ-syā,[PTS 11.] Abhivissaṭṭhoti-syā1.
Aḍḍhamāsaṃ-syā 13. Na vijahati-machasaṃ.

[BJT Page 416] [\x 416/]

Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā
mātāpitaro etadavoca: ko khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā
paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Kassapo tāta, bhagavā arahaṃ sammāsambudadho
khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā
pakkanto'ti. Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me,
suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ
abhavissattho'ti. Atha kho mahārāja, ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pītisukhaṃ na
vijahi,1 sattāhaṃ mātāpitunnaṃ.

Ekami'dāhaṃ mahārāja, samayaṃ tattheva vehaliṅge gāmanigame viharāmi. Tena kho pana
samayena gandhakuṭi2 ovassati. Atha khvāhaṃ mahārāja, bhikkhū āmantesiṃ: gacchatha
bhikkhave, ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ jānāthā'ti.3 Evaṃ vutte mahārāja,
bhikkhū maṃ etadavocuṃ: natthi kho bhante, ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ,
atthi ca khvāssa āvesanaṃ tiṇacchadana'nti. Gacchatha bhikkhave ghaṭīkārassa
kumbhakārassa āvesanaṃ4 uttiṇaṃ karothā'ti. Atha kho te mahārāja bhikkhū ghaṭīkārassa
kumabhakārassa āvesanaṃ uttiṇamakaṃsu. Atha kho mahārāja, ghaṭīkārassa
kumabhakārassa mātāpitaro bhikkhū etadavocuṃ: ke āvesanaṃ uttiṇaṃ karontī'ti. Bhikkhū
bhagini, kassapassa bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī'ti
haratha bhante, bhadramukhāti. Atha kho mahārāja, ghaṭīkāro kumbhakāro yena
mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ke āvesanaṃ
uttiṇamakaṃsū'ti. Bhikkhū tāta, kassapassa kira5 bhagavato arahato sammāsambuddhassa
gandhakuṭi2 ovassatī'ti.Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā
vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ
abhivissattho'ti. Atha kho mahārāja, ghaṭīkāraṃ kumbhakāraṃ [PTS Page 054] [\q 54/]
addhamāsaṃ pītisukhaṃ na vijahi, sattāhaṃ mātāpitunnaṃ. Atha kho taṃ mahārāja āvesanaṃ
sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na cātivassi6 evarūpo ca mahārāja, ghaṭīkāro
kumbhakāroti.
Lābhā bhante, ghaṭīkārassa kumbhakārassa, suladdhaṃ7. Bhante, ghaṭīkārassa
kumbhakārassa yassa bhagavā evaṃ abhivissatthoti.

Atha kho ānanda, kikī kāsirājā ghaṭīkārassa kumbhakārassa pañcamattāni
taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadupiyañca tadupiyañceva sūpeyyaṃ.
Atha kho te ānanda, rājapurisā ghaṭīkāraṃ kumbhakāraṃ upasaṅkamitvā etadavocuṃ: imāni
te bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍumuṭikassa
sālino tadupiyañca sūpeyyaṃ. Tāni bhante, patigaṇhātu'ti8. Rājā kho bhahukicco
bahukaraṇiyo, alaṃ me raññova hotuti.

--------------------------
1. Na vijahati-machasaṃ 2. Kuṭi-machasaṃ, syā,kuṭi-[PTS 3.] Jānathāti-syā[PTS 4.]
Āvesane-machasaṃ 5. Kira-[PTS](natthi) 6. Na devo cātivassi-sīmu na devotivassi-machasaṃ
7. Suladdhalābhā-sīmu , suladdhā-machasaṃ. 8.Paṭiggaṇhāthāti-machasaṃ.

[BJT Page 418] [\x 418/]

Siyā kho pana te ānanda, evamassa: añño nūna tena samayena jotipālo māṇavo ahosīti. Na
kho panetaṃ ānanda, evaṃ daṭṭhabbaṃ, ahaṃ tena samayena jotipālo māṇavo ahosinti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
Ghaṭīkārasuttaṃ paṭhamaṃ.

[BJT Page 420] [\x 420/]

2.4.2
Raṭṭhapālasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena
saddhiṃ yena thullakoṭṭhitaṃ1 nāma kurūnaṃ nigamo tadavasari. Assosuṃ kho
thullakoṭṭhitakā2 brāhmaṇagahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā
pabbajito kurūsu [PTS Page 055] [\q 55/] cārikaṃ caramāno mahatā bhikkhusaṅghena
saddhiṃ thullakoṭṭhitaṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo
kittisaddo abbhūggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu,
upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce
bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā, ekamantaṃ
nisidiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu appekacce
bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā
ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho thullakoṭṭhitake4 brāhmaṇagahapatike
bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhite4
aggakulikassa5 putto tassaṃ parisāyaṃ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa
etadahosi : yathā yathā kho bhagavā dhammaṃ deseti6 nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.
Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā
samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā [PTS Page 056] [\q 56/] bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkamiṃsu. Atha kho raṭṭhapālo

--------------------------
1.Thullakoṭṭhikaṃ- machasaṃ 2. Thullakoṭṭhikā-macasaṃ 3.Sāraṇīyaṃ -sīmu, machasaṃ 4.
Thullakoṭṭhitake-sīmu. 5. Aggakulassa-machasaṃ
Thullakoṭṭhike-machasaṃ
6. Khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi-machasaṃ,syā,[PTS.]

[BJT Page 422] [\x 422/]

Kulaputto acirapakkantesu thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā
tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca: 'yathā yathāhaṃ bhante,
bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ,1 labheyyāhaṃ
bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampada'nti.

Anuññātosi pana tvaṃ raṭṭhapāla, mātāpituhi agārasmā anagāriyaṃ pabbajjāyāti?

Na kho ahaṃ bhante, anuññāto mātāpituhi agārasmā anagāriyaṃ pabbajjāyāti.

Na kho raṭṭhapāla, tathāgatā ananuññātaṃ mātāpituhi pabbājentīti.

Svāhaṃ bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ
pabbajjāyāti.

Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: 'amma tāta,2 yathā
yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, icchāmahaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ,
anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā'ti.

Evaṃ vutte raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ
khosi3 tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito4 sukhaparibhato5 na
tvaṃ tāta raṭṭhapāla, kassaci6 dukkhassa jānāsi. Ehi tvaṃ tāta raṭṭhapāla, bhuñja [PTS Page
057] [\q 57/] ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni7
paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā
anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ
taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?

-------------------------
1. Icchāmahaṃ bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajituṃ(adhikaṃ) machasaṃ. [PTS.] Syā, potthakesu
2. Ammatātā-machasaṃ,[PTS 3.] Tvaṃ kho-[PTS 4.]Sukhe ṭhito-[PTS 5.]Sukhaparihato-syā
6.Kiñci-syā 7. Kāme-machasaṃ, syā, [PTS.]

[BJT Page 424] [\x 424/]

Dutiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: 'amma tāta, yathā yathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi. Nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ,
anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti.

Tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: 'amma tāta, yathā yathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi. Nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ,
anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti.

Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ
Etadavocuṃ:'tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito
sukhaparibhato na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Ehi tvaṃ tāta raṭṭhapāla,
bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto
puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya.
Maraṇenapi te mayā akāmakā vinā bhavissāma,kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma
agārasmā anagāriyaṃ pabbajjāyā'ti?

Atha kho raṭṭhapālo kulaputto mātāpitusu pabbajjaṃ alabhamāno1 tattheva anantarahitāya
bhumiyā nipajji, idheva me maraṇaṃ bhavissati pabbajjā vāti2. [PTS Page 058] [\q 58/]


Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ
khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato,na tvaṃ
tāta raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca
parivārehi ca bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto
abhiramassu, na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te
mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā
anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi raṭṭhapālassa kulaputtassa
mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ khosi tāta raṭṭhapāla, amhākaṃ
ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ tāta raṭṭhapāla, kassaci
dukkhassa jānāsi. Uṭṭhehī tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto
pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ
anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā
bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi raṭṭhapālassa kulaputtassa
mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: 'tvaṃ khosi tāta raṭṭhapāla, amhākaṃ
ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ tāta raṭṭhapāla, kassaci
dukkhassa jānāsi. Uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto
pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ
anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā
bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?
Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.

--------------------------
1. Na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti machasaṃ, syā.

2. 'Atha kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji - pe - sattapi bhattāni na bhuñji
iti sudinnabhāṇavāre viya - machasaṃ, syāma potthakesu disasati.

[BJT Page 426] [\x 426/]

Atha kho raṭṭhapālassa kulaputtassa mātāpitaro yena raṭṭhapālassa kulaputtassa sahāyakā
tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa sahāyake etadavocuṃ: 'eso
tātā, raṭṭhapālo kulaputto anantarahitāya bhumiyā nipanno: 'idheva me maraṇaṃ bhavissati
pabbajjā vā'ti. Etha1 tātā, yena raṭṭhapālo kulaputto tenupasaṅkamatha, upasaṅkamitvā
raṭṭhapālaṃ kulaputtaṃ evaṃ vadetha: 'tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ
ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci
dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto
pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro
anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā [PTS Page
059] [\q 59/] vinā bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā
anagāriyaṃ pabbajjāyā'ti?2

Atha kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālassa kulaputtassa matāpitunnaṃ
paṭissutvā3 yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālaṃ
kulaputtaṃ etadavocuṃ: 'tvaṃ kho sammaraṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo
sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi
samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni
paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānanti agārasmā
anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana te
jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa
sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ
ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci
dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto
pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro
anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā
bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā'ti.

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa
sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ
ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci
dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto
pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro
anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā
bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā'ti.
Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.

Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro
tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ:
'amma tāta, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno idheva me
maraṇaṃ [PTS Page 060] [\q 60/] bhavissati pabbajjā vā'ti. Sace tumhe raṭṭhapālaṃ
kulaputtaṃ

--------------------------
1. Ehī -[PTS]
2. Atha kho raṭṭhapālassa kulaputtassa -pe- pabbajjāyāti. Ayaṃ pāṭho machasaṃ,
syāmapotthakesu na dissati.

3. 'Raṭṭhapālassa kulaputtassa mātāpitunnaṃ paṭissutvā' iti machasaṃ, syāma potthakesu
natthi.

[BJT Page 428] [\x 428/]

Nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tatthevassa1 maraṇaṃ āgamissati. Sace
pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya,
pabbajitampi naṃ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā
anagāriyaṃ pabbajjāya, kā cassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha
raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā'ti.

Anujānāma tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya, pabbajitena ca
pana mātāpitaro uddassetabbāti.

Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto
tenupasaṅkamiṃsu. Upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma
raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ
samma raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca
paricārehi ca. Bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto
abhiramassu, anuññātosi mātāpituhi agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca te
mātāpitaro uddassetabbā'ti.

Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā yena bhagavā tenupasaṅkami,
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
raṭṭhapālo kulaputto bhagavantaṃ etadavoca: 'anuññāto ahaṃ bhante, matāpituhi agārasmā
anagāriyaṃ pabbajjāya, pabbājetu maṃ bhagavā'ti. Alattha kho raṭṭhapālo kulaputto
bhagavato santike pabbajjaṃ, alattha upasampadaṃ.

Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle addhamāsūpasampanne,
thullakoṭṭhite yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi, anupubbena
cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ [PTS Page 061] [\q 61/]
bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā
raṭṭhapālo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
Khiṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,nāparaṃ itthattāyā'ti abbhaññāsi.
Aññataro kho panāyasmā raṭṭhapālo arahataṃ ahosi.
Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā raṭṭhapālo bhagavantaṃ
etadavoca: 'icchāmahaṃ bhante, mātāpitaro uddassetuṃ, sace maṃ bhagavā anujānātī'ti.

-------------------------
1.Tattheva maraṇaṃ - machasaṃ, syā,[PTS.]

[BJT Page 430] [\x 430/]

Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto parivitakkaṃ1 manasākāsi. Yadā
bhagavā aññāsi: 'abhabbo kho raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāyāvattitu'nti.
Atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ etadavoca: yassadāni tvaṃ raṭṭhapāla, kālaṃ
maññasī'ti.

Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena thullakoṭṭhitaṃ tena cārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno yena thullakoṭṭhitaṃ tadavasari. Tatra sudaṃ āyasmā
raṭṭhapālo thullakoṭṭhite viharati rañño koravyassa migācīre. Atha kho āyasmā raṭṭhapālo
pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya thullakoṭṭhitaṃ piṇḍāya pāvisi,
thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ tenupasaṅkami. Tena
kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti.2
Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ dūratova āgacchantaṃ,
disvāna etadavoca: 'imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo [PTS
Page 062] [\q 62/] pabbājito'ti. Atha kho āyasmā raṭṭhapālo sakapitunivesane neva
dānaṃ alattha, na paccakkhānaṃ, aññadatthu akkosameva alattha.

Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsi ābhidosikaṃ kummāsaṃ
chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca: 'sace taṃ bhagini,
chaḍḍanīyadhammaṃ3 idha me patte ākirā'ti.

Atha kho āyasmato raṭṭhapālassa ñātidāsi taṃ ābhidosikaṃ kummāsaṃ āyasmato
raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho
āyasmato raṭṭhapālassa ñātidāsi yenāyasmato raṭṭhapālassa mātā tenupasaṅkami.
Upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṃ etadavoca: 'yaggheyye4 jāneyyāsi.
Ayyaputto raṭṭhapālo anuppatto'ti.

Sace je, saccaṃ vadasi, adāsī bhavasī'ti.5 Atha kho āyasmato raṭṭhapālassa mātā
yenāyasmato raṭṭhapālassa pitā tenupasaṅkami, upasaṅkamitvā āyasmato raṭṭhapālassa
pitaraṃ etadavoca: yagghe gahapati jāneyyāsi, raṭṭhapālo kira kalaputto anuppatto'ti.

Tena kho pana samayena āyasmā raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ
kuḍḍaṃ6 nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo
tenupasaṅkami, upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca: atthi nāma tāta
raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi, nanu tāta raṭṭhapāla, sakaṃ gehaṃ
gantabbanti.

--------------------------
1. Paricca-machasaṃ,syā 2. Ullikkhāpeti-syā 3. Ābhidosikaṃ kummāsaṃ
chaḍḍetakāmāsi-sīmu. 4. Yagaghayye-syā 5. Bhaṇasi adāsiṃ taṃ karomīti-sīmu,
machasaṃ,syā 6. Kuṭṭamūlaṃ-machasaṃ.

[BJT Page 432] [\x 432/]

Kuto no gahapati, ambhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ,anagārā mayaṃ
gahapati, agamamhā [PTS Page 063] [\q 63/] kho te gahapati gehaṃ, tattha neva dānaṃ
alatthambha ,na paccakkhānaṃ aññadatthu1 akkosameva alatthamhā'ti.

'Ehi tāta raṭṭhapāla, gharaṃ gamissāmā'ti.
'Alaṃ gahapati, kataṃ me ajja bhattakicca'nti.
'Tena hi tāta raṭṭhapāla, adhivāsehi svātanāya bhatta'nti.

Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā
āyasmato raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami,
upasaṅkamitvā2 mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā
āyasmato raṭṭhapālassa purāṇadutiyikā3 āmantesi: etha tamhe vadhuyo4 yena alaṅkārena
alaṅkataṃ pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā, tena alaṅkārena
alaṅkarothā'ti.

Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ
khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ ārocesi: 'kālo tāta
raṭṭhapāla, niṭṭhitaṃ bhatta'nti atha kho āyasmā raṭṭhapālo pubbanhasamayaṃ nivāsetvā
pattacīvaramādāya yena sakapitunivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane
nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā
āyasmantaṃ raṭṭhapālaṃ etadavoca: 'idaṃ te tāta raṭṭhapāla, mattikaṃ dhanaṃ, aññaṃ
pettikaṃ, aññaṃ pitāmahaṃ. Sakkā tāta raṭṭhapāla, bhoge ca bhuñjituṃ, puññāni ca kātuṃ,
ehi tvaṃ tāta [PTS Page 064] [\q 64/] raṭṭhapāla, sikkhaṃ paccakkhāya hīnāyāvattitvā
bhoge ca bhuñjassu, puññāni ca karohīti.

Sace kho me tvaṃ gahapati vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭesu
āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote osīdāpeyyāsi.5 Taṃ kissa hetu:
'uppajjissanti hi te gahapati, tato nidānaṃ sokaparidevadukkhadomanassupāyāsā'ti.

-------------------------
1. Aññadattuṃ-syā
2. Haritena gomayena paṭhaviyā upalimpetvā mahantaṃ hīraññasuvaṇṇassa puñjaṃ
kārāpetvā, dve puñje kārāpetvā ekaṃ hiraññassa ekaṃ suvaṇṇassa, mahantā puñjā ahesuṃ
orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati, tathā pārato ṭhito puriso orato ṭhitaṃ.
Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā
āyasmato raṭṭhapālassa purāṇadutiyike āmantesi - syāmapotthake dissate.

3. Purāṇadutiyike-syā,[PTS 4.] Vadhuke-syā.[PTS 5.] Opilāpeyyāsi-sīmu.

[BJT Page 434] [\x 434/]

Atha kho āyasmato raṭṭhapālassa purāṇadutiyikāyo paccekaṃ pādesu1 gahetvā āyasmantaṃ
raṭṭhapālaṃ etadavocuṃ: 'kīdisā nāma tā2 ayyaputtaka, accharāyo, yāsaṃ tvaṃ hetu
brahmacariyaṃ carasī'ti?

'Na kho mayaṃ bhaginī,accharānaṃ hetu brahmacariyaṃ carāmā'ti.

Bhaginīvādena no ayyaputto raṭṭhapālo samudācaratī'ti tattheva mucchitā papatiṃsu.

Atha kho āyasmā raṭṭhapālo pitaraṃ etadavoca: sace gahapati, bhojanaṃ dātabbaṃ detha, mā
no viheṭhathā'ti.

Bhuñja tāta raṭṭhapāla, niṭṭhitaṃ bhattanti. Atha kho āyasmato raṭṭhapālassa pitā
āyasmantaṃ raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi
sampavāresi. Atha kho āyasmā raṭṭhapālo bhūttāvī onītapattapāṇī ṭhitakova imā gāthā
abhāsi:

"Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.

Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,
Aṭṭhittacena3 onaddhaṃ saha vatthehi sobhati.

Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino. [PTS Page 065] [\q 65/]

Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.

Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.

Odahi migavo pāsaṃ nāsadā vākaraṃ migo,
Bhūtvā nivāpaṃ gacchāma4 kandante migabandhake"ti.

Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migāciraṃ
tenupasaṅkami, upasaṅkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

-------------------------
1. Purāṇadutiyikā paccekapādesu-[PTS 2.] Tāta-sya. 3. Aṭṭhitacena-machasaṃ,syā
,aṭṭhitañcena-[PTS. 4.] Gacchāmi-sīmu,machasaṃ.

[BJT Page 436] [\x 436/]

Atha kho rājā korabyo migavaṃ āmantesi: sodhehi samma migava, migācīraṃ,
uyyānabhūmiṃ gacchāma subhumiṃ dassanāyā'ti. Evaṃ devāti kho migavo rañño korabyassa
paṭissutvā migācīraṃ sodhento addasa āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle
divāvihāraṃ nisinnaṃ,disvāna yena rājā korabyo tenupasaṅkami. Upasaṅkamitvā rājānaṃ
korabyaṃ etadavoca: 'suddhaṃ kho deva migācīraṃ, atthi ca tattha raṭṭhapālo nāma
kulaputto imasmiṃyeva thullakoṭṭite aggakulikassa putto, yassa tvaṃ abhiṇhaṃ kittayamāno
ahosi, so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnoti. Tena hi samma migava,alaṃ
dānajja uyyānabhūmiyā, tamevadāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmā'ti.

Atha kho rājā korabyo 'yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ
vissajjethā'ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi
bhadrehi yānehi thullakoṭṭhitamhā niyyāsi mahacca rājānubhāvena1 āyasmantaṃ
raṭṭhapālaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova
ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmatā
raṭṭhapālena [PTS Page 066] [\q 66/] saddhiṃ sammodi, sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ
raṭṭhapālaṃ etadavoca:

'Idha bhavaṃ raṭṭhapālo vatthatthare nisīdatu'ti.
'Alaṃ mahārāja, nisīda tvaṃ, nisinno ahaṃ sake āsane'ti.

Nisidi kho rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ
etadavoca: 'cattārimāni bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti.
Katamāni cattāri: jarāpārijuññaṃ byādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ.


Katamañca pana bho raṭṭhapāla, jarāpārijuññaṃ: idha bho raṭṭhapāla, ekacco jiṇṇo hoti
vuddho mahallako addhagato vayo anuppatto. So iti paṭisañcikkhati: 'ahaṃ khomhi etarahi
jiṇṇo vuddho mahallako addhagato vayo anuppatto, na kho pana mayā sukaraṃ
anadhigataṃ vā bhogaṃ 2 adhigantuṃ, adigataṃ vā bhogaṃ phātikattuṃ, yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjeyya'nti. So
tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla, jarāpāripuññaṃ. Bhavaṃ kho
pana raṭṭhapālo etarahi daharo yuvā susukālakeso bhadrena yobbanena samannāgato
paṭhamena vayasā, taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo
ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

--------------------------
1.Mahaccā rājānubhāvena-sīmu, machasaṃ 2.Anadhigatā vā bhogā-sīmu,[PTS]

[BJT Page 438] [\x 438/]

Katamañca pana bho raṭṭhapāla, byādhipārijuññaṃ: idha bho raṭṭhapāla ekacco ābādhiko
hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati: ahaṃ khomhi etarahi ābādhiko dukkhito
bāḷhagilāno na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ1 adhigantuṃ adhigataṃ vā
bhogaṃ phātikattuṃ. [PTS Page 067] [\q 67/] yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So tena
byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla, byādhipārijuññaṃ. Bhavaṃ kho
pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato
nātisītāya nāccuṇhāya. Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Kiṃ bhavaṃ
raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

Katamañca pana bho raṭṭhapāla, bhogapārijuññaṃ: idha bho raṭṭhapāla, ekacco aḍḍho hoti
mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṃ gacchanti. So iti
paṭisañcikkhati: ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo tassa me te bhogā
anupubbena parikkhayaṃ gatā, na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ2
adhigantuṃ adhigataṃ vā bhogaṃ phātikattuṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So tena bhogapārijuññena
samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajati. Idaṃ vuccati bho raṭṭhapāla bhogapārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo
imasmiṃyeva thullakoṭṭhite aggakulikassa putto. Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ
natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā agārasmā anagāriyaṃ pabbajito?

Katamañca pana bho raṭṭhapāla, ñātipārijuññaṃ: idha bho raṭṭhapāla, ekaccassa bahū honti
mittāmaccā ñātisāḷohitā. Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. So iti
paṭisañcikkhati: mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisāḷohitā, tassa me te ñātakā
anupubbena parikkhayaṃ gatā, na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ
adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ. Yannūnāhaṃ [PTS Page 068] [\q 68/]
kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So
tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla,ñātipārijuññaṃ. Bhoto kho pana
raṭṭhapālassa imasmiṃyeva thullakoṭṭhite bahū mittāmaccā ñātisāḷohitā taṃ bhoto
raṭṭhapālassa ñātipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā
agārasmā anagāriyaṃ pabbajito?.

--------------------------
1. Anadhigatā vā bhogā-sīmu,[PTS]
2. Anadhigatā vā bhogā-simu, [PTS] anadhigate vā bhoge-syā.

[BJT Page 440] [\x 440/]

Imāni kho bho raṭṭhapāla, cattāri pārijuññāni yehi pārijuññehi samannāgatā idhekacce
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Tāni
bhoto raṭṭhapālassa natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā sutvā vā agārasmā
anagāriyaṃ pabbajitoti?

Atthi kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro
dhammuddesā uddiṭṭhā ye'haṃ1 ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito.
Katame cattāro:

'Upanīyati loko addhuvo'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā
sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca
agārasmā anagāriyaṃ pabbajito.

'Attāṇo loko anabhissaro'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā
sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca
agārasmā anagāriyaṃ pabbajito.

'Assako loko sabbaṃ pahāya gamanīya'nati kho mahārāja, tena bhagavatā jānatā passatā
arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca
sutā ca agārasmā anagāriyaṃ pabbajito.

'Ūno loko atitto taṇhādāso'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā
sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca
agārasmā anagāriyaṃ pabbajito.

Ime kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena [PTS Page
069] [\q 69/] cattāro dhammuddesā uddiṭṭhā, ye'haṃ1 ñatvā ca disā ca sutvā ca
agārasmā anagāriyaṃ pabbajitoti.

'Upanīyati loko addhuvo'ti bhavaṃ raṭṭhapālo āha. Idha pana bho raṭṭhapāla, bhāsitassa
kathaṃ attho daṭṭhabboti? Taṃ kimmaññasi mahārāja, ahosi tvaṃ vīsati vassuddesikopi
pañcavīsati2 vassuddesikopi hatthismimpi katāvī assasmimpikatāvī rathasmimpi katāvī
dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaroti?

Ahosiṃ ahaṃ bho raṭṭhapāla, vīsativassuddesikopi pañcavisativassuddesikopi hatthismimpi
katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī
ūrubalī bāhubalī alamatto saṅgāmāvacaro, appekadāhaṃ bho raṭṭhapāla,iddhimā va maññe3
na attano balena samasamaṃ4 samanupassāmīti.

--------------------------
1.Yamaṃ-sayyā, ye ahaṃ-[PTS,]machasaṃ, 2. Paṇṇavīsati-macasaṃ,syā paṇṇuvīsati-[PTS 3.]
Iddhimā ca maññe-sīmu. Iddhimā maññe-syā. 4.Attano balena samaṃ-sīmu.

[BJT Page 442] [\x 442/]

Taṃ kiṃ maññasi mahārāja, evameva tvaṃ etarahi ūrubalī bāhubalī alamatto
saṅgāmāvacaroti.?

Nohidaṃ bho raṭṭhapāla, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto,
āsītiko me vayo vattati. Appekadāhaṃ bho raṭṭhapāla, idha pādaṃ karissāmīti aññeneva
pādaṃ kāromīti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sandhāya bhāsitaṃ 'upanīyati loko addhuvo'ti. Yamahaṃ ñatvā ca disvā ca sutvā ca
agārasmā anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāvasubhāsitamidaṃ tena bhagavatā
jānatā passatā arahatā sammāsambuddhena upanīyati loko addhuvoti. Upanīyati hi bho
raṭṭhapāla, loko addhuvo.

Saṃvijjante kho bho raṭṭhapāla, imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi
pattikāyāpi, ye amhākaṃ āpadāsu pariyodhāya [PTS Page 070] [\q 70/] vattissanti.
'Attāṇo1 loko anabhissaro'ti bhavaṃ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla ,bhāsitassa
kathaṃ attho daṭṭhabboti?.

Taṃ kiṃ maññasi mahārāja, atthi te koci anusāyiko ābādhoti?

Atthi me bho raṭṭhapāla, anusāyiko ābādho. Appekadā maṃ bho raṭṭhapāla, mittāmaccā
ñātisāḷohitā parivāretvā ṭhitā honti idāni rājā korabyo kālaṃ karissati, idāni rājā korabeyyā
kālaṃ karissatī'ti.

Taṃ kiṃ maññasi mahārāja, labhasi tvaṃ te mittāmacce ñātisāḷohite 'āyantu me bhonto
mittāmaccā ñātisāḷohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ
vedanaṃ vediyeyya'nti, udāhu tvaṃyeva taṃ vedanaṃ vediyasīti?

Nāhaṃ bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite āyantu me bhonto mittāmaccā
ñātisāḷohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ
vediyeyyanti. Atha kho ahameva taṃ vedanaṃ vediyāmīti.
Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sandhāya bhāsitaṃ'attāṇo1 loko anabhissaro'ti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā
anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāvasubhāsitamidaṃ tena bhagavatā
jānatā passatā arahatā sammāsambuddhena 'attāṇo loko anabhissaro'ti. Attāṇo hi bho
raṭṭhapāla, loko anabhissaro.
--------------------------
1.Atāṇe-sīmu, machasaṃ,sya.

[BJT Page 444] [\x 444/]

Saṃvijjati kho bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇaṇaṃ bhūmigatañceva
vehāsagatañca, 'assako loko sabbaṃ pahāya gamanīya'ntī, bhavaṃ raṭṭhapālo āha. Imassa
pana bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabboti?.

Taṃ kiṃ maññasi mahārāja, yathā tvaṃ etarahi pañcahi [PTS Page 071] [\q 71/]
kāmaguṇehi samappito samaṅgībhūto paricāresi. Lacchasi tvaṃ paratthāpi, evamevāhaṃ
imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremīti. Udāhū aññe imaṃ
bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasīti.?

Yathāhaṃ bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi.
Nāhaṃ lacchāmi paratthāpi evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito
samaṅgībhūto paricāremiti. Atha kho aññe imaṃ bhogaṃ paṭipajjissanti. Ahaṃ pana
yathākammaṃ gamissāmīti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sandhāya bhāsitaṃ: 'assako loko sabbaṃ pahāya gamaṇīya'nti. Yamahaṃ ñātvā ca disvā ca
sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāva subhāsitamidaṃ tena bhagavatā
jānatā passatā arahatā sammāsambuddhena 'assako loko, sabbaṃ pahāya gamanīya'nti,
assako hi bho raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ.

'Ūno loko atitto taṇhā dāso'ti bhavaṃ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla,
bhāsitassa kathaṃ attho daṭṭhabboti?

Taṃ kiṃ maññasi mahārāja, phītaṃ kuruṃ ajjhāvasasīti?

Evaṃ bho raṭṭhapāla, phītaṃ kuruṃ ajjhāvasāmīti.

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya puratthimāya disāya saddhāyiko
paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ
āgacchāmi puratthimāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca
bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ
tattha dhanadhaññaṃ1, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha
itthipariggaho. Sakkā ca tāvatakena balamattena2 abhivijinituṃ, abhivijina mahārājā'ti. Kinti
naṃ kareyyāsīti? [PTS Page 072] [\q 72/]

Tampi mayaṃ bho raṭṭhapāla, abhivijiya3 ajjhāvaseyyāmāti.

-------------------------
1.Bahu tattha dantājinaṃ-syā, [PTS 2.] Balatthena-[PTS,] tāvattakena balatthena syā.
3.Abhivijjiya-syā.

[BJT Page 446] [\x 446/]

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya pacchimāya disāya saddhāyiko
paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ
āgacchāmi pacchimāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca
bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ
tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha
itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā'ti. Kinti
naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgacchayye uttarāya disāya saddhāyiko paccayiko.
So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi uttarāya
disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ
ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha
dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha
itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā'ti. Kinti
naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya dakkhiṇāya disāya saddhāyiko
paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ
āgacchāmi dakkhiṇāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca
bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ
tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha
itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā'ti. Kinti
naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya parasamuddato saddhāyiko
paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ
āgacchāmi parasamuddato disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca
bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ
tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha
itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā'ti. Kinti
naṃ kareyyāsīti?

Tampi mayaṃ bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sandhāya bhāsitaṃ: 'ūno loko atitto taṇhādāso'ti. Yamahaṃ ñatvā ca disvā ca sutvā ca
agārasmā anagāriyaṃ pabbajitoti.

Accariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāva subhāsitamidaṃ tena bhagavatā
jānatā passatā arahatā sammāsambuddhena 'ūno loko atitto taṇhādāso'ti. Ūno hi bho
raṭṭhapāla loko atitto taṇhādāsoti.

Idamavocāyasmā raṭṭhapālo, idaṃ vatvā athāparaṃ etadavoca:

Passāmi loke sadhane manusse
Laddhāna cittaṃ na dadanti mohā,
Luddhā dhanaṃ sannicayaṃ karonti
Bhiyyova1 kāme abhipatthayanti.

Rājā pasayha2 paṭhaviṃ vijitvā3
Sasāgarantaṃ mahimāvasanto,4
Oraṃ samuddassa atittarūpo
Pāraṃ samuddassapi patthayetha. [PTS Page 073] [\q 73/]

Rājā ca aññe ca bahū manussā
Avītataṇhā5 maraṇaṃ upenti,
Ūnāva hutvāna jahanti dehaṃ
Kāme hi lokamhi nahatthi titti.

--------------------------
1. Bhiyyo ca-syā 2. Pasayhā-sīmu, machasaṃ,[PTS 3.] Jinitvā-sīmu. 4. Mahiṃ āvasanto-[PTS]
mahiyāvasanto-sīmu. 5. Atittataṇhā-machasaṃ.

[BJT Page 448] [\x 448/]

Kandanti naṃ ñātī1 pakiriya kese
Aho vatā no2 amarāti cāhu,
Vatthena naṃ pārutaṃ nīharitvā
Citaṃ samādhāya tato ḍahanti.

So ḍayhati sūlehi tujjamāno
Ekena vatthena pahāya bhoge,
Na mīyamānassa bhavanti tāṇā
Ñātīdha mittā atha vā sahāyā.

Dāyādakā tassa dhanaṃ haranti
Satto pana gacchati yena kammaṃ,
Na mīyamānaṃ dhanamanveti kiñci
Puttā ca dārā ca dhanañca raṭṭhaṃ.

Na dīghamāyuṃ labhate dhanena
Na cāpi cittena jaraṃ vihanti,
Appaṃ hidaṃ3 jīvitamāhu dhīrā
Asassataṃ4 vipparināmadhammaṃ.

Aḍḍhā daḷiddā ca phūsanti phassaṃ
Bālo ca dhīro ca tatheva phūṭṭho,
Bālo hi bālyāvadhitova seti
Dīro ca na vedhati phassaphūṭṭho.

Tasmā hi paññāva dhanena seyyo
Yāya vosānaṃ idhādhigacchati,
Abyositattā5 hi bhavābhavesu
Pāpāni kammāni karonti mohā.

Upeti gabbhañca parañca lokaṃ
Saṃsāramāpajja paramparāya,
Tassappapañño abhisaddahanto
Upeti gabbhañca parañca lokaṃ. [PTS Page 074] [\q 74/]

Coro yathā sandhimūkhe gahīto
Sakammanā6 haññati pāpadhammo,
Evaṃ pajā pecca paraṃ hi loke
Sakammanā haññati pāpadhammo.7

-------------------------
1. Taṃ ñāti-sīmu. 2.Ne-[PTS 3.] Appakañcidaṃ- syā. 4. Assassataṃ-syā. 5.
Asositattā-sīmu,[PTS 6.] Sakammunā-machasaṃ,syā 7. Pāpadhammā-syā.

[BJT Page 450] [\x 450/]

Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Tasmā ahaṃ pabbajitomhi rāja.

Dumapphalānīca1 patanti mānavā
Daharā ca vuddhā ca sarīrabhedā,
Etampi disvā2 pabbajitomhi rāja
Apaṇṇakaṃ sāmaññameva seyyo"ti.

Raṭṭhapālasuttaṃ dutiyaṃ.

-------------------------
1.Dūmapphalāneva-sīmu, machasaṃ,syā. 2. Etaṃ viditvā-syā evampi disvā-sīmu.

[BJT Page 452] [\x 452/]

2.4.3.
Makhādevasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā mithilāyaṃ viharati makhādevambavane.1 Atha kho
bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi: ko
nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe2 tathāgatā sitaṃ
pātukarontī'ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ katvā yena bhagavā
tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: ko nu kho bhante,hetu ko paccayo bhagavato
sitassa pātukammāya? Na akāraṇe2 tathāgatā sitaṃ pātukarontī'ti.

Bhūtapubbaṃ ānanda, imissāyeva mithilāya rājā ahosi makhādevo3 nāma dhammiko
dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu4
cepi jānapadesu ca. Uposathañca upavasati cātuddasiṃ [PTS Page 075] [\q 75/]
pañcadasiṃ aṭṭhamiñca pakkhassa.
Atha kho ānanda, rājā makhādevo bahunnaṃ5 vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ
vassasahassānaṃ accayena kappakaṃ āmantesi: 'yadā me samma kappaka, passeyyāsi
sirasmiṃ palitāni6 jātāni, atha me āroceyyāsī'ti. Evaṃ devāti kho ānanda, kappako rañño
makhādevassa paccassosi. Addasā kho ānanda, kappako bahunnaṃ5 vassānaṃ bahunnaṃ
vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño makhādevassa sirasmiṃ palitāni
jātāni. Disvāna rājānaṃ makhādevaṃ etadavoca: pātubhūtā kho devassa devadūtā, dissanti
sirasmiṃ palitāni6 jātānī'ti. Tena hi samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena
uddharitvā mama7 añjalismiṃ patiṭṭhāpehīti. Evaṃ devāti kho ānanda, kappako rañño
makhādevassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño
makhādevassa añjalismiṃ patiṭṭhāpesi.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ
āmantāpetvā etadavoca: pātubhūtā kho me tāta kumāra devadūtā, dissanti sirasmiṃ palitāni
jātāni,bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. Ehi tvaṃ tāta
kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ

-------------------------
1.Maghadevambavane-machasaṃ,syā. 2. Na akāraṇena-[PTS 3.] Maghadevo-machasaṃ,syā 4.
Nigamesu-sīmu. 5. Bahūnaṃ - machasaṃ,syā 6.Phalitāni-[PTS 7.]Mamaṃ-[PTS]

[BJT Page 454] [\x 454/]

Pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha
kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena
me idaṃ kalyāṇaṃ vaṭṭaṃ1 nihitaṃ anuppavatteyyāsi. Mā kho me tvaṃ antimapuriso ahosi.
Yasmiṃ kho tāta kumāra, purisayuge vattamāne evarūpassa kālyāṇassa vaṭṭassa
samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: 'yena me
idaṃ kalyāṇaṃ [PTS Page 076] [\q 76/] vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me
tvaṃ antimapuriso ahosī'ti.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ
sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ
disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ
pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ
pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ
pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjhena pharitvā vihāsi,

Rājā kho panānanda, makhādevo caturāsītivassasahassāni kumārakīḷitaṃ kīḷi,
caturāsītivassasahassāni oparajjaṃ3 kāresi, caturāsīti vassasahassāni rajjaṃ kāresi,
caturāsītivassasahassāni imasmiṃ yeva makhādevambavane agārasmā anagāriyaṃ pabbajito
brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā
brahmalokūpago ahosi.

Atha kho ānanda, rañño makhādevassa putto bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ
bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: 'yadā me samma kappaka,
passeyyāsi sirasmiṃ palitāni jātāni. Atha me āroceyyāsī'ti. Evaṃ devāti kho ānanda, kappako
rañño makhādevassa puttassa paccassosi. Addasā kho ānanda, kappako bahunnaṃ vassānaṃ
bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño makhādevassa puttassa
sirasmiṃ palitāni jātāni, disvāna rañño makhādevassa puttaṃ etadavoca: 'pātubhūtā kho
devassa devadūtā, dissanti sirasmiṃ [PTS Page 077] [\q 77/] palitāni jātānī'ti. Tena hi
samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ
patiṭṭhāpehī'ti. Evaṃ devāti kho ananda, kappako rañño makhādevassa puttassa paṭissutvā
tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño makhādevassa añjalismiṃ patiṭṭhāpesi.

-------------------------
1.Vattaṃ-machasaṃ,syā 2. Catutthaṃ-machasaṃ,syā 3. Uparajjaṃ-syā.

[BJT Page 456] [\x 456/]

Atha kho ānanda, rañño makhādevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ
kumāraṃ āmantāpetvā etadavoca: 'pātubhūtā kho me tāta kumāra, devadūtā dissanti,
sirasmiṃ palitāni jātāni, bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme
pariyesituṃ, ehi tvaṃ tāta kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi tāta kumāra, yadā
tvampi passeyyasi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā, jeṭṭhaputtaṃ
kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ
anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho tāta kumāra,
purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ
antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ
nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī'ti.
Atha kho ānanda,rañño makhādevo putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ
kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena
cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti
uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,
karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ,
tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ,
tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena [PTS
Page 078] [\q 78/] pharitvā vihāsi. Rañño kho panānanda, makhādevassa putto
caturāsītivassasahassāni kumārakiḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi,
caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva
makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. So cattāro
brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Rañño kho panānanda,makhādevassa puttappaputtakā2. Tassa paramparā
caturāsītikhattiyasahassāni3 imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu. Te mettāsahagatena cetasā
ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ, tathā catutthiṃ4. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjhena eritvā vihariṃsu. Karuṇāsahagatena cetasā
ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā
ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā
ekaṃ disaṃ pharitvā vihariṃsu.

-------------------------
1.Sabbatthatāya-sīmu. 2.Puttappaputtikā -sīmu. 3. Caturāsītirājasahassāni-machasaṃ
caturāsītisahassāni-syā 4. Catutthaṃ-machasaṃ,syā.

[BJT Page 458] [\x 458/]

Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā vihariṃsu. Te caturāsītivassasahassāni kumārakiḷitaṃ kīḷiṃsu,
caturāsītivassasahassāni oparajjaṃ1 kāresuṃ,caturāsītivassasahassāni rajjaṃ kāresuṃ,
caturāsītivassasahassāni imasmiṃyeva makhādevambavane agārasmā anagāriyaṃ pabbajitā
brahmacariyaṃ cariṃsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā
brahmalokūpagā ahesuṃ.

Nimi tesaṃ rājānaṃ2 pacchimako ahosi dhammiko dhammarājā, dhamme ṭhito mahārājā
dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca
upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa.

Bhūtapubbaṃ ānanda, devānaṃ tāvatiṃsānaṃ [PTS Page 079] [\q 79/] sudhammāyaṃ
sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: 'lābhā vata bho
videhānaṃ, suladdhaṃ vata3 bho videhānaṃ. Yesaṃ nimirājā dhammiko dhammarājā
dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu
ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti.

Atha kho ānanda, sakko devānamindo deve tāvatiṃse āmantesi: 'iccheyyātha no tumhe
mārisā, nimiṃ rājānaṃ daṭṭhu'nti. Icchāma mayaṃ mārisa, nimiṃ rājānaṃ daṭṭhunti. Tena
kho pana samayena nimi rājā tadahuposathe paṇṇarase sasīsaṃ nahāto4 uposathiko upari
pāsādavaragato nisinno hoti. Atha kho ānanda, sakko devānamindo seyyathāpi nāma balavā
puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ devesu
tāvatiṃsesu antarahito nimissa rañño pamukhe5 pāturahosi. Atha kho ānanda, sakko
devānamindo nimiṃ rājānaṃ etadavoca: 'lābhā te mahārāja,suladdhaṃ te mahārāja, devā te
mahārāja tāvatiṃsāsudhammāya sabhāyaṃ kittayamānarūpā sannisinnā: 'lābhā vata bho
videhānaṃ, suladdhaṃ vata bho videhānaṃ yesaṃ nimi rājā dhammiko dhammarājā dhamme
ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca,
uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā'ti. Devā te mahārāja,
tāvatiṃsā dassanakāmā, tassa te ahaṃ mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi,
abhiruheyyāsi mahārāja, dibbaṃ yānaṃ avikampamāno'ti.

Adhivāsesi kho ānanda,nimirājā tuṇhībhāvena. Atha kho ānanda, sakko devānamindo
nimissa rañño adhivāsanaṃ viditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ nimissa rañño pamukhe antarahito
devesu tāvatiṃsesu pāturahosi.

-------------------------
1.Uparajjaṃ-syā,machasaṃ. 2. Rājā-syā. 3. Suladdhalābhāvata-sīmu.
4. Sīsanahāto-syā sīsaṃ nahāto-[PTS 5.]Sammukhe-syā.

[BJT Page 460] [\x 460/]

Atha kho ānanda, sakko devānamindo mātalisaṅgāhakaṃ āmantesi: ehi tvaṃ samma mātali,
sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadesi: 'ayaṃ te
mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito. Abhirubheyyāsi
mahārāja, dibbaṃ [PTS Page 080] [\q 80/] yānaṃ avikampamāno'ti. Evaṃ
bhaddantavāti2 kho ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā
sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca: 'ayaṃ te
mahārāja sahassayutto ājaññaratho sakkena devānamindena pesito, abhiruha mahārāja,
dibbaṃ yānaṃ avikampamāno. Api ca mahārāja, katamena taṃ nemi, yena vā pāpakammā
pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇānaṃ
kammānaṃ vipākaṃ paṭisaṃvedentī'ti?. Ubhayeneva maṃ mātali nehīti. Sampāpesi3 kho
ānanda, mātalisaṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ4. Addasā kho ānanda, sakko
devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ,disvāna nimiṃ rājānaṃ etadavoca:

Ehi kho mahārāja, svāgataṃ5 mahārāja, devā te6 mahārāja, tāvatiṃsā sudhammāyaṃ
sabhāyaṃ kittayamānarūpā sannisinnā, 'lābhā vata bho videhānaṃ, suladdhaṃ vata7 bho
videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ
carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca. Uposathañca upavasati
cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā'ti. Devā te mahārāja, tāvatiṃsā dassanakāmā,
abhirama mahārāja, devesu devānubhāvenāti. Alaṃ mārisa, tattheva maṃ mithilaṃ paṭinetu.
Tatthāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca,
uposathañca upavasissāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti atha kho ananda,
sakko devānamindo mātali saṅgāhakaṃ āmantesi: ehi tvaṃ samma mātali, sahassayuttaṃ
ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mitilaṃ paṭinehīti. Evaṃ bhaddantavāti kho
ānanda, mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ
yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinesi.

Tatra sudaṃ ānanda, nimirājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva
jānapadesu ca, uposathañca [PTS Page 081] [\q 81/] upavasati cātuddasiṃ pañcadasiṃ
aṭṭhamiñca pakkhassa. Atha kho ānanda, nimirājā bahunnaṃ vassasahassānaṃ accayena
kappakaṃ āmantesi, 'yadā me samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me
āroceyyāsī'ti. Evaṃ devāti kho ānanda, kappako nimissa rañño paccassosi. Addasā kho
ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ
accayena nimissa rañño sirasmiṃ palitāni jātāni, disvāna nimiṃ rājānaṃ etadavoca: pātubhūtā
kho devassa devadūtā, dissanti sirasmiṃ palitāni jātānī'ti. Tena hi samma

--------------------------
1. Mātaliṃ saṅgāhakaṃ-machasaṃ,syā 2. Evaṃ hotu bhaddantavāti-[PTS 3.]
Sampavesesi-syā,machasaṃ 4. Sudhammāyaṃ sabhāyaṃ-syā 5. Sāgataṃ-sīmu.[PTS 6.@]Ta
dassanakāmā- machasaṃ. 7. Suladdhalābhā vata-sīmu.

[BJT Page 462] [\x 462/]

Kappaka,tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī'ti.
Evaṃ devāti kho ānanda, kappako nimissa rañño paṭisutvā tāni palitāni sādhukaṃ
saṇḍāsena uddharitvā nimissa rañño añjalismiṃ patiṭṭhāpesi. Atha kho ānanda, nimi rājā
kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca: 'pātubhūtā kho
me tāta kumāra, devadūtā, dissanti sirasmiṃ palitāni jātāni, bhuttā kho pana me mānusakā
kāmā, samayo dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ
pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi.
Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa
gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi, yena me idaṃ kalyāṇaṃ
vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho tāta
kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ
antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: 'yena me idaṃ kalyāṇaṃ vaṭṭaṃ
nihita anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī'ti.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ
sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ
disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā [PTS Page 082] [\q 82/] tatiyaṃ, tathā
catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ,
tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ,
tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ,
tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā vihāsi,

Nimi kho panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṃ kīḷi,
caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsīti
vassasahassāni imasmiṃyeva makhādevambavane agārasmā anagāriyaṃ pabbajito
brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā
brahmalokūpago ahosi.

Nimissa kho panānanda, rañño kalārajanako nāma putto ahosi. So na agārasmā anagāriyaṃ
pabbaji. So taṃ kalyāṇaṃ vaṭṭaṃ samucchindi. So tesaṃ antimapuriso ahosi. Siyā kho pana
te ānanda, evamassa: añño nūna tena samayena rājā makhādevo

[BJT Page 464] [\x 464/]

Ahosi yena1 taṃ kalyāṇaṃ vaṭṭaṃ nihitanti2. Na kho panetaṃ ānanda, evaṃ daṭṭhabbaṃ.
Ahaṃ tena samayena rājā makhādevo ahosiṃ., Ahaṃ taṃ kalyāṇaṃ vaṭṭaṃ nihiniṃ3 mayā taṃ
kalyāṇaṃ vaṭṭaṃ nihitaṃ pacchimā janatā anuppavattesi. Taṃ kho panānanda, kalyāṇaṃ
vaṭṭaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya
na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā.

Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya
nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā cānanda,etarahi
mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya
sambodhāya nibbānāya saṃvattati: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājivo [PTS Page 083] [\q
83/] sammāvāyāmo sammāsati sammāsamādhi. Idaṃ kho ānanda, etarahi mayā
kalyāṇaṃ vaṭṭaṃ nihitaṃ ekkanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya
sambodhāya nibbānāya saṃvattati. Taṃ kho ahaṃ ānanda, evaṃ vadāmi: yena me idaṃ
kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha. Mā kho me tumhe antimasurisā ahuvattha.
Yasmiṃ kho ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo
hoti, so tesaṃ antimapuriso hoti. Taṃ vo ahaṃ ānanda, evaṃ vadāmi: yena me idaṃ kalyāṇaṃ
vaṭṭaṃ nihitaṃ anuppavatteyyātha. Mā kho me tumhe antimapurisā ahuvatthā'ti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinanditi.
Makhādeva4 suttaṃ tatiyaṃ.

--------------------------
1.Yo-sīmu. 2. Nihinīti-sīmu 3. Nihaniṃ-[PTS 4.] Maghadeva-machasaṃ,syā.

[BJT Page 466] [\x 466/]

2.4.4.

Madhurasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane.1
Assosi kho rājā mādhuro2 avantiputto: samaṇo khalu bho kaccāno madhurāyaṃ viharati
gundāvane.1 Taṃ kho pana bhavantaṃ kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato:
'paṇḍito byatto medhāvī bahussuto cittakathi kalyāṇapaṭibhāno vuddho3 ceva arahā ca,
sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti. Atha kho rājā mādhuro2
avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi
bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena4 āyasmantaṃ mahākaccānaṃ
dassanāya, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā
mahākaccāno tenupasaṅkami. Upasaṅkamitvā [PTS Page 084] [\q 84/] āyasmatā
mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ
etadavoca: "brāhmaṇā bho kaccāna, evamāhaṃsu. Brāhmaṇāva seṭṭho vaṇṇo, hīno añño
vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no
abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā
brahmadāyādā"ti. Idha5 bhavaṃ kaccāno kimāhāti6. Ghosoyeva kho eso mahārāja,lokasmiṃ:
brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti. Tadaminā petaṃ mahārāja, pariyāyena
veditabbaṃ,yathā ghosoyeva eso lokasmiṃ: 'brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo
brāhmaṇāva sukko vaṇṇo,kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā.
Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā
brahmadāyādā'ti.

Taṃ kiṃ maññasi mahārāja, khattiyassa cepi ijjheyya7 dhanena vā dhaññena vā rajatena vā
jātarūpena vā, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī
piyavādi,
Brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti

--------------------------
1.Gundavane-sīmu, gundhuvane-syā 2. Madhuro-machasaṃ,syā,[PTS 3.] Vuḍḍho-syā 4.
Mahaccā rājānubhāvena-sīmu. 5. Iti-sīmu, idaṃ-syā. 7. Iccheyya sīmu.

[BJT Page 468] [\x 468/]

Khattiyassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena
vā,khattiyopissāssa pubbuṭṭhāyi pacchānipāti kiṅkārapaṭissāvī manāpacārī
piyavādī,brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī
piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti
Taṃ kiṃ maññasi mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā
jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī
piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
suddopissāssa [PTS Page 085] [\q 85/] pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī
manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī
manāpacārī piyavādīti.

Brāhmaṇassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,
brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti
khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā
jātarūpena vā, vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī
piyavādī, suddopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,
khattiyopissāssa brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī
piyavādīti?

Vessassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā.
Vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī,
suddopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādi,
kattiyopissāssa pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa
pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā
jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī
piyavādī, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī
piyavādi, vessopissāssa pubbuṭṭhāyī paccānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti?

[BJT Page 470] [\x 470/]

Suddassa cepi bho kacacāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,
suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,
khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,
brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvi manāpacārī piyavādī
vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvi manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā1 honti, no vā,
kathaṃ vā te ettha hotīti? [PTS Page 086] [\q 86/]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā1 honti. Nesaṃ2 ettha
kiñci nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: 'yathā ghosoyeveso lokasmiṃ,
brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā"ti.

Taṃ kiṃ maññasi mahārāja, idhāssa khattiyo pāṇātipātī adinnādāyī kāmesu micchācārī
musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ
vā te ettha hoti'ti?

Khattiyopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco
pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya3. Evaṃ me ettha hoti, evañca
pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ
arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa brāhmaṇo pāṇātipātī adinnādāyī kāmesu
micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto
micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya,
no vā, kathaṃ vā te ettha voti'ti

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ
arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa vesso pāṇātipātī adinnādāyī kāmesu
micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto
micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya,
no vā, kathaṃ vā te ettha hoti'ti

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ
arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa suddo pāṇātipātī adinnādāyī
kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu
byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?

Suddopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco
pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.2. Evaṃ me ettha hoti, evañca
pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti, sādhu ca pana te etaṃ
arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja,yadi evaṃ sante ime cattāro vaṇṇā samasamā
honti, no vā, kathaṃ vā te ettha hotīti? [PTS Page 087] [\q 87/]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, nesaṃ ettha kiñci
nānākaraṇaṃ samanupassāmīti.

--------------------------
1. Samā honti-syā. 2. Nāhaṃ-syā 3.Uppajjeyya-[PTS.]

[BJT Page 472] [\x 472/]

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghoso yeveso lokasmiṃ
'brahmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti,no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi mahārāja, idhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato
kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2
paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?

Khattiyopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā
paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato
samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, evaṃ me ettha hoti, evañca pana me etaṃ
arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ
arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, idhāssa brāmaṇo pāṇātipātā paṭivirato
adinnādāna paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1
paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto
sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā,kathaṃ
vā te ettha hotīti?

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ
arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, idhāssa vesso pāṇātipātā paṭivirato adinnādānā
paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato
pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto
sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā, kathaṃ
vā te ettha hotīti?

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ
arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja,idhāssa suddo pāṇātipātā paṭivirato adinnādānā
paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato
pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto
sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā,
kathaṃ vā te ettha hotīti?.
Suddopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā
paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato
samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, evaṃ me ettha hoti, evañca pana me etaṃ
arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ
arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā
honti, no vā, kathaṃ vā te ettha hotīti?

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti. Nesaṃ2 ettha kiñci
nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghoso yeveso
lokasmiṃ,brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko
vaṇṇo,kaṇaho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno
puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.

--------------------------
1. Pisuṇāya vācāya-machasaṃ,syā. - Pisunāvācāya-[PTS]
2. Pharusāya vācāya-machasaṃ,fasyā - pharusāvācāya-[PTS]
3. Nāsaṃ-sīmu. Nāhaṃ-syā.

[BJT Page 474] [\x 474/]

Taṃ kiṃ maññasi mahārāja, idha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya,
ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā
gahetvā dasseyyuṃ, 'ayaṃ te deva, coro āgucārī1, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti
kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma2vā, pabbājeyyāma vā, yathāpaccayaṃ vā
kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa
antarahitā, corotveva saṅkhaṃ3 gacchatī'ti.

Taṃ kiṃ maññasi mahārāja, idha brāhmaṇo sandhiṃ vā chindeyya,nillopaṃ vā hareyya,
ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā
gahetvā dasseyyuṃ, 'ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti
kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā
kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa
antarahitā, corotveva saṅkhaṃ3 gacchatī'ti.

Taṃ kiṃ maññasi mahārāja, idha vesso sandhiṃ vā chindeyya,nillopaṃ vā hareyya,
ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā
gahetvā dasseyyuṃ, 'ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti
kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā
kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā,
corotveva saṅkhaṃ3 gacchatī'ti.

Taṃ kiṃ maññasi mahārāja, idha suddo sandhiṃ vā chindeyya,nillopaṃ vā hareyya,
ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā
gahetvā dasseyyuṃ, 'ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī'ti
kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā
kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā,
corotveva saṅkhaṃ3 gacchatī'ti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti, no vā,
kathaṃ vā te ettha hotīti? [PTS Page 088] [\q 88/]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti nesaṃ ettha kiñci
nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghosoyeveso lokasmiṃ,
brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā,
brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā
brahmadāyādā"ti.

Taṃ kiṃ maññasi mahārāja, idha khattiyo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā
ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma
abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi,
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho
kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ3 gacchatīti.

--------------------------
1.Āguṃ cārī- syā. 2. Phāleyyāma-sya 3. Saṅkhyaṃ - machasaṃ.

[BJT Page 476] [\x 476/]

Taṃ kiṃ maññasi mahārāja, idha brāhmaṇo kesamasuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato
musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma
abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi,
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho
kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, idha vesso kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā
ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma
abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi,
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho
kaccāna, pubbe vessoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, idha suddo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā
ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma
abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi,
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho
kaccāna, pubbe suddoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā honti, no vā,
kathaṃ vā te ettha hotīti?

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, nesaṃ ettha kiñci
nānākaraṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghosoyeveso lokasmiṃ
brāhmaṇāva seṭṭho vaṇṇo, [PTS Page 089] [\q 89/] hīno añño vaṇṇo. Brāhmaṇāva
sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva
brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. [PTS Page
090] [\q 90/]

Evaṃ vutte rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca: abhikkantaṃ
bho kaccāna, abhikkantaṃ bho kaccāna, seyyathāpi bho kaccāna, nikkujjitaṃ vā ukkujjeyya
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ
dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā kaccānena anekapariyāyena
dhammo pakāsito, esāhaṃ bhavantaṃ kaccānaṃ saraṇaṃ gacchāmi dhammañca
bhikkhūsaṅghañca, upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gatanti.

Mā kho maṃ tvaṃ mahārāja, saraṇaṃ agamāsi, tameva tvaṃ bhagavantaṃ saraṇaṃ gaccha
yamahaṃ saraṇaṃ gatoti.

Kahaṃ pana bho kaccāna, etarahi so bhagavā viharati arahaṃ sammāsambuddhoti?
Parinibbuto kho mahārāja, etarahi so bhagavā arahaṃ sammāsambuddhoti.

[BJT Page 478] [\x 478/]

Sace hi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ dasasu yojanesu, dasapi mayaṃ
yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sace hi
mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ vīsatiyā yojanesu, tiṃsatiyā yojanesu,
cattāḷīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṃ yojanāni gaccheyyāma taṃ
bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ yojanasate cepi mayaṃ bho kaccāna,
suṇeyyāma taṃ bhagavantaṃ,yojanasatampi mayaṃ gaccheyyāma taṃ bhagavantaṃ
dassanāya arahantaṃ sammāsambuddhaṃ. Yato ca kho bho kaccāna, parinibbuto so bhagavā,
parinibbutampi mayaṃ taṃ bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [PTS Page
091] [\q 91/]

Madhurasuttaṃ catutthaṃ.

[BJT Page 480] [\x 480/]

2.4.5
Bodhirājakumārasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane
migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado1 nāma pāsādo
acirakārito hoti anajjhāvuttho2 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma sañjikāputta,
yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā
vanda3, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, bodhi bhante,
rājakumāro bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāraṃ pucchatī'ti. Evañca vadehi: 'adhivāsetu kira bhante, bhagavā bodhissa
rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti evaṃ bhoti kho sañjikāputto
māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā
bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi, ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca: bodhi bho
gotama, rājakumāro4 [PTS Page 092] [\q 92/] bhoto gotamassa pāde sirasā vandati,
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti:
adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghonāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi
rājakumāro tenupasaṅkami, upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca: " avocumhā kho
mayaṃ bhoto vacanena taṃ bhavantaṃ gotamaṃ: bodhi bho gotama, rājakumāro bhoto
gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchati. Evañca vadeti: 'adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya
bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivutthañca pana samaṇena gotamenāti.

-------------------------
1. Kokanudo-syā 2.Anajjhāvuṭṭho - machasaṃ ,syā 3. Vandāhi-sīmu. 4. Bodhi kho
rājakumāro-sīmu, machasaṃ.

[BJT Page 482] [\x 482/]

Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ
bhojanīyaṃ paṭiyādāpetvā kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva
pacchimā sopāṇakaḷeparā1 sañjikāputtaṃ māṇavaṃ amantesi:'ehi tvaṃ samma sañjikāputta,
yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavato kālaṃ ārocehi: 'kālo bhante,
niṭṭhitaṃ bhatta'nti. Evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā
yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kālaṃ ārocasi: 'kālo bho gotama2,
niṭṭhitaṃ bhattanti.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena bodhissa
rājakumārassa nivesanaṃ tenupasaṅkami tena kho pana samayena bodhi rājakumāro
bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro
bhagavantaṃ dūratova āgacchantaṃ, disvāna paccuggantvā bhagavantaṃ abhivādetvā
purakkhatvā3 yena kokanado pāsādo tenupasaṅkami.

Atha kho bhagavā pacchimaṃ sopāṇakaḷeparaṃ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro
bhagavantaṃ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhirūhatu sugato dusasāni,
yaṃ mamaṃ asasa dīgharattaṃ hitāya sukhāyā'ti. Evaṃ vutte bhagavā tuṇhī ahosi dutiyampi
kho bodhi rājakumāro bhagavantaṃ etadavoca: 'abhirūhatu bhante, bhagavā dussāni,
abhīrūhatu sugato dussāni, yaṃ mamaṃ assa dīgharattaṃ hitāya sukhāyā'ti. Dutiyampi kho
bhagavā tuṇhī ahosi. Tatiyamipi kho bodhi rājakumāro bhagavantaṃ etadavoca: 'abhirūhatu
bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaṃ mamaṃ assa dīgharattaṃ hitāya
sukhāyā'ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha [PTS Page 093] [\q 93/] kho
āyasmā ānando bodhiṃ rājakumāraṃ etadavoca: 'saṃharatu4 rājakumāra, dussāni. Na kho
bhagavā celapattikaṃ5 akkamissati. Pacchimaṃ janataṃ tathāgato apaloketī'ti.6 Atha kho
bodhi rājakumāro dussāni saṃharāpetvā upari kokanade pāsāde7 āsanāni paññāpesi.
Paññāpesi. Atha kho bhagavā kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi
saddhiṃ bhikkhusaṅghena. Atha kho bodhi rājakumāro buddhapamukhaṃ bhikkhusaṅgha
paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho bodhi
rājakumāro bhagavantaṃ bhuttāviṃ oṇītapattapāṇīṃ aññataraṃ nīcaṃ āsanaṃ gahetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bodhi rājakumāro bhagavantaṃ etadavoca:
'mayhaṃ kho bhante, evaṃ hoti, 'na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho
sukhaṃ adhigantabba'nti.

-------------------------
1.Sopāṇakaḷevarā-machasaṃ, syā,[PTS 2.] Kālo bhante-sīmu 3. Purakkhitvā-[PTS 4.]
Saṃharantu-[PTS 5.] Telapaṭikaṃ-sīmu, machasaṃ,syā. 6. Anukampatīti-machasaṃ 7.
Kokanadapāsāde-machasaṃ.

[BJT Page 484] [\x 484/]

Mayhamipi kho rājakumāra, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sate
etadahosi: " na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantatabba"
nti. So kho ahaṃ rājakumāra, aparena samayena daharo'ca samāno susu kāḷakeso bhadrena
yobbanena samannāgato paṭhamena vayasā, akāmakānaṃ mātāpitunnaṃ1 assumukhānaṃ
rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno yena āḷāro kālāmo tenupasaṃkamiṃ, upasaṃkamitvā āḷāraṃ kālāmaṃ
etadavocaṃ: 'icchāmahaṃ āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti.
Evaṃ vutte rājakumāra, āḷāro kālāmo maṃ etadavoca: 'viharatāyasmā, tādiso ayaṃ dhammo,
yattha viññā puriso na cirasse'va sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja
vihareyyā"ti. So kho ahaṃ rājakumāra, na cirasse'va khippameva taṃ dhammaṃ pariyāpuṇiṃ.
So kho ahaṃ rājakumāra, [PTS Page 094] [\q 94/] tāvatakeneva oṭṭhappahatamattena
lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, 'jānāmi, passāmī'ti ca paṭijānāmi,
ahañce va aññe ca. Tassa mayhaṃ rājakumāra etadahosi: " na kho āḷāro kālāmo imaṃ
dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti
pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharati'ti.

Atha khvāhaṃ rājakumāra, yena āḷāro kālāmo tenupasaṃkamiṃ. Upasaṃkamitvā āḷāraṃ
kālāmaṃ etadavocaṃ: " kittāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja viharāmī'ti. Pavedesī"ti. Evaṃ vutte rājakumāra, āḷāro kālāmo
ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ rājakumāra, etadahosi: " na kho āḷārasseva
kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasse'va kālāmassa atthi viriyaṃ,
mayhampatthi viriyaṃ, na kho āḷārasse'va kālāmassa atthi sati, mayhampatthi sati. Na kho
āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasse'va kālāmassa
atthi paññā, mayhampatthi paññā, yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā
sacchikatvā upasampajja viharāmī'ti pavedeti, tassa dhammassa sacchikiriyāya
padaheyya"nti. So kho ahaṃ rājakumāra, na cirasse'va khippameva taṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja vihāsiṃ.

Atha khvāhaṃ rājakumāra, yena āḷāro kālāmo tenupasaṃkamiṃ. Upasaṃkamitvā āḷāraṃ
kālāmaṃ etadavocaṃ: "ettāvatā, no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja viharāmī'ti pavedesī"ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja pavedemī'ti. Ahampi kho āvuso ettāvatā imaṃ dhammaṃ
sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti.

--------------------------
1.Mātāpitūnaṃ-machasaṃ.

[BJT Page 486] [\x 486/]

Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Taṃ tvaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja viharasi. Tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja
pavedemi. Iti yāhaṃ dhammaṃ jānāmi. Taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ
jānāsi. Tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tvaṃ yādiso tvaṃ, tādiso ahaṃ.
Ehidāni āvuso ubho'va santā imaṃ gaṇaṃ pariharāmā'ti. Iti kho rājakumāra āḷāro kālāmo
ācariyo me samāno antevāsiṃ maṃ samānaṃ attano.1 Samasamaṃ ṭhapesi, uḷārāya ca maṃ
pūjāya pūjesi. Tassa mayhaṃ rājakumāra, etadahosi: " nāyaṃ dhamamo nibbidāya na virāgāya
na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.
Yāvadeva ākiñcaññāyatanūpapattiyā"ti. So kho ahaṃ rājakumāra, taṃ dhammaṃ analaṃ
karitvā tasmā dhammā nibbijja apakkamiṃ.
So kho ahaṃ rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena
uddako2 rāmaputto tenupasaṃkamiṃ. Upasaṃkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ:
"icchāmahaṃ āvuso rāma3 imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. Evaṃ vutte
rājakumāra, uddako rāmaputto maṃ etadavoca: " viharatāyasmā, tādiso ayaṃ dhammo,
yattha viññū puriso na cirasse'va sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja
vihareyyā"ti so kho ahaṃ rājakumāra. Na cirasse'va khippameva taṃ dhammaṃ pariyāpuṇiṃ.
So kho ahaṃ rājakumāra, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena
ñāṇavādañca vadāmi. Theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca.
Tassa mayhaṃ rājakumāra, etadahosi: " na kho rāmo imaṃ dhammaṃ kevalaṃ
saddhāmattakena 'sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Addhā
rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī"ti.

Atha khvāhaṃ rājakumāra, yena uddako rāmaputto tenupasaṃkamiṃ, upasaṃkamitvā
uddakaṃ rāmaputtaṃ etadavocaṃ: "kittāvatā no āvuso rāma4 imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja viharāmī'ti pavedesī"ti. Evaṃ vutte rājakumāra, uddako rāmaputto
nevasaññā nāsaññāyatanaṃ pavedesi. Tassa mayhaṃ rājakumāra etadahosi: " na kho
rāmasse'va ahosi saddhā, mayhampatthi saddhā. Na kho rāmasse'va ahosi viriyaṃ,
mayhampatthi viriyaṃ. Na kho rāmasse'va ahosi sati, mayhampatthi sati. Na kho rāmasse'va
ahosi samādhi, mayhampatthi samādhi. Na kho rāmasse'va ahosi paññā, mayhampatthi
paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo 'sayaṃ abhiññā sacchikatvā upasampajja
viharāmī'ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṃ
rājakumāra, na cirasse'va khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā vihāsiṃ.

-------------------------
1.Attanā-machasaṃ 2.Udako-machasaṃ 3.Āvuse-machasaṃ 4 rāmo-machasaṃ.

[BJT Page 488] [\x 488/]

Atha khvāhaṃ rājakumāra, yena uddako rāmaputto tenupasaṃkami, usaṃkamitvā uddakaṃ
rāmaputtaṃ etadavocaṃ: 'ettāvatā no āvuso rāma1 imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja pavedemi'ti2. 'Ahampi kho avuso ettāvatā imaṃ dhammaṃ
sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no āvuso, suladdhaṃ no āvuso,
ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma, iti yaṃ dhammaṃ rāmo sayaṃ
abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi,
taṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ
dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ
rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaṃ, yādiso tvaṃ tādiso rāmo ahosi. Ehidāni
āvuso tvaṃ imaṃ gaṇaṃ pariharā'ti. Iti kho rājakumāra uddako rāmaputto sabrahmacārī me
samāno ācariyaṭṭhāne ca3 maṃ ṭhapesi. Uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ
rājakumāra, etadahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya
na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva
nevasaññānāsaññāyatanūpapattiyā'ti. So kho ahaṃ rājakumāra, taṃ dhammaṃ analaṃ karitvā
tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ rājakumāra, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno
magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ.
Tatthaddasaṃ ramaṇiyaṃ bhūmibhāgaṃ pāsādikañca vanasaṇḍaṃ nadīñca sandantiṃ,
setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. Tassa mayhaṃ rājakumāra,
etadahosi: " ramaṇīyo vata bhūmibhāgo, pāsādiko ca vanasaṇḍo nadī ca sandati. Setakā
supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa
padhānāyā"ti. So kho ahaṃ rājakumāra, tatthe'va nisīdiṃ alamidaṃ padhānāyā'ti.

Apissu maṃ rājakumāra, tisso upamāyo paṭibhaṃsu. Anacchariyā pubbe assutapubbā: "
seyyathāpi rājakumāra,allaṃ kaṭṭhaṃ sasnehaṃ4 udake nikkhittaṃ, atha puriso āgaccheyya
uttarāraṇiṃ ādāya 'aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ maññasi
rājakumāra, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ4 udake nikkhittaṃ uttarāraṇiṃ
ādāya abhimanthento5 aggiṃ abhinibbatteyya, tejo pātukareyyā'ti. No hidaṃ 6 bhante. Taṃ
kissa hetu? Aduṃ hi bhante7 allaṃ kaṭṭhaṃ sasnehaṃ4 tañca pana udake nikkhittaṃ,
yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho rājakumāra
yehi keci8 samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi9 avupakaṭṭhā viharanti.
Yo ca nesaṃ kāmesu kāmacchando kāmasineho10 kāmamucchā kāmapipāsā kāmapariḷāho,
so ca ajjhattaṃ na suppahīno heti. Na

--------------------------
1. Rāmo-machasaṃ 2.Pavedesī'ti- machasaṃ 3. Ācariyaṭṭhāne-macasaṃ 4. Sassinehaṃ-sīmu.
5. Abhimatthanto-syā 6. No hetaṃ-sīmu. 7. Bho gotama-sīmu. 8. Yekeci-sīmu. 9. Kāyena
ceva kāmehi-syā. 10.Kāmasneho-machasaṃ

[BJT Page 490] [\x 490/]

Suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā
vedanā vediyanti. Abhabbā ca te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te
bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā'va
te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, paṭhamā upamā
paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā'pi kho maṃ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Seyyathā'pi rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso
āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi2 tejo pātukarissāmī'ti. Taṃ kiṃ
maññasi rājakumāra, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale
nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā'ti? No
hidaṃ bhante, taṃ kissa hetu? Aduṃ hi bhante allaṃ kaṭṭhaṃ sasnehaṃ kiñcā'pi ārakā udakā
thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva
kho rājakumāra, yehi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā
viharanti, yo ca tesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā
kāmapariḷāho so ca ajjhattaṃ na suppahīno3 hoti na suppaṭippassaddho4 opakkamikā ce'pi
te bhonto samaṇabrāhmaṇā dukkhā tippā1 kharā kaṭukā vedanā vediyanti5 abhabbā'va te
ñāṇāya dassanāya anuttarāya sambodhāya, no ce'pi te bhonto samaṇabrāhmaṇā
opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya
anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā
pubbe assutapubbā.

Aparā pi kho maṃ rājakumāra, tatiyā upamā paṭibhāsi. Anacchariyā pubbe assutapubbā.
Seyyathā'pi rājakumāra, sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ. Atha
puriso āgaccheyya uttarāraṇiṃ ādāya " aggiṃ abhinibbattessomi tejo pātukarissāmī" ti. Taṃ
kiṃ maññasi rajakumāra,api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale
nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātu kareyyāti.
Evambhante, taṃ kissa hetu, aduṃ hi bhante sukkhaṃ kaṭṭhaṃ kolāpaṃ, tañca pana ārakā
udakā thale nikkhittanti. Evameva kho rājakumāra,ye hi keci samaṇā vā brāhmaṇā vā
kāyena ceva cittena ca6 kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando
kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ suppahīno hoti
suppaṭippassaddho opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kharā
kaṭukā vedanā vediyanti, bhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi
te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti
bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, tatiyā
upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ rājakumāra,tisso upamā
paṭibhaṃsu anacchariyā pubbe assutapubbā.

--------------------------
1. Tibbā-machasaṃ 2.Aggi nibbattessāmi-machasaṃ 3. Supahīno-machasaṃ 4.
Supaṭippassaddho-machasaṃ. 5. Vedayanti-machasaṃ 6. Kāyena ceva-syā.

[BJT Page 492] [\x 492/]

Tassa mayhaṃ rājakumāra etadahosi: " yannūnāhaṃ dantehi dantamādhāya jivhāya tāluṃ
āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya"nti. So kho ahaṃ
rājakumāra, dantehidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi
abhinippīḷemi abhisantāpemi. Tassa mayhaṃ rājakumāra, dantebhidantamādhāya jivhāya
tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā
muccanti. Seyyathā'pi rājakumāra, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā
khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me
rājakumāra, dantehidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato
abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me
rājakumāra, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā1, sāraddho ca pana me kāyo
hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃ jhānaṃ2 jhāyeyya"nti, yo
kho ahaṃ rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiṃ,tassa mayhaṃ
rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ
nikkhamantānaṃ adhimatto saddo hoti. Seyyathā'pi nāma kammāragaggariyā dhamamānāya
adhimatto saddo hoti evameva kho rājakumāra, mukhato ca nāsato ca assāsapassāsesu
uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho
pana me rājakumāra, viriyaṃ hoti asallīnaṃ upaṭṭhitā sati apammuṭṭhā sāraddho ca pana
me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So
kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimattā vātā muddhānaṃ3 ūhananti4 seyyathā'pi rājakumāra, balavā puriso tiṇhena
sikharena muddhānaṃ3 abhimantheyya, evameva kho me rājakumāra mukhato ca nāsato ca
kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. Āraddhaṃ
kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati apammūṭṭhā sāraddho ca
pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhābhitunnassa sato.

-------------------------
1.Asammuṭṭhā- machasaṃ, appammuṭṭhā-syā 2. Appāṇaṃyeva jhānaṃ-machasaṃ
3.Muddhati-machasaṃ, 4. Ohananti-syā.

[BJT Page 494] [\x 494/]
Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So
kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimattā sīse sīsavedanā honti. Seyyathā'pi rājakumāra, balavā puriso daḷhena
varattakabandhena1 sīse sīsavedhaṃ dadeyya, evameva kho rājakumāra mukhato ca nāsato
ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ
kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca
pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhānābhitunnassa sato.
.1
Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So
kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimattā vātā kucchiṃ parikantanti. Seyyathā'pi rājakumāra,dakkho goghātako vā
goghātakantevāsi vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho rājakumāra
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā
honti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati
apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va
dukkhappadhānena nena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So
kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimatto kāyasmiṃ ḍāho hoti. Seyyathā'pi rājakumāra, dve balavanto purisā dubbalataraṃ
purisaṃ nānā bāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ, samparitāpeyyuṃ.Evameva kho me
rāja kumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto
kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā
sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va
dukkhappadhānena padhānābhitunnassa sato.


Apissu maṃ rājakumāra, devatā disvā evamāhaṃsu: " kālakato2 samaṇo gotamo" ti ekaccā
devatā evamāhaṃsu: " na kālakato2 samaṇo gotamo apica kālaṃkarotī"ti. Ekaccā devatā
evamāhaṃsu: " na kālakato2 samaṇo gotamo na'pi kālaṃ karoti, arahaṃ samaṇo gotamo,
vihāro'tveveso3 arahato evarūpo hotī'ti.

-------------------------
1. Varattakkhaṇḍena-machasaṃ. Varattakkhandhena-syā 2. Kālaṃkato-machasaṃ 3.
Vihāro'tvevaso-machasaṃ,syā.

[BJT Page 496] [\x 496/]

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ sabbaso āhārūpacchedāya
paṭipajjeyya"nti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavocuṃ: " mā kho
tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso
āhārūpacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakupehi ajjhoharissāma1 tāya
tvaṃ yāpessasī"ti tassa mayhaṃ rājakumāra, etadahosi: " ahañceva kho pana sabbaso
ajaddhukaṃ2 paṭijāneyyaṃ imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ3 tāya
cāhaṃ yāpeyyaṃ, taṃ mamāssa musā"ti. So kho ahaṃ rājakumāra, tā devatā paccācikkhāmi
halanti vadāmi.

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ
pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ, yadi vā kalāyayūsaṃ yadi vā
hareṇukayūsanti, so kho ahaṃ rājakumāra thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ
pasataṃ,yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā
hareṇukayūsaṃ. Tassa mayhaṃ rājakumāra, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ
pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayusaṃ yadi vā
hareṇukayūsaṃ, adhimattakasīmānaṃ patto kāyo hoti seyyathā'pi nāma āsītikapabbāni vā
kākapabbāni vā. Evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathā'pi
nāma oṭṭhapadaṃ evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathā'pi nāma
vaṭṭanāvalī evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya.
Seyyathā'pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evamevassu me phāsuliyo
oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathā'pi nāma gambhīre udapāne
udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā
gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathā'pi nāma tittikālābu
āmakacchinno vātātapena samphuṭito hoti sammilāto evamevassu me sīsacchavi
samaphuṭitā hoti sammilātā tāyevappahāratāya. So kho ahaṃ rājakumāra, 'udaracchaviṃ
parāmasissā'mīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parāmasissāmī'ti
udaracchaviṃyeva parigaṇhāmi. Yāvassu me rājakumāra, udaracchavi piṭṭhikaṇṭakaṃ
allīnā hoti tāyevappāhāratāya. So kho ahaṃ rājakumāra, 'vaccaṃ vā muttaṃ vā karissāmī'ti,
tatthe'va avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ rājakumāra, imameva kāyaṃ
assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ rājakumāra, pāṇinā gattāni anumajjato
pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ rājakumāra, manussā
disvā evamāhaṃsu: 'kāḷo samaṇo gotamo'ti ekacce manussā evamāhaṃsu: 'na kāḷo samaṇo
gotamo sāmo samaṇo gotamo'ti. Ekacce manussā evamāhaṃsu: " na kāḷo samaṇo gotamo
na'pi sāmo, maṅguracchavi samaṇo gotamo'ti. Yāvassu me rājakumāra, tāva parisuddho
chavivaṇṇo pariyodāto,upahato hoti tāyevappāhāratāya.

--------------------------
1. Ajjhohāressāma-machasaṃ 2. Ajajjitaṃ-machasaṃ 3. Ajjhohāreyyaṃ-machasaṃ.
[BJT Page 498] [\x 498/]

Tassa mayhaṃ rājakumāra etadahosi: " ye kho keci atīta maddhānaṃ samaṇā vā brāhmaṇā
vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṃsu, etāvaparamaṃ nayito bhiyyo. Ye'pi
hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā
vedanā vediyissanti, etāvaparamaṃ nayito bhiyyo. Ye'pi hi keci etarahi samaṇā vā
brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāva paramaṃ nayito
bhiyyo. Na kho panā'haṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi
uttarīmanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nukho añño maggo bodhāyā'ti?

Tassa mayhaṃ rājakumāra, etadahosi: " abhijānāmi,kho panā'haṃ pitu sakkassa kammante
sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nu kho eso
maggo bodhāyā'ti? Tassa mayhaṃ rājakumāra, satānusārī viññāṇaṃ ahosi: " eso'va maggo
bodhāyā"ti. Tassa mayhaṃ rājakumāra, etadahosi: "kinnu kho ahaṃ tassa sukhassa bhāyāmi,
yaṃ taṃ sukhaṃ aññatre'va kāmehi aññatra akusalehī dhammehi"ti. Tassa mayhaṃ
rājakumāra, etadahosi: " na kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatre'va
kāmehi aññatra akusalehi dhammehi"ti.

Tassa mayhaṃ rājakumāra, etadahosi: "na kho taṃ sukaraṃ sukhaṃ adigantuṃ evaṃ
adhimattakasīmānaṃ pattakāyena. Yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ
odanakummāsanti. Yo kho ahaṃ rājakumāra,oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ tena
kho pana maṃ rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti: " yaṃ kho
samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatī"ti. Yato kho ahaṃ rājakumāra,
oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Atha me te pañcavaggiyā bhikkhū nibbijja
pakkamiṃsu " bāhuliko2 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā"ti.

So kho ahaṃ rājakumāra, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃjhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ3 upasampajja vihāsiṃ.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsamipi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me rājakumāra, rattiyā
paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko
uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

--------------------------
1. Tibbā-machasaṃ. 2.Bāhulliko-machasaṃ,syā 3. Seyyathīdaṃ-machasaṃ.

[BJT Page 500] [\x 500/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 sattānaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata
bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me rājakumāra,
rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko
uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mūdubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so 'idaṃ
dukkha'nti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ.
Ayaṃ dakkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. 'Ime āsavā'ti yathābhūtaṃ abbhaññāsiṃ
'ayaṃ āsava samudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsava nirodhoti yathābhūtaṃ
abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccittha,
bhavāsavā'pi cittaṃ vimuccittha, avijjāsavā'pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti
ñāṇaṃ ahosi. Khiṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇiyaṃ nāparaṃ itthattāya'ti
abbhaññāsiṃ. Ayaṃ kho me rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā
vihatā, vijjā uppannā, tamo vihato, āloko uppanno,yathā taṃ appamattassa ātāpino
pahitattassa viharato.

Tassa mayhaṃ rājakumāra , etadahosi: " adhigato kho myāyaṃ dhammo gamhīro duddaso
duranubodho santo paṇito atakkāvacaro nipuṇo paṇḍitavedanīyo, ālayarāmā kho panā'yaṃ
pajā ālayaratā ālayasammuditā, ālayarāmāya kho pana pajāya ālaratāya ālayasammuditāya
duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo, idampi kho ṭhānaṃ
duddasaṃ yadidaṃ sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānaṃ. Ahañce'va kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so
mamassa kilamatho, sā mamassa vihesā"ti. Apissu maṃ rājakumāra, imā anacchāriyā gāthā1
paṭibhaṃsu pubbe assutapubbā.

" Kicchena me adhigataṃ halaṃ dāni pakāsituṃ
Rāgadosaparetehi nā'yaṃ dhammo susambudho
Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ
Rāgarattā na dakkhinti2 tamokkhandhena āvaṭā3" ti.

Itiha me rājakumāra, paṭisaṃcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.

-------------------------
1.Gāthāyo-machasaṃ 2. Dakkhanti-machasaṃ,syā 3. Tamokhandhena āvuṭā-machasaṃ,
tamokkhandhena āvutā-syā.

[BJT Page 502] [\x 502/]

Atha kho rājakumāra, brahmuṇo sahampatissa mama cetasā cetoparivitakkamaññāya
etadahosi. " Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa
arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyā"ti. Atha
kho rājakumāra, brahmā sahampati seyyathā'pi nāma balavā puriso sammiñjitaṃ1 vā bāhaṃ
pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya2, evameva brahmaloke antarahito mama purato
pāturahosi, atha kho rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenā'haṃ
tenañjaliṃ paṇāmetvā maṃ etadavoca: desetu bhante bhagavā dhammaṃ,desetu sugato
dhammaṃ, santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti
dhammassa aññātāro"ti. Idamavoca rājakumāra, brahmā sahampati. Idaṃ vatvā athāparaṃ
etadavoca:
"Pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito
Avāpuretaṃ3 amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ.

Sele yathā pabbatamuddhaniṭṭhito
Yathā'pi passe janataṃ samantato
Tathūpamaṃ dhammamayaṃ sumedha
Pāsādamāruyha samantacakkhu
Sokāvatiṇṇaṃ4 janatamapetasoko
Avekkhassu jātijarābhibhūtaṃ

Uṭṭhehi vīra vijitasaṅgāma
Satthavāha anaṇa5 vicara loke
Desassu6 bhagavā dhammaṃ
Aññātāro bhavissantī"ti.

Atha khvāhaṃ rājakumāra, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca
buddhacakkhunā lokaṃ olokesiṃ. Addasaṃ kho ahaṃ rājakumāra, buddhacakkhunā lokaṃ
volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye7
appekacce paralokavajjabhayadassāvino8 viharante. Seyyathā'pi nāma uppaliniyaṃ vā
paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni
vā udake jātāni udake saṃvaddhāni udakānuggatāni anto nimuggaposinī9 appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni uppalāni vā padumāni vā puṇḍarīkāni vā udake
jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evameva kho
ahaṃ

--------------------------
1. Samiñjitaṃ-machasaṃ 2.Samiñjeyya-machasaṃ 3. Apāpuretaṃ-machasaṃ,syā
4.Sokāvakiṇṇaṃ-syā 5. Aṇṇa-machasaṃ 6. Desetu-syā 7. Svākāre dvākāre suviññāpaye
duviññāpaye-machasaṃ,syā 8. Bhayadassāvine-syā. 9. Positāni-syā

[BJT Page 504] [\x 504/]

Rājakumāra, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe
tikkhindriye mudindriye svākāre suviññāpaye appekacce paralokavajjabhayadassāvino
viharante, atha khvāhaṃ rājakumāra, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ:

"Apārutā tesaṃ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṃ
Vihiṃsasaññi paguṇaṃ na bhāsiṃ
Dhammaṃ panetaṃ manujesu brahme"ti.

Atha kho rājakumāra, brahmā sahampati " katāvakāso khomhi bhagavatā
dhammadesanāyā"ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Tassa mayhaṃ rājakumāra, etadahosi: " kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ,
ko imaṃ dhammaṃ khippameva ājānissatī"ti. Tassa mayhaṃ rājakumāra, etadahosi: " ayaṃ
kho āḷāro kālāmo paṇḍito byatto medhāvi dīgharattaṃ apparajakkhajātiko, yannūnā"haṃ
āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva
ājānissatī"ti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavoca: " sattāhakālakato1
bhante, āḷāro kālāmo"ti ñāṇañca pana me dassanaṃ udapādi: " sattāhakālakato āḷāro
kālāmo"ti. Tassa mayhaṃ rājakumāra, etadahosi: " mahājāniyo kho āḷāro kālāmo, sace hi so
imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

Tassa mayhaṃ rājakumāra, etadahosi: " kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ,
ko imaṃ dhammaṃ khippameva ājānissatī"ti. Tassa mayhaṃ rājakumāra, etadahosi: " ayaṃ
kho uddako2 rāmaputto paṇḍito byatto medhāvi dīgharattaṃ apparajakkhajātiko,
yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ
khippameva ājānissatī"ti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavoca: "
abhidosakālakato1 bhante, uddako rāmaputto"ti tassa mayhaṃ rājakumāra etadahosi: "
mahājāniyo kho uddako rāmaputto, sace hi so imaṃ dhammaṃ suṇeyya, khippameva
ājāneyyā"ti.

Tassa mayhaṃ rājakumāra, etadahosi: " kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ,
ko imaṃ dhammaṃ khippameva ājānissatī"ti tassa mayhaṃ rājakumāra, etadahosi: "
bahukārā kho me pañcavaggiyā bhikkhu ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu
yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya"nti. Tassa mayhaṃ
rājakumāra, etadahosi: " kahannū kho etarahi pañcavaggiyā bhikkhū viharantī"ti. Addasaṃ
kho ahaṃ rājakumāra, dibbena cakkhunā visuddhena atikkanta mānusakena pañcavaggiye
bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha khvāhaṃ rājakumāra, uruvelāyaṃ
yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmiṃ. Addasā kho maṃ
rājakumāra,

--------------------------
1.Kālaṃkato-machasaṃ 2. Udako-machasaṃ.

[BJT Page 506] [\x 506/]

Upako ājīvako antarā ca gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ. Disvāna maṃ
etadavoca: "vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi
tvaṃ avuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"ti. Evaṃ vutte
ahaṃ rājakumāra, upakaṃ ājivakaṃ gāthāhi ajjhabhāsiṃ:

"Sabbābhibhū sabbavidūhamasmi
Sabbesu dhammesu anūpalitto
Sabbañjaho taṇhakkhayo vimutto
Sayaṃ abhiññāya kamuddiseyyaṃ

Na me ācariyo atthi sadiso me na vijjati
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo

Ahaṃ hi arahā loke ahaṃ satthā anuttaro
Ekomhi sammāsamubuddho sitibhūtosmi nibbuto.

Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ
Andhabhūtasmiṃ1 lokasmiṃ āhañchaṃ2 amatadundubhiṃ"ti.

Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajino"ti,

"Mādisā ve jinā honti ye pattā āsavakkhayaṃ
Jitā me pāpakā dhammā tasmāhaṃ upakā jino"ti.

Evaṃ vutte rājakumāra, upako ājivako " hūveyya pāvuso"ti vatvā sīsaṃ okampetvā
ummaggaṃ gahetvā pakkāmi.

Atha khvāhaṃ rājakumāra, anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ
migadāyo yena pañcavaggiyā bhikkhū tenupasaṃkamiṃ. Addasaṃsu kho maṃ rājakumāra,
pañcavaggiyā bhikkhū dūrato'va āgacchantaṃ disvāna aññamaññaṃ saṇṭhapesuṃ: " ayaṃ
kho āvuso samaṇo gotamo āgacchati bāhuliko padhānavibbhanto āvatto bāhullāya. So neva
abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ, api ca kho āsanaṃ
ṭhapetabbaṃ sace ākaṃkhissati nisīdissatī"ti. Yathā yathā kho ahaṃ rājakumāra,
upasaṃkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ.
Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññāpesuṃ.
Appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca
samudācaranti. Evaṃ vutte ahaṃ rājakumāra, pañcavaggiye bhikkhū etadavocaṃ: 'mā
bhikkhave tathāgataṃ nāmena ca āvusovādena ca samudācarittha3 arahaṃ bhikkhave
tathāgato sammāsambuddho odahatha bhikkhave sotaṃ,amatamadhigataṃ,ahamanusāsāmi,
ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasseva yassatthāya
kulaputtā sammadeva agārasmā anāgāriyaṃ pabbajanti. Tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissathā"ti.

--------------------------
1. Andhibhūtasmiṃ-machasaṃ 2 āhaññiṃ-syā 3. Samudācaratha-machasaṃ.

[BJT Page 508] [\x 508/]

Evaṃ vutte rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāya'pi kho tvaṃ āvuso
gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā
alamariyañāṇadassana visesaṃ, kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvaṭṭo
bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte
ahaṃ rājakumāra, pañcavaggiye bhikkhū etadavocaṃ: " na bhikkhave tathāgato bāhuliko na
padhānavibbhanto na āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho
odahatha bhikkhave sotaṃ, amatamadhigataṃ ahamanusāsāmi. Ahaṃ dhammaṃ desemi,
yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva
agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho rājakumāra,
pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāya'pi kho tvaṃ āvuso iriyāya tāya paṭipadāya
tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaṃ.
Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto na āvatto bāhullāya adhigamissasi
uttarimanussadhammā alamariyañāṇadassanavisesa'nti. Dutiyampi kho ahaṃ rājakumāra,
pañcavaggiye bhikkhū etadavocaṃ: "na bhikkhave tathāgato bāhuliko na padhānavibbhanto
na āvatto arahaṃ bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha
bhikkhave sotaṃ amatamadhigataṃ, ahamanusāsāmi ahaṃ dhammaṃ desemi.
Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva
agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Tatiyampi kho rājakumāra,
pañcavaggiyā bhikkhū maṃ etadavocuṃ: " tāya'pi kho tvaṃ āvuso iriyāya tāya paṭipadāya
tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañaṇādassanavisesaṃ.
Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasī
uttarimanussadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte ahaṃ rājakumāra,
pañcavagagiye bhikkhū etadavocaṃ: abhijānātha me no tumhe bhikkhave ito pubbe
evarūpaṃ vabbhāvitameta'nti1 no hetaṃ bhante na bhikkhave tathāgato bāhuliko, na
padhānavibbhanto na āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho,
odahatha bhikkhave sotaṃ,
Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā
paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathā"ti.

Asakkhiṃ kho ahaṃ rājakumāra, pañcavaggiye bhikkhu saññāpetuṃ. Dve'pi sudaṃ
rājakumāra, bhikkhū ovadāmi tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya
caritvā āharanti, tena chabbaggiyā yāpema. Tayo'pi sudaṃ rājakumāra, bhikkhū ovadāmi,
dve bhikkhū pīṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti. Tena chabbaggiyā
yāpema atha kho rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ
anusāsiyamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihariṃsū'ti.

--------------------------
1. Pabhāvitametanti-machasaṃ, bhāsitametanti-syā.

[BJT Page 510] [\x 510/]

Evaṃ vutte bodhirājakumāro bhagavantaṃ etadavoca: 'kīvacīrena nu kho bhante, bhikkhū
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agarasmā anagāriyaṃ
pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyyāti.

Tena hi rājakumāra, taññevettha paṭipucchissāmi yathā te khameyya, tathā naṃ
byākareyyāsi taṃ kimmaññasi rājakumāra, kusalo tvaṃ hatthāruyhe1 aṅkusagayhe2 sippeti?
Evaṃ bhante, kusalo ahaṃ hatthāruyhe1 aṅkusagayhe2 sippeti. Taṃ kimmaññasi rājakumāra,
idha puriso āgaccheyya 'bodhirājakumāro hatthāruyhaṃ3 aṅkusagayhaṃ4 sippaṃ jānāti.
Tassāhaṃ santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmiti. So cassa assaddho.
Yāvatakaṃ saddhena pattabbaṃ, taṃ na sampāpuṇeyya. So cassa bavhābādho, yāvatakaṃ
appābādhena pattabbaṃ, taṃ na sampāpuṇeyya. So cassa saṭho māyāvī, yāvatakaṃ asaṭhena
amāyāvinā pattabbaṃ, taṃ na sampāpuṇeyya. So cassa kusīto, yāvatakaṃ āraddhaviriyena
pattabbaṃ, taṃ na sampāpuṇeyya, so cassa duppañño, yāvatakaṃ paññavatā pattabbaṃ, taṃ
na sampāpuṇeyya. Taṃ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaṃ
aṅkusagayhaṃ sippaṃ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso na
mama santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. Ko pana vādo pañcahaṅgehīti.

Taṃ kimmaññasi rājakumāra,idha puriso āgaccheyya [PTS Page 095 [\q 95/]
'@]bādhirājakumāro hatthāruyhaṃ3 aṅkusagayhaṃ4 sippaṃ jānāti. Tassāhaṃ santike
hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmiti. So cassa saddho yāvatakaṃ saddhena
pattabbaṃ, taṃ sampāpuṇeyya. So cassa appābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ
sampāpuṇeyya. So cassa asaṭho amāyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ
sampāpuṇeyya. So cassa āraddhaviriyo, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ na
sampāpuṇeyya. So cassa paññavā, yāvatakaṃ paññavatā pattabbaṃ, taṃ sampāpuṇeyya. Taṃ
kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ
sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso mama santike
hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. Ko pana vādo pañcahaṅgehīti.

-------------------------
1: Hatthārūḷhe-machasaṃ,syā. 2. Aṅkusagaṇhe-syā. 3. Hatthārūḷhaṃ-machasaṃ,syā 4.
Aṅkusagaṇhaṃ-syā.

[BJT Page 512] [\x 512/]

Eva meva kho rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha rājakumāra,
bhikkhū saddho hoti, saddahati tathāgatassa bodhiṃ 'itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavā"ti. Appābādho hoti appātaṅko samavepākiniyā
gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti
amāyāvi yathābhūtaṃ attānaṃ āvikattā1 satthari vā viññūsu vā sabrahmacārīsu.
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ
uppādāya2 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti
udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā imāni kho rājakumāra, pañca padhāniyaṅgāni. Imehi kho
rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja [PTS
Page 096] [\q 96/] vihareyya sattavassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya chaṭṭha vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya pañca vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya cattāri vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya tīṇi vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya dve vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya ekaṃ vassaṃ.

Tiṭṭhantu rājakumāra,ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya sattamāsāni.


Tiṭṭhantu rājakumāra,ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya ekaṃ vassāni.


Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya sattavassāni.

Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya chaṭṭhavassāni.

Tiṭṭhantu rājakumāra,chaṭṭha māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya pañca vassāni.

Tiṭṭhantu rājakumāra,pañca māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya cattāri vassāni.

Tiṭṭhantu rājakumāra,cattāri māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya tīṇi vassāni.

Tiṭṭhantu rājakumāra,tīṇi māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya dvevassāni.

Tiṭṭhantu rājakumāra,dve māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya ekaṃ māsaṃ vassāni.

Tiṭṭhantu rājakumāra,ekaṃ māsaṃ māsāni imehi pañcahi padhāniyaṅgehi samannāgato
bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ
abhiññā sacchikatvā upasampajja vihareyya addhamāsaṃ vassāni.

Tiṭṭhatu rājakumāra, addhamāso, imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya satta rattindivāni.


Tiṭṭhantu rājakumāra,satta rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato
bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja vihareyya chaṭṭha rattindivāni.


Tiṭṭhantu rājakumāra,chaṭṭha rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato
bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja vihareyya pañca rattindivāni.

Tiṭṭhantu rājakumāra,pañca rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato
bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja vihareyya cattāri rattindivāni.

Tiṭṭhantu rājakumāra,cattāri rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato
bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja vihareyya tīṇi rattindivāni.

Tiṭṭhantu rājakumāra,tīṇi rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya dve rattindivāni.

Tiṭṭhantu rājakumāra,dve rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu
tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyya ekaṃ rattindivāni.

--------------------------
1.Āvīkatvā-sīmu, āvīkatvā-sīmu, [PTS 2.] Upasampadāya-machasaṃ,syā,[PTS 3.]
Tiṭṭhatu-[PTS.]

[BJT Page 514] [\x 514/]

Tiṭṭhatu rājakumāra, ekaṃ rattindivaṃ,1 imehi pañcahi padhāniyaṅgehi samannāgato
bhikkhu tathāgataṃ vināyakaṃ labhamāno sāyamanusiṭṭho pāto visesaṃ adhigamissati.
Pātamanusiṭṭho sāyaṃ visesaṃ adhigamissati.

Evaṃ vutte bodhi rājakumāro bhagavantaṃ etadavoca: aho buddho, aho dhammo, aho
dhammassa svākkhātatā, yatra hi nāma sāyamanusiṭṭho pāto visesaṃ adhigamissati,
pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatīti.

Evaṃ vutte sañjikāputto māṇavo bodhirājakumāraṃ etadavoca: evameva panāyaṃ bhavaṃ
bodhi aho buddho, aho dhammo, aho dhammassa svākkhātatāti ca vadeti2. Atha ca pana
bhavaṃ2 na taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchati4 dhammañca bhikkhusaṅghañcāti.

Mā hevaṃ samma sañjikāputta avaca, mā hevaṃ samma sañjikāputta avaca, sammukhāmetaṃ
samma sañjikāputta, ayyāya sutaṃ [PTS Page 097] [\q 97/] sammukhā paṭiggahītaṃ
ekamidaṃ samma sañjikāputta, samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha
kho me ayyā kucchimati5 yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho me ayyā bhagavantaṃ etadavoca: yo
me ayaṃ bhante, kucchigato kumārako vā kumārikā vā, so bhagavantaṃ saraṇaṃ gacchati
dhammañca bhikkhusaṅghañca, upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ
saraṇaṃ gatanti.

Ekamidaṃ samma sañjikāputta, samayaṃ bhagavā idheva bhaggesu viharati suṃsumāragire
bhesakalāvane migadāye atha kho mamaṃ dhātī aṅkena vāhitvā6 yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ
ṭhitā kho mamaṃ7 dhātī bhagavantaṃ etadavoca:ayaṃ bhante, bodhirājakumāro
bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca upāsakaṃ taṃ bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Esā'haṃ samma sañjikāputta, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Bodhirājakumārasuttaṃ pañcamaṃ.

--------------------------
1. Eko rattindivo-machasaṃ,syā,[PTS 2.] Vadesi-sīmu, pavedeti-syā 3. Atha ca pana-
machasaṃ,sīmu,[PTS. 4.] Gacchāmi-[PTS 5.] Kucchivatī-[PTS 6.] Pāyitvā-syā
haritvā-machasaṃ, 7. Maṃ dhātī-machasaṃ,[PTS.]
Ritvā-machasaṃ, 7. Maṃ dhātī-machasaṃ,[PTS.]

[BJT Page 516] [\x 516/]

2.4.6

Aṅgulimāla suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma
hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā
katā, nigamāpi [PTS Page 098] [\q 98/] anigamā katā, janapadāpi ajanapadā katā. So
manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Atha kho bhagavā pubbanhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā
pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena coro
aṅgulimālo tena'ddhānamaggaṃ paṭipajji.

Addasaṃsu2 kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaṃ yena coro
aṅgulimālo tenaddhānamaggaṃ paṭipannaṃ disvāna bhagavantaṃ etadavocuṃ: mā samaṇa,
etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇī
hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā
katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.
Etaṃ hi samaṇa, maggaṃ dasapi purisā vīsatimpi purisā tiṃsampi purisā cattārīsampi purisā
paññāsampi purisā saṃharitvā saṃharitvā4 paṭipajjanti. Tepi corassa aṅgulimālassa
hatthatthaṅgacchantī'ti5. Evaṃ vutte bhagavā tuṇhībhūto agamāsi.

Dutiyampi kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaṃ etadavocuṃ: mā
samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo
lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā,
nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā
aṅgulīnaṃ mālaṃ dhāreti. Etaṃ samaṇa, maggaṃ dasapi purisā vīsatimpi purisā tiṃsampi
purisā vattārisampi purisā paññāsampi purisā saṃharitvā saṃharitvā4 paṭipajjanti, tepi
corassa aṅgulimālassa hatthatthaṅgacchantī'ti.5 Tatiyampi kho bhagavā tuṇhībhūto agamāsi.

--------------------------
1. Sāvatthiyaṃ-sīmu 2. Addasāsuṃ-machasaṃ,sīmu,[PTS 3.]Padhāvino-[PTS,]syā. 4.
Saṅkaritvā saṅkaritvā-machasaṃ ,saṅkaritvā saṅkaritvā-syā.
5. Hatthattaṃ gacchanti-sīmu. Hatthatthaṃ gacchanti-machasaṃ,syā,[PTS.]

[BJT Page 518] [\x 518/]

Addasā kho coro aṅgulimālo bhagavantaṃ dūratova āgacchantaṃ, disvānassa etadahosi:
acchariyaṃ vata bho abbhūtaṃ vata bho. Imaṃ hi maggaṃ dasapi purisā, vīsatimpi [PTS Page
099] [\q 99/] purisā, tiṃsampi purisā, cattārisampi purisā, paññāsampi purisā saṃharitvā
saṃharitvā paṭipajjanti, tepi mama hatthatthaṅgacchanti. Atha ca panāyaṃ samaṇo eko
adutiyo pasayha maññe āgacchati. Yannūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyya'nti.

Atha kho coro aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayahitvā bhagavantaṃ
piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhiṅkhāsi1.
Yathā coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na
sakkoti sampāpuṇituṃ. Atha kho corassa aṅgulimālassa etadahosi: acchariyaṃ vata bho
abbhūtaṃ vata bho, ahaṃ hi pubbe hatthimpi dhāvantaṃ anupatitvā gaṇhāmi, assampi
dhāvantaṃ anupatitvā gaṇhāmi, rathampi dhāvantaṃ anupatitvā gaṇhāmi, migampi
dhāvantaṃ anupatitvā gaṇhāmi. Atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ
sabbatthāmena gacchanto na sakkomi sampāpuṇitu'nti ṭhito bhagavantaṃ etadavoca: tiṭṭha
samaṇa, tiṭṭha samaṇāti. hito ahaṃ aṅgulimāla, tvañca tiṭṭhāti.

Atha kho corassa aṅgulimālassa etadahosi: ime kho samaṇā sakyaputtiyā saccavādino
saccapaṭiñño, atha ca panāyaṃ samaṇo gacchaṃyeva samāno evamāha2 ṭhito ahaṃ
aṅgulimāla, tvañca tiṭṭhā'ti. Yannūnāhaṃ imaṃ samaṇaṃ puccheyyanti. Atha kho coro
aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi:

Gacchaṃ vadesi samaṇa ṭhitomhi
Mamañca brūsi ṭhitaṃ aṭṭhitoti,
Pucchāmi taṃ samaṇa etamatthaṃ
Kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī'ti?

hito ahaṃ 'aṅgulimāla sabbadā
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Tuvañca pāṇesu asaññatosi
Tasmā ṭhitohaṃ tuvamaṭṭhitosī'ti.
[PTS Page 100] [\q 100/]
Cirassaṃ vata me mahito mahesī
Mahāvanaṃ samaṇoyaṃ paccupādi3,
Sohaṃ cirassāpi pahassaṃ4 pāpaṃ
Sutvāna gāthaṃ tava dhammayuttaṃ.

Itveva coro asiāvudhañca
Sobbhe papāte narake anvakāri5,
Avandi coro sugatassa pāde
Tattheva naṃ pabbajjaṃ ayāci.

--------------------------
1. Abhisaṅkhāresi-syā. 2. Gacchaṃyevāha- machasaṃ,syā,[PTS]
3. Mahāvanaṃ pāpuṇi saccavādi-machasaṃ mahāvanaṃ samaṇa paccupādi-syā, mahāvanaṃ
samaṇoyaṃ paccavādi [PTS. 4.] Pahāya-machasaṃ. Pajahissa-syā pahāssaṃ-sīmu, [PTS 5.]
Akiri-machasaṃ. Manvakāri-syā.

[BJT Page 520] [\x 520/]

Buddho ca kho kāruṇiko mahesi
Yo satthā lokassa sadevakassa,
Tamehi bhikkhūti tadā avoca
Esova tassa ahu bhikkhubhāvo'ti.

Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṃ
pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño
pasenadissa kosalassa antepuradvāre mahājanakāyo santipatitvā uccāsaddo mahāsaddo hoti.
Coro te deva, vijite aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno
pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā,
so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Taṃ devo paṭisedhetu'ti.

Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami. Divādivassa
yenārāmo tena pāyāsi. Yāvatikā1 yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova
yena bhagavā tenupasaṅkami, upasaṅkamitvā [PTS Page 101] [\q 101/] bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā
etadavoca: kinnu te maharāja, rājā māgadho seniyo bimbisāro kupito, vesālikā vā licchavī,
aññe vā paṭirājāno'ti. Na kho me bhante, rājā māgadho seniyo bimbisāro kupito, napi
vesālikā licchavī, napi aññe paṭirājāno. Coro me bhante, vijite aṅgulimālo nāma luddo
lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā,
nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā
aṅgulīnaṃ mālaṃ dhāreti. Tāhaṃ bhante paṭisedhissāmīti.
Sace pana tvaṃ mahārāja, aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajitaṃ, virataṃ pāṇātipātā virataṃ adinnādānā virataṃ
musāvādā ekabhattikaṃ brahmacāriṃ sīlavantaṃ kalyāṇadhammaṃ, kinti naṃ kareyyāsīti?
Abhivādeyyāma vā mayaṃ bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma
abhinimanteyyāmapi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi,
dhammikaṃ vā assa ra rakkhāvaraṇaguttiṃ saṃvidaheyyāma kuto panassa bhante,
dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatīti? Tena kho pana samayena
āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaṃ bāhuṃ2
paggahetvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: eso maharāja, aṅgulimālo'ti.

--------------------------
1.Yāvatiko-[PTS. 2.] Dakkhiṇabāhaṃ-[PTS.]

[BJT Page 522] [\x 522/]
Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ ahuchamhitattaṃ ahu lomahaṃso.
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhītaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā
rājānaṃ pasenadiṃ kosalaṃ etadavoca: mā bhāyi maharāja, mā bhāyi mahārāja, natthi te ato
bhayanti. Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ [PTS Page 102] [\q 102/]
vā chamhitattaṃ vā lomahaṃso vā, so paṭippassamhī. Atha kho rājā pasenadi kosalo
yenāyasmā aṅgulimālo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca:
ayyo no bhante, aṅgulimāloti? Evaṃ mahārājāti. Kathaṃgotto bhante, ayyassa pitā,
kathaṃgottā mātāti? Gaggo kho mahārāja, pitā, mantānī mātāti. Abhiramatu bhante, ayyo
gaggo mantāniputto. Ahamayyassa gaggassa mantāniputtassa ussukkaṃ karissāmi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti1.

Tena kho pana samayena āyasmā aṅgulimālo āraññako hoti piṇḍapātiko paṃsukuliko
tecīvariko. Atha kho āyasmā aṅgulimālo rājānaṃ pasenadiṃ kosalaṃ etadavoca: alaṃ
mahārāja, paripuṇṇaṃ me ticīvaranti atha kho rājā pasenadi kosalo yena bhagavā,
tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhūtaṃ
bhante, yāvañcidaṃ bhante, bhagavā adantānaṃ dametā asantānaṃ2 sametā aparinibbutānaṃ3
parinibbāpetā. Yaṃ hi mayaṃ bhante, nāsakkhimhā daṇḍenapi satthenapi dametuṃ. So
bhagavatā adaṇḍena asattheneva4 danto. Handa ca dāni5 mayaṃ bhante, gacchāma
bahukiccā mayaṃ bahukaraṇiyāti. Yassadāni tvaṃ mahārāja, kālaṃ maññasīti. Atha kho rājā
pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā aṅgulimālo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ6
piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno
aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabhaṃ7 disvānassa [PTS Page 103] [\q 103/]
etadahosi: kilissanti vata bho sattā kilissanti vata bho sattā'ti. Atha kho āyasmā aṅgulimālo
sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā
tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ
nisinno kho āyasmā aṅgulimālo bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbanhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ6 piṇḍāya pāvisiṃ addasaṃ kho ahaṃ bhante,
sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ7
disvāna me etadahosi: kilissanti vata bho sattā, kilissanti vata bho sattā'ti.

-------------------------
1. Parikkhārehīti-sīmu. 2. Asamentānaṃ-syā 3. Apparinibbutānaṃ-syā 4. Asatthena-syā 5.
Handadāni-syā,[PTS 6.] Sāvatthiyaṃ-sīmu,machasaṃ 7. Visātagabbhaṃ-[PTS.]

[BJT Page 524] [\x 524/]

Tena hi tvaṃ aṅgulimāla, yena sā itthi1 tenupasaṅkama, upasaṅkamitvā taṃ itthiṃ evaṃ
vadehi: yatohaṃ bhagini jāto2 nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā. Tena saccena
sotthi te hotu, sotthi gabbhassā'ti. So hī nūna me bhante, sampajānamusāvādo bhavissati,
mayā hi bhante, bahū sañcicca pāṇā jīvitā voropitāti.

Tena hi tvaṃ aṅgilimāla, yena sā itthi itthināparaṃ tenupasaṅkama. Upasaṅkamitvā taṃ itthiṃ
evaṃ vadehi: yatohaṃ bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā
voropetā. Tena saccena sotthi te hotu sotthi gabbhassā'ti. Evaṃ bhanteti kho āyasmā
aṅgulimālo bhagavato paṭissutvā yena sā itthi1, tenupasaṅkami, upasaṅkamitvā taṃ itthiṃ
etadavoca: yatohaṃ bhagini, āriyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā,
tena saccena sotthi te hotu sotthi gabbhassā'ti. Atha kho sotthi itthiyā ahosi3 sotthi
gabbhassa.
Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na
cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ
brahmacariyaṃ pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
vihāsi. Khīṇā jāti, vusita brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ [PTS Page 104] [\q
104/] itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā aṅgulimālo arahataṃ ahosi.

Atha kho āyasmā aṅgulimālo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ
piṇḍāya pāvisi, tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa
kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi
sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgalimālo
bhinnena sīsena lohitena galantena bhinnena pattena vipphālitāya4 saṅghāṭiyā yena
bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ aṅgulimālaṃ dūratova
āgacchantaṃ, disvāna āyasmantaṃ aṅgulimālaṃ etadavoca: adhivāsehi tvaṃ brāhmaṇa,
adhivāsehi tvaṃ brāhmaṇa, yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni
vassasatāni bahūni vassasahassāni niraye pacceyyāsi. Tassa tvaṃ brāhmaṇa, kammassa
vipākaṃ diṭṭheva dhamme paṭisaṃvedesī'ti. Atha kho āyasmā aṅgulimālo rahogato
paṭisallīno vimuttisukhapaṭisaṃvedi tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yo ca pubbe pamajjitvā pacchā so nappamajjati,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā.

-------------------------
1. Sāvatti- [PTS 2.] Jātiyā jāto-sīmu. 3. Atha khvāssā itthiyā sotthi ahosi- sīmu, machasaṃ 4.
Vipphāritāya-sīmu.

[BJT Page 526] [\x 526/]
Yassa pāpaṃ kataṃ kammaṃ kusalena pithiyati,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā.

Yo have daharo bhikkhu yuñjati buddhasāsane,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā

Disā hi me dhammakathaṃ suṇantu
Disā hi me yuñjantu buddhasāsane,
Disā hi me te manuje1 bhajantu
Ye dhammamevādapayanti santo.
[PTS Page 105] [\q 105/]
Disā hi me khantivādānaṃ2 avirodhappasaṃsinaṃ,3
Suṇantu dhammaṃ kālena tañca anuvidhīyantu.

Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcanaṃ4,
Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.

Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ
Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā.

Daṇḍeneke damayanti aṅkusehi kasāhi ca,
Adaṇḍena asatthena ahaṃ dantomhi tādinā.

Ahiṃsakoti me nāmaṃ hiṃsakassa pure sato,
Ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kañcanaṃ5.

Coro ahaṃ pure āsiṃ aṅgulimālo ti vissuto,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.

Lohitapāṇi pure āsiṃ aṅgulimāloti vissuto,
Saraṇāgamanaṃ passa bhavanetti samūhatā.
Tādisaṃ kammaṃ katvāna bahuṃ6 duggatigāminaṃ,
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.

Pamādamanuyuñjanti bālā dummedhino janā,
Appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati.

Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ,
Appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ.

-------------------------
1. Manussā-sīmu- manujā -machasaṃ,syā, manusse-[PTS 2.] Khantivodāniṃ-syā 3.
Avirodhappasaṃsanaṃ-syā, saṃsinaṃ-machasaṃ. 4. Kiñci naṃ-machasaṃ 5. Kañci naṃ - sīmu,
[PTS,]syā. Kiñci naṃ - machasaṃ 6. Bahu-[PTS.]

[BJT Page 528] [\x 528/]
Sāgataṃ1 nāpagataṃ nayidaṃ dummantitaṃ mama,
Saṃvibhattesu2 dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ.

Sāgataṃ1 nāpagataṃ nayidaṃ dummantitaṃ mama,
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
[PTS Page 106] [\q 106/]
Aṅgulimālasuttaṃ jaṭṭhaṃ.

-------------------------
1. Svāgata1-machasaṃ,syā 2. Suvibhattesu-syā paṭibhattesu[PTS.]

[BJT Page 530] [\x 530/]

2.4.7

Piyajātika suttaṃ

Evaṃ me sutaṃ: ekaṃ samaya1 bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato1
hoti. Tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. So āḷāhanaṃ2
gantvā gantvā kandati kahaṃ ekaputtaka, kahaṃ ekaputtakā'ti. Atha kho so gahapati yena
bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
ekamantaṃ nisinnaṃ kho taṃ gahapatiṃ bhagavā etadavoca: na kho te gahapati, sake citte
ṭhitassa indriyāni, atthi te indriyānaṃ aññathatta'nti.

Kiṃ hi me bhante indriyānaṃ nāññathattaṃ bhavissati? Mayhaṃ hi bhante, ekaputtako piyo
manāpo kālakato tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ
āḷāhanaṃ2 gantvā gantvā kandāmi kahaṃ ekaputtaka, kahaṃ ekaputtakā'ti.

Evameva gahapati, piyajātikā hi gahapati , sokaparidevadukkhadomanassupāyāsā
piyappabhavikā'ti3.

Kissa nu kho4 nāmetaṃ bhante, evaṃ bhavissati: piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante,
ānandasomanassā piyappabhavikāti. Atha kho so gahapati bhagavato bhāsitaṃ
anabhinanditvā paṭikkositvā5 uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti. Atha
kho so gahapati yena te akkhadhuttā tenupasaṅkami, upasaṅkamitvā te akkhadhutte
etadavoca: idhāhaṃ bhonto, yena samaṇo [PTS Page 107] [\q 107/] gotamo
tenupasaṅkamiṃ. Upasaṅkamitvā samaṇaṃ gotamaṃ abhivādetvā ekamantaṃ nisidiṃ.
Ekamantaṃ nisinnaṃ kho maṃ bhonto, samaṇo gotamo etadavoca: na kho te gahapati, sake
citte ṭhitassa indriyāni atthi. Te indriyānaṃ aññathatta'nti. Evaṃ vutte ahaṃ bhonto,
samaṇaṃ gotamaṃ etadavocaṃ: kiṃ hi me bhante, indriyānaṃ nāññathattaṃ bhavissati,
mayhaṃ hi bhante, ekaputtako piyo manāpo kālakato, tassa kālakiriyāya neva kammantā
paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ gantvā gantvā kandāmi: ' kahaṃ
ekaputtaka, kahaṃ ekaputtakā'ti. Evametaṃ gahapati, evametaṃ gahapati, piyajātikā hi
gahapati, sokaparidevadukkhadomassupāyāsā piyappabhavikāti. Kissa4nu.

-------------------------
1. Kālaṃkato-machasaṃ 2.Āḷāhaṇaṃ-sīmu. 3. Piyappabhūtikāti-syā 4. Kassa
kho-machasaṃ,[PTS.] Kassa kho-syā 5. Appaṭikkositvā-syā.

[BJT Page 532] [\x 532/]

Kho nāmetaṃ bhante, evaṃ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā
piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha
khvāhaṃ1 bhonto, samaṇassa gotamassa bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā
pakkami'nti.

Evametaṃ gahapati, evametaṃ gahapati, piyajātikā hi gahapati, ānandasomanassā
piyappabhavikā'ti. Atha kho so gahapati, sameti me akkhadhuttehīti pakkāmi. Atha kho
idaṃ kathāvatthuṃ anupubbena rājantepuraṃ pāvisi.


Atha kho pasenadi kosalo mallikaṃ deviṃ āmantesi: idante mallike, samaṇena gotamena
bhāsitaṃ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Sace taṃ mahārāja, bhagavatā bhāsitaṃ, evametanti.

Evamevaṃ panāyaṃ mallikā yaññadeva samaṇo gotamo bhāsati taṃtadevassa
abbhanumodati. Sace taṃ mahārāja, bhagavatā bhāsitaṃ evameta'nti. Seyyathāpi nāma
ācariyo yaññadeva antevāsissa2 bhāsati, taṃ tadevassa antevāsī abbhanumodati: evametaṃ
ācariyā evametaṃ ācariyāti. Evamevaṃ kho tvaṃ mallike, yaññadeva samaṇo gotamo bhāsati.
Taṃ tadevassa abbhanumodasi. Sace taṃ [PTS Page 108] [\q 108/] mahārāja, bhagavatā
bhāsitaṃ evameta'nti. Cara pare3 mallike vinassāti.

Atha kho mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi: ehi tvaṃ brāhmaṇa, yena bhagavā
tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi, appābādhaṃ
appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 'mallikā bhante, devī bhagavato pāde
sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti. Evañca
vadehi: " bhāsitā nu kho bhante, bhagavatā esā vācā: piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Yathā ca te bhagavā vyākaroti,
tathā taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī"ti.
Evaṃ bhotīti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena bhagavā
tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nāḷijaṅgho brāhmaṇo
bhagavantaṃ etadavoca: 'mallikā bho gotama, devī bhoto gotamassa pāde sirasā vandati,
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: " bhāsitā
nu kho bhante, bhagavatā esā vācā piyajātikā sokaparidevadukkhadomanassupāyāsā
piyappabhavikā"ti.

--------------------------
1. Atha khohaṃ-syā 2. Antevāsiṃ-sīmu. 3.Cara pi re - [PTS]

[BJT Page 534] [\x 534/]

Evametaṃ brāhmaṇa, evametaṃ brāhmaṇa, piyajātikā hi kho brāhmaṇa,
sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

Tadamināpetaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassā1 itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā
khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me
mātaraṃ addasatha3 api me mātaraṃ addasathā'ti?
[PTS Page 109] [\q 109/]

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassā1 itthiyā pitā kālamakāsi sā tassa kālakiriyāya ummattikā
khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅgāṭakaṃ upasaṅkamitvā evamāha: api me
pitaraṃ assasatha3 api me pitaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ : yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaṃ brāhmaṇa
imissāyeva sāvatthiyā aññatarassā1 itthiyā bhātā kālamakāsi. Sā tassa kālakiriyāya
ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
evamāha: api me bhātaraṃ addasatha api me bhātaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ : yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassā itthiyā bhaginī kālamakāsi. Sā tassā kālakiriyāya
ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
evamāha: 'api me bhaginiṃ addasatha3 api me bhaginiṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ : yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassā itthiyā putto kālamakāsi. Sā tassā kālakiriyāya ummattikā
khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me
puttaṃ addasatha3 api me puttaṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassā itthiyā dhītā kālamakāsi. Sā tassā kālakiriyāya ummattikā
khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me
dhītaraṃ addasatha3 api me dhītaraṃ addasathā'ti ?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassā itthiyā sāmiko kālamakāsi. Sā tassa kālakiriyāya
ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha:
'api me sāmikaṃ addasatha3 api me sāmikaṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya
ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
evamāha: 'api me mātaraṃ addasatha, api me mātaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi. So tassa kālakiriyāya
ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
evamāha: ' api me pitaraṃ addasatha api me pitaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa bhātā kālamakāsi. So tassa kālakiriyāya
ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
evamāha:'api me bhātaraṃ addasathā api me bhātaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa bhaginī kālamakāsi. So tassā kālakiriyāya
ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
evamāha: 'api me bhaginiṃ addasatha3 api me bhaginiṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa addasathā'ti? Putto kālamakāsi. So tassa
kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ
upasaṅkamitvā evamāha: 'api me puttaṃ addasatha3 api me puttaṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa dhītā kālamakāsi. So tassā kālakiriyāya
ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
evamāha:'api me dhītaraṃ addasatha3 api me dhītaraṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa pajāpati kālamakāsi. So tassā kālakiriyāya
ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
evamāha:'api me pajāpatiṃ addasatha3 api me pajāpatiṃ addasathā'ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: 'yathā piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṃ brāhmaṇa,
imissāyeva sāvatthiyā aññatarā itthi ñātikulaṃ āgamāsi. Tassā te ñātakā sāmikā4 acchinditvā
aññassa dātukāmā, sā ca taṃ na icchati. Atha kho sā itthi5 sāmikaṃ etadavoca: 'ime maṃ6
ayyaputta, ñātakā tayā7 acchinditvā aññassa dātukāmā ahañca

-------------------------
1. Aññatarissā- machasaṃ 2. Rathikāya rathikaṃ-machasaṃ , rathiyā rathiyaṃ-sīmu. 3.
Adassatha-syā , addassatha-machasaṃ 4. Sāmikaṃ-sīmu, machasaṃ, syā, [PTS. 5.]
Sāvatthi-[PTS 6.] Mama-syā,mamaṃ-[PTS 7.] Taṃ- sīmu, syā,[PTS.] Tvaṃ-machasaṃ.

[BJT Page 536] [\x 536/]

Taṃ na icchāmi'ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā [PTS Page 110] [\q 110/]
attānaṃ opādesi1, 'ubho pecca bhavissāmā'ti. Imināpi kho etaṃ brāhmaṇa, pariyāyena
veditabbaṃ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā, piyappabhavikā'ti.
Atha kho nāḷijaṅgho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
yena mallikā devī tenupasaṅkami, upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ
kathāsallāpo, taṃ sabbaṃ mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi
kosalo tenupasaṅkami,upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca:

Taṃ kiṃ maññasi mahārāja, piyā te vajirī kumārīti?

Evaṃ mallike,piyā me vajirī kumārīti.

Taṃ kiṃ maññasi mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā'ti?

Vajiriyā me mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ,kimpana
me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti?
.2
Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sandhāya bhāsitaṃ:'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taṃ kiṃ maññasi mahārāja, piyā te vāsabhā khattiyāti2?.
Evaṃ mallike, piyā me vāsabhā khattiyāti.2

Taṃ kiṃ maññasi mahārāja, vāsabhāya te khattiyāya viparināmaññathābhāvā uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti?
Vāsabhāya me mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ,kiṃ
pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sandhāya bhāsitaṃ:'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taṃ kiṃ maññasi mahārāja, piyo te viḍūḍabho3 senāpatī'ti?.
Evaṃ mallike, piyo me viḍūḍabho senāpatī'ti. [PTS Page 111] [\q 111/]

Taṃ kiṃ maññasi mahārāja, viḍūḍabhassa te senāpatissa viparināmaññathābhāvā
uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti?

-------------------------
1.Upphālesi-machasaṃ,syā. ,Uppāṭesi-sīmu,[PTS 2.]Vāsabhakhattiyāti-syā 3. Viṭaṭūbho
machasaṃ.

[BJT Page 538] [\x 538/]

Viḍūḍabhassa me mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ.
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti?

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taṃ kiṃ maññasi mahārāja, piyā te ahanti?
Evaṃ mallike, piyā mesi tvanti.
Taṃ kiṃ maññasi mahārāja, mayhaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā'ti?
Tuyhaṃ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ. Kiṃ pana me
na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Taṃ kiṃ maññasi mahārāja, piyā te kāsikosalāti?
Evaṃ mallike, piyā me kāsikosalā. Kāsikosalānaṃ mallike,anubhāvena kāsikosalaṃ
kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhāremā'ti.

Taṃ kiṃ maññasi mahārāja, kāsikosalānaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā'ti?

Kāsikosalānaṃ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ. Kiṃ pana
me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.

Acchariyaṃ mallike, abbhūtaṃ mallike, yāvañca [PTS Page 112] [\q 112/] so bhagavā
paññāya ativijjha maññe1 passati. Ehi mallike, ācāmehīti2

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā
tenañchaliṃ panāmetvā tikkhattuṃ udānaṃ udānesi: 'namo tassa bhagavato arahato
sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa
bhagavato arahato sammāsambuddhassā'ti.

Piyajātikasuttaṃ sattamaṃ.

--------------------------
1. Ativijjha paññāya-[PTS 2.]Ācamehīti- machasaṃ.

[BJT Page 540] [\x 540/]

2.4.8.

Bāhitika suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho ayasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
sāvatthiṃ1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto, yena pubbārāmo migāramātu2 pāsādo tenupasaṅkami divāvihārāya.
Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā sāvatthiyā
niyyāsi divādivassa. Addasā kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ dūratova
āgacchantaṃ. Disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi: 'āyasmā nu kho eso samma
sirivaḍḍha, ānando'ti? Evaṃ mahārāja, āyasmā eso ānando'ti. Atha kho rājā pasenadi kosalo
aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ ambho purisa, yenāyasmā ānando tenupasaṅkama.
Upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi: rājā bhante,
pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī'ti.3 Evañca vadehi4: 'sace kira
bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira bhante, āyasmā
ānando [PTS Page 113] [\q 113/] muhuttaṃ anukampaṃ upādāyā'ti. Evaṃ devāti kho so
puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami,
upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho
so puriso āyasmantaṃ ānandaṃ etadavoca: " rājā bhante, pasenadi kosalo āyasmato
ānandassa pāde sirasā vandati, evañca vadeti: 'sace kira bhante, āyasmato ānandassa na
kiñci accāyikaṃ karaṇīyaṃ, āgametu kira bhante, āyasmā ānando muhuttaṃ anukampaṃ
upādāyā"ti. Adivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi, nāgena gantvā nāgā paccorohitvā
pattikova yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ
abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ
ānandaṃ etadavoca: 'sace bhante,āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, sādhu
bhante, āyasmā ānando yena aciravatiyā nadiyā tīraṃ, tenupasaṅkamatu anukampaṃ
upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

-------------------------
1. Sāvatthiyaṃ-sīmu, machasaṃ 2. Migāramātuyā-syā 3. Vandati-sīmu. 4,Vadeti-sīmu.

[BJT Page 542] [\x 542/]

Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṃ, tenupasaṅkami, upasaṅkamitvā
aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Atha kho rājā pasenadi kosalo yāvatikā
nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca: idha bhante,
āyasmā ānando hatthatthare nisīdatu'ti. Alaṃ mahārāja, nisīda tvaṃ, nisinno ahaṃ sake
āsane'ti. Nisīdi kho rājā pasenadi kosalo paññatte āsane, nisajja kho rājā pasenadi kosalo
āyasmantaṃ ānandaṃ etadavoca:

Kinnu kho bhante ānanda, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa1
kāyasamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja, so bhagavā
tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa kāyasamācāro opārambho samaṇehi
brāhmaṇehi viññūhī'ti. [PTS Page 114] [\q 114/]

Kimpana bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa
vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ
vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi
viññūhī'ti. Kimpana bhante ānanda, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya
yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā
tathārūpaṃ manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi
brāhmaṇehi viññūhīti.

Acchariyaṃ bhante,abbhūtaṃ bhante, yaṃ hi mayaṃ bhante, nāsakkhimhā pañhena
paripūretuṃ, taṃ bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṃ. Ye te
bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti,
na mayaṃ taṃ sārato paccāgacchāma. Ye ca kho te3 bhante, paṇḍitā byattā4 medhāvino
anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, taṃ mayaṃ sārato
paccāgacchāma.

Katamo pana bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti?.

Yo kho mahārāja, kāyasamācāro akusalo
Katamo pana bhante, kāyasamācāro akusalo?
Yo kho mahārāja, kāyasamācāro sāvajjo.
Katamo pana bhante, kāyasamācāro sāvajjo?
Yo kho mahārāja, kāyasamācāro sabyāpajjho5.
Katamo pana bhante, kāyasamācāro sabyāpajjho?
Yo kho mahārāja, kāyasamācāro dukkhavipāko.
Katamo pana bhante, kāyasamācāro dukkhavipāko?

--------------------------
1. Yvāyaṃ-syā. 2.Brāhmaṇehi viññūhīti-sīmu,[PTS 3.] Ye pana te-machasaṃ, 4.
Viyattā-machasaṃ 5. Sabyābajjho-machasaṃ.

[BJT Page 544] [\x 544/]

Yo mahārāja, kāyasamācāro attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati,
ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā
parihāyanti. Evarūpo kho mahārāja,kāyasamācāro opārambho samaṇehi brāhmaṇehi
viññūhiti.

Katamo pana bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa
vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ
vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi
viññūhī'ti.Katamo pana bhante ānanda, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya
yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā
tathārūpaṃ manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi
brāhmaṇehi viññūhīti.?

Yo kho mahārāja, manosamācāro akusalo
Katamo pana bhante, manosamācāro akusalo?
Yo kho mahārāja, manosamācāro sāvajjo.
Katamo pana bhante, manosamācāro sāvajjo?
Yo kho mahārāja, manosamācāro sabyāpajjho5.
Katamo pana bhante, manosamācāro sabyāpajjho?
Yo kho mahārāja, manosamācāro dukkhavipāko.
Katamo pana bhante, manosamācāro dukkhavipāko?

Yo kho mahārāja, manosamācāro attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati,
ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā
parihāyanti. Evarūpo kho mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi
viññūhiti.

Kinnu kho bhante ānanda, so bhagavā sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ
vaṇṇetīti?

Sabbā'kusaladhammapahīno1 kho mahārāja, tathāgato kusaladhammasamannāgatoti.
Katamo pana bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti?

Yo kho mahārāja, kāyasamācāro akusalo
Katamo pana bhante, kāyasamācāro akusalo? [PTS Page 115] [\q 115/]
Yo kho mahārāja, kāyasamācāro sāvajjo.
Katamo pana bhante, kāyasamācāro sāvajjo?
Yo kho mahārāja, kāyasamācāro sabyāpajjho5.
Katamo pana bhante, kāyasamācāro sabyāpajjho?
Yo kho mahārāja, kāyasamācāro dukkhavipāko.
Katamo pana bhante, kāyasamācāro dukkhavipāko?

--------------------------
1. Sabbā akusalā dhammā pahīṇo-sīmu. 2. Abyābajjho-machasaṃ.

[BJT Page 546] [\x 546/]
Yo kho mahā rāja, kāyasamācāro nevattavyābādhāyapisaṃvattati, na paravyābādhāyapi
saṃvattati, na ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā
dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, kāyasamācāro anopārambho samaṇehi
brāhmaṇehi viññūhīti.

Katamo pana bhante ānanda, vacīsamācāro

Katamo pana bhante ānanda,so bhagavā tathārūpaṃ vacīsamācāro samācareyya yvāssa
vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ
vacīsamācāro samācareyya yvāssa vacīsamācāro anopārambho samaṇehi brāhmaṇehi
viññūhī'ti.Katamo pana bhante ānanda, so bhagavā tathārūpaṃ manosamācāro samācareyya
yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja,so bhagavā
tathārūpaṃ manosamācāro samācareyya yvāssa manosamācāro opārambho samaṇehi
brāhmaṇehi viññūhīti.?

Yo kho mahārāja, manosamācāro kusalo [PTS Page 116] [\q 116/]
Katamo pana bhante, manosamācāro kusalo?
Yo kho mahārāja, manosamācāro anavajjo.
Katamo pana bhante, manosamācāro anavajjo?
Yo kho mahārāja, manosamācāro abyāpajjho5.
Katamo pana bhante, manosamācāro abyāpajjho?
Yo kho mahārāja, manosamācāro sukhavipāko.
Katamo pana bhante, manosamācāro sukhavipāko?

Yo kho mahā rāja, manosamācāro nevattavyābādhāyapisaṃvattati, na paravyābādhāyapi
saṃvattati, na ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā
dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, manosamācāro anopārambho samaṇehi
brāhmaṇehi viññūhīti.

Kiṃ pana1 bhante ānanda, so bhagavā sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ
vaṇṇetīti?

Sabbā'kusaladhammapahīno kho mahārāja, tathāgato kusaladhammasamannāgatoti.
Acchariyaṃ bhante, abbhūtaṃ bhante, yāvasubhāsitañcidaṃ2 bhante, āyasmatā ānandena.
Iminā ca mayaṃ bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā, evaṃ
attamanābhiraddhā ca mayaṃ bhante, āyasmato ānandassa subhāsitena, sace bhante,
āyasmato ānandassa hatthiratanaṃ kappeyya, hatthiratanampi mayaṃ āyasmato ānandassa
dadeyyāma. Sace bhante, āyasmato ānandassa assa ratanaṃ kappeyya, assaratanampi mayaṃ
āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa gāmavaraṃ kappeyya,
gāmavarampi mayaṃ āyasmato ānandassa dadeyyāma. Api ca bhante, mayampetaṃ3
jānāma: netaṃ āyasmato ānandassa kappatīti. Ayaṃ me bhante, bāhitikā raññā4 māgadhena
ajātasattunā vedehiputtena vatthanāḷiyā5 pakkhipitvā pahitā soḷasasamā āyāmena,
aṭṭhasamā vitthārena, taṃ bhante, āyasmā ānando patigaṇhātu anukampaṃ upadāyāti.

-------------------------
1.Kiṃnukho pana-syā. 2,Subhāsitamidaṃ-sīmu. 3. Mayampetaṃ taṃ-sīmu 4. Rañño-[PTS 5.]
Chattanāḷiyā-syā,[PTS.]

[BJT Page 548] [\x 548/]

Alaṃ mahārāja, paripuṇṇaṃ me ticīvaranti. [PTS Page 117] [\q 117/]

Ayaṃ bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca, yadā upari pabbate
mahāmegho ahippavuṭṭho hoti1 athāyaṃ aciravatī nadī ubhato kulāni saṃvissandantī
gacchati. Evameva kho bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraṃ karissati.
Yampanāyasmato ānandassa purāṇaṃ ticīvaraṃ, taṃ sabrahmacārīhi saṃvibhajissati. Evāya
ambhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. Patigaṇhātu bhante, āyasmā ānando
bāhitikanti.

Paṭiggahesi kho āyasmā ānando bāhitikaṃ. Atha kho rājā pasenadi kosalo āyasmantaṃ
ānandaṃ etadavoca: 'handa cadāni mayaṃ bhante ānanda, gacchāma, bahukiccā mayaṃ
bahukaraṇīyā'ti. Yassadāni tvaṃ mahārāja, kālaṃ maññasīti.
Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā ānando acirapakkantassa raññopasenadissa kosalassa yena bhagavā
tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṃ
kathāsallāpo. Taṃ sabbaṃ bhagavato ārocesi. Tañca bāhitikaṃ bhagavato pādāsi.

Atha kho bhagavā bhikkhū āmantesi: 'lābhā bhikkhave, rañño pasenadissa kosalassa,
suladdhalābhā bhikkhave, rañño pasenadissa kosalassa. Yaṃ rājā2 pasenadi kosalo labhati
ānandaṃ dassanāya. Labhati payirupāsanāyāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 118]
[\q 118/]

Bāhitikasuttaṃ aṭṭhamaṃ.

--------------------------
1.Abhippavāhoti-sīmu, 2.Ayaṃ rājā-sīmu.

[BJT Page 550] [\x 550/]

2.4.9.

Dhammacetiya suttaṃ

Evaṃ me sutaṃ: eka samayaṃ bhagavā sakkesu viharati medataḷumpaṃ1 nāma sakyānaṃ
nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaṃ2 anuppatto hoti
kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi: ' yojehi
samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhumiṃ
dassanāyā'ti. Evaṃ devāti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā
bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: 'yuttāni kho
deva bhadrāni bhadrāni yānāni, yassadāni kālaṃ maññasī'ti. Atha kho rājā pasenadi kosalo
bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagaramhā niyyāsi mahacca3
rājānubhāvena yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā
paccorohitvā pattikova ārāmaṃ pāvisi.

Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno
rukkhamūlāni pāsādikāni pasādanī yāni appasaddāni appanigghosāni vijanavātāni
manussarāhaseyyakāni paṭisallānasāruppāni. Disvāna bhagavantaṃyeva ārabbha sati
udapādi: 'imāni kho tāni4 rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni
appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, yattha sudaṃ
mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhanti.

Atha kho rājā pasenadi kosalo dighaṃ kārāyanaṃ āmantesi: imāni kho samma kārāyana, tāni
rukkhamūlāni pāsādāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni
manussarāhaseyyakāni paṭisallānasāruppāni. Yattha sudaṃ5 mayaṃ taṃ bhagavanataṃ
payirupāsāma arahantaṃ sammāsambuddhaṃ. Kahaṃ nu kho samma kārāyana, etarahi [PTS
Page 119] [\q 119/] so bhagavā viharati arahaṃ sammāsambuddho'ti.?

Atthi mahārāja, medataḷumpaṃ1 nāma sakyānaṃ nigamo. Tattha so bhagavā etarahi arahaṃ
sammāsambuddho viharatī'ti. Kīva dūro pana samma kārāyana, nagarakamhā6
medataḷumpaṃ1 nāma sakyānaṃ nigamo hotīti? Na dūre mahārāja, tīṇi yojanāni. Sakkā
divasāvasesena gantunti. Tena hi samma kārāyana, yojehi bhadrāni bhadrāni yānāni
gamissāma mayaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha'nti.

--------------------------
1. Medāḷupaṃ- machasaṃ,syā, medaḷumpaṃ-[PTS] metalupaṃ-sīmu. 2. Naṅgarakaṃ-[PTS 3.]
Mahaccā-sīmu,machasaṃ 4. Imāni khodāni-sīmu. 5. Yatthassudaṃ-[PTS 6.]
Naṅgaramhā-[PTS.]

[BJT Page 552] [\x 552/]

Evaṃ devāti kho digho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni
yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: yuttāni kho te deva, bhadrāni
bhadrāni yānāni. Yassadāni kālaṃ maññasi'ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ
abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā nikkhamitvā yena metaḷumpaṃ nāma
sakyānaṃ nigamo tena pāyāsi teneva divasāvasesena medataḷumpaṃ nāma sakyānaṃ
nigamaṃ sampāpuṇi yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā
paccorohitvā pattikova ārāmaṃ pāvisi.

Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti. Atha kho rājā pasenadi
kosalo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: kahaṃ nu kho
bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ
bhagavantaṃ arahantaṃ sammāsambuddha'nti. Eso mahārāja vihāro saṃvutadvāro tena
appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭehi,
vivarissati te bhagavā dvāra'nti. Atha kho rājā pasenadi kosalo tattheva khaggañca
uṇhīsañca dīghassa kārāyanassa pādāsi, atha kho dīghassa kārāyanassa etadahosi: rahāyati
khodāni mahārājā tenidhevadāni1 mayā ṭhātabba'nti. Atha kho rājā pasenadi kosalo yena so
vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā
aggalaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo [PTS Page 120] [\q
120/] vihāraṃ pavisitvā bhagavato pāde sirasā nipatitvā bhagavato pādāni mukhena ca
paricumbati. Pāṇīhi ca parisambāhati, nāmañca sāveti: rājāhaṃ bhante, pasenadi kosalo,
rājāhaṃ bhante, pasenadi kosalo'ti.
Kiṃ pana tvaṃ mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ
paramanipaccākāraṃ karosi cittūpahāraṃ2 upadaṃsesīti?

Atthi kho me bhante, bhagavati dhammanvayo, hoti sammāsambuddho bhagavā, svākkhāto
bhagavatā dhammo, supaṭipanno3 bhagavato sāvakasaṅgho'ti. Idhāhaṃ bhante, passāmi eke
samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ caranti. Dasapi vassāni, vīsatimpi vassāni,
tiṃsampi vassāni,cattārisampi vassāni. Te aparena samayena sunahātā suvilittā
kappitakesamassu pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti4 idha panāhaṃ
bhante, bhikkhu passāmi yāvajīvaṃ apāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
carante, na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ samanupassāmi. Ayampi kho me bhante, bhagavatī dhammanvayo, hoti
sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti5.

--------------------------
1. Idhevadāni-sīmu, machasaṃ,syā,[PTS 2.] Mittūpahāraṃ-machasaṃ,syā,[PTS 3.]
Suppaṭipanno-machasaṃ 4. Parivārenti - [PTS 5.] Bhagavato sāvakasaṅghoti-machasaṃ.

[BJT Page 554] [\x 554/]

Puna ca paraṃ bhante, rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti.
Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena
vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi
bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginiyāpi bhātarā vivadati. Sahāyopi
sahāyena vivadati. Idha panāhaṃ bhante, bhikkhu passāmi samaggā sammodamānā
avivadamānā khīrodakībhūtā aññamaññaṃ [PTS Page 121] [\q 121/] piyacakkhūhi
sampassantā viharanti1. Na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ
parisaṃ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti:
sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

Puna ca parāhaṃ bhante, ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi.
Sohaṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte2
dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya. Tassa mayhaṃ
bhante evaṃ hoti3 addhā ime āyasmanto anabhiratā4 vā brahmacariyaṃ caranti. Atthi vā
nesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ tathā ime āyasmanto kisā lūkhā dubbaṇṇā
uppaṇḍuppaṇḍukajātā dhamanisanthatagattā na viya maññe cakkhuṃ bandhanti janassa
dassanāyāti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: kinnu tumhe āyasmanto kisā lūkhā
dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ
bandhatha janassa dassanāyāti. Te evamāhaṃsu: bandhukarogo no maharājā'ti. Idha panāhaṃ
bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā
appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti5 tassa mayhaṃ bhante
evaṃ hoti3. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ
sañjānanti, tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā
appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī'ti. Ayampi kho me
bhante, bhagavatī dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā
dhammo, supaṭipanno saṅghoti.

Puna ca parāhaṃ bhante, rājā khattiyo muddhāvasitto [PTS Page 122] [\q 122/] pahomi
ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ. Pabbājetāyaṃ vā pabbājetuṃ. Tassa mayhaṃ
bhante, aṭṭakaraṇe6 nisinnassa antarantarā kathaṃ opātenti. Sohaṃ na labhāmi: māme7
bhonto aṭṭakaraṇe6 nisinnassa me antarantarā kathaṃ opātetha.8 Kathāpariyosānaṃ me
bhavanto āgamentūti. Tassa mayhaṃ bhante, antarantarāva.

--------------------------
1. Samagge sammodamāne khīrodakībhūte aññamaññaṃ piyacakkhūhi passante
viharante-[PTS ,]machasaṃ. 2. Uppaṇḍupaṇḍukajāte-syā 3. Etadahosi-syā 4.
Anabhirataṃ-sīmu. 5. Haṭṭhapahaṭṭhe udaggudagge abhiratarūpe paṇītindriye appossukke
paṇṇalome paradavutte migabhūtena cetasā viharante- [PTS.] Machasaṃ 6.
Atthakaraṇe-sīmu.[PTS 7.] Ime-sīmu. 8. Opātentu-sīmu.

[BJT Page 556] [\x 556/]
Kathaṃ opātenti. Idha panāhaṃ bhante bhikkhu pasasāmi yasmiṃ samaye bhagavā
anekasatāya parisāya dhammaṃ deseti. Neva tasmiṃ samaye bhagavato sāvakānaṃ
khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaṃ bhante, bhagavā anekasatāya parisāya
dhammaṃ desasi. Tatraññataro bhagavato sāvako ukkāsi. Tamenaññataro sabrahmacārī
jaṇṇukena ghaṭṭesi: ' appasaddo āyasmā hotu, māyasmā saddamakāsi. Satthā no bhagavā
dhammaṃ desatī'ti, tassa mayhaṃ bhante, etadahosi: acchariyaṃ vata bho, abbhūtaṃ vata
bho. Adaṇḍena vata kira bho asatthena evaṃ suvinītā parisā bhavissatī'ti. Na kho panāhaṃ
bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. Ayampi kho me
bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā
dhammo,supaṭipanno saṅgho'ti.
.1
Puna ca parāhaṃ bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde
vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo
khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ
abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma:
'evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no
puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te suṇanti 'samaṇo khalu
bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena bhagavā
tenupasaṅkamanti. Te bhagava dhammiyā kathāya sandasseti samādapeti samuttejeti [PTS
Page 123] [\q 123/] sampahaṃseti: te bhagavatā dhammiyā kathāya sandassitā
samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ
āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati
dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo,
supaṭipanno saṅgho'ti.
.1
Puna caparāhaṃ bhante, passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde
vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo
khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ
abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma:
'evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no
puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te suṇanti 'samaṇo khalu
bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena bhagavā
tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti
sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā
sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti.
Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati
dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo,
supaṭipanno saṅgho'ti.

Puna ca parāhaṃ bhante, passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde
vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo
khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ
abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma:
'evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no
puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te suṇanti 'samaṇo khalu
bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena bhagavā
tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti
sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā
sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti.
Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati
dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo,
supaṭipanno saṅgho'ti.

Puna ca parāhaṃ bhante, passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde
vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo
khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ
abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma:
'evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no
puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te suṇanti 'samaṇo khalu
bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena bhagavā
tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti
sampahaṃseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā
sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti.
Aññadatthu3 bhagavantaññeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te bhagavā

--------------------------
1. Te bhindantā - syā, machasaṃ 2. Kutassa-syā 3. Aññadatthuṃ-syā.

[BJT Page 558] [\x 558/]

Pabbājeti. Te tathā pabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā
na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti.
Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharanti. Te evamāhaṃsu: 'manaṃ 1 vata bho anassāma, manaṃ1 vata bho
panassāma. Mayaṃ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimhā, abrāhmaṇāva
samānā brāhmaṇamhāti paṭijānimhā, anarahantova samānā arahantomhāti paṭijānimhā.
Idāni khomhā samaṇā, idāni khomhā brāhmaṇā, idāni khomhā arahanto'ti. Ayampi kho me
bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā
dhammo, supaṭipanno saṅgho'ti.

Puna ca paraṃ bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā ahaṃ nesaṃ
jīvitassa padātā2 yasassa āhattā atha ca pana no tathā mayi [PTS Page 124] [\q 124/]
nipaccākāraṃ karonti yathā bhagavati. Bhūtapubbāhaṃ bhante senaṃ abbhūyyāno samāno
imeva isidattapurāṇā thapatayo vimaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ
upagañchiṃ. Atha kho bhante, ime isidattapurāṇā thapatayo bahudeva rattiṃ dhammiyā
kathāya vītināmetvā yato ahosi bhagavā tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu.
Tassa mayhaṃ bhante, etadahosi: 'acchariyaṃ vata bho, abbhūtaṃ vata bho,ime
isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ tesaṃ jīvitassa padātā, yasassa
āhattā. Atha ca pana no tathā mayi nipaccākāraṃ karonti yathā bhagavati. Addhā ime
āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī'ti. Ayampi kho
me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto
bhagavatā dhammo supaṭipanno saṅgho'ti.

Puna ca paraṃ bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi
kosalako, bhagavāpi āsītiko, ahampi āsitiko yampi bhante, bhagavāpi khattiyo, ahampi
khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahamipi āsītiko,
imināvārahāmevāhaṃ bhante, bhagavati paramanipaccākāraṃ kattuṃ. Cittūpavāraṃ
upadaṃsetuṃ. Handa ca dāni mayaṃ bhante, gacchāma. Bahukiccā mayaṃ bahukaraṇiyā'ti.
Yassadāni tvaṃ mahārāja, kālaṃ maññasīti:atha kho rājā pasenadi kosalo uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

-------------------------
1.Mayaṃ-syā 2. Jivikāya,dātā-machasaṃ ,jīvitaṃ dātā-[PTS.]

[BJT Page 560] [\x 560/]

Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi: 'eso
bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto.
Uggaṇhātha1 bhikkhave, dhammacetiyāni. Pariyāpuṇātha [PTS Page 125] [\q 125/]
bhikkhave, dhammacetiyāni. Dhāretha bhikkhave, dhammacetiyāni. Atthasaṃhitāni
bhikkhave, dhammacetiyāni ādibrahmacariyakānī'ti.

Idamavoca bhagavā attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Dhammacetiyasuttaṃ navamaṃ.

--------------------------
1. Uggaṇhatha -machasaṃ,syā.

[BJT Page 562] [\x 562/]
2.4.10
Kaṇṇakatthala suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ujukāyaṃ1 viharati kaṇṇakatthale migadāye. Tena
kho pana samayena rājā pasenadi kosalo ujukaṃ anuppatto hoti kenacideva karaṇīyena.
Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ ambho purisā yena
bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi.
Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, 'rājā bhante, pasenadi
kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāraṃ pucchatī'ti. Evañca vadehi: 'ajja kira bhante, rājā pasenadi kosalo
pacchābhattaṃ bhūttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī'ti. Evaṃ devāti kho
so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so
puriso bhagavantaṃ etadavoca: 'rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati.
Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: ajja kira
bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya
upasaṅkamissatī'ti.

Assosuṃ kho somā ca bhaginī sakulā ca bhaginī 'ajja [PTS Page 126] [\q 126/] kira rājā
pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī'ti.
Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ pasenadiṃ kosalaṃ bhattābhihāre
upasaṅkamitvā etadavocuṃ: 'tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā
vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 'somā ca
bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaṃ appataṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchanti'ti.

Atha kho rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā
pasenadi kosalo bhagavantaṃ etadavoca: 'somā ca bhante, bhaginī sakulā ca bhaginī
bhagavato pāde sirasā vandanti. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchantī'ti. Kimpana mahārāja, somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ
nālatthu'nti.

[BJT Page 564] [\x 564/]

Assosuṃ kho bhante, somā ca bhaginī sakulā ca bhaginī, ' ajja kira rājā pasenadi kosalo
pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī'ti. Atha kho bhante,
somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etadavocuṃ: tena hi
mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, somā ca bhante, bhaginī sakulā ca bhaginī
bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchantī'ti.

Sukhiniyo hontu mahārāja, somā ca bhaginī sakulā ca bhaginīti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: " sutaṃ metaṃ bhante samaṇo
gotamo evamāha: 'natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ
ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī'ti. Ye te bhante evamāhaṃsu: 'samaṇo
gotamo evamāha: [PTS Page 127] [\q 127/] natthi so samaṇo vā brāhmaṇo vā yo
sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati. Netaṃ ṭhānaṃ vijjatīti. Kacci
te bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti. Dhammassa
cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ
āgacchatī'ti.

Ye te mahārāja, evamāhaṃsu: 'samaṇo gotamo evamāha: natthi so samaṇo vā brāhmaṇo vā
yo sabbaññu sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati. Netaṃ ṭhānaṃ vijjati. Na
me tena vuttavādino abbhācikkhanti ca pana maṃ te asatā abhutenā'ti.
Atha kho rājā pasenadi kosalo viḍūḍabhaṃ1 senāpatiṃ āmantesi: 'ko nu khojja2 senāpati,
imaṃ kathāvatthuṃ 3 rājantepure abbhudāhāsīti? 'Sañjayo mahārāja, brāhmaṇo ākāsagotto'ti.

Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi,'ehi tvaṃ amho purisa, mama
vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantesi. Rājā taṃ4 bhante, pasenadi kosalo
āmantetī'ti. Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo
brāhmaṇo ākāsagotto tenupasaṅkami, upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ
etadavoca: 'rājā taṃ bhante, pasenadi kosalo āmantetī'ti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: siyā nu kho bhante, bhagavatā
aññadeva kiñci sandhāya vācā bhāsitā5, tañca jano aññathā vipaccāgaccheyyāti?6.

Abhijānāmi mahārāja vācaṃ bhāsitāti7.

-------------------------
1. Viṭaṭūbhaṃ-machasaṃ 2. Ko nu kho-machasaṃ,syā[PTS 3.] Kathāvatthu-sīmu 4. Rājā
te-[PTS 5.] Sandhāya bhāsitaṃ-machasaṃ,syā,[PTS 6.] Paccāgaccheyya-machaṃ,syā,[PTS 7.]
Abhijānāmi mahārāja vācaṃ bhāsitāti. Machasaṃ,syā,[PTS,]ūnaṃ.

[BJT Page 566] [\x 566/]
Yathā kathampana bhante, bhagavā abhijānāti vācaṃ bhāsitāti?1.

Evaṃ kho ahaṃ mahārāja, abhijānāmi vācaṃ bhāsitā1 'natthi so samaṇo vā brāhmaṇo vā,
[PTS Page 128] [\q 128/] yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ
vijjatī'ti.

Heturūpaṃ bhante, bhagavā āha saheturūpaṃ bhante bhagavā āha:'natthi so samaṇo vā
brāhmaṇo vā,yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatīti. Cattāro
me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ nu kho bhante, catunnaṃ
vaṇṇānaṃ siyā viseso, siyā nānākaraṇa'nti?

Cattāro 'me mahārāja, vaṇṇā. Khattiyā brāhmaṇā vessā suddā. Imesaṃ kho mahārāja,
catunnaṃ vaṇṇānaṃ dve vaṇṇā aggamakkhāyanti, khattiyā ca brāhmaṇā ca. Yadidaṃ
abhivādanapaccuṭṭhānaañjalikammasāmicīkammānanti2.

Nāhaṃ bhante, bhagavantaṃ diṭṭhadhammikaṃ pucchāmi, samparāyikāhaṃ bhante,
bhagavantaṃ pucchāmi. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ
nu kho bhante, catunnaṃ vaṇṇānaṃ siyā viseso, siyā nānākaraṇanti?

Pañcimāni mahārāja, padhāniyaṅgāni. Katamāni pañca? Idha mahārāja, bhikkhū saddho hoti,
saddahati tathāgatassa bodhiṃ: 'itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ
buddho bhagavā'ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato
nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathābhūtaṃ
attānaṃ āvīkattā satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṃ
dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo
anikkhittadhūro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya
samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho mahārāja,
pañca padhāniyaṅgāni. Cattārome mahārāja, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Te
cassu imehi pañcahi padhāniyaṅgehi samannāgatā, taṃ nesaṃ3 cassa dīgharattaṃ hitāya
sukhāyāti.

Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [PTS Page 129] [\q 129/] suddā,te
cassu imehi pañcahi padhāniyaṅgehi samannāgatā ettha pana nesaṃ bhante, siyā viseso siyā
nānākaraṇanti?.
--------------------------
1.Vacā bhāsitā-sīmu. 2. Sāmīcikammānīti-machasaṃ ,sāmicikammanti-syā,[PTS. 3.]Ettha
pana nesaṃ-machasaṃ

[BJT Page 568] [\x 568/]

Ettha kho pana nesāhaṃ mahārāja, padhānavemattataṃ1 vadāmi. Seyyathāpassu2 mahārāja,
dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā
assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi mahārāja, ye te dve
hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva
dantakāraṇaṃ gaccheyyuṃ. Dantāva dantabhūmiṃ sampāpuṇeyyunti?

Evaṃ bhante.
Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te
adantāva dantakāraṇaṃ gaccheyyuṃ. Adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathāpi
te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti?

Nohetaṃ bhante.

Evameva kho mahārāja, yaṃtaṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā
āraddhaviriyena paññavatā, taṃ vata assaddho bavhābādho saṭho māyāvī kusito duppañño
pāpuṇissatī'ti netaṃ ṭhānaṃ vijjatīti.

Heturūpaṃ bhante, bhagavā āha. Saheturūpaṃ bhante bhagavā āha. Cattāro me bhante,
vaṇṇā: khattiyā brāhmaṇā vessā suddā, te cassu imehi pañcahi padhāniyaṅgehi
samannāgatā, te cassu sammappadhānā. Ettha pana nesaṃ bhante, siyā viseso, siyā
nānākaraṇanti.

Ettha kho pana nesāhaṃ3 mahārāja, na kiñci nānākaraṇaṃ vadāmi, yadidaṃ vimuttiyā
vimuttiṃ. Seyyathāpi mahārāja, puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya,
tejo pātukareyya. Atha aparo puriso sukkhaṃ sālakaṭṭhaṃ [PTS Page 130] [\q 130/]
ādāya, aggiṃ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaṃ ambakaṭṭhaṃ
ādāya aggiṃ abhinibbatteyya. Tejo pātukareyya. Atha aparo puriso sukkhaṃ
udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātukareyya. Taṃ kiṃ maññasi
mahārāja, siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ, acciyā
vā acciṃ vaṇṇena vā vaṇṇaṃ, ābhāya vā ābhanti?

No hetaṃ bhante.

Evameva kho mahārāja, yaṃ taṃ tejaṃ viriyaṃ nippharati, taṃ4 padhānābhinibbattaṃ5 nāhaṃ
tattha kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti.

--------------------------
1. Nānatthaṃ-sīmu, vemattaṃ-[PTS 2.] Seyyathāpissu-machasaṃ,[PTS 3.] Ettha kho nesāhaṃ-
machasaṃ,[PTS 4.] Vīriyā nimmathitaṃ-machasaṃ 5. Pacchābhinibbattaṃ-sīmu.

[BJT Page 570] [\x 570/]
Heturūpaṃ bhante, bhagavā āha, saheturūpaṃ bhante, bhagavā āha kiṃ pana bhante, atthi
devāti? Kiṃ pana tvaṃ mahārāja? Evaṃ vadesi: kiṃ pana bhante, atthi devāti? Yadi vā te
bhante, devā āgantāro itthattaṃ, yadi vā anāgantāro itthattanti. Ye te mahārāja? Devā
sabyāpajjhā te devā āgantāro itthattaṃ ye te devā abyāpajjhā, te devā anāgantāro itthattanti.

Evaṃ vutte viḍūḍabho1 senāpati bhagavantaṃ etadavoca: 'ye te bhante devā sabyāpajjhā
āgantāro itthattaṃ, te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā
cāvessanti vā pabbājessanti vā'ti.

Atha kho āyasmato ānandassa etadahosi: 'ayaṃ kho viḍūḍabho senāpati rañño pasenadissa
kosalassa putto. Ahaṃ bhagavato putto. Ayaṃ kho kāloyaṃ putto puttena manteyyā'ti.

Atha kho āyasmā ānando viḍūḍabhaṃ senāpatiṃ āmantesi: 'tenahi senāpati, taṃ yevettha
paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi senāpati,
yāvatā rañño pasenadissa kosalassa vijitaṃ, yattha ca rājā pasenadi kosalo issariyādhipaccaṃ
rajjaṃ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā
apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā
pabbājetuṃ vā'ti?

Yāvatā bho rañño pasenadissa kosalassa vijitaṃ, yattha ca rājā pasenadi kosalo
issariyādhipaccaṃ [PTS Page 131] [\q 131/] rajjaṃ kāreti. Pahoti tattha rājā pasenadi
kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ
vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti

Taṃ kiṃ maññasi senāpati, yāvatā rañño pasenadissa kosalassa avijitaṃ, yattha ca rājā
pasenadi kosalo issariyādhipaccaṃ rajjaṃ na kāreti. Pahoti tattha rājā pasenadi kosalo
samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā
abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti

Yāvatā rañño pasenadissa kosalassa avijitaṃ, yattha ca rājā pasenadissa kosalo
issariyādhipaccaṃ rajjaṃ na kāreti.Na tattha pahoti rājā pasenadi kosalo samaṇaṃ vā
brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā
abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti
Taṃ kiṃ maññasi senāpati, sutā te devā tāvatiṃsāti?

Evaṃ bho, sutaṃ me devā tāvatiṃsā. Idhāpi bhotā raññā pasenadinā kosalena sutā devā
tāvatiṃsā'ti.

--------------------------
1. Viṭaṭūbho-machasaṃ.

[BJT Page 572] [\x 572/]

Taṃ kiṃ maññasi senāpati, pahoti rājā pasenadi kosalo deve tāvatiṃse tamhā ṭhānā cāvetuṃ
vā pabbājetuṃ vāti?

Dassanāyapi bho rājā pasenadi kosalo deve tāvatiṃse nappahoti. Kuto pana tamhā ṭhānā
cāvessati vā pabbājessati vā'ti.

Evameva kho senāpati. Ye te devā sabyāpajjhā āgantāro itthattaṃ te devā, ye te devā
abyāpajjhā anāgantāro itthattaṃ, te devā dassanāyapi nappahonti, kuto pana tamhā ṭhānā
vācessanti vā pabbājessanti vā'ti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: 'ko nāmo ayaṃ bhante bhikkhūti?

Ānando nāma mahārājāti.

Ānando vata bho ānandarūpo vata bho. Heturūpaṃ [PTS Page 132] [\q 132/] bhante
āyasmā ānando āha. Saheturūpaṃ bhante, āyasmā ānando āha.
Kiṃ pana bhante, atthi brahmāti?

Kiṃ pana tvaṃ mahārāja evaṃ vadesi: kiṃ pana bhante, atthi brahmāti?

Yadi vā so bhante, brahmā āgantā itthattaṃ. Yadi vā anāgantā itthattanti.
Yo so mahārājā brahmā sabyāpajjho,so brahmā āgantā itthattaṃ, yo so brahmā abyāpajjho so
brahmā anāgantā itthattanti.

Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca: 'sañjayo mahārāja,
brāhmaṇo ākāsagotto āgato'ti.

Atha kho rājā pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca: 'ko nu kho
brāhmaṇa, imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti?
'Viḍūḍabho mahārāja, senāpatī'ti. Viḍūḍabho senāpati evamāha: sañjayo mahārāja,
brāhmaṇo ākāsagotto'ti.

Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca. Yānakālo mahārājāti. Atha
kho rājā pasenadi kosalo bhagavantaṃ etadavoca: sabbaññūtaṃ mayaṃ bhante bhagavantaṃ
apucchimhā sabbaññūtaṃ bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena
camhā attamanā cātuvaṇṇiṃ suddhiṃ1 mayaṃ bhante, bhagavantaṃ apucchimhā
cātuvaṇṇiṃ suddhiṃ bhagavā vyākāsi tañca panamhākaṃ ruccati. Ceva khamati ca. Tena
camhā attamanā adhideve mayaṃ

--------------------------
1.Cātuvaṇṇisuddhiṃ-machasaṃ.

[BJT Page 574] [\x 574/]

Bhante, bhagavantaṃ apucchimhā, adhideve bhagavā vyākāyi. Tañca panamhākaṃ ruccati
ceva khamati ca. Tena camhā attamanā. Adhibrahmānaṃ mayaṃ bhante, bhagavantaṃ
apucchimhā, adhibrahmānaṃ bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca,
tena camhā attamanā. Yaṃ yadeva ca pana maya bhante, bhagavantaṃ apucchimhā
tantadeva bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā
attamanā handa [PTS Page 133] [\q 133/] cadāni mayaṃ bhante, gacchāma bahukiccā
mayaṃ bahukaraṇīyāti.

Yassadāni tvaṃ mahārāja, kālaṃ maññasiti.

Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.

Kaṇṇakatthala suttaṃ dasamaṃ.

Rājavaggo catuttho

Tassa vaggassa uddānaṃ.

Ghaṭīkāro raṭṭhapālo makhādevo madhuriyaṃ,
Bodhi aṅgilimālo ca piyajātaṃ bāhitikaṃ,
Dhammacetiya suttaṃ ca dasamaṃ kaṇṇakatthalaṃ.

[BJT Page 576] [\x 576/]

5. Brāhmaṇavaggo
2.5.1

Brahmāyusuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā videhesu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhūsatehi. Tena kho pana samayena brāhmāyu nāma brāhmaṇo
mithilāyaṃ paṭivasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko
jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ
itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi
kho brahmāyu brāhmaṇo: " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito
videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ
kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo .1
Abbhūggato 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa sampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti'ti. [PTS Page 134] [\q 134/]

.1
Tena kho pana samayena brahmāyussa brāhmaṇassa uttaro nāma māṇavo antevāsī hoti
tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ
padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho brahmāyu
brāhmaṇo uttaraṃ māṇavaṃ āmantesi: 'ayaṃ tāta uttara, samaṇo gotamo sakyaputto
sakyakulā pabbajito videhesu cārikaṃ carati mahatā bhikkhūsaṅghena saddhiṃ pañcamattehi
bhikkhusatehi. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
abbhūggato'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa sampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.So imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā ññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti'ti. Ehi tvaṃ tāta uttara, yena
samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ
bhavantaṃ gotamaṃ tathā santaṃ yeva saddo abbhuggato. Yadi vā no tathā, yadi vā so
bhavaṃ gotamo tādiso, yadi vā na tādiso, tayā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāmā'ti.
Yathā kathampanāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi: yadi vā taṃ bhavantaṃ
gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo
tādiso yadivā natādiso'ti.

[BJT Page 578] [\x 578/]

Āgatāni kho tāta uttara, amhākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi
samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā, sace agāraṃ ajjhāvasati,
rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati:
sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke
vivattacchado1. Ahaṃ kho pana te tāta uttara,mantānaṃ dātā, tvaṃ me mantānaṃ
paṭiggahetāti.

Evaṃ hoti kho uttaro māṇavo brahmāyussa brāhmaṇassa paṭissutvā uṭṭhāyāsanā
brahmāyuṃ brāhmaṇaṃ abhivādetvā padakkhiṇaṃ katvā videhesu yena bhagavā tena [PTS
Page 135] [\q 135/] cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uttaro māṇavo bhagavato
kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi. Addasā kho uttaro māṇavo bhagavato
kāye dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu
mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati: ' kosohite ca
vatthaguyhe pahūtajivhatāya cā'ti. Atha kho bhagavato etadahosi: 'passati kho me ayaṃ
uttaro māṇavo dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu
mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati kosohite ca
catthaguyhe pahūtajivhatāya cā'ti.
Atha kho bhagava tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi2. Yathā addasa uttaro
māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi
kaṇṇasotāni anumasi parimasi3. Ubhopi nāsikāsotāni anumasi parimasi. Kevalampi4
lalāṭamaṇḍalaṃ5 jivhāya chādesi.

Atha kho uttarassa māṇavassa etadahosi: samannāgato kho samaṇo gotamodvattiṃsa
mahāpurisalakkhaṇehi. Yannūnāhaṃ samaṇaṃ gotamaṃ anubandheyyaṃ iriyāpathañcassa
passeyya'nti. Atha kho uttaro māṇavo satta māsāni bhagavantaṃ anubandhi jāyāva
anapāyinī atha kho uttaro māṇavo sattannaṃ māsānaṃ accayena videhesu yena mithilā tena
cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena mithilā yena brahmāyu brāhmaṇo
tenupasaṅkami. Upasaṅkamitvā brahmāyuṃ brāhmaṇaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ brahmāyu brāhmaṇo etadavoca: kacci tāta
uttara, taṃ bhavantaṃ gotamaṃ tathā santaṃ yeva saddo [PTS Page 136] [\q 136/]
abbhuggato no aññatā, kacci ca pana so bhavaṃ gotamo tādiso, no aññādiso'ti.

-------------------------
1.Vīvattacchaddo-sīmu 2. Abhisaṅkhāresi-syā 3. Paṭimasi-machasaṃ,syā,[PTS 4.]
Kevalakampi-[PTS 5.] Nalāṭamaṇḍalaṃ-machasaṃ,syā,[PTS.]

[BJT Page 580] [\x 580/]

Tathāsantaṃyeva bho taṃ bhavantaṃ gotamaṃ tathā saddo abbhuggato, no aññathā, tādiso
ca bho so bhavaṃ gotamo, na aññādiso. Samannāgato ca so bho bhavaṃ gotamo dvattiṃsa
mahāpurisalakkhaṇehi.

Suppatiṭṭhitapādo kho pana so bhavaṃ gotamo, idampi tassa1 bhoto gotamassa
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

Heṭṭhā kho panassa bhoto gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni
sanābhikāni sabbākāraparipūrāṇi.

Āyatapaṇhī kho pana so bhavaṃ gotamo

Dīghaṅgulī kho pana so bhavaṃ gotamo
Mudutaḷuṇahatthapādo kho pana so bhavaṃ gotamo

Jālahatthapādo kho pana so bhavaṃ gotamo

Ussaṅkhapādo kho pana so bhavaṃ gotamo

Eṇijaṅgho kho pana so bhavaṃ gotamo

hitakova kho pana so bhavaṃ gotamo anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati
parimajjati.

Kosohitavatthaguyho kho pana so bhavaṃ gotamo.

Suvaṇṇavaṇṇo kho pana so bhavaṃ gotamo kañcanasantibhattaco.

Sukhumacchavi kho pana so bhavaṃ gotamo sukhumattā chaviyā rajojallaṃ kāye na
upalippati.2

Ekekalomo kho pana so bhavaṃ gotamo,ekekāni lomāni lomakūpesu jātāni.

Uddhaggalomo kho pana so bhavaṃ gotamo uddhaggāni lomāni jātāni nīlāni
añjanavaṇṇāni kuṇḍalāvattāni3 padakkhiṇāvattakajātāni.

Brahmujjugatto kho pana so bhavaṃ gotamo

Sattussado kho pana so bhavaṃ gotamo

Sīhapubbaddhakāyo kho pana so bhavaṃ gotamo

Citantaraṃso kho pana so bhavaṃ gotamo

Nigrodhaparimaṇḍalo kho pana so bhavaṃ gotamo, yāvatakvassa kāyo tāvatakvassa vyāmo
yāvatakvassa vyāmo tāvatakvassa kāyo

------------------------
1. Idampissa-sīmu. 2. Upalimpati-sīmu, machasaṃ 3, kuṇḍalāvaṭṭāni-machasaṃ, syā.

[BJT Page 582] [\x 582/]

Samavattakkhandho kho pana so bhavaṃ gotamo
Rasaggasaggi kho pana so bhavaṃ gotamo
Sīhahanu kho [PTS Page 137] [\q 137/] pana so bhavaṃ gotamo
Cattāḷisadanto kho pana so bhavaṃ gotamo
Samadanto kho pana so bhavaṃ gotamo
Avivaradanto kho pana so bhavaṃ gotamo
Susukkadāṭho kho pana so bhavaṃ gotamo
Pahutajivho kho pana so bhavaṃ gotamo
Brahmassaro kho pana so bhavaṃ gotamo ,karavīkabhāṇī.
Abhinīlanetto kho pana so bhavaṃ gotamo
Gopakhumo kho pana so bhavaṃ gotamo

Uṇṇā kho panassa bhoto gotamassa bhamukantare jātā odātā mudutulasantibhā.

Uṇhīsasīso kho pana so bhavaṃ gotamo idampi tassa bhoto gotamassa mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati. Imehi kho so bhavaṃ gotamo dvatiṃsa
mahāpurisalakkhaṇehi samannāgato.

Gacchanto kho pana so bhavaṃ gotamo dakkhiṇeneva pādena paṭhamaṃ pakkamati, so
nātidūre pādaṃ uddharati, nāccāsanne pādaṃ nikkhipati, so nātisīghaṃ gacchati, nātisanikaṃ
gacchati, na ca adduvena addūvaṃ saṅghaṭṭento gacchati, na ca gopphakena gopphakaṃ
gaṅghaṭṭento gacchati, so gacchanto na satthiṃ unnāmeti, na satthiṃ onāmeti, na sattiṃ
sannāmeti, na sattiṃ vināmeti. Gacchato kho panassa bhoto gotamassa adharakāyova1 iñjati.
Na ca kāyabalena gacchati. Avalokento kho pana so bhavaṃ gotamo sabbakāyeneva
avaloketi. So na uddhaṃ ulloketi. Na adho oloketi. Na ca vipekkhamāno gacchati.
Yugamattañca pekkhati. Tato cassa uttariṃ anāvaṭaṃ ñāṇadassanaṃ bhavati.

So antaragharaṃ pavisanto na kāyaṃ unnāmeti. Na kāyaṃ onāmeti. Na kāyaṃ sannāmeti.
[PTS Page 138] [\q 138/] na kāyaṃ vināmeti. So nātidūre nāccāsanne āsanassa parivattati.
Na ca pāṇinā ālambhitvā āsane nisīdati. Na ca āsanasmiṃ kāyaṃ pakkhipati. So antaraghare
nisinno samāno na hatthakukkuccaṃ āpajjati. Na pādakukkuccaṃ āpajjati. Na ca adduvena
adduvaṃ2 āropetvā nisīdati. Na ca gopphakena gopphakaṃ āropetvā nisīdati. Na ca pāṇinā
hanukaṃ upādiyitvā3 nisīdati. So antaraghare nisinnova samāno nacchambhati na kampati
na vedhati na paritassati. Acchamahī akampī avedhī aparitassī vigatalomahaṃso.
Vivekāvatto ca4 so bhavaṃ gotamo antaraghare nisinno hoti.

-------------------------
1. Āraddhakāyova-syā 2. Addhavena addhavaṃ-sya 3. Upadahitvā-machasaṃ upadahetvā-syā
4. Vivekavatto-sīmu.

[BJT Page 584] [\x 584/]
So pattodakaṃ patigaṇhanto na pattaṃ unnāmeti. Na pattaṃ onāmeti. Na pattaṃ sannāmeti.
Na pattaṃ vināmeti. So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ. So na
bulubulukārakaṃ1 pattaṃ dhovati. Na samparivattakaṃ pattaṃ dhovati. Na pattaṃ bhumiyaṃ
nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā
honti. So pattodakaṃ chaḍḍheti nātidūre nāccāsanne na ca vicchaḍḍayamāno.

So odanaṃ patigaṇhanto2 na pattaṃ unnāmeti. Na pattaṃ onāmeti. Na pattaṃ sannāmeti na
pattaṃ vināmeti. So odanaṃ patigaṇhāti nātithokaṃ nātibahuṃ. Byañjanaṃ kho pana so
bhavaṃ gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaṃ atimāneti3.
Dvattikkhattuṃ kho pana so bhavaṃ gotamo mukhe ālopaṃ samparivattetvā ajjhoharati. Na
cassa kāci odanamiñjā asambhinnaṃ kāyaṃ pavisati, na cassa kāci odanamiñjā mukhe
avasiṭṭhā hoti. Athāparaṃ ālopaṃ upanāmeti. Rasapaṭisaṃvedi kho pana so bhavaṃ gotamo
āhāraṃ āhāreti no ca rasarāgapaṭisaṃvedī. Aṭṭhaṅgasamannāgataṃ kho pana so bhavaṃ
gotamo āhāraṃ āhāreti. Neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva
imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya iti purāṇañca
[PTS Page 139] [\q 139/] vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi.
Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā'ti.

So bhuttāvī pattodakaṃ patigaṇhanto na pattaṃ unnāmeti na pattaṃ onāmeti. Na pattaṃ
sannāmeti. Na pattaṃ vināmeti. So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ. So na
bulubulukārakaṃ1 pattaṃ dhovati na samparivattakaṃ pattaṃ dhovati. Na pattaṃ bhumiyaṃ
nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā
honti. So pattodakaṃ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno. So bhuttāvī
na pattaṃ4 bhumiyaṃ nikkhipati nātidure nāccāsanne. Na ca anattiko pattena hoti, na ca
ativelānurakkhī pattasmiṃ.









So bhuttāvī muhuttaṃ tuṇhī nisidati. Na ca anumodanassa kālamatināmeti. So bhuttāvī
anumodati. Na taṃ bhattaṃ garahati. Na aññaṃ bhattaṃ pāṭikaṅkhati5 aññadatthu
dhammiyāva kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. So taṃ
parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā
uṭṭhāyāsanā pakkamati.

--------------------------
1.Khulukhulukārakaṃ-machasaṃ,syā,[PTS. 2.] Paṭiggaṇhantomachasaṃ,syā 3.
Atināmeti-machasaṃ,syā,[PTS 4.] Bhuttāvī pattaṃ-[PTS 5.] Paṭikaṅkhī-sīmu.

[BJT Page 586] [\x 586/]

So nātisīghaṃ gacchati. Nātisanikaṃ gacchati. Na ca nimuccitukāmo1 gacchati na ca tassa
bhoto gotamassa kāye cīvaraṃ accukkaṭṭhaṃ hoti, na ca accokkaṭṭhaṃ, na ca kāyasmiṃ
allīnaṃ, na ca kāyasmā apakaṭṭhaṃ, na ca tassa bhoto gotamassa kāyamhā vāto cīvaraṃ
apavahati2. Na ca tassa bhoto gotamassa kāye rajojallaṃ upalippati3

So ārāmagato nisīdati paññatte āsane. Nisajja pāde pakkhāleti. Na ca so bhavaṃ gotamo
pādamaṇḍanānuyogamanuyutto viharati. So pāde pakkhāletvā nisīdati pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So neva attavyābādhāya ceteti na
paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Attahitaṃ parahitaṃ ubhayahitaṃ
sabbalokahitameva [PTS Page 140] [\q 140/] so bhavaṃ gotamo cintento nisinno hoti.

So ārāmagato parisatiṃ dhammaṃ deseti na taṃ parisaṃ ussādeti. Na taṃ parisaṃ apasādeti.
Aññadatthu dhammiyāva kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti
sampahaṃseti. Aṭṭhaṅgasamannāgato kho panassa bhoto gotamassa mukhato
ghosoniccharati. Vissaṭṭhoca viññeyyo ca mañchu ca savanīyo ca bindu ca avisārī ca
gambhīro ca ninnādi ca. Yathāparisaṃ kho pana so bhavaṃ gotamo sarena viññāpeti. Na
cassa bahiddhā parisāya ghoso niccharati. Te tena bhotā gotamena dhammiyā kathāya
sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā pakkamanti
apalokayamānāyeva avijahantā bhāvena4. Addasāma kho mayaṃ bho taṃ bhavantaṃ
gotamaṃ gacchantaṃ. Addasāma ṭhitaṃ. Addasāma antaragharaṃ pavisantaṃ5 addasāma
antaraghare nisinnaṃ tuṇhībhūtaṃ. Addasāma bhuttāviṃ anumodantaṃ. Addasāma ārāmaṃ
gacchantaṃ6 addasāma āramagataṃ nisinnaṃ tuṇhībhūtaṃ. Addasāma āramagataṃ parisatiṃ
dhammaṃ desentaṃ. Ediso ca ediso ca bho so bhavaṃ gotamo, tato ca bhiyyo'ti.

Evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā
tenañjaliṃ panāmetvā tikkhattuṃ udānaṃ udānesi: namo tassa bhagavato arahato
sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa
bhagavato arahato sammāsambuddhassa. Appeva nāma mayaṃ kadāci karahaci tena bhotā
gotamena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo'ti.

--------------------------
1. Muccitukāmo-machasaṃ,syā,[PTS,] vimuccitukāmo-sīmu. 2. Asaṃvahati-syā 3.
Upalimpati-sīmu,syā,machasaṃ 4. Avijahantā-machasaṃ 5. Addasāma antaragharaṃ
pavisantaṃ-[PTS,]ūnaṃ 6.Āgacchantaṃ-syā.

[BJT Page 588] [\x 588/]

Atha kho bhagavā videhesu anupubbena cārikaṃ caramāno yena mithilā tadavasari. Tatra
sudaṃ bhagavā mithilāyaṃ viharati makhādevambavane assosuṃ kho methileyyakā1
brāhmaṇagahapatikā samaṇo khalu bho [PTS Page 141] [\q 141/] gotamo sakyaputto
sakyakulā pabbajito videhesu cārikaṃ caramāno mahatā bhikkhū saṅghena saddhiṃ
pañcamattehi bhikkhusatehi mithilaṃ anuppatto mithilāyaṃ viharati makhādevambavane.
Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho
pana tathārūpānaṃ arahataṃ dassanaṃ hoti'ti. Atha kho methileyyakā1 appekacce
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu,
sammodanīyaṃ kathaṃ sārāṇīyaṃ2 vītisāretvā ekamantaṃ nisidiṃsu. Appekacce yena
bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisidiṃsu, appekacce bhagavato santike
nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

Assosi kho brahmāyu brāhmaṇo,'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito
mithilaṃ anuppatto, mithilāyaṃ viharati makhādevambavane'ti. Atha kho brahmāyu
brāhmaṇo sambahulehi māṇavakehi saddhiṃ yena makhādevambavanaṃ tenupasaṅkami,
atha kho brahmāyuno brāhmaṇassa avidūre ambavanassa etadahosi: 'na kho metaṃ
patirūpaṃ yohaṃ pubbe appaṭisaṃvidito samaṇaṃ gotamaṃ dassanāya upasaṅkameyya'nti.
Atha kho brahmāyu brāhmaṇo aññataraṃ māṇavakaṃ āmantesi: 'ehi tvaṃ māṇavaka, yena
samaṇo gotamo tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, brahmāyu bho gotama
brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchatī'ti. Evaṃ ca vadehi,brahmāyu bho gotama,brāhmaṇo jiṇṇo vuddho mahallako
addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragu
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā kho brāhmaṇagahapatikā mithilāyaṃ
paṭivasanti brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ bhogehi. Brahmāyu tesaṃ
brāhmaṇo aggamakkhāyati yadidaṃ mantehi. [PTS Page 142] [\q 142/] brahmāyu tesaṃ
brāhmaṇo aggamakkhāyati yadidaṃ āyunā ceva yasasā ca. So bhoto gotamassa
dassanakāmo'ti.

-------------------------
1.Mithileyyakā-machasaṃ,sya 2.Sāraṇiyaṃ-machasaṃ.

[BJT Page 590] [\x 590/]

Evaṃ bhoti kho so māṇavako brahmāyussa brāhmaṇassa paṭissutvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so māṇavako bhagavantaṃ
etadavoca: brahmāyu bho gotama, brāhmaṇo bhagavantaṃ gotamaṃ appābādhaṃ
appātaṅkaṃ la lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Brahmāyu bho gotama, brāhmaṇo
jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ
vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā bho brāhmaṇagahapatikā
mithilāyaṃ paṭivasanti, brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ bhogehi.
Brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ mantehi. Brahmāyu tesaṃ brāhmaṇo
aggamakkhāyati yadidaṃ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo'ti.

'Yassadāni māṇavaka, brahmāyu brāhmaṇo kālaṃ maññatī'ti.

Atha kho so māṇavako yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā
brahmāyuṃ brāhmaṇaṃ etadavoca: 'katāvakāso kho bhavaṃ samaṇena gotamena, yassadāni
bhavaṃ kālaṃ maññatī'ti.

Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Addasā kho sā parisā
brahmāyuṃ brāhmaṇaṃ dūratova āgacchantaṃ, disvāna atha naṃ1 okāsamakāsi yathā taṃ
ñātassa yasassino. Atha kho brahmāyu brāhmaṇo taṃ parisaṃ etadavoca: alaṃ bho,
nisīdatha tumhe sake āsane, idhāhaṃ samaṇassa gotamassa santike nisīdissāmīti. Atha kho
brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho brahmāyu brāhmaṇo bhagavato [PTS Page 143] [\q 143/] kāye dvattiṃsa
mahāpurisalakkhaṇāni sammannesi. Addasā kho brahmāyu brāhmaṇo bhagavato kāye
dvattiṃsa mahāpurisalakkhaṇāni, yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu
kaṅkhati vicikicchati nādhimuccati na sampasīdati. Kosohite ca vatthaguyhe pahūtajivhatāya
ca. Atha kho brahmāyu brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi:

'Ye me dvattiṃsāti sutā mahāpurisalakkhaṇā,
Duve tesaṃ na passāmi bhoto kāyasmiṃ gotama.

Kacci kosohitaṃ bhoto vatthaguyhaṃ naruttama,
Nārīsahanāma savhayā2 kacci jivhā na rassikā3

Kacci pahutajivhosi? Yathā taṃ jāniyāmase,
Ninnāmayetaṃ tanukaṃ kaṅkhaṃ vinaya no ise,

Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāsā pucchemu4 yaṃ kiñci abhipatthita'nti.

-------------------------
1. Disvāna oramiya-machasa , disvā oramattha-syā , disvāna oramattha-[PTS 2.]
Nārīsamānasavhayā-sīmu, machasaṃ 3. Tadassikā-sīmu, na dassakā-machasaṃ 4,
pucchema-sīmu, pucchāma -machasaṃ,syā,[PTS]

[BJT Page 592] [\x 592/]

Atha kho bhagavato etadahosi: 'passati kho me ayaṃ brahmāyu brāhmaṇo dvattiṃsa
mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati
vicikicchati nādimuccati na sampasīdati kosohite ca catthaguyha pahūtajivhatāya cāti. Atha
kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi. Yathā addasa brahmāyu
brāhmaṇo bhagavato kosohitaṃ catthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi
kaṇṇasotāni anumasi parimasi1, ubhopi nāsikāsotāni anumasi parimasi. Kevalampi2
lalāṭamaṇḍalaṃ3 jivhāya chādesi4 atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi
paccabhāsi.

Ye te dvattiṃsāti sutā mahāpurisalakkhaṇā,
Sabbe te mama kāyasmiṃ mā te kaṅkhāhu brāhmaṇa.

Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa. [PTS Page 144] [\q 144/]
Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāso pucchassu yaṃ kiñci abhipatthitanti.

Atha kho brahmāyussa brāhmaṇassa etadahosi: 'katāvakāso khomhi samaṇena gotamena.
Kinnu kho ahaṃ samaṇaṃ gotamaṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikaṃ
vāti. Atha kho brahmāyussa brāhmaṇassa etadahosi: 'kusalo kho ahaṃ diṭṭhadhammikānaṃ
atthānaṃ, aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti. Yannūnāhaṃ samaṇaṃ gotamaṃ
samparāyikaññeva atthaṃ puccheyya'nti. Atha kho brahmāyu brāhmaṇo bhagavantaṃ
gāthāhi ajjhabhāsi.

'Kathaṃ bho5 brāhmaṇo hoti kathaṃ bhavati vedagu,
Tevijjo bho kathaṃ hoti sottiyo6 kintivuccati.
Arahaṃ bho kathaṃ hoti kathaṃ bhavati kevalī,
Municca7 bho kathaṃ hoti buddho kinti pavuccatī'ti.

Atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi.

'Pubbenivāsaṃ yo vedi saggāpāyañca passati,
Atho jātikkhayaṃ patto abhiññā vosito muni.

Cittaṃ visuddhaṃ jānāti muttaṃ rāgehi sabbaso,
Pahīna jātimaraṇo brahmacariyassa kevalī
Pāragu sabbadhammānaṃ buddho tādi pavuccati'ti.

--------------------------
1.Paṭimasi-machasaṃ,syā,[PTS 2.] Kevalakampi-[pts.] Kevalakappaṃ-syā. 3.
Nalāṭamaṇḍalaṃ-machasaṃ,syā,[PTS 4.] Pacchādesi-[PTS 5.] Kathaṃ kho-machasaṃ
6.Sotthiyo-sīmu,[PTS 7.] Muni ca-sīmu, machasaṃ,syā,[PTS]

[BJT Page 594] [\x 594/]

Evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato
pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca
parisambāhati. Nāmañca sāveti: brahmāyu cāhaṃ1 bho gotama brāhmaṇo, brahmāyu cāhaṃ1
bho gotama brāhmaṇo'ti. Atha kho sā parisā acchariyabbhūtacittā jātā ahosi: 'acchariyaṃ vata
bho, abbhūtaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā2. Yatrahi nāmāyaṃ
brahmāyu brāhmaṇo ñāto yassasī evarūpaṃ paramanipaccakāraṃ3 karissatī'ti.

Atha kho bhagavā brahmāyuṃ brāhmaṇaṃ etadavoca: [PTS Page 145 [\q 145/] ']alaṃ
brāhmaṇa, uṭṭhaha, nisīda tvaṃ sake āsane, yato te mayi cittaṃ pasanna'nti. Atha kho
brahmāyu brāhmaṇo uṭṭhabhitvā sake āsane nisīdi.

Atha kho bhagavā brahmāyussa brāhmaṇassa ānupubbīkathaṃ kathesi. Seyyathīdaṃ:
'dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme
ānisaṃsaṃ pakāsesi yadā bhagavā aññāsi brahmāyuṃ brāhmaṇaṃ kallacittaṃ muducittaṃ
vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā
dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma
suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evamevaṃ
brahmāyussa brāhmaṇassa tasmiññeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi,
yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Atha kho brahmāyu
brāhmaṇo diṭṭhadhammo, pattadhammo, viditadhammo, pariyogāḷhadhammo
tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ
etadavoca: " abhikkantaṃ ho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama
nikkujjitaṃ vā ukkujjeyya. Paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya 'cakkhūmanto rūpāni dakkhinti'ti. Evamevaṃ bhotā
gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhavaṃ gotamamo dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgataṃ. Adivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ
saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho brahmāyu brāhmaṇo bhagavato adivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho brahmāyu brāhmaṇo tassā rattiyā
accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ
ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhatta'nti. [PTS Page 146] [\q 146/] atha kho
bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena brahmāyussa brāhmaṇassa
nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

--------------------------
1. Brahmāyu ahaṃ- machasaṃ, ,brahmāyvāhaṃ-syā,[PTS , 2.] Samaṇassa mahīddhikatā
mahānubhāvatā-machasaṃ,ūnaṃ 3. Paramanipaccākāraṃ-sīmu, paramaṃ nipaccākāraṃ-syā.

[BJT Page 596] [\x 596/]

Saddhiṃ bhikkhusaṅghena. Atha kho brahmāyu brāhmaṇo sattāhaṃ buddhapamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha
kho bhagavā tassa sattāhassa accayena videhesu cārikaṃ pakkāmi. Atha kho brahmāyu
brāhmaṇo acirapakkantassa bhagavato kālamakāsi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu
bhagavantaṃ etadavocuṃ: 'brahmāyu bhante, brāhmaṇo kālakato, tassa kā gati, ko
abhisamparāyo'ti.

Paṇḍito bhikkhave, brahmāyu brāhmaṇo, paccapādi dhammassānudhammaṃ na ca maṃ1
dhammādhikaraṇaṃ vihesesi. Brahmāyu bhikkhave, brāhmaṇo pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Brahmāyusuttaṃ paṭhamaṃ

-------------------------
1. Neva maṃ-syā.

[BJT Page 598] [\x 598/]

2.5.2.

Sela suttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno māno mahatā
bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi, yena āpaṇaṃ nāma aṅguttarāpānaṃ
nigamo tadavasari. Assosi kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ
aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ
kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ
buddho bhagavāti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So
dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ
arahataṃ dassanaṃ hoti'ti.

Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi
sampahaṃsesi. Atha kho keṇiyojaṭilo bhagavatā dhammiyā kathāya sandassito samādapito
samuttejito sampahaṃsito bhagavantaṃ etadavoca: ' adhivāsetu me bhavaṃ gotamo
svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti.

Evaṃ vutte bhagavā keṇiyaṃ jaṭilaṃ etadavoca: mahā kho keṇiya, bhikkhusaṅgho
aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno'ti. Dutiyampi kho
keṇiyo jaṭilo bhagavantaṃ etadavoca: 'kiñcāpi bho gotama, mahā bhikkhusaṅgho,
aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ
gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghonā'ti. Dutiyampi kho bhagavā keṇiyaṃ
jaṭilaṃ etadavoca: 'mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca
kho brāhmaṇesu abhippasanno'ti, tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: '
'kiñcāpi bho gotama mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni. Ahañca
brāhmaṇesu abhippasanno, adivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT Page 600] [\x 600/]

Atha kho kheṇiyo jaṭilo bhagavato adivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo
tenupasaṅkami. Upasaṅkamitvā mittāmacce ñātisālohite āmantesi: suṇantu me bhonto
mittāmaccā ñātisālohitā, samaṇo me gotamo nimantito svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghena. Yena me kāyaveyyāvaṭikaṃ1. Kareyyāthā'ti. Evaṃ bhoti kho keṇiyassa
jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni
khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce
udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti, keṇiyo pana jaṭilo sāmaññeva
maṇḍalamālaṃ paṭiyādeti.

Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṃ vedānaṃ pāragu
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo. Tīṇi ca māṇavakasatāni mante vāceti. Tena kho
pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. Atha kho selo brāhmaṇo
tihi māṇavakasatehī parivuto chaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena
keṇiyassa jaṭilassa assamo tenupasaṅkami addasā kho selo brāhmaṇo keṇiyassa jaṭilassa
assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni
dhovante, appekacce udakamaṇikaṃ patiṭṭhāpente, appekacce āsanāni paññāpente2,
keṇiyaṃ pana jaṭilaṃ sāmaññeva maṇḍalamālaṃ paṭiyādentaṃ. Disvāna keṇiyaṃ jaṭilaṃ
etadavoca: kinnu bhoto keṇiyassa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā
paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ
balakāyenā'ti. Na me bho sela āvāho bhavissati, napi vivābho bhavissati, napi rājā māgadho
seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena. Api ca kho me mahāyañño
paccupaṭṭhito. Atthi bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu
cārikaṃ caramāno mahatā bhikkhusaṅgena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ
anuppatto. Taṃ kho pana bhagavantaṃ3 gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi
so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. So me nimantito svātanāya
bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Buddhoti bho keṇiya vadesi, buddhoti bho sela
vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya
vadesi, buddhoti bho sela vadāmi'ti.

Atha kho selassa brāhmaṇassa etadahosi: ghosopi kho eso dullabho lokasmiṃ yadidaṃ
buddhoti. Āgatāni kho panasmākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi
samannāgatassa mahāpurisassa dveva4 gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā
hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ

-------------------------
1.Kāyaveyyāvattikaṃ-syā 2, paññapente-machasaṃ 3. Bhavantaṃmachasaṃ,syā 4.
Dveyeva-machasaṃ.
[BJT Page 602] [\x 602/]

Maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ
kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ
sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace pana agārasmā
anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado1 kahaṃ pana bho
keṇiyaṃ etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho'ti. Evaṃ vutte keṇiyo
jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca: yenesā bho sela
nīlavanarājī'ti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā
tenupasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi: appasaddā bhonto
āgacchantu pāde pādaṃ2 nikkhipantā, durāsadā hi te bhagavanto sīhāva ekacarā,yadā cāhaṃ
bho samaṇena gotamena saddhiṃ manteyyaṃ, mā me bhonto antarantarā kathaṃ opātetha,
kathāpariyosānaṃ me bhavanto āgamentu'ti.

Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ
nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi3
addasā ko selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisa lakkhaṇāni yebhūyyena
ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na
sampasīdati, kosohite ca catthaguyhe pahūtajivhatāya cā'ti. Atha kho bhagavato etadahosi:
passati kho me ayaṃ selo brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā
dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati,
kosohite ca vatthaguyhe pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaṃ
iddhābhisaṅkhāraṃ ahisaṅkhāsi yathā addasa selo brāhmaṇo bhagavato kosohitaṃ
vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi
parimasi4. Ubhopi nāsikāsotāni5 anumasi parimasi. Kevalampi6 lalāṭamaṇḍalaṃ7 jivhāya
chādesi.

Atha kho selassa brāhmaṇassa etadahosi: samannāgato kho samaṇo gotamo dvattiṃsa
mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi, no va kho naṃ jānāmi buddho vā no
vā. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ
bhāsamānānaṃ. Ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne
attānaṃ pātukaronti. Yannūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi
abhitthaveyya'nti. Atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi
abhitthavi.

-------------------------
1. Vivattacchaddo-sīmu. Vivaṭacchado-syā 2. Pade padaṃ -machasaṃ,syā 3.
Samannesi-machasaṃ 4. Paṭimasi-macasaṃ 5. Nāsikasotāni-machasaṃ,syā, 6.
Kevalakappaṃ-syā 7. Nalāṭamaṇḍalaṃ-machasaṃ,syā.

[BJT Page 604] [\x 604/]

Paripuṇṇakāyo suruci sujāto cārudassano
Suvaṇṇavaṇṇosi bhagavā susukkadāṭhosi viriyavā1
Narassa hi sujātassa ye bhavanti viyañjanā2
Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.

Pasannanetto sumukho brahā3 uju patāpavā,
Majjhe samaṇasaṅghassa ādiccova virocasi.

Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kinte samaṇabhāvena evaṃ uttamavaṇṇino

Rājā arahasi bhavituṃ cakkavattī rathesabho,
Cāturanto vijitāvī jambusaṇḍassa4 issaro

Khattiyā bhogi rājāno5 anuyuttā6 bhavantu te,
Rājābhirājā manujindo rajjaṃ kārehi gotama.

Rājāhamasmi selā'ti dhammarājā anuttaro,
Dhammena cakkaṃ vattemi cakkaṃ appativattiyaṃ7

Sambuddho paṭijānāsi dhammarājā anuttaro.
Dhammena cakkaṃ vattemi iti hāsasi gotama.

Ko nu senāpati bhoto sāvako satthuranvayo8,
Ko te imaṃ anuvatteti9 dhammacakkaṃ pavattitaṃ

Mayā pavattitaṃ cakkaṃ(selāti bhagavā) dhammacakkaṃ anuttaraṃ,
Sāriputto anuvatteti anujāto tathāgataṃ.

Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa.

Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.

Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso,
Sohaṃ brāhmaṇa sambuddho sallakatto anuttaro.

Brahmabhūto atitulo mārasenappamaddano,
Sabbāmitte10 vasī katvā modāmi akutobhayo.

Imaṃ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto mahāvīro sīhova nadatī vane.

-------------------------
1. Vīriyavā-machasaṃ, susukkadāṭho saviriyavā-syā 2. Vyañjanā-sīmu, vissuñjanā-syā 3.
Brahmā-syā. 4. Jambumaṇḍassa-sīmu. 5. Bhojarājāno-sīmu. 6. Anuyantā-machasaṃ 7.
Appaṭivaṭṭiyaṃ-machasaṃ,syā 8. Satthudanvayo-syā 9. Tamanuvatteti-machasaṃ 10.Sabbe
mitte-sīmu.

[BJT Page 604] [\x 604/]

Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ,
Ko disvā nappasīdeyya api kaṇhābhijātiko,

Yo maṃ icchati anvetu yo vānicchati gacchatu,
Idhāhaṃ pabbajissāmi varapaññassa santike

Etañce1 ruccati bhoto sammāsambuddhasāsanaṃ2
Mayampi pabbajissāma varapaññassa santike.

Brāhmaṇā tisatā ime yācanti pañjalīkatā,
Brahmacariyaṃ carissāma bhagavā tava santike.

Svākkhātaṃ brahmacariyaṃ ( selāti bhagavā) sandiṭṭhimakālikaṃ,
Yattha amoghā pabbajjā appamattassa sikkhato'ti.

Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ, alattha upasampadaṃ.
Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: 'kālo bho gotama, niṭṭhitaṃ bhatta'nti. Atha kho
bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena keṇiyassa jaṭilassa assamo
tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho
keṇiyo jaṭilo buddhapamukhaṃ3 bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena
sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ asanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ
kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi.

Aggihuttamukhā yaññā sāvittī chandaso mukhaṃ,
Rājā mukhaṃ manussānaṃ nadinaṃ sāgaro mukhaṃ.

Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ,
Puññaṃ ākaṅkhamānānaṃ saṅgho ve yajataṃ mukha'nti.

Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha
kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,nāparaṃ itthattāyāti abbhaññāsi.
Aññataro ca kho panāyasmā selo sapariso arahataṃ ahosi.

-------------------------
1.Evañce-machasa,syā, 2. Sāsane-macasa. 3. Buddhappamukhaṃ-machasaṃ.

[BJT Page 608] [\x 608/]

Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaṃsaṃ
cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi.
Yantaṃ saraṇamāgamma ito aṭṭhami cakkhumā1,
Sattarattena2 bhagavā dantamhā3 tava sāsane.

Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhu muni,
Tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ.

Upadhī te samatikkantā āsavā te padālitā,
Sīhova anupādāno pahīnabhayabheravo.

Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,
Pāde vīra pasārehi nāgā vandantu satthuno'ti.

Selasuttaṃ [PTS Page 147] [\q 147/] dutiyaṃ.

-------------------------
1.Cakkhuma-syā 2. Anutrena-machasaṃ 3. Dantamha-sīmu,machasaṃ.

[BJT Page 610] [\x 610/]

2.5.3.
Assalāyanasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni
brāhmaṇasatāni sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena. Atha kho tesaṃ
brāhmaṇānaṃ etadahosi: 'ayaṃ kho samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti1 ko nu
kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu'nti.

Tena kho pana samayena assalāyano nāma māṇavo sāvatthiyaṃ paṭivasati daharo vuttasiro
soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho tesaṃ brāhmaṇānaṃ etadahosi: 'ayaṃ kho
assalāyano māṇavo sāvatthiyaṃ paṭivasati daharo vuttasiro soḷasavassuddesiko jātiyā,
tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ,
padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So kho pahoti samaṇena
gotamena saddhiṃ asmiṃ vacane patimantetu'nti.

Atha kho te brāhmaṇā yena assalāyano māṇavo tenupasaṅkamiṃsu, upasaṅkamitvā
assalāyanaṃ māṇavaṃ etadavocuṃ: 'ayaṃ bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ
suddhiṃ paññāpeti1 etu bhavaṃ assalāyano samaṇena gotamena saddhiṃ asmiṃ vacane
patimantetu'ti. Evaṃ vutte assalāyano māṇavo te brāhmaṇe etadavoca: 'samaṇo khalu bho
gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṃ sakkomi
samaṇena gotamena saddhiṃ asamiṃ vacane patimantetu'nti. Dutiyampi kho te brāhmaṇā
assalāyanaṃ māṇavaṃ etadavocuṃ: 'ayaṃ bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ
suddhiṃ paññāpeti. Etu bhavaṃ assalāyano samaṇena gotamena [PTS Page 148] [\q 148/]
saddhiṃ asmiṃ vacane patimantetuṃ. Caritaṃ kho pana bhotā assalāyaṇena
paribbājaka'nti. Dutiyampi kho assalāyano māṇavo te brāhmaṇe etadavoca: 'samaṇo khalu
bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṃ
sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu'nti. Tatiyampi kho te
brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ: 'ayaṃ bho assalāyana samaṇo gotamo
cātuvaṇṇiṃ suddhiṃ paññāpeti. Etu bhavaṃ asasalāyano samaṇena gotamena saddhiṃ
asmiṃ vacane patimantetuṃ. Caritaṃ kho pana bhotā assalāyanena paribbājakaṃ, mā bhavaṃ
assalāyano ayuddhaparājitaṃ parājiyī'ti.

--------------------------
1.Paññapeti-machasaṃ.

[BJT Page 612] [\x 612/]

Evaṃ vutte assalāyano māṇavo te brāhmaṇe etadavoca: 'addhā kho ahaṃ bhavanto1 na
labhāmi. Samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā
bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane patimantetuṃ. Api
cāhaṃ bhavantānaṃ2 vacanena gamissāmi'ti.

Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho assalāyano māṇavo
bhagavantaṃ etadavoca: 'brāhmaṇā bho gotama, evamāhaṃsu: 'brāhmaṇāva seṭṭho vaṇṇo.
Hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo, brāhmaṇāva sujjhanti
no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā
brahmadāyādā'ti. Idha bhavaṃ gotamo kimāhā'ti?

Dissante3 kho pana assalāyana, brāhmaṇānaṃ brāhmaṇiyo utuniyopi gabhiniyopi
vijāyamānāpi pāyamānāpi te ca brāhmaṇā, yonijāva samānā, evamāhaṃsu: 'brāhmaṇāva
seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo.
Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā
brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho brāhmaṇā evametaṃ maññanti. 'Brāhmaṇāva
seṭṭho vaṇṇo hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo.
Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā
brahmajā brahmanimmitā brahmadāyādā'ti. [PTS Page 149] [\q 149/]

Taṃ kiṃ maññasi assalāyana, sutaṃ te: 'yonakambojesu4 aññesu ca paccantimesu janapadesu
dveva vaṇṇā, ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hotī'ti.

Evaṃ bho sutaṃ me yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo
ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hoti'ti. Ettha assalāyana brāhmaṇānaṃ
kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno
añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no
abrāhmaṇā, brahmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā
brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti:
'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taṃ kiṃ maññasi assalāyana, khattiyova nu kho pāṇātipāti adinnādāyi kāmesu micchācārī
musāvādi pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi,
kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya, no
brāhmaṇo vessova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco
pharusāvāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā
parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no brāhmaṇo. Suddova nu
kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco parusāvāco
samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya, no brāhmaṇoti.

-------------------------
1. Bhante-syā bhavante-[PTS 2.] Bhavataṃ-syā 3. Dissanti-machasaṃ 4. Yonakakambojesu-syā.

[BJT Page 614] [\x 614/]

No hidaṃ bho gotama, khattiyopi hi bho gotama, pāṇātipātī adinnādāyī kāmesu micchācārī
musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi,
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, brāhmaṇopi
hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi
abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjeyya, vessopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi
abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjeyya, suddopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi
abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjeyya,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātī1
Adinnādāyī [PTS Page 150] [\q 150/] kāmesu micchācārī musāvādī pisunāvācā
pharusāvācā samphappalāpī abhijjhālu byāpannacittā micchādiṭṭhī, kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyu'nti.
.1
Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evamāhaṃsu: '
brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha [PTS Page 151] [\q 151/] brāhmaṇā
evametaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko
vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno
puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. .1
Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā
paṭivirato kāmesu micchācārā paṭivirato musāvāda paṭivirato pisunāvācā paṭivirato
pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. No khattiyo, no vesso, no
suddo'ti.
No hidaṃ bho gotama, khattiyopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā
paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato
pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. No khattiyo, no vesso, no
suddo'ti.

No hidaṃ bho gotama, brāhmaṇopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā
paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato
pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama, vessopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato
kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā
paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama, suddopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato
kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā
paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātā paṭiviratā
adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā
paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālu abyāpannacitto
sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyu'nti.

Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evamāhaṃsu: '
brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti:
'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.

--------------------------
1. Pāṇātipātino-machasaṃ,syā,[PTS]

[BJT Page 616] [\x 616/]
Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ
mettaṃ cittaṃ bhāvetuṃ no khattiyo no vesso no suddo'ti.

No hidaṃ bho gotama, khattiyopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ
mettaṃ cittaṃ bhāvetuṃ, brāhmaṇopi hi bho gotama ,pahoti asmiṃ padese averaṃ
abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,vessopi hi bho gotama, pahoti asmiṃ padese averaṃ
abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ, suddopi hi bho gotama pahoti asmiṃ padese averaṃ
abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ, sabbepi hi bho gogatama, cattāro vaṇṇā pahonti asmiṃ
padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetu'nti.

.1
Ettha assalāyana,brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu:
'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.
.1
Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti:
'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ,no khattiyo no vesso no suddo'ti.

No hidaṃ bho gotama, khattiyopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ, brāhmaṇopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ, vessopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ, suddopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ, sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya
nadiṃ gantvā rajojallaṃ pavāhetunti. Ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso,
yadettha brāhmaṇā evamāhaṃsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo.
Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā,
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā
brahmadāyādā'ti.

Kiñcāpi bhavaṃ gotamo evamāha, atha kho ettha brāhmaṇā evametaṃ maññanti:
'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi assalāyana,idha rājā khattiyo [PTS Page 152] [\q 152/] muddhāvasitto
nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: āyantu bhonto, ye tattha khattiyakulā
brāhmaṇakulā rājaññakulā uppannā sālassa vā salaḷassa vā2 candanassa vā padumassa3 vā
uttarāraṇiṃ ādāya aggiṃ abhinibbattentu, tejo pātukarontu, āyantu puna bhonto, ye tattha
caṇḍālakulā nesādakulā veṇakulā4 rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā
sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ
abhinibbattentu, tejo pātukarontu'ti.

--------------------------
1. Sottisināniṃ-machasaṃ ,sotthiṃ sināniṃ-simu. 2, Sākassa vā sallassa vā-machasaṃ,syā 3.
Padumakassa-machasaṃ,syā, [PTS 4.@]Vaṇūkulā- syā .

[BJT Page 618] [\x 618/]

Taṃ kiṃ maññasi assalāyana yo evaṃ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā
uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi
abhinibbatto tejo pātukato, so evanukhvāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena
ca sakkā agginā aggikaraṇīyaṃ kātuṃ. Yo pana so caṇḍālakulā nesādakulā veṇakulā
rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā
eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na ceva
accimā, na ca vaṇṇavā, na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṃ kātu'nti.
.2
No hidaṃ bho gotama, yo so bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā
uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi
abhinibbatto tejo pātukato, svāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā
agginā aggikaraṇiyaṃ kātuṃ. Yopi so caṇḍālakulā nesāda kulā veṇakulā rathakārakulā
pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā
eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so cassa agginā
accimā ca vaṇṇavā, ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ sabbopi
hi bho gotama, aggi accimā [PTS Page 153] [\q 153/] ca vaṇṇavā ca pabhassaro ca
sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātu'nti.

Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu:
brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇaṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā. Brāhamaṇāva brahmuno puttā orasā
mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.

Kiñcāpi bhavaṃ gotamo evamāha, atha kho ettha brāhmaṇā evametaṃ maññanti:
'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti.

Taṃ kiṃ maññasi assalāyana, idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ
kappeyya. Tesaṃ saṃvāsamanvāya putto jāyetha, yo so khattikumārena brāhmaṇakaññāya
putto uppanno siyā, so mātupi sadiso. Pitupi sadiso 'khattiyo' tipi vattabbo 'brāhmaṇo' tipi
vattabbo'ti.

Yo so bho gotama, khattiyakumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi
sadiso, pitupi sadiso, 'khattiyo' tipi vattabbo, brāhmaṇo' tipi vattabboti.

Taṃ kiṃ maññasi assalāyana, idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ
kappeyya. Tesaṃ saṃvāsamanvāya putto jāyetha. Yo so brāhmaṇakumārena khattiyakaññāya
putto uppanno siyā, so mātupi sadiso,pitupi sadiso, khattiyotipi vattabbo, brāhmaṇotipi
vattabbo'ti.

[BJT Page 620] [\x 620/]

Yo so bho gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi
sadiso, pitupi sadiso, khattiyo tipi vattabbo, brāhmaṇotipi vattabbo'ti.

Taṃ kiṃ maññasi assalāyana,idha vaḷavaṃ gadrabhena sampayojeyyuṃ. Tesaṃ
sampayogamanvāya kisoro jāyetha. Yo so vaḷavāya gadrabhena kisoro uppanno siyā, so
mātupi sadiso pitupi sadiso, assoti vattabbo, gadrabhoti vattabbo'ti.

Vekurañjāya hi1 so bho gotama, assataro hoti. Idaṃ [PTS Page 154] [\q 154/] hissa bho
gotama, nānākaraṇaṃ passāmi. Amutra ca panesānaṃ2 na kiñci nānākaraṇaṃ3 passāmīti.
Taṃ kiṃ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako
upanīto, eko anajjhāyako anupanīto. Kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā
thālipāke vā yaññe vā pāhune4 vāti?

Yo so bho gotama, māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ
saddhe vā thālipāke vā yaññe vā pāhune vā. Kiṃ hi bho gotama, anajjhāyake anupanīte
dinnaṃ mahapphalaṃ bhavissatī'ti?

Taṃ kiṃ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako
upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo.
Kamettha brāhmaṇā paṭamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vāti? Yo
so bho gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo, tamettha
brāhmaṇā paṭhamaṃ bhojeyyuṃ saddho vā thālipāke vā yaññe vā pāhune vā. Kiṃ hi bho
gotama, dussīle papadhamme dinnaṃ mahapphalaṃ bhavissati'ti?

Pubbe kho tvaṃ assalāyana, jātiṃ agamāsi. Jātiṃ gantvā mante agamāsi. Mante gantvā tape
agamāsi. Tape gantvā cātuvaṇṇiṃ suddhiṃ paccāgato yamahaṃ paññāpemī'ti.

Evaṃ vute assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho
pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ
adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā assalāyanaṃ māṇavaṃ etadavoca.

-------------------------
1.Kuṇḍaṃhi-machasaṃ ,kumāraṇḍupihi-syā 2. Amutra ca pana - sānaṃ,syā 3.
Nānākāraṇaṃ-sīmu. 4. Pāhuṇe-sīmu.[PTS 5.] Apaṭibhāno-[PTS]

[BJT Page 622] [\x 622/]

Bhūtapubbaṃ assalāyana, sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu
sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: brāhmaṇāva seṭṭho vaṇṇo,
hīno [PTS Page 155] [\q 155/] añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño
vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyādā'ti. Assosi kho assalāyana, asito devalo isi
sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭisu sammantānaṃ evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ hoti:brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva
sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva
brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.Atha kho
assalāyana, asito devalo isi kesamassuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā
aṭaliyo1 upāhanā āruhitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ
patthaṇḍile pāturahosi.

Atha kho assalāyana, asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno
evamāha: handa kva nu kho2 ime bhavante brāhmaṇisayo gatā.Handa kva nu kho2 ime
bhavanto brāhmaṇisayo gatā'ti3 atha kho assalāyana,sattannaṃ brāhmaṇisīnaṃ etadahosi:
konāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno
evamāha: handa kva nu kho ime bhavanto brāhmaṇisayo gatā, handa kva nu kho ime
bhavanto brāhmaṇisayo gatā'ti. Handanaṃ abhisapāmāti4. Atha kho assalāyana,
sattabrāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu: bhasmā vasala hohīti5. Yathā yathā kho
assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu. Tathā tathā asito devalo isi
abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.

Atha kho assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi: moghaṃ vata no tapo, aphalaṃ
brahmacariyaṃ, mayaṃ hi pubbe yaṃ abhisapāma bhasmā vasala hohī'ti bhasmāva bhavati
ekacco. Imaṃ pana mayaṃ yathā yathā abhisapāma, tathā tathā abhirūpataro ceva hoti
dassanīyataro ca pāsādikataro cā'ti.

Na bhavantānaṃ moghaṃ tapo, nāphalaṃ6 brahmacariyaṃ. Iṅgha bhavanto yo mayi
manopadoso, taṃ pajahathāti. [PTS Page 156] [\q 156/]

Yo bhavati manopadoso taṃ pajahāma. Ko nu kho bhavaṃ hotīti?

Suto no bhavataṃ asito devalo isi'ti?

Evaṃ bho.
So khvāhaṃ homiti.

-------------------------
1. Paṭaliyo-machasaṃ, agaliyo- syā 2. Handa ko nu kho-machasaṃ,syā,[PTS 3.] Gantā-syā. 4.
Abhisapissāmāti-syā 5. Bhasmā vasaḷa hotīti-sīmu. Bhasmā vasala hoti bhasmā vasala
hohiti-machasaṃ bhasmā capali hoti bhasmā capalī hoti bhasmā capalī hohīti- syā , bhasmā
vasalī hohīti[PTS 6.] Na panāphalaṃ-[PTS.]

[BJT Page 624] [\x 624/]

Atha kho assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upasaṅkamiṃsu.

Atha kho assalāyana, asito devalo isi satta brāhmaṇisayo etadavoca:'sutaṃ metaṃ bho,
sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu vasantānaṃ evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko
vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno
puttā1 orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.

Evambho
Jānanti pana bhonto yā janikā mātā2 brāhmaṇaṃ yeva agamāsi. No abrāhmaṇanti.
No hidaṃ bho.

Jānanti pana bhonto yā janikāmātumātā yāva sattamā mātāmahayugā brāhmaṇaṃ yeva
agamāsi, no abrāhmaṇanti.

No hidaṃ bho.

Jānanti pana bhonto yo janako pitā3 brāhmaṇiṃ yeva agamāsi no abrāhmaṇinti.
No hidaṃ bho.

Jānanti pana bhonto yo janakapitupitā yāvasattamā pitāmahayugā brāhmaṇiṃyeva agamāsi,
no abrāhmaṇinti.

No hidaṃ bho.
Jānanti pana bhonto yathā gabbhassa avakkanti hotīti?

Jānāma mayaṃ bho yathā gabbhassa avakkanti hoti. [PTS Page 157] [\q 157/] idha
mātāpitaroca sannipatitā honti. Mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaṃ
tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti.

Jānanti pana bhonto yagghe4 so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti?

Na mayaṃ bho, jānāma yagghe so gandhabbo khattiyo vā brahmaṇo vā vesso vā suddo vāti.
--------------------------
1. Putto-[PTS 2.]Janimātā-syā. Janīmātā-[PTS 3.] Janīpitā-syā,[PTS 4.] Tagghe-machasaṃ.

[BJT Page 626] [\x 626/]

Evaṃ sante bho jānātha ke tumhe hothāti1

Evaṃ sante bho, na mayaṃ jānāma ke ca mayaṃ homāti.

Tehi nāma assalāyana, satta brāhmaṇisayo asitena devalena isinā sake jātivāde
samanuyuñjiyamānā samanubhāsiyamānā samanugāhiyamānā na sampāyissanti. Kiṃ pana
tvaṃ etarahī mayā sakasmiṃ jātivāde samanuyuñjiyamāno samanubhāsiyamāno
samanugāhiyamāno sampāyissasi. Yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti.

Evaṃ vutte assalāyano māṇavo bhagavantaṃ etadavoca: acchariyambhante, abbhūtambhante.
Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti. Anavajjaṃ vata bhante bhikkhū āhāraṃ
āhārenti. Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama
nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya,mūḷhassa vā maggaṃ ācikkheyya'
andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā
gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.

Assalāyanasuttaṃ tatiyaṃ

-------------------------
1.Hotiti-simu,

[BJT Page 628] [\x 628/]

2.5.4

Ghoṭamukhasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā udeno bārāṇasiyaṃ viharati khemiyambavane. Tena
kho pana samayena ghoṭamukho brāhmaṇo bārāṇasiṃ anuppatto hoti kenacideva
karaṇīyena. Atha kho ghoṭamukho brāhmaṇo [PTS Page 158] [\q 158/] chaṅghāvihāraṃ
anucaṅkamamāno anuvicaramāno yena khemiyambavanaṃ tenupasaṅkami. Tena kho pana
samayena āyasmā udeno abbhokāse caṅkamati.
Atha kho so ghoṭamukho brāhmaṇo yenāyasmā udeno tenupasaṅkami, upasaṅkamitvā
āyasmatā udenena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
āyasmantaṃ udenaṃ caṅkamantaṃ1 anucaṅkamamāno evamāha: ambho samaṇa, natthi
dhammiko paribbājo, evaṃ me ettha hoti, tañca kho bhavantarūpānaṃ vā adassanā, yo vā
panettha dhammo'ti.

Evaṃ vutte āyasmā udeno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi.
Ghoṭamukhopi kho brāhmaṇo caṅkamā orohitvā vihāraṃ pavisitvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitaṃ kho ghoṭamukhaṃ brāhmaṇaṃ āyasmā udeno etadavoca: saṃvijjante kho
brāhmaṇa, āsanāni sace ākaṅkhasi nisidā'ti.
Etadeva ca kho pana mayaṃ bhoto udenassa āgamayamānā na nisīdāma. Kathaṃ hi nāma
mādiso pubbe animantito āsane nisiditabbaṃ maññeyyā'ti. Atha kho ghoṭamukho brāhmaṇo
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ghoṭamukho
brāhmaṇo āyasmantaṃ udenaṃ etadavoca: ambho samaṇa, natthi dhammiko paribbājo, evaṃ
me ettha hoti, tañca kho bhavantarūpānaṃ vā adassanā, yo vā panettha dhammo'ti.

Sace kho pana me tvaṃ brāhmaṇa, anuññeyyaṃ2 anujāneyyāsi, paṭikkositabbañca
paṭikkoseyyāsi, yassa ca pana me bhāsitassa attha na jāneyyāsi, mamaṃyeva tattha uttariṃ
paṭipuccheyyāsi: idaṃ bho udena kathaṃ, imassa kvatthoti? Evaṃ katvā sayā no ettha
kathāsallāpoti.

Anuññeyyaṃ2 khvāhaṃ bhoto udenassa anujānissāmi, paṭikkositabbañca paṭikkosissāmi.
Yassa ca panāhaṃ [PTS Page 159] [\q 159/] bhoto udenassa bhāsitassa atthaṃ na
jānissāmi, bhavantaṃyeva tattha udenaṃ uttariṃ paṭipucchissāmi: idaṃ bho udena kathaṃ,
imassa kvattho'ti? Evaṃ katvā hotu no ettha kathāsallāpoti.

--------------------------
1.Ekamantaṃ-[PTS 2.] Anumaññeyyaṃ-[PTS.]

[BJT Page 630] [\x 630/]

Cattārome brāhmaṇa, puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: idha brāhmaṇa,
ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana brāhmaṇa,
ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha brāmhaṇa, ekacco
puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca
paraparitāpanānuyogamanuyutto. Idha pana brāhmaṇa, ekacco puggalo nevattantapo hoti
nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so
anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedi
brahmabhūtena attanā viharati. Imesaṃ brāhmaṇa, catunnaṃ puggalānaṃ katamo te puggalo
cittaṃ ārādhetī'ti.?

Yvāyaṃ bho udena, puggalo attantapo attaparitāpanānuyogamanuyutto, ayaṃ me puggalo
cittaṃ nārādheti. Yopāyaṃ bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto,
ayampi me puggalo cittaṃ nārādheti. Yopāyaṃ bho udena,puggalo attantapo ca
attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me
puggalo cittaṃ nārādheti. Yo ca kho ayaṃ bho udena, puggalo nevattantapo
nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so
anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaṃvedi
brahmabhūtena attanā viharati. Ayaṃ me puggalo cittaṃ ārādhetī'ti.

Kasmā pana te brāhmaṇa, ime tayo puggalā cittaṃ nārādhenti'ti? Yvāyaṃ bho udena,
puggalo attantapo attaparitāpanānuyogamanuyutto, so attānaṃ sukhakāmaṃ
dukkhapaṭikkūlaṃ ātāpeti paritāpeti,iminā me ayaṃ puggalo cittaṃ nārādheti. [PTS Page 160]
[\q 160/] yopāyaṃ bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto, so
paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ
nārādheti. Yopāyaṃ bho udena, puggalo attantapo ca attaparitāpanānuyogamanuyutto,
parantapo ca paraparitāpanānuyogamanuyutto, so attānañca parañca sukhakāmaṃ
dukkhapaṭikkūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ nārādheti. Yo ca kho
ayaṃ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na
paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto
nibbuto sītībhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati. So attānañca parañca
sukhakāme dukkhapaṭikkūle neva ātāpeti, na paritāpeti, iminā me ayaṃ puggalo cittaṃ
ārādheti'ti.

[BJT Page 632] [\x 632/]

Dvemā brāhmaṇa parisā, katamā dve: idha brāhmaṇa, ekaccā parisā sārattarattā
maṇikuṇḍalesu puttabhariyaṃ pariyesati, dāsidāsaṃ pariyesati, khettavatthuṃ pariyesati,
jātarūparajataṃ pariyesati. Idha pana brāhmaṇa, ekaccā parisā asārattarattā maṇikuṇḍalesu
puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya
agārasmā anagāriyaṃ pabbajitā. Yvāyaṃ brāhmaṇa,puggalo nevattantapo
nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so
anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaṃvedi
brahmabhūtena attanā viharati. Imaṃ tvaṃ brāhmaṇā,puggalaṃ katamassa parisāyaṃ bahulaṃ
samanupassasi:1 yā cāyaṃ2 parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati,
dāsidāsaṃ pariyesati, khettavatthuṃ pariyesati, jātarūparajataṃ pariyesati. Yā cāyaṃ2 parisā
asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya
jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā'ti. [PTS Page 161] [\q 161/]

Yvāyaṃ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo
na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto
nibbuto sitībhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati. Imāhaṃ puggalaṃ yāyaṃ
parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ
pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbājitā, imissaṃ parisāyaṃ bahulaṃ
samanupassāmi'ti.

Idāneva kho pana te brāhmaṇa, bhāsitaṃ: mayaṃ evaṃ ājānāma, ambho samaṇa, natthi
dhammiko paribbājo, evaṃ me ettha hoti, tañca kho bhavantarūpānaṃ vā adassanā, yo vā
panettha dhammo'ti.

Addhāmesā bho udena, sānuggahā vācā bhāsitā atthi dhammiko paribbājo, evaṃ me ettha
hoti, evañca pana maṃ bhavaṃ udeno dhāretu. Yecime bhotā udenena cattāro puggalo
saṅkhittena vuttā vitthārena avibhattā, sādhu me bhavaṃ udeno ime cattāro puggale
vitthārena vibhajatu anukampaṃ upādāyāti.

Tena hi brāhmaṇa, suṇāhi,sādhukaṃ manasi karohi, bhāsissāmiti.

Evaṃ bhoti kho ghoṭamukho brāhmaṇo āyasmato udenassa paccassosi. Āyasmā udeno
etadavoca:

--------------------------
1. Idha katamaṃ tvaṃ brāhmaṇa, puggalaṃ katamāya parisāya bahulaṃ
samanupassasi-machasaṃ, 2. Yā vāyaṃ-[PTS.]

[BJT Page 634] [\x 634/]

Katamo ca brāhmaṇa, puggalo attantapo attaparitāpanānuyogamanuyutto: idha brāhmaṇa,
ekacco puggalo acelako hoti muttācāro, hatthāvalekhano na ehibhadantiko na
tiṭṭhabhadantiko nābhihaṭaṃ na uddissa kaṭaṃ na nimantanaṃ sādiyati, so na kumhimukhā
patigaṇhāti, na khalopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na
musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya [PTS Page 162]
[\q 162/] na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ
pivati, so ekāgāriko vā hoti ekālopiko vā, dvāgāriko vā hoti dvālopiko vā sattāgāriko vā hoti
sattālopiko vā,ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeta sattahipi dattehi yāpeti.
Ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So
sākabhakkho vā heti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti daddulabhakkho vā
hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho
vā hoti. Tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti
pavattaphalabhoji. Se sāṇānipi dhāreti, masāṇānipi dhāreti, cavadussānipi dhāreti,
paṃsukulānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipampi dhāreti,
kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti. Kesakambalampi
dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocakopi hoti
kesamassulocanānuyogamanuyutto, ubbaṭṭakopi1 hoti āsanapaṭikkhitto, ukkuṭikopi hoti
ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti,
sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa
ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati brāhmaṇa,puggalo attantapo
attaparitāpanānuyogamanuyutto.

Katamo ca brāhmaṇa, puggalo parantapo paraparitāpanānuyogamanuyutto: idha brāhmaṇa,
ekacco puggalo orabhiko hoti, sūkariko sākuntiko2 māgaviko ḷuddo macchaghātako coro
coraghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā,ayaṃ vuccati
brāhmaṇa, puggalo parantapo paraparitāpanānuyogamanuyutto.

-------------------------
1. Ubbaṭṭhakopi-machasaṃ ,ubbhatthakopi-syā 2. Sākuṇiko-machasaṃ.

[BJT Page 636] [\x 636/]

Katamo ca brāhmaṇa, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca
paraparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo rājā vā hoti khattiyo
muddhābhisitto1, brāhmaṇā vā mahāsāḷo, so puratthimena nagarassa navaṃ santhāgāraṃ
kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā
migavisāṇena2 piṭṭhiṃ kaṇaḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā
brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya3 seyyaṃ
kappeti, ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khiraṃ hoti, tena rājā yāpeti. Yaṃ
dutiyasmiṃ thane khīraṃ hoti, tena mahesi yāpeti. Yaṃ tatiyasmiṃ thane khiraṃ hoti, tena
brāhmaṇo purohito yāpeti. Yaṃ catutthasmiṃ thane khīraṃ hoti, tena aggiṃ juhanti.
Avasesena vacchako yāpeti. So evamāha: 'ettakā usabhā haññantu yaññatthāya, ettakā
vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā
haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu
yūpatthāya, ettakā dabbā lūyantu barihisatthāyā'ti.4 Yepissa te honti dāsāti vā pessāti vā
kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
Ayaṃ vuccati brāhmaṇa, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo
ca paraparitāpanānuyogamanuyutto.

Katamo ca brāhmaṇa, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na
parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo
diṭṭhevadhamme nicchāto nibbuto sitībhūto sukhapaṭisaṃvedi brahmabhūtena attanā
viharati: 'idha brāhmaṇa, tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ
buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā
aññatarasmiṃ kule paccājāto, so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhā paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho,
abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So aparena samayena
appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñāti
parivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

-------------------------
1.Muddhāvasitto-machasaṃ 2.Magavisāṇena-machasaṃ 3. Haritūpalittāya-machasaṃ,syā 4.
Parisatthāyāti-syā.

[BJT Page 638] [\x 638/]

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno
sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti,
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya
brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā
paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ
pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ
bhedāya,amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā
sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiṃ vācaṃ
bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ
vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī
bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ
pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti
āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti.
Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti.
Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.
Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti.
Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena
yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva
ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihāri kena cīvarena,
kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati cakkhundriyaṃ,cakkhundriyesaṃvaraṃ
āpajjati.
So sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati sotendriyaṃ, sotendriyesaṃvaraṃ āpajjati.

So ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati
ghānendriyaṃ,ghānendriye saṃvaraṃ āpajjati.
So jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
jivhendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati jivhendriyaṃ,jivhendriye saṃvaraṃ
āpajjati.
So kāyena phoṭṭhabbaṃ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati
kāyendriyaṃ,kāyendriye saṃvaraṃ āpajjati.
So manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ manendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ,tassa saṃvaraṃ paṭipajjati,rakkhati
manendriyaṃ,manendriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti

[BJT Page 640] [\x 640/]

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti,
sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,
asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati.
Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapattaṃ abbhokāsaṃ
palālapuñjaṃ.
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya,
parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,
abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya
vigatatīnamiddho viharati ālokasaññi sato sampajāno. Thīnamiddhā cittaṃ parisodheti,
uddaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā
cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu
dhammesu. Vicikicchāya cittaṃ parisodheti.

So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ3 upasampajja viharati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsamipi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

[BJT Page 642] [\x 642/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 sattānaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti, so idaṃ
dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ
pajānāti. Ime āsavāni yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti,
ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ
pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ
vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ vuccati
brāhmaṇa, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na
paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto
nibbuto sītibhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharatī'ti.

Evaṃ vutte ghoṭamukho brāhmaṇo āyasmantaṃ udenaṃ etadavoca: abhikkantaṃ bho udena,
abhikkantaṃ bho udena, seyyathāpi bho udena, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya,
'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā udenena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhavantaṃ udenaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata'nti.

Mā kho maṃ tvaṃ brāhmaṇa,saraṇaṃ agamāsi, tameva tvaṃ bhagavantaṃ saraṇaṃ gaccha
yamahaṃ saraṇaṃ gatoti.

Kahaṃ pana bho udena, etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddhoti?
Parinibbuto kho brāhmaṇa, etarahi so bhagavā arahaṃ sammāsambuddhoti.

[BJT Page 644] [\x 644/]

Sace hi mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ gotamaṃ dassu yojanesu, dasapi
mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ
sammāsambuddhaṃ. Sace mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ gotamaṃ vīsatiyā
yojanesu,vīsatipi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya
arahantaṃ sammāsambuddhaṃ. Sace hi mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ
gotamaṃ tiṃsāya yojanesu, tiṃsmapi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ
dassanāya arahantaṃ sammāsambuddhaṃ. Sace mayaṃ bho udena, suṇeyyāma taṃ
bhavantaṃ gotamaṃ cattārisāya yojanesu, cattārismapi mayaṃ yojanāni gaccheyyāma taṃ
bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sace mayaṃ bho udena,
suṇeyyāma taṃ bhavantaṃ gotamaṃ paññāsāya yojanesu, paññāsampi mayaṃ yojanāni
gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ.
Yojanasatepi [PTS Page 163] [\q 163/] mayaṃ bho udena, suṇeyyāma taṃ bhavantaṃ
gotamaṃ, yojanasatampi mayaṃ gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ
sammāsambuddhaṃ. Yato ca kho bho udena, parinibbuto so bhavaṃ gotamo, parinibbutampi
mayaṃ taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Atthi ca me bho
udena, aṅgarājā devasikaṃ niccabhikkhaṃ dadāti. Tatohaṃ bhoto udenassa ekaṃ
niccabhikkhaṃ dadāmīti.

Kiṃ pana te brāhmaṇa, aṅgarājā devasikaṃ niccabhikkhaṃ dadātīti? Pañca bho udena,
kahāpaṇasatānīti na kho no brāhmaṇa, kappati jātarūparajata paṭiggahetunti.

Sace taṃ bhoto udenassa na kappati, vihāraṃ bhoto udenassa kārāpessāmīti.
Sace kho me tvaṃ brāhmaṇa, vihāraṃ kārāpetukāmo,pāṭalīputte saṅghassa upaṭṭhānasālaṃ
kārāpehīti.

Imināpahaṃ1 bhoto udenassa bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhavaṃ
udeno saṅghe dāne2 samādapeti. Esāhaṃ3 bho udena, etissā ca niccabhikkhāya aparāya ca
niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaṃ kārāpessāmiti.

Atha kho ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya
pāṭaliputte saṅghassa upaṭṭhānasālaṃ kārāpesi. Sā etarahi ghoṭamukhiti vuccatīti. [PTS
Page 164] [\q 164/]

Ghoṭamukhasuttaṃ catutthaṃ

-------------------------
1.Imināhaṃ-syā,imināpavaṃ-[PTS 2.] Dānaṃ-[PTS 3.] Sohaṃ-sīmu

[BJT Page 646] [\x 646/]

2.5.5.
Caṅkīsuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena
saddhiṃ yena opasādaṃ1 nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā
opasāde viharati uttarena opasādaṃ1 devavane sālavane. Tena kho pana samayena
caṅkībrāhmaṇo opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ
rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

Assosuṃ kho opasādakā brāhmaṇagahapatikā: 'samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opasādaṃ
anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane
Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho
pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti.

Atha kho opasādakā2 brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā
uttarena mukhā4 gacchanti yena devavanaṃ sālavanaṃ. Tena kho pana samayena caṅkī
brāhmaṇo upari pāsāde divāseyyaṃ upagato hoti. Addasā kho caṅkī brahmaṇo opasādake
brāhmaṇagahapatike, opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūte uttarena mukhe
gacchante yena devavanaṃ sālavanaṃ5, disvāna khattaṃ āmantesi: kinnu kho bho khatte,
opasādakā brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena
mukhā4 gacchanti yena devavanaṃ sālavananti.
Atthi bho caṅkī, samaṇo bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ
caramāno mahatā bhikkhusaṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena
opasādaṃ devavane sālavane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. Tamete
bhavantaṃ gotamaṃ dassanāya upasaṅkamanti'ti.
--------------------------
1. Opāsādaṃ-machasaṃ,syā 2 opāsādakā-machasaṃ,syā 3. Saṅghasaṅghī-syā,machasaṃ, 4.
Uttarena mukhe-[PTS 5.] Uttarena mukhaṃ yena devavanaṃ salavanaṃ
tenusaṅkamante-machasaṃ.

[BJT Page 648] [\x 648/]

Tena hi bho khatte, yena opasādakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā
opasādake brāhmaṇagahapatike evaṃ vadehi: caṅkī bho brāhmaṇo evamāha: āgamentu kira
bhavanto, caṅkīpi brāhmaṇo samaṇaṃ getamaṃ dassanāya upasaṅkamissati'ti. Evaṃ bhoti
kho so khatto1 caṅkissa brāhmaṇassa [PTS Page 165] [\q 165/] paṭissutvā yena
opasādakā brāhmaṇagahapatikā tenupasaṅkami, upasaṅkamitvā opasādake
brāhmaṇagahapatike etadavoca: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto,
caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati'ti.

Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni
opasāde paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te brāhmaṇā caṅkī kira
brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati'ti. Atha kho te brāhmaṇā yena
caṅkī brāhmaṇo tenupasaṅkamiṃsu, upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etadavocuṃ: saccaṃ
kira bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti.

Evaṃ kho me bho hoti,ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmīti.

Mā bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ caṅkī
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ
caṅkiṃ dassanāya upasaṅkamituṃ. Bhavaṃ hī caṅkī ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, yampi
bhavaṃ caṅkī ubhato sujāto mātito ca pītito ca, saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati bhavaṃ caṅkī
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ
caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ hi caṅkī aḍḍho mahaddhano mahābhogo
imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ,
samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ
hi caṅkī tiṇṇaṃ vedanānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ
itihāsapañcamānaṃ,padako veyyākaraṇaṇo lokāyatamahāpurisalakkhaṇesu anavayo
imināpaṅgena na arahati bhavaṃ ḍaṅki samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi
bhavaṃ hi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato
brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati bhavaṃ
caṅkī samaṇaṃ gotamaṃ dasnāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ
caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ caṅkī, sīlavā vuddhasīlī vuddhasīlena
samannāgato imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Yampi bhavaṃ hi caṅkī kalyāṇavāco kalyāṇavākkaraṇo [PTS Page 166] [\q
166/] poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā
imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi
bhavaṃ caṅkī, bahunnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti imināpaṅgena
na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ hi
caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito imināpaṅgena na
arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ caṅkī
brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito imināpaṅgena na
arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ caṅkī
opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññaṃ
pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ caṅkī opasādaṃ
ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā
kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ
gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ caṅkiṃ
dassanāya upasaṅkamitu'nti.

--------------------------
1.Khattā-[PTS 2.] Brahmavacchasī-sīmu, machasaṃ,syā 3. Rañño-[PTS]

[BJT Page 650] [\x 650/]

Evaṃ vutte caṅkī brāhmaṇo te brāhmaṇe etadavoca: tena hi bho, mamapi suṇātha yathā
mayameva arahāma taṃ bhavantaṃ gotamaṃ1 dassanāya upasaṅkamituṃ. Na tveva arahati
so bhavaṃ gātamo amhākaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalū bho gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva
sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bho samaṇo gotamo
ubhato sujāto mātito ca pitato ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto
anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalū bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ pahāya pabbajito bhumigatañca
vehāsaṭṭhañca yampi bho samaṇo gotamo pahutaṃ hiraññasuvaṇṇaṃ pahāya pabbajito
bhūmigatañca vehāsaṭṭhañca imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo daharo samāno susukālakeso bhadrena yobbanena samannāgato
paṭhamena vayasā agārasmā anagāriyaṃ pabbajito imināpaṅgena na arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pasādiko paramāya vaṇṇapokkharatāya
samannāgato [PTS Page 167] [\q 167/] brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso
dassanāya imināpaṅgena na arahati kho bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo sīlavā ariyasilī kusalasīlī kusalasīlena samannāgato
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo imināpaṅgena na arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo3 imināpaṅgena na arahati so
bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnā khattiyakulā imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

--------------------------
1. Samaṇaṃ gotamaṃ-syā 2.Brahmavacchasī- sīmu, machasaṃ,syā. 3. Vigatapapañco-sīmu.

[BJT Page 652] [\x 652/]

Samaṇo khalu bho gotamo aḍḍhakulā1 pabbajito mahaddhanā mahābhogā imināpaṅgena
na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni imināpaṅgena
na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ
sammāsambuddho vijjācaranasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ1 buddho bhagavāti imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputtadāro pāṇehi saraṇaṃ
gato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha
kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rāja pasenadi kosalo saputtadāro pāṇehi saraṇaṃ gato
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti saputtadāro pāṇehi saraṇaṃ gato
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ , atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ
devavane sālavane. Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ
āgaccanti. Atithi no te honti. Atithi kho panamhehi sakkātabbā garukātabbā mānetabbā
pūjetabbā, yampi bho samaṇo gotamo opasādaṃ anuppatto opasāde viharati uttarena
opasādaṃ devavane sālavane. Atithi asmākaṃ2 samaṇo gotamo. Atithi kho panambhehi
sakkātabbā garukātabbo mānetabbo pūjetabbo. [PTS Page 168] [\q 168/] iminā paṅgena3
na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Ettakaṃ kho ahaṃ bho tassa
bhoto gotamassa vaṇṇaṃ pariyāpuṇāmi. Na ca so bhavaṃ gotamo ettakavaṇṇo,
aparimāṇavaṇṇo hi so bhavaṃgotamo. Ekamekenapi bho, aṅgena samannāgato na arahati
so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Tena hi bho sabbeva mayaṃ samaṇaṃ
gotamaṃ dassanāya upasaṅkamissāmā'ti.

--------------------------
1. Addhakulā-syā 2. Atithamhākaṃ-machasaṃ 2. Atithismākaṃ-[PTS 3.] Imināpanaṅgena
bho-sīmu.

[BJT Page 654] [\x 654/]

Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi. Tena kho pana samayena bhagavā vuddhehi vuddhehi1 brāhmaṇehi
saddhiṃ kiñci kiñci kathaṃ sārāṇīyaṃ vītisāretvā nisinno hoti.

Tena kho pana samayena kāpaṭiko2 nāma māṇavo daharo vuttasiro soḷasavassuddesiko
jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ
itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tassaṃ
parisāyaṃ nisinno hoti. So vuddhānaṃ brāhmaṇānaṃ bhagavatā saddhiṃ mantayamānānaṃ
antarantarā kathaṃ opāteti. Atha kho bhagavā kāpaṭikaṃ māṇavaṃ apasādesi: māyasmā
bhāradvājo vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ mantayamānānaṃ antarantarā kathaṃ
opātetu3, kathāpariyosānaṃ āyasmā bharadvājo āgametu'ti. Evaṃ vutte caṅkī brāhmaṇo
bhagavantaṃ etadavoca: mā bhavaṃ gotamo kāpaṭikaṃ māṇavaṃ apasādesi, kulaputto ca
kāpaṭiko māṇavo bahussuto ca kāpaṭiko māṇavo kalyāṇavākkaraṇo va kāpaṭiko māṇavo
paṇḍito ca kāpaṭiko māṇavo, pahoti ca kāpaṭiko māṇavo bhotā gotamena saddhiṃ asmiṃ
vacane patimantetu'nti.

Atha kho bhagavato etadahosi :'addhā [PTS Page 169] [\q 169/] kho kāpaṭikassa
māṇavassa tevijjake pāvacane kataṃ4 bhavissati. Tathā hi naṃ brāhmaṇā
sampurekkharontī'ti. Atha kho kāpaṭikassa māṇavassa etadahosi: 'yadā me samaṇo gotamo
cakkhunā cakkhuṃ upasaṃharissati, athāhaṃ samaṇaṃ gotamaṃ pañhaṃ pucchissāmī'ti. Atha
kho bhagavā kāpaṭikassa māṇavassa cetasā cetoparivitakkamaññāya yena kāpaṭiko māṇavo
tena cakkhūni upasaṃhāsi. Atha kho kāpaṭikassa māṇavassa etadahosi: 'samannāharati kho
maṃ samaṇo gotamo, yannūnāhaṃ samaṇaṃ gotamaṃ pañhaṃ puccheyyanti. Atha kho
kāpaṭiko māṇavo bhagavantaṃ etadavoca: 'yamidaṃ bho gotama, brāhmaṇānaṃ porāṇānaṃ
mantapadaṃ itihitiha paramparāya piṭakasampadāya, tattha ca brāhmaṇā ekaṃsena niṭṭhaṃ
gacchanti. ' Idameva saccaṃ moghamañña'nti, idha bhavaṃ gotamo kimāhā'ti.
Kiṃ pana bhāradvāja, atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāhaṃ: 'ahametaṃ
jānāmi, ahametaṃ passāmi: 'idameva saccaṃ moghamañña'nti.

No hidaṃ bho gotama.

Kiṃ pana bhāradvāja, atthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva sattamā
ācariyamahayugāpi, yo evamāha: ahametaṃ jānāmi, ahametaṃ passāmi, idameva saccaṃ
moghamaññanti.

Nohidaṃ bho gotama.
-------------------------
1.Vuḍḍhehi vuḍḍhehi-syā 2. Kāpadiko-syā, kāpaṭhīko-[PTS 3.] Opātetuṃ-sīmu, opātesi-syā
4. Kathaṃ-sīmu,kathā-machasaṃ.

[BJT Page 656] [\x 656/]

Kiṃ pana bhāradvāja, yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ
pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ
tadanugāyanti tadanu bhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaṃ1:
'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo
bhagu. Tepi evamāhaṃsu: 'mayametaṃ jānāma, mayametaṃ passāma: 'idameva saccaṃ
moghamañña'nti. [PTS Page 170] [\q 170/]

No hidaṃ bho gotama.

Iti kira bhāradvāja, natthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha: 'ahametaṃ
jānāmi, ahametaṃ passāmi, idameva saccaṃ moghamañña'nti. Natthi koci brāhmaṇānaṃ
ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā, yo evamāha: 'ahametaṃ
jānāmi, ahametaṃ passāmi, idameva saccaṃ moghamañña'nti. Yepi te brāhmaṇānaṃ pubbakā
isayo mantānaṃ kattāro mantānaṃ pavattāro. Yesamidaṃ etarahi brāhmaṇā porāṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti,
vācitamanuvācenti. Seyyathīdaṃ: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso
bhāradvājo vāseṭṭho kassapo bhagu' tepi na evamāhaṃsu: 'mayametaṃ jānāma, mayametaṃ
passāma, idameva saccaṃ moghamañña'nti.

'Seyyathāpi bhāradvāja, andhaveṇi2 paramparāsaṃsattā purimopi na passati, majjhimopi na
passati, pacchimopi na passati. Evameva kho bhāradvāja, andhaveṇūpamaṃ maññe
brāhmaṇānaṃ bhāsitaṃ sampajjati. Purimopi na passati, majjhimopi na passati, pacchimopi
na passati. Taṃ kiṃ maññasi bhāradvāja, na nu evaṃ sante brāhmanānaṃ amūlikā saddhā
sampajjati'ti.

Na khottha3 bho gotama, brāhmaṇā saddhāyeva payirupāsanti, anussavāpettha brāhmaṇā
payirupāsantī'ti.

Pubbeva kho tvaṃ bhāradvāja, saddhaṃ agamāsi, anussavaṃ idāni vadesi. Pañca kho ime
bhāradvāja, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo
ākāraparivitakko diṭṭhinijjhānakkhanti. Ime kho bhāradvāja, pañca dhammā diṭṭheva
dhamme dvidhā vipākā. Api ca bhāradvāja, susaddahitaṃ yeva hoti, tañca hoti rittaṃ
tucchaṃ musā, no cepi susaddahitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Api ca bhāradvāja,
surucitaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti, bhūtaṃ
tacchaṃ anaññathā. Api ca bhāradvāja, svānussutaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ
musā, no cepi susaddahitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Api [PTS Page 171] [\q 171/]
ca bhāradvāja suparivitakkitaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ musā, no cepi
susaddahitaṃ hoti. Api ca bhāradvāja sunijjhāyitaṃ yeva hoti tañca hoti rittaṃ tucchaṃ musā,
no cepi sunijjhāyitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Saccamanurakkhatā bhāradvāja,
viññunā purisena nālamettha ekaṃsena niṭṭhaṃ gantuṃ 'idameva sacchaṃ moghamañña'nti.

-------------------------
1. Seyyathīdaṃ-chasaṃ 2.Andhaveṇu-sīmu. 3. Na khvettha-sīmu,machasaṃ,syā.

[BJT Page 658] [\x 658/]

Kittāvatā pana bho gotama, saccānurakkhanā hoti, kittāvatā saccamanurakkhati?
Saccānurakkhanaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmā'ti.

Saddhā cepi bhāradvāja, purisassa hoti, 'evaṃ me saddhā'ti iti vadaṃ saccamanurakkhati, na
tveva tāva ekaṃsena niṭṭhaṃ gacchati: 'idameva saccaṃ moghamañña'nti. Ettāvatā kho
bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ
saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Ruci cepi bhāradvāja, purisassa hoti, 'evaṃ me ruci'ti iti vadaṃ saccamanurakkhati, na tveva
tāva ekaṃsena niṭṭhaṃ gacchati: 'idameva saccaṃ moghamañña'nti. Ettāvatā kho bhāradvāja
saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ
paññāpema. Na tve tāva saccānubodho hoti.1

Anussavo cepi bhāradvāja,purisassa hoti,'evaṃ me anussavo'ti iti vadaṃ saccamanurakkhati,
na tveva tāva ekaṃsena niṭṭhaṃ gacchati: 'idameva saccaṃ moghamañña'nti. Ettāvatā kho
bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ
saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Ākāraparivitakko cepi bhāradvāja, purisassa hoti. 'Evaṃ me ākāraparivitakkana'ti iti vadaṃ
saccamanurakkhati,na tveva tāva ekaṃsena niṭṭhaṃ gacchati:'idameva saccaṃ
moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā
saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva
saccānubodho hoti.1

Diṭṭhinijjhānakkhanti cepi bhāradvāja, purisassa hoti, 'evaṃ me diṭṭhinijjhānakkhantī'ti iti
vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati:'idameva saccaṃ
moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā
saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva
saccānubodho hoti.1

Ettāvatā bho gotama, saccānurakkhanā hoti, ettāvatā saccamanurakkhati, ettāvatā ca mayaṃ
saccānurakkhanaṃ pekkhāma. Kittāvatā pana bho gotama, saccānubodho hoti, kittāvatā
saccamanubujjhati? Saccānubodhaṃ mayaṃ bhavantaṃ gotamaṃ pucchamā'ti.
Idha2 bhāradvāja bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ3
gahapati vā gahapatiputto vā upasaṅkamitvā tīsu dhammesu samannesati: [PTS Page 172]
[\q 172/] lobhanīyesu dhammesu dosanīyesu dhammesu mohanīyesu dhammesu.
Atthi nu kho imassa āyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi
dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti,
paraṃ vā tathattāya4 samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti.
Tamenaṃ samannesamāno evaṃ jānāti: natthi kho imassāyasmato tathārūpā lobhanīyā
dhammā yathārūpehi lobhanīyehi dhammehī pariyādinnacitto ajānaṃ vā vadeyya jānāmīti
apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya4 samādapeyya, yaṃ paresaṃ assa
dīgharattaṃ ahitāya dukkhāyāti, tathā5 kho panimassāyasmato kāyasamācāro, tathā
vacīsamācāro, yathā taṃ aluddhassa.Yaṃ kho pana ayamāyasmā dhammaṃ deseti, gambhīro
so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo,
na so dhammo sudesiyo luddhenāti.

-------------------------
1. Ettāvatā-pe- hoti-machasaṃ ūnaṃ 2 idha kira-syā 3. Tameva-syā. 4 Tadatthāya-sīmu,
machasaṃ 5. Tathārūpo-machasaṃ.

[BJT Page 660] [\x 660/]

Yato naṃ samannesamāno visuddhaṃ lobhanīyehi dhammehi samanupassati1. Tato naṃ
uttariṃ samannesati dosanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā
dosanīyā dhammā yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya
jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya, yaṃ paresaṃ
assa digharattaṃ ahitāya dukkhāyāti. Tamenaṃ samannesamāno evaṃ jānāti: natthi kho
imassāyasmato tathārūpā dosanīyā dhammā, yathārūpehi dosanīyehi dhammehi
pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā
tathattāya2 samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyā'ti. Tathā3 kho
panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ aduṭṭhassa. Yaṃ kho pana
ayamāyasmā dhammaṃ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto
atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo duṭṭhenāti.

Yato naṃ samannesamāno visuddhiṃ dosanīyehi dhammehi [PTS Page 173] [\q 173/]
samanupassati. Tato naṃ uttariṃ samannesati mohanīyesu dhammesu: atthi nu kho imassa
āyasmato tathārūpā mohanīyā dhammā, yathā rūpehi mohanīyehi dhammehi
pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti. Paraṃ vā
tathattāya2 samādapeyya, yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. Tamenaṃ
samannesamāno evaṃ jānāti: natthi kho imassāyasmato tathārūpā mohanīyā dhammā,
yathārūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ
vā vadeyya passāmīti. Paraṃ vā tathattāya2 samādapeyya yaṃ paresaṃ assa dīgharattaṃ
ahitāya dukkhāya. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā
taṃ amūḷhassa. Yaṃ kho pana ayamāyasmā dhammaṃ deseti. Gambhīro so dhammo
duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo
sudesiyo mūḷhenā'ti.

Yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi samanu passati. Atha tasmiṃ
saddhaṃ niveseti. Saddhājāto upasaṅkamati upasaṅkamanto payirupāsati. Payirupāsanto
sotaṃ odahati. Ohitasoto dhammaṃ suṇāti. Sutvā dhammaṃ dhāreti. Dhatānaṃ dhammānaṃ
atthaṃ upaparikkhati. Atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti.
Dhammanijjhānakkhantiyā sati chando jāyati. Chandajāto ussahati. Ussahitvā tulayati.
Tulayitvā pahadati. Pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti. Paññāya ca
naṃ ativijjha passati. Ettāvatā kho bhāradvāja, saccānubodho hoti. Ettāvatā
saccamanubujjhati. Ettāvatā ca mayaṃ saccānubodhaṃ paññāpema. Na tveva tāva4
saccānupatti hotīti.

-------------------------
1. Passati samanupassati-syā. 2. Tadatthāya-sīmu. 3. Tathārūpo-machasaṃ. 4. Na tveva-[PTS.]

[BJT Page 662] [\x 662/]

Ettāvatā bho gotama, saccānubodho hoti, ettāvatā saccamanubujjhati, ettāvatā ca mayaṃ
saccānubodhaṃ pekkhāma. Kittāvatā pana bho gotama, saccānupatti hoti? Kittāvatā
saccamanupāpuṇāti? Saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ pucchamāti. [PTS Page 174]
[\q 174/]

Tesaṃyeva kho bhāradvāja, dhammānaṃ āsevanā bhāvanā bahulī kammā saccānupatti hoti,
ettāvatā kho bhāradvāja, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaṃ
saccānupattiṃ paññāpemāti.

Ettāvatā bho gotama, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaṃ
saccānupattiṃ pekkhāma. Saccānupattiyā pana bho gotama, katamo dhammo bahukāro?
Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchamāti.
Saccānupattiyā kho bhāradvāja, padhānaṃ bahukāraṃ. No cetaṃ padaheyya, nayidaṃ saccaṃ
anupāpuṇeyya. Yasmā ca kho padahati, tasmā saccaṃ anupāpuṇāti. Tasmā saccānupattiyā
padhānaṃ bahukāranti.

Padhānassa pana bho gotama, katamo dhammo bahukāro? Padhānassa bahukāraṃ
dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.
Padhānassa kho bhāradvāja, tulanā bahukārā. No cetaṃ tuleyya, nayidaṃ padaheyya. Yasmā
ca kho tuleti, tasmā padahati. Tasmā padhānassa tulanā bahukārāti.

Tulanāya pana bho gotama, katamo dhammo bahukāro? Tulanāya bahukāraṃ dhammaṃ
mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Tulanāya kho bhāradvāja, ussāho bahukāro. No cetaṃ ussaheyya, nayidaṃ tuleyya. Yasmā ca
kho ussahati, tasmā tuleti. Tasmā tulanāya ussāho bahukāroti.

Ussāhassa pana bho gotama, katamo dhammo bahukāro? Ussāhassa bahukāraṃ dhammaṃ
mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Ussāhassa kho bhāradvāja, chando bahukāro. No cetaṃ chando jāyetha, nayidaṃ ussaheyya.
Yasmā ca kho chando jāyati, tasmā ussahati. Tasmā ussāhassa chando bahukāroti.

Chandassa pana bho gotama, katamo dhammo bahukāro? [PTS Page 175] [\q 175/]
chandassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Chandassa kho bhāradvāja, dhammanijjhānakkhanti bahukārā. No cetaṃ dhammanijjhānaṃ
khameyyuṃ, nayidaṃ chando jāyetha. Yasmā ca kho dhammanijjhānaṃ khamanti, tasmā
chando jāyati. Tasmā chandassa dhammanijjhānakkhanti bahukārāti.

[BJT Page 664] [\x 664/]

Dhammanijjhānakkhantiyā pana bho gotama, katamo dhammo bahukāro?
Dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammanijjhānakkhantiyā kho bhāradvāja, atthūpaparikkhā bahukārā. No cetaṃ atthaṃ
upaparikkheyya, nayidaṃ dhammanijjhānaṃ khameyyuṃ. Yasmā ca kho atthaṃ
upaparikkhati, tasmā dhammanijjhānaṃ khamanti. Tasmā dhammanijjhānakkhantiyā
atthupaparikkhā bahukārāti.

Atthūpaparikkhāya pana bho gotama, katamo dhammo bahukāro atthūpaparikkhāya
bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Atthūpaparikkhāya kho bhāradvāja, dhammadhāraṇā bahukārā. No cetaṃ dhammaṃ
dhāreyya, nayidaṃ atthaṃ upaparikkheyya. Yasmā ca kho dhammaṃ dhāreti, tasmā atthaṃ
upaparikkhati. Tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti.

Dhammadhāraṇāya pana bho gotama, katamo dhammo bahukāro? Dhammadhāraṇāya
bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammadhāraṇāya kho bhāradvāja, dhammasavanaṃ bahukāraṃ no cetaṃ dhammaṃ
suṇeyya, nayidaṃ dhammaṃ dhāreyya. Yasmā ca kho dhammaṃ suṇāti, tasmā dhammaṃ
dhāreti tasmā dhammadhāraṇāya dhammasavanaṃ bahukāranti.

Dhammasavanassa pana bho gotama, katamo dhammo bahukāro? Dhammasavanassa
bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammasavanassa kho bhāradvāja, sotāvadhānaṃ [PTS Page 176] [\q 176/] bahukāraṃ.
No cetaṃ sotaṃ odaheyya, na idaṃ dhammaṃ suṇeyya. Yasmā ca kho sotaṃ odahati, tasmā
dhammaṃ suṇāti tasmā dhammasavanassa sotāvadhānaṃ bahukāranti.

Sotāvadhānassa pana bho gotama, katamo dhammo bahukāro? Sotāvadhānassa bahukāraṃ
dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Sotāvadhānassa kho bhāradvāja, payirupāsanā bahukārā. No cetaṃ payirupāseyya, nayidaṃ
sotaṃ odaheyya. Yasmā ca kho payirupāsati. Tasmā sotaṃ odahati. Tasmā sotāvadhānassa
payirupāsanā bahukārāti.

Payirupāsanāya pana bho gotama, katamo dhammo bahukāro? Payirupāsanāya bahukāraṃ
dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Payirupāsanāya kho bhāradvāja, upasaṅkamanaṃ bahukāraṃ. No cetaṃ upasaṅkameyya,
nayidaṃ payirupāseyya. Yasmā ca kho upasaṅkamati, tasmā payirupāsati. Tasmā
payirupāsanāya upasaṅkamanaṃ bahukāranti.

Upasaṅkamanassa pana bho gotama, katamo dhammo bahukāro? Upasaṅkamanassa
bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

[BJT Page 666] [\x 666/]

Upasaṅkamanassa kho bhāradvāja, saddhā bahukārā. No cetaṃ saddhā jāyetha, nayidaṃ
upasaṅkameyya. Yasmā ca kho saddhā jāyati, tasmā upasaṅkamati. Tasmā upasaṅkamanassa
saddhā bahukārāti.

Saccānurakkhanaṃ mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānurakkhanaṃ bhavaṃ
gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā.
Saccānubodhaṃ1 mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānubodhaṃ1 bhavaṃ gotamo
byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiṃ
mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānupattiṃ bhavaṃ gotamo byākāsi. Tañca
panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiyā bahukāraṃ
dhammaṃ mayaṃ bhavantaṃ [PTS Page 177] [\q 177/] gotamaṃ apucchimha.
Saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati
ceva khamati ca, tena camhā attamanā. Yaṃ yadeva ca pana mayaṃ bhavantaṃ gotamaṃ
apucchimha, taṃ tadeva bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati
ca, tena camhā attamanā.

Mayaṃ hi bho gotama, pubbe evaṃ jānāma: ke ca muṇḍakā samaṇakā ibbhā kaṇhā
bandhupādāpaccā, ke ca dhammassa aññātāroti. Ajanesi vata me bhavaṃ gotamo samaṇesu
samaṇapemaṃ, samaṇesu samaṇapasādaṃ, samanesu samaṇagāravaṃ. Abhikkantaṃ bho
gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya,mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ
dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena
dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gatanti.

Caṅkīsuttaṃ pañcamaṃ.

-------------------------
1.Saccamanubodhaṃ-syā.

[BJT Page 668] [\x 668/]

2.5.6.
Phasukārīsuttaṃ.
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho esukārī brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā
bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisidi. Ekamantaṃ nisinno kho esukārī brāhmaṇo bhagavantaṃ etadavoca:

Brāhmaṇā bho gotama, catasso pāricāriyā paññāpenti. Brāhmaṇassa pāricariyaṃ paññāpenti,
khattiyassa pāricariyaṃ paññāpenti, vessassa pāricariyaṃ paññāpenti, suddassa pāricariyaṃ
paññāpenti. Tatridaṃ bho gotama, brāhmaṇā brāhmaṇassa [PTS Page 178] [\q 178/]
pāricariyaṃ paññāpenti, brāhmaṇo vā brāhmaṇaṃ paricareyya, khattiyo vā brāhmaṇaṃ
paricareyya, vesso vā brāhmaṇaṃ paricareyya, suddo vā brāhmaṇaṃ paricareyyāti. Idaṃ kho
bho gotama, brāhmaṇā brāhmaṇassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama,
brāhmaṇā khattiyassa pāricariyaṃ paññāpenti. Khattiyo vā khattiyaṃ paricareyya, vesso vā
khattiyaṃ paricareyya, suddo vā khattiyaṃ paricareyyāti. Idaṃ kho bho gotama, brāhmaṇā
khattiyassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama brāhmaṇā vessassa pāricariyaṃ
paññāpenti. Vessā vā vessaṃ paricareyya, suddo vā vessaṃ paricareyyāti. Idaṃ kho bho
gotama, brāhmaṇā vessassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama, brāhmaṇā
vessassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama, brāhmaṇā suddassa pāricariyaṃ
paññāpenti. Suddo vā suddaṃ paricareyya. Ko vā panañño suddaṃ paricarissatī'ti. Idaṃ kho
bho gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti. Brāhmaṇā bho gātama, imā
catasso pāricariyā paññāpenti. Idha bhavaṃ gotamo kimāhāti?

Kiṃ pana brāhmaṇa, sabbo loko brāhmaṇānaṃ etadabbhanūjānāti imā catasso pāricariyā
paññāpentī'ti.1

Nohidaṃ bho gotama.

Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmakassa bilaṃ olaggeyyuṃ:
idha te ambho purisa, maṃsaṃ khāditabbaṃ, mūlañca anuppadātabba'nti. Evameva kho
brāhmaṇa, brāhmaṇā apaṭiññāya2 tesaṃ samaṇabrāhmaṇānaṃ. Atha ca panimā catasso
paricariyā paññāpenti nāhaṃ brāhmaṇa, sabbaṃ paricaritabbanti vadāmi. Na panāhaṃ
brāhmaṇa, sabbaṃ na paricaritabbanti vadāmi. Yaṃ hissa brāhmaṇa, paricarato,
pāricariyāhetu pāpiyo assa na seyyo. Nāhantaṃ paricaritabbanti vadāmi. Yañca khvāssa
brāhmaṇa, paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricaritabbanti
vadāmi.
-----------------------------
1.Paññapentuti-machasaṃ,syā.- Paññāpentūti [PTS 2.] Appaṭiññāya-sīmu,machasaṃ,

[BJT Page 670] [\x 670/]

Khattiyañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa
na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha
paricareyyāsī'ti? Khattiyo'pi hi brāhmaṇa, [PTS Page 179] [\q 179/] sammā
byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,
nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,
tamahaṃ paricareyya'nti.

Brāhmaṇañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo
assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha
paricareyyāsī'ti? Brāhmaṇo'pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi
me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me
paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya'nti.

Vessañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na
seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti?
Vesso'pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato
pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato
pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya'nti.

Suddañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa
na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha
paricareyyāsī'ti? Suddo'pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi me
paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me
paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya'nti.

Nāhaṃ brāhmaṇa, uccākulīnatā seyyaṃsoti vadāmi. Na panāhaṃ brāhmaṇa, uccākulīnatā
pāpiyaṃsoti vadāmi. Nāhaṃ brāhmaṇa uḷāravaṇṇatā seyyaṃsoti vadāmi. Na panāhaṃ
brāhmaṇa, uḷāravaṇṇatā pāpiyaṃsoti vadāmi. Nāhaṃ brāhmaṇa, uḷārabhogatā seyyaṃsoti
vadāmi. Na panāhaṃ brāhmaṇa, uḷārabhogatā pāpiyaṃsoti vadāmi.

Uccākulīno'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī
hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti,
byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uccākulīnatā seyyaṃsoti vadāmi.
Uccākulīno'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato
hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato
hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti,
abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uccākulīnatā pāpiyaṃsoti vadāmi.

Uḷāravaṇṇo'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu
micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti,
abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷāravaṇṇatā seyyaṃsoti
vadāmi. Uḷāravaṇṇo'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu
hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷāravaṇṇatā pāpiyaṃsoti vadāmi.

Uḷārabhogo'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu
micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti,
abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷārabhogatā seyyaṃsoti
vadāmi. Uḷārabhogo'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu
hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷārabhogatā [PTS Page 180] [\q
180/] pāpiyaṃsoti vadāmi.

Nāhaṃ brāhmaṇa, sabbaṃ paricaritabbanti vadāmi. Na panāhaṃ brāhmaṇa, sabbaṃ na
paricaritabbanti vadāmi. Yaṃ hissa brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati,
sīlaṃ vaḍḍhati, sutaṃ vaḍḍhati, cāgo vaḍḍhati, paññā vaḍḍhati. Tamahaṃ paricaritabbanti
vadāmi. Yaṃ hissa brāhmaṇa paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaṃ
vaḍḍhati, na sutaṃ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati. Nāhaṃ taṃ
paricaritabbanti vadāmī'ti.

[BJT Page 672] [\x 672/]

Evaṃ vutte phasukārī brāhmaṇo bhagavantaṃ etadavoca: brāhmaṇā bho gotama, cattāri
dhanāni paññāpenti. Brāhmaṇassa sandhanaṃ paññāpenti. Khattiyassa sandhanaṃ
paññāpenti. Vessassa sandhanaṃ paññāpenti. Suddassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti bhikkhācariyaṃ.
Bhikkhācariyañca pana brāhmaṇo sandhanaṃ atimaññamāno akiccakārī hoti gopova
adinnaṃ ādiyamānoti. Idaṃ kho bho gotama, brāhmaṇā brāhmaṇassa sandhanaṃ
paññāpenti.
Tatridaṃ bho gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti dhanukalāpaṃ.
Dhanukalāpañca pana khattiyo sandhanaṃ atimaññamāno akiccakārī hoti. Gopova adinnaṃ
ādiyamāno'ti. Idaṃ kho bho gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti kasigorakkhaṃ.
Kasigorakkhañca pana vesso sandhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ
ādiyamāno'ti. Idaṃ kho bho gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti asitabyābhaṅgiṃ.
Asitabyābhaṅgiñca pana suddo sandhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ
ādiyamāno'ti. Idaṃ kho bho gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti brāhmaṇā
bho gotama, imāni cattāri dhanāni paññāpenti. Idha bhavaṃ gotamo kimāhāti.

Kiṃ pana brāhmaṇa, sabbo loko brāhmaṇānaṃ etadabhanujānāti. Imāni cattāri1 dhanāni
paññāpentī'ti2? [PTS Page 181] [\q 181/] no hidaṃ bho gotama.

Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo tassa akāmassa bilaṃ olaggeyyuṃ:
idaṃ te amho purisa, maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti. Evameva kho
brāhmaṇa, apaṭiññāya tesaṃ3 samaṇabrāhmaṇānaṃ. Atha ca panimāni cattāri dhanāni
paññāpenti:

Ariyaṃ kho ahaṃ brāhmaṇa, lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññāpemi.
Porāṇaṃ kho panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yattheva attabhāvassa
abhinibbatti hoti, tena teneva saṅkhaṃ gacchati. Khattiyakule ce attabhāvassa abhinibbatti
hoti, khattiyotveva saṅkhaṃ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti,
brāhmaṇotveva saṅkhaṃ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva
saṅkhaṃ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaṃ gacchati.

-----------------------
1.Cattāri-[PTS,]ūnaṃ 2. Paññāpetūti-machasaṃ,syā,[PTS 3.]Appaṭiññāye tesaṃ-[PTS]

[BJT Page 674] [\x 674/]

Seyyathāpi brāhmaṇa yaññadeva paccayaṃ paṭicca aggi jalati, tena teneva saṅkhaṃ gacchati.
Kaṭṭhañce paṭicca aggi jalati, kaṭṭhaggitveva saṅkhaṃ gacchati. Sakalikañce paṭicca aggi
jalati, sakalikaggitveva saṅkhaṃ gacchati. Tiṇañce paṭicca aggi jalati, tiṇaggitveva saṅkhaṃ
gacchati. Gomayañce paṭicca aggi jalati, gomayaggitveva saṅkhaṃ gacchati. Evameva kho
ahaṃ brāhmaṇa, ariyaṃ lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññāpemi. Porāṇaṃ kho
panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yattheva attabhāvassa abhinibbatti hoti,
tena teneva saṅkhaṃ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva
saṅkhaṃ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaṃ
gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaṃ gacchati.
Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaṃ gacchati.

Khattiyakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ
dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti,
abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti,
pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti. Ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā
cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ
dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti,
abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti,
pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Brāhmaṇa,agārasmā [PTS Page 182] [\q 182/]

Taṃ kiṃ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ
mettacittaṃ bhāvetuṃ. No khattiyo, no vesso, nosuddoti?

No hidaṃ bho gotama, khattiyo pi hī bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ
mettacittaṃ bhāvetuṃ. Brāhmaṇopi hī bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ
mettacittaṃ bhāvetuṃ . Vessopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ
mettacittaṃ bhāvetuṃ. Suddopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ
mettacittaṃ bhāvetu'nti. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ
abyāpajjhaṃ mettacittaṃ bhāvetu'nti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu
hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaṃ dhammaṃ kusalaṃ. Vessakulā
cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ
dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti,
abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti,
pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaṃ dhammaṃ kusalaṃ. Suddakulā
cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca
[BJT Page 676] [\x 676/]

Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā
paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu
hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Taṃ kiṃ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ. No khattiyo, no vesso, no suddo'ti?
No hidaṃ bho gotama, khattiyopi hī bho gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ. Brāhmaṇopi hi bho gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā
rajojallaṃ pavāhetuṃ. Vessopi hī bho gotama,pahoti [PTS Page 183] [\q 183/] sottiṃ
sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetuṃ. Suddopi hi bho gotama, pahoti sottiṃ
sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. Sabbepi hi bho gotama, cattāro vaṇṇā
pahonti sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetunti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu
hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā
cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ
dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti,
abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti,
pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
*
Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ
dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti,
abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti,
pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. *

Taṃ kiṃ maññasi brāhmaṇa, idha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ
purisasataṃ sannipāteyya, āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā
uppannā sākassa vā2 sālassa vā, salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ
ādāya aggiṃ abhinibbattentu tejo pātukarontu. Āyantu pana bhonto ye tattha caṇḍālakulā
nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā
vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo
pātukarontu'ti. Taṃ kiṃ maññasi brāhmaṇa, yo eva nu kho so khattiyakulā brāhmaṇakulā
rājaññakulā uppannehī sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā
uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, sveva nu khvassa aggi accimā ceva
vaṇṇimā ca pabhassaro vā, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ. Yo pana so
caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā
vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi
abhinibbatto tejo pātukato. Svāssa aggi na ceva accimā na ca vaṇṇimā na ca pabhassaro, na
ca tena sakkā agginā aggikaraṇīyaṃ kātunti.
--------------------------
1. Sottisināniṃ-machasaṃ,2.Sākassa vā -sīmu,natthi. 3.Veṇukulā-sīmu.

[BJT Page 678] [\x 678/]

No hidaṃ bho gotama, yo so bho khattiyakulā brāhmaṇakulā rājaññakulā uppannehī
sākassa [PTS Page 184] [\q 184/] vā sālassa vā salaḷassa vā candanassa vā padumakassa
vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato. Svāssa aggi accimā ceva vaṇṇimā ca
pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ. Yopi so caṇḍālakulā nesādakulā
veṇakulā rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā
rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo patukato.
Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tenapi ca1 sakkā agginā aggikaraṇīyaṃ
kātuṃ. Sabbopi bho gotama, aggi accimā ceva vaṇṇimā ca pabhassaro ca sabbenapi ca2
sakkā agginā aggikaraṇīyaṃ kātunti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu
hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā
paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā
paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā
cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ
dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti,
abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti,
pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. .
Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ
dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti,
abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti,
pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti.
Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
Evaṃ vutte phasukārī brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama
abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vīvareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya,
'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Phasukārīsuttaṃ chaṭṭhamaṃ.
---------------------------
1.Tena ca- machasaṃ 2. Sabbenapi-machasaṃ.

[BJT Page 680] [\x 680/]

2.5.7
Dhanañjānisuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena
kho pana samayena āyasmā sāriputto dakkhiṇāgirismiṃ cārikaṃ carati mahatā
bhikkhusaṅghena saddhiṃ. Atha kho aññataro [PTS Page 185] [\q 185/] bhikkhu
rājagahe vassaṃ vuttho yena dakkhiṇāgiri yenāyasmā sāriputto tenupasaṅkami,
upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ
vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā sāriputto
etadavoca:

Kaccāvuso, bhagavā arogo ca balavā cā'ti?
Arogo cāvuso, bhagavā balavā cā'ti.
Kacci panāvuso, bhikakkhusaṅgho arogo ca balavā cā'ti?
Bhikkhusaṅghopi kho āvuso, arogo ca balavā cā'ti.

Etthāvuso, taṇḍulapāladvārāyaṃ1 dhanañjāni2 nāma brāhmaṇo atthi. Kaccāvuso,
dhanañjāni nāma brāhmaṇo arogo ca balavā cā'ti.

Dhanañjānipi kho avuso, brāhmaṇo arogo ca balavā cā'ti.

Kacci panāvuso dhanañjāni brāhmaṇo appamattoti.

Kuto no āvuso, dhanañjānissa brāhmaṇassa appamādo? Dhanañjāni āvuso, brāhmaṇo
rājānaṃ nissāya brāhmaṇagahapatike vilumpati. Brāhmaṇagahapatike nissāya rājānaṃ
vilumpati. Yāpissa bhariyā saddhā saddhākulā3 ānītā, sāpissa kālakatā, añña'ssa4 bhariyā
assaddhā assaddhākulā5 ānītā'ti.

Dussutaṃ1 vatāvuso assumhā, dussutaṃ vatāvuso assumhā, ye mayaṃ dhanañjāniṃ
brāhmaṇaṃ pamattaṃ assumhā. Appevanāma mayaṃ kadāci karahaci dhanañjāninā
brāhmaṇena saddhiṃ samāgaccheyyāma. Appevanāma siyā kocideva kathāsallāpo'ti.
----------------------------
1. Taṇḍulapālidvārāyaṃ-machasaṃ 2. Dhānañjāni-[PTS 3.]Saddhakulā-machasaṃ
4.Aññāssa-sīmu,machasaṃ, 5.Assaddhakulā-machasaṃ.
[BJT Page 682] [\x 682/]

Atha kho āyasmā sāriputto dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena
cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ
āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
[PTS Page 186] [\q 186/]
Tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe dohāpeti1 atha kho
āyasmā sāriputto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena
dhanañjāni brāhmaṇo tenupasaṅkami. Addasā kho dhanañjāni brāhmaṇo āyasmantaṃ
sāriputtaṃ dūratova āgacchantaṃ. Disvāna yenāsmā sāriputto tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ sāriputtaṃ etadavoca: ito bho sāriputta, payo pīyataṃ tāva bhattassa kālo
bhavissatī'ti.

Alaṃ brāhmaṇa, katamme ajja bhattakiccaṃ. Amukasmiṃ me rukkhamūle divāvihāro
bhavissati. Tattha āgaccheyyāsī'ti.

Evaṃ bhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. Atha kho
dhanañjāni brāhmaṇo pacchābhattaṃ bhuttapātarāso yenayasmā sāriputto tenupasaṅkami,
upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ
vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dhanañjāniṃ brāhmaṇaṃ āyasmā
sāriputto etadavoca:

Kaccisi dhanañjāni, appamatto'ti?

'Kuto bho sāriputta, amhākaṃ appamādo yesaṃ no mātāpitaro posetabbā, puttadārā
posetabbā, dāsakammakaraporisaṃ posetabbaṃ, mittāmaccānaṃ mittāmaccakaraṇīyaṃ
kātabbaṃ ñātisālo hitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ, atithīnaṃ atithikaraṇīyaṃ
kātabbaṃ, pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ, devatānaṃ devatākaraṇīyaṃ
kātabbaṃ, rañño rājakaraṇīyaṃ kātabbaṃ, ayampi kāyo pīnetabbo brūhetabbo'ti.

Taṃ kiṃ maññasi dhanañjāni, idhekacco mātāpitunnaṃ2 hetu adhammacārī visamacārī assa,
tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya
nu kho so 'ahaṃ kho mātāpitunnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ
[PTS Page 187] [\q 187/] nirayapālā'ti. Mātāpitaro vā panassa labheyyuṃ 'eso kho
amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti.

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃ3 yeva niraye nirayapālā pakkhipeyyuṃ.
------------------------
1.Dūhāpeti-machasaṃ,syā. 2. Mātāpitunaṃ-syā,machasaṃ, 3.Vikandantaṃ-syā,[PTS.]

[BJT Page 684] [\x 684/]

Taṃ kiṃ maññasi dhanañjāni, idhekacco puttadārassa hetu dhammacārī visamacārī assa,
tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya
nu kho so 'ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ
nirayapālā'ti. Puttadārā vā panassa labheyyuṃ1 'eso kho amhākaṃ hetu adhammacārī
visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco dāsakammakaraporisassa hetu adhammacārī
visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā
upakaḍḍheyyuṃ. Labheyya nu kho so 'ahaṃ kho dāsakammakaraporisassa hetu
adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Dāsakammakaraporisaṃ vā
panassa labheyya,'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ
nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco mittāmaccānaṃ hetu adhammacārī visamacārī assa,
tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya
nu kho so 'ahaṃ kho mittāmaccānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ
nirayapālā'ti. Mittāmaccā vā panassa labheyyuṃ. 'Eso kho amhākaṃ hetu adhammacārī
visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.
[PTS Page 188] [\q 188/]

Taṃ kiṃ maññasi dhanañjāni, idhekacco ñātisālohitānaṃ hetu adhammacārī visamacārī assa,
tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya
nu kho so 'ahaṃ kho ñātisāḷohitānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ
nirayaṃ nirayapālā'ti. Ñātisāḷohitā vā panassa labheyyuṃ. 'Eso kho amhākaṃ hetu
adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco atithīnaṃ hetu adhammacārī visamacārī assa,
tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya
nu kho so'ahaṃ kho atithīnaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ
nirayapālā'ti. Atithi vā panassa labheyyuṃ. 'Eso kho amhākaṃ hetu adhammacārī visamacārī
ahosi, mā naṃ nirayaṃ nirayapālā'ti?


No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.
------------------------
1. Labheyya-sīmu.

[BJT Page 886] [\x 886/]

Taṃ kiṃ maññasi dhanañjāni, idhekacco pubbapetānaṃ hetu adhammacārī visamacārī assa,
tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya
nu kho so 'ahaṃ kho pubbapetānaṃ hetu adhammacārī visamacārī ahosi, mā maṃ nirayaṃ
nirayapālā'ti. Pubbapetā vā panassa labheyyuṃ. 'Eso kho amhākaṃ hetu adhammacārī
visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?
No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco devatānaṃ hetu adhammacārī visamacārī assa,
tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya
nu kho so'ahaṃ kho devatānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ
nirayapālā'ti. Devatā vā panassa labheyyuṃ 'eso kho amhākaṃ hetu adhammacārī
visamacārī ahosi, mā naṃ nirayaṃ nirayapālā'ti?
No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco rañño hetu adhammacārī visamacārī assa, tamenaṃ
adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so
'ahaṃ kho rañño hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Rājā
vā panassa labheyya 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ
nirayaṃ nirayapālā'ti?
No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī
visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā
upakaḍḍheyyuṃ. Labheyya nu kho so'ahaṃ kho kāyassa pīṇanahetu1 brūhanahetu2
adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā'ti. Pare vā panassa labheyyuṃ
'eso kho kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ
nirayapālā'ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, yo vā mātāpitunnaṃ hetu adhammacārī visamacārī assa. Yo
vā mātāpitunnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo'ti?

Yo hi bho sāriputta, mātāpitunnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo yo ca
kho bho sāriputta, mātāpitunnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.
Adhammacariyā visamacariyā hi bho sāriputta, brahmacariyā samacariyā seyyo'ti.
---------------------
1. Pīṇanāhetu-machasaṃ,syā,[PTS 2.]Brūhanāhetu-machasaṃ,syā,[PTS.]

[BJT Page 688] [\x 688/]

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva
posetuṃ. Na ca pāpaṃ kammaṃ kattuṃ1, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi
dhanañjāni, yo vā puttadārassa hetu adhammacārī visamacārī assa, yo vā puttadārassa hetu
dhammacārī samacārī assa. Katamaṃ seyyo'ti?

Yo hi bho sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca
kho bho sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo.
Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā puttadāre2 ceva
posetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi
dhanañjāni, yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā
dāsakammakaraporisassa hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?
[PTS Page 189] [\q 189/]

Yo hi bho sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṃ
seyyo. Yo ca kho bho sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa,
tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā
seyyo'ti.?

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā
dāsakammakaraporisañceva posetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ
paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā mittāmaccānaṃ hetu adhammacārī
visamacārī assa,yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti?

Yo hi bho sāriputta, mittāmaccānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca
kho bho sāriputta, mittāmaccānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.
Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā mittāmaccānañceva
mittāmaccakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ
paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā ñātisālohitānaṃ hetu adhammacārī
visamacārī assa, yo vā ñātisālohitānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?

[PTS Page 190] [\q 190/]

Yo hi bho sāriputta, ñātisālehitānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca
kho bho sāriputta, ñātisālohitānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo.
Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?
-----------------------
1.Pāpakammaṃ kātuṃ-machasaṃ,[PTS. 2.]Puttadāraṃ-syā.

[BJT Page 690] [\x 690/]

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā ñātisālohitānañceva
ñātisālohitakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ
paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā atithīnaṃ hetu adhammacārī visamacārī
assa, yo vā atithīnaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti?

Yo hi bho sāriputta, atithīnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho
bho sāriputta, atithīnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā
visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā atithīnañceva
atithikaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ
kiṃ maññasi dhanañjāni, yo vā pubbapetānaṃ hetu adhammacārī visamacārī assa, yo vā
pubbapetānaṃ hetu dhammacārī samacarī assa. Katamaṃ seyyo'ti?

Yo hi bho sāriputta, pubbapetānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca
kho bho sāriputta, pubbapetānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo
adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañajāni , aññe sahetukā dhammikā kammantā, yehi sakkā pubbapetānañceva
pubbapetakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ.
Taṃ kiṃ maññasi dhanañjāni, yo vā devatānaṃ hetu adhammacārī visamacārī assa, yo vā
devatānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?

Yo hi bho sāriputta, devatānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho
bho sāriputta, devatānaṃ hetu dhammacārī samacārī assa, tadevettha [PTS Page 191] [\q
191/] seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā
seyyo'ti.

Atthi kho dhanañjāni , aññe sahetukā dhammikā kammantā, yehi sakkā devatānañceva
devatākaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ.
Taṃ kiṃ maññasi dhanañjāni, yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño
hetu dhammacārī samacārī assa. Katamaṃ seyyo'ti.?

Yo hi bho sāriputta, rañño hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho
sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā
visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.

Atthi kho dhanañjāni, añño sahetukā dhammikā kammantā, yehi sakkā rañño ceva
rājakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ
kiṃ maññasi dhanañjāni, yo vā kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī
assa, yo vā kāyassa pīṇanahetu brūhanahetu dhammacārī samacārī assa. Katamaṃ
seyyo'ti.?

[BJT Page 692] [\x 692/]

Yo hi bho sāriputta, kāyassa piṇanahetu brūhanahetu adhammacārī visamacārī assa, na taṃ
seyyo. Yo ca kho bho sāriputta, kāyassa piṇanahetu brūhanahetu dhammacārī samacārī
assa, tadevettha seyyo, adhammacariyā visamacariyāhī bho sāriputta, dhammacariyā
samacariyā seyyoti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṃ
brūhetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjitunti.

Atha kho dhanañjāni brāhmaṇo āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno.
Atha kho dhanañjāni brāhmaṇo aññataraṃ purisaṃ āmantesi: ehi tvaṃ amho [PTS Page 192]
[\q 192/] purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena
bhagavato pāde sirasā vandāhī,'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito
bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkama,
upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi,'dhanañjāni
bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā
vandatī'ti. Evañca vadehi: 'sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa
brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti.

Evaṃ bhanteti kho so puriso dhanañjānissa brāhmaṇassa paṭissutvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ
nisinno kho so puriso bhagavantaṃ etadavoca. 'Dhanañjāni bhante, brāhmaṇo ābādhiko
dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto
tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca: 'dhanañjāni nte,
brāhmaṇo ābādiko dukkhito bāḷhagilāno so āyasmato sāriputtassa pāde sirasā vandati,
evañca vadeti. 'Sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti. Adhivāsesi kho āyasmā sāriputto
tuṇhībhāvena.

Atha kho āyasmā sāriputto nivāsetvā pattacīvaraṃ ādāya yena dhanañjānissa brāhmaṇassa
nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho āyasmā
sāriputto dhanañjāniṃ brāhmaṇaṃ etadavoca: 'kacci te dhanañjāni, khamanīyaṃ kacci
yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ
paññāyati, no abhikkamoti?

[BJT Page 694] [\x 694/]

Na me bho sāriputta, khamanīyaṃ na yāpanīya, bāḷhā me dukkhā vedanā abhikkamanti no
paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. Seyyathāpi [PTS Page 193] [\q
193/] bho sāriputta, balavā puriso tiṇhena sikharena muddhani1 abhimantheyya.2
Evameva kho me bho sāriputta, adimattā vātā muddhani1 ūhananti3 na me ho sāriputta,
khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti,
abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, balavā puriso daḷhena varattabandhanena4 sīse sīsaveṭhanaṃ5
bandheyya6, evameva kho me bho sāriputta, adhimattā sīse sīsavedanā hoti. Na me bho
sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā. Abhikkamanti no
paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikattanena
kucchiṃ parikanteyya. Evameva kho me bho sāriputta, adhimattā vātā kucchiṃ parikantanti.
Na me bho sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti
no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā
aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me bho sāriputta, adhimatto
kāyasmiṃ dāho, na me bho sāriputta, khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā
abhikkamantī no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, nirayo vā tiracchānayoni vā'ti?

Nirayā bho sāriputta, tiracchānayoni seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, tiracchānayoni vā pettivisayo7 vā'ti?

Tiracchānayoniyā bho sāriputta, pettivisayo seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, pettivisayo vā manusso vā'ti?

Pettivisayā bho sāriputta, manussā seyyoti. [PTS Page 194] [\q 194/]

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, manussā vā cātummahārājikā devā vā'ti?
---------------------
1.Muddhānaṃ-syā 2.Abhimattheyya-machasaṃ,[PTS 3.]Ohananti-syā 4.Varattakhandhena-syā
5.Sīsavedhanaṃ-syā,sīsaveṭhaṃ-machasaṃ. 6.Dadeyya-machasaṃ,syā 7.Pittivisayo-syā.

[BJT Page 696] [\x 696/]

Manussehi bho sāriputta, cātummahārājikā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, cātummahārājikā vā devā tāvatiṃsā vā devā'ti?

Cātummahārājikehi bho sāriputta, devehi tāvatiṃsā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo,tāvatiṃsā vā devā yāmā vā devā'ti?

Tāvatiṃsehi bho sāriputta, devehi yāmā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo,yāmā vā devā tusitā vā
Devāti?

Yāmehi bho sāriputta, devehi tusitā devā yyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, tusitā vā devā nimmānaratī vā devā'ti?

Tusitehi bho sāriputta, devehi nimmānaratī devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, nimmānaratī vā devā paranimmitavasavattī
vā devā'ti?
Nimmānaratīhi bho sāriputta, devehi paranimamitavasavattī devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, paranimmitavasavattī vā devā brahmaloko
vā'ti?

Brahmalokoti bhavaṃ sāriputte, āha, brahmalokoti bhavaṃ sāriputto āhāti.

Atha kho āyasmato sāriputtassa etadahosi: ime kho brāhmaṇā brahmalokādhimuttā.
Yannūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahavyatāya maggaṃ deseyyanti.
Brahmānaṃ te dhanañjāni sahavyatāya maggaṃ desissāmi. Taṃ suṇāhi sādhukaṃ manasi
karohī bhāsissāmī'ti. Evambhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa
paccassosi. [PTS Page 195] [\q 195/]

Āyasmā sāriputto etadavoca: 'katamo ca dhanañjāni, brahmānaṃ sahavyatāya maggo? Idha
dhanañjāni, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ,
tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ
lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
eritvā viharati. Ayampi kho dhanañjāni, brahmānaṃ sahavyatāya maggo.
--------------------
1.Sabbatthatāya-sīmu, syā.

[BJT Page 698] [\x 698/]

Puna ca paraṃ dhanañjāni, bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaṃ sahavyatāya maggo'ti.

Puna ca paraṃ dhanañjāni, bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena eritvā viharati. Ayampi kho dhanañāni, brāhmānaṃ sahavyatāya maggo'ti.

Puna ca paraṃ dhanañjāni , bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena eritvā viharati. Ayampi kho dhanañajāni, brahmānaṃ sahavyatāya maggo'ti.

Tena hi bho sāriputta, mama vacanena bhagavato pāde sirasā vandāhi, 'dhanañjāni bhante,
brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti.

Atha kho āyasmā sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttariṃ karaṇiye hīne brahmaloke
patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sāriputte kālamakāsi,
brahmalokañca upapajji1.

Atha kho bhagavā bhikkhū āmantesi: eso bhikkhave, sāriputto dhanañjāniṃ brāhmaṇaṃ sati
uttariṃ karaṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto'ti.

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ
etadavoca: dhanañjāni bhante, brāhmaṇo ābādiko dukkhito bāḷhagilāno, so bhagavato pāde
sirasā vandatī'ti.
Kiṃ pana tvaṃ sāriputta, dhanañjāniṃ brāhmaṇaṃ [PTS Page 196] [\q 196/] sati uttariṃ
kariṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkantoti?

Mayhaṃ kho bhante, evaṃ ahosi: ime kho brāhmaṇā brahmalokādhimuttā yannūnāhaṃ
dhanañjānissa brāhmaṇassa brahmānaṃ sahavyatāya maggaṃ deseyyanti.

Kālakato ca sāriputta, dhanañjāni brāhmaṇo brahmalokañca upapannoti2.

Dhanañjānisuttaṃ3 sattamaṃ.
---------------------------
1.Uppajji -sīmu,[PTS 2,] uppannoti-sīmu,[PTS 3.]Dhānañjānisuttaṃ-[PTS.]

[BJT Page 700] [\x 700/]

2.5.8.
Vāseṭṭhasuttaṃ

Evaṃ mesutaṃ: ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena
kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsāḷā icchānaṅgale
paṭivasanti. Seyyathīdaṃ: caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo,
jānussoṇi brāhmaṇo, todeyyo brāhmaṇo, añño ca abhiññātā abhiññātā brāhmaṇamahāsāḷā.

Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamamānānaṃ
anuvicaramānānaṃ1 ayamantarā kathā udapādi: ' kathambho brāhmaṇo hotī'ti. Bhāradvājo
māṇavo evamāha: yato kho bho ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko
yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ettāvatā kho bho, brāhmaṇo
hoti'ti. Vāseṭṭho māṇavo evamāha: 'yato kho bho, sīlavā ca hoti vatasampanno2 ca. Ettāvatā
kho bho, brāhmaṇo hotī'ti. Neva kho asakkhī bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ
saññāpetuṃ. Na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ.

Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: 'ayaṃ kho bho bhāradvāja,
samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati
icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Āyāma
bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā samaṇaṃ
gotamaṃ etamatthaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati. Tathā naṃ
dhāressāmā'ti. Evambhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

Atha kho vāseṭṭha, bhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhī ajjhabhāsi:
-------------------------
1.Anucaṅkamantānaṃ anuvicarantānaṃ- machasaṃ,syā.
2.Vattasampanno-machasaṃ,sīmu.Syā.

[BJT Page 702] [\x 702/]

Anuññātapaṭiññātā tevijjā mayamassu bho
Ahaṃ pokkharasātissa tārukkhassāyaṃ māṇavo

Tevijjānaṃ yadakkhātaṃ tattha kevalino'smase
Padakasmā veyyākaraṇā1 jappe ācariyasādisā.

Tesaṃ no jātivādasmiṃ vivādo atthi gotama,
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati
Ahañca kammanā brūmi evaṃ jānāhi cakkhuma.

Te na sakkoma ñāpetuṃ aññamaññaṃ mayaṃ ubho
Bhagavantaṃ puṭṭumāgamma2 sambuddhaṃ iti vissutaṃ.

Candaṃ yathā khayātītaṃ pecca pañjalikā janā
Candamānā namassanti evaṃ lokasmiṃ gotamaṃ
Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ.

Jātiyā brāhmaṇo hoti udāhu bhavati kammanā
Ajānataṃ no pabrūhi yathā jānemu brāhmaṇanti.

Tesaṃ vohaṃ vyācikkhissaṃ3(vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ
Jātivibhaṅgaṃ pāṇānaṃ aññamaññā hi jātiyo.

Tiṇarukkhepi jānātha na cāpi paṭijānare
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

Catuppadepi jānātha khuddake ca mahallake
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo

Pādūdarepi jānātha urage dīghapiṭṭhike5
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

Tato macchepi jānātha udake vārigocare
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hī jātiyo.

Tato pakkhīpi jānātha pattayāne vihaṅgame
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.

Yathā etāsu jātīsu liṅgaṃ jātimayaṃ puthu
Evaṃ natti manussesu liṅgaṃ jātamayaṃ puthu.
--------------------------
1.No byākaraṇā-sīmu 2.Puṭṭhumāgamā-machasaṃ, puṭṭhuṃ āgamma-syā 3.Vo ahaṃ
byakkhissaṃ-machasaṃ 4.Pataṅge-sīmu. 5.Dighapiṭṭhake-sīma.

[BJT Page 704] [\x 704/]

Na kesehi na sīsehi na kaṇṇehi na akkhīhi,
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.

Na gīvāya na aṃsehi na udarena na piṭṭiyā
Na soṇiyā na urasā na sambādhena methune.

Na hatthehi na pādehi nāṅgulīhi nakhehi vā,
Na jaṅghāhi na ūruhi na vaṇṇena sarena vā
Liṅgaṃ jātimayaṃ neva yathā aññāsu jātisu.

Paccattaṃ ca sarīresu manussesvetaṃ na vijjati
Vokārañca manussesu samaññāya pavuccati.

Yo hi koci manussesu gorakkhaṃ upajīvati
Evaṃ vāseṭṭha jānāhi kassako so na brāhmaṇo.

Yo hi koci manussesu puthusippena jīvati
Evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo.

Yo hi koci manussesu vohāraṃ upajīvati
Evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.

Yo hi koci manussesu parapessena jīvati
Evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo.

Yo hi koci munussesu adinnaṃ upajīvati
Evaṃ vāseṭṭha jānāhi coro eso na brāhmaṇo

Yo hi koci manussesu issatthaṃ upajīvati
Evaṃ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.

Yo hi koci manussesu porohiccena jīvati
Evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo.

Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati
Evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo.

Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ
Bhovādi nāma so hoti sace hoti sakiñcano
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.

Sabbasaññojanaṃ chetvā yo ve na paritassati
Saṅgātigaṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ.

Chetvā nandiṃ varattañca sandānaṃ sahanukkamaṃ
Ukkhittapaḷighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.

[BJT Page 706] [\x 706/]

Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati
Khantibalaṃ balāṇikaṃ tamahaṃ brūmi brāhmaṇaṃ.

Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ
Dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.

Vāri pokkharapatteva āraggeriva sāsapo
Yo na lippati1 kāmesu tamahaṃ brūmi brāhmaṇaṃ.

Yo dukkhassa pajānāti idheva khayamattano
Pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.

Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ
Uttamatthamanuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.

Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ
Anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ.
Nidhāya daṇḍanaṃ bhūtesu tasesu thāvaresu ca
Yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ

Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ
Sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.

Yassa rāgo ca doso ca māno makkho ca ohito
Sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ

Akakkasaṃ viññapaniṃ2 giraṃ saccaṃ udīraye
Yāya nābhisaje3 kiñci tamahaṃ brūmi brāhmaṇaṃ

Yo ca dīghaṃ ca rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ
Loke adinnaṃ nādiyati4 tamahaṃ brūmi brāhmaṇaṃ

Āsā yassa na vijjanti asmiṃ loke paramhi ca
Nirāsayaṃ5 visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ

Yassālayā navijjanti aññāya akathaṅkathī6
Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ

Yodha puññañca pāpañca ubhosaṅgaṃ upaccagā
Asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ

Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ
Nandībhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ
-------------------------
1.Limpati-sīmu,machasaṃ,syā 2.Viññāpaniṃ-sīmu,machasaṃ,syā 3.Nābhisajje-machasaṃ,syā
4.Nādeti-machasaṃ,syā 5.Nirāsāsaṃ-machasaṃ,syā 6.Akataṅkathī-sīmu.

[BJT Page 708] [\x 708/]

Yo imaṃ paḷipathaṃ duggaṃ saṃsāraṃ mohamaccagā
Tiṇṇo pāragato jhāyī anejo akathaṅkathī
Anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.

Yodha kāme pahatvāna anāgāro paribbaje
Kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ

Yodha taṇhaṃ pahatvāna anāgāro paribbaje
Taṇhā bhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.

Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā
Sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ

Hitvā ratiñca aratiṃ sītībhūtaṃ nirūpadhiṃ
Sabbālokābhibhūṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ.

Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso
Asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ

Yassa gatiṃ na jānanti devā gandhabbamānusā
Khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.
Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.

Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ
Anejaṃ nahātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.

Pubbenivāsaṃ yo vedi saggāpāyañca passati
Atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ.

Samaññā'hesā lokasmiṃ nāmagottaṃ pakappitaṃ
Samucca1 samudāgataṃ tattha tattha pakappitaṃ

Dīgharattamanusayitaṃ diṭṭhigatamajānataṃ
Ajānantā2 no pabruvanti3 jātiyā hoti brāhmaṇo.

Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo5
Kammanā brāhmaṇo4 hoti kammanā hoti abrāhmaṇo5

Kassako kammanā hoti sippiko hoti kammanā
Vāṇijo kammanā hoti pessiko hoti kammanā.

Coropi kammanā hoti yodhājīvopi kammanā
Yājako kammanā hoti rājāpi hoti kammanā.
----------------------------
1.Sammuccā-sīmu. 2.Jānantā-sīmu. 3.Pabrunti-machasaṃ 4.Vasalo-syā 5.Brāhmaṇo-syā.

[BJT Page 710] [\x 710/]

Evametaṃ yathābhūtaṃ kammaṃ passanti paṇḍitā
Paṭiccasamuppādadasā kammavipākakovidā

Kammanā vattati loko kammanā vattati pajā
Kammanibandhanā sattā rathassāṇīva yāyato

Tapena brahmacariyena saṃyamena damena ca
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttamaṃ.
Tīhi vijjāhi sampanno santo khīṇapunabbhavo,
Evaṃ vāseṭṭha jānāhi brahmā sakko vijānatanti.

Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho gotama,
abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ
vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya,
cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo
pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṅghañca.
Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gateti.

Vāseṭṭhasuttaṃ aṭṭhamaṃ.

[BJT Page 712] [\x 712/]

2.5.9

Subhasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvattiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati
aññatarassa gahapatissa nivesane kenacideva karaṇīyena. Atha kho subho māṇavo
todeyyaputto yassa gahapatissa nivesane paṭivasati, taṃ gahapatiṃ etadavoca: sutaṃ metaṃ
gahapati, avīvittā sāvatthi arahantehī'ti. Kannu khvajja samaṇaṃ vā brāhmaṇaṃ vā
payirupāseyyāmā'ti? [PTS Page 197] [\q 197/]

Ayaṃ bhante, bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Taṃ bhante,
bhagavantaṃ payirupāsassū'ti.

Atha kho subho māṇavo todeyyaputto tassa gahapatissa paṭissutvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subho māṇavo
tedeyyaputto bhagavantaṃ etadavoca:

Brāhmaṇā bho gotama, evamāhaṃsu: gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, na
pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusala'nti. Idha bhavaṃ gotamo kimāhāti?

Vibhajjavādo kho ahamettha māṇava, nāhamettha ekaṃsavādo, gihissa vāhaṃ māṇava,
pabbajitassa vā micchāpaṭipattiṃ na vaṇṇemi. Gihī vā hī māṇava, pabbajito vā
micchāpaṭipanno micchāpaṭipannādhīkaraṇahetu na ārādhako hoti ñāyaṃ dhammaṃ
kusalaṃ. Gihissa vāhaṃ māṇava, pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi. Gihī vā hī
māṇava, pabbajito vā sammāpaṭipanno sammāpaṭipannādhikaraṇahetu ārādhako hoti
ñāyaṃ dhammaṃ kusala'nti.

Brāhmaṇā bho gotama, evamāhaṃsu:'mahaṭṭhamidaṃ1 mahākiccaṃ mahādhikaraṇaṃ
mahāsamārambhaṃ gharāvāsakammaṭṭhānaṃ mahapphalaṃ hoti appaṭṭhamidaṃ appakiccaṃ
appādhikaraṇaṃ appasamārambhaṃ pabbajjākammaṭṭhānaṃ appaphalaṃ hotī'ti. Idha
bhavaṃ gotamo kimāhāti?
---------------------------
1.Mahaṭṭhaṃ-syā.

[BJT Page 714] [\x 714/]

Etthāpi kho ahaṃ māṇava, vibhajjavādo, nāhamettha ekaṃsavādo. Atthi māṇava,
kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ
appaphalaṃ hoti. Atthi māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ
mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. Atthi māṇava, kammaṭṭhānaṃ
appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.
Atthi māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ
sampajjamānaṃ mahapphalaṃ hoti.

Katamañca1 [PTS Page 198] [\q 198/] māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ
mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: kasī kho māṇava,
kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ
appaphalaṃ hoti.

Katamañca māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ
mahāsamārambhaṃ sampajjamānaṃ mahappaphalaṃ hoti: kasiyeva kho māṇava,
kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ
appaphalaṃ hoti.

Katamañca māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: vaṇijjā kho māṇava, kammaṭṭhānaṃ
appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.

Katamañca māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ sampajjamānaṃ mahappaphalaṃ hoti: vaṇijjāyeva kho māṇava,
kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ
mahappaphalaṃ hoti.

Seyyathāpi māṇava, kasi kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ
mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: evameva kho māṇava,
gharāvāsakammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ
vipajjamānaṃ appaphalaṃ hoti.

Seyyathāpi māṇava, kasiyeva kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ
mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti: evameva kho māṇava,
gharāvāsakammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ
sampajjamānaṃ mahapphalaṃ hoti.
-------------------------
1.Katamaṃ-syā.

[BJT Page 716] [\x 716/]

Seyyathāpi māṇava, vaṇijjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. Evameva kho māṇava,
pabbajjākammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ
vipajjamānaṃ appaphalaṃ hoti.

Seyyathāpi māṇava, vaṇijjāyeva kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. Evameva [PTS Page 199] [\q 199/]
kho māṇava, pabbajjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti.

Brāhmaṇā bho gotama, pañca dhamme paññāpenti puññassa kiriyāya kusalassa
ārādhanāyāti.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa
ārādhanāya. Sace te agaru, sādhu te pañca dhamme imasmiṃ parisatiṃ bhāsassūti.

Na kho me bho gotama, garu yatthassu bhavanto vā nisinnā bhavantarūpā vā'ti.
Tena hi māṇava, bhāsassūti.

Saccaṃ kho bho gotama, brāhmaṇā paṭhamaṃ dhammaṃ paññāpenti puññassa kiriyāya
kusalassa ārādhanāya. Tapaṃ kho bho gotama, brāhmaṇā dutiyaṃ dhammaṃ paññāpenti
puññassa kiriyāya kusalassa ārādhanāya. Brahmacariyaṃ kho bho gotama, brāhmaṇā tatiyaṃ
dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Ajjhesanaṃ kho bho gotama,
brāhmaṇā catutthaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cāgaṃ
kho bho gotama, brāhmaṇā pañcamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa
ārādhanāya. Brāhmaṇā bho gotama, ime pañca dhamme paññāpenti puññassa kiriyāya
kusalassa ārādhanāyāti. Idha bhavaṃ gotamo kimāhāti?

Kiṃ pana māṇava, atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha: 'ahaṃ imesaṃ
pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemī'ti?

No hidaṃ bho gotama.
Kiṃ pana māṇava, atthi koci brāhmaṇānaṃ ekācariyopi ekācariya pācariyopi yāvasattamā
ācariyamahayugā, yo evamāha: ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā
sacchikatvā vipākaṃ pavedemī'ti.

No hidaṃ bho gotama.
[PTS Page 200] [\q 200/]
[BJT Page 718] [\x 718/]

Kiṃ pana māṇava, yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ
pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ
tadanugāyanti. Tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathīdaṃ:
aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo
bhagu. Tepi evamāhaṃsu: mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā
vipākaṃ pavedemā'ti?

No hidaṃ bho gotama.

Iti kira māṇava, natthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha: ahaṃ imesaṃ
pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemī'ti. Natthi koci
brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāvasattamā ācariyamahayugā, yo evamāha:
'ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemī'ti. Yepi
te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi
brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti. Tadanubhāsanti,
bhāsitamanubhāsanti, vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo
vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṃsu:
mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemā'ti?

No hetaṃ bho gotama.

Seyyathāpi māṇava, andhaveṇiparamparā saṃsattā:?1 Purimopi na passati, majjhamopi na
passati, pacchimopi na passati. Evameva kho māṇava, andhaveṇūpamaṃ maññe
brāhmaṇānaṃ bhāsitaṃ sampajjati. Purimopi na passati, majjhamopi na passati, pacchimopi
na passatīti.
Evaṃ vutte subho māṇavo todeyyaputto bhagavatā andhaveṇūpamena vuccamāno kupito
anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva
vadamāno 'samaṇo gotamo pāpito bhavissatī'ti. Bhagavantaṃ etadavoca: brāhmaṇo bho
gotama, pokkharasāti opamañño subhagavaniko evamāha: evameva panimeke2
samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaṃ paṭijānanti.
Tesamidaṃ bhāsitaṃ [PTS Page 201] [\q 201/] hassakaṃyeva sampajjati, nāmakaṃyeva
sampajjati, rittakaṃyeva sampajjati, tucchakaṃyeva sampajjati. Kathaṃ hī nāma
manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti3 vā
sacchi vā karissati. Netaṃ ṭhānaṃ vijjatī'ti.
-------------------------
1.Sambhattā-syā 2.Panimekacce-machasaṃ 3.Dakkhati-machasaṃ.Dakkhissati-sīmu.

[BJT Page 720] [\x 720/]

Kiṃ pana māṇava, brāhmaṇo pokkharasāti opamañño subhagavaniko sabbesaṃyeva
samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānāti'ti.?

Sakāyapi hi bho gotama, puṇṇakāya dāsiyā brāhmaṇo pokkharasāti opamañño
subhagavaniko na cetasā ceto paricca pajānāti, kuto pana sabbesaṃyeva
samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānissatī'ti.

Seyyathāpi māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya
nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohītakāni rūpāni, na passeyya
mañjeṭṭhakāni rūpāni, na passeyya samavisamaṃ1, na passeyya tārakarūpāni, na passeyya
candimasūriye. So evaṃ vadeyya: natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṃ
rūpānaṃ dassāvi, natthi nīlakāni rūpāni, natthi nīlakānaṃ rūpānaṃ dassāvī, natthi pītakāni
rūpāni, natthi pītakānaṃ rūpānaṃ dassāvi, natthi lohitakāni rūpāni, natthi lohītakānaṃ
rūpānaṃ dassāvi. Natthi mañjeṭṭhikāni rūpāni, natthi mañjeṭṭhikānaṃ rūpānaṃ dassāvi,
natthi samavisamaṃ, natthi samavisamassa dassāvi, natthi tārakarūpāni, natthi tārakarūpānaṃ
dassāvī, natthi candimasūriyā ,natthi candimasūriyānaṃ dassāvi, ahametaṃ na jānāmi,
ahametaṃ na passāmi, tasmā natthī'ti. Sammā nu kho so māṇava, vadamāno vadeyyāti?


No hidaṃ bho gātama, atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṃ rūpānaṃ dassāvi,
atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvi, atthi pītakāni rūpāni, atthi pītakānaṃ
rūpānaṃ dassāvi, atthi lohitakāni rūpāni, atthi lohitakānaṃ rūpānaṃ dassāvi. Atthi
mañjeṭṭhikāni rūpāni, atthi mañjeṭṭhikānaṃ rūpānaṃ dassāvi, atthi samavisamaṃ, atthi
samavisamassa dassāvi, atthi tārakarūpāni, atthi tārakarūpānaṃ dassāvi, atthi
candimasuriyā2, atthi candimasuriyānaṃ dassāvi, ahametaṃ [PTS Page 202] [\q 202/] na
jānāmi, ahametaṃ na passāmi tasmā natthī'ti na hi so bho gotama, sammā vadamāno
vadeyyāti.

Evameva kho māṇava, brāhmaṇo pokkharasāti opamañño subhagavaniko andho
acakkhuko. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā
dakkhiti3 vā sacchi vā karissatī'ti netaṃ ṭhānaṃ vijjati.

Taṃ kiṃ maññasi māṇava, ye te kosalakā4 brāhmaṇamahāsāḷā seyyathīdaṃ: 'caṅkī
brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jānussoṇi brāhmaṇo pitā vā te
todeyyo. Katamā nesaṃ seyyā'yaṃ vā te sammuccā5 vācaṃ bhāseyyuṃ. Yaṃ vā asammuccāti6

Sammuccā bho gotama.
------------------------
1.Samavisamāni-syā,[PTS 2.]Candimasuriyo-sīmu. 3.Dakkhati-machasaṃ 4.Ye pana te
kosalikā-syā. 5.Sammusā-sīmu,[PTS,] sammucchā-syā 6.Asammusāti-sīmu,[PTS.]

[BJT Page 722] [\x 722/]

Katamā tesaṃ seyyo, yaṃ vā te mantā vācaṃ bhāseyyuṃ. Yaṃ vā amantāti?

Mantā bho gotama

Katamā tesaṃ seyyo, yaṃ vā te paṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā apaṭisaṅkhāya vācaṃ
bhāseyyuṃ yaṃ vā apaṭisaṅkhāyāti?

Paṭisaṅkhāya bho gotama.

Katamā tesaṃ seyyo, yaṃ vā te atthasaṃhitaṃ vācaṃ bhāseyyuṃ. Yaṃ vā anatthasaṃhitanti?

Atthasaṃhitaṃ bho gotama.

Taṃ kiṃ maññasi māṇava, yadi evaṃ sante brāhmaṇena pokkharasātinā opamaññena
subhagavanikena sammuccā vācā bhāsitā, asammuccā vā'ti?

Asammuccā bho gotama
Mantā vācā bhāsitā, amantā vā'ti?
Amantā bho gotama
Paṭisaṅkhāya vācā bhāsitā, apaṭisaṅkhāya vā'ti?
Apaṭisaṅkhāya bho gotama,
Atthasaṃhitā vācā bhāsitā, anatthasaṃhitā vā'ti?
Anatthasaṃhitā bho gotama. [PTS Page 203] [\q 203/]

Pañca kho ime māṇava, nīvaraṇā. Katame pañca: kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Ime kho māṇava, pañcanīvaraṇā. Imehi kho māṇava, pañcahi
nīvaraṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko āvuto1 nivuto ovuto2
pariyonaddho. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā
dakkhiti vā sacchi vā karissatīti. Netaṃ ṭhānaṃ vijjati.
-----------------------
1.Āvaṭo-[PTS 2.]Ophuṭo-machasaṃ,syā.Ophuto-[PTS]

[BJT Page 724] [\x 724/]

Pañca kho ime māṇava kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho māṇava, pañca kāmaguṇā. Imehi kho māṇava, pañcahi kāmaguṇehi brāhmaṇo
pokkharasāti opamañño subhagavaniko gathito1 mucchito ajjhopanno anādīnavadassāvī
anissaraṇapañño paribhuñjati. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ
ñassati vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati.

Taṃ kiṃ maññasi māṇava, yaṃ vā tiṇakaṭṭhūpādānaṃ paṭicca aggiṃ jāleyya, yaṃ vā
nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāleyya, katamo nu khvāssa aggi accimā ca vaṇṇimā ca
pabhassaro cāti?

Sace taṃ bho gotama, ṭhānaṃ nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāletuṃ, svāssa aggi accimā
ca vaṇṇimā ca pabhassaro cāti.

Aṭṭhānaṃ kho etaṃ māṇava, anavakāso, yaṃ nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāleyya
aññatra iddhimatā. Seyyathāpi māṇava, tiṇakaṭṭhūpādānaṃ paṭicca aggi jalati,
tathūpamāhaṃ māṇava, imaṃ pītiṃ vadāmi. Yāyaṃ pīti pañcakāmaguṇe paṭicca: seyyathāpi
māṇava, nissaṭṭhatiṇakaṭṭhūpādānaṃ paṭicca aggi jalati. Tathūpamāhaṃ māṇava, imaṃ
pītiṃ vadāmi, yāyaṃ pīti [PTS Page 204] [\q 204/] aññatreva kāmehi aññatra akusalehi
dhammehi.

Katamā ca māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi: idha māṇava,
bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho māṇava, pīti aññatreva
kāmehi aññatra akusalehi dhammehi. Puna ca paraṃ māṇava, bhikkhu vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayampi kho māṇava, pīti aññatreva
kāmehi aññatra akusalehi dhammehi.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa
ārādhanāya. Kamettha brāhmaṇā dhammaṃ mahapphalataraṃ paññāpenti puññassa kiriyāya
kusalassa ārādhanāyāti

Yeme bho gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa
ārādhanāya, cāgamettha brāhmaṇā dhammaṃ mahapphalataraṃ paññāpenti puññassa
kiriyāya kusalassa ārādhanāyāti.

--------------------------
1.Gabhito-syā.

[BJT Page 726] [\x 726/]

Taṃ kiṃ maññasi māṇava, idhaññatarassa brāhmaṇassa mahāyañño paccupaṭṭhito assa.
Atha dve brāhmaṇā āgaccheyyuṃ: 'itthannāmassa brāhmaṇassa mahāyaññaṃ
anubhavissāmā'ti. Tatrekassa brāhmaṇassa evamassa: 'aho vata ahameva labheyyaṃ
bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, nāñño brāhmaṇo labheyya1 bhattagge
aggāsanaṃ aggodakaṃ aggapiṇḍanti. hānaṃ kho panetaṃ māṇava, vijjati: 'yaṃ añño
brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na so brāhmaṇo
labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Añño brāhmaṇo labhati bhattagge
aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ
aggapiṇḍa'nti, iti [PTS Page 205] [\q 205/] so kupito hoti anattamano. Imassa pana
māṇava, brāhmaṇā kiṃ vipākaṃ paññāpentī'ti?

Na khottha2 bho gotama, brāhmaṇā evaṃ dānaṃ denti: iminā paro kupito hotu
anattamano'ti atha khvettha brāhmaṇā anukampājātikaṃyeva dānaṃ denti'ti.

Evaṃ sante kho māṇava, brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthu hoti yadidaṃ
anukampājātikanti.

Evaṃ sante bho gotama, brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthu hoti yadidaṃ
anukampājātikanti.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa
ārādhanāya. Ime tvaṃ pañca dhamme kattha bahulaṃ samanupassasi3 gahaṭṭhesu vā
pabbajitesuvā'ti?

Yeme bho gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa
ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu.
Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na
satataṃ samitaṃ saccavādī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco
appādhikaraṇo appasamārambho, satataṃ samitaṃ saccavādī hoti. Gahaṭṭho hi bho gotama,
mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ tapassī hoti.
Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho,
satataṃ samitaṃ tapassī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco
mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ brahmacārī hoti. Pabbajito kho pana
bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ
brahmacārī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo
mahāsamārambho na satataṃ samitaṃ sajjhāya bahulo hoti. Pabbajito kho pana bho gotama,
appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ sajjhāya bahulo hoti.
Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na
satataṃ samitaṃ cāgabahulo hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco
appādhikaraṇo appasamārambho, satataṃ samitaṃ cāgabahulo hoti. Hoti. Yeme bho gotama,
brāhmaṇā4 pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya , imāhaṃ
pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesūti.

--------------------------
1. Na aññe brāhmaṇā labheyyuṃ - sya 2. Nakhevattha-machasaṃ,syā.[PTS 3.]
Samanupassati-sīmu. 4. Samaṇabrāhmaṇā-[PTS.]

[BJT Page 728] [\x 728/]

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa
ārādhanāya. Cittassāhaṃ [PTS Page 206] [\q 206/] ete parikkhāre vadāmi. Yadidaṃ cittaṃ
averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu saccavādī hoti. So saccavādīmhīti1 labhati atthavedaṃ labhati,
dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ,
cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu tapassī hoti. So tapassīmhīti labhati atthavedaṃ labhati,
dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ,
cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu brahmacārī hoti. So brahmacārīmhīti labhati atthavedaṃ labhati,
dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ,
cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Idha māṇava, bhikkhu sajjhāyabahulo hoti. So sajjhāyabahulomhīti labhati atthavedaṃ
labhati, dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ
pāmujjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa
bhāvanāya.

Idha māṇava, bhikkhu cāgabahulo hoti. So cāgabahulomhīti labhati atthavedaṃ labhati,
dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ2 yantaṃ kusalūpasaṃhitaṃ pāmujjaṃ,
cittassāhaṃ etaṃ parikkhāraṃ vadāmi. Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya.

Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa
ārādhanāya. Cittassā'haṃ ete parikkhāre vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa
bhāvanāyāti.

Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca: sutaṃ metaṃ bho gotama,
samaṇo gotamo brahmānaṃ sahavyatāya maggaṃ jānātīti.3.

Taṃ kiṃ maññasi māṇava, āsanne ito naḷakāragāmo, nayito dūre naḷakāragāmoti?

Evaṃ bho. Āsanne ito naḷakāragāmo, nayito dūre naḷakāragāmoti.

Taṃ kiṃ maññasi māṇava, idhassa4 puriso naḷakāragāme jātavaddho5 tamenaṃ
naḷakāragāmato tāvadeva avasaṭaṃ6 naḷakāragāmassa maggaṃ puccheyyuṃ. Siyā nu kho
māṇava, tassa purisassa naḷakāragāme jātavaddhassa naḷakāragāmassa maggaṃ puṭṭhassa
dandhāyitattaṃ vā vitthāyitattaṃ vāti?

No hidaṃ bho gotama, taṃ kissa hetu: asu hi bho gotama, puriso naḷakāragāme jātavaddho
tassa sabbāneva naḷakāragāmassa maggāni suviditānī'ti.

-------------------------
1.Saccavādīmhīti-sīmu,syā 2. Pāmojjaṃ-machasaṃ 3. Pajānātīti-syā 4. Idhakhvassa-syā. 5.
Jātasaṃvaḍḍho-syā. 6. Apasattaṃ-syā.

[BJT Page 730] [\x 730/]

Siyā nu kho māṇava, tassa purisassa naḷakāragāme jātavaddhassa naḷakāragāmassa maggaṃ
puṭṭhassa dandhāyitattaṃ [PTS Page 207] [\q 207/] vā vitthāyitattaṃ vā, na tveva
tathāgatassa brahmalokaṃ vā brahmalokagāminiṃ vā paṭipadaṃ puṭṭhassa dandhāyitattaṃ
vā vitthāyitattaṃ vā. Brahmānaṃ cāhaṃ māṇava, pajānāmi, brahmalokañca
brahmalokagāminiñca paṭipadaṃ. Yathā paṭipanno ca brahmā brahmalokaṃ upapanno,
tañca pajānamī'ti.
'Sutaṃ metaṃ bho gotama, samaṇo gotamo brahmāṇaṃ sahavyatāya maggaṃ desetī'ti.
Sādhu me bhavaṃ gotamo brahmānaṃ sahavyatāya maggaṃ desetu'ti.

Tena hi māṇava, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti.

Evaṃ bhoti kho subho māṇavo todeyyaputto bhagavato paccassosi.

Bhagavā etadavoca: 'katamo ca māṇava, brahmānaṃ sahavyatāya maggo: idha māṇava,
bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ,
tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettā
sahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati. Evaṃ bhāvitāya kho māṇava, mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ,
na taṃ tatrāvasissati. Na taṃ tatrāvatiṭṭhati.

Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā2 viññāpeyya. Evameva
kho māṇava, evaṃ bhavitāya mettāya ceto vimuttiyā, yaṃ pamāṇakataṃ kammaṃ na taṃ
tatrāvasissati. Na taṃ tatrāvatiṭṭhati. Ayampi kho māṇava, brahmāṇaṃ sahavyatāya maggo.

Punacaparaṃ māṇava, bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā
dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4
sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena [PTS Page 208] [\q
208/] appamāṇena averena abyāpajjhena pharitvā viharati. Evaṃ bhāvitāya kho māṇava,
karuṇāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ
tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā
viññāpeyya. Evameva kho māṇava, evaṃ bhāvitāya karuṇāya cetovimuttiyā yaṃ
pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho māṇava,
brāhmānaṃ sahavyatāya maggoti.

Punacaparaṃ māṇava bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā
dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4
sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā viharati. Evaṃ bhāvitāya kho māṇava, muditāya cetovimuttiyā yaṃ
pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Seyyathāpi māṇava,
balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaṃ
bhāvitāya muditāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ
tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmāṇaṃ sahavyatāya maggoti.

Punacaparaṃ māṇava, bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4
sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā viharati. Evaṃ bhāvitāya kho māṇava, upekkhāya cetovimuttiyā yaṃ
pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Seyyathāpi māṇava,
balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaṃ
bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ
tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmānaṃ sahavyatāya maggoti.

-------------------------
1.Sabbatthāya-sīmu,syā. 2.Cātuddisā-syā.

[BJT Page 732] [\x 732/]

Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca: abhikkantaṃ bho gotama
abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya,
'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Handa cadāni
mayaṃ bho gotama, gacchāma, bahukiccā mayaṃ bahukaraṇiyyāti.

Yassadāni tvaṃ māṇava, kālaṃ maññasīti.

Atha kho subho māṇavo todeyyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Tena kho pana samayena jānussoṇi brāhmaṇo sabbasetena valabhīrathena2 sāvatthiyā
niyyāti divādivassa. Addasā kho jānussoṇi brāhmaṇo subhaṃ māṇavaṃ todeyyaputtaṃ
dūratova āgacchantaṃ. Disvāna subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca: 'handa kuto nu
bhavaṃ bhāradvājo āgacchati divādivassāti?

Ito hi kho bho, ahaṃ āgacchāmi samaṇassa gotamassa sannikāti.

Taṃ kiṃ maññasi bhavaṃ bhāradvājo samaṇassa gotamassa paññāveyyattiyaṃ paṇḍito
maññeti? [PTS Page 209] [\q 209/]
Ko cāhaṃ bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi. Sopi nūnassa
tādisova, yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti.

Uḷārāya khalu bhavaṃ bhāradvājo samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatīti.

Ko cāhaṃ bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi. Pasatthapasattho ca so bhavaṃ
gotamo, seṭṭho devamanussānaṃ, ye cime bho brāhmaṇa, pañca dhamme paññāpenti
puññassa kiriyāya kusalassa ārādhanāya. Cittassa te samaṇo gotamo parikkhāre vadeti.
Yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti.

----------------------------
1. Dakkhantīti-syā 2. Vaḷavābhirathena-machasaṃ,[PTS]

[BJT Page 734] [\x 734/]

Evaṃ vutte jāṇussoṇī brāhmaṇo sabbasetā vaḷabhīrathā1. Orohitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjaliṃ paṇāmetvā udānaṃ udānesi. Lābhā rañño pasenadissa
kosalassa suladdhalābhā rañño pasenadissa kosalassa, yassa vijite tathāgato viharati arahaṃ
sammāsambuddho'ti.

Subhasuttaṃ navamaṃ.

-------------------------
1.Vaḷavāhirathā-machasaṃ,[PTS.]

[BJT Page 736] [\x 736/]

2.5.10
Saṅgāravasuttaṃ.

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ. Tena kho pana samayena dhanañjānī1 nāma brāhmaṇī maṇḍalakappe2 paṭivasati
abhippasannā buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī
upakkhalitvā tikkhattuṃ udānaṃ udānesi: 'namo tassa bhagavato arahato
sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa
bhagavato arahato sammāsambuddhassā'ti. [PTS Page 210] [\q 210/]

Tena kho pana samayena saṅgāravo3 nāma māṇavo maṇḍalakappe paṭivasati tiṇṇaṃ
vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho saṅgāravo māṇavo
dhanañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsamānāya, sutvā dhanañjāniṃ brāhmaṇiṃ
etadavoca: avabhūtāva ayaṃ dhanañjānī brāhmaṇī paribhūtāva ayaṃ dhanañjānī brāhmaṇī
vijjamānānaṃ brāhmaṇānaṃ. Atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ
bhāsatīti4

Na hi pana tvaṃ tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jānāsi. Sace tvaṃ tāta
bhadramukha, tassa bhagavato sīlapaññāṇaṃ jāneyyāsi, na tvaṃ tāta bhadramukha, taṃ
bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsīti.

Tena hi bhoti, yadā samaṇo gotamo maṇḍalakappaṃ anuppatto hoti. Atha me5
āroceyyāsīti. Evaṃ bhadramukhāti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa
paccassosi.

Atha kho bhagavā kosalesu anupubbena cārikaṃ caramāno yena maṇḍalakappaṃ
tadavasari. Tatra sudaṃ bhagavā maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ
ambavane. Assosi kho dhanañjānī brāhmaṇī. 'Bhagavā kira maṇḍalakappaṃ anuppatto
maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane'ti.

--------------------
1. Dhānañjānī-[PTS 2.] Cañcalikappe-machasaṃ , paccalakappesyā ,caṇḍalakappe-sīmu. 3.
Sagāravo-syā 4. Bhāsissatīti-machasaṃ 5. Atha kho,me-sīmu.

[BJT Page 738] [\x 738/]

Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo, tenupasaṅkami, upasaṅkamitvā
saṅgāravaṃ māṇavaṃ etadavoca: 'ayaṃ tāta mudramukha, so bhagavā maṇḍalakappaṃ
anuppatto, maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Yassadāni tvaṃ1
tāta bhadramukha, kālaṃ maññasīti.

'Evaṃ bhotī'ti2 kho saṅgāravo māṇavo dhanañjāniyā brāhmaniyā paṭissutvā yena bhagavā
tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ [PTS Page 211]
[\q 211/] kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
saṅgāravo māṇavo bhagavantaṃ etadavoca:

'Santi kho bho gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā
ādibrahmacariyaṃ paṭijānanti. Tatra bho gotama, ye te samaṇabrāhmaṇā
diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesaṃ bhavaṃ
gotamo katamo'ti.?

Diṭṭhadhammābhiññāvosānapāramippattānaṃ ādibrahmacariyaṃ paṭijānantānampi kho
ahaṃ bhāradvāja, vemattataṃ3 vadāmi. Santi bhāradvāja, eke samaṇabrāhmaṇā anussavikā,
te anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti
seyyathāpi brāhmaṇā tevijjā. Santi pana bhāradvāja, eke samaṇabrāhmaṇā kevalaṃ
saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti
seyyathāpi takkī vīmaṃsī. Santi bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu
dhammesu sāmaññeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā
ādibrahmacariyaṃ paṭijānanti.

Tatra bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva
dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ
paṭijānanti. Tesāhamasmi. Tadamināpetaṃ bhāradvāja, pariyāyena veditabbaṃ: yathā ye te
samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṃ abhiññāya
diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesāhamasmīti.

------------------------
1.Yassadāni-machasaṃ 2.Evaṃ bhoti-machasaṃ 3. Vemattaṃ-machasaṃ.

[BJT Page 740] [\x 740/]

Idha me bhāradvāja, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato
etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ,
yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajeyya"nti. So kho ahaṃ bhāradvāja, aparena [PTS Page 212] [\q 212/] samayena
daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā
akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno
kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo
tenupasaṅkamiṃ, upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: "icchāmahaṃ āvuso kālāma,
imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. Evaṃ vutte bhāradvāja, āḷāro kālāmo
maṃ etadavoca: " viharatāyasmā tādiso ayaṃ dhammo, yattha viññū puriso na cirasseva
sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṃ
bhāradvāja, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhāradvāja,
tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca
' jānāmi passāmī" ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ bhāradvāja, etadahosi:
" na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena 'sayaṃ abhiññā
sacchikatvā upasampajja viharāmi"ti pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ
passaṃ viharatī"ti.

Atha khvāhaṃ bhāradvāja, yena āḷāro kālāmo tanupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ
kālāmaṃ etadavocaṃ: "kittāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja viharāmī'ti pavedemī"ti. Evaṃ vutte bhāradvāja, āḷārokālāmo
ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ bhāradvāja, etadahosi: " na kho āḷārasseva
kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasseva kālāmassa atthi viriyaṃ
,mayhampatthi viriyaṃ. Na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho
āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa
atthi paññā, mayhampatthi paññā, yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā
sacchikatvā upasampajja viharāmī'ti pavedeti, tassa dhammassa sacchikiriyāya
padaheyya"nti. So kho ahaṃ bhāradvāja, na cirasseva khippameva taṃ dhammaṃ sayaṃ
abhiññā sacchitvā upasampajja vihāsiṃ.

--------------------------
1.Udako-machasaṃ, 2attanā- machasaṃ.

[BJT Page 742] [\x 742/]

Atha khvāhaṃ bhāradvāja, yena āḷāro kālāmo tenupasaṅkamiṃ, upasaṅkamitvā āḷāraṃ
kālāmaṃ etadavocaṃ: " ettāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja pavedesī"ti. Ettāvatā kho ahaṃ āvuso, imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedemī'ti. Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no avuso, suladdhaṃ no āvuso ye
mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti, yāhaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upayampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi,
tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ
jānāmi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, tamahaṃ dhammaṃ jānāmi. Iti
yādiso ahaṃ, tādiso tuvaṃ. Yādiso tuvaṃ, tādiso ahaṃ. Ehi dāni āvuso, ubho'va santā imaṃ
gaṇaṃ pariharāmā'ti. Iti kho bhāradvāja, āḷāro kālāmo ācariyo me samāno attano antevāsiṃ
maṃ samānaṃ attano samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ
bhāradvāja, etadahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya
na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyanūpapattiyā"ti.
So kho ahaṃ bhāradvāja, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ bhāradvāja, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena
uddako2 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: "
icchāmahaṃ āvuso rāma1 imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. Evaṃ vutte
bhāradvāja, uddako rāmaputto maṃ etadavoca: 'viharatāyasmā, tādiso ayaṃ dhammo, yattha
viññū puriso na cirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja
vihareyyā"ti. So kho ahaṃ bhāradvāja, na cirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ.
So kho ahaṃ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapita lāpanamattena
ñāṇavādañca vadāmi theravādañca 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca.
Tassa mayhaṃ bhāradvāja, etadahosi: " na kho rāmo imaṃ dhammaṃ kevalaṃ
saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmī"ti. Pavedesi, addhā
rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī'ti.

Atha khvāhaṃ bhāradvāja, yena uddako2 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā
uddakaṃ rāmaputtaṃ etadavocaṃ: " kittāvatā no āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja viharāmī'ti pavedesī"ti. Evaṃ vutte bhāradvāja, uddako rāmaputto
nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ bhāradvāja, etadahosi: " na kho
rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva ahosi viriyaṃ,
mayhampatthi virayaṃ. Na kho rāmasseva ahosi sati mayhampatthi sati. Na kho rāmasseva
ahosi samādhi ,mayhampatthi samādhi. Na kho rāmasseva ahosi paññā, mayhampatthi
paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti
pavedesi. Tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṃ bhāradvāja, na
cirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

-------------------------
1.Āvuso-machasaṃ 2. Udako-machasaṃ.

[BJT Page 744] [\x 744/]

Atha khvāhaṃ bhāradvāja, yena uddako rāmaputto tenupasaṅkamiṃ, upasaṅkamitvā
uddakaṃ rāmaputtaṃ etadavocaṃ: " ettāvatā no avuso rāma1 imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja pavedemī'ti2. 'Ahampi kho āvuso, ettāvatā imaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no āvuso, suladdhaṃ
no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo
sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi.
Iti yaṃ dhammaṃ rāmo abhiññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ
dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi, tādiso tuvaṃ, yādiso tuvaṃ, tādiso rāmo
ahosi. Ehi dāni āvuso, tuvaṃ imaṃ gaṇaṃ pariharā'ti. Iti kho bhāradvāja, uddako rāmaputto
sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa
mayhaṃ bhāradvāja, etadahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhaya na
upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva
nevasaññānāsaññāyatanūpapattiyā"ti. So kho ahaṃ bhāradvāja, taṃ dhammaṃ analaṃkaritvā
tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ bhāradvāja, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno
magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ.
Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañca vaṇasaṇḍaṃ nadīñca sandantiṃ
setakaṃ supatitthaṃ ramaṇīyaṃ samantā ca gocaragāmaṃ. Tassa mayhaṃ bhāradvāja,
etadahosi: " ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo ,nadī ca sandati
setakā supatitthā ramaṇīyā, samantā ca gocaragāmo, alaṃ vatidaṃ kulaputtassa
padhānatthikassa padhānāyā"ti. So kho ahaṃ bhāradvāja, tattheva nisīdiṃ 'alamimaṃ
padhānāyā'ti.

Apissu maṃ bhāradvāja, tisso upamāyo paṭibhaṃsu anacchariyā pubbe assutapubbā:

Seyyathā'pi bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya
uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukirissāmī'ti. Taṃ kiṃ maññasi
bhāradvāja, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ
ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyā'ti?

-------------------------------
3. Rāmo-machasaṃ 2. Ettāvatā kho āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja pavedesī'ti.Machasaṃ.

[BJT Page 746] [\x 746/]

No hidaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ. Tañca
pana udake nikkhittaṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi
avupakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā
kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho.
Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti,
abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No ce'pi te bhonto
samaṇabrāhmaṇā oppakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te
ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, paṭhamā upamā
paṭihāsi anacchariyā pubbe assutapubbā.

Aparā'pi maṃ bhāradvāja dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā:
seyyathā'pi bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso
āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ
maññasi bhāradvāja, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale
nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyā'ti?

No hidaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ. Kiñcāpi
ārakā udakā thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī
assā'ti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi
vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasineho kāmamucchā
kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho.
Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti.
Abhabbā va te ñāṇaya dassanāya anuttarāya sambodhāya no ce'pi te bhonto
samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti2, ababbāva te
ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, dutiyā upamā
paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā'pi kho maṃ bhāradvāja, tatiyā upamā paṭibhāsi, anacchariyā pubbe assutapubbā:
seyyathāpi bhāradvāja, sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso
āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ
maññasi bhāradvāja, apinu so puriso amuṃ sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale
nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā'ti?

------------------------
1.Tibbā kharā -machasaṃ. 2.Vedayanti-machasaṃ.

[BJT Page 748] [\x 748/]

Evaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, sukkhaṃ kaṭṭhaṃ kolāpaṃ, tañca
pana ārakā udakā thale nikkhitta'nti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi
vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasineho kāmamucchā
kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. Opakkamikā
ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Bhabbā va te
ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, tatiyā upamā
paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ bhāradvāja, tisso upamā paṭibhāsi
anacchariyā pubbe assutapubbā.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ dantebhidantamādhāya jivhāya tāluṃ
āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya"nti. So kho ahaṃ
bhāradvāja, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi
abhinippīḷemi abhisantāpemi. Tassa mayhaṃ bhāradvāja, dantebhidantamādhāya jivhāya
tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā
muccanti. Seyyathāpi bhāradvāja, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā
khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me
bhāradvāja, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato
abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me
bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo
hoti appaṭippassaddho teneva dukkhappadhānena pādhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appāṇakaṃ1 jhānaṃ jhāyeyya"nti. So kho
ahaṃ bhāradvāja, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ
bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ
nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhammānāya
adhimatto saddo hoti evameva kho me bhāradvāja, mukhato ca nāsato ca assāsapassāsesu
uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho
pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā2, sāraddho ca pana
me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato

-------------------------
1. Appāṇakaṃyeva - machasaṃ 2.Asammuṭṭhā - machasaṃ.

[BJT Page 750] [\x 750/]

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So
kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimattā vātā muddhānaṃ1 ūhananti. Seyyathāpi bhāradvāja, balavā puriso tiṇhena
sikharena muddhani abhimantheyya, evameva kho me bhāradvāja, mukhato ca nāsato ca
kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ
kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca
pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So
kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu
adhimattā sīse sīsavedanā honti. Seyyathāpi bhāradvāja, balavā puriso daḷhena
varattakabandhena2 sīse sīsaveṭhaṃ dadeyya, evameva kho bhāradvāja mukhato ca nāsato
ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ
kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca
pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So
kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimattā vātā kucchiṃ parikantanti, seyyathāpi bhāradvāja, dakkho goghātako vā
goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me
bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā
kucchiṃ parikantanti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā
sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva
dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appaṇakaṃyeva jhānaṃ jhāyeyya"nti so
kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ bhāradvāja nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā kāyasmiṃ
ḍāho hoti, seyyathāpi bhāradvāja, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu
gahetvā aṅgārakāsuyā santāpeyya samparitāpeyya evameva kho me bhāradvāja, mukhato ca
nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.
Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā,
sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena
padhānābhitunnassa sato.

-------------------------
1.Muddhani-machasaṃ 2.Varattakkhaṇḍena-machasaṃ.

[BJT Page 752] [\x 752/]

Apissu maṃ bhāradvāja, devatā disvā evamāhaṃsu:" kālakato1 samaṇo gotamo"ti ekaccā
devatā evamāhaṃsu: " na kālakato samaṇo gotamo, api ca kālaṅkarotī'ti. Ekaccā devatā
evamāhaṃsu: " na kālakato samaṇo gotamo, na'pi2 kālaṅkaroti. Arahaṃ samaṇo gotamo,
vihārotveveso3 arahato evarūpo hotī"ti.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ sabbaso āhārūpacchedāya
paṭipajjeyya"nti. Atha kho maṃ bhāradvāja, devatā upasaṅkamitvā etadavocuṃ: "mā kho
tvaṃ mārisa, sabbaso āhārūpacchedāya paṭipajji. Sace kho tvaṃ mārisa, sabbaso
āhārūpacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma4
tāyaṃ tvaṃ yāpessatī'ti. Tassa mayhaṃ bhāradvāja, etadahosi: 'ahañceva kho pana sabbaso
ajaddhukaṃ5 paṭijāneyyaṃ, imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ, tāya
cāhaṃ yāpeyyaṃ, taṃ mamassa musā"ti. So kho ahaṃ bhāradvāja, tā devatā paccācikkhāmi,
halanti vadāmi.

Tassa mayhaṃ bhāradvāja, etadahosi: "yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ
pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā
hareṇukayūsa"nti. So kho ahaṃ bhāradvāja, thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ
yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ.
Tassa mayhaṃ bhāradvāja, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ yadi vā
muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ
adhimattakasīmānaṃ patto kāyo hoti seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā,
evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvalī,
evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jara
sālāya gopānasiyo oluggaviluggā bhavanti, evamassu me phāsuliyo oluggaviluggā bhavanti
tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā
okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā
dissanti tāyevappāhāratāya. Seyyathāpi nāma

--------------------------
1.Kālaṅkato-machasaṃ 2.Nāpi-machasaṃ 3. Vihārotveva so - machasaṃ 4.Ajjhoha
ressāma-machasaṃ 5. Ajajjitaṃ-machasaṃ.

[BJT Page 754] [\x 754/]

Tittakā lābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me
sīsacchavī samphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ bhāradvāja,
udaracchaviṃ parāmasissāmī'ti piṭṭhikaṇṭakaṃyeva parigaṇhāmi. 'Piṭṭhikaṇṭakaṃ
parāmasissāmī'ti udaracchaviṃyeva parigaṇhāmi. Yāvassu me bhāradvāja, udaracchavi
piṭṭhikaṇaṭakaṃ allinā hoti tāyevappahāratāya, so kho ahaṃ bhāradvāja,'vaccaṃ vā muttaṃ
vā karissāmī'ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ bhāradvāja,
imameva kāyaṃ assāsento pāṇīnā gattāni anumajjāmi. Tassa mayhaṃ bhāradvāja, pāṇinā
gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ
bhāradvāja, manussā disvā evamāhaṃsu: "kāḷo samaṇo gotamo"ti. Ekacce manussā
evamāhaṃsu: " na kāḷo samaṇo gotamo, sāmo samaṇo gotamo"ti ekacce manussā
evamāhaṃsu: " na kāḷo samaṇo gotamo ,na'pi sāmo, maṅguracchavi samaṇo gotamo"ti.
Yāvassu me bhāradvāja, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti
tāyevappāhāratāya.

Tassa mayhaṃ bhārādvāja, etadahosi: " ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā
vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṃsu,2 etāva paramaṃ nayito bhiyyo.
Ye'pi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1
kaṭukā vedanā vediyissanti,3 etāva paramaṃ nayito bhiyyo. Ye'pi hi keci etarahi samaṇā vā
brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,4 etāva paramaṃ nayito
bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakāriyāya adhigacchāmi
uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nu kho añño maggo bodhāyā"ti.?

Tassa mayhaṃ bhāradvāja, etadahosi: " abhijānāmi kho panā'haṃ pitusakkassa kammante
sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nukho eso
maggo bodhāyā"ti. Tassa mayhaṃ bhāradvāja, satānusārī viññāṇaṃ ahosi: " eso'va5 maggo
bodhāyā"ti. Tassa mayhaṃ bhāradvāja, etadahosi: " kiṃ nukho ahaṃ tassa sukhassa bhāyāmi,
yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī"ti. Tassa mayhaṃ
bhāradvāja, etadahosi: " na kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatreva
kāmehi aññatra akusalehi dhammehī"ti.

-------------------------
1.Tibbā kharā-machasaṃ 2. Vedayiṃsu-machasaṃ
3. Vedayissanti-machasaṃ 4. Vedayanti-machasaṃ 5. Eseva-machasaṃ.

[BJT Page 756] [\x 756/]

Tassa mayhaṃ bhāradvāja, etadahosi:" na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ
adhimattakasīmānaṃ pattakāyena, yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ
odanakummāsa"nti. So kho ahaṃ bhāradvāja, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ.
Tena kho pana maṃ bhāradvāja, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti, " yaṃ
kho samaṇo gotamo dhammaṃ adhigamissati, taṃ no ārocessatī"ti yato kho ahaṃ bhāradvāja
oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Atha me te pañcavaggiyā bhikkhū nibbijja
pakkamiṃsu " bāhuliko1 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā"ti.

So kho ahaṃ bhāradvāja, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja vihāsiṃ.
Pītiyā ca virāgā upekkhako ca vihāsiṃ. Sato ca sampajāno sukhañca kāyena paṭisaṃvediṃ.
Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja
vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ
atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja
vihāsiṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So
anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me bhāradvāja, rattiyā
paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato aloko
uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So
dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne,
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmi. Ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yatākammūpage satte pajānāmi, ayaṃ kho me bhāradvāja, rattiyā
majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno,
yathā taṃ appamattassa ātāpino pahītattassa viharato.

------------------------
1.Bāhulliko-machasaṃ.

[BJT Page 758] [\x 758/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ
dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ.
Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhāññāsiṃ. Ayaṃ dukkhanirodhagāmiṇīpaṭipadāti
yathābhūtaṃ abbhāññāsiṃ. Ime āsavāti yathābhūtaṃ abbhāññāsiṃ. Ayaṃ āsavasamudayoti
yathābhūtaṃ abbhāññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhāññāsiṃ ayaṃ
āsavanirodhagāminīpaṭipadāti yathābhūtaṃ abbhāññāsiṃ. Tassa me evaṃ jānato evaṃ
passato kāmāsavā pi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavā pi cittaṃ
vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me bhāradvāja, rattiyā
pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato ,āloko uppanno,
yathā taṃ appamattassa ātāpino pahītattassa viharatoti.

Evaṃ vutte saṅgāravo māṇavo bhagavantaṃ etadavoca: aṭṭhitavataṃ bhoto gotamassa
padhānaṃ ahosi. Sappurisavataṃ bhoto gotamassa padhānaṃ ahosi, yathā taṃ arahato
sammāsambuddhassa.

Kinnu kho bho gotama, atthi devāti. hānaso metaṃ bhāradvāja, viditaṃ yadidaṃ atthi
devāti.

Kinnu kho bho gotama, atthi devāti puṭṭho samāno, ṭhānaso metaṃ bhāradvāja, viditaṃ
yadidaṃ atthi devāti1 vadesi? Na nu kho bho gotama, evaṃ sante tucchā2 musā hotī'ti.

Atthi devā'ti bhāradvāja, puṭṭho samāno, atthi devā'ti [PTS Page 213] [\q 213/] yo
vadeyya. hānaso me viditāti yo vadeyya, atha khevattha viññūnā purisena3 ekaṃsena
niṭṭhaṃ gantabbaṃ4 yadidaṃ atthi devāti.

Kissa pana me bhavaṃ gotamo, ādikeneva na byākāsīti

Uccena sammataṃ kho etaṃ bhāradvāja, lokasmiṃ yadidaṃ atthi devā'ti.

---------------------------
1.Adhidevāti-sīmu. 2.Tucchā-sīmu. 3.Viññūpurisena [PTS,]syā 4.Gantuṃvā -syā.

[BJT Page 760] [\x 760/]

Evaṃ vutte saṅgāravo māṇavo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama
abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ
vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya,
'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ gotamena anekapariyāyena dhammo pakāsito.
Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[PTS Page 214] [\q 214/]
Saṅgāravasuttaṃ dasamaṃ.

Brāhmaṇavaggo pañcamo

Tassa vaggassa uddānaṃ

Brahmāyu selassalāyano ghoṭamukho ca brāhmaṇo
Esu caṅkī dhanañjāni vāseṭṭho subha gāravoti.

Idaṃ vaggāna'muddānaṃ

Vaggo gahapati bhikkhu paribbājakanāmako
Rājavaggo brāhmaṇoti pañca majjhimaāgame

Majjhimapaṇṇāsakaṃ samattaṃ


[BJT Vol M - 3] [\z M /] [\w III /]
[BJT Page 002] [\x 2/]
Suttantapiṭake

Majjhimanikāyo

Uparipaṇṇāsako

1 Devadahavaggo

Namo tassa bhagavato arahato sammā sambuddhassa

3.1.1.

Devadaha suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo.
Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

Santi bhikkhave, eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'yaṅkiñcāyaṃ
purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ
pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā1 navānaṃ kammānaṃ akaraṇā
āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo
dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti
evaṃvādino bhikkhave nigaṇṭhā2.

Evaṃ vādāhaṃ bhikkhave, nigaṇṭhe upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āvuso
nigaṇṭhā evaṃvādino evaṃdiṭṭhino 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ
tapasā vyantībhāvā1 navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā
kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.

Te ce me bhikkhave, nigaṇṭhā evaṃ puṭṭhā āmāti paṭijānanti: tyāhaṃ evaṃ vadāmi: 'kiṃ
pana tumhe āvuso nigaṇṭhā, jānātha. Ahuvamheva mayaṃ pubbe, na nāhuvamhā'ti.

No hidaṃ āvuso.

-------------------------
1.Byantībhāvā-majasaṃ.
Byantibhāvā-syā.

2.Niganthā-syā.

[BJT Page 004] [\x 4/]

Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: akaramheva mayaṃ pubbe pāpaṃ kammaṃ na
nākaramhā'ti.

No hidaṃ āvuso.

Kiṃ pana tumhe āvuso nigaṇṭhā jānātha evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti.

No hidaṃ āvuso.

Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā
dukkhaṃ nijjiretabbaṃ1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ
bhavissatī'ti.

[PTS Page 215] [\q 215/]

No hidaṃ āvuso.

Kiṃ pana tumhe āvuso nigaṇṭhā, jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ
pahānaṃ kusalānaṃ dhammānaṃ upasampada'nti.

No hidaṃ āvuso.

Iti kira tumhe āvuso nigaṇṭhā, na jānātha: 'ahuvamheva mayaṃ pubbe na nāhuvamhā'ti. Na
jānātha 'akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā'ti. Na jānātha, 'evarūpaṃ
vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Na jānātha 'ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,
ettakaṃ vā dukkhaṃ nijjiretabbaṃ1, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ
bhavissatī'ti. Na jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ
dhammānaṃ upasampadaṃ. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ na kallamassa
veyyākaraṇāya: "yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā sabbaṃ taṃ pubbe katahetu. Iti purāṇānaṃ kammānaṃ tapasā
vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā
kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti.

Sace2 tumbhe āvuso nigaṇṭhā, jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhā'ti.
Jāneyyātha akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā'ti. Jāneyyātha
'evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti, jāneyyātha 'ettakaṃ vā dukkhaṃ
nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ,1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ
nijjiṇṇaṃ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ
kusalānaṃ dhammānaṃ upasampadaṃ, evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa
veyyākaraṇāya: "yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ [PTS Page 216] [\q 216/]
kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo
vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti.

------------------------
1.Nijjiretabbaṃ-majasaṃ.
2.Sace pana-sīmu, majasaṃ, syā.

[BJT Page 006] [\x 6/]

Seyyathāpi āvuso nigaṇṭhā, puriso sallena viddho assa savisena gāḷhūpalepanena, so
sallassapi vedanāhetu1 dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa mittāmaccā
ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto satthena
vaṇamukhaṃ parikanteyya. So satthenapi vaṇamukhassa parikantanahetu dukkhā tippā2
kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto esaniyā sallaṃ eseyya. So esaniyāpi
sallassa esanā hetu3 dukkhā tippā2 kaṭukā vedanā vediyeyya, tassa so bhisakko sallakatto
sallaṃ abbaheyya4. So sallassapi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyeyya.
Tassa so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya. So agadaṅgārassapi
vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya. So aparena samayena
rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaṃvasī yena kāmaṅgamo. Tassa
evamassa: 'ahaṃ kho pubbe sallena viddho ahosiṃ savisena gāḷhūpalepanena. So'haṃ
sallassapi vedanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ. Tassa me mittāmaccā
ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpesuṃ6. Tassa me so bhisakko sallakatto satthena
vaṇamukhaṃ parikanti. So'haṃ satthenapi7 vaṇamukhassa parikantanahetu dukkhā tippā
kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto esaniyā sallaṃ esi. So'haṃ esaniyāpi
sallassa esanāhetu3 dukkhā tippā kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto
sallaṃ abbahi8 so'haṃ sallassāpi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyiṃ tassa
me so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odahi. So'haṃ agadaṅgārassapi
vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ. [PTS Page 217] [\q 217/]
so'mhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṃvasī yena
kāmaṅgamo'ti.

Evameva kho āvuso nigaṇṭhā, sace tumhe jāneyyātha ahuvamheva mayaṃ pubbe, na
nānuvamhā'ti. Jāneyyātha evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Jāneyyātha
ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ. Ettakamhi vā dukkhe
nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaṃ
dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. Evaṃ sante āyasmantānaṃ
nigaṇṭhānaṃ kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ
vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu: iti purāṇānaṃ kammānaṃ
tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā
kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.

--------------------------
1.Vedanahetu-syā
2.Tibbā-majasaṃ
3.Esanahetu-syā.
Esaṇāhetu-sīmu
4.Abbhuṇheyya-syā abbyaheyya-[PTS]
5.Abbhuṇhanahetu-syā.
Abbyahanahetu-[PTS]
6.Upaṭṭhapesuṃ-majasaṃ,syā.
7.Sallenapi-[PTS]
8.Abbyahi-[PTS]
Abbhuṇhi-syā.

[BJT Page 008] [\x 8/]

Yasmā ca kho tumhe āvuso nigaṇṭhā, na jānātha 'ahuvamheva mayaṃ pubbe na
nāhuvamhā'ti. Na jānātha 'akaramheva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhā'ti. Na
jānātha 'evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhā'ti. Na jānātha ettakaṃ vā
dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ
dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ
pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. Tasmā āyasmantānaṃ nigaṇṭhānaṃ na
kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ
vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā
vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo. Āyatiṃ anavassavā
kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā
sabbaṃ dukkhaṃ1 nijjiṇṇaṃ bhavissatī'ti.

Evaṃ vutte bhikkhave, te nigaṇṭhā maṃ etadavocuṃ: [PTS Page 218 [\q 218/]
']nigaṇṭho2 āvuso, nātaputto3 sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti:
'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhita'nti. So evamāha: 'atthi kho vo āvuso nigaṇṭhā, pubbeva pāpaṃ kammaṃ
kataṃ, taṃ imāya kaṭukāya dukkarakārikāya nijjīretha4. Yampanettha etarahi kāyena
saṃvutā vācāya saṃvutā manasā saṃvutā, taṃ āyatiṃ pāpassa kammassa5 akaraṇaṃ, iti
purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo
āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Tañca panamhākaṃ
ruccati ceva khamati ca, tena camhā attamanā'ti

Evaṃ vutte ahaṃ bhikkhave, te nigaṇṭhe etadavocaṃ: 'pañca kho ime āvuso nigaṇṭhā,
dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo
ākāraparivitakko diṭṭhi nijjhānakkhanti. Ime kho āvuso nigaṇṭhā, pañca dhammā diṭṭheva
dhamme dvidhā vipākā. Tatrāyasmantānaṃ nigaṇṭhānaṃ kā atītaṃse satthari saddhā, kā
ruci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakkhantī'ti. Evaṃvādi kho ahaṃ
bhikkhave, nigaṇṭhesu na kiñci sahadhammikaṃ vādapaṭihāraṃ6 samanupassāmi

Punacaparāhaṃ bhikkhave, te nigaṇṭhe evaṃ vadāmi: 'taṃ kimmaññathāvuso nigaṇṭhā,
yasmiṃ hi vo samaye tibbo upakammo hoti tibbaṃ padhānaṃ, tibbā7 tasmiṃ samaye
opakkamikā dukkhā tippā kaṭukā vedanā vedīyetha. Yasmiṃ pana vo samayena na tibbo
upakkamo hoti na nibbaṃ padhānaṃ, na tibbā tasmiṃ8 samaye opakkamikā dukkhā tippā
kaṭukā vedanā vedīyethā'ti.

--------------------------
1.Sabbaṃ taṃ dukkhaṃ-[PTS]
2.Nigantho-syā.
3.Nāṭaputto-majasaṃ,syā.
4.Nijjiretha-sīmu,majasaṃ
5.Pāpakammassa-majasaṃ.
6.Parihāraṃ-majasaṃ,sīmu,syā.
7.Tippaṃ,tippā-[PTS]
8.Tamhi-[PTS]

[BJT Page 010] [\x 10/]

Yasmiṃ no āvuso gotama, samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ
samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma. Yasmiṃ pana no [PTS Page
219] [\q 219/] samaye na tibbo upakkamo hoti, na tibbaṃ padhānaṃ,na tibbā tasmiṃ
samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyamā'ti.

Iti kirāvuso1 nigaṇṭhā, yasmiṃ vo2 samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā
tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo
samaye na tibbo upakkamo hoti, na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā
dukkhā tippā kaṭukā vedanā vediyetha. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ na
kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ
vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetu. Iti purāṇānaṃ kammānaṃ tapasā
vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā
kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.

Sace āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, na tibbā
tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo
samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, tibbā yasmiṃ samaye opakkamikā
dukkhā tippā kaṭukā vedanā vediyetha. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa
veyyākaraṇāya: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā
vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
Anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo
vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti.

Yasmā ca kho āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,
tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṃ pana vo
samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā
dukkhā tippā kaṭukā vedanā vediyetha. Te tumhe sāmaññeva opakkamikā dukkhā tippā
kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā [PTS Page 220] [\q 220/]
vipaccetha: 'yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā
vyattībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo. Āyatiṃ anavassavā
kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī'ti. Evaṃ vādīpi kho ahaṃ bhikkhave, nigaṇṭhesu na
kañci3 sahadhammikaṃ vādapaṭihāraṃ samanupassāmi.

Punacaparāhaṃ4 bhikkhave, te nigaṇṭhe evaṃ vadāmi: 'taṃ kiṃ maññathāvuso nigaṇṭhā,
'yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ upakkamena vā padhānena vā
samparāyavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

--------------------------
1.Kira āvuso-sīmu,majasaṃ.
2.Yasmiṃ vo pana-sīmu.
3.Kiñci-sīmu,[PTS]
4.Punacapanāhaṃ-[PTS']

[BJT Page 012] [\x 12/]

Yaṃ panidaṃ kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā
diṭṭhadhammavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso

Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā
padhānena vā dukkhavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Yaṃ panidaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā
sukhavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso

Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ paripakkavedanīyaṃ, taṃ upakkamena
vā padhānena vā aparipakkavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Yaṃ panidaṃ kammaṃ aparipakkavedanīyaṃ, taṃ upakkamena vā padhānena vā
paripakkavedanīyaṃ hotū'ti labbhameta'nti

No hidaṃ āvuso.

Taṃ kiṃ maññathāvuso nigaṇṭhā, 'yamidaṃ kammaṃ [PTS Page 221] [\q 221/]
bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā 'appavedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Yaṃ panidaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā padhānena vā 'bahuvedanīyaṃ
hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Taṃ kiṃ maññathāvuso nigaṇṭhā, 'yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā
padhānena vā 'avedanīyaṃ hotū'ti labbhameta'nti.

No hidaṃ āvuso.

Yaṃ panidaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotū'ti
labbhametanti.

No hidaṃ āvuso.

[BJT Page 014] [\x 14/]

Iti kirāvuso nigaṇṭhā, yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā
padhānena vā 'samparāyavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ1 kammaṃ
samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā 'diṭṭhadhammavedanīyaṃ hotū'ti
alabbhametaṃ. Yamidaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā
'dukkhavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ dukkhavedanīyaṃ, taṃ
upakkamena vā padhānena vā sukhavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ
paripakkavedanīyaṃ, taṃ upakkamena vā padhānena vā aparipikkavedanīyaṃ hotū'ti
alabbhametaṃ, yamidaṃ kammaṃ aparipakkavedanīyaṃ, taṃ upakkamena vā padhānena vā
'paripakkavedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ bahuvedanīyaṃ, taṃ
upakkamena vā padhānena vā appavedanīyaṃ hotū'ti. Yamidaṃ kammaṃ appavedanīyaṃ,
taṃ upakkamena vā padhāne vā bahuvedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ kammaṃ
vedanīyaṃ, taṃ upakkamena vā padhānena vā avedanīyaṃ hotū'ti alabbhametaṃ. Yamidaṃ
kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotū'ti alabbhametaṃ.
Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ aphalo [PTS Page 222] [\q 222/] upakkamo hoti
aphalaṃ padhānaṃ. Evaṃvādi bhikkhave, nigaṇṭhā evaṃvādīnaṃ bhikkhave nigaṇṭhānaṃ
dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ2 āgacchanti.

Sace bhikkhave sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave,
nigaṇṭhā pubbe dukkatakammakārino, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā
vediyanti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, addhā
bhikkhave, nigaṇṭhā pāpakena issarena nimmitā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā
vedanā vediyanti. Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti,
addhā bhikkhave nigaṇṭhā pāpasaṅgatikā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā
vediyanti. Sace bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā
bhikkhave,nigaṇṭhā pāpābhijātikā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā
vediyanti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti,
addhā bhikkhave, nigaṇṭhā pāpadiṭṭhadhammūpakkamā3. Yaṃ etarahi evarūpā dukkhā
tippā kaṭukā vedanā vediyanti.

--------------------------
1.Yaṃ panidaṃ-sīmu.Majasaṃ.
2.Gārayhaṭṭhānaṃ-syā.
3.Evarūpā diṭṭhadhammupakkamā-sīmu,majasaṃ.

[BJT Page 016] [\x 16/]
Sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā nigaṇṭhā. No
ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave,
sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā
issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā
saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā
abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā abhijātihetu
sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā
diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. No ce sattā
diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, [PTS Page 223] [\q 223/]
gārayhā nigaṇṭhā. Evaṃvādī bhikkhave nigaṇṭhā. Evaṃvādīnaṃ bhikkhave, nigaṇṭhānaṃ
ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. Evaṃ kho bhikkhave,
aphalo upakkamo hoti aphalaṃ padhānaṃ.

Kathañca bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. Idha bhikkhave, bhikkhu
na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti dhammikañca sukhaṃ na
pariccajati. Tasmiñca sukhe anadhimucchito1 hoti so evaṃ pajānāti: imassa kho me
dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me
dukkhanidānassa ajjhupekkhato upekkhaṃ2 bhāvayato virāgo hotīti. So yassa hi khvāssa3
dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraṃ tattha
padahati. Yassa panassa4 dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti.
Upekkhaṃ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṃ padahato
saṅkhārappadhānā virāgo hoti. Evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti. Tassa tassa
dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti. Evampissa taṃ dukkhaṃ
nijjiṇṇaṃ hoti.

Seyyathāpi bhikkhave puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. So
taṃ itthiṃ passeyya aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ
saṃhasantiṃ. Taṃ kiṃ maññatha bhikkhave, api nu tassa purisassa amuṃ itthiṃ disvā aññena
purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti.

Evaṃ bhante, taṃ kissa hetu: asu hi6 bhante, puriso amussā itthiyā sāratto paṭibaddhacitto
tibbacchando tibbāpekkho5. [PTS Page 224] [\q 224/] tasmā taṃ itthiṃ disvā aññena
purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti.

-------------------------
1.Anadhimucchite-[PTS.]
2.Upekhaṃ-[PTS.]
3.Yassa hi khopanassa-sīmu
Yassa khavāssa-[PTS.]
4.Yassa hī khavāssa-sīmu.
5.Tibbāpekho-[PTS.]
6.Amuhi-[PTS.]

[BJT Page 018] [\x 18/]

Atha kho bhikkhave, tassa purisassa evamassa: ahaṃ kho amussā itthiyā sāratto
paṭibaddhacitto tibbacchando tibbāpekkho. Tassa me amuṃ itthiṃ disvā aññena purisena
saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti
sokaparidevadukkhadomanassupāyāsā. Yannūnāhaṃ so me amussā itthiyā chandarāgo taṃ
pajaheyya'nti. So yo amussā itthiyā chandarāgo taṃ pajaheyya, so taṃ itthiṃ passeyya
aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ
saṃhasantiṃ. Taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena
purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti.

No hetaṃ bhante, taṃ kissa hetu: asu hi bhante, puriso amussā itthiyā vītarāgo, tasmā taṃ
itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ
na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.

Evameva kho bhikkhave, bhikkhu na heva1 anaddhabhūtaṃ attānaṃ dukkhena
addhabhāveti, dhammikañca sukhaṃ na pariccajati, tasmiñca sukhe anadhimucchito hoti. So
evaṃ pajānāti: 'imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā
virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo
hotī'ti. So yassa khvāssa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo
hoti. Saṅkhāraṃ tattha padahati. Yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ
bhāvayato virāgo hoti. Upekkhaṃ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṃ
padahato saṅkhārappadhānā virāgo hoti. Evampissa taṃ dukkhaṃ nijjiṇṇaṃ [PTS Page 225]
[\q 225/] hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo
hoti. Evampissa taṃ dukkhaṃ2 nijjiṇṇaṃ hoti. Evampi bhikkhave saphalo upakkamo hoti,
saphalaṃ padhānaṃ.

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: 'yathāsukhaṃ kho me viharato akusalā
dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Dukkhāya pana me attānaṃ padahato
akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya
attānaṃ padaheyya'nti. So dukkhāya attānaṃ padahati. Tassa dukkhāya attānaṃ padahato
akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. So na aparena samayena
dukkhāya attānaṃ padahati. Taṃ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya
dukkhāya attānaṃ padaheyya, svāssa attho abhinipphanno hoti. Tasmā na aparena
samayena dukkhāya attānaṃ padahati.

Seyyathāpi bhikkhave, usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti
kammaniyaṃ. Yato kho bhikkhave, usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti
paritāpitaṃ hoti ujuṃ kataṃ hoti kamaniyaṃ. Na so taṃ aparena samayena usukāro tejanaṃ
dvīsu alātesu ātāpeti ujuṃ karoti kammaniyaṃ. Taṃ kissa hetu: yassa hi so bhikkhave,
atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya ujuṃ kareyya kammaniyaṃ.
Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena usukāro tejanaṃ dvīsu
alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ.

-------------------------
1.Bhikkhave naheva-[PTS.]
2.Evampissa dukkhaṃ-[PTS.]

[BJT Page 020] [\x 20/]

Evameva kho bhikkhave, bhikkhu iti paṭisañcikkhati: 'yathāsukhaṃ kho me viharato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Dukkhāya pana me attānaṃ padahato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ
padaheyya'nti. So dukkhāya attānaṃ padahati. Tassa dukkhāya attānaṃ padahato akusalā
dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti so na aparena samayena dukkhāya
[PTS Page 226] [\q 226/] attānaṃ padahati. Taṃ kissa hetu: yassa hi so bhikkhave,
bhikkhu atthāya dukkhāya attānaṃ padaheyya. Svāssa attho abhinipphanno hoti. Tasmā na
aparena samayena dukkhāya attānaṃ padahati. Evampi bhikkhave, saphalo upakkamo hoti
saphalaṃ padhānaṃ.

Punacaparaṃ bhikkhave, idha tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ
buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā
aññatarasmiṃ vā kule paccājāto, so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho
abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So aparena samayena
appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā
ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno
sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti,
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya
brahmacāri hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā
paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ
pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya,
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ
vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitaṃ
hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā
pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī
vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

[BJT Page 022] [\x 22/]

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikā1 paṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti.
Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
Hatthigavāssavaḷavā2paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapahinagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena
yeneva pakkamati samādāyeva pakkamati seyyathāpi nāma pakkhi sakuṇo yena yeneva
ḍeti sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena
kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So
iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ
āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati sotindriyaṃ sotindriye
saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati ghānindriyaṃ
ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī, yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati
jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati
kāyindriyaṃ tāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati
rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena
samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti.
Sammiñjite3 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti.
Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti.
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So iminā ca ariyena
sīlakkhandhena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samanāgato vivittaṃ
senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ
abbhokāsaṃ paḷālapuñjaṃ.

--------------------------
1.Itthikumārika-sīmu,machasaṃ. 2.Gavāssavaḷava-sīmu,machasaṃ.
3.Samiñjite-machasaṃ.

[BJT Page 024] [\x 24/]

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati.
Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya
vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti.
Uddhaccakukkuccaṃ pahāya anuddhato viharati. Ajjhattaṃ vūpasantacitto
uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati
akathaṅkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

Punacaparaṃ bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā,ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

Punacaparaṃ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,
sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti
taṃ tatiyaṃ jhānaṃ upasampajja viharati. Evampi bhikkhave saphalo upakkamo hoti
saphalaṃ padhānaṃ.

Punacaparaṃ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṃ
padhānaṃ.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute
kammanīye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo
catassopi jātiyo pañcapi jātiyo, dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati. Evampi bhikkhave, saphalo upakkamo
hoti saphalaṃ padhānaṃ.

[BJT Page 026] [\x 26/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata
bhonto sattā kāya duccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto
sattā kāyasucariteta samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evampi bhikkhave, saphalo
upakkamo hoti saphalaṃ padhānaṃ.
[PTS Page 227] [\q 227/]
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute
kammanīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ
dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ
pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. "Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
Evampi kho1 bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ.

Evaṃvādī bhikkhave, tathāgato.2 Evaṃvādiṃ3 bhikkhave tathāgataṃ4 dasa sahadhammikā
pāsaṃsaṭṭhānā āgacchanti: sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ
paṭisaṃvedenti, addhā bhikkhave tathāgato pubbe sukatakammakārī, yaṃ etarahi evarūpā
anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṃ
paṭisaṃvedenti, addhā bhikkhave, tathāgato bhaddakena issarena nimmito, yaṃ etarahi
evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā saṅgatibhāvahetu
sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇasaṅgatiko, yaṃ etarahi
evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave,sattā abhijātihetu sukhadukkhaṃ
paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇābhijātiko, yaṃ etarahi evarūpā anāsavā
sukhā vedanā vedeti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ
paṭisaṃvedenti, addhā bhikkhave, tathāgato kalyāṇadiṭṭhadhammūpakkamo, yaṃ etarahi
evarūpā sukhā vedanā vedeti.

-------------------------
1.Evaṃ kho-[PTS.]
2.Tathāgato-sīmu,machasaṃ.
3.Evaṃ vādīnaṃ-sīmu,machasaṃ.
4.Tathāgatānaṃ-sīmu,machasaṃ.

[BJT Page 028] [\x 28/]

Sace bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. No
ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave,
sattā issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. No ce sattā
issaranimmāṇahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā
saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato.No ce sattā
saṅgatibhāvahetū sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā
abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato, no ce sattā abhijātihetu
sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace bhikkhave, sattā
diṭṭhadhammūpakkamahetu [PTS Page 228] [\q 228/] sukhadukkhaṃ paṭisaṃvedenti,
pāsaṃso tathāgato. No ce sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti,
pāsaṃso tathāgato evaṃvādi bhikkhave tathāgato1. Evaṃvādiṃ2 bhikkhave, tathāgataṃ3 ime
dasa sahadhammikā pāsaṃsaṭṭhānā āgacchantīti.

Idamoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Devadahasuttaṃ paṭhamaṃ.

--------------------------
1.Tathāgatā-sīmu,machasaṃ.
2.Evaṃ vādīnaṃ-sīmu,machasaṃ.
3.Tathāgatānaṃ-sīmu,machasaṃ

[BJT Page 030] [\x 30/]

3.1.2

Pañcattaya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato
paccassosuṃ. Bhagavā etadavoca:

Santi bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ
ārabbha anekavihitāni adhivuttipadāni1 abhivadanti saññī attā hoti arogo parammaraṇā'ti
ittheke abhivadanti. 'Asaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Nevasaññī
nāsaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. Sato vā pana sattassa ucchedaṃ
vināsaṃ vibhavaṃ paññāpenti. Diṭṭhadhammanibbānaṃ vā paneke abhivadanti iti santaṃ vā
attānaṃ paññāpenti arogaṃ parammaraṇā. Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññāpenti. Diṭṭhadhammanibbānaṃ vā paneke abhivadanti. Iti imāni pañca hutvā tīṇī
honti tīṇī hutvā pañca honti. Ayamuddeso pañcattayassa.

Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ2 [PTS Page 229] [\q 229/]
paññāpenti3 arogaṃ parammaraṇā. Rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Ekattasaññiṃ vā te
bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Nānattasaññiṃ
vā te bhonto samaṇabrahmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā.
Parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā. Etaṃ vā panekesaṃ upātivattataṃ viññāṇakasiṇaṃ eke abhivadanti
appamāṇaṃ āneñjaṃ. Tayidaṃ bhikkhave, tathāgato pajānāti.

--------------------------
1.Adhimuttipadāti-syā.
2.Saññīmattānaṃ-sīmu.
3.Paññapenti-majasaṃ.

[BJT Page 032] [\x 32/]

Ye kho te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā, rūpiṃ
vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā
te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca
arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā.
Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā. Ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā. Nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā. Parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā. Appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā
saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Yā vā panetāsaṃ saññānaṃ parisuddhā
paramā aggā anuttariyā [PTS Page 230] [\q 230/] akkhāyati. Yadi rūpasaññānaṃ yadi
arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ natthi kiñci'ti ākiñcaññāyatanaṃ
eke abhivadanti appamāṇaṃ āneñjaṃ. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana
saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto

Tatra bhikkhave, ye te samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā,
rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā.
Arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā.
Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā, tesaṃ eke paṭikkosanti. Taṃ kissa hetu: saññārogo,
saññāgaṇḍo, saññāsallaṃ etaṃ sattaṃ etaṃ paṇītaṃ yadidaṃ asaññanti. Tayidaṃ bhikkhave,
tathāgato abhijānāti.

Ye kho te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā,
rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā.
Arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpanti arogaṃ parammaraṇā.
Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā. Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā. Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā evaṃ
vadeyya: 'ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi
viññāṇassa1 āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ2 vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā
paññāpessāmī'ti, netaṃ ṭhānaṃ vijjati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana
saṅkhārānaṃ
[PTS Page 231] [\q 231/] nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato
tadupātivatto.

--------------------------
1.Aññatra viññāṇā-syā.
Aññatra viññāṇassa-[PTS.]
2.Uppattiṃ-sīmu,[PTS.]

[BJT Page 034] [\x 34/]

Tatra bhikkhave, ye te samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ1 attānaṃ paññāpenti arogaṃ
parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ
nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto
samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā.
Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā,tesaṃ eke paṭikkosanti, yepi te bhonto samaṇabrāhmaṇā asaññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā. Tesaṃ eke paṭikkosanti. Taṃ kissa hetu: saññā
rogo, saññāgaṇḍo, saññā sallaṃ, asaññā sammoho. Etaṃ sattaṃ etaṃ paṇītaṃ yadidaṃ
nevasaññānāsaññanti, tayidaṃ bhikkhave, tathāgato abhijānāti.

Ye kho te bhonto, samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā. Arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ
nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. Rūpiñca arūpiñca vā te bhonto
samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā.
Nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā
diṭṭhasutamutaviññātabbassa saṅkhāramattena2 etassa āyatanassa upasampadaṃ
paññāpenti. Byasanaṃ hetaṃ bhikkhave, akkhāyati etassa āyatanassa upasampadāya. [PTS
Page 232] [\q 232/] na hetaṃ bhikkhave, āyatanaṃ sasaṅkhārasamāpatti3
pattabbamakkhāyati. Saṅkhārāvasesa4 samāpattipattabbametaṃ bhikkhave āyatanaṃ
akkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti
viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Tatra bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññāpenti. Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā,tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā
nevasaññiṃ nāsaññiṃ attānaṃ5 paññāpenti arogaṃ parammaraṇā, tesameke paṭikkosanti.
Taṃ kissa hetu: sabbepime bhonto samaṇabrāhmaṇā uddhaṃsarā6 āsattiṃ yeva abhivadanti.
Iti pecca bhavissāma iti pecca bhavissāmā'ti. Seyyathāpi nāma vāṇijassa gacchato evaṃ hoti:
ito me idaṃ bhavissati, iminā idra lacchāmī'ti. Evameva ime7 bhonto samaṇabrāhmaṇā
vāṇijūpamā maññe paṭibhanti iti pecca bhavissāma, iti pecca bhavissāmī'ti. Tayidaṃ
bhikkhave, tathāgato abhijānāti.

--------------------------
1.Nevasaññīnāsaññiṃ-majasaṃ.
2.Diṭṭhasutamuta viññātabbasaṅkhāramattena-sīmu,majasaṃ.
3.Saṅkhārasamāpatti-majasaṃ.
4.Sasaṅkhārāvasesa-sīmu.
5.Nevasaññīṃ nasaññiṃ attānaṃ-majasaṃ.
6.Uddhaṃ saraṃ-sīmu,majasaṃ
Uddhaṃ parāmasanti-syā.
7.Evamevime-majasaṃ.
Evameva khome-syā.

[BJT Page 036] [\x 36/]

Ye kho te bhonto samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti,
te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti.
Seyyathāpi nāma sā gaddulabaddho1 daḷeha thambhe vā khīle vā upanibaddho2. [PTS Page
233] [\q 233/] thameva thambhaṃ vā khīlaṃ vā anuparidhāvati anuparivattati.
Evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva
anuparidhāvanti, anuparivattanti. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ
nirodho atthetanti. Iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino
aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sabbe te imāneva
pañcāyatanāni abhivadanti etesaṃ vā aññataraṃ.

Santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ
ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sassato attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadanti. Asassato attā
Ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Sassato ca asassato ca attā
ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti. Neva sassato nāsassato attā
ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadanti antavā attā ca loko ca,
idameva saccaṃ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva
saccaṃ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca, idameva
saccaṃ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca, idameva
saccaṃ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadanti. Nānattasaññī attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadanti. Parittasaññi attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca, idameva [PTS Page 234]
[\q 234/] saccaṃ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca,
idameva saccaṃ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca,
idameva saccaṃ moghamaññanti ittheke abhivadanti.

--------------------------
1.Gaddulabandho-syā.
2.Upanibandho-syā

[BJT Page 038] [\x 38/]

Tatra bhikkhave, ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: sassato attā ca loko ca,
idameva saccaṃ moghamaññanti. Tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra
anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃ yeva ñāṇaṃ
bhavissati parisuddhaṃ pariyodātanti. Netaṃ ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave,
ñāṇe asati parisuddhe pariyodāte, yadapi te bhonto samaṇabrāhmaṇā tattha
ñāṇabhāgamattameva pariyodapenti, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho,
atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Tatra bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: asassato attā ca loko ca,
idameva saccaṃ moghamaññanti ittheke abhivadanti. Sassato ca asassato attā ca loko ca,
idameva saccaṃ moghamaññanti itteke abhivadanti.Neva sassato nāsassato attā ca loko ca
idameva saccaṃ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti. Nānattasaññi attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti. Parittasaññī attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca idameva saccaṃ
moghamasaññanti. Tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra
ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃyeva ñāṇaṃ bhavissati
parisuddhaṃ pariyodātanti netaṃ [PTS Page 235] [\q 235/] ṭhānaṃ vijjati. Paccattaṃ kho
pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadipi te bhonto samaṇabrāhmaṇā
tattha ñāṇabhāgamattameva pariyodapenti. Tadipi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodho,
atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idha bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā
aparantānudiṭṭhinañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ
pītiṃ upasampajja viharati. 'Etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ pavivekaṃ pītiṃ
upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā
uppajjati domanassaṃ. Domanassassa nirodhā [PTS Page 236] [\q 236/] uppajjati
pavivekā pīti. Seyyathāpi bhikkhave, yaṃ chāyā jahati taṃ ātapo pharati, yaṃ ātapo jahati,
taṃ chāyā pharati. Evameva kho bhikkhave, pavivekāya pītiyā nirodhā uppajjati
domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. Tayidaṃ bhikkhave, tathāgato
abhijānāti:' ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā
aparantānudiṭṭhinañca paṭinissaggā sabbaso-

[BJT Page 040] [\x 40/]

Kāmasaññojanānaṃ anadhiṭṭhānā, pavivekaṃ pītiṃ upasampajja viharati: 'etaṃ santaṃ etaṃ
paṇītaṃ, yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmī'ti. Tassa sā pavivekā pīti
nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ. Domanassassa nirodhā uppajjati
pavivekā pīti. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, attheta'nti
iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca
paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā
pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati: 'etaṃ santaṃ etaṃ
paṇītaṃ-yadidaṃ [PTS Page 237] [\q 237/] nirāmisaṃ sukhaṃ upasampajja viharāmī'ti
tassa taṃ nirāmisaṃ sukhaṃ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti.
Pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. Seyyathāpi bhikkhave, yaṃ chāyā
jahati, taṃ ātapo pharati. Yaṃ ātapo jahati, taṃ chāyā pharati. Evameva kho bhikkhave,
nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti , pavivekāya pītiyā nirodhā uppajjati
nirāmisaṃ sukhaṃ. Tayidaṃ bhikkhave, tathāgato abhijānāti: 'ayaṃ kho bhavaṃ samaṇo vā
brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā
sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ
upasampajja viharati: 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja
viharāmī'ti. Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati
pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. Tayidaṃ saṅkhataṃ
oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī
tathāgato tadupātivatto.

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca
paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā
pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ
vedanaṃ upasampajja viharati.' Etaṃ santaṃ eta paṇītaṃ yadidaṃ adukakhamasukhaṃ
vedanaṃ upasampajja viharāmī'ti.Tassa sā adukkhamasukhā vedanā nirujjhati.
Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ. Nirāmisassa sukhassa
nirodhā uppajjati adukkhamasukhā vedanā. Seyyathāpi bhikkhave, yaṃ chāyā jahati, taṃ
ātapo pharati. Yaṃ ātapo jahati, taṃ chāyā pharati. Evameva kho bhikkhave,
adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa
nirodhā uppajjati adukkhamasukhā vedanā. Tayidaṃ bhikkhave, tathāgato pajānāti: 'ayaṃ
kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā
aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya
pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ
upasampajja viharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ
upasampajja viharāmī'ti. Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya
vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ. Nirāmisassa sukhassa nirodhā uppajjati
adukkhamasukhā vedanā. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho,
atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

[BJT Page 042] [\x 42/]

Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca
paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā
pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya
vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti
samanupassati. Tayidaṃ bhikkhave, tathāgato pajānāti: 'ayaṃ kho bhavaṃ samaṇo vā
brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā
sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa
sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi
nibbutohamasmi anupādānohamasmī'ti samanupassati. Addhā ayamāyasmā
nibbānasappāyaññeva paṭipadaṃ abhivadati. Atha ca panāyaṃ bhavaṃ samaṇo vā
brāhmaṇo vā pubbantānudiṭṭhiṃ vā upādiyamāno upādiyati. Aparantānudiṭṭhiṃ vā
upādiyamāno upādiyati. Kāmasaññojanānaṃ vā upādiyamāno upādiyati. Pavivekaṃ vā pītiṃ
upādiyamāno upādiyati. Nirāmisaṃ vā sukhaṃ upādiyamāno upādiyati. Adukkhamasukhaṃ
vā vedanaṃ upādiyamāno upādiyati. Yañca kho ayamāyasmā 'santohamasmi,
nibbutohamasmi anupādinohamasmī'ti samanupassati. Tadapi imassa bhoto samaṇassa
brāhmaṇassa upādānamakkhāyati. Tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ
nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.

Idaṃ kho pana bhikkhave, tathāgatena anuttaraṃ santivarapadaṃ1 [PTS Page 238] [\q 238/]
abhisambuddhaṃ 'yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimokkho'ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Pañcattayasuttaṃ dutiyaṃ

--------------------------
1.Santaṃ varapadaṃ-syā.

[BJT Page 044] [\x 44/]

3.1.3

Kinti suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kusiṇārāyaṃ1 viharati baliharaṇe vanasaṇḍe. Tatra
kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ,
bhagavā etadavoca:

Kinti vo bhikkhave, mayi hoti: 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti,
piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo
dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetī'ti.

Na kho no bhante, bhagavati evaṃ hoti: 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti,
piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo
dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ deseti'tī.

Na ca kira vo bhikkhave, mayi evaṃ hoti : 'cīvarahetu vā samaṇo gotamo dhammaṃ deseti,
piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo
dhammaṃ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetī'ti. Atha kinti
carahi vo bhikkhave mayi hotī'ti.

Evaṃ kho no bhante, bhagavati hoti: 'anukampako bhagavā hitesī, anukampaṃ upādāya
dhammaṃ desetī'ti

Evañca kira vo bhikkhave, mayi hoti: 'anukampako bhagavā hitesī, anukampaṃ upādāya
dhammaṃ desetī'ti. Tasmātiha bhikkhave, ye vo mayā dhammā abhiññā desitā,
Seyyathīdaṃ : 'cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni
pañca balāni satta [PTS Page 239] [\q 239/] bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Tattha
sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ.

------------------------
1.Pisinārāyaṃ-machasaṃ.

[BJT Page 046] [\x 46/]

Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, tattha
siyuṃ1 dve bhikkhū abhidhamme nānāvādā. Tatra ce tumhākaṃ evamassa: 'imesaṃ kho
āyasmantānaṃ atthato ceva nānaṃ byañjanato ca nāna'nti. Tattha yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato ceva nānaṃ.
Byanañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto jānātha yathā atthato ceva nānaṃ
byañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ
bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo:
' āyasmantānaṃ kho atthato ceva nānaṃ byañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto
jānātha yathā atthato ceva nānaṃ byañjanato ca nānaṃ mā āyasmanto vivādaṃ āpajjitthā'ti.
Iti duggahitaṃ duggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretabbaṃ duggahitaṃ
duggahitato dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

Tatra ce tumhākaṃ evamassa. 'Imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ, byañjanato
sametī'ti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa
vacanīyo: 'āyasmantānaṃ atthato hi kho nānaṃ, byañjanato sameti. Tadamināpetaṃ
āyasmanto jānātha yathā atthato hi kho nānaṃ, byañjanato sameti. Mā āyasmanto vivādaṃ
āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho atthato hi kho
nānaṃ byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato hi kho nānaṃ,
byañjanato sameti. Mā āyasmanto vivādaṃ āpajjitthā'ti. [PTS Page 240] [\q 240/] iti
duggahitaṃ duggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretabbaṃ. Duggahitaṃ
duggahito dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

Tatra ce tumhākaṃ evamassa: 'imesaṃ kho āyasmantānaṃ atthato hi kho sameti. Byañjanato
nāna'nti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa
vacanīyo: 'āyasmantānaṃ kho atthato hi sameti. Byañjanato nānaṃ. Tadamināpetaṃ
āyasmanto jānātha 'yathā atthato hi kho sameti. Byañjanato nānaṃ. Appamattakaṃ kho
panetaṃ yadidaṃ byañjanaṃ mā āyasmanto appamattake vivādaṃ āpajjitthā'ti. Athāparesaṃ
ekato pakkhikānaṃ bhikkhunaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā
evamassa vacanīyo: āyasmantānaṃ kho atthato hi kho sameti. Byañjanato nānaṃ.
Tadamināpetaṃ āyasmanto jānātha 'yathā atthato hi kho sameti byañjanato nānaṃ.
Appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ. Mā āyasmanto appamattake vivādaṃ
āpajjitthā'ti. Iti suggahitaṃ suggahitato dharetabbaṃ duggahitaṃ duggahitato dhāretabbaṃ.
Suggahitaṃ suggahitato dhāretvā duggahitaṃ duggahitato dhāretvā yo dhammo yo vinayo
so bhāsitabbo.

--------------------------
1.Siyaṃsu-machasaṃ,sīmū.

[BJT Page 048] [\x 48/]

Tatra ce tumhākaṃ evamassa: 'imesaṃ kho āyasmantānaṃ atthato ceva sameti. Byañjanato ca
sametī'ti. Tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa
vacanīyo: 'āyasmantānaṃ kho atthato ceva sameti. Byañjanato ca sameti. Tadamināpetaṃ
āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti.Mā āyasmanto vivādaṃ
āpajjitthā'ti. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṃ kho attato ceva sameti.
Byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha 'yathā atthato ceva sameti,
byañjanato ca sameti. Mā āyasmanto [PTS Page 241] [\q 241/] vivādaṃ āpajjitthā'ti. Iti
suggahitaṃ suggahitato dhāretabbaṃ suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo
so bhāsitabbo.

Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, siyā
aññatarassa bhikkhuno āpatti siyā vītikkamo tatra bhikkhave, na codanāya taritabbaṃ,
puggalo upaparikkhitabbo, iti mayhañca avihesā bhavissati. Parassa ca puggalassa
anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭinissaggī,
sakkomi cā' haṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace
bhikkhave, evamassa kallaṃ vacanāya.

Sace pana bhikkhave, evamassa: 'mayhaṃ kho avihesā bhavissati. Parassa ca puggalassa
upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi
cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho
panetaṃ yadidaṃ parassa puggalassa upaghāto. Atha kho etadeva bahutaraṃ, 'sohaṃ1
sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace
bhikkhave,evamassa kallaṃ vacanāya.

Sace pana bhikkhave, evamassa: 'mayhaṃ kho vihesā bhavissati. Parassa ca puggalassa
Anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī duppaṭinissaggī.
Sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ
kho panetaṃ 'yadidaṃ mayhaṃ vihesā. Atha kho etadeva bahutaraṃ, sohaṃ
Sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace
bhikkhave,evamassa kallaṃ vacanāya.

Sace pana bhikkhave, evamassa: mayhañca kho vihesā bhavissati. Parassa ca puggalassa
Upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī duppaṭinissaggī.
Sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ
kho panetaṃ 'yadidaṃ mayhañca vihesā parassa ca puggalassa upaghāto,
Atha kho etadeva bahutaraṃ, sohaṃ sakkomi etaṃ puggalaṃ akusalā
Vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaṃ vacanāya.

-------------------------
1.Svāhaṃ-machasaṃ.

[BJT Page 050] [\x 50/]

Sace pana bhikkhave, evamassa: 'mayhañca kho vihesā bhavissati. Parassa ca puggalassa
upaghāto, paro [PTS Page 242] [\q 242/] hi puggalo kodhano upanāhī dandhadiṭṭhī
duppaṭinissaggī. Na cāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale
patiṭṭhāpetu'nti. Evarūpe bhikkhave, puggale upekkhā nātimaññitabbā

Tesañca vo bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ
aññamaññassa vacīsaṃsāro1 uppajjeyya diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.
Tattha ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so
upasaṅkamitvā evamassa vacanīyo: 'yaṃ no āvuso, amhākaṃ samaggānaṃ
sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro uppanno
diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno2 garaheyyāti.
Sammā byākaramāno [PTS Page 243] [\q 243/] bhikkhave, bhikkhu evaṃ byākareyya:
yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ
aññamaññassa vacīsaṃsāro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.
Taṃ jānamāno samāno2 garaheyyāti. Etaṃ panāvuso dhammaṃ appahāya nibbānaṃ
sacchikareyyāti. Sammā byākaramāno bhikkhave, evaṃ byākareyya: etaṃ kho āvuso,
dhammaṃ appahāya na nibbānaṃ sacchikareyyāti.

Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacatarā maññeyyātha, so
upasaṅkamitvā evamassa vacanīyo: yaṃ no āvuso amhākaṃ samaggānaṃ sammodamānānaṃ
avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsaro1 uppanno diṭṭhipalāso cetaso āghāto
appaccayo anabhiraddhi. Taṃ jānamāno samāno2 garaheyyāti. Sammā byākaramāno
bhikkhave, bhikkhu evaṃ byākareyya: yaṃ no āvuso amhākaṃ samaggānaṃ
sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃsāro uppanno
diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṃ jānamāno samāno garaheyyāti.
Etaṃ panāvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. Sammā byākaramāno
bhikkhave, bhikkhu evaṃ byākareyya: etaṃ kho āvuso, dhammaṃ appahāya na nibbānaṃ
sacchikareyyā'ti.

Tañce bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ: āyasmatā no ete bhikkhū akusalā
vuṭṭhāpetvā kusale patiṭṭhāpitāti. Sammā byākaramāno bhikkhave, bhikkhu evaṃ
byākareyya: idhāhaṃ āvuso, yena bhagavā tenupasaṅkamiṃ, tassa me bhagavā dhammaṃ
desesi, tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ: taṃ te bhikkhū dhammaṃ sutvā
akusalā vuṭṭhahiṃsu. Kusale patiṭṭhahiṃsū'ti. Evaṃ byākaramāno kho bhikkhave, bhikkhu
na ceva attānaṃ ukkaṃseti, na paraṃ vambheti, dhammassa cānudhammaṃ byākaroti, na ca
koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī'ti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kinti suttaṃ tatiyaṃ

--------------------------
1.Vacīsaṃhāro-machasaṃ.
Saṃkhāro-sīmu.
2.Samaṇo-machasaṃ,[PTS.]

[BJT Page 052] [\x 52/]

3.1.4

Sāmagāma suttaṃ
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāme. Tena kho pana
samayena nigaṇṭho nātaputto1 pāvāyaṃ adhunā kālakato2 hoti. Tassa kālakiriyāya3 bhinnā
nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi
vitudantā viharanti. 'Na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ
ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi
sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā [PTS Page 244] [\q 244/]
avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ, āropito te vādo,
niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho5 maññe
nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu
nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite
aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe
appaṭisaraṇe'ti.

Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho6 yena sāmagāmo yenāyasmā ānando
tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi,
ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca: nigaṇṭho
bhante, nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā
dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaṃ mukhasattīhi vitudantā
viharanti 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ
Imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā
paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ
pacchā avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ, āropito te vādo,
niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe
nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu
nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite
aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe
appaṭisaraṇe'ti.

Evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca: atthi kho idaṃ āvuso cunda,
kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā
tenupasaṅkamissāma, upasaṅkamitvā etamatthaṃ bhagavato ārocessāmā'ti. Evaṃ bhanteti
kho cundo samaṇuddeso āyasmato ānandassa paccassosi.

--------------------------
1.Nāthaputto-machasaṃ,syā.
2.Kālaṅkato-machasaṃ,simu.
3.Kālaṅkiriyāya-machasaṃ,
4.Adhiviṇṇaṃ-machasaṃ. Aviciṇṇaṃ-sīmu.
5.Vadho yeveko-sīmu,[PTS.]
6.Vassaṃ vuṭṭho-machasaṃ.
Vassavuttho-[PTS.]

[BJT Page 054] [\x 54/]

Atha kho āyassamā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho
[PTS Page 245] [\q 245/] āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante, cundo
samaṇuddeso evamāha: nigaṇṭho bhante, nātaputto pāvāyaṃ adhunā kālakato. Tassa
kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā
aññamaññaṃ mukhasattīhi vitudantā viharanti 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ
imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchā
paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ
pacchā avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ, āropito te vādo,
niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe
nigaṇṭhesu nātaputtiyesu vattati.

Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu
nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite
aniyyāṇike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe
appaṭisaraṇe'ti. Tassa mayhaṃ bhante, evaṃ hoti: māheva bhagavato accayena saṅghe
vivādo uppajji. Sossa1 vivādo bahu janāhitāya bahujanāsukhāya bahuno janassa anatthāya
ahitāya dukkhāya devamanussāna'nti.

Taṃ kiṃ maññasi ānanda, ye vo mayā dhammā abhiññā desitā seyyathīdaṃ: cattāro
satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta
bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Passasi no tvaṃ ānanda, imesu dhammesu dvepi bhikkhū
nānāvāde'ti. Yeme bhante, dhammā bhagavatā abhiññā desitā, seyyathīdaṃ: cattāro
satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta
bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Nāhaṃ passāmi imesu dhammesu dvepi bhikkhū
nānāvāde. Ye ca kho2 bhante, puggalā bhagavantaṃ patissayamānarūpā viharanti. Tepi
bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā adhipātimokkhe vā. Sossa1
vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānanti.

Appamattako so ānanda, vivādo yadidaṃ ajjhājīve vā adhipātimokkhe vā magge vāpi
ānanda, paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya. Sossa1 vivādo
bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya
dvemanussānanti.

Chayimāni ānanda, vivādamūlāni. Katamāni cha: idhānanda, bhikkhu kodhano hoti
upanāhī, yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati
appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo [PTS Page 246] [\q
246/] viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari
agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati
appatisso. Sikkhāya na paripūrakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo
bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya
vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na
samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

--------------------------
1.Svāssa-machasaṃ,syā.
2.Santi ca kho-syā.

[BJT Page 056] [\x 56/]

Puna ca paraṃ ānanda, bhikkhu makkhī hoti palāsī
Yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo
Viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati
appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati
appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya
na paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya
bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ
ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe
ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe
ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda,
tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa
pāpakassa vivādamūlassa pahānaṃ [PTS Page 247] [\q 247/] hoti, evametassa pāpakassa
vivādamūlassa āyatiṃ anavassavo hoti. Issukī hoti maccharī yo so ānanda bhikkhu kodhano
hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati
appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so
ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso.
Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṃ janeti,
yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya
vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na
samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Saṭho hoti māyāvi yo so
ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi
agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri
hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati
appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe
vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya
ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda, vivādamūlaṃ ajjhattaṃ vā
bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa
pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Pāpiccho hoti
Micchādiṭṭhi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati
appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso.
Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso.
Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na
paripurakāri hoti. So saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ananda,
vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva
pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda,
vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva
pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa
vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
Sandiṭṭhiparāmāsī hoti ādhānagāhi1 duppaṭinissaggī. Yo so ānanda, bhikkhu
sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. So sattharipi agāravo viharati
appatisso., Dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso,
sikkhāyapi na paripūrakārī hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso.,
Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na
paripūrakārī hoti. So saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe ānanda,
vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva
pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe ānanda,
vivādamūlaṃ ajjhattaṃ vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa
vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa
pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni kho
ānanda, cha vivādamūlāni.

Cattārimāni ānanda, adhikaraṇāni. Katamāni cattāri: vivādādhikaraṇaṃ anuvādādhikaraṇaṃ
āpattādhikaraṇaṃ kiccādhikaraṇaṃ, imāni kho ānanda cattāri adhikaraṇāni.
Satta kho panime ānanda, adhikaraṇasamathā upannuppannānaṃ adhikaraṇānaṃ samathāya
vūpasamāya, sammukhāvinayo dātabbo sativinayo dātabbo amūḷahavinayo dātabbo
paṭiññāya kāretabbaṃ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako'ti.

Kathañca ānanda, sammukhāvinayo hoti: idhānanda bhikkhu vivadanti dhammoti vā
adhammoti vā vinayoti vā avinayoti vā. Tehānanda2 bhikkhuhi sabbeheva samaggehi
sannipatitabbaṃ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṃ
samanumajjitvā yathā tattha sameti. Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Evaṃ kho
ānanda, sammukhāvinayo hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vupasamo hoti,
yadidaṃ sammukhāvinayena.
Kathañca ānanda, yebhuyyasikā hoti: te ce ānanda, bhikkhu na sakkonti taṃ adhikaraṇaṃ
tasmiṃ āvāse vūpasametuṃ. Tehānanda, bhikkhuhi yasmiṃ āvāse bahutarā bhikkhu, so āvāso
gantabbo. Tattha sabbeheva samaggehi sannipatitabbaṃ. Sannipatitvā dhammanetti
samanumajjitabbā. Dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ
adhikaraṇaṃ vūpasammetabbaṃ. Evaṃ kho ānanda, yebhuyyasikā hoti. Evañca
panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ yebhuyyasikāya.

--------------------------
1.Ādhānaggāhī-majasaṃ.
2.Teneva ānanda-sīmu,syā.

[BJT Page 058] [\x 58/]

Katañca ānanda, sativinayo hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya āpattiyā
codeti pārājikena vā pārājikasāmantena vā 'saratāyasmā evarūpiṃ1 garukaṃ āpattiṃ āpajjitā
pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'na kho ahaṃ āvuso, sarāmi evarūpiṃ
garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ [PTS Page 248] [\q 248/] vā'ti.
Tassa kho ānanda2, bhikkhuno sativinayo dātabbo. Evaṃ kho ānanda, sativinayo hoti.
Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ sativinayena.

Kathañca ānanda, amūlhavinayo hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya
āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā evarūpiṃ1 garukaṃ āpattiṃ
āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti. So evamāha: 'na kho ahaṃ āvuso, sarāmi
evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. Tamenaṃ so
nibbeṭhentaṃ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ
āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'ahaṃ kho āvuso, ummādaṃ
pāpuṇiṃ cetaso vipariyesaṃ4. Tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikantaṃ5, nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti. Tassa kho ānanda,
bhikkhuno amūḷhavinayo dātabbo. Evaṃ kho ānanda, amūḷhavinayo hoti. Evañca
panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ amūḷhavinayena.

Kathañca ānanda, paṭiññātakaraṇaṃ hoti: idhānanda, bhikkhu codito vā acodito vā6 āpattiṃ
sarati vivarati uttānīkaroti. Tenānanda, bhikkhunā buḍḍhataro bhikkhu7 upasaṅkamitvā
ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo 'ahaṃ bhante, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī'ti. So evamāha:
'passasī'ti, 'passāmī'ti8. Āyatiṃ saṃvaraṃ āpajjeyyāsīti9 saṃvaraṃ āpajjissāmīti10. Evaṃ kho
ānanda, paṭiññātakaraṇaṃ hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti,
yadidaṃ paṭiññātakaraṇena. [PTS Page 249] [\q 249/]
Katañca ānanda, tassapāpiyyasikā11 hoti: idhānanda, bhikkhu bhikkhuṃ evarūpāya garukāya
āpattiyā codeti pārājikena vā pārājikasāmantena vā, 'saratāyasmā evarūpiṃ garukaṃ āpattiṃ

--------------------------
1.Evarūpaṃ-syā.
2.Tassa kho evaṃ ānanda-sīmu,syā.[PTS.]
3.Nibbedhentaṃ ativedheti-syā.
4.Vipariyāsaṃ-majasaṃ,[PTS.]
5.Parikkantaṃ-majasaṃ
6.Cudito vā acudito vā-syā.
7.Vuḍḍhataraṃ bhikkhuṃ-majasaṃ,sīmu.
8.Āma passāmiti-sīmu, majasaṃ.
9.Āyatiṃ saṃvareyyāsīti-majasaṃ.
10.Saṃvarissāmīti-majasaṃ.
11.Tassapāpiyasikā-majasaṃ,syā.

[BJT Page 060] [\x 60/]

Āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamahā: 'na kho ahaṃ āvuso, sarāmi
evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti tamenaṃ so
nibbaṭhentaṃ ativeṭheti. Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ
āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti. So evamāha: 'na kho ahaṃ āvuso, sarāmi
evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā, sarāmi kho ahaṃ āvuso
evarūpiṃ appamattikaṃ āpattiṃ āpajjitā'ti tamenaṃ so nibbeṭhentaṃ ativeṭheti, iṅghāyasmā
sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vā'ti. So evamāha: 'imaṃ hi nāmāhaṃ āvuso, appamattikaṃ āpattiṃ āpajjitvā
apuṭṭho paṭijānissāmi. Kimpanāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā
pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī'ti. So evamāha: 'imaṃ hi nāma tvaṃ āvuso,
appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi. Kimpana tvaṃ evarūpiṃ garukaṃ
āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi, 'iṅghāyasmā
sādhukameva jānāhi, yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vā'ti. So evamāha: 'sarāmi kho ahaṃ āvuso , evarūpiṃ garukaṃ āpattiṃ
āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'davā me evaṃ vuttaṃ, ravā me evaṃ vuttaṃ,
'nāhaṃ taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti.
Evaṃ kho ānanda, tassapāpiyyasikā hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo
hoti, yadidra tassapāpiyyasikāya.
[PTS Page 250] [\q 250/]
Kathañca ānanda, tiṇavatthārako hoti: idhānanda, bhikkhunaṃ bhaṇḍanajātānaṃ
kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti
bhāsitaparikantaṃ. Tehānanda, bhikkhuhi sabbeheva samaggehi sannipatitabbaṃ.
Sannipatitvā ekato pakkhikānaṃ bhikkhunaṃ byattatarena1. Bhikkhunā uṭṭhāyāsanā ekaṃsaṃ
cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo.

'Suṇātu me bhante, saṅgho: idaṃ amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ
viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsiparikantaṃ. Yadi saṅghassa pattakallaṃ,
ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ
atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ
ṭhapetvā gihīpaṭisaṃyutta'nti.

Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ byattatarena1 bhikkhunā uṭṭhāyāsanā ekaṃsaṃ
cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo:

--------------------------
1.Byattena-majasaṃ,syā.

[BJT Page 062] [\x 62/]

'Suṇātu me bhante, saṅgho: idaṃ amhākaṃ1 bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Yadi
saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti,
imesañceva āyasmantānaṃ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ
ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyutta'nti.

Evaṃ kho ānanda, tiṇavatthārako hoti. Evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo
hoti, yadidaṃ tiṇavatthārakena.

Chayime ānanda, dhammā sārāṇīyā2 piyakaraṇā garukaraṇā saṅgahāya avivādāya
sāmaggiyā ekībhāvāya saṃvattanti. Katame cha: idhānanda, bhikkhuno mettaṃ kāyakammaṃ
paccuṭṭhitaṃ hoti sabrahmacārīsu āvīceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti. Sabrahmacārisu
āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti.
Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo [PTS
Page 251] [\q 251/] saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso
pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogi3 hoti sīlavantehi
sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni
bhujissāni4 viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tathārūpesu sīlesu
sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo
piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ ānanda, bhikkhu yāyaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā
dukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī
Ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
sāmaggiyā ekībhāvāya saṃvattati.

Ime kho ānanda, cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya
sāmaggiyā ekībhāvāya saṃvattanti.

--------------------------
1.Idhamhākaṃ-syā.
2.Sārāṇīyā-majasaṃ.
3.Apaṭivibhattabhogī-sīmu.
4.Bhujjissāni-[PTS.]
[BJT Page 064] [\x 64/]

Ime ce tumhe ānanda, cha sārāṇīye dhamme samādāya saṃvatteyyātha. Passatha no tumhe,
ānanda, taṃ vacanapathaṃ aṇuṃ vā thulaṃ vā, yaṃ tumhe nādhivāseyyāthāti.
No hetaṃ bhante,

Tasmātihānanda, ime cha sārāṇīye dhamme samādāya vattatha1. Taṃ vo bhavissati
dīgharattaṃ hitāya sukhāyāti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. [PTS Page
252] [\q 252/]
Sāmagāma suttaṃ catutthaṃ.

--------------------------
1.Saṃvatteyyātha-syā.

[BJT Page 066] [\x 66/]

3.1.5

Sunakkhatta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena
kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā'ti. Assosi kho
sunakkhatto licchaviputto 'sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā hoti
'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmā'ti.

Atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami, upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sunakkhatto
licchaviputto bhagavantaṃ etadavoca:

'Sutaṃ metaṃ bhante sambhahulehi kira bhikkhūhi bhagavato santike aññā byākatā 'khīṇā
jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā'ti pajānāmā'ti. Ye te bhante,
bhikkhū bhagavato santike aññaṃ byākaṃsu 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ, nāparaṃ itthattayā'ti pajānāmā'ti. Kacci te bhante, bhikkhū sammadeva aññaṃ
byākaṃsu udāhu santetthekacce bhikkhū adhimānena aññaṃ byākaṃsū'ti.?

Ye te sunakkhatta, bhikkhū mama santike aññaṃ byākaṃsu 'khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā'ti. Santetthekacce bhikkhū
sammadeva aññaṃ byākaṃsu,santi panidhekacce bhikkhū adhimānenapi aññaṃ byākaṃsu.
Tatra sunakkhatta, ye te bhikkhū sammadeva aññaṃ byākaṃsu tesaṃ taṃ tatheva hoti. Ye
pana te bhikkhū adhimānena aññaṃ byākaṃsu, tatra sunakkhatta, tathāgatassa evaṃ hoti:
'dhammaṃ nesaṃ desessa'nti. Evañcettha sunakkhatta, tathāgatassa hoti: 'dhammaṃ nesaṃ
desessa'nti. Atha ca panidhekacce moghapurisā pañhaṃ abhisaṅkharitvā abhisaṅkharitvā
tathāgataṃ upasaṅkamitvā pucchanti. Tatra sunakkhatta, [PTS Page 253] [\q 253/] yampi
tathāgatassa evaṃ hoti: 'dhammaṃ nesaṃ desessa'nti. Tassapi hoti aññathattanti.

Etassa bhagavā kālo, etassa sugata kālo. 'Yaṃ bhagavā dhammaṃ deseyya, bhagavato sutvā
bhikkhū dhāressantī'ti. Tena hi sunakkhatta, suṇohi sādhukaṃ manasi karohi bhāsissāmīti.

Evaṃ bhantehi kho sunakkhatto licchaviputto bhagavato paccassosi. Bhagavā etadavoca:

[BJT Page 068] [\x 68/]

Pañca kho ime sunakkhatta, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho
sunakkhatta pañca kāmaguṇā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Kāyaviññeyyā phoṭṭhabbā
iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime kho sunakkhatta pañca
kāmaguṇā.

hānaṃ kho panetaṃ sunakkhatta, vijjati yaṃ idhekacco purisapuggalo lokāmisādhimutto
assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā
saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ
āpajjati. Āneñjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati,
na aññā cittaṃ upaṭṭhapeti1, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.

Seyyathāpi sunakkhatta, puriso sakammā gāmā vā nigamā vā ciravippavutto assa, so
aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā vā acirapakkantaṃ, so taṃ purisaṃ tassa
gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca puccheyya, tassa so
puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca [PTS Page 254] [\q 254/]
appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca
subhikkhatañca appābādhatañca saṃseyya. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso
tassa pūrisassa sussūseyyā,2 sotaṃ odaheyya, aññā cittaṃ upaṭṭhapeyya, tañca purisaṃ
bhajeyya, tena ca vittiṃ āpajjeyyā'ti?

Evaṃ bhante.

Evameva kho, sunakkhatta, ṭhānametaṃ3 vijjati: yaṃ idhekacco purisapuggalo
lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpi
ceva kathā saṇṭhāti. Tadanudhamamañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati,
tena ca vittiṃ āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na
sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti,1 na ca taṃ purisaṃ bhajati, na ca tena vittiṃ
āpajjati. So evamassa veditabbo: āneñjasaṃyojanena hi kho visaṃyutto lokāmisādhimutto
purisapuggaloti.

hānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo āneñjādhimutto assa,
āneñjādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti,
tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati.
Lokāmisapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na
aññā cittaṃ upaṭṭhapeti1, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.

--------------------------
1.Upaṭṭhāpeti-majasaṃ. 2.Tassa sussūseyya-[PTS.]
3. hānaṃ etaṃ-sīmu.

[BJT Page 070] [\x 70/]

Seyyathāpi sunakkhatta, pāṇḍupalāso bandhanā pavutto abhabbo haritattāya. Evameva kho
sunakkhatta, āneñjādhimuttassa purisapuggalassa ye lokāmisasaññojane se pavutte. So
evamassa veditabbo: lokāmisasaññojanena hi kho visaññutto āneñjādhimutto
purisapuggalo'ti.

hānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo
ākiñcaññāyatanādhimutto assa, ākiñcaññāyatanādhimuttassa kho sunakkhatta,
purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi,
anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ [PTS Page 255] [\q 255/] āpajjati.
Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati, na aññā
cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.

Seyyathāpi sunakkhatta, puthusilā dvedhā bhinnā appaṭisandhikā hoti. Evameva kho
sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āneñjasaññojane se bhinne.
So evamassa veditabbo: āneñjasaññojanena hi kho visaññutto ākiñcaññāyatanādhimutto
purisapuggalo'ti.

hānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo
nevasaññānāsaññāyatanādhimutto assa, nevasaññānāsaññāyatanādhimuttassa kho
sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca
anuvitakketi, anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati.
Ākiñcaññāyatanapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ
odahati, na aññā cittaṃ upaṭṭhapeti,
Na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati.

Seyyathāpi sunakkhatta, puriso manuññabhojanaṃ bhuttāvi chaḍḍeyya. Taṃ kiṃ maññasi
sunakkhatta, api nu tassa purisassa tasmiṃ bhante puna bhottukamyatā1 assā'ti?

No hetaṃ bhante, taṃ kissa hetu: aduṃ hi bhante, bhattaṃ paṭikkulasammatanti.

Evameva kho sunakkhatta, nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye
ākiñcaññāyatanasaññojane se vante. So evamassa veditabbo: ākiñcaññāyatanasaññojanena hi
kho visaññutto nevasaññānāsaññāyatanādhimutto purisapuggalo'ti.

--------------------------
1.Bhattakamyatā5-[PTS.]

[BJT Page 072] [\x 72/]

hānaṃ kho panetaṃ sunakkhatta, vijjati: yaṃ idhekacco purisapuggalo
sammānibbānādhimutto assa, sammānibbānādhimuttassa kho sunakkhatta,
Purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi,
anuvicāreti, tañca purisaṃ bhajati, tena ca vittiṃ āpajjati.
Nevasaññānāsaññāyatanapaṭisaññuttāya ca pana kathāya [PTS Page 256] [\q 256/]
kacchamānāya na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ
bhajati, na ca tena vittiṃ āpajjati.

Seyyathāpi sunakkhatta, tālo matthakacchinno abhabbo puna virūḷhiyā. Evameva kho
sunakkhatta, sammānibbānādhimuttassa purisapuggalassa ye
nevasaññānāsaññāyatanasaññojane se ucchinnamūle tālāvatthukate anabhāvakate1 āyatiṃ
anuppādadhamme. So evamassa veditabbo: 'nevasaññānāsaññāyatanasaññojanena hi kho
visaññutto sammā nibbānādhimutto purisapuggalo'ti.

hānaṃ kho panetaṃ sunakkhatta vijjati. Yaṃ idhekaccassa bhikkhuno evamassa: taṇhā kho
sallaṃ samaṇena vuttaṃ avijjāvisadoso chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ
pahīnaṃ, apanīto avijjāvisadoso, sammānibbānādhimuttohamasmī'ti. Evaṃ mānī2 assa
atathaṃ 'sa mānaṃ3. So yāni sammā nibbānādhimuttassa asappāyāni, tāni anuyuñjeyya:
asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya,
asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya,
asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya.
Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ
anuyuttassa, asappāyaṃ ghāneta gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ
anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ
anuyuttassa rāgo cittaṃ anuddhaṃseyya. So rāgānuddhaṃsitena cittena maraṇaṃ vā
nigaccheyya maraṇamattaṃ vā dukkhaṃ.
Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhupalepanena. Tassa
mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ4 tassa so bhisakko sallakatto
satthena vaṇamukhaṃ parikanteyya, satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ
eseyya, esaniyā sallaṃ esetvā [PTS Page 257] [\q 257/] sallaṃ abbaheyya5 apaneyya
visadosaṃ saupādisesaṃ saupādisesoti6 maññamāno7 so evaṃ vadeyya: 'ambho purisa,
ubbhataṃ kho te sallaṃ, apanīto
-------------------------
1.Anabhāvaṃ kate-sīmu,majasaṃ
Anabhāvaṃ gate-syā. 2.Evaṃmāni-majasaṃ,evamāni-syā.
3.Atthaṃ samānaṃ-[PTS,]syā. 4.Upaṭṭhapeyyuṃ-sīmu,syā,majasaṃ.
Atathaṃ samānaṃ-sīmu.
5.Abbuheyya-sīmu,majasaṃ.
Abbāheyya-syā. 6.Anupādisesoti-syā,[PTS.]
7.Jānamāno-sīmu,majasaṃ.Syā.

[BJT Page 074] [\x 74/]

Visadoso saupādiseso1, analañca2 te antarāyāya. Sappāyāni ceva bhojanāni bhuñjeyyāsi, mā
te asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Kālena ca kālaṃ vaṇaṃ dhoveyyāsi,
kālena ca kālaṃ vaṇamukhaṃ ālimpeyyāsi, mā te na kālena kālaṃ vaṇaṃ dhovato na kālena
kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi, mā ca vātātape
cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa rājosūkaṃ3 vaṇamukhaṃ
anuddhaṃsesi, vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī'ti. Tassa evamassa:
'ubbhataṃ kho me sallaṃ, apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So
asappayāni ceva bhojanāni bhuñjeyya. Tassa asappāyāni bhojanāni bhuñjato vaṇo assāvi
assa. Na ca kālena kālaṃ vaṇaṃ dhoveyya. Na ca kālena kālaṃ vaṇamukhaṃ ālimpeyya.
Tassa na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ
vaṇamukhaṃ pariyonandheyya. Vātātape ca cārittaṃ anuyuñjeyya. Tassa vātātape cārittaṃ
anuyuttassa rajosūkaṃ3 vaṇamukhaṃ anuddhaṃseyya na ca vaṇānurakkhī vihareyya na
vaṇasāropī. Tassa imissā ca4 asappāyakiriyāya, asu ca visadosā5 apanīto saupādiseso,
tadubhayena vaṇo puthuttaṃ gaccheyya, so puthuttaṃ gatena vaṇena maraṇaṃ vā
nigaccheyya maraṇamattaṃ vā dukkhaṃ.

Evameva kho sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa: taṇhā
kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso chandarāgabyāpādena6 ruppati, taṃ me
taṇhāsallaṃ pahīnaṃ, [PTS Page 258] [\q 258/] apanīto avijjāvisadoso, sammā
nibbānādhimuttohama'smī'ti evaṃ māni assa. Atathaṃ'sa mānaṃ7. So yāni
sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya: asappāyaṃ cakkhunā rūpadassanaṃ
anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ
anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ
anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. Tassa asappāyaṃ cakkhunā
rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena
gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena voṭṭhabbaṃ
anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya. So
rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya, maraṇa mattaṃ vā dukkhaṃ. Maraṇaṃ
hetaṃ sunakkhatta, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattaṃ
hetaṃ sunakkhatta, dukkhaṃ yo aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati.

--------------------------
1.Anupādiseso-syā,[PTS.]
2.Alañca-syā,[PTS. 6.]Chandarāgavyāpādehi-[PTS,]syā
3.Rajosukaṃ-syā,[PTS, 7.]Atthaṃ samānaṃ-sabbattha.
4.Imissāva-syā. 5.Asuci visadoso-sabbattha.
6. Chandarāgavyāpādehi - [PTS,] syā. 7.Atthaṃ samānaṃ sabbattha.

[BJT Page 076] [\x 76/]

hānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ idhekaccassa bhikkhuno evamassa: 'taṇhā kho
sallaṃ samaṇena vuttaṃ, avijjāvisadoso chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ
pahīnaṃ apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā
nibbānādhimuttasseva sato. So yāni sammānibbānādhimuttassa asappāyāni, tāni
nānuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddaṃ
nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ
nānuyuñejayya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya: asappāyaṃ manasā
dhammaṃ nānuyuñjeyya. Tassa asappāyaṃ cakkhunā rūpadassanaṃ nānuyuttassa, asappāyaṃ
sotena saddaṃ nānuyuttassa, asappāyaṃ ghānena gandhaṃ nānuyuttassa, asappāyaṃ jivhāya
rasaṃ nānuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuttassa rāgo cittaṃ
nānuddhaṃseyya. So na [PTS Page 259] [\q 259/] rāgānuddhaṃsitena cittena neva
maraṇaṃ vā nigaccheyya, na maraṇamattaṃ vā dukkhaṃ.

Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena. Tassa
mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto
satthena vaṇamukhaṃ parikanteyya. Satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ
eseyya. Esaniyā sallaṃ esetvā sallaṃ abbaheyya1 apaneyya visadosaṃ anupādisesaṃ.
Anupādisesoti jānamāno. So evaṃ vadeyya: amho purisa, ubbhataṃ kho te sallaṃ apanīto
visadoso anupādiseso, analañca te antarāyāya. Sappayāni ceva bhojanāni bhuñjeyyāsi. Mā te
asappāyāni bhojanāni bhuñjato vaṇo assāvī assa. Kālena ca kālaṃ vaṇaṃ dhoveyyāsi.
Kālena ca kālaṃ vaṇamukhaṃ ālimpeyyāsi. Mā te na kālena kālaṃ vaṇaṃ dhevato na kālena
kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi. Mā ca vātā tape
cārittaṃ anuyuñji. Mā te vātātape cārittaṃ ananuyuttassa2 rajosūkaṃ vaṇamukhaṃ
anuddhaṃsesi. Vaṇānurakkhī ca ambho purisa, vihareyyāsi vaṇasāropi'ti. Tassa evamassa:
ubbhataṃ kho me sallaṃ apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So
sappāyāni ceva bhojanāni bhuñjeyya, tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī
assa. Kālena ca kālaṃ vaṇaṃ dhoveyya, kālena ca kālaṃ vaṇamukhaṃ ālimpeyya, tassa
kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ
vaṇamukhaṃ na pariyonandheyya, na ca vātātape cārittaṃ anuyuñjeyya, tassa vātātape
cārittaṃ ananuyuttassa rajosūkaṃ vaṇamukhaṃ nānuddhaṃseyya, vaṇānurakkhī ca
vihareyya vaṇasāropī. Tassa imissā ca sappāya kiriyāya asu ca visadoso apanīto
anupādiseso. Tadūbhayena vaṇo virūheyya3 so rūḷhena vaṇena sañchavinā neva maraṇaṃ
vā nigaccheyya, na maraṇamattaṃ vā dukkhaṃ.

-------------------------
1.Abbuheyya-majasaṃ. 2.Anuyuttassa-[PTS.]
Abbāheyya-syā 4.Parūheyya-[PTS.]

[BJT Page 078] [\x 78/]

Evameva kho sunakkhatta, ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno evamassa: taṇhā
kho sallaṃ samaṇena [PTS Page 260] [\q 260/] vuttaṃ. Avijjā visadoso
chandarāgabyāpādena ruppati. Taṃ me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso. Sammā
nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato so yāni sammā
nibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya: asappāyaṃ cakkhunā rūpadassanaṃ
nānuyuñjeyya, asappāyaṃ sotena saddaṃ nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ
nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ
nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya. Tassa asappāyaṃ cakkhunā
rūpadassanaṃ nānuyuttassa asappāyaṃ sotena saddaṃ nānuyuttassa asappāyaṃ ghānena
gandhaṃ nānuyuttassa asappāyaṃ jivhāya rasaṃ nānuyuttassa asappāyaṃ kāyena
phoṭṭhabbaṃ nānuyuttassa asappāyaṃ manasā dhammaṃ nānuyuttassa rāgo cittaṃ
nānuddhaṃseyya, so na rāgānuddhaṃsitena cīttena neva maraṇaṃ vā nigaccheyya, na
maraṇamattaṃ vā dukkhaṃ.

Upamā kho me ayaṃ sunakkhatta, katā atthassa viññāpanāya. Ayamevettha attho: vaṇoti
kho sunakkhatta, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Visadosoti kho
sunakkhatta, avijjāyetaṃ adhivacanaṃ. Sallanti kho sunakkhatta, taṇhāyetaṃ adhivacanaṃ.
Esanīti kho sunakkhatta, satiyāyetaṃ adhivacanaṃ. Satthanti kho sunakkhatta, ariyāyetaṃ
paññāya adhivacanaṃ.Bhisakko sallakattoti kho sunakkhatta, tathāgatassetaṃ adhivacanaṃ
arahato sammāsambuddhassa. So vata sunakkhatta, bhikkhu chasu essāyatanesu
saṃvutakārī. Upadhi dukkhassa mūlanti1 iti vidatvā nirupadhi, upadhisaṅkhaye vimutto
upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā uppādessatī'ti netaṃ ṭhānaṃ vijjati.

Seyyathāpi sunakkhatta, āpāniyakaṃso vaṇṇasampanno gandhasampanno rasasampanno,
so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo
dukkhapaṭikkūlo. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso amuṃ āpāniyakaṃsa
piveyya. Yaṃ jaññā imāhaṃ pivitvā maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkha'nti?

No hetaṃ bhante.
[PTS Page 261] [\q 261/]
Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī upadhi
dukkhassa mūlanti iti viditvā nirupadhi, upadhisaṅkhaye vimutto upadhismiṃ vā kāyaṃ
upasaṃharissati, cittaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati.

-------------------------
1.Dukkhamūlaṃ-syā.

[BJT Page 080] [\x 80/]

Seyyathāpi sunakkhatta, āsīviso ghoraviso, atha puriso āgaccheyya jīvitukāmo amaritukāmo
sukhakāmo dukkhapaṭikkulo. Taṃ kiṃ maññasi sunakkhatta, api nu so puriso amussa
āsīvisassa ghoravisassa hatthaṃ aṅguṭṭhaṃ vā yuñjeyya yaṃ jaññā imināhaṃ daṭṭho
maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkha'nti?

No hetaṃ bhante.

Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī, upadhi
dukkhassa mūlanti iti viditvā nirupadhi, upadhi saṅkhaye vimutto upadhismiṃ vā kāyaṃ
upasaṃharissati, cittaṃ vā uppādessatī'ti netaṃ ṭhānaṃ vijjatīti.

Idamavoca bhagavā attamano sunakkhatto licchaviputto bhagavato bhāsitaṃ abhinandī'ti.
Sunakkhatta suttaṃ pañcamaṃ

[BJT Page 082] [\x 82/]

3.1.6

Āneñjasappāya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ
nigamo. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti, bhadanteti te bhikkhu bhagavato
paccassosuṃ. Bhagavā etadavoca:

Aniccā bhikkhave, kāmā tucchā mosadhammā. Māyākatametaṃ bhikkhave, bālalāpanaṃ. Ye
ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā [PTS Page 262]
[\q 262/] kāmasaññā, yā ca samparāyikā kāmasaññā, ubhayametaṃ māradheyyaṃ,
mārassesavisayo, marassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā
abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. Teva ariyasāvakassa idhamanusikkhato
antarāyāya sambhavanti.

Tatra bhikkhave ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca
samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā,
ubhayametaṃ māradheyyaṃ. Mārassesavisayo, mārassesanivāpo, mārassesagocaro. Etthete
pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. Teva ariyasāvakassa
idhamanusikkhato antarāyāya sambhavanti. Yannūnāhaṃ vipulena mahaggatena cetasā
vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā. Vipulena hi me mahaggatena cetasā
viharato abhibhuyya lokaṃ adhiṭṭhāya manasā. Ye pāpakā akusalā manasā abhijjhāpi
Sārambhāpi, te na bhavissanti. Tesaṃ pahānā aparittañca me cittaṃ bhavissati, appamāṇaṃ
subhāvita'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati.Sampasāde
sati etarahi vā āneñjaṃ1 samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā
ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave,
paṭhamā āneñjasappāyā paṭipadā akkhāyati.

------------------------
1.Ānejjaṃ-sīmu.

[BJT Page 084] [\x 84/]

Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye
ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā,
yaṃ kiñci rūpaṃ1 cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ rūpa'nti. Tassa evaṃ
paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ
samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ
taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave, dutiyā āneñjasappāyā
paṭipadā akkhāyati.
[PTS Page 263] [\q 263/]
Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye
ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā,
yeca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā
ca samparāyikā rūpasaññā ubhayametaṃ aniccaṃ yadaniccaṃ taṃ nālaṃ abhinandituṃ, nālaṃ
abhivadituṃ, nālaṃ ajjhositu'nti. Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ
pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati,
Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ
saṃvattanikaṃ viññāṇaṃ assa āneñjupagaṃ. Ayaṃ bhikkhave, tatiyā āneñjasappāyā paṭipadā
akkhāyati.


Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati. Ye ca diṭṭhadhammikā kāmā ye
ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye
ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca
samparāyikā rūpasaññā yā ca āneñjasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaṃ
santaṃ etaṃ paṇītaṃ yadidaṃ ākiñcaññāyatana'nti. Tassa evaṃ paṭipannassa
tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ
samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati: yaṃ
taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ bhikkhave, paṭhamā
ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraṃ bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā
iti paṭisañcikkhati: suññamidaṃ attena vā attaniyena vā'ti. Tassa evaṃ
Paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā
ākiñcaññāyatanaṃ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā
ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ
bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

-------------------------
1.Yaṃ kiññi rūpaṃ sabbaṃ rūpaṃ-majasaṃ,syā.

[BJT Page 086] [\x 86/]
Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati: nāhaṃ kvacani kassacī
kiñcanattasmiṃ, na ca [PTS Page 264] [\q 264/] mama kvacani kismici kiñcanatatthi'ti1
tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi
vā ākiñcaññāyatanaṃ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā
ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ
bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraṃ bhikkhave, ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye
ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye
ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca
samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, sabbā saññā
yatthetā aparisesā nirujjhanti. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ
nevasaññānāsaññāyatana'nti. Tassa evaṃ paṭipannassa
Tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā
nevasaññānāsaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā
parammaraṇā ṭhānametaṃ vijjati: yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa
nevasaññānāsaññāyatanūpagaṃ, ayaṃ bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā
akkhāyatīti.

Evaṃ vutte āyasmā ānando bhavantaṃ etadavoca: 'idha bhante. Bhikkhu evaṃ paṭipanno
hoti, no cassa, no ca me siyā na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ
pajāhāmī'ti evaṃ upekkhaṃ paṭilabhati. Parinibbāyeyya nu kho so bhante. Bhikkhu na vā
parinibbāyeyyā'ti.

Apetthekacco ānanda, bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā'ti.

Ko nu kho bhante, hetu, ko paccayo, yenapetthekacco bhikkhu parinibbāyeyya, apetthekacco
bhikkhu na parinibbāyeyyāti.

Idhānanda bhikkhu evaṃ paṭipanno hoti: 'no cassa, no ca me siyā. Na bhavissati. Yadatthi
[PTS Page 265] [\q 265/] yaṃ bhūtaṃ taṃ pajāhāmī'ti evaṃ upekkhaṃ paṭilabhati. So taṃ
upekkhaṃ abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ abhinandato
abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ hoti viññāṇaṃ, tadupādānaṃ saupādāno ānanda,
bhikkhu na parinibbāyatī'ti.

--------------------------
1.Kiñcanaṃ natthiti-sīmu,majasaṃ,[PTS.]

[BJT Page 088] [\x 88/]

'Kahampana so bhante, bhikkhu upādiyamāno upādiyatī'ti.

Nevasaññānāsaññāyatanaṃ ānandāti.

Upādānaseṭṭhaṃ kira so bhante, bhikkhu upādiyamāno upādiyatīti.

Upādānaseṭṭhaṃ hi so ānanda, bhikkhu upādiyamāno upādiyati. Upādānaseṭṭhaṃ hetaṃ
ānanda, yadidaṃ nevasaññānāsaññāyatanaṃ.

Idhānanda bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati. Na me
bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmī'ti. Evaṃ upekkhaṃ paṭilabhati. So taṃ
upekkhaṃ nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ anabhinandato
anabhivadato anajjhosāya tiṭṭhato na taṃ nissitaṃ hoti viññāṇaṃ, na tadupādānaṃ
anupādāno ānanda, bhikkhu parinibbāyatīti.

Acchariyaṃ bhante! Abbhutaṃ bhante! Nissāya nissāya kira no bhante, bhagavatā oghassa
nittharaṇā akkhātā. Katamo pana bhante, ariyo vimokkhoti

Idhānanda, ariyasāvako bhikkhu itipaṭisañcikkhati: ye ca diṭṭhadhammikā kāmā, ye ca
samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā ye ca
diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā, yā ca
samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca
nevasaññānāsaññāyatanasaññā, esa sakkāyo, yāvatā sakkāyo, etaṃ amataṃ yadidaṃ anupādā
cittassa vimokkho.

Iti kho ānanda, desitā mayā aneñjasappayā paṭipadā, desitā ākiñcaññāyatanasappāyā
paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa
nittharaṇā, desito ariyo vimokkho. Yaṃ kho ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā
anukampakena anukampaṃ upādāya. [PTS Page 266] [\q 266/] kataṃ vo taṃ mayā. Etāni
ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyatha ānanda, mā pamādattha, mā pacchā
vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Āneñjasappāya suttaṃ jaṭaṭhaṃ.