Mijjhimanikaya 2

Input by the Sri Lanka Tripitaka Project

[BJT Vol M - 1] [\z M /] [\w I /]
[BJT Page 002] [\x 2/]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 001] [\q 1/]

Suttantapiṭake
Majjhimanikāyo

Mūlapaṇṇāsako



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






1.Mūlapariyāyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.1.

Mūlapariyāyasuttaṃ

1. Evaṃ me1 sutaṃ ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle.
Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca.

2. Sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmi2. Taṃ suṇātha. Sādhukaṃ manasi
karotha. Bhāsissāmī'ti. Evaṃ bhante'ti3 kho te bhikkhū bhagavato paccassosuṃ. Bhagavā
etadavoca.

(1)
3. Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī4 ariyadhammassa akovido
ariyadhamme avinīto sappurisānaṃ adassāvī4 sappurisadhammassa akovido
sappurisadhamme avinīto paṭhaviṃ paṭhavito5 sañjānāti. Paṭhaviṃ paṭhavito5 saññatvā
paṭhaviṃ maññati paṭhaviyā maññati paṭhavito maññati paṭhaviṃ me'ti6 maññati. Paṭhaviṃ
abhinandati. Taṃ kissa hetu? Apariññātaṃ 7 tassā'ti vadāmi.(1)

--------------------
1. Evamme syā,[PTS], sī.1,Sī.2
2. Desissāmi syā
3. Evambhanteti syā, [PTS], sī.1,Sī.2
4. Adassāvī sī.1
5. Pathaviṃ pathavito machasaṃ
6. Paṭhavimmeti syā,[PTS], sī.1,Sī.2
7. Apariññāṇaṃ sī.1
[Note] apariññātaṃ [as the past participle passive form is preferably the better]
[Reading, taking] assa ( [which goes along with it as the genitive of agent.] Karaṇatthe
Sāmivacanaṃ [Ed.])

[BJT Page 004] [\x 4/]

4. Āpaṃ āpato sañjānāti. Āpaṃ āpato saññatvā āpaṃ maññati āpasmiṃ maññati āpato maññati
āpaṃ me'ti maññati. Āpaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ 1 tassā'ti vadāmi.(2)

5. Tejaṃ tejato sañjānāti. Tejaṃ tejato saññatvā tejaṃ maññati tejasmiṃ maññati tejato maññati
tejaṃ me'ti maññati. Tejaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ1 tassā'ti vadāmi.(3)

6. Vāyaṃ vāyato sañjānāti. Vāyaṃ vāyato saññatvā vāyaṃ maññati vāyasmiṃ maññati vāyato
maññati vāyaṃ me'ti maññati. Vāyaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ1 [PTS Page
002] [\q 2/] tassā'ti vadāmi.(4)

7. Bhūte bhūtato sañjānāti. Bhūte bhūtato saññatvā bhūte maññati bhūtesu maññati bhūtato
maññati bhūte me'ti maññati. Bhūte abhinandati. Taṃ kissa hetu? Apariññātaṃ 1 tassā'ti
vadāmi.(5)

8. Deve devato sañjānāti. Deve devato saññatvā deve maññati devesu maññati devato
maññati deve me'ti maññati. Deve abhinandati. Taṃ kissa hetu? Apariññātaṃ1 tassā'ti
vadāmi.(6)

9. Pajāpatiṃ pajāpatito sañjānāti. Pajāpatiṃ pajāpatito saññatvā pajāpatiṃ maññati
pajāpatismiṃ maññati pajāpatito maññati pajāpatiṃ me'ti maññati. Pajāpatiṃ abhinandati.
Taṃ kissa hetu? Apariññātaṃ1 tassā'ti vadāmi.(7)

10. Brahmaṃ brahmato sañjānāti. Brahmaṃ brahmato saññatvā brahmaṃ maññati. Brahmani2
maññati. Brahmato maññati. Brahmaṃ me'ti maññati. Brahmaṃ abhinandati. Taṃ kissa hetu?
Apariññātaṃ1 tassā'ti vadāmi.(8)

-------------------
1.Apariññāṇaṃ sī.1
2.Brahmasmiṃ machasaṃ.

[BJT Page 006] [\x 6/]

11. Ābhassare ābhassarato sañjānāti. Ābhassare ābhassarato saññatvā ābhassare maññati
ābhassaresu maññati ābhassarato maññati ābhassare me'ti maññati. Ābhassare abhinandati.
Taṃ kissa hetu? Apariññātaṃ1 tassā'ti vadāmi.(9)

12. Subhakiṇṇe2 subhakiṇṇato3 sañjānāti. Subhakiṇṇe subhakiṇṇato saññatvā
subhakiṇṇe maññati subhakiṇṇesu maññati subhakiṇṇato maññati subhakiṇṇe me'ti
maññati. Subhakiṇṇe abhinandati. Taṃ kissa hetu. Apariññātaṃ tassā'ti vadāmi.(10)

13. Vehapphale vehapphalato sañjānāti. Vehapphale vehapphalato saññatvā vehapphale
maññati vehapphalesu maññati vehapphalato maññati vehapphale me'ti maññati.
Vehapphale abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(11)

14. Abhibhuṃ abhibhuto4 sañjānāti. Abhibhuṃ abhibhuto saññatvā abhibhuṃ maññati
abhibhusmiṃ maññati abhibhuto maññati abhibhuṃ me'ti maññati. Abhibhuṃ abhinandati.
Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(12)

15. Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato
saññatvā ākāsānañcāyatanaṃ maññati. Ākāsānañcāyatanasmiṃ maññati. Ākāsānañcāyatanato
maññati. Ākāsānañcāyatanaṃ me'ti maññati. Ākāsānañcāyatanaṃ abhinandati. Taṃ kissa hetu?
Apariññātaṃ tassā'ti vadāmi.(13)

16. Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti. Viññāṇañcāyatanaṃ
viññāṇañcāyatanato saññatvā [PTS Page 003] [\q 3/] viññāṇañcāyatanaṃ maññati.
Viññāṇañcāyatanasmiṃ maññati. Viññāṇañcāyatanato maññati. Viññāṇañcāyatanaṃ me' ti
maññati. Viññāṇañcāyatanaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(14)

--------------------
1.Apariññāṇaṃ sī.1
2.Subhakiṇhe machasaṃ, syā, sī,1, sī.2.A.
3.Subhakiṇhato machasaṃ, syā, sī.1, Sī.2
4.[Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.] Abhibhuto
[from] ma [and] sī

[BJT Page 008] [\x 8/]

17. Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato
saññatvā ākiñcaññāyatanaṃ maññati. Ākiñcaññāyatanasmiṃ maññati. Ākiñcaññāyatanato
maññati. Ākiñcaññāyatanaṃ me'ti maññati. Ākiñcaññāyatanaṃ abhinandati. Taṃ kissa hetu?
Apariññātaṃ tassā'ti vadāmi.(15)

18. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ
maññati. Nevasaññānāsaññāyatanasmiṃ maññati. Nevasaññānāsaññāyatanato maññati.
Nevasaññānāsaññāyatanaṃ me'ti maññati. Nevasaññānāsaññāyatanaṃ abhinandati. Taṃ kissa
hetu? Apariññātaṃ tassā'ti vadāmi.(16)

19. Diṭṭhaṃ diṭṭhato sañjānāti. Diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati. Diṭṭhasmiṃ
maññati. Diṭṭhato maññati. Diṭṭhaṃ me'ti maññati. Diṭṭhaṃ abhinandati. Taṃ kissa hetu?
Apariññātaṃ tassā'ti vadāmi.(17)

20. Sutaṃ sutato sañjānāti. Sutaṃ sutato saññatvā sutaṃ maññati. Sutasmiṃ maññati. Sutato
maññati. Sutaṃ me'ti maññati. Sutaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti
vadāmi.(18)

21. Mutaṃ mutato sañjānāti. Mutaṃ mutato saññatvā mutaṃ maññati. Mutasmiṃ maññati.
Mutato maññati. Mutaṃ me'ti maññati. Mutaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ
tassā'ti vadāmi.(19)

22. Viññātaṃ viññātato sañjānāti. Viññātaṃ viññātato saññatvā viññātaṃ maññati.
Viññātasmiṃ maññati. Viññātato maññati. Viññātaṃ me'ti maññati. Viññātaṃ abhinandati.
Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(20)

[BJT Page 010] [\x 10/]

23. Ekattaṃ ekattato sañjānāti. Ekattaṃ ekattato saññatvā ekattaṃ maññati. Ekattasmiṃ
maññati. Ekattato maññati. Ekattaṃ me'ti maññati. Ekattaṃ abhinandati. Taṃ kissa hetu?
Apariññātaṃ tassā'ti vadāmi.(21)

24. Nānattaṃ nānattato sañjānāti. Nānattaṃ nānattato saññatvā nānattaṃ maññati.
Nānattasmiṃ maññati. Nānattato maññati. Nānattaṃ me'ti maññati. Nānattaṃ abhinandati.
Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(22)

25. Sabbaṃ sabbato sañjānāti. Sabbaṃ sabbato saññatvā sabbaṃ maññati. Sabbasmiṃ [PTS
Page 004] [\q 4/] maññati. Sabbato maññati. Sabbaṃ me'ti maññati. Sabbaṃ
abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi (23)

26. Nibbānaṃ nibbānato sañjānāti. Nibbānaṃ nibbānato saññatvā nibbānaṃ maññati.
Nibbānasmiṃ maññati. Nibbānato maññati. Nibbānaṃ me'ti maññati. Nibbānaṃ abhinandati.
Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(24)

(Assutavantaputhujjanaha vaseni paṭhamakabhūmi 1 paricchedi2)*
(2)

27. Yopi so bhikkhave bhikkhu sekho3 appattamānaso anuttaraṃ yogakkhemaṃ
patthayamāno viharati, sopi paṭhaviṃ paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya4
paṭhaviṃ māmaññi5. Paṭhaviyā māmaññi. Paṭhavito māmaññi. Paṭhaviṃ me'ti māmaññi.
Paṭhaviṃ mābhinandi.6. Taṃ kissa hetu? Pariññeyyaṃ7 tassā'ti vadāmi.

--------------------
1. Puthujjanavasena paṭhamanayabhūmi, machasaṃ. Syā. Puthujjanahavaseni
paṭhamakabhūmi sī.1
2. Paricchedo syā. Paricchedo niṭṭhitoti, machasaṃ.
3. Sekkho machasaṃ.
4. Abhiññatvā sī.1.
5. Vā maññati, sī.1.
6. Vā abhinandati, sī.1. Mābhinandati, machasaṃ.
7. Apariññeyyaṃ, sī.1. Sī.2.

* Imasmiṃ pāṭhe ceva īdisesu aññesu pāṭhesu ca vessagirisilālipiādisu dissamānehi
porāṇikasīhalapadehi sadisāni padāni dissante. Tasmā ete pāṭhā laṅkāyaṃ porāṇikehi
sīhalakattherehi nikkhittāti anumātuṃ sakkā.

[BJT Page 012] [\x 12/]

28. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ māmaññi. Āpasmiṃ māmaññi. Āpato
māmaññi. Āpaṃ me'ti māmaññi. Āpaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti
vadāmi.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ māmaññi. Tejasmiṃ māmaññi. Tejato
māmaññi. Tejaṃ me'ti māmaññi. Tejaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti
vadāmi.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ māmaññi. Vāyasmiṃ māmaññi.
Vāyato māmaññi. Vāyaṃ me'ti māmaññi. Vāyaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ
tassā'ti vadāmi.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte māmaññi. Bhūtesu māmaññi.
Bhūtato māmaññi. Bhūte me'ti māmaññi. Bhūte mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ
tassā'ti vadāmi.

Deve devato abhijānāti. Deve devato abhiññāya deve māmaññi. Devesu māmaññi. Devato
māmaññi. Deve me'ti māmaññi. Deve mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti
vadāmi.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ māmaññi.
Pajāpatismiṃ māmaññi. Pajāpatito māmaññi. Pajāpatiṃ me'ti māmaññi. Pajāpatiṃ
mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ māmaññi. Brahmani
māmaññi. Brahmato māmaññi. Brahmaṃ me'ti māmaññi. Brahmaṃ mābhinandi. Taṃ kissa
hetu? Pariññeyyaṃ tassā'ti vadāmi.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare māmaññi.
Ābhassaresu māmaññi. Ābhassarato māmaññi. Ābhassare me'ti māmaññi. Ābhassare
mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe
māmaññi. Subhakiṇṇesu māmaññi. Subhakiṇṇato māmaññi. Subhakiṇṇe me'ti māmaññi.
Subhakiṇṇe mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale
māmaññi. Vehapphalesu māmaññi. Vehapphalato māmaññi. Vehapphale me'ti māmaññi.
Vehapphale mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Abhibhuṃ abhibhuto abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ māmaññi.
Abhibhusmiṃ māmaññi. Abhibhuto māmaññi. Abhibhuṃ me'ti māmaññi. Abhibhuṃ
mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato
abhiññāya ākāsānañcāyatanaṃ māmaññi. Ākāsānañcāyatanasmiṃ māmaññi.
Ākāsānañcāyatanato māmaññi. Ākāsānañcāyatanaṃ me'ti māmaññi. Ākāsānañcāyatanaṃ
mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ
viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ māmaññi. Viññāṇañcāyatanasmiṃ
māmaññi. Viññāṇañcāyatanato māmaññi. Viññāṇañcāyatanaṃ me'ti māmaññi.
Viññāṇañcāyatanaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato
abhiññāya ākiñcaññāyatanaṃ māmaññi. Ākiñcaññāyatanasmiṃ māmaññi. Ākiñcaññāyatanato
māmaññi. Ākiñcaññāyatanaṃ me'ti māmaññi. Ākiñcaññāyatanaṃ mābhinandi. Taṃ kissa hetu?
Pariññeyyaṃ tassā'ti vadāmi.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ
māmaññi. Nevasaññānāsaññāyatanasmiṃ māmaññi. Nevasaññānāsaññāyatanato māmaññi.
Nevasaññānāsaññāyatanaṃ me'ti māmaññi. Nevasaññānāsaññāyatanaṃ mābhinandi. Taṃ
kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ māmaññi. Diṭṭhasmiṃ
māmaññi. Diṭṭhato māmaññi. Diṭṭhaṃ me'ti māmaññi. Diṭṭhaṃ mābhinandi. Taṃ kissa
hetu? Pariññeyyaṃ tassā'ti vadāmi.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ māmaññi. Sutasmiṃ māmaññi. Sutato
māmaññi. Sutaṃ me'ti māmaññi. Sutaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti
vadāmi.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ māmaññi. Mutasmiṃ māmaññi.
Mutato māmaññi. Mutaṃ me'ti māmaññi. Mutaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ
tassā'ti vadāmi.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ māmaññi.
Viññātasmiṃ māmaññi. Viññātato māmaññi. Viññātaṃ me'ti māmaññi. Viññātaṃ mābhinandi.
Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ māmaññi. Ekattasmiṃ
māmaññi. Ekattato māmaññi. Ekattaṃ me'ti māmaññi. Ekattaṃ mābhinandi. Taṃ kissa hetu?
Pariññeyyaṃ tassā'ti vadāmi.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ māmaññi. Sabbasmiṃ
māmaññi. Sabbato māmaññi. Sabbaṃ me'ti māmaññi. Sabbaṃ mābhinandi. Taṃ kissa hetu?
Pariññeyyaṃ tassā'ti vadāmi.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ māmaññi1.
Nibbānato māmaññi. Nibbānaṃ me'ti māmaññi. Nibbānaṃ mābhinandi2. Taṃ kissa hetu?
Pariññeyyaṃ 3 tassā'ti vadāmi.

(Sekhaha4 vivaṭṭavaseni dutiyakabhūmi5 paricchedi6)

(3)

29. Yo'pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so'pi paṭhaviṃ
paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati. Paṭhaviyā na
maññati. Paṭhavito na maññati. Paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ
kissa hetu? Pariññātaṃ tassā'ti vadāmi.

30. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati. Āpasmiṃ na maññati.
Āpato na maññati. Āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ
tassā'ti vadāmi.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati. Tejasmiṃ na maññati. Tejato
na maññati. Tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā 'ti
vadāmi.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati. Vāyasmiṃ na maññati.
Vāyato na maññati. Vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu?
Pariññātaṃ tassā'ti vadāmi.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati. Bhūtesu na maññati.
Bhūtato na maññati. Bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Pariññātaṃ
tassā'ti vadāmi.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati. Devesu na maññati.
Devato na maññati. Deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Pariññātaṃ
tassā'ti vadāmi.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati.
Pajāpatismiṃ na maññati. Pajāpatito na maññati. Pajāpatiṃ me'ti na maññati. Pajāpatiṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati.
Brahmato na maññati. Brahmani na maññati. Brahmaṃ me'ti na maññati. Brahmaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati.
Ābhassaresu na maññati. Ābhassarato na maññati. Ābhassare me'ti na maññati. Ābhassare
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe
na maññati. Subhakiṇṇato na maññati. Subhakiṇṇesu na maññati. Subhakiṇṇe me'ti na
maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na
maññati. Vehapphalesu na maññati. Vehapphalato na maññati. Vehapphale me'ti na
maññati. Vehapphale nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Abhibhuṃ abhibhuto abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati.
Abhibhusmiṃ na maññati. Abhibhuto na maññati. Abhibhuṃ me'ti na maññati. Abhibhuṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato
abhiññāya ākāsānañcāyatanaṃ na maññati. Ākāsānañcāyatanasmiṃ na maññati.
Ākāsānañcāyatanato na maññati. Ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ
viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati. Viññāṇañcāyatanasmiṃ na
maññati. Viññāṇañcāyatanato na maññati. Viññāṇañcāyatanaṃ me'ti na maññati.
Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato
abhiññāya ākiñcaññāyatanaṃ na maññati. Ākiñcaññāyatanasmiṃ na maññati.
Ākiñcaññāyatanato na maññati. Ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ
na maññati. Nevasaññānāsaññāyatanasmiṃ na maññati. Nevasaññānāsaññāyatanato na
maññati. Nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati. Diṭṭhasmiṃ
na maññati. Diṭṭhato na maññati. Diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ
kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati. Sutasmiṃ na maññati.
Sutato na maññati. Sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ
tassā'ti vadāmi.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati. Mutasmiṃ na
maññati. Mutato na maññati. Mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu?
Pariññātaṃ tassā'ti vadāmi.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati.
Viññātasmiṃ na maññati. Viññātato na maññati. Viññātaṃ me'ti na maññati. Viññātaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati. Ekattasmiṃ na
maññati. Ekattato na maññati. Ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa
hetu? Pariññātaṃ tassā'ti vadāmi.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati. Sabbasmiṃ na
maññati. Sabbato na maññati. Sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa
hetu? Pariññātaṃ tassā'ti vadāmi.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati.
Nibbānasmiṃ na maññati. Nibbānato na maññati. Nibbānaṃ me'ti na maññati. Nibbānaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

(Khīṇāsavaha* paṭhamakanaye tatiyakabhūmi7 paricchedi)

---------------------
1. Vā maññati sī.1.
2. Vā + abhinandati sī.1, + Mābhinandati machasaṃ
3. Apariññeyyaṃ sī.1,Sī.11
4. Sekhaha= sekhassa
5. Sekhavasena dutiyanayabhūmi machasaṃ, syā. Sekhāha vivaṭṭavaseni dutiyakaṃ
Bhūmi sī.1
6. Paricchedo syā. Paricchedo niṭṭhito machasaṃ
7. Khīṇāsavavasena tatiyanayabhūmi machasaṃ, syā. Khīṇāsavāhapaṭhamakanaye
Tatiyakabhūmi sī.1 *Khīṇāsavaha=khīṇāsavassa
8. [Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.]
Abhibhuto [from] ma [and] sī

[BJT Page 014 [\x 14/] ]

31. Yo'pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so'pi paṭhaviṃ [PTS
Page 005] [\q 5/] paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na
maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

32. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato
na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa
vītarāgattā.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejasmiṃ na maññati tejato na maññati tejaṃ
me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ na maññati
vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Khayā
rāgassa vītarāgattā.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati
bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Khayā
rāgassa vītarāgattā.

Deve devato abhijānāti, deve devato abhiññāya deve na maññati devesu na maññati devato
na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Khayā rāgassa
vītarāgattā.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati
pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati. Pajāpatiṃ
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmato
na maññati brahmani na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ
kissa hetu? Khayā rāgassa vītarāgattā.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati
ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe
na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na
maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na
maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati.
Vehapphale nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Abhibhuṃ abhibhuto abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati
abhibhusmiṃ na maññati abhibhuto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato
abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati
ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ
viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na
maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati.
Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti, ākiñcaññāyatanaṃ ākiñcaññāyatanato
abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati
ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ
na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na
maññati nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ
na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa
hetu? Khayā rāgassa vītarāgattā.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati
sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Khayā
rāgassa vītarāgattā.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na
maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu?
Khayā rāgassa vītarāgattā.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati
viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na
maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa
hetu? Khayā rāgassa vītarāgattā.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na
maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu?
Khayā rāgassa vītarāgattā.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati
nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ
nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

( Khīṇāsavaha dutiyakanaye cataravanaka*bhūmi2 paricchedi2)

(5)

33. Yo'pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so'pi paṭhaviṃ
paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na
maññati paṭhavito na maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ kissa
hetu? Khayā dosassa vītadosattā.

34. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato
na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa
vītadosattā.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati tejasmiṃ na maññati tejato
na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa
vītadosattā.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ na maññati
vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Khayā
dosassa vītadosattā.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati
bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Khayā
dosassa vītadosattā.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato
na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Khayā dosassa
vītadosattā.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati
pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati. Pajāpatiṃ
nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmato
na maññati brahmani na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ
kissa hetu? Khayā dosassa vītadosattā.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati
ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare
nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe
na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na
maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na
maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati.
Vehapphale nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Abhibhuṃ abhibhuto abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati
abhibhusmiṃ na maññati abhibhuto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ
nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato
abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati
ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ
viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na
maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati.
Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato
abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati
ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ
na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na
maññati nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ
na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa
hetu? Khayā dosassa vītadosattā.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati
sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Khayā
dosassa vītadosattā.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na
maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu?
Khayā dosassa vītadosattā.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati
viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ
nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na
maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa
hetu? Khayā dosassa vītadosattā.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na
maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu?
Khayā dosassa vītadosattā.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati
nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ
nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

(Khīṇāsavaha tatiyakanaye pañcakavanaka* bhūmi3 paricchedi2 )
---------------------
1. Khiṇāsavavasena catutthanayabhūmi machasaṃ, syā
2. Paricchedo syā. Paricchedo niṭṭhito machasaṃ
3. Khīṇāsavavasena pañcamanaya bhūmi machasaṃ, syā * 'cattāravānaka, pañcavānaka,
Iti 'avānaka' 'saddo sabbesu paṭipotthakesu dissati. Tathāpi purātana sīhalasilālipisu
'doavanaka sisaṃ 4. 221, Tiṇavanaka sisaṃ 3. 177, Cataravanaka sisaṃ 5. 85, Iccādisu
'avanaka, saddova āgato.
4. Eda. Abhibhūto [PTS]. [Nld also reads] abhibhūto [but records as var. Lect.]
Abhibhuto [from] ma [and] sī

[BJT Page 016] [\x 16/]

35. Yo'pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so'pi paṭhaviṃ
paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na
maññati paṭhavito na maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ kissa
hetu? Khayā mohassa vītamohattā.

36. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato
na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa
vītamohattā.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati tejasmiṃ na maññati tejato
na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa
vītamohattā.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ na maññati
vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Khayā
mohassa vītamohattā.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati
bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Khayā
mohassa vītamohattā.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato
na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Khayā mohassa
vītamohattā.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati
pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati. Pajāpatiṃ
nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmato
na maññati brahmani na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ
kissa hetu? Khayā mohassa vītamohattā.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati
ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare
nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe
na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na
maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na
maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati.
Vehapphale nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Abhibhuṃ abhibhuto7 abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati
abhibhusmiṃ na maññati abhibhuto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ
nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato
abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati
ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ
viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na
maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati.
Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato
abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati
ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ
na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na
maññati nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ
na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa
hetu? Khayā mohassa vītamohattā.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati
sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Khayā
mohassa vītamohattā.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na
maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu?
Khayā mohassa vītamohattā.
Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati
viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ
nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na
maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa
hetu? Khayā mohassa vītamohattā.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na
maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu?
Khayā mohassa vītamohattā.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati
nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ
nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

(Khīṇāsavaha catutthakanaye javanaka1 bhūmi 2 paricchedi 3)

(7)

37. Tathāgato'pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti.
Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na
maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. [PTS Page 006] [\q 6/] taṃ
kissa hetu? Pariññātaṃ taṃ 4 tathāgatassā'ti vadāmi.

38. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato
na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ 4
tathāgatassā'ti vadāmi.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati tejasmiṃ na maññati tejato
na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ 4
tathāgatassā'ti vadāmi.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ maññati
vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ
taṃ4 tathāgatassā'ti vadāmi.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati
bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Pariññātaṃ
taṃ tathāgatassā'ti vadāmi.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato
na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ
tathāgatassā'ti vadāmi.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati
pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati.Pajāpatiṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ 4 tathāgatassā'ti vadāmi.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmani
na maññati brahmato na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ
kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati
ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare
nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe
na maññati subhakiṇṇesu na maññati subhakiṇṇato na maññati subhakiṇṇe me'ti na
maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na
maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati.
Vehapphale nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ 4 tathāgatassā'ti vadāmi.

Abhibhuṃ abhibhuto7 abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati
abhibhusmiṃ na maññati abhibhuto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato
abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati
ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ
viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na
maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati.
Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato
abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati
ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ
na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na
maññati nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ
na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa
hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati
sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ
taṃ4 tathāgatassā'ti vadāmi.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na
maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu?
Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati
viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na
maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa
hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na
maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu?
Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati
nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ
nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

(Satthāraha paṭhamakanaye sattavanaka5 bhūmi paricchedi3)

(8)

39. Tathāgato'pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti.
Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na
maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ kissa hetu ? Nandi6
dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave
tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ
sammāsambodhiṃ abhisambuddho'ti vadāmi.

----------------------
1. Chavānaka bahusu
2.Khīṇāsavavasena chaṭṭhanayabhūmi machasaṃ , syā
3.Paricchedo syā. Paricchedo niṭṭhito machasaṃ
4.Pariññātaṃ sī.1, Sī.11, [PTS.]
5.Sattavānaka bahusu. Satthuvasena sattamanaya bhūmi machasaṃ, syā
6.Nandī machasaṃ, [PTS]
7.Eda. Abhibhūto [PTS]. [Nld also reads Abhibh?To but records as var.Lect.] Abhibhuto
[From] ma [and] sī

[BJT Page 018] [\x 18/]

40. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato
na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa
mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti.Tasmātiha bhikkhave tathāgato sabbaso
taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā sambodhiṃ
abhisambuddho'ti vadāmi.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati tejasmiṃ na maññati tejato
na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa
mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso
taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā sambodhiṃ
abhisambuddho'ti vadāmi.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ maññati
vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Nandi6
dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave
tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā
sambodhiṃ abhisambuddho'ti vadāmi.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati
bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Nandi6
dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave
tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā
sambodhiṃ abhisambuddho'ti vadāmi.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato
na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa
mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso
taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ
abhisambuddho'ti vadāmi.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati
pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati.Pajāpatiṃ
nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa
jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmato
na maññati brahmani na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ
kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti.
Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā
anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati
ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare
nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa
jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe
na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na
maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā
bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā
virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na
maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati.
Vehapphale nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti
bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā
nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Abhibhuṃ abhibhūto14 abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati
abhibhusmiṃ na maññati abhibhūto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ
nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa
jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato
abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati
ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati.Ākāsānañcāyatanaṃ
nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa
jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ
viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na
maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati.
Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā
bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā
virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato
abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati
ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa
jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammā sambodhiṃ abhisambuddho'ti vadāmi.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti.
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ
na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na
maññati nevasaññānāsaññāyatanaṃ me'ti na maññati.Nevasaññānāsaññāyatanaṃ
nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa
jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ
na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa
hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha
bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ
sammāsambodhiṃ abhisambuddho'ti vadāmi.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati
sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Nandi6
dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave
tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā
sambodhiṃ abhisambuddho'ti vadāmi.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na
maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu?
Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha
bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ
sammāsambodhiṃ abhisambuddho'ti vadāmi.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati
viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ
nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa
jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na
maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa
hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha
bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ
sammāsambodhiṃ abhisambuddho'ti vadāmi.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na
maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu?
Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha
bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ
sammāsambodhiṃ abhisambuddho'ti vadāmi.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati
nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ
nābhinandati. Taṃ kissa hetu? Nandi2 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa
jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmīti.

(Satthāraha dutiyakanaye aṭṭhavānakabhūmi3 paricchedi.)

Idamavoca bhagavā.4 Na te bhikkhū bhagavato bhāsitaṃ abhinandunti.5

Mūlapariyāyasuttaṃ paṭhamaṃ6
1.1.2.

Sabbāsavasuttaṃ

1. Evaṃ me7sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca.

2. Sabbāsavasaṃvarapariyāyaṃ vo bhikkhave desissāmi.8 Taṃ [PTS Page 007] [\q 7/]
suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca.

3. Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato. Kiñca
bhikkhave jānato kiṃ9 passato āsavānaṃ khayo hoti?10 Yoniso ca manasikāraṃ11 ayoniso ca
manasikāraṃ. Ayoniso bhikkhave manasikaroto anuppannā ceva āsavā uppajjanti uppannā
ca āsavā pavaḍḍhanti. Yoniso12 ca kho bhikkhave manasikaroto anuppannā ceva āsavā na
uppajjanti, uppannā ca āsavā pahīyanti.13.

----------------
1. -Pe- āpaṃ syā, āpaṃ-pe-, [PTS]
2. Nandī machasaṃ, [PTS]
3. Tathāgatavasena aṭṭhamanayabhūmi - machasaṃ, syā
4. Na attamanā te bhikkhū syā. Attamanā te bhikkhū [PTS]
5. Nābhinandunti katthaci
6. Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ machasaṃ
7. Evamme syā, [PTS]
8. Desessā, sīmu.
9. Kiñca, machasaṃ.
10. Khayaṃ vadāmi, machasaṃ.
11. Manasikāro, katthaci.
12. Yoniso ca bhikkhave, syā.
13. Pahiyyanti, syā.
14. [Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.]
Abhibhuto [from] ma [and] sī

[BJT Page 020] [\x 20/]

4. Atthi bhikkhave āsavā dassanā pahātabbā atthi āsavā saṃvarā pahātabbā atthi āsavā
paṭisevanā pahātabbā atthi āsavā adhivāsanā pahātabbā atthi āsavā parivajjanā pahātabbā
atthi āsavā vinodanā pahātabbā atthi āsavā bhāvanā pahātabbā.

5. Katame ca bhikkhave āsavā dassanā pahātabbā? Idha bhikkhave assutavā puthujjano
ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī
sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme
nappajānāti amanasikaraṇīye dhamme nappajānāti. So manasikaraṇīye dhamme
appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te
dhamme manasi karoti, ye dhammā manasikaraṇīyā te dhamme na manasi karoti.

6. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasi karoti? Yassa
bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo uppajjati, uppanno vā
kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo
pavaḍḍhati, anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati. Ime
dhammā na manasikaraṇīyā ye dhamme manasi karoti.

7. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa
bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo na uppajjati, uppanno
kāmāsavo pahīyati1, anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo
pahīyati, anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati. Ime
dhammā manasikaraṇīyā ye dhamme na manasi karoti.

8. Tassa [PTS Page 008] [\q 8/] amanasikaraṇīyānaṃ dhammānaṃ manasikārā
manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā ceva āsavā uppajjanti, uppannā
ca āsavā pavaḍḍhanti.

---------------
1. Pahiyyati syā.

[BJT Page 022] [\x 22/]

9. So evaṃ ayoniso manasi karoti: ahosiṃ nu kho ahaṃ atītamaddhānaṃ. Na nu kho ahosiṃ
atītamaddhānaṃ. Kinnu kho ahosiṃ atītamaddhānaṃ. Kathannu kho ahosiṃ
atītamaddhānaṃ. Kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ. Bhavissāmi nu kho
ahaṃ anāgatamaddhānaṃ. Na nu kho bhavissāmi anāgatamaddhānaṃ. Kinnu kho bhavissāmi
anāgatamaddhānaṃ. Kathannu kho bhavissāmi anāgatamaddhānaṃ. Kiṃ hutvā kiṃ
bhavissāmi nu kho ahaṃ anāgatamaddhānanti.1 Etarahi vā paccuppannaṃ2 addhānaṃ
ajjhattaṃ kathaṃkathī hoti: ahaṃ nu kho'smi no nu kho'smi kinnu kho'smi kathaṃ nu
kho'smi ayaṃ nu kho satto kuto āgato so kuhiṃ gāmī bhavissatī'ti.

10. Tassa evaṃ ayoniso manasi karoto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati: atthi me
attā'ti vā'ssa saccato thetato diṭṭhi uppajjati, natthi me attā'ti vā'ssa saccato thetato diṭṭhi
uppajjati, attanā' va attānaṃ sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati, attanā'va
anattānaṃ sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati, anattanā'va attānaṃ
sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati. Atha vā pana'ssa evaṃ diṭṭhi hoti. Yo3
me ayaṃ attā vado vedeyyo4 tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ
paṭisaṃvedeti. So kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo
sassatisamaṃ tatheva ṭhassatī'ti. Idaṃ vuccati bhikkhave diṭṭhigataṃ diṭṭhigahanaṃ5
diṭṭhikantāro6 diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ.
Diṭṭhisaṃyojanasaṃyutto bhikkhave assutavā puthujjano na parimuccati jātiyā
jarāmaraṇena7 sokehi paridevehi dukkhehi domanassehi upāyāsehi,8 na parimuccati
dukkhasmā'ti vadāmi.

11. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido
ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido
sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme
pajānāti. So manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye
dhammā [PTS Page 009] [\q 9/] na manasikaraṇīyā te dhamme na manasi karoti, ye
dhammā manasikaraṇīyā te dhamme manasi karoti.

-------------------
1.Anāgatamaddhānaṃ katthaci.
2. Paccuppannamaddhānaṃ machasaṃ.
3. So, katthaci.
4. Attāva vedeyyo, syā.
5. Diṭṭhigahaṇaṃ, syā.
6. Diṭṭhikantāraṃ siṃ, [PTS]
7. Jarāya maraṇena, machasaṃ. Syā.
8. Sokaparidevadukkhadomanassupāyāsehi, syā.

[BJT Page 024] [\x 24/]

12. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa
bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo uppajjati, uppanno vā
kāmāsavo pavaḍḍhati. Anuppanno vā bhavāsavo1 uppajjati, uppanno vā bhavāsavo
pavaḍḍhati. Anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati. Ime
dhammā na manasikaraṇīyā ye dhamme na manasi karoti.

13. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasi karoti? Yassa
bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo na uppajjati, uppanno vā
kāmāsavo pahīyati. Anuppanno vā bhavāsavo2 na uppajjati, uppanno vā bhavāsavo
pahīyati. Anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati. Ime
dhammā manasikaraṇīyā ye dhamme manasi karoti.

14. Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ
manasikārā anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti. So idaṃ
dukkhanti yoniso manasi karoti, ayaṃ dukkhasamudayo'ti yoniso manasi karoti, ayaṃ
dukkhanirodho'ti yoniso manasi karoti, ayaṃ dukkhanirodhagāminīpaṭipadā'ti yoniso
manasi karoti. Tassa evaṃ yoniso manasikaroto tīṇi saṃyojanāni pahīyanti: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso.3 Ime vuccanti bhikkhave āsavā dassanā pahātabbā.

15. Katame ca bhikkhave āsavā saṃvarā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā
yoniso cakkhundriyasaṃvarasaṃvuto viharati. Yaṃ4 hi'ssa bhikkhave cakkhundriyasaṃvaraṃ
asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā cakkhundriyasaṃvarasaṃvutassa
viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso
sotindriyasaṃvarasaṃvuto viharati. Yaṃ hi'ssa bhikkhave sotindriyasaṃvaraṃ asaṃvutassa
viharato uppajjeyyuṃ āsavā vighātapariḷāhā sotindriyasaṃvarasaṃvutassa viharato evaṃsa te
āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso ghānindriyasaṃvarasaṃvuto viharati. Yaṃ
hi'ssa bhikkhave ghānindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā
vighātapariḷāhā ghānindriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na
honti. Paṭisaṅkhā yoniso jivhindriyasaṃvarasaṃvuto viharati. Yaṃ4 hi'ssa bhikkhave
jivhindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā
jivhindriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā
yoniso kāyindriyasaṃvarasaṃvuto viharati. Yaṃ hi'ssa bhikkhave kāyindriyasaṃvaraṃ
asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā kāyindriyasaṃvarasaṃvutassa
viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso
manindriyasaṃvarasaṃvuto viharati. Yaṃ hi'ssa bhikkhave manindriyasaṃvaraṃ asaṃvutassa
viharato uppajjeyyuṃ āsavā vighātapariḷāhā manindriyasaṃvarasaṃvutassa viharato evaṃsa
te āsavā vighātapariḷāhā na honti. Yaṃ hi'ssa bhikkhave saṃvaraṃ asaṃvutassa viharato
uppajjeyyuṃ āsavā [PTS Page 010] [\q 10/] vighātapariḷāhā saṃvarasaṃvutassa viharato
evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā.

-------------------
1.Uppajjati, uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā, machasaṃ. Syā. 2. Na
uppajjati, uppanno vā bhavāsavo pahīyati. Anuppanno vā, machasaṃ. Syā
3. Sīlabbatta syā.
4. Yañhi'ssa, machasaṃ. Syā.

[BJT Page 026] [\x 26/]

16. Katame ca bhikkhave āsavā paṭisevanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā
yoniso cīvaraṃ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ1 paṭighātāya yāvadeva
hirikopīnapaṭicchādanatthaṃ. Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati: neva davāya na
madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya
vihiṃsūparatiyā2 brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca
vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā'ti3. Paṭisaṅkhā
yoniso senāsanaṃ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya yāvadeva
utuparissayavinodanaṃ4 paṭisallānārāmatthaṃ.
Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati: yāvadeva uppannānaṃ
veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāya.5, Yaṃ hissa bhikkhave
apaṭisevato6 uppajjeyyuṃ āsavā vighātapariḷāhā. Paṭisevato evaṃsa te āsavā vighātapariḷāhā
na honti. Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.

17. Katame ca bhikkhave āsavā adhivāsanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā
yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ
uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ7 kharānaṃ kaṭukānaṃ asātānaṃ
amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko 8 hoti. Yaṃ hissa bhikkhave anadhivāsayato
uppajjeyyuṃ āsavā vighātapariḷāhā adhivāsayato evaṃsa te āsavā vighātapariḷāhā na honti.
Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.

18. Katame ca bhikkhave āsavā parivajjanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā
yoniso caṇḍaṃ hatthiṃ parivajjeti. Caṇḍaṃ assaṃ parivajjeti. Caṇḍaṃ goṇaṃ parivajjeti.
Caṇḍaṃ kukkuraṃ parivajjeti ahiṃ khāṇuṃ [PTS Page 011] [\q 11/] kaṇṭakādhānaṃ9
sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ. Yathārūpe anāsane nisinnaṃ yathārūpe agocare
carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu
okappeyyuṃ. So tañca anāsanaṃ tañca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso
parivajjeti. Yaṃ hissa bhikkhave aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā.
Parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā
parivajjanā pahātabbā.

---------------------
1. Sarīsapa machasaṃ.
2. Vihiṃsuparatiyā syā
3. Phāsuvihāro ca, machasaṃ
4. Vinodana, machasaṃ.
Ca1. Vinodanaṃ paṭisallānārāmatthaṃ [BJT], [PTS]. Vinodanapaṭisallānārāmatthaṃ [Nld]
5. Abyāpajja katthaci
Ca2. Abyāpajjha [BJT]. Abyābajjha [PTS], abyābajjha [Nld]
( [Note. We correct the 'p' in ] abyāpajjha [of the BJT text to 'b' in agreement with the PTS
and Nld readings. We regard] abyābajjha [as the correct reading because it is derived from
the basic Pali word] vyābādha vyābādhya vyābajjha.( [In view of this process of derivation,
we opt the final reading to be ] avyābajjha. [At the same time it is astonishing to find the
derivative from the Pali word ] vyāpāda [written as] -vyāpajjha( [with an unjustifiable 'jjh'
in the combination ] avyāpajjha. [The two words appear to be the result of a considerable
amount of mutual confusion].
6. Appaṭisevato machasaṃ, syā
7. Tibbānaṃ machasaṃ
8. Adhivāsikajātiko syā
9. Kaṇṭakaṭṭhānaṃ machasaṃ, syā

[BJT Page 028] [\x 28/]

19. Katame ca bhikkhave āsavā vinodanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā
yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti1. Anabhāvaṃ
gameti. Uppannaṃ vyāpādavitakkaṃ2 nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ
gameti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ
gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti
anabhāvaṃ gameti. Yaṃ hissa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā.
Vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā
vinodanā pahātabbā.

20. Katame ca bhikkhave āsavā bhāvanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā
yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ3. Paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Paṭisaṅkhā yoniso
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ3. Paṭisaṅkhā yoniso pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Paṭisaṅkhā yoniso
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Paṭisaṅkhā yoniso samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Paṭisaṅkhā yoniso upekkhā
sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Yaṃ hissa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā bhāvayato evaṃsa te
āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.

21. Yato5 ca bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti. Ye
āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti. Ye āsavā paṭisevanā pahātabbā te
paṭisevanā pahīnā honti. Ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti. Ye
āsavā parivajjanā [PTS Page 012] [\q 12/] pahātabbā te parivajjanā pahīnā honti. Ye
āsavā vinodanā pahātabbā te vinodanā pahīnā honti. Ye āsavā bhāvanā pahātabbā te
bhāvanā pahīnā honti. Ayaṃ vuccati bhikkhave bhikkhu sabbāsavasaṃvarasaṃvuto viharati,
acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā'ti.

22. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Sabbasavasuttaṃ dutiyaṃ.

-----------------
1. Byantiṃ karoti katthaci, byantikaroti [PTS]
Ca1 byantīkaroti [BJT], byantīkaroti [Nld]
2. Byāpādavitakkaṃ machasaṃ, [PTS], syā
3. Vossaggapariṇāmaṃ syā
4. Upekhā sīmu
5. Yato kho machasaṃ, [PTS]


[BJT Page 030] [\x 30/]

1.1.3.

Dhammadāyādasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca.

2. Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā
kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā'ti. Tumhe ca me bhikkhave
āmisadāyādā bhaveyyātha no dhammadāyādā. Tumhe'pi tena ādissā bhaveyyātha
āmisadāyādā satthusāvakā viharanti no dhammadāyādā. Ahampi tena ādisso bhaveyyaṃ
āmisadāyādā satthusāvakā viharanti no dhammadāyādā1'ti. Tumhe ca me bhikkhave
dhammadāyādā bhaveyyātha no āmisadāyādā. Tumhe'pi tena na ādissā bhaveyyātha
dhammadāyādā satthusāvakā viharanti no āmisadāyādā'ti. Ahampi tena na ādisso
bhaveyyaṃ dhammadāyādā satthusāvakā viharanti no āmisadāyādā'ti. Tasmā tiha me
bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā kinti
me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā'ti.

3. Idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito paripuṇṇo pariyosito suhito yāvadattho. Siyā
ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo. Atha dve bhikkhū āgaccheyyuṃ [PTS
Page 013] [\q 13/] jighacchādubbalyaparetā. Tyāhaṃ evaṃ vadeyyaṃ. Ahaṃ kho'mhi
bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi ca me ayaṃ
piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace ākaṅkhatha bhuñjatha. Sace tumhe na
bhuñjissatha idānāhaṃ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmī'ti.

4. Tatrekassa bhikkhuno evamassa. Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito
suhito yāvadattho. Atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo.
Sace mayaṃ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati appāṇake vā udake
opilāpessati. Vuttaṃ kho panetaṃ bhagavatā dhammadāyādā me bhikkhave bhavatha mā
āmisadāyādā'ti. Āmisaññataraṃ kho panetaṃ yadidaṃ piṇḍāpāto. Yannūnāhaṃ imaṃ
piṇḍapātaṃ abhuñjitvā iminā'va jighacchādubbalyena evaṃ imaṃ rattindivaṃ
vītināmeyyanti. So taṃ piṇḍapātaṃ abhuñjitvā teneva jighacchādubbalyena evaṃ taṃ
rattindivaṃ vītināmeyya.

[BJT Page 032] [\x 32/]

5. Atha dutiyassa bhikkhuno evamassa. Bhagavā kho bhuttāvī pavārito paripuṇṇo
pariyosito suhito yāvadattho. Atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo
chaḍḍiyadhammo. Sace mayaṃ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati
appāṇake vā udake opilāpessati. Yannūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā
jighacchādubbalyaṃ paṭivinetvā evaṃ imaṃ rattindivaṃ vītināmeyyanti. So naṃ piṇḍapātaṃ
bhuñjitvā jighacchādubbalyaṃ paṭivinetvā evaṃ rattindivaṃ vītināmeyya. Kiñcāpi so
bhikkhave bhikkhu naṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinetvā evaṃ taṃ
rattindivaṃ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca.
Taṃ kissa hetu: taṃ hi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā
sallekhāya subharatāya viriyārambhāya saṃvattissati. Tasmātiha bhikkhave dhammadāyādā
bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā: 'kinti me sāvakā dhammadāyādā
bhaveyyuṃ, no āmisadāyādā'ti.

6. Idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

7. Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: 'āvuso
bhikkhavo'ti. 'Āvuso'ti kho [PTS Page 014] [\q 14/] te bhikkhū āyasmato sāriputtassa
paccassosuṃ. Āyasmā sāriputto etadavoca.

8. Kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti,
kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī ti. Dūrato pi kho
mayaṃ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ.
Sādhu vatāyasmantaṃ yeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato
sāriputtassa sutvā bhikkhū dhāressantīti. " Tenahāvuso suṇātha sādhukaṃ manasi karotha
bhāsissāmīti." Evamāvuso ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā
sāriputto etadavoca:

[BJT Page 034] [\x 34/]

9. Kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti?
Idhāvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti. Yesañca dhammānaṃ
satthā pahānamāha, te ca dhamme nappajahanti. Bāhulikā ca honti sāthalikā okkamane
pubbaṅgamā paviveke nikkhittadhurā. Tatrāvuso therā bhikkhū tīhi ṭhānehi gārayhā
bhavanti: 'satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī'ti iminā paṭhamena
ṭhānena therā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca
dhamme nappajahantī'ti iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. 'Bāhulikā
ca sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena therā
bhikkhū gārayhā bhavanti. Therā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.

10. Tatrāvuso majjhimā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato
sāvakā vivekaṃ nānusikkhantī'ti iminā paṭhamena ṭhānena majjhimā bhikkhū gārayhā
bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā
dutiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā ca okkamane
pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena majjhimā bhikkhū gārayhā
bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.

Tatrāvuso navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā
vivekaṃ nānusikkhantī'ti iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti.
'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena
ṭhānena navā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā
paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā
hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.

Ettāvatāvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti.

11. Kittāvatā ca panāvuso satthu pavivittassa viharato sāvakā [PTS Page 015] [\q 15/]
vivekamanusikkhanti? Idhāvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti.
Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme pajahanti. Na ca bāhulikā honti na
sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatrāvuso therā bhikkhū tīhi
ṭhānehi pāsaṃsā bhavanti: 'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā
paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 'Yesañca dhammānaṃ satthā
pahānamāha, te ca dhamme pajahantī'ti. Iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā
bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti
iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. Therā hāvuso bhikkhū imehi tīhi
ṭhānehi pāsaṃsā bhavanti.

[BJT Page 036] [\x 36/]

12. Tatrāvuso majjhimā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 'satthu pavivittassa viharato
sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena majjhimā bhikkhū pāsaṃsā
bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha, te ca dhamme pajahantī'ti. Iminā
dutiyena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti. 'Na ca bāhulikā na sāthalikā
okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena majjhimā bhikkhū
pāsaṃsā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.

Tatrāvuso navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti:'satthu pavivittassa viharato sāvakā
vivekamanusikkhantī'ti iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 'Yesañca
dhammānaṃ satthā pahānamāha, te ca dhamme pajahantī'ti iminā dutiyena ṭhānena navā
bhikkhū pāsaṃsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke
pubbaṅgamā'ti iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. Navā hāvuso
bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.

Ettāvatā kho āvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti.

13. Tatrāvuso lobho ca pāpako, doso ca pāpako. Lobhassa ca pahānāya dosassa ca pahānāya
atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko
maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā
ājīvo sammāvāyāmo sammāsati sammā samādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā
cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.

14. Tatrāvuso kodho ca pāpako, upanāho ca pāpako. Kodhassa ca pahānāya upanāhassa ca
pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā
āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbāṇāya saṃvattati.

Tatrāvuso makkho ca pāpako, palāso ca pāpako. Makkhassa ca pahānāya palāsassa ca
pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā
āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbāṇāya saṃvattati.

Tatrāvuso issā ca pāpikā, maccherañca ca pāpakaṃ. Issāya ca pahānāya maccherassa ca
pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā
āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbāṇāya saṃvattati.

Tatrāvuso māyā ca pāpikā sāṭheyyañca ca pāpakaṃ. Māyāya ca pahānāya sāṭheyyassa ca
pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā
āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbāṇāya saṃvattati.

Tatrāvuso thambho ca pāpako [PTS Page 016] [\q 16/] sārambho ca pāpako.
Thambhassa ca pahānāya sārambhassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso
majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbāṇāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati.

Tatrāvuso māno ca pāpako, atimāno ca pāpako. Mānassa ca pahānāya atimānassa ca
pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā
āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbāṇāya saṃvattati.

Tatrāvuso mado ca pāpako, pamādo ca pāpako. Madassa ca pahānāya pamādassa ca
pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
sambodhāya nibbāṇāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattati? Ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā
āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbāṇāya saṃvattati.

15. Idamavoca āyasmā sāriputto attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ
abhinandunti.

Dhammadāyādasuttaṃ tatiyaṃ.

[BJT Page 038] [\x 38/]

1.1.4.
Bhayabheravasuttaṃ

1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca.

2. Ye'me bho gotama kulaputtā bhavantaṃ gotamaṃ uddissa saddhā agārasmā anagāriyaṃ
pabbajitā bhavaṃ tesaṃ gotamo pubbaṅgamo. Bhavaṃ tesaṃ gotamo bahukāro bhavaṃ tesaṃ
gotamo samādapetā. Bhoto ca gotamassa sā janatā diṭṭhānugatiṃ āpajjatīti.

3. "Evametaṃ brāhmaṇa, evametaṃ brāhmaṇa. Ye te brāhmaṇa, kulaputtā mamaṃ uddissa
saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ tesaṃ pubbaṅgamo. Ahaṃ tesaṃ bahukāro. Ahaṃ
tesaṃ samādapetā. Mamañca pana sā janatā diṭṭhānugatiṃ āpajjatīti.

4. Durabhisambhavāni hi bho gotama, araññe vanapatthāni pantāni senāsanāni. Dukkaraṃ
pavivekaṃ. Durabhiramaṃ ekatte. Haranti maññe mano vanāni samādhiṃ alabhamānassa
bhikkhunoti.

5. Evametaṃ brāhmaṇa, evametaṃ brāhmaṇa. Durabhisambhavāni hi brāhmaṇa araññe
vanapatthāni pantāni senāsanāni. Dukkaraṃ pavivekaṃ. Durabhiramaṃ ekatte. Haranti
maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti. Mayhampi kho brāhmaṇa,
pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: "
durabhisambhavāni hi kho araññe vanapatthāni pantāni senāsanāni. Dukkaraṃ pavivekaṃ.
Durabhiramaṃ ekatte. Haranti maññe mano vanāni samādhiṃ alabhamānassa [PTS Page 017]
[\q 17/] bhikkhuno"ti.

[BJT Page 040] [\x 40/]

6. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā
aparisuddhakāyakammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti.
Aparisuddha2 kāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ
bhayabheravaṃ avhayanti3, na kho panāhaṃ aparisuddha2 kāyakammanto araññe
vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhakāyakammantohamasmi. Ye hi vo
ariyā parisuddhakāyakammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti,
tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa parisuddhakāyakammantataṃ5 attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

7. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā
aparisuddhavacīkammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti.
Aparisuddha2 vacīkammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ
bhayabheravaṃ avhayanti3, na kho panāhaṃ aparisuddha2 vacīkammanto araññe
vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhavacīkammantohamasmi. Ye hi vo
ariyā parisuddhavacīkammantā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti,
tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa parisuddhavacīkammantanaṃ5 attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā
aparisuddhamanokammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti.
Aparisuddha2 manokammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ
bhayabheravaṃ avhayanti3, na kho panāhaṃ aparisuddha2 manokammanto araññe
vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhamanokammantohamasmi. Ye hi vo
ariyā parisuddhamanokammantā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti,
tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa parisuddhamanokammantataṃ5 attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Tassa mayhaṃ brāhmaṇa, etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhājīvā
araññe vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhājīvasandosahetu have te
bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti, na kho panāhaṃ
aparisuddhājīvo araññe vanapatthāni pantāni senāsanāni paṭisevāmi,
parisuddhājīvohamasmi. Ye hi vo ariyā parisuddhājīvā araññe vanapatthāni pantāni
senāsanāni paṭisevanti, tesamahaṃ aññatamo. Etamahaṃ brāhmaṇa parisuddhājīvataṃ attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

8. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū
kāmesu tibbasārāgā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, abhijjhālū kāmesu
tibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ
avhayanti3. Na kho panāhaṃ abhijjhālū kāmesu tibbasārāgo araññe vanapatthāni1 pantāni
senāsanāni paṭisevāmi, anabhijjhāluhamasmi. Ye hi vo ariyā anabhijjhālū araññe [PTS Page
018] [\q 18/] vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4.
Etamahaṃ brāhmaṇa anabhijjhālutaṃ5 attani sampassamāno bhiyyo pallomamāpādiṃ araññe
vihārāya.

-----------------
1." Araññavanapatthāni" syā. Machasaṃ. 2. "Apparisuddha" syā. 3. "Avhāyanti" machasaṃ,
4. "Aññataro" machasaṃ. Syā 5."Parisuddhakāyakammataṃ" machasaṃ.

[BJT Page 042] [\x 42/]

9. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā
paduṭṭhamanasaṅkappā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti,
vyāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā
akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ byāpannacitto
paduṭṭhamanasaṅkappo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, mettacitto
hamasmi. Ye hi vo ariyā mettacittā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti,
tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa mettacittataṃ attani sampassamāno bhiyyo
pallomamāpādiṃ araññe vihārāya.

10. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā
thīnamiddhapariyuṭṭhitā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti,
thīnamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ
bhayabheravaṃ avhayanti3. Na kho panāhaṃ thīnamiddhapariyuṭṭhito araññe
vanapatthāni1 pantāni senāsanāni paṭisevāmi, vigatathīnamiddhohamasmi. Ye hi vo ariyā
vigatathīnamiddhā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ
aññatamo4. Etamahaṃ brāhmaṇa vigatathīnamiddhataṃ attani sampassamāno bhiyyo
pallomamāpādiṃ araññe vihārāya.

11. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā uddhatā
avupasanta1 cittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti,
uddhataavupasannacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ
bhayabheravaṃ avhayanti3. Na kho panāhaṃ uddhato avupasantacitto araññe vanapatthāni1
pantāni senāsanāni paṭisevāmi, vūpasantacittohamasmi. Ye hi vo ariyā vūpasantacittā araññe
vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa
vūpasantacittataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

12. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī
vecikicchī2 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, kaṅkhāvicikicchā3
sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3. Na kho
panāhaṃ kaṅkhī vecikicchī4 araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi,
tiṇṇavicikicchohamasmi. Ye hi vo ariyā tiṇṇavicikicchā araññe vanapatthāni1 pantāni
senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa tiṇṇavicikicchataṃ
attani [PTS Page 019] [\q 19/] sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

------------------
1." Uddhatāvupasanta" syā. 2. "Vicikicchī" machasaṃ syā 3."Kaṅkhivicikicchi" machasaṃ 4.
"Kaṅkhivicikicchī" syā.

[BJT Page 044] [\x 44/]

13. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā1
paravambhī araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, attukkaṃsana2
paravambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ
avhayanti3. Na kho panāhaṃ attukkaṃsako3 paravambhī araññe vanapatthāni1 pantāni
senāsanāni paṭisevāmi, anattukaṃsako aparavambhīhamasmi. Ye hi vo ariyā
anattukkaṃsakā3 aparavambhī araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti,
tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa anattukkaṃsakataṃ4 aparavambhitaṃ attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

14. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā chambhī
bhīruka 5 jātikā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, chambhī
bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ
avhayanti3. Na kho panāhaṃ chambhī bhīrukajātiko araññe vanapatthāni1 pantāni
senāsanāni paṭisevāmi, vigatalomahaṃsohamasmi. Ye hi vo ariyā vigatalomahaṃsā araññe
vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa
vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

15. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā
lābhasakkārasilokaṃ nikāmayamānā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti,
lābhasakkārasilokaṃ nikāmayamāna6 sandosahetu have te bhonto samaṇabrāhmaṇā
akusalaṃ bhayabheravaṃ avhayanti3. Na kho panāhaṃ lābhasakkārasilokaṃ nikāmayamāno
araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, appicchohamasmi. Ye hi vo ariyā
appicchā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4.
Etamahaṃ brāhmaṇa appicchataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe
vihārāya.

-------------
1.Attukkaṃsanakā, katthaci 2. Attukkaṃsanakā,katthaci
3. Attukkaṃsanako, katthaci. Attukkaṃsanakā, katthaci
4. Anattukkaṃsanakā, katthaci. Anattukkaṃsanakataṃ, katthaci. 5.Chambhībhiruka, syā. 6.
Nikāmayamānā,[PTS.] Nikāmana,machasaṃ.

[BJT Page 046] [\x 46/]

16. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā kusītā
hīnaviriyā1 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, kusītahīna
viriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3.
Na kho panāhaṃ kusīto hīnaviriyo2 araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi,
āraddhaviriyohamasmi. Ye hi vo ariyā āraddhaviriyā araññe vanapatthāni 1 pantāni
senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa āraddhaviriyataṃ attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

17. Tassa mayhaṃ brāhmaṇa etadahosi [PTS Page 020] [\q 20/] ye kho keci samaṇā vā
brāhmaṇā vā muṭṭhassati asampajānā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti,
muṭṭhassati asampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ
bhayabheravaṃ avhayanti3. Na kho panāhaṃ muṭṭhassati asampajāno araññe vanapatthāni1
pantāni senāsanāni paṭisevāmi, upaṭṭhitasatihamasmi.3 Ye hi vo ariyā upaṭṭhitasatī araññe
vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa
upaṭṭhisatitaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

18. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā asamāhitā
vibbhantacittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti,
asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ
bhayabheravaṃ avhayanti3. Na kho panāhaṃ asamāhito vibbhantacitto araññe vanapatthāni1
pantāni senāsanāni paṭisevāmi, samādhisampannohamasmi. Ye hi vo ariyā
samādhisampannā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṃ
aññatamo4. Etamahaṃ brāhmaṇa samādhisampadaṃ attani sampassamāno bhiyyo
pallomamāpādiṃ araññe vihārāya.

19. Tassa mayhaṃ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā duppaññā
elamūgā4 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, duppañña
elamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti3.
Na kho panāhaṃ duppañño elamūgo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi,
paññāsampannohamasmi. Ye hi vo ariyā paññāsampannā araññe vanapatthāni 1 pantāni
senāsanāni paṭisevanti, tesamahaṃ aññatamo4. Etamahaṃ brāhmaṇa paññāsampadaṃ attani
sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Soḷasapariyāyaṃ5.

-------------------
1.Hīnavīriyā-machasaṃ 2 hīnavīriyo - machasaṃ
3. Upaṭaṭhitassatihamasami - machasaṃ. 4 Eḷamūgā - machasaṃ
5. Soḷasapariyāyaṃ niṭṭhitaṃ - machasaṃ. Syā.

[BJT Page 048] [\x 48/]

20. Tassa mayhaṃ brāhmaṇa etadahosī: yannūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā
cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu1 yāni tāni ārāmacetiyāni
vanacetiyāni rukkhacetiyāni bhiṃsanakāni2 salomahaṃsāni, tathārūpesu senāsanesu
vihareyyaṃ, appevanāma3 taṃ bhayabheravaṃ passeyyanti. So kho ahaṃ brāhmaṇa aparena
samayena yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa,
tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni
salomahaṃsāni, tathārūpesu senāsanesu viharāmi. Tatra ca me4 brāhmaṇa viharato mago5
vā āgacchati, moro vā [PTS Page 021] [\q 21/] kaṭṭhaṃ pāteti, vāto vā paṇṇasaṭaṃ6
ereti,7 tassa mayhaṃ8 evaṃ hoti:9 etaṃ nūna taṃ bhayabheravaṃ āgacchatīti.

21. Tassa mayhaṃ brāhmaṇa etadahosi: kinnu kho ahaṃ aññadatthu bhayapāṭikaṅkhī
viharāmi, yannūnāhaṃ yathābhūtayathābhūtassa10 me taṃ bhayabheravaṃ āgacchati,
tathābhūtatathābhūto va taṃ bhayabheravaṃ paṭivineyyanti. Tassa mayhaṃ brāhmaṇa
caṅkamantassa taṃ bhayabheravaṃ āgacchati, so kho ahaṃ brāhmaṇa neva tāva tiṭṭhāmi, na
nisīdāmi, na nipajjāmi, yāva caṅkamantova taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ
brāhmaṇa ṭhitassa taṃ bhayabheravaṃ āgacchati, so kho ahaṃ brāhmaṇa neva tāva
caṅkamāmi, na nisīdāmi, na nipajjāmi, yāva ṭhitova taṃ bhayabheravaṃ paṭivinemi. Tassa
mayhaṃ brāhmaṇa nisinnassa taṃ bhayabheravaṃ āgacchati, so kho ahaṃ brāhmaṇa neva
tāva nipajjāmi, na tiṭṭhāmi, na caṅkamāmi, yāva nisinnova taṃ bhayabheravaṃ paṭivinemi.
Tassa mayhaṃ brāhmaṇa nipannassa taṃ bhayabheravaṃ āgacchati, so kho ahaṃ brāhmaṇa
neva tāva nisīdāmi, na tiṭṭhāmi, na caṅkamāmi, yāva nipannova taṃ bhayabheravaṃ
paṭivinemi.

22. Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṃyeva samānaṃ divāti sañjānanti,
divāyeva samānaṃ rattīti sañjānanti, idamahaṃ tesaṃ samaṇabrāhmaṇānaṃ
sammohavihārasmiṃ vadāmi. Ahaṃ kho pana brāhmaṇa rattiṃyeva samānaṃ rattīti
sañjānāmi, divāyeva samānaṃ divāti sañjānāmi. Yaṃ kho taṃ brāhmaṇa sammā vadamāno
vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya
lokānukampāya12 atthāya hitāya sukhāya devamanussānanti, mameva naṃ sammā
vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya
bahujanasukhāya lokānukampāya12 atthāya hitāya sukhāya devamanussānanti.

----------------------
1. Rattīsu-machasaṃ.Syā. 2. Hīsanakāni-machasaṃ, 3.Appevanāmāhaṃ-machasaṃ 4. Tattha
ca me, machasaṃ. Syā. 5. Migo vā, syā. 6. Paṇṇakasaṭaṃ-machasaṃ.
7. Pāteti-katthaci 8.Tassa mayhaṃ brāhmaṇa-machasaṃ. Syā. 9. Etadahosi-machasaṃ, 10.
Yathābhūtaṃ yathābhūtassa-machasaṃ.[PTS.] Yathābhūtassa yathābhūtassa-syā.
11. Tathābhūtaṃ tathābhūtova-machasaṃ.[PTS] tathābhūto tathābhūtova -syā. 12.
Lokānukampakāya-sīmu.[PTS]

[BJT Page 050] [\x 50/]

23. Āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.1
Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ brāhmaṇa vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ2 upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ [PTS Page 022] [\q 22/] avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ3 upasampajja vihāsiṃ. Pītiyā ca virāgā upekhako4 ca vihāsiṃ sato ca
sampajāno, sukhañca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti 'upekhako4 satimā
sukhavihārīti tatiyaṃ jhānaṃ5 upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ6 asukhaṃ upekhā7
satipārisuddhiṃ catutthaṃ jhānaṃ8 upasampajja vihāsiṃ

24. So evaṃ samāhite citte - parisuddhe, pariyodāte, anaṅgaṇe, vigatūpakkilese, mudubhūte,
kammaniye, ṭhite, āneñjappatte9, pubbenivāsānussatiñāṇāya10 cittaṃ abhininnāmesiṃ. So11
anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: ekampi jātiṃ, dvepi jātiyo, tissopi
jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsampi12 jātiyo, tiṃsampi jātiyo,
cattārīsampi13 jātiyo, paññāsampi jātiyo, jātisatampi jātisahassampi, jātisatasahassampi,
anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ
evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto, so tato cuto amutra udapādiṃ.14 Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ
vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me
brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo
vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

--------------------
1. Apammuṭṭhā-syā. 2. Paṭhamajjhānaṃ-sīmu
3. Dutiyajjhānaṃ-sīmu 4. Upekkhako-machasaṃ.Syā 5.Tatiyajjhānaṃ-sīmu. 6.
Adukkhamasukhaṃ-machasaṃ syā 7.Upekkhā - machasaṃ.Syā 8.Catutthajjhānaṃ-sīmu.
9. Ānejjappatte-sīmu11.
10. Pubbenivāsānussatiññāṇāya-machasaṃ 11. Sohaṃ, katthaci
12. Vīsatimapi-sīmu.13. Cattāḷīsampi - syā. Cattālīsampi - machasaṃ 14. Uppādiṃ -
katthaci.

[BJT Page 052] [\x 52/]

25. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya1 cittaṃ abhininnāmesiṃ, so
dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāmi: ime
vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā,
manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā,
micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā2. Ime vā pana bhonto sattā kāyasucaritena [PTS Page 023] [\q 23/]
samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ
anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāmi. Ayaṃ kho me brāhmaṇa
rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko
uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

26. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya3 cittaṃ abhininnāmesiṃ. So idaṃ
dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ.
Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ abbhaññāsiṃ: ime āsavāti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavasamudayoti
yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ
āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ
passato kāmāsavāpi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavāpi cittaṃ
vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ. Ayaṃ kho me brāhmaṇa rattiyā
pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā tamo vihato, āloko uppanno,
yathā taṃ appamattassa ātāpino pahitattassa viharato.

-----------------
1. Cutupapātaññāṇāya - katthaci 2.Uppannā- katthaci. 3. Khayaññāṇāya-katthaci.

[BJT Page 054] [\x 54/]

27. Siyā kho pana te brāhmaṇa evamassa: ajjāpi nūna samaṇo gotamo avītarāgo avītadoso
avītamoho, tasmā araññe vanapatthāni pantāni senāsanāni paṭisevatīti. Na kho panetaṃ
brāhmaṇa evaṃ daṭṭhabbaṃ. Dve kho ahaṃ brāhmaṇa atthavase sampassamāno araññe
vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraṃ
sampassamāno, pacchimañca janataṃ anukampamānoti.

28. Anukampitarūpāyaṃ1 bhotā gotamena pacchimā [PTS Page 024] [\q 24/] janatā,
yathā taṃ arahatā sammāsambuddhena. Abhikkantaṃ bho gotama. Abhikkantaṃ bho gotama.
Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā
maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti2
evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ3 gotamaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ4 gatanti.

Bhayabheravasuttaṃ catutthaṃ.

1.1.5

Anaṅgaṇasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso bhikkhavoti.5 Āvusoti kho te
bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

2. Cattāro'me āvuso puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idhāvuso ekacco
puggalo sāṅgaṇo'va 6 samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti. Idha
panāvuso ekacco puggalo sāṅgaṇo'va 6 samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ
pajānāti. -

-------------------
1. Anukampitarūpā vatāyaṃ - machasaṃ. Syā. 2. Dakkhantīti machasaṃ syā 3. Bhagavantaṃ
- machasaṃ 4. Saraṇagatanti - katthaci. 5. Bhikkhaveti - machasaṃ. 6. Saṅgaṇova - syā.
[BJT Page 056] [\x 56/]

Idhāvuso ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ
nappajānāti. Idha panāvuso ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ
aṅgaṇa'nti yathābhūtaṃ pajānāti. Tatrāvuso 'yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me
ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ
sāṅgaṇānaṃyeva sataṃ hīnapuriso akkhāyati. Tatrāvuso yvāyaṃ puggalo sāṅgaṇova samāno
'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ
sāṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyati. Tatrāvuso yvāyaṃ puggalo anaṅgaṇova [PTS
Page 025] [\q 25/] samāno'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, ayaṃ
imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ hīnapuriso akkhāyati. Tatrāvuso
yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti,
ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyatīti.

3. Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: ko nu kho āvuso
sāriputta hetu ko paccayo, yenimesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ eko
hīnapuriso akkhāyati? Eko seṭṭhapuriso akkhāyati? Ko panāvuso sāriputta hetu ko paccayo,
yenimesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati? Eko
seṭṭhapuriso akkhāyatīti?

4. Tatrāvuso yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ
nappajānāti, tasse taṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ1
ārabhissati tassaṅgaṇassa pahānāya. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto
kālaṃ karissati. Seyyathāpi āvuso kaṃsapāti2 ābhatā āpaṇā vā kammārakulā vā rajena ca
malena ca pariyonaddhā, tamenaṃ sāmikā na ceva paribhuñjeyyuṃ, na ca pariyodapeyyuṃ,
rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapāti aparena samayena
saṅkiliṭṭhatarā assa malaggahītāti.3 Evamāvusoti. Evameva kho āvuso yvāyaṃ puggalo
sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ
pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tassaṅgaṇassa
pahānāya. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati.

-------------------
1.Vīriyaṃ - machasaṃ 2. Kaṃsapātī-[PTS. 3.] Malaggahitāti-syā.

[BJT Page 058] [\x 58/]

5. Tatrāvuso yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ
pajānāti, tassetaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati viriyaṃ ārabhissati
tassaṅgaṇassa pahānāya. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati.
Seyyathāpi āvuso kaṃsapāti1 ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca
pariyonaddhā, tamenaṃ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṃ2
rajāpathe nikkhipeyyuṃ [PTS Page 026] [\q 26/] evaṃ hi sā āvuso kaṃsapāti aparena
samayena parisuddhā3 assa pariyodātāti. Evamāvusoti. Evameva kho āvuso yvāyaṃ puggalo
sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ
pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tassaṅgaṇassa pahānāya. So
arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati.

6.Tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti
yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasi karissati. Tassa
subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati. So sarāgo sadoso samoho sāṅgaṇo
saṅkiliṭṭhacitto kālaṃ karissati. Seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā
vā parisuddhā pariyodātā, tamenaṃ sāmikā na ceva paribhuñjeyyuṃ, na ca pariyodapeyyuṃ,
rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapāti aparena samayena saṅkiliṭṭhā
assa malaggahītāti. Evamāvusoti. Evameva kho āvuso yvāyaṃ puggalo anaṅgaṇova samāno
'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ:
subhanimittaṃ manasi karissati. Tassa subhanimittassa manasikārā rāgo cittaṃ
anuddhaṃsessati. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati.

7. Tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno'natthi me ajjhattaṃ aṅgaṇa'nti
yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasi karissati. Tassa
subhanimittassa amanasikārā4 rāgo cittaṃ nānuddhaṃsessati. So arāgo adoso amoho
anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā
kammārakulā vā parisuddhā pariyodātā, tamenaṃ sāmikā paribhuñjeyyuñceva
pariyodapeyyuñca, na ca naṃ rajāpathe nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapāti aparena
samayena parisuddhatarā assa pariyodātāti. Evamāvusoti.

--------------------
1. Kaṃsapāti-[PTS 2.]Neva naṃ-katthaci.
3. Parisuddhatarā-machasaṃ[PTS 3.]Na manasikarā - syā.

[BJT Page 060] [\x 60/]

Evameva kho āvuso1 yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti
yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasi karissati, tassa
subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho
anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati.

8. Ayaṃ kho āvuso [PTS Page 027] [\q 27/] moggallāna, hetu, ayaṃ paccayo, yenimesaṃ
dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso
akkhāyati. Ayaṃ panāvuso moggallāna hetu, ayaṃ paccayo, yenimesaṃ dvinnaṃ puggalānaṃ
anaṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.

9. Aṅgaṇaṃ aṅgaṇanti āvuso vuccati. Kissa nu kho etaṃ āvuso adhivacanaṃ yadidaṃ
aṅgaṇanti? Pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ
aṅgaṇanti.

10. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
āpattiñca vata2 āpanno assaṃ, na ceva maṃ bhikkhū jāneyyuṃ: āpattiṃ āpannoti. hānaṃ kho
panetaṃ āvuso vijjati - yaṃ taṃ bhikkhuṃ bhikkhū jāneyyuṃ: āpattiṃ āpannoti, 'jānanti maṃ3
bhikkhū āpattiṃ āpanno'ti, iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca
appaccayo ubhayametaṃ aṅgaṇaṃ.

11. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
āpattiñca vata āpanno assaṃ, anuraho maṃ bhikkhū codeyyuṃ, no saṅghamajjheti. hānaṃ
kho panetaṃ āvuso vijjati - yaṃ taṃ bhikkhuṃ bhikkhū saṅghamajjhe codeyyuṃ, no anuraho,
'saṅghamajjhe maṃ bhikkhū codenti, no anuraho'ti. Iti so kupito hoti appatīto. Yo ceva kho
āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.

12. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
āpattiñca vata āpanno assaṃ, sappaṭipuggalo maṃ codeyya, no appaṭipuggaloti. hānaṃ kho
panetaṃ āvuso vijjati - yaṃ taṃ bhikkhuṃ appaṭipuggalo codeyya, no sappaṭipuggalo,
'appaṭipuggalo maṃ codeti, no sappaṭipuggalo'ti, iti so kupito hoti appatīto. Yo ceva kho
āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.

------------------
1.Panāvuso-syā. 2. Vatāhaṃ-katthaci 3. Na ca maṃ - machasaṃ. Syā
[BJT Page 062] [\x 62/]

13. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
"aho vata mameva satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na
aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyā"ti.
hānaṃ kho panetaṃ āvuso vijjati - yaṃ aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā
bhikkhūnaṃ dhammaṃ deseyya, na taṃ [PTS Page 028] [\q 28/] bhikkhuṃ satthā
paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya. "Aññaṃ bhikkhuṃ satthā
paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseti. Na maṃ satthā paṭipucchitvā
paṭipucchitvā bhikkhūnaṃ dhammaṃ desetī"ti iti so kupito hoti appatīto. Yo ceva kho āvuso
kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.

14. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
"aho vata mameva bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na
aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyu"nti. hānaṃ
kho panetaṃ āvuso vijjati - yaṃ aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ
bhattāya paviseyyuṃ, na taṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya
paviseyyuṃ. " Aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya
pavisanti. Na maṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya pavisantī"ti. Iti so
kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.

15. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
" aho vata ahameva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Na añño
bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍa"nti. hānaṃ kho panetaṃ
āvuso vijjati - yaṃ añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na
so bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. "Añño bhikkhu labhati
bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Nāhaṃ labhāmi bhattagge aggāsanaṃ
aggodakaṃ aggapiṇḍa"nti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca
appaccayo ubhayametaṃ aṅgaṇaṃ.

[BJT Page 064] [\x 64/]

16. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
'aho vata ahameva bhattagge bhuttāvī anumodeyyaṃ. Na añño bhikkhu bhattagge bhuttāvī
anumodeyyā'ti. hānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu bhattagge bhuttāvī
anumodeyya, na so bhikkhu bhattagge bhuttāvī anumodeyya. 'Añño bhikkhu bhattagge
bhuttāvī anumodati. Nāhaṃ bhattagge bhuttāvī anumodāmī'ti iti so kupito hoti appatīto.
Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.

17. hānaṃ kho panetaṃ āvuso vijjati -yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
'aho vata ahameva ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyaṃ. Na añño bhikkhu
ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyā'ti. hānaṃ kho panetaṃ āvuso vijjati - yaṃ
añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyya, na so bhikkhu [PTS Page 029]
[\q 29/] ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyya. 'Añño bhikkhu ārāmagatānaṃ
bhikkhūnaṃ dhammaṃ deseti. Nāhaṃ ārāmagatānaṃ bhikkhūnaṃ dhammaṃ desemī'ti iti so
kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.

18. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
'aho vata ahameva ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ na añño bhikkhu
ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyā'ti. hānaṃ kho panetaṃ āvuso vijjati - yaṃ
añño bhikkhu ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyya, na so bhikkhu
ārāmagatānaṃ " añño bhikkhu ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseti. Nāhaṃ
ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ desemī" ti iti so kupito hoti appatīto. Yo ceva kho
āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ

hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya : 'aho
vata ahameva ārāmagatānaṃ upāsakānaṃ dhammaṃ deseyyaṃ na añño bhikkhu
ārāmagatānaṃ upāsakānaṃ dhammaṃ deseyyā'ti. hānaṃ kho panetaṃ āvuso vijjati - yaṃ
añño bhikkhu ārāmagatānaṃ upāsakānaṃ dhammaṃ deseyya. Na so bhikkhu ārāmagatānaṃ
upāsakānaṃ dhammaṃ deseyya. " Añño bhikkhu ārāmagatānaṃ upāsakānaṃ dhammaṃ
deseti nāhaṃ ārāmagatānaṃ upāsakānaṃ dhammaṃ desemī" ti iti so kupito hoti appatīto. Yo
ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.

hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho
vata ahameva ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyaṃ na añño bhikkhu
ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyā'ti. hānaṃ kho panetaṃ āvuso vijjati - yaṃ
añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya, na so bhikkhu ārāmagatānaṃ
upāsikānaṃ dhammaṃ deseyya. 'Añño bhikkhū ārāmagatānaṃ upāsikānaṃ dhammaṃ deseti.
Nāhaṃ ārāmagatānaṃ upāsikānaṃ dhammaṃ desemī'ti iti so kupito hoti appatīto. Yo ceva
kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.

[BJT Page 066] [\x 66/]

19. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
'aho vata mameva bhikkhū sakkareyyuṃ garu kareyyuṃ1 māneyyuṃ pūjeyyuṃ, na aññaṃ
bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyu'nti. hānaṃ kho panetaṃ
āvuso vijjati - yaṃ aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ
pūjeyyuṃ, na taṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ.'Aññaṃ
bhikkhuṃ bhikkhū sakkaronti garukaronti mānenti pūjenti. Na maṃ bhikkhū sakkaronti
garukaronti mānenti pūjentī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca
appaccayo, ubhayametaṃ aṅgaṇaṃ.

20. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
' aho vata mameva bhikkhuniyo sakkareyyuṃ garu kareyyuṃ 1 māneyyuṃ pūjeyyuṃ, na
aññaṃ bhikkhuniṃ bhikkhunī sakkareyyuṃ garu kareyyuṃ māneyyuṃ pūjeyyu'nti. hānaṃ
kho panetaṃ āvuso vijjati - yaṃ aññaṃ bhikkhuniṃ bhikkhunī sakkareyyuṃ garukareyyuṃ
māneyyuṃ pūjeyyuṃ , na taṃ bhikkhuniṃ bhikkhunī sakkareyyuṃ garukareyyuṃ māneyyuṃ
pūjeyyuṃ. ' Aññaṃ bhikkhuniṃ bhikkhunī sakkaronti garu karonti mānenti pūjenti, na maṃ
bhikkhunī sakkaronti garukaronti mānenti pūjentī'ti. Iti so kupito hoti appatīto. Yo ceva
kho āvuso kopo yo ca appaccayo ,ubhayametaṃ aṅgaṇaṃ.

hānaṃ kho panetaṃ āvuso vijjati -yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho
vata mameva upāsakā sakkareyyuṃ garu kareyyuṃ māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ
upāsakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyu'nti. hānaṃ kho panetaṃ āvuso
vijjati - yaṃ aññaṃ bhikkhuṃ upāsakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, na
taṃ bhikkhuṃ upāsakā sakkareyyuṃ garu kareyyuṃ māneyyuṃ pūjeyyuṃ. ' Aññaṃ bhikkhuṃ
upāsakā sakkaronti garukaronti mānenti pūjenti, na maṃ upāsakā sakkaronti garukaronti
mānenti pūjentī'tī iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo,
ubhayametaṃ aṅgaṇaṃ.

21. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
' aho vata ahameva lābhī assaṃ3 paṇītānaṃ cīvarānaṃ, na añño bhikkhu lābhī assa
paṇītānaṃ cīvarāna'nti. hānaṃ kho panetaṃ āvuso vijjati - yaṃ [PTS Page 030] [\q 30/]
añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ, na so bhikkhu lābhī assa paṇītānaṃ
cīvarānaṃ. ' Añño bhikkhu lābhī 3 paṇītānaṃ cīvarānaṃ, nāhaṃ lābhī paṇītānaṃ
cīvarāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo,
ubhayametaṃ aṅgaṇaṃ.
-----------------------
1. Garuṃ kareyyuṃ, machasaṃ. 2.Upāsikāyo, syā. 3. Lābhī assa, katthaci.

[BJT Page 068] [\x 68/]

22. hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya:
' aho vata ahameva lābhī assaṃ paṇītānaṃ piṇḍapātānaṃ , na añño bhikkhu lābhī assa
paṇītānaṃ piṇḍapātāna'nti. hānaṃ kho panetaṃ āvuso vijjati - yaṃ añño bhikkhu lābhī
assa paṇītānaṃ piṇḍapātānaṃ, na so bhikkhu lābhī assa paṇītānaṃ piṇḍapātānaṃ.'Añño
bhikkhu lābhī3 paṇītānaṃ piṇḍapātānaṃ nāhaṃ lābhī paṇītānaṃ piṇḍapātāna'nti iti so
kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhaya metaṃ aṅgaṇaṃ.

hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: 'aho
vata ahameva lābhī assaṃ paṇītānaṃ senāsanānaṃ ,na añño bhikkhu lābhī assa paṇītānaṃ
snosana'nti. hānaṃ kho panetaṃ āvuso vijjati -yaṃ añño bhikkhu lābhī assa paṇītānaṃ
senāsanānaṃ, na so bhikkhu lābhī assa paṇītānaṃ senāsanānaṃ. 'Añño bhikkhu lābhī3
paṇītānaṃ senāsanānaṃ, nāhaṃ lābhī paṇītānaṃ senāsana'nti iti so kupito hoti appatīto. Yo
ceva kho āvuso kopo yo ca appaccayo, ubhayametaṃ aṅgaṇaṃ.

hānaṃ kho panetaṃ āvuso vijjati - yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya: ' aho
vata ahameva lābhī assaṃ paṇītānaṃ gilānapaccaya bhesajjaparikkhārānaṃ, na añño
bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārāna'nti. hānaṃ kho panetaṃ
āvuso vijjati yaṃ añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ,
na so bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ. 'Añño bhikkhu
lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ, nāhaṃ lābhī assaṃ paṇītānaṃ
gilānapaccayabhesajjaparikkhārāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo
yo ca appaccayo, ubhayametaṃ aṅgaṇaṃ.

23. Imesaṃ kho etaṃ āvuso pāpakānaṃ akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ
aṅgaṇanti.

24. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva
sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko
lūkhacīvaradharo, atha kho naṃ sabrahmacārī neva sakkaronti, na [PTS Page 031] [\q 31/]
garukaronti, na mānenti, na pūjenti. Taṃ kissa hetu? Te hi tassa āyasmato pāpakā akusalā
icchāvacarā appahīnā dissanti ceva sūyanti ca. Seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā
kammārakulā vā parisuddhā pariyodātā, tamenaṃ sāmikā ahikuṇapaṃ vā kukkurakuṇapaṃ
vā manussakuṇapaṃ vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ
paṭipajjeyyuṃ, tamenaṃ jano disvā evaṃ vadeyya: ambho kimevidaṃ harīyati1 jaññajaññaṃ2
viyāti. Tamenaṃ uṭṭhahitvā avāpuritvā olokeyya. Tassa sahadassanena amanāpatā ca
saṇṭhaheyya. Paṭikkūlatā3 ca saṇṭhaheyya. Jigucchatā4 ca saṇṭhaheyya. Jighacchitānampi
na bhottukamyatā assa, pageva suhitānaṃ. Evameva kho āvuso yassa kassaci bhikkhuno ime
pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññako
pantasenāsano, piṇḍapātiko sapadānacārī,5 paṃsukūliko lūkhacīvaradharo, atha kho naṃ
sabrahmacārī neva6 sakkaronti, na garukaronti, na mānenti, na pūjenti. Taṃ kissa hetu? Te
hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyantī ca.

----------------------
1. Hariyyati, syā 2. Jaññaṃjaññaṃ, syā.
3. Pāṭikulyatā, syā machasaṃ paṭikulyatā[PTS 4.]Jegucchitā, [PTS 5.] Sāpadānacārī, katthaci.
6. Na ceva, machasaṃ.

[BJT Page 070] [\x 70/]
25. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva
sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṃ
sabrahmacārī sakkaronti. Garukaronti. Mānenti. Pūjenti. Taṃ kissa hetu? Tehi tassa āyasmato
pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca. Seyyathāpi āvuso kaṃsapāti
ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṃ sāmikā sālīnaṃ odanaṃ
vicitakāḷakaṃ1 anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā paṭikujjitvā
antarāpaṇaṃ paṭipajjeyyuṃ, tamenaṃ jano disvā evaṃ vadeyya: ambho kimevidaṃ harīyati
jaññajaññaṃ viyāti. Tamenaṃ uṭṭhahitvā avāpuritvā olokeyya. Tassa sahadassanena
manāpatā ca saṇṭhaheyya. Appakkuṭilatā2 ca saṇṭhaheyya. Ajegucchatā3 ca saṇṭhaheyya.
Suhitānampi bhottukamyatā assa, pageva jighacchitānaṃ. Evameva kho āvuso yassa kassaci
bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti
gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti.
Garukaronti. Mānenti. Pūjenti. Taṃ kissa hetu? Te hi tassa āyasmato pāpakā akusalā
icchāvacarā pahīnā dissanti ceva sūyanti cāti.

26. Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: " upamā maṃ
āvuso sāriputta paṭibhātī"ti. "Paṭibhātu taṃ āvuso moggallānā"ti.

Ekamidāhaṃ āvuso samayaṃ rājagahe viharāmi giribbaje. Atha khvāhaṃ āvuso
pubbanhasamayaṃ4 nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Tena kho
pana samayena sāmītiyānakāraputto5 rathassa nemiṃ tacchati.6 Tamenaṃ paṇḍuputto
ājīvako7 purāṇayānakāraputto paccupaṭṭhito hoti. Atha kho āvuso paṇḍuputtassa
ājīvakassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi: aho vatāyaṃ
sāmītiyānakāraputto imissā nemiyā imañca vaṅkaṃ imañca jimhaṃ imañca dosaṃ taccheyya,
evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhāssa8 sāre [PTS Page 032] [\q
32/] patiṭṭhitāti. Yathā yathā kho āvuso paṇḍuputtassa ājīvakassa
purāṇayānakāraputtassa cetaso parivitakkitaṃ9 hoti, tathā tathā sāmītiyānakāraputto tassā
nemiyā tañca vaṅkaṃ tañca jimhaṃ tañca dosaṃ tacchati.

-----------------------
1.Vicinitakāḷakā, katthaci. 2. Appāṭikulyatā, machasaṃ,
3. Ajegucchitā, [PTS 4.]Pubbaṇhasamayaṃ, machasaṃ syā
5. Samītiyānakāraputto, machasaṃ. Syā 6. Taccheti, syā
7. Ājīvako, machasaṃ syā 8. Suddhā assa, machasaṃ syā
9. Parivitakko, machasaṃ. Syā.

[BJT Page 072] [\x 72/]

Atha kho āvuso paṇḍuputto ājīvako purāṇayānakāraputto attamano attamanavācaṃ
nicchāresi: 'hadayā hadayaṃ maññe aññāya tacchatī'ti. Evameva kho āvuso ye te puggalā
assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino,1
uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno
jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto2 sikkhāya na tibbagāravā bāhulikā sāthalikā
okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatī asampajānā
asamāhitā vibbhantacittā duppaññā elamūgā, tesaṃ āyasmā sāriputto iminā
dhammapariyāyena hadayaṃ maññe aññāya tacchati.
27. Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino
akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā
bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na
bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā
pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto anelamūgā, te āyasmato
sāriputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe ghasanti maññe vacasā manasā
ca sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.

28. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto
uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā
uttamaṅge sirasmiṃ patiṭṭhāpeyya.

---------------------
1. Ketubhino, machasaṃ. 2. Punapekhavanto ,[PTS]

[BJT Page 074] [\x 74/]

Evameva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā
amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu
guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya
tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā
āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto
anelamūgā, te āyasmato sāriputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe ghasanti
maññe vacasā ceva manasā ca. Sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale
patiṭṭhāpetīti.

Iti ha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti.

Anaṅgaṇasuttaṃ pañcamaṃ [PTS Page 033] [\q 33/]

1.1.6

Ākaṅkheyyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṃvarasaṃvutā
viharatha ācāragocarasampannā. Aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha
sikkhāpadesu.

2. Ākaṅkheyya ce bhikkhave bhikkhu 'sabrahmacārīnaṃ piyo cassaṃ manāpo garu bhāvanīyo
cā'ti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya
samannāgato brūhetā suññāgārānaṃ.(1)

[BJT Page 076] [\x 76/]

3. Ākaṅkheyya ce bhikkhave bhikkhu "lābhī assaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti, sīlesvevassa paripūrakārī
ajjhattaṃ ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā
suññāgārānaṃ.(2)

4. Ākaṅkheyya ce bhikkhave bhikkhu " yesāhaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi, tesaṃ te kārā
mahapphalā assu mahānisaṃsā"ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto
anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ (3)

5. Ākaṅkheyya ce bhikkhave bhikkhu "ye me ñātisālohitā petā kālakatā pasannacittā
anussaranti, tesaṃ taṃ mahapphalaṃ assa mahānisaṃsanti, " .1Sīlesvevassa paripūrakārī
ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā
suññāgārānaṃ.(4)

6. Ākaṅkheyya ce bhikkhave bhikkhu "aratiratisaho assaṃ, na ca maṃ arati saheyya,
uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ
cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(5)

7. Ākaṅkheyya ce bhikkhave bhikkhu " bhayabheravasaho assaṃ, na ca maṃ bhayabheravaṃ
saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa
paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato
brūhetā suññāgārānaṃ.(6)

8. Ākaṅkheyya ce bhikkhave bhikkhu " catunnaṃ jhānānaṃ ābhicetasikānaṃ1
diṭṭhadhammasukhavihārānaṃ1 nikāmalābhī assaṃ akicchalābhī akasiralābhī"ti,
sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya
samannāgato brūhetā suññāgārānaṃ.(7)

9. Ākaṅkheyya ce bhikkhave bhikkhu " ye te santā vimokkhā2 atikkamma rūpe āruppā, te
kāyena phassitvā3 vihareyya"nti, sīlesvevassa paripūrakārī [PTS Page 034] [\q 34/]
ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā
suññāgārānaṃ.(8)

------------------
1. Abhicetasikānaṃ, katthaci, 2. Vimokhā, [PTS] 3.Phusitvā, machasaṃ, syā.

[BJT Page 078] [\x 78/]

10. Ākaṅkheyya ce bhikkhave bhikkhu " tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ
avinipātadhammo niyato sambodhiparāyaṇo"ti sīlesvevassa paripūrakārī ajjhattaṃ
cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(9)

11. Ākaṅkheyya ce bhikkhave bhikkhu "tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ
tanuttā sakadāgāmī assaṃ, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ kareyya"nti
sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya
samannāgato brūhetā suññāgārānaṃ.(10)

12. Ākaṅkheyya ce bhikkhave bhikkhu " pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
parikkhayā opapātiko assaṃ, tattha parinibbāyī anāvatti dhammo tasmā lokā"ti sīlesvevassa
paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato
brūhetā suññāgārānaṃ.(11)

13. Ākaṅkheyya ce bhikkhave bhikkhu " anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi
hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse, paṭhaviyāpi
ummujjanimujjaṃ1 kareyyaṃ seyyathāpi udake, udakepi abhijjamāne2 gaccheyyaṃ
seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kameyyaṃ seyyathāpi pakkhī sakuṇo, imepi
candimasuriye evaṃ mahiddhike mahānubhāve pāṇinā parimaseyyaṃ3 parimajjeyyaṃ, yāva
brahmalokāpi kāyena vasaṃ vatteyya"nti sīlesvevassa paripūrakārī ajjhattaṃ
cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(12)

14. Ākaṅkheyya ce bhikkhave bhikkhu: 'dibbāya sotadhātuyā visuddhāya
atikkantamānusakāya4 ubho sadde suṇeyyaṃ: dibbe ca mānuse ca, ye dūre santike cā"ti
sīlesvevassa paripūrakārī ajjhattaṃ ceto samathamanuyutto anirākatajjhāno vipassanāya
samannāgato brūhetā suññāgārānaṃ.(13)
15. Ākaṅkheyya ce bhikkhave bhikkhu " parasattānaṃ parapuggalānaṃ cetasā ceto paricca
pajāneyyaṃ: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ
cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ
vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ
vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, -

----------------------
1. Ummujjanimmujjaṃ, syā 2. Abhijjamāno, machasaṃ
3. Parāmaseyyaṃ, machasaṃ, syā. 4. Attikkantamānusikāya, machasaṃ. Syā,[PTS.]

[BJT Page 080] [\x 80/]

Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti
pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ,
anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ [PTS Page 035] [\q
35/] samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ,
vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti
pajāneyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno
vipassanāya samannāgato brūhetā suññāgārānaṃ.(14)

16. Ākaṅkheyya ce bhikkhave bhikkhu " anekavihitaṃ pubbenivāsaṃ anussareyyaṃ,
seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi
jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe 'amutrāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1. Tatrāpāsiṃ
evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhuppanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto
anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.(15)

17. Ākaṅkheyya ce bhikkhave bhikkhu: " dibbena cakkhunā visuddhena
atikkantamānusakena satte passeyyaṃ - cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate, yathākammūpage satte pajāneyyaṃ: 'ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā -

------------------
1.Udapādiṃ, machasaṃ, syā, [PTS]

[BJT Page 082] [\x 82/]

Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passeyyaṃ - cavamāne upapajjamāne hīne paṇīte
suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajāneyya"nti sīlesvevassa
paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato
brūhetā suññāgārānaṃ.(16)

18. Ākaṅkheyya ce bhikkhave bhikkhu "āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā1 [PTS Page 036] [\q 36/] sacchikatvā
upasampajja vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto
anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ(17)

19 "Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṃvarasaṃvutā
viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha
sikkhāpadesū"ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Ākaṅkheyyasuttaṃ chaṭṭhaṃ.

1.1.7

Vatthūpamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Seyyathāpi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ, tamenaṃ rajako yasmiṃ yasmiṃ
raṅgajāte upasaṃhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya,2
durattavaṇṇamevassa. Aparisuddhavaṇṇamevassa. Taṃ kissa hetu?Aparisuddhattā
bhikkhave vatthassa. Evameva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā.

--------------------
1. Abhiññāya, [PTS] 2. Mañjaṭṭhakāya, machasaṃ

[BJT Page 084] [\x 84/]

3. Seyyathāpi bhikkhave vatthaṃ parisuddhaṃ pariyodātaṃ, tamenaṃ rajako yasmiṃ yasmiṃ
raṅgajāte upasaṃhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya,
surattavaṇṇamevassa. Parisuddhavaṇṇamevassa. Taṃ kissa hetu? Parisuddhattā bhikkhave
vatthassa. Evameva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.

4. Katame ca bhikkhave cittassa upakkilesā: abhijjhāvisamalobho cittassa upakkileso.
Byāpādo cittassa upakkileso. Kodho cittassa upakkileso. Upanāho cittassa upakkileso.
Makkho cittassa upakkileso. Paḷāso cittassa upakkileso. Issā cittassa upakkileso.
Macchariyaṃ cittassa upakkileso. Māyā cittassa upakkileso. Sāṭheyyaṃ cittassa upakkileso.
Thambho cittassa upakkileso. Sārambho cittassa upakkileso. Māno cittassa upakkileso.
Atimāno cittassa upakkileso. Mado [PTS Page 037] [\q 37/] cittassa upakkileso. Pamādo
cittassa upakkileso.

5. Sa kho so bhikkhave bhikkhu abhijjhāvisamalobho cittassa upakkilesoti iti viditvā
abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati. Byāpādo cittassa upakkilesoti iti viditvā
byāpādaṃ cittassa upakkilesaṃ pajahati. Kodho cittassa upakkilesoti iti viditvā kodhaṃ
cittassa upakkilesaṃ pajahati. Upanāho cittassa upakkilesoti iti viditvā upanāhaṃ cittassa
upakkilesaṃ pajahati. Makkho cittassa upakkilesoti iti viditvā makkhaṃ cittassa upakkilesaṃ
pajahati. Paḷāso cittassa upakkilesoti iti viditvā paḷāsaṃ cittassa upakkilesaṃ pajahati. Issā
cittassa upakkilesoti iti viditvā issaṃ cittassa upakkilesaṃ pajahati. Macchariyaṃ cittassa
upakkilesoti iti viditvā macchariyaṃ cittassa upakkilesaṃ pajahati. Māyā cittassa upakkilesoti
iti viditvā māyaṃ cittassa upakkilesaṃ pajahati. Sāṭheyyaṃ cittassa upakkilesoti iti viditvā
sāṭheyyaṃ cittassa upakkilesaṃ pajahati. Thambho cittassa upakkilesoti iti viditvā thambhaṃ
cittassa upakkilesaṃ pajahati. Sārambho cittassa upakkilesoti iti viditvā sārambhaṃ cittassa
upakkilesaṃ pajahati. Māno cittassa upakkilesoti iti viditvā mānaṃ cittassa upakkilesaṃ
pajahati. Atimāno cittassa upakkilesoti iti viditvā atimānaṃ cittassa upakkilesaṃ pajahati.
Mado cittassa upakkilesoti iti viditvā madaṃ cittassa upakkilesaṃ pajahati. Pamādo cittassa
upakkilesoti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.

[BJT Page 086] [\x 86/]

6. Yato ca kho bhikkhave bhikkhuno abhijjhāvisamalobho cittassa upakkilesoti iti viditvā
abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo cittassa upakkilesoti iti viditvā
byāpādo cittassa upakkileso pahīno hoti, kodho cittassa upakkilesoti iti viditvā kodho
cittassa upakkileso pahīno hoti, upanāho cittassa upakkilesoti iti viditvā upanāho cittassa
upakkileso pahīno hoti, makkho cittassa upakkilesoti iti viditvā makkho cittassa upakkileso
pahīno hoti, paḷāso cittassa upakkilesoti iti viditvā paḷāso cittassa upakkileso pahīno hoti,
issā cittassa upakkilesoti iti viditvā issā cittassa upakkileso pahīno hoti, macchariyaṃ cittassa
upakkilesoti iti viditvā macchariyaṃ cittassa upakkileso pahīno hoti, māyā cittassa
upakkilesoti iti viditvā māyā cittassa upakkileso pahīno hoti, sāṭheyyaṃ cittassa upakkilesoti
iti viditvā sāṭheyyaṃ cittassa upakkileso pahīno hoti, thambho cittassa upakkilesoti iti
viditvā thambho cittassa upakkileso pahīno hoti, sārambho cittassa upakkilesoti iti viditvā
sārambho cittassa upakkileso pahīno hoti, māno cittassa upakkilesoti iti viditvā māno
cittassa upakkileso pahīno hoti, atimāno cittassa upakkilesoti iti viditvā atimāno cittassa
upakkileso pahīno hoti, mado cittassa upakkilesoti iti viditvā mado cittassa upakkileso
pahīno hoti, pamādo cittassa upakkilesoti iti viditvā pamādo cittassa upakkileso pahīno
hoti.

7. So buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti:
svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

[BJT Page 088] [\x 88/]

8. Yatopi1 kho panassa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. So buddhe
aveccappasādena samannāgatomahīti labhati atthavedaṃ. Labhati dhammavedaṃ. Labhati
dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati.
Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Dhamme aveccappasādena
samannāgatomhīti labhati atthavedaṃ. Labhati dhammavedaṃ. Labhati dhammūpasaṃhitaṃ
pāmujjaṃ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ
vedeti. Sukhino cittaṃ [PTS Page 038] [\q 38/] samādhiyati. Saṅghe aveccappasādena
samannāgatomhīti labhati atthavedaṃ. Labhati dhammavedaṃ. Labhati dhammūpasaṃhitaṃ
pāmujjaṃ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ
vedeti. Sukhino cittaṃ samādhiyati. 'Yatopi1 kho pana me cattaṃ vantaṃ pahīnaṃ
paṭinissaṭṭha'nti labhati atthavedaṃ. Labhati dhammavedaṃ. Labhati dhammūpasaṃhitaṃ
pāmujjaṃ. Pamuditassa pīti, jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ
vedeti. Sukhino cittaṃ samādhiyati.

9. Sa kho so bhikkhave bhikkhu evaṃ sīlo evaṃ dhammo evaṃ pañño sālīnañcepi
piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nevassa naṃ hoti
antarāyāya. Seyyathāpi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ acchaṃ udakaṃ
āgamma parisuddhaṃ hoti pariyodātaṃ, ukkāmukhaṃ vā panāgamma jātarūpaṃ parisuddhaṃ
hoti pariyodātaṃ, evameva kho bhikkhave bhikkhu evaṃ sīlo evaṃ dhammo evaṃ pañño
sālīnañcepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nevassa naṃ
hoti antarāyāya.

10. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ.
Tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā
tatiyaṃ. Tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ.
Tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā
tatiyaṃ. Tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharati.

------------------
1. Yathodhi - sīmu " aṭṭhakathāyaṃ 'yathodhi'iti pāṭhantaravasena niddiṭṭhaṃ.

[BJT Page 090] [\x 90/]

11. 'So atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇa'nti
pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ
vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti.
Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti [PTS Page 039] [\q 39/]
pajānāti. Ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenāti.

12. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo bhagavato avidūre nisinno
hoti. Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: gacchati pana
bhavaṃ gotamo bāhukaṃ nadiṃ sināyitunti?

13. Kiṃ brāhmaṇa bāhukāya nadiyā? Kiṃ bāhukā nadī karissatīti? Lobyasammatā hi bho
gotama bāhukā nadī bahujanassa. Puññasammatā hi bho gotama bāhukā nadī bahujanassa.
Bāhukāya ca pana nadiyā bahujano pāpakaṃ kataṃ kammaṃ pavāhetīti.

Atha kho bhagavā sundarīkabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi:

Bāhukaṃ adhikakkañca gayaṃ sundarikāmapī,
Sarassatiṃ payāgañca atho bāhumatiṃ nadiṃ.

Niccampi bālo pakkhanno kaṇhakammo na sujjhati,
Kiṃ sundarikā karissati kiṃ payāgo kiṃ bāhukā nadī,
Veriṃ katakibbisaṃ naraṃ na hi naṃ sodhaye pāpakamminaṃ.

Suddhassa ve sadā phaggu suddhassuposatho sadā,
Suddhassa sucikammassa sadā sampajjate vataṃ,
Idhe va sināhi brāhmaṇa sabbabhūtesu karohi khemataṃ.

Sace musā na bhaṇasi sace pāṇaṃ na hiṃsasi,
Sace adinnaṃ nādiyasi saddahāno amaccharī,
Kiṃ kāhasi gayaṃ gantvā udapānopi te gayāti.

[BJT Page 092] [\x 92/]

14. Evaṃ vutte sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho
gotama. Abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ
dhāreyya: cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena
dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ
upasampadanti.

15. Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ. Alattha
upasampadaṃ [PTS Page 040] [\q 40/] acirūpasampanno kho panāyasmā bhāradvājo
eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti. Vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā
bhāradvājo arahataṃ ahosīti.

Vatthūpamasuttaṃ sattamaṃ.

1.1.8.

Sallekha suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmā mahācundo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā mahācundo bhagavantaṃ etadavoca:

2. Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā
lokavādapaṭisaṃyuttā vā, ādimeva nu kho bhante bhikkhuno manasi karoto evametāsaṃ
diṭṭhīnaṃ pahānaṃ hoti? Evametāsaṃ diṭṭhīnaṃ paṭinissaggo hotīti?

[BJT Page 094] [\x 94/]

Yā imā cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā
lokavādapaṭisaṃyuttā vā, yattha cetā diṭṭhiyo uppajjanti, yattha cetā anusenti, yattha cetā
samudācaranti, taṃ netaṃ mama, neso'hamasmi, na me'so attāti evametaṃ yathābhūtaṃ
sammappaññāya passato evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti. Evametāsaṃ diṭṭhīnaṃ
paṭinissaggo hoti.

3. hānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti, na kho panete cunda
ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

4. hānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho
panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā [PTS Page 041]
[\q 41/] ete ariyassa vinaye vuccanti.

5. hānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu pītiyā ca virāgā upekkhako ca
vihareyya, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeyya, yaṃ taṃ ariyā ācikkhanti
upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja vihareyya, tassa evamassa:
sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti.
Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

6. hānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sukhassa ca pahānā dukkhassa
ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajjavihareyya, tassa evamassa: sallekhena
viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti.
Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

[BJT Page 096] [\x 96/]

7. hānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti
ākāsānañcāyatanaṃ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho
panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.

8. hānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sabbaso ākāsānañcāyatanaṃ
samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyya. Tassa
evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti.
Santā ete vihārā ariyassa vinaye vuccanti.

9. hānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sabbaso viññāṇañcāyatanaṃ
samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya tassa evamassa:
sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete
vihārā ariyassa vinaye vuccanti.

10. hānaṃ kho panetaṃ cunda vijjati - yaṃ idhekacco bhikkhu sabbaso ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya. Tassa evamassa:
sallekhena viharāmīti [PTS Page 042] [\q 42/] na kho panete cunda ariyassa vinaye
sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.

(1. Sallekhapariyāyo:)

1. Idha kho pana vo cunda sallekho karaṇīyo: pare vihiṃsakā bhavissanti. Mayamettha
avihiṃsakā bhavissāmāti sallekho karaṇīyo.

2. Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmāti sallekho
karaṇīyo.

3. Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmāti sallekho
karaṇīyo.

4. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti sallekho karaṇīyo.

5. Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmāti sallekho
karaṇīyo.

6. Pare pisuṇavācā bhavissanti: mayamettha pisuṇā vācā paṭiviratā bhavissāmāti sallekho
karaṇīyo.

[BJT Page 098] [\x 98/]

7. Pare pharusāvācā1 bhavissanti, mayamettha pharusāvācā2 paṭiviratā bhavissāmāti
sallekho karaṇīyo.
8. Pare samphappalāpī3 bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmāti
sallekho karaṇīyo.

9. Pare abhijjhālu bhavissanti, mayamettha anabhijjhālū bhavissāmāti sallekho karaṇīyo.

10. Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmāti sallekho
karaṇīyo.

11. Pare micchādiṭṭhī4 bhavissanti, mayamettha sammādiṭṭhi5 bhavissāmāti sallekho
karaṇīyo

12. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti sallekho
karaṇīyo.

13. Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmāti sallekho karaṇīyo.

14. Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmāti sallekho
karaṇīyo.

15. Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmāti sallekho karaṇīyo.

16. Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmāti sallekho
karaṇīyo.

17. Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmāti sallekho karaṇīyo.

18. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti sallekho
karaṇīyo.

19. Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmāti sallekho karaṇīyo.

20. Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmāti sallekho
karaṇīyo.

21. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmāti
sallekho karaṇīyo.

22. Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmāti sallekho karaṇīyo.

23. Pare vecikicchī 6 bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmāti sallekho
karaṇīyo.

-----------------
1.Pharusavācā, machasaṃ 2.Pharusāya vācāya, machasaṃ, syā
3. Samaphappalāpā, katthaci 4. Micchādiṭṭhikā, syā.
5. Sammādiṭaṭhikā, syā. 6. Vicikicchī, machasaṃ.

[BJT Page 100] [\x 100/]

24. Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmāti sallekho karaṇīyo.

25. Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmāti [PTS Page 043] [\q
43/] sallekho karaṇīyo.

26. Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmāti sallekho karaṇīyo.

27. Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmāti sallekho karaṇīyo.
28. Pare issukī bhavissanti, mayamettha anissukī bhavissāmāti sallekho karaṇīyo.

29. Pare maccharī bhavissanti , mayamettha amaccharī bhavissāmāti sallekho karaṇīyo.

30. Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmāti sallekho karaṇīyo.

31. Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmāti sallekho karaṇīyo.

32. Pare thaddhā bhavissanti, mayamettha atthaddhā1 bhavissāmāti sallekho karaṇīyo.

33. Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmāti sallekho karaṇīyo.

34. Pare dubbacā bhavissanti, mayamettha subbacā2 bhavissāmāti sallekho karaṇīyo.

35. Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo.

36. Pare pamattā bhavissanti, mayamettha appamattā bhavissāmāti sallekho karaṇīyo.

37. Pare assaddhā3 bhavissanti, mayamettha saddhā bhavissāmāti sallekho karaṇīyo.

38. Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo.

39. Pare anottāpī4 bhavissanti, mayamettha ottāpī5 bhavissāmāti sallekho karaṇīyo.

40. Pare appassutā6 bhavissanti, mayamettha bahussutā bhavissāmāti sallekho karaṇīyo.

---------------------
1.Athaddhā, syā 2. Suvacā, machasaṃ 3. Asaddhā, syā. 4. Anottappī, syā. 5.Ottappī, syā. 6.
Appasutā, syā

[BJT Page 102] [\x 102/]

41. Pare kusītā bhavissanti, mayamettha āraddhaviriyā bhavissāmāti sallekho karaṇīyo.

42. Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitasatī1 bhavissāmāti sallekho
karaṇīyo.

43. Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmāti sallekho
karaṇīyo.

44. Pare sandiṭṭhiparāmāsī2 ādhānagāhī3 duppaṭinissaggī bhavissanti, mayamettha
asandiṭṭhiparāmāsī4 anādhānagāhī5 suppaṭinissaggī bhavissāmāti sallekho karaṇīyo.
2.( Cittuppādapariyāyo:)

1. Cittuppādampi kho ahaṃ cunda kusalesu dhammesu bahukāraṃ6 vadāmi. Ko pana vādo
kāyena vācāya7 anuvidhīyanāsu.8.

2. Tasmātiha cunda pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti. Cittaṃ
uppādetabbaṃ. Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmāti
cittaṃ uppādetabbaṃ

3. Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmāti cittaṃ
uppādetabbaṃ

4. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti cittaṃ uppādetabbaṃ
5. Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmāti cittaṃ
uppādetabbaṃ

6. Pare pisuṇāvācā bhavissanti: mayamettha pisuṇāvācā paṭiviratā bhavissāmāti cittaṃ
uppādetabbaṃ

7. Pare pharusāvācā1 bhavissanti, mayamettha pharusāvācā2 paṭiviratā bhavissāmāti cittaṃ
uppādetabbaṃ

8. Pare samphappalāpī3 bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmāti
cittaṃ uppādetabbaṃ

9. Pare abhijjhālū bhavissanti, mayamettha anabhijjhālū bhavissāmāti cittaṃ uppādetabbaṃ

10. Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmāti cittaṃ
uppādetabbaṃ.

11. Pare micchādiṭṭhī4 bhavissanti, mayamettha sammādiṭṭhi5 bhavissāmāti cittaṃ
uppādetabbaṃ

12. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti cittaṃ
uppādetabbaṃ.

13. Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmāti cittaṃ uppādetabbaṃ.

14. Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmāti cittaṃ
uppādetabbaṃ.

15. Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmāti cittaṃ
uppādetabbaṃ.

16. Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmāti cittaṃ
uppādetabbaṃ.

17. Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmāti cittaṃ uppādetabbaṃ.

18. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti cittaṃ
uppādetabbaṃ.

19. Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmāti cittaṃ
uppādetabbaṃ.

20. Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmāti cittaṃ
uppādetabbaṃ.

21. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmāti
cittaṃ uppādetabbaṃ.

22. Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmāti cittaṃ uppādetabbaṃ.

23. Pare vecikicchī 6 bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmāti cittaṃ
uppādetabbaṃ.

24. Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmāti cittaṃ uppādetabbaṃ.

25. Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmāti cittaṃ uppādetabbaṃ.

26. Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmāti cittaṃ uppādetabbaṃ.

27. Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmāti cittaṃ uppādetabbaṃ.

28. Pare issukī bhavissanti, mayamettha anissukī bhavissāmāti cittaṃ uppādetabbaṃ.

29. Pare maccharī bhavissanti , mayamettha amaccharī bhavissāmāti cittaṃ uppādetabbaṃ.

30. Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmāti cittaṃ uppādetabbaṃ.

31. Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmāti cittaṃ uppādetabbaṃ.

32. Pare thaddhā bhavissanti, mayamettha atthaddhā bhavissāmāti cittaṃ uppādetabbaṃ.

33. Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmāti cittaṃ uppādetabbaṃ.

34. Pare dubbacā bhavissanti, mayamettha subbacā bhavissāmāti cittaṃ uppādetabbaṃ.

35. Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti cittaṃ
uppādetabbaṃ.

36. Pare pamattā bhavissanti, mayamettha appamattā bhavissāmāti cittaṃ uppādetabbaṃ.

37. Pare assaddhā bhavissanti, mayamettha saddhā bhavissāmāti cittaṃ uppādetabbaṃ.

38. Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti cittaṃ uppādetabbaṃ.

39. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti cittaṃ uppādetabbaṃ.

40. Pare appassutā bhavissanti, mayamettha bahussutā bhavissāmāti cittaṃ uppādetabbaṃ.

41.. Pare kusītā bhavissanti, mayamettha āraddhaviriyā bhavissāmāti cittaṃ uppādetabbaṃ.

42. Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitasatī bhavissāmāti cittaṃ
uppādetabbaṃ.

43. Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmāti cittaṃ
uppādetabbaṃ.

44. Pare sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī bhavissanti, mayamettha
asandiṭṭhiparāmāsī anādhānagāhī suppaṭinissaggī bhavissāmāti cittaṃ uppādetabbaṃ. (44)

3.( Parikkamanapariyāyo:)

1. Seyyathāpi cunda visamo9 maggo, tassāssa10 añño samo maggo parikkamanāya,
seyyathāpi11 pana cunda visamaṃ titthaṃ 12, tassāssa aññaṃ samaṃ titthaṃ parikkamanāya
[PTS Page 044] [\q 44/]

2. Evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya,
pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya. Adinnādāyissa
purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya. Abrahmacārissa
purisapuggalassa abrahmacariyā veramaṇī13 hoti parikkamanāya. Musāvādissa
purisapuggalassa musāvādā veramaṇī hoti parikkamanāya. Pisuṇavācassa14
purisapuggalassa pisuṇāyavācāya15 veramaṇī hoti parikkamanāya. Pharusavācassa16
purisapuggalassa pharusāya vācāya17 veramaṇī hoti parikkamanāya. Samphappalāpissa
purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya. Abhijjhālussa
purisapuggalassa anabhijjhā hoti parikkamanāya. Byāpannacittassa purisapuggalassa
abyāpādo hoti parikkamanāya. (1-10)

--------------------
1. Upaṭṭhitassatī, machasaṃ. 2. Sandiṭṭhiparāmāsi, syā.[PTS 3.] Ādhānagāhī, syā.[PTS.]
Ādhānaggāhī, machasaṃ. 4.Asandiṭṭhiparāmāsi, syā.[PTS.] 5. Anādhānagāhī, syā. 6.
Bahūpakāraṃ, katthaci. 7.Vācā, katthaci.
8. Anuvidhīyamānāsu, katthaci. Anuvidhiyanāsu, syā. 9. Maggo assa, machasaṃ. 10. Tassa,
machasaṃ 11.Seyyathā vā, machasaṃ. 12. Nitthaṃ assa, machasaṃ. 13.Brahmacariyaṃ, sīmu.
14.Pisuṇāvācassa, sīmu. 15. Pisuṇāvācā, sīmu.
16. Pharusāvācassa, sīmu. 17. Pharusāvācā sīmu.

[BJT Page 104] [\x 104/]

3. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parikkamanāya. Micchāsaṅkappassa
purisapuggalassa sammāsaṅkappo hoti parikkamanāya. Micchāvācassa purisapuggalassa
sammāvācā hoti parikkamanāya. Micchākammantassa purisapuggalassa sammākammanto
hoti parikkamanāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parikkamanāya.
Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya micchā satissa
purisapuggalassa sammāsati hoti parikkamanāya micchāsamādhissa purisapuggalassa
sammāsamādhi hoti parikkamanāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti
parikkamanāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya.
(11-20)

4. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parikkamanāya.
Uddhatassa purisapuggalassa anuddhaccaṃ hoti parikkamanāya. Vecikicchissa1
purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya. Kodhanassa purisapuggalassa
akkodho hoti parikkamanāya. Upanāhissa purisapuggalassa anupanāho hoti parikkamanāya.
Makkhissa purisapuggalassa amakkho hoti parikkamanāya. Paḷāsissa purisapuggalassa
apaḷāso hoti parikkamanāya. Issukissa purisapuggalassa anissā2 hoti parikkamanāya.
Maccharissa purisapuggalassa amacchariyaṃ hoti parikkamanāya. Saṭhassa purisapuggalassa
asāṭheyyaṃ hoti parikkamanāya. Māyāvissa purisapuggalassa amāyā hoti parikkamanāya.
Thaddhassa purisapuggalassa atthaddhiyaṃ hoti parikkamanāya. Atimānissa
purisapuggalassa anatimāno hoti parikkamanāya. Dubbacassa purisapuggalassa sovacassatā
hoti parikkamanāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya.
Pamattassa purisapuggalassa appamādo hoti parikkamanāya. Assaddhassa purisapuggalassa
saddhā hoti parikkamanāya. Ahirikassa purisapuggalassa hiri3 hoti parikkamanāya.
Anottāpissa purisapuggalassa ottappaṃ hoti parikkamanāya. Appassutassa purisapuggalassa
bāhusaccaṃ hoti parikkamanāya. Kusītassa purisapuggalassa viriyārambho hoti
parikkamanāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parikkamanāya.
Duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya.
Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa
asandiṭṭhiparāmāsianādhānagāhisuppaṭinissaggitā hoti parikkamanāya. (21-44)

(4.Uparibhāvapariyāyo:)

1. Seyyathāpi cunda ye keci akusalā dhammā sabbe te adhobhāvaṃ gamanīyā4 yo keci
kusalā dhammā sabbe te uparibhāvaṃ5 gamanīyā.

Evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāvāya.
Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya. Adinnādāyissa
purisapuggalassa adinnādānā veramaṇī hoti uparibhāvāya. Abrahmacārissa
purisapuggalassa abrahmacariyā veramaṇī13 hoti uparibhāvāya. Musāvādissa
purisapuggalassa musāvādā veramaṇī hoti uparibhāvāya. Pisuṇavācassa14
purisapuggalassa pisuṇāyavācāya15 veramaṇī hoti uparibhāvāya. Pharusavācassa16
purisapuggalassa pharusāya vācāya17 veramaṇī hoti uparibhāvāya. Samphappalāpissa
purisapuggalassa samphappalāpā veramaṇī hoti uparibhāvāya. Abhijjhālussa
purisapuggalassa anabhijjhā hoti uparibhāvāya. Byāpannacittassa purisapuggalassa
abyāpādo hoti uparibhāvāya. (1-10)

Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti uparibhāvāya. Micchāsaṅkappassa
purisapuggalassa sammāsaṅkappo hoti uparibhāvāya. Micchāvācassa purisapuggalassa
sammāvācā hoti uparibhāvāya. Micchākammantassa purisapuggalassa sammākammanto hoti
uparibhāvāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti uparibhāvāya.
Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti uparibhāvāya micchā satissa
purisapuggalassa sammāsati hoti uparibhāvāya. Micchāsamādhissa purisapuggalassa
sammāsamādhi hoti uparibhāvāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti
uparibhāvāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti uparibhāvāya. (11-20)

Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti uparibhāvāya.
Uddhatassa purisapuggalassa anuddhaccaṃ hoti uparibhāvāya. Vecikicchissa1
purisapuggalassa tiṇṇavicikicchatā hoti uparibhāvāya. Kodhanassa purisapuggalassa
akkodho hoti uparibhāvāya. Upanāhissa purisapuggalassa anupanāho hoti uparibhāvāya.
Makkhissa purisapuggalassa amakkho hoti uparibhāvāya. Paḷāsissa purisapuggalassa
apaḷāso hoti uparibhāvāya. Issukissa purisapuggalassa anissā2 hoti uparibhāvāya.
Maccharissa purisapuggalassa amacchariyaṃ hoti uparibhāvāya. Saṭhassa purisapuggalassa
asāṭheyyaṃ hoti uparibhāvāya. Māyāvissa purisapuggalassa amāyā hoti uparibhāvāya.
Thaddhassa purisapuggalassa atthaddhiyaṃ hoti uparibhāvāya. Atimānissa purisapuggalassa
anatimāno hoti uparibhāvāya. Dubbacassa purisapuggalassa sovacassatā hoti uparibhāvāya.
Pāpamittassa purisapuggalassa kalyāṇamittatā hoti uparibhāvāya. Pamattassa
purisapuggalassa appamādo hoti uparibhāvāya. Assaddhassa purisapuggalassa saddhā hoti
uparibhāvāya. Ahirikassa purisapuggalassa hiri3 hoti uparibhāvāya. Anottāpissa
purisapuggalassa ottappaṃ hoti uparibhāvāya. Appassutassa purisapuggalassa bāhusaccaṃ
hoti uparibhāvāya. Kusītassa purisapuggalassa viriyārambho hoti uparibhāvāya.
Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti uparibhāvāya. Duppaññassa
purisapuggalassa paññāsampadā hoti uparibhāvāya. Sandiṭṭhiparāmāsi ādhānagāhi
duppaṭinissaggissa [PTS Page 045] [\q 45/] purisapuggalassa asandiṭṭhiparāmāsī
anādhānagāhī suppaṭinissaggitā hoti uparibhāvāya. (44)

-------------------
1. Vicikicachissa, machasaṃ 2. Anissukitā, machasaṃ. 3. Hiri, machasaṃ. [PTS.] 4. Gamaniyā,
katthaci. 5. Uparibhāvāya -pe-machasaṃ.

[BJT Page 106] [\x 106/]

(5 Parinibbānapariyāyo:)

1. So vata cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ
ṭhānaṃ vijjati. So vata cunda, attanā apalipapalipanno paraṃ palipapalipannaṃ
uddharissatīti ṭhānametaṃ vijjati. So vata cunda attanā adanto avinīto aparinibbuto paraṃ
damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjati. So vata cunda attanā danto
vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati.

2. Evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya.
Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. Adinnādāyissa
purisapuggalassa adinnādānā veramaṇī hoti parinibbānāya. Abrahmacārissa
purisapuggalassa abrahmacariyā veramaṇī hoti parinibbānāya. Musāvādissa
purisapuggalassa musāvādā veramaṇī hoti parinibbānāya. Pisuṇavācassa purisapuggalassa
pisuṇāyavācāya veramaṇī hoti parinibbānāya. Pharusavācassa purisapuggalassa pharusāya
vācāya veramaṇī hoti parinibbānāya. Samphappalāpissa purisapuggalassa samphappalāpā
veramaṇī hoti parinibbānāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya.
Byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya. (1-10)

3. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parinibbānāya. Micchāsaṅkappassa
purisapuggalassa sammāsaṅkappo hoti parinibbānāya. Micchāvācassa purisapuggalassa
sammāvācā hoti parinibbānāya. Micchākammantassa purisapuggalassa sammākammanto
hoti parinibbānāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parinibbānāya.
Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya micchā satissa
purisapuggalassa sammāsati hoti parinibbānāya micchāsamādhissa purisapuggalassa
sammāsamādhi hoti parinibbānāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti
parinibbānāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya. (11-20)

[BJT Page 108] [\x 108/]

4. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parinibbānāya.
Uddhatassa purisapuggalassa anuddhaccaṃ hoti parinibbānāya. Vecikicchissa1
purisapuggalassa tiṇṇavicikicchatā hoti parinibbānāya. Kodhanassa purisapuggalassa
akkodho hoti parinibbānāya. Upanāhissa purisapuggalassa anupanāho hoti parinibbānāya.
Makkhissa purisapuggalassa amakkho hoti parinibbānāya. Paḷāsissa purisapuggalassa
apaḷāso hoti parinibbānāya. Issukissa purisapuggalassa anissā2 hoti parinibbānāya.
Maccharissa purisapuggalassa amacchariyaṃ hoti parinibbānāya. Saṭhassa purisapuggalassa
asāṭheyyaṃ hoti parinibbānāya. Māyāvissa purisapuggalassa amāyā hoti parinibbānāya.
Thaddhassa purisapuggalassa atthaddhiyaṃ hoti parinibbānāya. Atimānissa
purisapuggalassa anatimāno hoti parinibbānāya. Dubbacassa purisapuggalassa sovacassatā
hoti parinibbānāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parinibbānāya.
Pamattassa purisapuggalassa appamādo hoti parinibbānāya. Assaddhassa purisapuggalassa
saddhā hoti parinibbānāya. Ahirikassa purisapuggalassa hiri3 hoti parinibbānāya.
Anottāpissa purisapuggalassa ottappaṃ hoti parinibbānāya. Appassutassa purisapuggalassa
bāhusaccaṃ hoti parinibbānāya. Kusītassa purisapuggalassa viriyārambho hoti
parinibbānāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parinibbānāya.
Duppaññassa [PTS Page 046] [\q 46/] purisapuggalassa paññāsampadā hoti
parinibbānāya. Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa
asandiṭṭhiparāmāsianādhānagāhisuppaṭinissaggitā hoti parinibbānāya. (21-44)
5. Iti kho cunda desito mayā sallekhapariyāyo. Desito cittuppādapariyāyo. Desito
parikkamanapariyāyo. Desito uparibhāvapariyāyo. Desito parinibbānapariyāyo. Yaṃ kho
cunda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ
vo taṃ mayā. Etāni cunda rukkhamūlāni, etāni suññāgārāni. Jhāyatha cunda mā pamādattha.
Mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī "ti.

Idamavoca bhagavā. Attamano āyasmā mahācundo bhagavato bhāsitaṃ abhinandī "ti.

*Catuttārīsa1 padā vuttā sandhayo2 pañca desitā
Suttanto sallekho3 nāma gambhīro sāgarūpamo.4

Sallekhasuttaṃ aṭṭhamaṃ.

-----------------------
1. Catuttālīsa, machasaṃ catuttāḷīsa, syā. 2. Sandhiyo, katthaci. 3. Sallekho nāma suttatto,
machasaṃ syā.
4. Sāgarūpamo'ti machasaṃ syā. *(Iṅgalīsapotthake esā gāthā na dissate.)

[BJT Page 110 [\x 110/] ]

1.1.9.

Sammādiṭṭhisuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te
bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

2. Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati, kittāvatā nu kho āvuso ariyasāvako
sammādiṭṭhi1 hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ
saddhammanti ? 2.

3. Dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa
atthamaññātuṃ, sādhu vatāyasmantaṃ yeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho,
āyasmato sāriputtassa sutvā bhikkhū dhāressantīti. Tenahāvuso3 suṇātha sādhukaṃ manasi
karotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.
Āyasmā sāriputto etadavoca:

4. Yato kho āvuso ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti. Kusalañca
pajānāti, kusalamūlañca [PTS Page 047] [\q 47/] pajānāti. Ettāvatāpi kho āvuso
ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato
āgato imaṃ saddhammanti.

5. Katamaṃ panāvuso akusalaṃ? Katamaṃ akusalamūlaṃ? Katamaṃ kusalaṃ 4 ? Katamaṃ
kusalamūlanti 6 ?

6. Pāṇātipāto kho āvuso akusalaṃ, adinnādānaṃ akusalaṃ, kāmesumicchācāro akusalaṃ,
musāvādo akusalaṃ, pisuṇāvācā akusalaṃ, pharusāvācā akusalaṃ, samphappalāpo akusalaṃ,
abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ, idaṃ vuccatāvuso akusalaṃ.

7. Katamañcāvuso akusalamūlaṃ ? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho
akusalamūlaṃ. Idaṃ vuccatāvuso akusalamūlaṃ.

---------------------
1. Sammādiṭṭhi, syā. 2. Saddhammaṃ, machasaṃ 3. Tena hi āvuso, machasaṃ. Syā 4.
Katamaṃ panāvuso kusalaṃ, syā. 5. Kusalamūlaṃ, machasaṃ. [T.]

[BJT Page 112 [\x 112/] ]

8. Katamañcāvuso kusalaṃ ? Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ,
kāmesu micchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāvācā veramaṇī
kusalaṃ, pharusāvācā veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā
kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ, idaṃ vuccatāvuso kusalaṃ.

9. Katamañcāvuso kusalamūlaṃ ? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho
kusalamūlaṃ, idaṃ vuccatāvuso kusalamūlaṃ.

10. Yato kho āvuso ariyasāvako evaṃ akusalaṃ pajānāti, evaṃ akusalamūlaṃ pajānāti, evaṃ
kusalaṃ pajānāti, evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya
paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ
uppādetvā diṭṭheva dhamme dukkhassantaṅkaro 1 hoti. Ettāvatāpi kho āvuso ariyasāvako
sammādiṭṭhi hoti. Ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ
saddhammanti.

11. Sādhāvusoti 2 kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ 3: siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato
'āgato imaṃ saddhammanti?.

12. Siyā āvuso 4 yato kho āvuso ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti,
āhāranirodhañca pajānāti, āhāranirodhagāminiṃ 5 paṭipadañca pajānāti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena
samannāgato [PTS Page 048] [\q 48/] āgato imaṃ saddhammanti.

13. Katamo panāvuso āhāro ? Katamo āhārasamudayo ? Katamo āhāranirodho ? Katamo
āhāra nirodhagāminī paṭipadāti 6 ?.

14. Cattāro me āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
Katame cattāro ? Kabaliṅkāro 7 āhāro oḷāriko vā sukhumo vā, phasso dutiyo,
manosañcetanā tatiyā 3, viññāṇaṃ catutthaṃ 9. Taṇhāsamudayā āhārasamudayo,
taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāra nirodhagāminī
paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

--------------------
1. Dukkhassantakaro, machasaṃ syā.[Pps.] 2. Sādhu āvusoti, katthaci. 3. Apucchuṃ,
machasaṃ. Apucchiṃsu, syā. 4. Siyāvuso'ti āyasmā sāriputto avoca, syā.
5. Nirodhagāmini, [PTS]
6. Paṭipadā, machasaṃ [PTS]
7. Kabaḷīkāro, machasaṃ kavaḷiṃkāro, syā. 8. Tativo, [PTS] 9. Catuttho. [PTS.]

[BJT Page 114 [\x 114/] ]

15. Yato kho āvuso ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ
āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sababaso
rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā
avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.
(2. Āhāravāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ :1 " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato
'āgato imaṃ saddhammanti ?

2. Siyā āvuso. Yato kho āvuso ariyasāvako dukkhañca pajānāti, dukkhasamudayañca
pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṃ paṭipadañca pajānāti,
ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

3. Katamaṃ panāvuso dukkhaṃ 5 katamo dukkhasamudayo ? Katamo dukkhanirodho ?
Katamā dukkhanirodhagāminī paṭipadā'ti.

Jātipi dukkhā, jarāpi dukkhā, vyādhipi dukkho, maraṇampi dukkhaṃ,
sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ,
saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccatāvuso dukkhaṃ.*

Katamo cāvuso dukkhasamudayo ? Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra
tatrābhinandinī - seyyathīdaṃ: kāmataṇhā [PTS Page 049] [\q 49/] bhavataṇhā
vibhavataṇhā - ayaṃ vuccatāvuso dukkhasamudayo.

Katamo cāvuso dukkhanirodho ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo
paṭinissaggo mutti anālayo - ayaṃ vuccatāvuso dukkhanirodho.

Katamā cāvuso dukkhanirodhagāminī paṭipadā ? Ayameva ariyo aṭṭhaṅgi komaggo
dukkhanirodhagāminī paṭipadā - seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā,
sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

-------------------
1. Āpucchiṃsu, aṭṭhakathā
* Asmiṃ dukkhasaccaniddese pariyāya dukkhadhammāva vuttā. Tathāpi" appiyehi
sampayogo dukkho - piyehi vippayogo dukkho"ti aññatra niddiṭṭhāni pariyāya dukkhāni
idha aniddiṭṭhāni. Tānipi syāma - maramma potthakesu dissanti. Tesu pana " vyādhipi
dukkho" ti na dissati.

[BJT Page 116] [\x 116/]

4. Yato kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti,
evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso
rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā
avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

(3 Saccavāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca
pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadañca pajānāti,
ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

3. Katamaṃ panāvuso jarāmaraṇaṃ? Katamo jarāmaraṇasamudayo? Katamo
jarāmaraṇanirodho? Katamā jarāmaraṇanirodhagāminī paṭipadā?Ti. Yā tesaṃ sattānaṃ
tamhi tamhi sattanikāye jarā, jīraṇatā, khaṇḍiccaṃ, pāliccaṃ, valittacatā, āyuno saṃhāni,
indriyānaṃ paripāko ayaṃ vuccatāvuso jarā. Katamañcāvuso maraṇaṃ? Yā tesaṃ tesaṃ
sattānaṃ tamhā tamhā sattanikāyā cuti, cavanatā, bhedo, antaradhānaṃ, maccumaraṇaṃ,
kālakiriyā, khandhānaṃ bhedo, kalebarassa nikkhepo idaṃ vuccatāvuso maraṇaṃ. Iti ayañca
jarā, idañca maraṇaṃ - idaṃ vuccatāvuso jarāmaraṇaṃ. Jāti samudayā jarāmaraṇasamudayo.
Jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇa
-nirodhagāminī paṭipadā - seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā,
sammākammanto, sammāājīvo, sammāvāyāmo sammāsati, sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ
pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ
pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti
diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme
dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa
diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.

(4 Jarāmaraṇavāro.)

[BJT Page 118] [\x 118/]

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso [PTS Page 050] [\q 50/]
aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme
aveccappasādena samannāgato' āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti,
jātinirodhañca pajānāti, jātinirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso
ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato
āgato imaṃ saddhammanti.

3. Katamā panāvuso jāti? Katamo jātisamudayo? Katamo jātinirodho? Katamā
jātinirodhagāminī paṭipadā?Ti. Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti, sañjāti,
okkanti, abhinibbatti, khandhānaṃ, pātubhāvo, āyatanānaṃ paṭilābho - ayaṃ vuccatāvuso jāti.
Bhavasamudayā jāti samudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko
maggo jātinirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo,
sammāvācā, sammākammanto, sammāājīvo sammā vāyāmo, sammāsati, sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ
jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ
pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ
pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso
ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato
āgato imaṃ saddhammanti.

(5. Jātivāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti,
bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso
ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato
āgato imaṃ saddhammanti.

[BJT Page 120] [\x 120/]

3. Katamo panāvuso bhavo? Katamo bhavasamudayo? Katamo bhavanirodho? Katamā
bhavanirodhagāminī paṭipadā?Ti. Tayo me āvuso bhavā: kāmabhavo rūpabhavo
arūpabhavo. Upādānasamudayā bhavasamudayo. Upādāna nirodhā bhavanirodho. Ayameva
ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati,
sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ
bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso
rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā
avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

(6. Bhava vāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako upādānañca pajānāti, upādānasamudayañca
pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṃ paṭipadañca pajānāti,
ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

3. Katamaṃ panāvuso upādānaṃ? Katamo upādānasamudayo? Katamo upādānanirodho?
Katamā upādānanirodhagāminī paṭipadā?Ti. Cattārimāni [PTS Page 051] [\q 51/] āvuso
upādānāni: kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ.
Taṇhāsamudayā upādānasamudayo. Taṇhā nirodhā upādāna nirodho. Ayameva ariyo
aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā seyyathīdaṃ:
Sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo
sammāsati, sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti,
evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti, so
sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ
samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti.
Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

(7.Upādānavāro.)

[BJT Page 122] [\x 122/]

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti,
taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso
ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato
āgato imaṃ saddhammanti.

3. Katamā panāvuso taṇhā? Katamo taṇhāsamudayo? Katamo taṇhānirodho? Katamā
taṇhānirodhagāminī paṭipadā? Chayime āvuso taṇhākāyā: rūpataṇhā saddataṇhā
gandhataṇhā rasataṇhā poṭṭhabbataṇhā dhammataṇhā. Vedanāsamudayā taṇhāsamudayo.
Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhārodhagāminī
paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto,
sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ
taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso
rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā
avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

(8.Taṇhāvāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti,
vedanānirodhañca pajānāti, vedanānirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

3. Katamā panāvuso vedanā? Katamo vedanāsamudayo? Katamo vedanānirodho? Katamā
vedanānirodhagāminī paṭipadā?Ti. Chayime āvuso vedanākāyā: cakkhusamphassajā
vedanā, sotasamphassajā vedanā, ghānasampassajā vedanā, jivhāsamphassajā vedanā,
kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo.
Phassa nirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī
paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto,
sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi [PTS Page 052] [\q 52/]

[BJT Page 124] [\x 124/]

4. Yato kho āvuso ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti,
evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso
rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā
avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

(9. Vedanāvāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti,
phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

3. Katamo panāvuso phasso? Katamo phassasamudayo? Katamo phassanirodho? Katamā
phassanirodhagāminī paṭipadā'ti?. Chayime āvuso phassakāyā: cakkhusamphasso
sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso.
Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo
aṭṭhaṅgiko maggo phassanirodhagāminī - paṭipadā seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati,
sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ
phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso
rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā
avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

(10.Phassavāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca
pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti,
ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

[BJT Page 126] [\x 126/]

3. Katamaṃ panāvuso saḷāyatanaṃ? Katamo saḷāyatanasamudayo? Katamo
saḷāyatananirodho? Katamā saḷāyatananirodhagāminī paṭipadā?Ti. Chayimāni āvuso
āyatanāni: cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ,
manāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā
saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā
seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo
sammā vāyāmo, sammāsati, sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ
pajānāti, evaṃ saḷāyatananirodhaṃ [PTS Page 053] [\q 53/] pajānāti, evaṃ
saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya
paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ
uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako
sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ
saddhammanti.

(11. Saḷāyatanavāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca
pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañca pajānāti,
ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

3. Katamaṃ panāvuso nāmarūpaṃ? Katamo nāmarūpasamudayo? Katamo nāmarūpanirodho?
Katamā nāmarūpanirodhagāminī paṭipadā?Ti. Vedanā, saññā, cetanā, phasso, manasikāro -
idaṃ vuccatāvuso nāmaṃ. Cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpaṃ.
Idaṃ vuccatāvuso rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ - idaṃ vuccatāvuso nāmarūpaṃ.
Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho ayameva ariyo
aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā -seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati,
sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ
pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ
pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti
diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme
dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa
diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.

(12. Nāmarūpavāro.)

[BJT Page 128] [\x 128/]

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca
pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṃ paṭipadañca pajānāti,
ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

3. Katamaṃ panāvuso viññāṇaṃ? Katamo viññāṇasamudayo? Katamo viññāṇanirodho?
Katamā viññāṇanirodhagāminī paṭipadā?Ti. Chayime āvuso viññāṇakāyā:
cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ,
manoviññāṇaṃ, saṅkhārasamudayā viññāṇasamudayo saṅkhāranirodhā viññāṇanirodho.
Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā - seyyathīdaṃ
:sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo
sammāsati, sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti,
evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ [PTS Page 054]
[\q 54/] pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti
diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme
dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa
diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.

(13. Viññāṇavāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca
pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṃ paṭipadañca pajānāti,
ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

3. Katame panāvuso saṅkhārā? Katamo saṅkhārasamudayo? Katamo saṅkhāranirodho?
Katamā saṅkhāranirodhagāminī paṭipadā?Ti. Tayome āvuso saṅkhārā: kāyasaṅkhāro
vacīsaṅkhāro cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā
saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā
seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo
sammāvāyāmo sammāsati, sammāsamādhi.

[BJT Page 130] [\x 130/]

4. Yato kho āvuso ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti,
evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, so
sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ
samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti.
Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.

(14.Saṅkhāravāro.)

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi [PTS Page 55] [\q
55/] pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme
aveccappasādena samannāgato' āgato imaṃ saddhammanti?"

2. Siyā āvuso. Yato kho āvuso ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti,
avijjānirodhañca pajānāti, avijjānirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso
ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato
āgato imaṃ saddhammanti.

3. Katamā panāvuso avijjā? Katamo avijjāsamudayo? Katamo avijjānirodho? Katamā
avijjānirodhagāminī paṭipadāti? Yaṃ kho āvuso dukkhe aññāṇaṃ, dukkhasamudaye
aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ - ayaṃ
vuccatāvuso avijjā. Āsavasamudayā avijjāsamudayo. Āsavanirodhā avijjānirodho. Ayameva
ariyo aṭṭhaṅgiko maggo avijjā nirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo, sammāvācā, sammākammanto sammāājīvo sammāvāyāmo, sammāsati,
sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ
avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso
rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā
avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

(15Avijjāvāro.)

[BJT Page 132] [\x 132/]

1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā
āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ: " siyā panāvuso aññopi pariyāyo yathā
ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato'
āgato imaṃ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti,
āsavanirodhañca pajānāti, āsavanirodhagāminiṃ paṭipadañca pajānāti, ettāvatāpi kho āvuso
ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato
āgato imaṃ saddhammanti.

3. Katamo panāvuso āsavo? Katamo āsavasamudayo? Katamo āsavanirodho? Katamā
āsavanirodhagāminī paṭipadāti.? Tayo'me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo.
Avijjāsamudayā āsavasamudayo. Avijjānirodhā āsavanirodho. Ayameva ariyo aṭṭhaṅgiko
maggo āsavanirodhagāminī paṭipadā -seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo,
sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo sammāsati, sammāsamādhi.

4. Yato kho āvuso ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ
āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso
rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā
avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho
āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena
samannāgato āgato imaṃ saddhammanti.

(16 Āsavavāro.)

Idamavoca āyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ
abhinandunti,

Sammādiṭṭhisuttaṃ navamaṃ.

(Bhāṇakatherānaṃ uddānagāthā:)

Dukkhaṃ jarāmaraṇaṃ upādānaṃ saḷāyatanaṃ nāmarūpaṃ
Viññāṇaṃ chapade 'katamaṃ panāvuso' vadānake.

Jāti taṇhā ca vedanā avijjāto catukkamo
Yā cattāripade 'katamā panāvuso' vadānake.

Āhāro ca bhavo phasso saṅkhāro āsavapañcamo
Yo pañcapade 'katamo panāvuso' vadānake.

Katamanti chabbidhaṃ vuttaṃ katamāti catubbidhā
Katamo pañcavidho vutto sabbasaṅkhānaṃ1 pañcadasa padāni cāti.

----------------------
1. Saṅkhārānaṃ, sīmu.

[BJT Page 134] [\x 134/]

1.1.10

Satipaṭṭhānasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāssadammaṃ nāma kurūnaṃ
nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā [PTS Page 056] [\q 56/]
sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya
nibbānassa sacchikiriyāya - yadidaṃ cattāro satipaṭṭhānā. Katame cattāro?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ.

(Uddesavāro,)

(1.Kāyānupassanāsatipaṭṭhānaṃ:)

Kathañca bhikkhave bhikkhu kāye kāyānupassī viharati?

1. Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova
assasati, sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati . Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

[BJT Page 136] [\x 136/]

Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto
dīghaṃ añchāmīti pajānāti, rassaṃ vā añchanto rassaṃ añchāmīti pajānāti, evameva kho
bhikkhave bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto
dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā
passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati.
Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti
sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Iti ajjhattaṃ vā kāye
kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye
kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati.
Vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ
viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave
bhikkhu kāye kāyānupassī viharati.

(1. Ānāpānapabbaṃ.)

2. Puna ca paraṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti. hito vā ṭhitomhīti
pajānāti. Nisinno [PTS Page 057] [\q 57/] vā nisinnomhīti pajānāti. Sayāno vā
sayānomhīti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti.
Iti ajjhattaṃ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati.
Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ
viharati. Vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā
kāyasmiṃ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave
bhikkhu kāye kāyānupassī viharati.

(2.Iriyāpathapabbaṃ)

3. Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite
vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī
hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite
tuṇhībhāve sampajānakārī hoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye
kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati.
Samudayadhammānupassī vā kāyasmiṃ viharati. Vayadhammānupassī vā kāyasmiṃ
viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti vā panassa sati
paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(3.Sampajaññapabbaṃ)

[BJT Page 138] [\x 138/]

4. Puna ca paraṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā
tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā
nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjaṃ1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ
pīhakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo
medo assu vasā kheḷo siṅghāṇikā lasikā muttanti.

Seyyathāpi bhikkhave ubhatomukhā mūtoḷī2 pūrā nānāvihitassa dhaññassa-seyyathīdaṃ:
sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tamenaṃ cakkhumā puriso
muñcitvā paccavekkheyya: ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulāti,
evameva kho bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā
tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthi imasmiṃ kāye kesā lomā
nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ
pīhakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo
medo assu vasā kheḷo siṅghāṇikā lasikā muttanti. Iti ajjhattaṃ vā kāye kāyānupassī viharati.
Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati.
Samudayadhammānupassī vā kāyasmiṃ viharati. Vayadhammānupassī vā kāyasmiṃ
viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti vā panassa sati
paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(4 Paṭikkūlamanasikārapabbaṃ.)

5. Puna ca paraṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso
paccavekkhati: atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti [PTS Page
058] [\q 58/] seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ
vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evameva kho bhikkhave
bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: atthi imasmiṃ
kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. Iti ajjhattaṃ vā kāye kāyānupassī
viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī
viharati. Samudayadhammānupassī vā kāyasmiṃ viharati. Vayadhammānupassī vā
kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti vā
panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati mattāya. Anissito ca
viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

(5. Dhātumanasikārapabbaṃ)

(Navasīvathikāpabbaṃ:)

6. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, so
imameva kāyaṃ upasaṃharati: 'ayampi kho kāyo evaṃ dhammo evambhāvī evaṃ anatīto'ti.
Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati.
Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ
viharati. Vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā
kāyasmiṃ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave
bhikkhu kāye kāyānupassī viharati.(1)

---------------------
1.Aṭṭhimiñjā, bahusu. 2. Mutoli, katthaci. Mutoḷi, [PTS.]

[BJT Page 140] [\x 140/]

7. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ supāṇehi vā
khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ, so imameva
kāyaṃ upasaṃharati: ayampi kho kāyo evaṃ dhammo evambhāvī etaṃ anatītoti. Iti ajjhattaṃ
vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā
kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati.
Vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ
viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave
bhikkhu kāye kāyānupassī viharati.(2)

8. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, so imameva kāyaṃ upasaṃharati:
ayampi kho kāyo evaṃ dhammo evambhāvī etaṃ anatītoti. Iti ajjhattaṃ vā kāye kāyānupassī
viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī
viharati. Samudayadhammānupassī vā kāyasmiṃ viharati. Vayadhammānupassī vā
kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti vā
panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca
viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī
viharati.(3)

9. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhittaṃ nahārusambandhaṃ, so imameva kāyaṃ
upasaṃharati: ayampi kho kāyo evaṃ dhammo evambhāvī etaṃ anatītoti. Iti ajjhattaṃ vā
kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā
kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati.
Vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ
viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave
bhikkhu kāye kāyānupassī viharati.(4)

10. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, so imameva kāyaṃ
upasaṃharati: ayampi kho kāyo evaṃ dhammo evambhāvī etaṃ anatītoti. Iti ajjhattaṃ vā
kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā
kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati.
Vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ
viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave
bhikkhu kāye kāyānupassī viharati.(5)

11. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
- aṭṭhikāni apagatasambandhāni disā vidisāsu vikkhittāni aññena hatthaṭṭhikaṃ aññena
pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena
piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ, so imameva kāyaṃ upasaṃharati : ayampi kho kāyo
evaṃ dhammo evambhāvī etaṃ anatītoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati.
Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati.
Samudayadhammānupassī vā kāyasmiṃ viharati. Vayadhammānupassī vā kāyasmiṃ
viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti vā panassa sati
paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(6)

12. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, so imameva kāyaṃ upasaṃharati: ayampi kho kāyo
evaṃ dhammo evambhāvī etaṃ anatītoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati.
Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati.
Samudayadhammānupassī vā kāyasmiṃ viharati. Vayadhammānupassī vā kāyasmiṃ
viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti vā panassa sati
paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(7)

[BJT Page 142] [\x 142/]

13. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikāni puñjakitāni terovassikāni , so imameva kāyaṃ upasaṃharati: ayampi kho kāyo
evaṃ dhammo evambhāvī etaṃ anatīto'ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati.
Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati.
Samudayadhammānupassī vā kāyasmiṃ viharati. Vayadhammānupassī vā kāyasmiṃ
viharati. Samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti vā panassa sati
paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(8)

14. Puna ca paraṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikāni pūtīni [PTS Page 059] [\q 59/] cuṇṇakajātāni , so imameva kāyaṃ
upasaṃharati: 'ayampi kho kāyo evaṃ dhammo evambhāvī etaṃ anatīto'ti. Iti ajjhattaṃ vā
kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā
kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati.
Vayadhammānupassī vā kāyasmiṃ viharati. Samudayavayadhammānupassī vā kāyasmiṃ
viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave
bhikkhu kāye kāyānupassī viharati.(9)

Evaṃ kho bhikkhave bhikkhu kāye kāyānupassī viharati.

(Kāyānupassanā satipaṭṭhānaṃ)

(2. Vedanānupassanāsatipaṭṭhānaṃ:)

Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati?

1. Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vediyamāno 'sukhaṃ vedanaṃ vediyāmī'ti
pajānāti. Dukkhaṃ vedanaṃ vediyamāno 'dukkhaṃ vedanaṃ vediyāmī'ti pajānāti.
Adukkhamasukhaṃ vedanaṃ vediyamāno 'adukkhamasukhaṃ vedanaṃ vediyāmī'ti pajānāti.
Sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno 'sāmisaṃ sukhaṃ vedanaṃ vediyāmī'ti pajānāti.
Nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno 'nirāmisaṃ sukhaṃ vedanaṃ vediyāmī'ti pajānāti.
Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno 'sāmisaṃ dukkhaṃ vedanaṃ vediyāmī'ti pajānāti.
Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno 'nirāmisaṃ dukkhaṃ vedanaṃ vediyāmī'ti
pajānāti. Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno 'sāmīsaṃ adukkhamasukhaṃ
vedanaṃ vediyāmī'ti pajānāti. Nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno
'nirāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmī'ti pajānāti. (1-9)

Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati. Bahiddhā vā vedanāsu vedanānupassī
viharati. Ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī
vā vedanāsu viharati. Vayadhammānupassī vā vedanāsu viharati.
Samudayavayadhammānupassī vā vedanāsu viharati. Atthi vedanāti vā panassa sati
paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci
loke upādiyati.
Evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.

(Vedanānupassanāsatipaṭṭhānaṃ.)

[BJT Page 144] [\x 144/]

(3. Cittānupassanāsatipaṭṭhānaṃ:)
Kathañca bhikkhave bhikkhu citte cittānupassī viharati?

1. Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ
vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ
vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ
vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā
cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti.
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti
pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ
cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ
vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. (1-16)

Iti ajjhattaṃ vā citte cittānupassī viharati. Bahiddhā vā citte cittānupassī viharati.
Ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiṃ
viharati. Vayadhammānupassī vā cittasmiṃ viharati [PTS Page 060] [\q 60/]
samudayavayadhammānupassī vā cittasmiṃ viharati. Atthi cittanti vā panassa sati
paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci
loke upādiyati.

Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati.

(Cittānupassanāsatipaṭṭhānaṃ)

(4. Dhammānupassanāsatipaṭṭhānaṃ:)

Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati?

1. Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.
Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?
Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ 'atthi me ajjhattaṃ
kāmacchando'ti pajānāti. Asantaṃ vā ajjhattaṃ kāmacchandaṃ 'natthi me ajjhattaṃ
kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca
pajānāti. Yathā ca uppannassa kāmacchandassa pahānaṃ hoti, tañca pajānāti. Yathā ca
pahīnassa kāmacchandassa āyatiṃ anuppādo hoti, tañca pajānāti.(1)

Santaṃ vā ajjhattaṃ byāpādaṃ 'atthi me ajjhattaṃ byāpādo'ti pajānāti. Asantaṃ vā ajjhattaṃ
byāpādaṃ 'natthi me ajjhattaṃ byāpādo'ti pajānāti. Yathā ca anuppannassa byāpādassa
uppādo hoti, tañca pajānāti. Yathā ca uppannassa byāpādassa pahānaṃ hoti, tañca pajānāti.
Yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti, tañca pajānāti,(2)

[BJT Page 146] [\x 146/]

Santaṃ vā ajjhattaṃ thīnamiddhaṃ'atthi me ajjhattaṃ thīnamiddhanti' pajānāti. Asantaṃ vā
ajjhattaṃ thīnamiddhaṃ 'natthi me ajjhattaṃ thīnamiddhanti, pajānāti. Yathā ca
anuppannassa thīnamiddhassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa
thīnamiddhassa pahānaṃ hoti, tañca pajānāti. Yathā ca pahīnassa thīnamiddhassa āyatiṃ
anuppādo hoti, tañca pajānāti.(3)

Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ 'atthi me ajjhattaṃ uddhaccakukkucca'nti pajānāti.
Asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ'natthi me ajjhattaṃ uddhaccakukkucca'nti pajānāti.
Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti. Yathā ca
uppannassa uddhaccakukkuccassa pahānaṃ hoti, tañca pajānāti. Yathā ca pahīnassa
uddhaccakukkuccassa āyatiṃ anuppādo hoti, tañca pajānāti,(4)

Santaṃ vā ajjhattaṃ vicikicchaṃ 'atthi me ajjhattaṃ vicikicchā'ti pajānāti. Asantaṃ vā ajjhattaṃ
vicikicchaṃ'natthi me ajjhattaṃ vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya
uppādo hoti, tañca pajānāti. Yathā ca uppannāya vicikicchāya pahānaṃ hoti, tañca pajānāti.
Yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti, tañca pajānāti.(5)

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu
dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati.
Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu
viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa
sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca
kiñci loke upādiyati. Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati
pañcasu nīvaraṇesu.

(Nīvaraṇa pabbaṃ.)

2. Puna ca paraṃ bhikkhave bhikkhu dhammesu [PTS Page 061] [\q 61/]
dhammānupassī viharati pañcasupādānakkhandhesu. Kathañca bhikkhave bhikkhu
dhammesu dhammānupassī viharati pañcasupādānakkhandhesu.?

Idha bhikkhave bhikkhu " iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā,
iti vedanāya samudayo, iti vedanāya atthagamo. Itisaññā, iti saññāya samudayo, iti saññāya
atthagamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ. Atthagamo. Iti
viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo"ti.(1-5).

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu
dhammānupassī viharati. -

[BJT Page 148] [\x 148/]

Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā
dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudaya
-vayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā
hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati
pañcasupādānakkhandhesu.
(Khandhapabbaṃ)

3. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu
ajjhattikabāhiresu āyatanesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī
viharati chasu ajjhattikabāhiresu āyatanesu?

Idha bhikkhave bhikkhu cakkhuñca pajānāti. Rūpe ca pajānāti. Yañca tadubhayaṃ paṭicca
uppajjati saṃyojanaṃ, tañca pajānāti. Yathā ca anuppannassa saṃyojanassa uppādo hoti,
tañca pajānāti. Yathā ca uppannassa saṃyojanassa pahānaṃ hoti. Tañca pajānāti. Yathā ca
pahīnassa saṃyojanassa āyatiṃ anuppādo hoti, tañca pajānāti. Sotañca pajānāti. Sadde ca
pajānāti yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ, tañca pajānāti. Yathā ca
anuppannassa saṃyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṃyojanassa
pahānaṃ hoti. Tañca pajānāti. Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti, tañca
pajānāti. Ghāṇañca pajānāti. Gandhe ca pajānāti yañca tadubhayaṃ paṭicca uppajjati
saṃyojanaṃ, tañca pajānāti. Yathā ca anuppannassa saṃyojanassa uppādo hoti, tañca pajānāti.
Yathā ca uppannassa saṃyojanassa pahānaṃ hoti. Tañca pajānāti. Yathā ca pahīnassa
saṃyojanassa āyatiṃ anuppādo hoti, tañca pajānāti. Jivhañca pajānāti. Rase ca pajānāti yañca
tadubhayaṃ paṭicca uppajjati saṃyojanaṃ, tañca pajānāti. Yathā ca anuppannassa
saṃyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṃyojanassa pahānaṃ hoti.
Tañca pajānāti. Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti, tañca pajānāti.
Kāyañca pajānāti. Phoṭṭhabbe ca pajānāti yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ,
tañca pajānāti. Yathā ca anuppannassa saṃyojanassa uppādo hoti, tañca pajānāti. Yathā ca
uppannassa saṃyojanassa pahānaṃ hoti. Tañca pajānāti. Yathā ca pahīnassa saṃyojanassa
āyatiṃ anuppādo hoti, tañca pajānāti. Manañca pajānāti. Dhamme ca pajānāti yañca
tadubhayaṃ paṭicca uppajjati saṃyojanaṃ, tañca pajānāti. Yathā ca anuppannassa
saṃyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṃyojanassa pahānaṃ hoti.
Tañca pajānāti. Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti, tañca pajānāti.
(1-6)

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu
dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati.
Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu
viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa
sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca
kiñci loke upādiyati. Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati
chasu ajjhattikabāhiresu āyatanesu.

(Āyatanapabbaṃ)

4. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu
bojjhaṅgesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu
bojjhaṅgesu?

Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ atthi me ajjhattaṃ
satisambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ [PTS Page 062] [\q 62/]
'natthi me ajjhattaṃ satisambojjhaṅgo'ti pajānāti -

[BJT Page 150] [\x 150/]

Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca
uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti, tañca pajānāti.(1)

Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ 'atthi me ajjhattaṃ
dhammavicayasambojjhaṅgo'ti pajānāti. Asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ
'natthi me ajjhattaṃ dhammavicayasambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa
dhammavicayasambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa
dhammavicayasambojjhaṅgassa bhāvanāpāripūrī hoti, tañca pajānāti.(2)

Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ atthi me 'ajjhattaṃ viriyasambojjhaṅgo'ti pajānāti.
Asantaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ 'natthi me ajjhattaṃ viriyasambojjhaṅgo'ti pajānāti.
Yathā ca anuppannassa viriyasambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca
uppannassa viriyasambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(3)

Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ atthi me 'ajjhattaṃ pītisambojjhaṅgo'ti pajānāti.
Asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ 'natthi me ajjhattaṃ pītisambojjhaṅgo'ti pajānāti.
Yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca
uppannassa pītisambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(4)

Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ atthi me' ajjhattaṃ passaddhisambojjhaṅgo'ti
pajānāti. Asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ 'natthi me ajjhattaṃ
passaddhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa passaddhisambojjhaṅgassa
uppādo hoti, tañca pajānāti. Yathā ca uppannassa passaddhisambojjhaṅgassa
bhāvanāpāripūrī hoti tañca pajānāti.(5)

Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ atthi me ajjhattaṃ samādhisambojjhaṅgo'ti
pajānāti. Asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ 'natthi me ajjhattaṃ
samādhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa samādhisambojjhaṅgassa uppādo
hoti, tañca pajānāti. Yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāpāripūrī hoti
tañca pajānāti.(6)

Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ atthi me' ajjhattaṃ upekkhāsambojjhaṅgo'ti
pajānāti. Asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ 'natthi me ajjhattaṃ
upekkhāsambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo
hoti, tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāpāripūrī hoti
tañca pajānāti.(7)

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu
dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati.
Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu
viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa
sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca
kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati
sattasu bojjhaṅgesu.

(Bojjhaṅgapabbaṃ.)

[BJT Page 152] [\x 152/]

5. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu
ariyasaccesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu
ariyasaccesu?

Idha bhikkhave bhikkhu 'idaṃ dukkhanti yathābhūtaṃ pajānāti' ayaṃ dukkhasamudayo'ti
yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ
dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu
dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati.
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu
viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa
sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca
kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati
catusu ariyasaccesu.

(Saccapabbaṃ)

1. Yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitā. Tiṭṭhantu bhikkhave satta vassāni, yo hi [PTS Page 063] [\q 63/] ko ci
bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya chabbassāni1 tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
Tiṭṭhantu bhikkhave chabbassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṃ
bhāveyya pañcavassāni1 tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva
dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave pañcavassāni, yo hi ko ci
bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri vassāni tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
Tiṭṭhantu bhikkhave cattāri vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṃ
bhāveyya tīṇi vassāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva
dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave tīṇi vassāni, yo hi ko ci
bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya dve vassāni1 tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
Tiṭṭhantu bhikkhave dve vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṃ
bhāveyya ekaṃ vassaṃ tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva
dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave ekaṃ vassaṃ, yo hi ko ci
bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
Tiṭṭhantu bhikkhave satta māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṃ
bhāveyya cha māsāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva
dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave cha māsāni, yo hi ko ci
bhikkhave ime cattāro sati satipaṭṭhāne evaṃ bhāveyya' pañca māsāni tassa dvinnaṃ
phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitā. Tiṭṭhantu bhikkhave pañca māsāni, yo hi ko ci bhikkhave ime cattāro sati
satipaṭṭhāne evaṃ bhāveyya' cattāri māsāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave
cattāri māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṃ bhāveyya' tīṇi
māsāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati
vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave tīṇi māsāni, yo hi ko ci bhikkhave ime
cattāro sati satipaṭṭhāne evaṃ bhāveyya' dve māsāni tassa dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā sati vā upādisese anāgāmitā. Tiṭṭhantu
bhikkhave dve māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṃ bhāveyya'
māsaṃ2 tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā sati
vā upādisese anāgāmitā. Tiṭṭhatu bhikkhave māsaṃ , yo hi ko ci bhikkhave ime cattāro sati
satipaṭṭhāne evaṃ bhāveyya' addhamāsaṃ , tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā, tiṭṭhatu bhikkhave
addhamāso, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitā.

"Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya
dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ
cattāro satipaṭṭhānā"ti, iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Satipaṭṭhānasuttaṃ3 dasamaṃ.

Mūlapariyāyavaggo paṭhamo.

--------------------
1.Chavassāni,[PTS.] Machasaṃ. 2, Ekaṃ māsaṃ,machasaṃ 3.
Mahāsatipaṭṭhānasuttaṃ,machasaṃ

[BJT Page 154] [\x 154/]

(Tassavaggassa1 uddānaṃ:)

1. Ajaraṃ amaraṃ amatādhigamaṃ phalamagganidassana dukkhanudaṃ,
Sahitatthamahārahabhassakarabbhutapītikaraṃ thavato suṇatha.

2. Taḷakāva supūritaghammapathe tividhaggipalepitanibbapanā,
Bhavabyādhipanodanaosadhiyo dhuva majjhimasuttavaraṭṭhapitā.

3. Madhavīva mandarasā amarānaṃ khiḍḍaratījananaṃ samarūnaṃ,
Tā sutaveyyakaraṭṭhapitāsuṃ sakyasutānamabhīramaṇatthā

4. Paññasatyādi satañca diyaḍḍhaṃ veyyakarāna duve apare ca,
Tesamahaṃ anupubba bravīmi ekamanā nisametha mudaggā.

5. Pabhavāsavadāyadapubbagamo agatīgatiaṅgaṇasabbhayako,
Piyagāravapaṇḍarasallikhano tathadiṭṭhi satī dasamo paṭhamo.*

1.2.1.

Cūḷasīhanādasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ, bhagavā etadavoca:

2. Idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho
samaṇo, suññā parappavādā [PTS Page 064] [\q 64/] samaṇehi aññeti2. Evameva3
bhikkhave sammā sīhanādaṃ nadatha. hānaṃ kho panetaṃ bhikkhave vijjati yaṃ idha
aññatitthiyā paribbājakā evaṃ vadeyyuṃ: ko panāyasmantānaṃ assāso? Kiṃ balaṃ? Yena
tumhe āyasmanto4 evaṃ vadetha: idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo,
idha catuttho samaṇo suññā parappavādā samaṇehi aññe'ti.

--------------------
1. Tassuddānaṃ syā, machasaṃ. *Gāthāyo panetā sabbattha vyākulā dissanti. 2. "Aññehīti"
syā machasaṃ. 3. 'Evamevaṃ'sīmu. 4. 'Āyasmanto attani sampassamānā' syā.

[BJT Page 156] [\x 156/]

3. Evaṃ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho no āvuso
tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye
mayaṃ attani sampassamānā evaṃ vadema: 'idheva samaṇo, idha dutiyo samaṇo, idha
tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe'ti. Katame
cattāro? Atthi kho no āvuso satthari pasādo. Atthi dhamme pasādo. Atthi sīlesu
paripūrakāritā sahadhammikā kho pana piyā1 manāpā gahaṭṭhā ceva pabbajitā ca. Ime kho
no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā
akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: 'idheva samaṇo, idha dutiyo
samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe'ti.

4. hānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
amhākampi kho āvuso atthi satthari pasādo yo amhākaṃ satthā. Amhākampi atthi dhamme
pasādo yo amhākaṃ dhammo. Mayampi sīlesu paripūrakārino yāni amhākaṃ sīlāni.
Amhākampi sahadhammikā piyā manāpā gahaṭṭhā ceva pabbajitā ca. Idha no āvuso ko
viseso ko adhippāyo2 kiṃ nānākaraṇaṃ yadidaṃ tumhākañceva amhākañcāti.

5. Evaṃ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: kimpanāvuso ekā
niṭṭhā? Udāhu puthu tiṭṭhā'ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā
evaṃ vyākareyyuṃ: ekā hāvuso niṭṭhā, na puthu niṭṭhā'ti.

6. Sā panāvuso niṭṭhā sarāgassa? Udāhu vītarāgassāti? Sammā vyākaramānā bhikkhave
aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: vītarāgassāvuso sā niṭṭhā, na sā niṭṭhā
sarāgassāti.

Sā panāvuso niṭṭhā sadosassa? Udāhu vītadosassāti? Sammā vyākaramānā bhikkhave
aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: vītadosassāvuso sā niṭṭhā, na sā niṭṭhā
sadosassāti.

------------------
1. No piyā -[PTS 2.] Adhippāyaso - aṭṭhakathā.

[BJT Page 158] [\x 158/]

Sā panāvuso niṭṭhā samohassa? Udāhu vītamohassāti? Sammā vyākaramānā bhikkhave
aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: vītamohassāvuso sā niṭṭhā, na sā niṭṭhā
samohassāti.

Sā panāvuso niṭṭhā sataṇhassa? Udāhu vītataṇhassāti? [PTS Page 065] [\q 65/] sammā
vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: vītataṇhassāvuso sā
niṭṭhā, na sā niṭṭhā sataṇhassāti.

Sā panāvuso niṭṭhā saupādānassa? Udāhu anupādānassāti? Sammā vyākaramānā bhikkhave
aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: anupādānassāvuso sā niṭṭhā, na sā niṭṭhā
saupādānassāti.

Sā panāvuso niṭṭhā viddasuno? Udāhu aviddasuno'ti? Sammā vyākaramānā bhikkhave
aññatitthiyā paribbājakā evaṃ vyākareyyuṃ: viddasuno āvuso sā niṭṭhā, na sā niṭṭhā
aviddasuno'ti.

Sā panāvuso niṭṭhā anuruddhapaṭiviruddhassa? Udāhu ananuruddha appaṭiviruddhassāti?
Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ vyākareyyuṃ:
ananuruddhaappaṭiviruddhassāvuso sā niṭṭhā, na sā niṭṭhā anuruddhapaṭiviruddhassāti.

Sā panāvuso niṭṭhā papañcārāmassa papañcaratino? Udāhu nippapañcārāmassa
nippapañcaratino?'Ti. Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ
vyākareyyuṃ: nippapañcārāmassāvuso sā niṭṭhā nippapañcaratino papañcaratino. Na sā
niṭṭhā papañcārāmassa papañcaratino "ti.

7. Dvemā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi ke ci bhikkhave
samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā,
vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā
vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upallīgatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te
paṭiviruddhā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti,
te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te
anuruddhapaṭiviruddhā te papañcaratino te na parimuccanti jātiyā jarāya maraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi1. Na parimuccanti dukkhasmāti vadāmi.

--------------------
1.'Jarāmaraṇena sokaparideva dukkhadomanassupāyāsehi', syā 'jarāmaraṇena'si.

[BJT Page 160] [\x 160/]

8. Ye ca kho keci1 bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ
samudayañca atthagamañca2 assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te
vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te
ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino te parimuccanti jātiyā
jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti
dukkhasmāti [PTS Page 066] [\q 66/] vadāmi.

Cattārimāni bhikkhave upādānāni. Katamāni cattāri? Kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Santi bhikkhave eke samaṇabrāhmaṇā
sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaṃ paññāpenti.
Kāmūpādānassa pariññaṃ paññāpenti na diṭṭhūpādānassa pariññaṃ paññāpenti.3Na
sīlabbatūpādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ paññāpenti. Taṃ
kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ nappajānanti.
Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā
sabbūpādānapariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti na diṭṭhūpādānassa
pariññaṃ paññāpenti. Na sīlabbatūpādānassa pariññaṃ paññāpenti. Na attavādūpādānassa
pariññaṃ pariññāpenti.

10. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na
sammā sabbūpādānapariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti.
Diṭṭhūpādānassa pariññaṃ paññāpenti. Na sīlabbatupādānassa pariññaṃ paññāpenti. Na
attavādūpādānassa pariññaṃ paññāpenti. Taṃ kissa hetu? Imāni hi te bhonto
samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto
samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4
pariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti. Diṭṭhūpādānassa pariññaṃ
paññāpenti. Na sīlabbatupādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ
paññāpenti.

11. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na
sammā sabbūpādāna4 pariññaṃ paññāpenti. Kāmūpādānassa pariññaṃ paññāpenti.
Diṭṭhūpādānassa pariññaṃ paññāpenti. Sīlabbatupādānassa pariññaṃ paññāpenti. Na
attavādūpādānassa pariññaṃ paññāpenti. Taṃ kissa hetu? Imaṃ hi te bhonto
samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ nappajānanti. Tasmā te bhonto
samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4
pariññaṃ paññāpenti. Kāmupādānassa pariññaṃ paññāpenti diṭṭhūpādānassa pariññaṃ
paññāpenti. Sīlabbatupādānassa pariññaṃ paññāpenti. Na attavādūpādānassa pariññaṃ
paññāpenti.

-------------------
1. Ye ca keci samaṇā cā'sī. 2. 'Atthaṅgamañca' machasaṃ, syā. 3. 'Paññapenti' machasaṃ 4.
'Sabbupādānassa' syā.

[BJT Page 162] [\x 162/]

12. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so na sammaggato akkhāyati.
Yo dhamme pasādo, so na sammaggato akkhāyati. Yā sīlesu paripūrakāritā, sā na
sammaggatā akkhāyati. Yā sahadhammikesu piyamanāpatā, sā na sammaggatā akkhāyati.
Taṃ kissa hetu: evaṃ hetaṃ bhikkhave hoti yathā taṃ [PTS Page 067] [\q 67/]
durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike
asammāsambuddhappavedite.

13. Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho sabbūpādānapariññāvādo
paṭijānamāno sammā sabbūpādānapariññaṃ paññāpeti. Kāmūpādānassa pariññaṃ paññāpeti.
Diṭṭhūpādānassa pariññaṃ paññāpeti. Sīlabbatūpādānassa pariññaṃ paññāpeti.
Attavādūpādānassa pariññaṃ paññāpeti.

14. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so sammaggato akkhāyati.
Yo dhamme pasādo, so sammaggato akkhāyati. Yā sīlesu paripūrakāritā, sā sammaggatā
akkhāyati. Yā sahadhammikesu piyamanāpatā, sā sammaggatā akkhāyati. Taṃ kissa hetu:
evaṃ hetaṃ bhikkhave hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike
upasamasaṃvattanike sammāsambuddhappavedite.

15. Ime ca bhikkhave cattāro upādānā kiṃnidānā? Kiṃsamudayā? Kiṃjātikā? Kiṃpabhavā?
Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ
bhikkhave kiṃnidānā? Kiṃsamudayā? Kiṃjātikā? Kiṃpabhavā? Taṇhā vedanānidānā
vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṃ bhikkhave kiṃnidānā?
Kiṃsamudayā? Kiṃjātikā? Kiṃpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā
phassapabhavā. Phasso cāyaṃ bhikkhave kiṃ nidāno? Kiṃsamudayo? Kiṃjātiko?
Kiṃpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo. -

[BJT Page 164] [\x 164/]

Saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṃ bhikkhave kiṃnidānaṃ?
Kiṃsamudayaṃ? Kiṃjātikaṃ? Kiṃpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ
nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ. Nāmarūpañcidaṃ bhikkhave
kiṃnidānaṃ? Kiṃsamudayaṃ? Kiṃjātikaṃ? Kiṃpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ
viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ. Viññāṇañcidaṃ bhikkhave
kiṃnidānaṃ? Kiṃsamudayaṃ? Kiṃjātikaṃ? Kiṃpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ
saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ. Saṅkhārācime bhikkhave kiṃnidānā?
Kiṃsamudayā? Kiṃjātikā? Kiṃpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā
avijjāpabhavā.

16. Yato ca kho bhikkhave bhikkhuno avijjā pahīṇā hoti vijjā uppannā. So avijjāvirāgā
vijjuppādā neva kāmūpādānaṃ upādiyati. Na diṭṭhūpādānaṃ upādiyati. Na
sīlabbatūpādānaṃ upādiyati. Na attavādupādānaṃ upādiyati. Anupādiyaṃ na paritassati.
Aparitassaṃ paccattaṃyeva parinibbāyati. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. [PTS Page 068] [\q 68/]

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cūḷasīhanādasuttaṃ paṭhamaṃ.

1.2.2.

Mahāsīhanādasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati bahi nagare avarapure 1
vanasaṇḍe, tena kho pana samayena sunakkhatto licchaviputto acirapakkanto hoti imasmā
dhammavinayā. So vesāliyaṃ parisatiṃ2 evaṃ3 vācaṃ bhāsati: " natthi samaṇassa gotamassa
uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo
dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo
desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.

-----------------------
1. Aparapure, machasaṃ 2.Parisati, machasaṃ 3. Ekaṃ, [stp.]

[BJT Page 166] [\x 166/]

2. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ
piṇḍāya pāvisi. Assosi kho āyasmā sāriputto sunakkhattassa licchaviputtassa vesāliyaṃ
parisatiṃ evaṃ vācaṃ bhāsamānassa: " natthi samaṇassa gotamassa uttari manussadhammā
alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti
vīmaṃsānucaritaṃ sayampaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti
takkarassa sammā dukkhakkhayāyā"ti.

3. Atha kho āyasmā sāriputto vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ
etadavoca: sunakkhatto bhante licchaviputto acirapakkanto imasmā dhammavinayā, so
vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati:" natthi samaṇassa gotamassa uttari
manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo
dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo
desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.

4. Kodhano1 sāriputta sunakkhatto moghapuriso. Kodhā ca panassa esā vācā bhāsitā
'avaṇṇaṃ bhāsissāmī'ti. So sāriputta sunakkhatto moghapuriso vaṇṇaṃyeva tathāgatassa
[PTS Page 069] [\q 69/] bhāsati. Vaṇṇo heso sāriputta tathāgatassa, yo evaṃ vadeyya:
'yassa ca khvāssa atthāya 'dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā'ti.

5. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na
bhavissati: " itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.

6. Ayampi hi nāma sāriputta sunakkhattassa moghapurisassa mayi dhammanvayo na
bhavissati: " itipi so bhagavā anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā
hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati. Seyyathāpi ākāse. Paṭhaviyampi2 ummujjanimujjaṃ karoti. Seyyathāpi
udake. Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati
seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve
pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vattetī "ti.

--------------------
1. ' Kodhano heso' - machasaṃ, 'kodhano kho' - syā 2. Paṭhaviyāpi, syā. Paṭhaviyāpi,
machasaṃ.

[BJT Page 168] [\x 168/]

7. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na
bhavissati: " itipi so bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho
sadde suṇāti dibbe ca mānuse ca ye dūre santike cā"ti.

8. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na
bhavissati: "itipi so bhagavā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:
sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti.
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti.
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ
vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti."

9. Dasa kho panimāni sāriputta tathāgatassa tathāgatabalāni yehi balehi samannāgato
tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
Katamāni dasa? Idha sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato
yathābhūtaṃ pajānāti. Yampi sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato
yathābhūtaṃ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma
tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

10. Puna ca paraṃ sāriputta tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ
ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi sāriputta, tathāgato
atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ
pajānāti, idampi sāriputta, [PTS Page 070] [\q 70/] tathāgatassa tathāgatabalaṃ hoti yaṃ
balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati,
brahmacakkaṃ pavatteti.

[BJT Page 170] [\x 170/]

11. Puna ca paraṃ sāriputta, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti.
Yampi sāriputta, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. Idampi
sāriputta, tathāgatassa tathāgata balaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ
paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

12. Puna ca paraṃ sāriputta, tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti.
Yampi sāriputta, tathāgato anekadhātu nānādhātulokaṃ yathābhūtaṃ pajānāti, idampi
sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ
paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

13. Puna ca paraṃ sāriputta, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti.
Yampi sāriputta tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi
sāriputta, tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ
paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

14. Puna ca paraṃ sāriputta, tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ
yathābhūtaṃ pajānāti. Yampi sāriputta tathāgato parasattānaṃ parapuggalānaṃ
indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṃ
hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati,
brahmacakkaṃ pavatteti.

15. Puna ca paraṃ sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ
vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi sāriputta, tathāgato
jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti,
idampi sāriputta, tathāgatassa tathāgatabalaṃ, hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ
ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

16. Puna ca paraṃ sāriputta, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ:
ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo
vīsatimpi1 jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe, " amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra upapādiṃ.

----------------------
1.Visampi, machasaṃ.

[BJT Page 172] [\x 172/]

Tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati. Yampi sāriputta, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati.
Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi
jātiyo vīsatimpi1 jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe, " amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra upapādiṃ.Tatrāpāsiṃ evaṃ
nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati, idampi sāriputta tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ
āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ
pavatteti.

17. Puna ca paraṃ sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena
satte passati: cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathākammūpage satte pajānāti: " ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa [PTS Page 071] [\q 71/]
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā"ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe
sugate duggate. Yathākammūpage satte pajānāti. Yampi sāriputta, tathāgato dibbena
cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: " ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe
sugate duggate. Yathākammūpage satte pajānāti, idampi sāriputta tathāgatassa
tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu
sīhanādaṃ nadati. Brahmacakkaṃ pavatteti.

18. Puna ca paraṃ sāriputta tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi sāriputta
tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati, idampi sāriputta tathāgatassa tathāgatabalaṃ hoti
yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati,
brahmacakkaṃ pavatteti.

19. Imāni kho sāriputta dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato
āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

[BJT Page 174] [\x 174/]

20. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya:" natthi samaṇassa
gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo
gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhāna"nti. Taṃ sāriputta vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ
niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme
aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

21. Cattārimāni sāriputta tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato
āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni
cattāri?

22. " Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā "ti, tatra vata maṃ
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ [PTS Page 072] [\q
72/] sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi.
Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto
viharāmi.

23. " Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā" ti, tatra vata maṃ samaṇo vā
brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti
nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ sāriputta nimittaṃ asamanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi.

24. " Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyā"ti, tatra vata
maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ
sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ
sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

25. "Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā
dukkhakkhayāyā"ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā
koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi.
Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto
viharāmi.

[BJT Page 176] [\x 176/]

26. Imāni kho sāriputta cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato
tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

27. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya:" natthi samaṇassa
gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo
gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhāna"nti. Taṃ sāriputta vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ
niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme
aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

28. Aṭṭha kho imā sāriputta parisā: katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā
gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiṃsaparisā māraparisā
brahmaparisā. Imā kho sāriputta aṭṭha parisā. Imehi kho sāriputta catūhi vesārajjehi
samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati.
29. Abhijānāmi kho panāhaṃ sāriputta anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi
mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata
maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi.
Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto
viharāmi.

30. Abhijānāmi kho panāhaṃ sāriputta anekasataṃ brāhmaṇaparisaṃ upasaṅkamitā. Tatrapi
mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata
maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi.
Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto
viharāmi.

Abhijānāmi kho panāhaṃ sāriputta anekasataṃ gahapatiparisaṃ upasaṅkamitā. Tatrapi mayā
sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ
bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ
sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

Abhijānāmi kho panāhaṃ sāriputta anekasataṃ samaṇaparisaṃ upasaṅkamitā. Tatrapi mayā
sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ
bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ
sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

Abhijānāmi kho panāhaṃ sāriputta anekasataṃ cātummahārājikaparisaṃ upasaṅkamitā.
Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra
vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi.
Etampahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto
viharāmi.

Abhijānāmi kho panāhaṃ sāriputta anekasataṃ tāvatiṃsaparisaṃ upasaṅkamitā. Tatrapi mayā
sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ
bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ
sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaṃ sāriputta anekasataṃ māraparisaṃ upasaṅkamitā. Tatrapi mayā
sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ
bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ
sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

Abhijānāmi kho panāhaṃ sāriputta anekasataṃ brahmaparisaṃ upasaṅkamitā. Tatrapi mayā
sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṃ
bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ sāriputta na samanupassāmi. Etampahaṃ
sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto [PTS Page 073] [\q 73/]
vesārajjappatto viharāmi.

31. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya:" natthi samaṇassa
gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo
gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhāna"nti. Taṃ sāriputta vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ
niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme
aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

[BJT Page 178] [\x 178/]

32. Catasso kho imā sāriputta yoniyo. Katamā catasso? Aṇḍajā yoni, jalābujā yoni, saṃsedajā
yoni, opapātikā yoni, katamā ca sāriputta aṇḍajā yoni? Ye kho te sāriputta sattā aṇḍakosaṃ
abhinibbhijja jāyanti, ayaṃ vuccati sāriputta aṇḍajā yoni. Katamā ca sāriputta jalābujā yoni?
Ye kho te sāriputta sattā vatthikosaṃ abhinibbhijja jāyanti, ayaṃ vuccati sāriputta jalābujā
yoni. Katamā ca sāriputta saṃsedajā yoni? Ye kho te sāriputta sattā pūtimacche vā jāyanti
pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaṃ vuccati sāriputta
saṃsedajā yoni. Katamā ca sāriputta opapātikā yoni? Devā nerayikā ekacce ca manussā
ekacce ca vinipātikā. Ayaṃ vuccati sāriputta opapātikā yoni. Imā kho sāriputta catasso
yoniyo.

33. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: natthi samaṇassa
gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo
gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānanti. Taṃ sāriputta vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ
niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno
diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ
niraye.

34. Pañca kho imā sāriputta gatiyo. Katamā pañca? Nirayo tiracchānayoni pettivisayo
manussā devā. Nirayañcāhaṃ sāriputta pajānāmi, nirayagāmiñca maggaṃ, nirayagāminiñca
paṭipadaṃ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjati, tañca pajānāmi. Tiracchānayoniñcāhaṃ sāriputta pajānāmi
tiracchānayonigāmiñca ca maggaṃ , tiracchānayonigāminiñca paṭipadaṃ. Yathā paṭipanno
ca kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjati, tañca pajānāmi.
Pettivisayañcāhaṃ sāriputta pajānāmi pettivisayagāmiñca maggaṃ pettivisayagāminiñca
paṭipadaṃ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā pettivisayaṃ upapajjati, tañca
pajānāmi. Manusse cāhaṃ sāriputta pajānāmi, manussalokagāmiñca maggaṃ,
manussalokagāminiñca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā parammaraṇā
manussesu upapajjati, tañca pajānāmi. Deve cāhaṃ sāriputta pajānāmi. Devalokagāmiñca
maggaṃ, devalokagāminiñca paṭipadaṃ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ uppajjati, tañca pajānāmi-

[BJT Page 180] [\x 180/]

Nibbānañcāhaṃ sāriputta pajānāmi nibbānagāmiñca maggaṃ [PTS Page 074] [\q 74/]
nibbānagāminiñca paṭipadaṃ. Yathāpaṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, tañca
pajānāmi.

35. Idāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo
paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena
dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ.
Seyyathāpi sāriputta aṅgārakāsu sādhikaporisā pūraṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ,
atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena
maggena tameva aṅgārakāsuṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya:
tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā imaṃ
yeva aṅgārakāsuṃ āgamissatīti. Tamenaṃ passeyya aparena samayena tassā aṅgārakāsuyā
patitaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. Evameva kho ahaṃ sāriputta
idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā
ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā
visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ.

36. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 'tathāyaṃ
puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā
parammaraṇā tiracchānayoniṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena
cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniṃ
uppannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ. Seyyathāpi sāriputta gūthakūpo
sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto
tasito pipāsito ekāyanena maggena tameva gūthakūpaṃ paṇidhāya. Tamenaṃ cakkhumā
puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ
samārūḷho yathā imaṃ yeva gūthakūpaṃ āgamissatīti. Tamenaṃ passeyya aparena samayena
tasmiṃ gūthakūpe patitaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ -

[BJT Page 182] [\x 182/]

Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:
tathāyaṃ puggalo paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā
parammaraṇā tiracchānayoniṃ upapajajissatīti. Tamenaṃ passāmi aparena samayena
dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā
tiracchānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ.

37. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:'tathāyaṃ
puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā
parammaraṇā pettivisayaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena
cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisayaṃ
uppannaṃ dukkhabahulā vedanā vediyamānaṃ.Seyyathāpi sāriputta rukkho visame
bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto
[PTS Page 075] [\q 75/] ghammapareto kilanto tasito pipāsito ekāyanena maggena
tameva rukkhaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ
bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā imaṃ yeva
rukkhaṃ āgamissatīti. Tamenaṃ passeyya aparena samayena tassa rukkhassa chāyāya
nisinnaṃ vā nipannaṃ vā dukkhabahulā vedanā vediyamānaṃ. Evameva kho ahaṃ sāriputta
idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā
ca irīyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā pettivisayaṃ
upapajajissatīti. Tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena
atikkantamānusakena kāyassa bhedā parammaraṇā pettivisayaṃ upapannaṃ dukkhabahulā
vedanā vediyamānaṃ.

38. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 'tathāyaṃ
puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā
parammaraṇā manussesu upapajjissatīti. Tamenaṃ passāmi aparena samayena dibbena
cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu
uppannaṃ sukhabahulā vedanā vediyamānaṃ. Seyyathāpi sāriputta rukkho same
bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto
ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṃ paṇidhāya.
Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca
irīyati tañca maggaṃ samārūḷho yathā imaṃ yeva rukkhaṃ āgamissatīti. Tamenaṃ passeyya
aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā sukhabahulā vedanā
vediyamānaṃ.

[BJT Page 184] [\x 184/]

Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:
tathāyaṃ puggalo paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā
parammaraṇā manussesu upapajajissatīti. Tamenaṃ passāmi
Aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā
parammaraṇā manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ. [PTS Page 076]
[\q 76/]
39. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 'tathāyaṃ
puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti. Tamenaṃ passāmi aparena samayena
dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ uppannaṃ ekantasukhā vedanā vediyamānaṃ.

Seyyathāpi sāriputta pāsādo tatrassa kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phussitaggaḷaṃ
pihitavātapānaṃ. Tatrassa pallaṅko gonakatthato paṭikatthato paṭalikatthato
kādalimigapavarapaccattharaṇo sauttaracchado ubhatolohita kūpadhāno. Atha puriso
āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena
tameva pāsādaṃ paṇidhāya. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ
bhavaṃ puriso paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā imaṃ yeva
pāsādaṃ āgamissatīti.Tamenaṃ passeyya aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre
tasmiṃ pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ. Evameva kho
ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo
paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajajissatīti. Tamenaṃ passāmi aparena samayena dibbena
cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ upapannaṃ ekantasukhā vedanā vediyamānaṃ.

40. Idha panāhaṃ sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ
puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissatīti. Tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharantaṃ ekantasukhā vedanā vediyamānaṃ.

[BJT Page 186] [\x 186/]

Seyyathāpi sāriputta pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā,
avidūre cassā tīre vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto
kilanto tasito pipāsito ekāyanena maggena tameva pokkharaṇiṃ paṇidhāya. Tamenaṃ
cakkhumā puriso disvā evaṃ vadeyya: tathāyaṃ bhavaṃ puriso paṭipanno tathā ca irīyati,
tañca maggaṃ samārūḷho, yathā imaṃyeva pokkharaṇiṃ āgamissatīti. Tamenaṃ passeyya
aparena samayena taṃ pokkharaṇiṃ ogāhetvā nahāyitvā pītvā ca
sabbadarathakiḷamathapariḷāhaṃ paṭippassamhetvā paccuttaritvā tasmiṃ vanasaṇḍe
nisinnaṃ [PTS Page 077] [\q 77/] vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ.
Evameva kho ahaṃ sāriputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:
tathāyaṃ puggalo paṭipanno tathā ca irīyati, tañca maggaṃ samārūḷho, yathā āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissatīti. Tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharantaṃ ekantasukhā vedanā vediyamānaṃ. Imā kho sāriputta pañca gatiyo.

41. Yo kho maṃ sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya:" natthi samaṇassa
gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo
gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayampaṭibhānanti." Taṃ sāriputta vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ
niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno
diṭṭheva dhamme aññaṃ ārādheyya, evaṃ sampadamidaṃ sāriputta vadāmi: taṃ vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ
niraye

42. Abhijānāmi kho panāhaṃ sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ caritā:
tapassissudaṃ homi paramatapassī. Lūkhassudaṃ homi paramalūkho. Jegucchī sudaṃ homi
paramajegucchī. Pavivittassudaṃ homi paramapavivitto.

[BJT Page 188] [\x 188/]

43. Tatrassu me idaṃ sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na
ehibhadantiko na tiṭṭhabhadantiko. Na abhihaṭaṃ na uddissakaṭaṃ na nimantanaṃ
sādiyāmi. So na kumbhimukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na
eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na
gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito
hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ. Na suraṃ na merayaṃ
na thusodakaṃ pivāmi.

So ekāgāriko vā homi ekālopiko, [PTS Page 078] [\q 78/] dvāgāriko vā homi dvālopiko,
sattāgāriko vā homi sattālopiko. Ekissāpi dattiyā yāpemi. Dvīhipi dattīhi yāpemi. Sattahipi
dattīhi yāpemi. Ekāhikampi āhāraṃ āhāremi. Dvīhikampi āhāraṃ āhāremi sattāhikampi
āhāraṃ āhāremi. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto
viharāmi.

So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi,
daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā
homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi.
Vanamūlaphalāhāro vā yāpemi pavattaphalabhojī.

So sāṇānipi dhāremi, masāṇānipi dhāremi, tirīṭānipi dhāremi, ajinampi dhāremi,
ajinakkhipampi dhāremi, kusacīrampi dhāremi, vākacīrampi dhāremi. Phalakacīrampi
dhāremi, kesakambalampi dhāremi, vālakambalampi dhāremi, ulūkapakkhampi dhāremi.

So kesamassulocakopi homi, kesamassulocanānuyogamanuyutto. Ubbhaṭṭhakopi1 homi
āsanapaṭikkhitto. Ukkuṭikopi homi ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayiko pi
homi kaṇṭakāpassaye seyyaṃ kappemi. Sāyatatiyakampi udakorohanānuyogamanuyutto
viharāmi.

Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharāmi. Idaṃ su
me sāriputta tapassitāya hoti.

------------------------
1.Ubbhaṭaṭhiko pi, katthaci.

[BJT Page 190] [\x 190/]

44. Tatrassu me idaṃ sāriputta lūkhasmiṃ hoti: nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ
hoti papaṭikajātaṃ. Seyyathāpi sāriputta tindukakhāṇu nekavassagaṇiko sannicito hoti
papaṭikajāto, evamevassu me sāriputta nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti
papaṭikajātaṃ. Tassa mayhaṃ sāriputta na evaṃ hoti: ahovatāhaṃ imaṃ rajojallaṃ pāṇinā
parimajjeyyaṃ, aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyunti. Evampi me
sāriputta na hoti. Idaṃ su me sāriputta lūkhasmiṃ hoti.

45. Tatrassu me idaṃ sāriputta jegucchismiṃ hoti: so kho ahaṃ sāriputta satova abhikkamāmi
sato paṭikkamāmi. Yāva udabindumhipi me dayā paccupaṭṭhitā hoti: māhaṃ khuddake
pāṇe visamagate saṅghātaṃ āpādessanti idaṃ su me sāriputta jegucchismiṃ hoti.

46. Tatrassu me idaṃ sāriputta pavivittasmiṃ hoti: [PTS Page 079] [\q 79/] so kho ahaṃ
sāriputta aññataraṃ araññāyatanaṃ ajjhogahetvā viharāmi, yadā passāmi gopālakaṃ vā
pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahane
na gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi. Taṃ kissa hetu: mā maṃ te addasaṃsu,
ahañca vā ne addasanti. Seyyathāpi sāriputta āraññako migo manusse disvā vanena vanaṃ
gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatati, evameva kho ahaṃ sāriputta
yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā
vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ
papatāmi. Taṃ kissa hetu: mā maṃ te addasaṃsu, ahañca vā ne addasanti. Idaṃ su me
sāriputta pavivittasmiṃ hoti.

47. (Tatrassu me idaṃ sāriputta mahāvikaṭa bhojanasmiṃ hoti:) so kho ahaṃ sāriputta ye te
goṭṭhā paṭṭhitagāvo apagatagopālā tattha catukuṇḍiko upasaṅkamitvā yāni tāni
vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni, tāni sudaṃ āhāremi yāvakīvañca me
sāriputta sakaṃ muttakarīsaṃ apariyādiṇṇaṃ hoti, sakaṃ yeva sudaṃ muttakarīsaṃ āhāremi.
Idaṃ su me sāriputta mahāvikaṭabhojanasmiṃ hoti.

[BJT Page 192] [\x 192/]

48. So kho ahaṃ sāriputta aññataraṃ bhiṃsanakaṃ vanasaṇḍaṃ ajjhogāhetvā viharāmi. Tatra
sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo ko ci avītarāgo taṃ
vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsanti. So kho ahaṃ sāriputta yā tā rattiyo sītā
hemantikā antaraṭṭhake himapātasamaye, tathārūpāsu rattisu rattiṃ abbhokāse viharāmi
divā vanasaṇḍe. Gimhānaṃ pacchime māse divā abbhokāse viharāmi rattiṃ vanasaṇḍe.
Apissu maṃ sāriputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā:

Sotatto sosīno eko bhiṃsanake vane.
Naggo na vaggimāsīno esanā pasuto munīti.

48. So kho ahaṃ sāriputta, susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya. Apissu maṃ
sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhantipi, omuttentipi, paṃsukenapi okiranti.
Kaṇṇasotesu'pi salākaṃ pavesenti. Na kho panāhaṃ sāriputta abhijānāmi tesu pāpakaṃ
cittaṃ uppādetā. Idaṃ su me sāriputta upekkhāvihārasmiṃ hoti.
[PTS Page 080] [\q 80/]

50. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āhārena
suddhīti. Te evamāhaṃsu: kolehi yāpemāti. Te kolampi khādanti, kolacuṇṇampi khādanti,
kolodakampi pivanti, anekavihitampi kolavikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ
sāriputta ekaṃyeva kolaṃ āhāraṃ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna
tena samayena kolo ahosīti. Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ. Tadāpi eta
paramoyeva kolo ahosi, seyyathāpi etarahi. Tassa mayhaṃ sāriputta ekaṃyeva kolaṃ āhāraṃ
āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā
kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi
nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma
vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya.
Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo
oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne
udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā
gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu
āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi
samaphuṭītā hoti sammilātā, tāyevappāhāratāya.

[BJT Page 194] [\x 194/]

51. So kho ahaṃ sāriputta udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi.
Piṭṭhikaṇṭakaṃ parimasissāmiti udaracchaviṃyeva parigaṇhāmi. Yāvassu me sāriputta
udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ sāriputta, vaccaṃ
vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi. Tāyevappāhāratāya. So kho ahaṃ
sāriputta tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṃ sāriputta
pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.

52. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āhārena
suddhīti. Te evamāhaṃsu: muggehi yāpemāti. Te muggampi khādanti, [PTS Page 081] [\q
81/] muggacuṇṇampi khādanti, muggodakampi pivanti, anekavihitampi muggavikatiṃ
paribhuñjanti. Abhijānāmi kho panāhaṃ sāriputta ekaṃyeva muggaṃ āhāraṃ āharitā. Siyā
kho pana te sāriputta evamassa: mahā nūna tena samayena muggo ahosīti. Na kho panetaṃ
sāriputta evaṃ daṭṭhabbaṃ.Tadāpi eta paramoyeva muggo ahosi, seyyathāpi etarahi. Tassa
mayhaṃ sāriputta ekaṃyeva muggaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti:
seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni
bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti
tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako
uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo
oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti
tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā
okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā
dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena
samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā,
tāyevappāhāratāya. So kho ahaṃ sāriputta, udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ
yeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi.
Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho
ahaṃ sāriputta vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi
tāyevappāhāratāya. So kho ahaṃ sāriputta , tameva kāyaṃ assāsento pāṇinā gattāni
anomajjāmi. Tassa mayhaṃ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā
papatanti tāyevappāhāratāya.

Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āhārena
suddhīti. Te evamāhaṃsu: tilehi yāpemāti. Te tilampi khādanti, tilacuṇṇampi khādanti,
tilokampi pivanti, anekavihitampi tilehivikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ
sāriputta ekaṃyeva tilaṃ āhāraṃ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna
tena samayena tilo ahosīti. Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ. Tadāpi eta
paramoyeva tilo ahosi, seyyathāpi etarahi.

Tassa mayhaṃ sāriputta ekaṃyeva tilaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo
hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni
bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti
tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako
uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo
oluggaviluggā bhavanti,evamevassu me phāsuḷiyo oluggaviluggā bhavanti
tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā
okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā
dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena
samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā,
tāyevappāhāratāya. So kho ahaṃ sāriputta, udaracchaviṃ parimasissāmīti
piṭṭhikaṇṭakaṃyeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva
parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti
tāyevappāhāratāya. So kho ahaṃ sāriputta, vaccaṃ vā muttaṃ vā karissāmīti tattheva
avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ sāriputta, tameva kāyaṃ assāsento
pāṇinā gattāni anomajjāmi. Tassa mayhaṃ sāriputta pāṇinā gattāni anomajjato pūtimūlāni
lomāni kāyasmā papatanti tāyevappāhāratāya.

Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āhārena
suddhīti. Te evamāhaṃsu: taṇḍulehi yāpemāti. Te taṇḍulampi khādanti,
taṇḍulacuṇṇampikhādanti, taṇḍulodakampi pivanti, anekavihitampi taṇḍulavikatiṃ
paribhuñjanti. Abhijānāmi kho panāhaṃ sāriputta ekaṃyeva taṇḍulaṃ āhāraṃ āharitā. Siyā
kho pana te sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho
panetaṃ sāriputta evaṃ daṭṭhabbaṃ.Tadāpi eta paramoyeva taṇḍulo ahosi, seyyathāpi
etarahi.

53. Tassa mayhaṃ sāriputta ekaṃyeva taṇḍulaṃ āhāraṃ āhārayato adhimattakasīmānaṃ
patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me
aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me
ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me
piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya
gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti
tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā
okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā
dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena
samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā,
tāyevappāhāratāya. So kho ahaṃ sāriputta udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ
yeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parimasissāmiti udaracchaviṃyeva parigaṇhāmi.
Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho
ahaṃ sāriputta, vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi
tāyevappāhāratāya. So kho ahaṃ sāriputta tameva kāyaṃ assāsento pāṇinā gattāni
anomajjāmi. Tassa mayhaṃ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā
papatanti tāyevappāhāratāya.

[BJT Page 196] [\x 196/]

54. Tāyapi kho ahaṃ sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamaṃ
uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Taṃkissahetu: imissāyeva ariyāya
paññāya anadhigamā yāyaṃ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā
dukkhakkhayāya.

55. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: saṃsārena
suddhīti. Na kho paneso sāriputta saṃsāro sulabharūpo yo mayā [PTS Page 082] [\q 82/]
asaṃsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse
cāhaṃ sāriputta deve saṃsareyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.

56. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: upapattiyā
suddhīti. Na kho panesā sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā
dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṃ sāriputta deve
upapajjeyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.

57. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: āvāsena
suddhīti. Na kho paneso sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā
dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṃ sāriputta deve
vaseyyaṃ, nayimaṃ lokaṃ punarāgaccheyyaṃ.

58. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: yaññena
suddhīti. Na kho paneso sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā
dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena, brāhmaṇena vā
mahāsālena.

59. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino:
aggiparicariyāya suddhīti.Na kho paneso sāriputta aggi sulabharūpo yo mayā
apariciṇṇapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena
muddhāvasittena, brāhmaṇena vā mahāsālena.

60. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino:
yāvadevāyaṃ bhavaṃ puriso daharo hoti yuvā susukāḷakeso bhadrena yobbanena
samannāgato paṭhamena vayasā, tāvadeva paramena paññāveyyattiyena samannāgato hoti.
Yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto:
āsītiko vā nāvutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatī ti. Na
kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ. Ahaṃ kho pana sāriputta etarahi jiṇṇo vuddho
mahallako addhagato vayo anuppatto, āsītiko me vayo vattati.

[BJT Page 198] [\x 198/]

61. Idha me assu sāriputta cattāro sāvakā vassasatāyukā vassasatajīvino paramāya gatiyā
satiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena. Seyyathāpi sāriputta
daḷhadhammo dhanuggāho sikkhito katahattho katupāsano lahukena asanena
appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya, evaṃ adhimattasatimanto evaṃ
adhimattagatimanto [PTS Page 083] [\q 83/] evaṃ adhimattadhitimanto evaṃ paramena
paññāveyyattiyena samannāgatā. Te maṃ catunnaṃ satipaṭṭhānānaṃ upādāyupādāya pañhaṃ
puccheyyuṃ, puṭṭho puṭṭho cāhaṃ tesaṃ vyākareyyaṃ. Vyākatañca me vyātato dhāreyyuṃ.
Na ca maṃ dutiyakaṃ uttariṃ paṭipuccheyyuṃ aññatra asitapītakhāyitasāyitā, aññatra
uccārapassāvakammā, aññatra niddākiḷamathapaṭivinodanā, apariyādiṇṇā yevassa
sāriputta tathāgatassa dhammadesanā. Apariyādiṇṇaṃ yevassa tathāgatassa dhammapada
byañjanaṃ. Apariyādiṇṇaṃ yevassa tathāgatassa pañhapaṭibhānaṃ. Atha me te cattāro
sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ. Mañcakena
cepi maṃ sāriputta pariharissatha nevatthi tathāgatassa paññāveyyattiyassa aññathattaṃ.

62. Yaṃ kho panetaṃ sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke
upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya
devamanussānanti, mameva taṃ sammā vadamāno vadeyya: asammohadhammo satto loke
upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya
devamanussānanti.

63. Tena kho pana samayena āyasmā nāgasamālo bhagavato piṭṭhito ṭhito hoti bhagavantaṃ
vījayamāno. Atha kho āyasmā nāgasamālo bhagavantaṃ etadavoca: " acchariyaṃ bhante,
abbhutaṃ bhante. Api ca me bhante imaṃ dhammapariyāyaṃ sutvā lomāni haṭṭhāni. Ko
nāmo ayaṃ bhante dhammapariyāyo"ti. Tasmātiha tvaṃ nāgasamāla imaṃ dhammapariyāyaṃ
lomahaṃsanapariyāyo tveva naṃ dhārehīti.

Idamavoca bhagavā. Attamano āyasmā nāgasamālo bhagavato bhāsitaṃ abhinandīti.

Mahāsīhanādasuttaṃ dutiyaṃ.

[BJT Page 200] [\x 200/]

1.2.3.
Mahādukkhakkhandha suttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaraṃ [PTS Page
084] [\q 84/] ādāya sāvatthiyaṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ
etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ
yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmāti.

2. Atha kho te bhikkhū yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu.
Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū te
aññatitthiyā paribbājakā etadavocuṃ: samaṇo āvuso gotamo kāmānaṃ pariññaṃ paññāpeti.
Mayampi kāmānaṃ pariññaṃ paññāpema. Samaṇo āvuso gotamo rūpānaṃ pariññaṃ
paññāpeti. Mayampi rūpānaṃ pariññaṃ paññāpema. Samaṇo āvuso gotamo vedanānaṃ
pariññaṃ paññāpeti. Mayampi vedanānaṃ pariññaṃ paññāpema. Idha no āvuso ko viseso ko
adhippāyo kiṃ nānākaraṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ
dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsaninti?

3. Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu.
Nappaṭikkosiṃsu anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmāti.

4. Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā
yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha mayaṃ bhante
pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisimha. Tesaṃ no
bhante amhākaṃ etadahosi: " atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna
mayaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti. Atha kho mayaṃ
bhante yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi
aññatitthiyehi paribbājakehi saddhiṃ sammodimha sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho bhante te aññatitthiyā paribbājakā
amhe etadavocuṃ: samaṇo āvuso gotamo kāmānaṃ pariññaṃ paññāpeti. Mayampi kāmānaṃ
pariññaṃ paññāpema. Samaṇo āvuso gotamo rūpānaṃ pariññaṃ paññāpeti. Mayampi
rūpānaṃ pariññaṃ paññāpema.

[BJT Page 202] [\x 202/]

Samaṇo āvuso gotamo vedanānaṃ pariññaṃ paññāpeti. Mayampi vedanānaṃ pariññaṃ [PTS
Page 085] [\q 85/] paññāpema. Idha no āvuso ko viseso ko adhippāyo kiṃ
nānākaraṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā
dhammadesanaṃ, anusāsaniyā vā anusāsaninti? Atha kho mayaṃ bhante tesaṃ
aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha. Nappaṭikkosimha.
Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha " bhagavato santike etassa
bhāsitassa atthaṃ ājānissāmā"ti.

5. Evaṃ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: ko panāvuso
kāmānaṃ assādo? Ko ādīnavo? Kiṃ nissaraṇaṃ ko rūpānaṃ assādo? Ko ādīnavo? Kiṃ
nissaraṇaṃ? Ko vedanānaṃ assādo? Ko ādīnavo? Kiṃ nissaraṇanti? Evaṃ puṭṭhā bhikkhave
aññatitthiyā paribbājakā na ceva sampāyissanti. Uttariñca vighātaṃ āpajjissanti. Taṃ kissa
hetu? Yathā taṃ bhikkhave avisayasmiṃ. Nāhaṃ taṃ bhikkhave passāmi sadevake loke
samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ
pañhānaṃ veyyākaraṇena cittaṃ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito
vā pana sutvā.

6. Ko ca bhikkhave kāmānaṃ assādo? Pañcime bhikkhave kāmāguṇā. Katame pañca ?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā.
Saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā jivhāviññeyyā rasā iṭṭhā kantā manāpā
piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā ime kho bhikkhave pañca kāmaguṇā. Yaṃ kho bhikkhave ime
pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo.

7. Ko ca bhikkhave kāmānaṃ ādīnavo? Idha bhikkhave kulaputto yena sippaṭṭhānena1
jīvikaṃ kappeti: yadi muddāya, yadi gaṇanāya, yadi saṅkhānena, yadi kasiyā, yadi
gorakkhena, yadi issatthena, yadi rājaporisena, yadi sippaññatarena, sītassa purakkhato
uṇhassa purakkhato, ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno2, khuppipāsāya
mīyamāno.3 Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu
kāmanidānaṃ [PTS Page 086] [\q 86/] kāmādhikaraṇaṃ kāmānameva hetu.
-----------------------
1. Sippuṭṭhānena, syā, 2. Īrayamāno, katthaci, 3. Miyyamāno syā.

[BJT Page 204] [\x 204/]

8. Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato bhogā
nābhinipphajjanti, so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati: "
moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmoti." Ayampi bhikkhave kāmānaṃ
ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.

9. Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā
abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ
paṭisaṃvedeti: " kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na
udakaṃ vaheyya1 na appiyā dāyādā hareyyu"nti. Tassa evaṃ ārakkhato gopayato te bhoge
rājāno vā haranti, corā vā haranti, aggi vā ḍahati, appiyā vā dāyādā haranti. So socati
kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati: 'yampi me ahosi tampi no natthī'ti.
Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

10. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi
vivadanti. Gapahatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā
vivadati. Pitāpi puttena vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati.
Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha
kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti.
Daṇḍehipi upakkamanti. Satthehipi upakkamanti. Te tattha maraṇampi nigacchanti
maraṇamattampi dukkhaṃ. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko
dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

-----------------------
1. Vāheyya, katthaci.

[BJT Page 206] [\x 206/]

11. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato viyūḷhaṃ saṅgāmaṃ pakkhandanti
usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi
vijjhanti. Sattiyāpi vijjhanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti
maraṇamattampi dukkhaṃ ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko
dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

12. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti
usūsupi khippamānāsu sattīsupi [PTS Page 087] [\q 87/] khippamānāsu asīsupi
vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi2 osiñcanti,
ahivaggenapi omaddanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti,
maraṇamattampi dukkhaṃ. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko
dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhirakaraṇaṃ kāmānameva hetu.

13. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti,
paradārampi gacchanti. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā3 kārenti: kasāhipi
tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi
chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti,
kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti,
rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi
karonti, cīrakavāsikampi karonti eṇeyyakampi karonti, baḷisamaṃsikampi karonti
kahāpaṇakampi karonti -

-------------------
1. Aṭṭāvalepanā, syā, 2. Chākaṇakāyapi, machasaṃ 3. Vividhāni kammakaraṇāni, syā.

[BJT Page 208] [\x 208/]

Khārāpatacchikampi karonti. Palighaparivattikampi karonti. Palālapīṭhakampi karonti.
Tattenapi telena osiñcanti. Sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti. Asināpi sīsaṃ
chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi bhikkhave
kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.

14. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Te kāyena
duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayaṃ1 bhikkhave kāmānaṃ
ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.

15. Kiñca bhikkhave kāmānaṃ nissaraṇaṃ? Yo kho 2 bhikkhave kāmesu chandarāgavinayo,
chandarāgappahānaṃ, idaṃ kāmānaṃ nissaraṇaṃ.

16. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañca assādato
ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti. Te vata sāmaṃ
vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathā paṭipanno kāme
parijānissatīti netaṃ ṭhānaṃ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā [PTS
Page 088] [\q 88/] vā evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato
nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti. Te vata sāmaṃ vā kāme parijānissanti,
paraṃ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti ṭhānametaṃ vijjati.

17. Ko ca bhikkhave rūpānaṃ assādo? Seyyathāpi bhikkhave khattiyakaññā vā
brāhmaṇakaññā vā gahapatikaññā vā paṇṇarasa vassuddesikā vā soḷasa vassuddesikā vā
nātidīghā nātirassā nātikisā nātithūlā nātikāḷī3 nāccodātā, paramā sā bhikkhave tasmiṃ
samaye subhā vaṇṇanibhāti? Evaṃ bhante. Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ
paṭicca uppajjati sukhaṃ somanassaṃ. Ayaṃ rūpānaṃ assādo.

-----------------------
1.Ayampi, machasaṃ. 2. Yoca kho, katthaci 3. Nātikāḷikā, syā.

[BJT Page 210] [\x 210/]

18. Ko ca bhikkhave rūpānaṃ ādīnavo? Idha bhikkhave tameva bhaginiṃ passeyya aparena
samayena āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ
daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ1
palitakesaṃ2 vilūnaṃ khalitaṃ siraṃ3 valitaṃ4 tilakāhata gattaṃ.5 Taṃ kiṃ maññatha
bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante.
Ayampi bhikkhave rūpānaṃ ādīnavo.

19. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ
sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ6
taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo
pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.

20. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā, uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.
Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo
pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.

21. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ7 suvāṇehi vā8
khajjamānaṃ sigālehi vā8 khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. Taṃ kiṃ
maññatha [PTS Page 089] [\q 89/] bhikkhave yā purimā subhā vaṇṇanibhā sā
antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ ādīnavo.

22. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ taṃ kiṃ maññatha bhikkhave yā
purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi
bhikkhave rūpānaṃ ādīnavo.

Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhisaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ. Taṃ kiṃ maññatha
bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante.
Ayampi bhikkhave rūpānaṃ ādīnavo.

Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ. Taṃ kiṃ maññatha bhikkhave
yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi
bhikkhave rūpānaṃ ādīnavo.

Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikāni apagatasambandhāni disā vidisā vikkhittāni10 aññena hatthaṭṭhikaṃ aññena
pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ11 aññena kaṭaṭṭhikaṃ12 aññena
piṭṭhikaṇṭakaṃ13 aññena sīsakaṭāhaṃ. Taṃ kiṃ maññatha bhikkhave yā purimā subhā
vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ
ādīnavo.

-----------------------
1. Khaṇḍadantiṃ sīmu: 2. Palitakesiṃ,sīmu. 3. Khalitasīraṃ, sīmu. Khalalitasīraṃ, syā 4.
Valinaṃ, sīmu' 5. Tilakaṃhatagattiṃ, sīmu:
6.Sampavesiyamānaṃ, syā 7. Kaṅkehi vā khajjamānaṃ, machasaṃ. 8. Supāṇehi, sīmu,
sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ, dīpīhi vā khajjamānaṃ, machasaṃ, 9.
Siṅgālehi, machasaṃ. 10. Disāvidisāsu vikkhittāni, katthaci, 11. Ūruṭṭhikaṃ, machasaṃ. 12.
Kaṭiṭṭhakaṃ, machasaṃ, 13. Piṭṭhiṭṭhikaṃ .. Dantaṭṭhikaṃ, machasaṃ.

[BJT Page 212] [\x 212/]

23. Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni1 taṃ kiṃ maññatha bhikkhave yā purimā subhā
vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto1ti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ
ādīnavo.

Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikāni pūñjakitāni terovassikāni. Taṃ kiṃ maññatha bhikkhave yā purimā subhā
vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? Evaṃ bhante. Ayampi bhikkhave rūpānaṃ
ādīnavo.

Puna ca paraṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
aṭṭhikāni pūtīni cuṇṇakajātāni. Taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā
sā antarahitā, ādīnavo pātubhūto'ti? Evaṃ bhante ayampi bhikkhave rūpānaṃ ādīnavo.

24. Kiñca bhikkhave rūpānaṃ nissaraṇaṃ? Yo bhikkhave rūpesu chandarāgavinayo
chandarāgappahānaṃ. Idaṃ rūpānaṃ nissaraṇaṃ

25. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañca assādato
ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti, te vata sāmaṃ
vā rūpe parijānissanti, paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe
parijānissatīti netaṃ ṭhānaṃ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
rūpānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ
pajānanti, te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathā
paṭipanno rūpe parijānissatīti ṭhānametaṃ vijjati.

26. Ko ca bhikkhave vedanānaṃ assādo? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati, neva tasmiṃ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti.
Na ubhaya [PTS Page 090] [\q 90/] vyābādhāya ceteti. Abyāpajjhaṃyeva tasmiṃ samaye
vedanaṃ vedeti. Abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.

27. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati.Yasmiṃ samaye bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharati, neva tasmiṃ samaye attavyābādhāya ceteti. Na paravyābādhāya
ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
Abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.

Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno
sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti,
taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu pītiyā ca virāgā
upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā
ācikkhanti upekkhako satimā sukhavihirīti taṃ tatiyaṃ jhānaṃ upasampajja viharati, neva
tasmiṃ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya
ceteti. Abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Abyāpajjhaparamāhaṃ bhikkhave
vedanānaṃ assādaṃ vadāmi.

Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, neva tasmiṃ samaye
attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti.
Abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Abyāpajjhaparamāhaṃ bhikkhave
vedanānaṃ assādaṃ vadāmi.

-----------------------
1. Saṅkhavaṇṇa paṭibhāgāti, machasaṃ.

[BJT Page 214] [\x 214/]

28. Ko ca bhikkhave vedanānaṃ ādīnavo? Yaṃ1 bhikkhave vedanā aniccā dukkhā
vipariṇāmadhammā, ayaṃ vedanānaṃ ādīnavo.

29. Kiñca bhikkhave vedanānaṃ nissaraṇaṃ? Yo bhikkhave vedanāsu chandarāgavinayo
chandarāgappahānaṃ, idaṃ vedanānaṃ nissaraṇaṃ.

30. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañca assādato
ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti, te vata sāmaṃ
vā vedanā2 parijānissanti, paraṃ vā tathattāya samādapessanti, yathā paṭipanno vedanā
parijānissatīti netaṃ ṭhānaṃ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
vedanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ
pajānanti, te vata sāmaṃ vā vedanā parijānissanti, paraṃ vā tathattāya samādapessanti yathā
paṭipanno vedanā parijānissatīti ṭhānametaṃ vijjatīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 091]
[\q 91/]

Mahādukkhakkhandhasuttaṃ tatiyaṃ.

1.2.4.

Cūḷadukkhakkhandha suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ
etadavoca:

2. Dīgharattāhaṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ajānāmi: lobho cittassa
upakkileso, doso cittassa upakkileso, moho cittassa upakkileso'ti. Evañcāhaṃ bhante
bhagavatā dhammaṃ desitaṃ ājānāmi: lobho cittassa upakkileso, doso cittassa upakkileso,
moho cittassa upakkilesoti. Atha ca pana me ekadā lobhadhammāpi cittaṃ pariyādāya
tiṭṭhanti. Dosadhammāpi cittaṃ pariyādāya tiṭṭhanti. Mohadhammāpi cittaṃ pariyādāya
tiṭṭhanti. Tassa mayhaṃ bhante evaṃ hoti: ko su nāma me dhammo ajjhattaṃ appahīno yena
me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya
tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantīti.

----------------------
1. Yā, katthaci, 2.Vedanaṃ, machasaṃ.

[BJT Page 216] [\x 216/]

3. So eva kho te mahānāma dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammāpi
cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi
cittaṃ pariyādāya tiṭṭhanti so ca hi te mahānāma dhammo ajjhattaṃ pahīno abhavissa, na
tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. Yasmā ca kho te mahānāma so eva
dhammo ajjhattaṃ appahīno, tasmā tvaṃ agāraṃ ajjhāvasasi, kāme paribhuñjasi.

4. Appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti iti cepi mahānāma
ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatreva kāmehi
aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, atha kho
so neva tāva anāvaṭṭī kāmesu hoti.

5. Yato ca kho mahānāma ariyasāvakassa appassādā kāmā bahudukkhā bahūpāyāsā,
ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca
aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato
santataraṃ, atha kho so anāvaṭṭī kāmesu hoti.

6. Mayhampi [PTS Page 092] [\q 92/] kho mahānāma pubbeva sambodhā
anabhisambuddhassa bodhisattasseva sato: " appassādā kāmā bahudukkhā bahūpāyāsā,
ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi,1 so ca
aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamaṃ aññaṃ vā tato
santataraṃ, atha khvāhaṃ neva tāva anāvaṭṭī. Kāmesu paccaññāsiṃ.

----------------------
1.Hoti, machasaṃ. Syā

[BJT Page 218] [\x 218/]

7. Yato ca kho me mahānāma: " appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo" ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatreva kāmehi
aññatra akusalehi dhammehi pītisukhaṃ ajjhagamaṃ aññañca tato santataraṃ, athāhaṃ
anāvaṭṭī kāmesu paccaññāsiṃ.

8. Ko ca mahānāma kāmānaṃ assādo? Pañcime mahānāma kāmaguṇā. Katame pañca?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā
saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā
piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ime kho mahānāma pañca kāmaguṇā. Yaṃ kho mahānāma ime
pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo.

9. Ko ca mahānāma kāmānaṃ ādīnavo? Idha mahānāma kulaputto yena sippaṭṭhānena
jīvikaṃ kappeti: yadi muddāya yadi gaṇanāya yadi saṃṅkhātena yadi kasiyā yadi vaṇijjāya
yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato
uṇhassa purakkhato, ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno, khuppipāsāya
mīyamāno. Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

10. Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā
nābhinipphajjanti, so socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: "
moghaṃ vata me uṭṭhānaṃ. Aphalo vata me vāyāmoti". Ayampi mahānāma kāmānaṃ
ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.

11. Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā
abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ
paṭisaṃvedeti: " kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya,
na udakaṃ vaheyya, na appiyā dāyādā hareyyunti."

[BJT Page 220] [\x 220/]

12. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti. Corā vā haranti. Aggi vā
ḍahati. Udakaṃ vā vahati. Appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṃ
kandati sammohaṃ āpajjati: yampi me ahosi tampi no natthīti. Ayampi mahānāma kāmānaṃ
ādīnavo.Sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.

13. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi
vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā
vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhātāpi
bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha
kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti.
Daṇḍehipi upakkamanti. Satthehipi upakkamanti. Te tattha maraṇampi nigacchanti
maraṇamattampi dukkhaṃ. Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko
dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

14. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato viyūḷhaṃ saṅgāmaṃ pakkhandanti
usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi
vijjhanti, sattiyāpi vijjhanti, asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti
maraṇamattampi dukkhaṃ. Ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko
dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

15. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti
usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi
vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi2 osiñcanti, abhivaggenapi omaddanti, asināpi
sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi
mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.

----------------------
1.Aṭṭāvalepatā, syā 2. Chakaṇakāyapi, machasaṃ.

[BJT Page 222] [\x 222/]

16. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti,
paradārampi gacchanti. Tamenaṃ rājāno gahetvā vividhā1 kammakāraṇā2 kārenti. Kasāhipi
tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi
chindanti, hatthapādampi chindanti. Kaṇṇampi chindanti, nāsampi chindanti,
kaṇṇanāsampi chindanti, biḷaṅgathālikampi karonti, rāhumukhampi karonti, jotimālikampi
karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti,
khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti,
tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ
chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi mahānāma
kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.

17. Puna ca paraṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu
kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Te kāyena
duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayaṃ mahānāma kāmānaṃ
ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.

18. Ekamidāhaṃ mahānāma samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tena kho pana
samayena sambahulā nigaṇṭhā isigilipasse kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā.
Opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Atha khohaṃ mahānāma
sāyanhasamayaṃ paṭisallānā vuṭṭhito yena isigili passe kāḷasilā yena te nigaṇṭhā
tenupasaṅkamiṃ. Upasaṅkamitvā te nigaṇṭhe etadavocaṃ: kinnu tumhe āvuso nigaṇṭhā,
ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā tippā kaṭukā vedanā vediyathāti? Evaṃ vutte
mahānāma te nigaṇṭhā maṃ etadavocuṃ: nigaṇṭho āvuso nātaputto sabbaññū sabbadassāvī
aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa [PTS Page 093] [\q
93/] ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti -
---------------------
1. Vividhāni. 2. Kammakarāṇāni, syā.

[BJT Page 224] [\x 224/]

So evamāha: "atthi vo nigaṇṭhā, pubbe pāpaṃ kammaṃ kataṃ taṃ imāya kaṭukāya
dukkarakārikāya nijjaretha. Yaṃ panettha etarahi kāyena saṃvutā vācāya saṃvutā manasā
saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ. Iti purāṇānaṃ kammānaṃ tapasā
vyantībhāvā, navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo. Āyatiṃ anavassavā
kammakkhayo. Kammakkhayā dukkhakkhayo. Dukkhakkhayā vedanākkhayo.
Vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī"ti. Tañca panamhākaṃ ruccati ceva
khamati ca tena camhā attamanāti.

19. Evaṃ vutte ahaṃ mahānāma te nigaṇṭhe etadavocuṃ: kimpana tumhe āvuso nigaṇṭhā
jānātha: 'ahuvamheva mayaṃ pubbe na nāhuvamhāti ? No hidaṃ āvuso. Kimpana tumhe
āvuso nigaṇṭhā jānātha: akaramheva mayaṃ pubbe pāpaṃ kammaṃ. Nākaramhāti? No
hidaṃ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: evarūpaṃ vā pāpaṃ kammaṃ
akaramhāti? No hidaṃ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: ettakaṃ vā dukkhaṃ
nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjaretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ
nijjiṇṇaṃ bhavissatīti? No hidaṃ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: diṭṭheva
dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadanti? No
hidaṃ āvuso. Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvamheva mayaṃ pubbe na
nāhuvamhāti. Na jānātha: akaramheva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhāti. Na
jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti. Na jānātha: ettakaṃ vā
dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjaretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ
dukkhaṃ nijjiṇṇaṃ bhavissatīti. Na jānātha: diṭṭheva dhamme akusalānaṃ dhammānaṃ
pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. Evaṃ sante āvuso nigaṇṭhā ye loke luddā
lohitapāṇino kurūrakammantā manussesu paccājātā, te nigaṇṭhesu pabbajantīti.

20. Na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ
adhigantabbaṃ. Sukhena [PTS Page 094] [\q 94/] ca hāvuso gotama sukhaṃ
adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya. Rājā
māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti.

[BJT Page 226] [\x 226/]

21. Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: " na kho āvuso gotama,
sukhena sukhaṃ adhigantabbaṃ. Dukkhena kho sukhaṃ adhigantabbaṃ. Sukhena ca hāvuso
gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ
adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā"ti.

22. Api ca ahameva tattha paṭipucchitabbo: ko nu kho āyasmantānaṃ sukhavihāritaro rājā
vā māgadho seniyo bimbisāro āyasmā vā gotamoti?

23. Addhāvuso gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: "na kho āvuso gotama
sukhena sukhaṃ adhigantabbaṃ. Dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca hāvuso
gotama, sukhaṃ adhigantabbaṃ abhavissa, rājā māgadho seniyo bimbisāro sukhaṃ
adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā"ti. Api
ca tiṭṭhatetaṃ, idānipi mayaṃ āyasmantaṃ gotamaṃ pucchāma: ko nu kho āyasmantānaṃ
sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti?

24. Tena hāvuso nigaṇṭhā tumheva tattha paṭipucchissāmi. Yathā vo khameyya, tathā naṃ
byākareyyātha: taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro.
Aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhapaṭisaṃvedi1
viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo
bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ charattindivāni ekantasukhapaṭisaṃvedī1
viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo
bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ pañca rattindivāni
ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso nigaṇṭhā,
pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ cattāri
rattindivāni ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso
nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ tīṇi
rattindivāni ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso
nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ dve
rattindivāni ekantasukhapaṭisaṃvedī1 viharitunti? No hidaṃ āvuso. Taṃ kiṃ maññathāvuso
nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ
ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharitunti? No hidaṃ āvuso.

25. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ
rattindivaṃ ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi
aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni ekantasukhapaṭisaṃvedī viharituṃ.
Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ tīṇi rattindivāni
ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena
abhāsamāno vācaṃ cattāri rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso
nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ pañca rattindivāni
ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena
abhāsamāno vācaṃ cha rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso
nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni
ekantasukhapaṭisaṃvedī viharituṃ. Taṃ kiṃ maññathāvuso nigaṇṭhā, evaṃ sante ko
sukhavihāritaro rājā vā māgadho seniyo bimbisāro ahaṃ vāti? Evaṃ sante āyasmāva [PTS
Page 095] [\q 95/] gotamo sukhavihāritaro raññā māgadhena seniyena bimbisārenāti.

Idamavoca bhagavā. Attamano mahānāmo sakko bhagavato bhāsitaṃ abhinandīti.

Cūḷadukkhakkhandhasuttaṃ catutthaṃ.

---------------------
1. Ekantasukhaṃ paṭisaṃvedi, machasaṃ.

[BJT Page 228] [\x 228/]

1.2.5.

Anumānasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati suṃsumāragire
bhesakalāvane 2 migadāye. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: āvuso
bhikkhavoti. Āvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā
mahāmoggallāno etadavoca: pavāreti cepi āvuso bhikkhū vadantu maṃ āyasmanto,
vacanīyomhi āyasmantehīti. So ca hoti dubbaco dovacassakaraṇīyehi dhammehi
samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ. Atha kho naṃ sabrahmacārī na
ceva vattabbaṃ maññanti. Na ca anusāsitabbaṃ maññanti na ca tasmiṃ puggale vissāsaṃ
āpajjitabbaṃ maññanti.

2. Katame cāvuso dovacassakaraṇā dhammā?

Idhāvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato. Yampāvuso bhikkhu
pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato, ayampi dhammo dovacassakaraṇo.(1)

3. Puna ca paraṃ āvuso bhikkhu attukkaṃsako hoti paravambhī. Yampāvuso bhikkhu
attukkaṃsako hoti paravambhī, ayampi dhammo dovacassakaraṇo. (2)

4. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhābhibhūto. Yampāvuso bhikkhu
kodhano hoti kodhābhibhūto, ayampi dhammo dovacassakaraṇo. (3)

5. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu upanāhī.Yampāvuso bhikkhu
kodhano hoti kodhahetu upanāhī, ayampi dhammo dovacassakaraṇo. (4)

6. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī yampāvuso bhikkhu
kodhano hoti kodhahetu abhisaṅgī, ayampi dhammo dovacassakaraṇo. (5)

7. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhasāmantā vācaṃ nicchāretā.Yampāvuso
bhikkhu kodhano hoti kodhasāmantā vācaṃ nicchāretā, ayampi dhammo dovacassakaraṇo.
(6)

----------------------
1. Susumāragire, machasaṃ, 2. Bhesakaḷāvane, machasaṃ. Syā. Bhesalāvane - aṭṭha.

[BJT Page 230] [\x 230/]

8. Puna ca paraṃ āvuso bhikkhu cudito1 codakena codakaṃ paṭippharati. Yampāvuso
bhikkhu cudito codakena codakaṃ paṭippharati, ayampi dhammo dovacassakaraṇo. (7)

9. Puna ca paraṃ āvuso bhikkhu cudito1 codakena codakaṃ apasādeti. Yampāvuso bhikkhu
cudito codakena codakaṃ apasādeti, ayampi dhammo dovacassakaraṇo. (7)

10. Puna [PTS Page 096] [\q 96/] ca paraṃ āvuso bhikkhu cudito1 codakena codakassa
paccāropeti. Yampāvuso bhikkhu cudito codakena codakassa paccāropeti, ayampi dhammo
dovacassakaraṇo. (9)

11. Puna ca paraṃ āvuso bhikkhu cudito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ
apanāmeti, kopañca dosañca appaccayañca pātukaroti. Yampāvuso bhikkhu cudito codakena
aññenaññaṃ paṭicarati, bahiddhā kataṃ apanāmeti, kopañca dosañca appaccayañca
pātukaroti, ayampi dhammo dovacassakaraṇo.(10)

12. Puna ca paraṃ āvuso bhikkhu codakena apadāne na sampāyati. Yampāvuso bhikkhu
cudito codakena apadāne na sampāyati, ayampi dhammo dovacassakaraṇo.(11)

13. Puna ca paraṃ āvuso bhikkhu makkhī hoti paḷāsī. Yampāvuso bhikkhu makkhī hoti
paḷāsī, ayampi dhammo dovacassakaraṇo.(12)

14. Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī. Yampāvuso bhikkhu issukī hoti
maccharī, ayampi dhammo dovacassakaraṇo.(13)

15. Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvī.Yampāvuso bhikkhu saṭho hoti
māyāvī, ayampi dhammo dovacassakaraṇo.(14)

16. Puna ca paraṃ āvuso bhikkhu thaddho hoti atimānī. Yampāvuso bhikkhu thaddho hoti
atimānī, ayampi dhammo dovacassakaraṇo.(15)

17. Puna ca paraṃ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī2. Duppaṭinissaggī.
Yampāvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī, ayampi dhammo
dovacassakaraṇo. (16)

---------------------
1. Codito, machasaṃ 2. Ādhānaggāhī, machasaṃ

[BJT Page 232] [\x 232/]

Ime vuccantāvuso dovacassakaraṇā dhammā.

18. No cepi āvuso bhikkhu pavāreti: vadantu maṃ āyasmanto, vacanīyomhi āyasmantehīti.
So ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī
anusāsaniṃ. Atha kho naṃ sabrahmacārī vattabbañceva maññanti. Anusāsitabbañca
maññanti. Tasmiñca puggale vissāsaṃ āpajjitabbaṃ maññanti.

19. Katame cāvuso sovacassakaraṇā dhammā?

Idhāvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato. Yampāvuso bhikkhu
na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, ayampi dhammo sovacassakaraṇo.

20. Puna ca paraṃ āvuso bhikkhu anattukkaṃsako hoti aparavambhī. Yampāvuso bhikkhu
anattukkaṃsako hoti aparavambhī, ayampi dhammo sovacassakaraṇo.

21. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhābhibhūto. Yampāvuso bhikkhu
na kodhano hoti na kodhābhibhūto, ayampi dhammo sovacassakaraṇo.

22. Puna ca paraṃ āvuso bhikkhu kodhano hoti na kodhahetu upanāhī. Yampāvuso bhikkhu
na kodhano hoti na kodhahetu upanāhī, ayampi dhammo sovacassakaraṇo.

23. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī. Yampāvuso
bhikkhu na kodhano hoti na kodhahetu abhisaṅgī, ayampi dhammo sovacassakaraṇo.

24. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhasāmantā sāmantā vācaṃ
nicchāretā.Yampāvuso bhikkhu na kodhano hoti na kodhasāmantā vācaṃ nicchāretā, ayampi
dhammo sovacassakaraṇo.

25. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na paṭippharati.Yampāvuso
bhikkhu cudito codakena codakaṃ na paṭippharati, ayampi dhammo sovacassakaraṇo.

[BJT Page 234] [\x 234/]

26. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na apasādeti. Yampāvuso [PTS
Page 097] [\q 97/] bhikkhu cudito codakena codakaṃ na apasādeti, ayampi dhammo
sovacassakaraṇo.

27. Puna ca paraṃ āvuso bhikkhu cudito codakena codakassa na paccāropeti, yampāvuso
bhikkhu cudito codakena codakassa na paccāropeti ayampi dhammo sovacassakaraṇo.

28. Puna ca paraṃ āvuso bhikkhu cudito codakena na aññenaññaṃ paṭicarati, na bahiddhā
kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Yampāvuso bhikkhu
cudito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca
dosañca appaccayañca pātukaroti, ayampi dhammo sovacassakaraṇo.

29. Puna ca paraṃ āvuso bhikkhu cudito codakena apadāne sampāyati. Yampāvuso bhikkhu
cudito codakena apadāne sampāyati. Ayampi dhammo sovacassakaraṇo.

30. Puna ca paraṃ āvuso bhikkhu amakkhī hoti apaḷāsī. Yampāvuso bhikkhu amakkhī hoti
apaḷāsī. Ayampi dhammo sovacassakaraṇo.

31. Puna ca paraṃ āvuso bhikkhu anissukī hoti amaccharī. Yampāvuso bhikkhu anissukī
hoti amaccharī, ayampi dhammo sovacassakaraṇo.

32. Puna ca paraṃ āvuso bhikkhu asaṭho hoti amāyāvī. Yampāvuso bhikkhu asaṭho hoti
amāyāvī. Ayampi dhammo sovacassakaraṇo.

33. Puna ca paraṃ āvuso bhikkhu atthaddho hoti anatimānī. Yampāvuso bhikkhu atthaddho
hoti anatimānī, ayampi dhammo sovacassakaraṇo.

[BJT Page 236] [\x 236/]

34. Puna ca paraṃ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī.
Yampāvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī, ayampi
dhammo sovacassakaraṇo,

Ime vuccantāvuso sovacassakaraṇā dhammā.

35. Tatrāvuso bhikkhunā attanāva attānaṃ evaṃ anuminitabbaṃ:1 " yo khvāyaṃ puggalo
pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho
panassaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato, ahampassaṃ2 paresaṃ appiyo
amanāpo"ti evaṃ jānantenāvuso bhikkhunā na pāpiccho bhavissāmi na pāpikānaṃ icchānaṃ
vasaṃ gatoti cittaṃ uppādetabbaṃ.

36. "Yo khvāyaṃ puggalo attukkaṃsako paravambhī, ayaṃ me puggalo appiyo amanāpo.
Ahañceva kho panassaṃ attukkaṃsako paravambhī, ahampassaṃ paresaṃ appiyo
amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'anattukkaṃsako bhavissāmi aparavambhī 'ti
cittaṃ uppādetabbaṃ.

37. "Yo khvāyaṃ puggalo kodhano kodhābhibhūto ayaṃ me puggalo appiyo amanāpo.
Ahañceva kho panassaṃ kodhano kodhābhibhūto, ahampassaṃ paresaṃ appiyo amanāpo"ti.
Evaṃ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhābhibhūto'ti cittaṃ
uppādetabbaṃ.

38. "Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī, ayaṃ me puggalo appiyo amanāpo.
Ahañceva kho panassaṃ kodhano kodhahetu upanāhī, ahampassaṃ paresaṃ appiyo
amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhahetu
upanāhī'ti cittaṃ uppādetabbaṃ.

39. "Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī, ayaṃ me puggalo appiyo amanāpo.
Ahañceva kho panassaṃ kodhano kodhahetu abhisaṅgī, ahampassaṃ paresaṃ appiyo
amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhahetu
abhisaṅgī'ti cittaṃ uppādetabbaṃ.

--------------------
1. Anumānitabbaṃ, syā. 2. Ahampāssaṃ, machasaṃ.

[BJT Page 238] [\x 238/]

40. "Yo khvāyaṃ puggalo kodhano kodhasāmantā vācaṃ nicchāretā, ayaṃ me puggalo appiyo
amanāpo. Ahañceva kho panassaṃ kodhano kodhasāmantā vācaṃ nicchāretā, ahampassaṃ
paresaṃ appiyo amanāpo"ti. Evaṃ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi. Na
kodhasāmantā vācaṃ nicchāressāmī"ti cittaṃ uppādetabbaṃ.

41. "Yo khvāyaṃ puggalo cudito codakena paṭippharati ayaṃ [PTS Page 098] [\q 98/]
me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakaṃ paṭipphareyyaṃ,
ahampassaṃ paresaṃ appiyo amanāpo"ti, evaṃ jānantenāvuso bhikkhunā 'cudito codakena
codakaṃ na paṭippharissāmī"ti cittaṃ uppādetabbaṃ.

42. "Yo khvāyaṃ puggalo cudito codakena codakaṃ apasādeti. Ayaṃ me puggalo appiyo
amanāpo, ahañceva kho pana cudito codakena codakaṃ apasādeyyaṃ, ahampassaṃ paresaṃ
appiyo amanāpo"ti, evaṃ jānantenāvuso bhikkhunā 'cudito codakena codakaṃ na
apasādessāmī"ti cittaṃ uppādetabbaṃ.

43. "Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti, ayaṃ me puggalo appiyo
amanāpo, ahañceva kho pana cudito codakena codakassa paccāropeyyaṃ, ahampassaṃ
paresaṃ appiyo amanāpo"ti, evaṃ jānantenāvuso bhikkhunā 'cudito codakena codakassa na
paccāropessāmī"ti cittaṃ uppādetabbaṃ.

44. "Yo khvāyaṃ puggalo cudito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ
apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṃ me puggalo appiyo amanāpo,
ahañceva kho pana cudito codakena aññenaññaṃ paṭicareyyaṃ bahiddhā kathaṃ
apanāmeyyaṃ kopañca dosañca appaccayañca pātukareyyaṃ, ahampassaṃ paresaṃ appiyo
amanāpo"ti evaṃ jānantenāvuso bhikkhunā "cudito codakena na aññenaññaṃ paṭicarissāmi.
Na bahiddhā kathaṃ apanāmessāmi. Na kopañca dosañca appaccayañca pātukarissāmī"ti
cittaṃ uppādetabbaṃ.

[BJT Page 240] [\x 240/]

45. " Yo khvāyaṃ puggalo cudito codakena apadāne na sampāyati, ayaṃ me puggalo appiyo
amanāpo. Ahañceva kho pana cudito codakena apadāne na sampāyeyyaṃ, ahampassaṃ
paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā "cudito codakena apadāne
sampāyissāmi"ti cittaṃ uppādetabbaṃ.

46. "Yo khvāyaṃ puggalo makkhī paḷāsi, ayaṃ me puggalo appiyo amanāpo, ahañceva kho
panassaṃ makkhī paḷāsī, ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso
bhikkhunā " amakkhī bhavissāmi apaḷāsī"ti cittaṃ uppādetabbaṃ.

47. "Yo khvāyaṃ puggalo issukī maccharī, ayaṃ me puggalo appiyo amanāpo, ahañceva kho
panassaṃ issukī maccharī , ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso
bhikkhunā "anissukī bhavissāmi amaccharī"ti cittaṃ uppādetabbaṃ.

48. "Yo khvāyaṃ puggalo saṭho māyāvī , ayaṃ me puggalo appiyo amanāpo, ahañceva kho
panassaṃ saṭho māyāvī, ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso
bhikkhunā "asaṭho bhavissāmi amāyāvī"ti cittaṃ uppādetabbaṃ.
49. "Yo khvāyaṃ puggalo thaddho atimānī , ayaṃ me puggalo appiyo amanāpo, ahañceva
kho panassaṃ thaddho atimānī , ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ
jānantenāvuso bhikkhunā "atthaddho bhavissāmi anatimānī"ti cittaṃ uppādetabbaṃ.

50. "Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī, ayaṃ me
puggalo appiyo amanāpo, ahañceva kho panassaṃ sandiṭṭhiparāmāsī ādhānagāhī
duppaṭinissaggī, ahampassaṃ paresaṃ appiyo amanāpo"ti evaṃ jānantenāvuso bhikkhunā"
asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggīti" cittaṃ uppādetabbaṃ.

[BJT Page 242] [\x 242/]

51. Tatrāvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu khomhi
pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ
jānāti: "pāpiccho khomhi pāpikānaṃ icchānaṃ vasaṃ gato"ti. Tenāvuso bhikkhunā tesaṃ yeva
pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu
paccavekkhamāno evaṃ jānāti: " na khomhi pāpiccho na pāpikānaṃ icchānaṃ vasaṃ gato"ti,
tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu
dhammesu.

52. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu
khomhi attukkaṃsako paravambhī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "
attukkaṃsako khomhi paravambhī "ti. Tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ
akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ sace panāvuso [PTS Page 099] [\q 99/]
bhikkhu paccavekkhamāno evaṃ jānāti: " anattukkaṃsako khomhi aparavambhī "ti,
tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu
dhammesu.

53. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi kodhano kodhābhibhūto 'ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti:
"kodhano khomhi kodhābhibhūto"ti. Tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ
dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ
jānāti: "na khomhi kodhano na kodhābhibhūto"ti,1 tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

54. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu
khomhi kodhano kodhahetu upanāhī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti:
"kodhano khomhi kodhahetu upanāhī"ti. Tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ
akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno
evaṃ jānāti: "na khomhi kodhano na kodhahetu upanāhī"ti, tenāvuso bhikkhunā teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

-------------------
1. Na khomhi kodhano kodhābhibhūtoti, sīmu. Machasaṃ.

[BJT Page 244] [\x 244/]

55. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu
khomhi kodhahetu abhisaṅgī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti:
"kodhano khomhi kodhahetu abhisaṅgī"ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ
akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.Sace panāvuso bhikkhu paccavekkhamāno
evaṃ jānāti: "na khomhi kodhano na kodhahetu abhisaṅgī"ti, tenāvuso bhikkhunā
Teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

56. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi kodhano kodhasāmantā vācaṃ nicchāretā"ti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ jānāti: "kodhano khomhi kodhasāmantā vācaṃ nicchāretā"ti, tenāvuso bhikkhunā tesaṃ
yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu
paccavekkhamāno evaṃ jānāti: "na khomhi kodhano na kodhasāmantā vācaṃ nicchāretā"ti
tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu
dhammesu.

57. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi cudito codakena codakaṃ paṭippharāmī "ti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ jānāti: "cudito khomhi codakena codakaṃ paṭippharāmi "ti, tenāvuso bhikkhunā tesaṃ
yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu
paccavekkhamāno evaṃ jānāti: " cūdito khomhi codakena codakaṃ na paṭipparāmi"ti
tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu
dhammesu.

58. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi cudito codakena codakaṃ apasādemī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ
jānāti: "cūdito khomhi codakena codakaṃ apasādemī"ti, tenāvuso bhikkhunā tesaṃ yeva
pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu
paccavekkhamāno evaṃ jānāti: "cudito khomhi codakena codakaṃ na apasādemī"ti tenāvuso
bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 246] [\x 246/]

59. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi cudito codakena codakassa paccāropemi"ti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ jānāti: "cudito khomhi codakena codakassa paccāropemī "ti, tenāvuso bhikkhunā tesaṃ
yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu
paccavekkhamāno evaṃ jānāti: " cudito khomhi codakena codakassa na paccāropemī"ti
tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu
dhammesu.

60. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi cudito codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca
dosañca appaccayañca pātukaromī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti:
"cudito khomhi codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca
dosañca appaccayañca pātukaromī "ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ
akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno
evaṃ jānāti: "cudito khomhi codakena na aññenaññaṃ paṭicarāmi. Na bahiddhā kathaṃ
apanāmemi. Na kopañca dosañca appaccayañca pātukaromī "ti, tenāvuso bhikkhunā teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

61. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi cudito codakena apadāne na sampāyāmī "ti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ jānāti: "cudito khomhi codakena apadāne na sampāyāmī"ti, tenāvuso bhikkhunā tesaṃ
yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu
paccavekkhamāno evaṃ jānāti: " cudito khomhi codakena apadāne sampāyāmī "ti, tenāvuso
bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 248] [\x 248/]

62. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu
khomhi makkhī paḷāsī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: "makkhī
khomhi paḷāsī"ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " amakkhī
khomhi apaḷāsī" ti. Tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ
ahorattānusikkhinā kusalesu dhammesu.
63. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi issukī maccharī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: " issukī
khomhi maccharī" ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhū paccavekkhamāno evaṃ jānāti:" anissukī
khomhi amaccharī "ti. Tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ
ahorattānusikkhinā kusalesu dhammesu.

64. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu
khomhi saṭho māyāvī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: " saṭho
khomhi māyāvī "ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " asaṭho
khomhi amāyāvī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṃ
ahorattānusikkhinā kusalesu dhammesu.

65. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: " kinnu
khomhi thaddho atimānīti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: " thaddho
khomhi atimānī "ti, tenāvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ jānāti: " atthaddho
khomhi anatimānī "ti, tenāvuso bhikkhunā teneva pīti pāmojjena vihātabbaṃ
ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 250] [\x 250/]

66. Puna ca paraṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: "kinnu
khomhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī "ti. Sace āvuso bhikkhu
paccavekkhamāno evaṃ jānāti: " sandiṭṭhiparāmāsī khomhi ādhānagāhī duppaṭinissaggī "ti,
tenāvuso [PTS Page 100] [\q 100/] bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ
dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno evaṃ
jānāti: " asandiṭṭhiparāmāsī khomhi anādhānagāhī suppaṭinissaggī "ti, tenāvuso bhikkhunā
teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

67. Sace āvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne
attani samanupassati, tenāvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno sabbepime
pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

68. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko1 ādāse vā pariyodāte
acche vā udapatte2 sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā
aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ
vā aṅgaṇaṃ vā teneva attamano hoti: " lābhā vata me, parisuddhaṃ vata me"ti. Evameva kho
āvuso sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani
samanupassati, tenāvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso bhikkhu paccavekkhamāno sabbepime
pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesūti.

Idamavocāyasmā mahāmoggallāno, attamanā te bhikkhū āyasmato mahāmoggallānassa
bhāsitaṃ abhinandunti. [PTS Page 101] [\q 101/]

Anumānasuttaṃ pañcamaṃ.

--------------------
1. Maṇḍanajātiko, machasaṃ 2. Udakapatte, machasaṃ.
[BJT Page 252] [\x 252/]

1.2.6

Cetokhilasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā1 appahīnā, pañca cetaso
vinibandhā2 asamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ
āpajjissatīti netaṃ ṭhānaṃ vijjati.

3. Katamassa3 pañca cetokhilā appahīnā honti ?

Idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so
bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ
na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetokhilo appahīno hoti.

4. Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na
sampasīdati. Yo so bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na
sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ
na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ dutiyo cetokhilo
appahīno hoti.

5. Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na
sampasīdati. Yo so bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na
sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ
na namati, ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ tatiyo cetokhilo
appahīno hoti.

---------------------
1. Cetokhīlā, syā. 2.Vinibaddhā, sīmu. 3. Katamāssa, machasaṃ.

[BJT Page 254] [\x 254/]

6. Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na
sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na
sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ
na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetokhilo
appahīno hoti.

7. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto
khilajāto1. Yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto
khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na
namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetokhilo
appahīno hoti.

Imassa2 pañca cetokhilā appahīnā honti.

8. Katamassa pañca cetaso vinibandhā asamucchinnā honti?

Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando3 avigatapemo avigatapipāso
avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāme avītarāgo hoti avigatachando
avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhātāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya
padhānāya, evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. [PTS Page 102]
[\q 102/]

9. Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo
avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāye avītarāgo hoti
avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na
namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya. Evamassāyaṃ dutiyo cetaso vinibandho asamucchinno hoti.

-----------------------
1. Khīlajāto, syā. 2. Imāssa, machasaṃ. 3.Avigatacchando, machasaṃ.

[BJT Page 256] [\x 256/]

10. Puna ca paraṃ bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo
avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu rūpe avītarāgo hoti
avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na
namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya. Evamassāyaṃ tatiyo cetaso vinibandho asamucchinno hoti.

11. Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ
passasukhaṃ1 middhasukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaṃ
udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati,
tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati
ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ catuttho cetaso vinibandho
asamucchinno hoti.

12. Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ
carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi
devaññataro vāti. Yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya
brahmacariyaṃ carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariye vā devo vā
bhavissāmi devaññataro vāti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya
padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ
pañcamo cetaso vinibandho asamucchinno hoti.

Imassa pañca cetaso vinibandhā asamucchinnā honti.

13. Yassa kassa ci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso
vinibandhā asamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ āpajjissatīti
netaṃ ṭhānaṃ vijjati.

---------------------
1.Phassasukhaṃ, katthaci.

[BJT Page 258] [\x 258/]

14. Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā
susamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti
ṭhānametaṃ vijjati.

15. Katamassa pañca cetokhilā pahīnā honti?

Idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so
bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati. Adhimuccati, sampasīdati, tassa
cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya
anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetokhilo pahīno hoti.

16. Puna ca paraṃ bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati
sampasīdati. Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati
sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ
namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ dutiyo cetokhilo pahīno
hoti.

17. Puna ca paraṃ bhikkhave bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati
sampasīdati. Yo so bhikkhave bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati
sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ
namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ tatiyo cetokhilo pahīno
hoti.

18. Puna ca paraṃ bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati
sampasīdati. Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati
sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ
namati [PTS Page 103] [\q 103/] ātappāya anuyogāya sātaccāya padhānāya,
evamassāyaṃ catuttho cetokhilo pahīno hoti.

[BJT Page 260] [\x 260/]

19. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto
akhilajāto.1 Yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto
akhilajāto, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati
ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetokhilo pahīno hoti.

Imassa pañca cetokhilā pahīnā honti.

20. Katamassa pañca cetaso vinibandhā susamucchinnā honti?

Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso
vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāme vītarāgo hoti vigatachando
vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya
anuyogāya sātacacāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya
padhānāya. Evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti.

21. Puna ca paraṃ bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo
vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāye vītarāgo hoti
vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati
ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya
sātaccāya padhānāya. Evamassāyaṃ dutiyo cetaso vinibandho susamucchinno hoti.

22. Puna ca paraṃ bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo
vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu rūpe vītarāgo hoti
vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati
ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya
sātaccāya padhānāya. Evamassāyaṃ tatiyo cetaso vinibandho susamucchinno hoti.

----------------------
1. Na anattamano anāhatacitto akhilajāto, machasaṃ. Na anattamano na āhatacitto na
akhilajāto, sasa syā,
[BJT Page 262] [\x 262/]

23. Puna ca paraṃ bhikkhave bhikkhu na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā
seyyasukhaṃ passasukhaṃ1 middhasukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu na
yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto
viharati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati
ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ catuttho cetaso vinibandho
susamucchinno hoti.

24. Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ
carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi
devaññataro vāti. Yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya
brahmacariyaṃ carati: imināhaṃ sīlena vā vatena vā tapena vā brahmacariye vā devo vā
bhavissāmi devaññataro vāti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya.
Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetaso
vinibandho susamucchinno hoti.

Imassa pañca cetaso vinibandhā susamucchinnā honti.

25. Yassa kassa ci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā, ime pañca cetaso
vinibandhā susumucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ
āpajjissatīti ṭhānametaṃ vijjati.

26. So chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ussoḷhiyeva1
pañcamī.

27. Sa kho so bhikkhave evaṃ ussoḷhī [PTS Page 104] [\q 104/]
pannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya,2 bhabbo sambodhāya, bhabbo
anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā
dasa va dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā
paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vatime kukkuṭapotakā
pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā
abhinibbhijjeyyunti. Atha kho bhabbāva te kukkuṭa potakā pādanakhasikhāya vā
mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Evameva kho
bhikkhave evaṃ ussoḷhī pannarasaṅgasamannāgato bhikkhu bhabbo sambodhāya, bhabbo
abhinibbhidāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cetokhilasuttaṃ chaṭṭhaṃ.

---------------------
1. Ussoḷhīyeva, machasaṃ 2.Abhinibbidāya, machasaṃ.

[BJT Page 264] [\x 264/]

1.2.7

Vanapatthasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhavā etadavoca:

2. Vanapatthapariyāyaṃ vo bhikkhave desissāmi taṃ suṇātha, sādhukaṃ manasi karotha,
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

3. Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ
vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ
na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca khome 1 pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.
Tena bhikkhave bhikkhunā iti [PTS Page 105] [\q 105/] paṭisañcikkhitabbaṃ: " ahaṃ kho
imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato
anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca
āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi.
Ye ca khome pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti.
Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasa bhāgaṃ vā tamhā vanapatthā
pakkamitabbaṃ, na vatthabbaṃ.

4. Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ
vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ
na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca
anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā
samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ
vanapatthaṃ upanissāya viharāmi.Tassa me imaṃ vanapatthaṃ upanissāya viharato
anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca
āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi.

----------------------
1.Yecime katthaci.

[BJT Page 266] [\x 266/]

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na
piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ
pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca
pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā
saṅkhāpi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.

5. Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ
vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā , te kasirena
samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: [PTS Page 106] [\q
106/] "ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati.
Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ
anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na
kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā
anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na
gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ
vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ vanapatthe
vatthabbaṃ, na pakkamitabbaṃ.

6. Idha pana bhikkhave bhikkhu aññataraṃ vanapattha upanissāya viharati. Tassa taṃ
vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ.

[BJT Page 268] [\x 268/]

"Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya
viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca
āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye
ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana
gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave
bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.

7. Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati. Tassa taṃ gāmaṃ
upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ gāmaṃ upanissāya
viharāmi. Tassa me imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena
jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā,
te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasa bhāgaṃ
vā tamhā gāmā pakkamitabbaṃ, na vatthabbaṃ

Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati. Tassa taṃ gāmaṃ
upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ
gāmaṃ upanissāya viharāmi.Tassa me imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva
sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na
parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho
ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na
piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ
pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca
pana imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca
cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca
anuttaraṃ yogakkhemaṃ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā
gāmantā pakkamitabbaṃ, na vatthabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati. Tassa taṃ gāmaṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati.
Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ
anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena
samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ
gāmaṃ upanissāya viharāmi. Tassa me imaṃ gāmaṃ upanissāya viharato anupaṭṭhitā ceva
sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime
pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na
kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā
anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na
gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana imaṃ
gāmaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ gāme
vatthabbaṃ, na pakkamitabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati. Tassa taṃ gāmaṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati.
Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ
anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ.

"Ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi. Tassa me imaṃ gāmaṃ upanissāya viharato
anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā
parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho
ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana
gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave
bhikkhunā yāvajīvampi tasmiṃ gāme vatthabbaṃ, na pakkamitabbaṃ.

Idha bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati. Tassa taṃ nigamaṃ
upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime 1 pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ nigamaṃ upanissāya
viharāmi. Tassa me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena
jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā,
te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā
tamhā nigamā pakkamitabbaṃ, na vatthabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati. Tassa taṃ nigamaṃ
upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ
nigamaṃ upanissāya viharāmi.Tassa me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā
ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na
parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho
ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na
piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ
pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca
pana me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī " ti. Tena bhikkhave bhikkhunā
saṅkhāpi tamhā nigamā pakkamitabbaṃ, na vatthabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati. Tassa taṃ nigamaṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati.
Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ
anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena
samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ
nigamaṃ upanissāya viharāmi. Tassa me imaṃ nigamaṃ upanissāya viharato anupaṭṭhitā
ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime
pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na
kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā
anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na
gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ
nigamaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ nigame
vatthabbaṃ, na pakkamitabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati. Tassa taṃ nigamaṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati.
Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ
anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ.

"Ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi. Tassa me imaṃ nigamaṃ upanissāya
viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca
āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye
ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana
gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave
bhikkhunā yāvajīvampi tasmiṃ nigame vatthabbaṃ, na pakkamitabbaṃ.

Idha bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati. Tassa taṃ nagaraṃ
upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ nagaraṃ upanissāya
viharāmi. Tassa me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena
jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā,
te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā
tamhā nagarā pakkamitabbaṃ, na vatthabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati. Tassa taṃ nagaraṃ
upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ
nagaraṃ upanissāya viharāmi. Tassa me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva
sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na
parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho
ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na
piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ
pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca
pana me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī " ti. Tena bhikkhave bhikkhunā
saṅkhāpi tamhā nagarā pakkamitabbaṃ, na vatthabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati. Tassa taṃ nagaraṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati.
Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ
anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena
samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ
nagaraṃ upanissāya viharāmi. Tassa me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva
sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime
pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na
kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā
anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na
gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ
nagaraṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ nagare
vatthabbaṃ, na pakkamitabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati. Tassa taṃ nagaraṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati.
Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ
anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ. "Ahaṃ kho imaṃ
nagaraṃ upanissāya viharāmi. Tassa me imaṃ nagaraṃ upanissāya viharato anupaṭṭhitā ceva
sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime
pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana
gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave
bhikkhunā yāvajīvampi tasmiṃ nagare vatthabbaṃ, na pakkamitabbaṃ.
Idha bhikkhave bhikkhu aññataraṃ janapadaṃ upanissāya viharati. Tassa taṃ janapadaṃ
upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ janapadaṃ upanissāya
viharāmi. Tassa me imaṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena
jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā,
te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā
tamhā janapadā pakkamitabbaṃ, na vatthabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ janapadaṃ upanissāya viharati. Tassa taṃ
janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ,"ahaṃ kho imaṃ
janapadaṃ upanissāya viharāmi.Tassa me imaṃ janapadaṃ upanissāya viharato anupaṭṭhitā
ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na
parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho
ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na
piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ
pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca
pana me imaṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī" ti tena bhikkhave bhikkhunā
saṅkhāpi tamhā janapadā pakkamitabbaṃ, na vatthabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ janapadaṃ upanissāya viharati. Tassa taṃ
janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena
samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ
janapadaṃ upanissāya viharāmi. Tassa taṃ janapadaṃ upanissāya viharato anupaṭṭhitā ceva
sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime
pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na
kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā
anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na
gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ
janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ janapade
vatthabbaṃ, na pakkamitabbaṃ.

Idha pana bhikkhave bhikkhu aññataraṃ janapadaṃ upanissāya viharati. Tassa taṃ
janapadaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ.
"Ahaṃ kho imaṃ janapadaṃ upanissāya viharāmi. Tassa me imaṃ janapadaṃ upanissāya
viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca
āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye
ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana
gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave
bhikkhunā yāvajīvampi tasmiṃ janapade vatthabbaṃ, na pakkamitabbaṃ.

8. Idha pana pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ
puggalaṃ upanissāya viharato [PTS Page 107] [\q 107/] anupaṭṭhitā ceva sati na
upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ
gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime
pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: " ahaṃ kho imaṃ puggalaṃ upanissāya
viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena
jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā,
te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā
puggalo anāpucchā pakkamitabbaṃ1 nānubandhitabbo.

9. Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ
puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na
samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:

-------------------
1. Pakkamitabbo, syā pu ci

[BJT Page 270] [\x 270/]

"Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya
viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṃ na samādhiyati.
Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ
nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā.
Cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te appakasirena
samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na
piṇḍapātahetu agārasmā anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ
pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca
pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti.
Asamāhitañca cittaṃ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā
saṅkhāpi so puggalo āpucchā pakkamitabbaṃ1 nānubandhitabbo.

10. Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ
puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti.Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena
samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ
puggalaṃ upanissāya [PTS Page 108] [\q 108/] viharāmi tassa me imaṃ puggalaṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati.
Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ
anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te kasirena samudāgacchanti. Na
kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito. Na piṇḍapātahetu agārasmā
anagāriyaṃ pabbajito. Na senāsanahetu agārasmā anagāriyaṃ pabbajito. Na
gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ
puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi so puggalo
anubandhitabbo, na pakkamitabbaṃ1

--------------------
1. Anāpucchā pakkamitabbo,syā,

[BJT Page 272] [\x 272/]

10. Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ
puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṃ
samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā:
cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena
samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "ahaṃ kho imaṃ
puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā
ceva sati upaṭṭhāti. Asamāhitañca cittaṃ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime
pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya
bhesajjaparikkhārā, te appakasirena samudāgacchanti"ti. Tena bhikkhave bhikkhunā
yāvajīvampi so puggalo anubandhitabbo, na pakkamitabbaṃ api panujjamānenapīti:

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Vanapatthasuttaṃ sattamaṃ.

1.2.8.

Madhupiṇḍikasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya
pāvisi, kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena
mahāvanaṃ tenupasaṅkami divāvihārāya. Mahāvanaṃ ajjhogahetvā1 beluvalaṭṭhikāya2 mūle
divāvihāraṃ nisīdi. Daṇḍapāṇīpi kho sakko jaṅghāvihāraṃ anucaṅkamamāno
anuvicaramāno yena mahāvanaṃ tenupasaṅkami. Mahāvanaṃ ajjhogahetvā yena
beluvalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho daṇḍapāṇī sakko bhagavantaṃ etadavoca:

--------------------
1. Ajjhogāhetvā, machasaṃ. 2. Veluvalaṭṭhikāya, syā.

[BJT Page 274] [\x 274/]

" Kiṃvādī samaṇo, kimakkhāyī"ti?

" Yathāvādī kho āvuso sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ
viharantaṃ taṃ brāhmaṇaṃ akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā
nānusenti. Evaṃ vādī kho ahaṃ āvuso evamakkhāyī"ti. Evaṃ vutte daṇḍapāṇī sakko sīsaṃ
[PTS Page 109] [\q 109/] okampetvā jivhaṃ nillāḷetvā1 tivisākhaṃ naḷāṭikaṃ naḷāṭe
vuṭṭhāpetvā daṇḍamolubbha pakkāmi.

2. Atha kho bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito yena nigrodhārāmo
tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū
āmantesi: idhāhaṃ bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
kapilavatthuṃ piṇḍāya pāvisiṃ. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkamiṃ divāvihārāya. Mahāvanaṃ
ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ. Daṇḍapāṇīpi kho bhikkhave
sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami.
Mahāvanaṃ ajjhogahetvā yena beluvalaṭṭhikā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā
mama saddhiṃ2 sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā daṇḍamolubbha
ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave daṇḍapāṇī sakko maṃ etadavoca: " ki
vādī samaṇo, kimakkhāyī"ti?

3. Evaṃ vutte ahaṃ bhikkhave daṇḍapāṇiṃ sakkaṃ etadavocaṃ: "yathāvādī kho āvuso
sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na
kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ
akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃ vādī kho
ahaṃ āvuso evamakkhāyī"ti. Evaṃ vutte bhikkhave daṇḍapāṇī sakko sīsaṃ okampetvā
jivhaṃ nillāḷetvā tivisākhaṃ naḷāṭikaṃ naḷāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmīti.

4. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: " kiṃvādī pana bhante bhagavā
sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na
kenaci loke viggayha tiṭṭhati? Kathañca pana bhante bhagavantaṃ kāmehi visaṃyuttaṃ
viharantaṃ taṃ brāhmaṇaṃ akathaṅkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā
nānusentī"ti.

-------------------
1. Nillāṭetvā, machasaṃ 2. Mayā saddhiṃ,machasaṃ

[BJT Page 276] [\x 276/]

5 Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi
abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ,1 esevanto rāgānusayānaṃ. Esevanto
paṭighānusayānaṃ. Esevanto [PTS Page 110] [\q 110/] diṭṭhānusayānaṃ. Esevanto
vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto
avijjānusayānaṃ. Esevanto daṇḍādānasatthādānakalahaviggahavivāda
tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantīti.
Idamavoca bhagavā, idaṃ vatvā2 sugato uṭṭhāyāsanā vihāraṃ pāvisi.

6. Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: " idaṃ kho no āvuso
bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ
paviṭṭho: yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi
abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ,1 esevanto rāgānusayānaṃ. Esevanto
paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto
mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto
daṇḍādānasatthādānakalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete
pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Ko nu kho imassa bhagavatā saṅkhittena
uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā"ti.

7. Atha kho tesaṃ bhikkhūnaṃ etadahosi: " ayaṃ ceva āyasmā mahākaccāno satthu ceva
saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa
bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena
atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma,
upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā"ti.

------------------
1.Ajjhositabbaṃ, machasaṃ 2. Vatvāna, machasaṃ.

[BJT Page 278] [\x 278/]

8. Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu. Upasaṅkamitvā
āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Samamodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ
mahākaccānaṃ etadavocuṃ: idaṃ kho no āvuso kaccāna bhagavā saṅkhittena uddesaṃ
uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. " Yatonidānaṃ
bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ
abhivaditabbaṃ ajjhosetabbaṃ, esevanto rāgānusayānaṃ. Esevanto paṭighānusayānaṃ.
Esevanto diṭṭhānusayānaṃ esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ.
Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna
kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ.Etthete pāpakā akusalā dhammā
aparisesā nirujjhantī"ti. Tesaṃ no āvuso kaccāna amhākaṃ acirapakkantassa bhagavato
etadahosi: "idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ
avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: yatonidānaṃ bhikkhu purisaṃ
papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ
ajjhosetabbaṃ, esevanto rāgānusayānaṃ. Esevanto paṭighānusayānaṃ. Esevanto
diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto
bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna
kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ.Etthete pāpakā akusalā dhammā
aparisesā nirujjhantī "ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa
vitthārena atthaṃ vibhajeyyāti? Tesaṃ no āvuso kaccāna amhākaṃ etadahosi: ayaṃ kho
āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrambhacārīnaṃ.
[PTS Page 111] [\q 111/] pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena
uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna
mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ
mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā "ti. Vibhajatāyasmā mahākaccānoti.

9. Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ
pariyesitabbaṃ maññeyya, evaṃ sampadamidaṃ, āyasmantānaṃ satthari sammukhībhūte taṃ
bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So hāvuso bhagavā
jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā,
pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi, tathāgato. So ceva panetassa kālo
ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha. Yathā no bhagavā vyākareyya,
tathā naṃ dhāreyyāthāti.

10. Addhāvuso kaccāna bhagavā jānaṃ jānāti, passaṃ passati. Cakkhubhūto ñāṇabhūto,
dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi.
Tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ
paṭipuccheyyāma. Yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāma.

[BJT Page 280] [\x 280/]

Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ
sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā
mahākaccāno agarukatvāti.

11. Tenahāvuso suṇātha, sādhukaṃ manasi karotha, bhāsisasāmī ti. Evamāvusoti kho te
bhikkhū āyasmato mahākaccānassa paccassosuṃ āyasmā mahākaccāno etadavoca: yaṃ kho
no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā
vihāraṃ paviṭṭho, " yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha
ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ, esevanto rāgānusayānaṃ. Esevanto
paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto
mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto
daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete
pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Imassa kho ahaṃ āvuso bhagavatā
saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ
ājānāmi:

12. Cakkhuñcāvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.
Phassapaccayā vedanā. Yaṃ vedeti, taṃ [PTS Page 112] [\q 112/] sañjānāti. Yaṃ sañjānāti
taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti tato nidānaṃ purisaṃ
papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu.
Sotañcāvuso paṭicca sadde ca uppajjati sotaviññāṇaṃ tiṇṇaṃ saṅgati phasso. Phassapaccayā
vedanā. Yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti.
Yaṃ papañceti. Tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti
atītānāgatapaccuppannesu sotaviññeyyesu saddesu. Ghānañcāvuso paṭicca gandhe ca
uppajjati ghānaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti, taṃ
sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti.
Tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu
ghānaviññeyyesu gandhesu. Jivhañcāvuso paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ
saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti taṃ vitakketi.
Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti. Tatonidānaṃ purisaṃ papañcasaññāsaṅkhā
samudācaranti atītānāgatapaccuppannesu jivhāviññeyyesu rasesu. Kāyañcāvuso paṭicca
phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ
vedeti, taṃ sañjānāti. Yaṃ sañjānāti taṃ vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti
tato nidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu
kāyaviññeyyesu phoṭṭhabbesu. Manañcāvuso paṭicca dhamme ca uppajjati manoviññāṇaṃ.
Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Yaṃ vedeti taṃ sañjānāti. Yaṃ sañjānāti taṃ
vitakketi. Yaṃ vitakketi taṃ papañceti. Yaṃ papañceti tatonidānaṃ purisaṃ
papañcasaññāsaṅkhā samudācaranti. Atītānāgatapaccuppannesu manoviññeyyesu
dhammesu.

13. So vatāvuso cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ
paññāpessatīti ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti
ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati
saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā
sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.

[BJT Page 282] [\x 282/]

14. So vatāvuso sotasmiṃ sati sadde sati sotaviññāṇe sati phassapaññattiṃ paññāpessatīti
ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Saññāpaññattiyā
sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā sati
papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.

So vatāvuso ghānasmiṃ sati gandhe sati ghānaviññāṇe sati phassapaññattiṃ paññāpessatīti
ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Saññāpaññattiyā
sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā sati
papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.

So vatāvuso jivhāya sati rase sati jivhāviññāṇe sati phassapaññattiṃ paññāpessatīti
ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Saññāpaññattiyā
sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā sati
papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.

So vatāvuso kāyasmiṃ sati phoṭṭhabbe sati kāyaviññāṇe sati phassapaññattiṃ
paññāpessatīti ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti
ṭhānametaṃ vijjati. Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati, vitakkapaññattiyā
sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.

So vatāvusomanasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti
ṭhānametaṃ vijjati. Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati.
Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānametaṃ vijjati saññāpaññattiyā
sati vitakkapaññattiṃ paññāpessatīti ṭhānametaṃ vijjati. Vitakkapaññattiyā sati
papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññā pessatīti ṭhānametaṃ vijjati.

15. So vatāvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ
paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti
netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ
vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati,
vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ
ṭhānaṃ vijjati.

16. So vatāvuso sotasmiṃ asati sadde asati sotaviññāṇe asati phassapaññattiṃ paññāpessatīti
netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ
vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati,
vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ
ṭhānaṃ vijjati.

So vatāvuso ghānasmiṃ asati gandhe asati ghānaviññāṇe asati phassapaññattiṃ
paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti
netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ
vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati,
vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ
ṭhānaṃ vijjati.

So vatāvuso jivhāya asati rase asati jivhāviññāṇe asati phassapaññattiṃ paññāpessatīti netaṃ
ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati. Saññāpaññattiyā
asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati
papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.

So vatāvuso kāyasmiṃ asati phoṭṭhabbe asati kāyaviññāṇe asati phassapaññattiṃ
paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti
netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ
vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati,
vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ
ṭhānaṃ vijjati.

So vatāvuso manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ
paññāpessatīti netaṃ ṭhānaṃ vijjati. Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti
netaṃ ṭhānaṃ vijjati. Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti netaṃ ṭhānaṃ
vijjati. Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti netaṃ
ṭhānaṃ vijjati.

[BJT Page 284] [\x 284/]

17. Yaṃ kho no āvuso bhagavā [PTS Page 113] [\q 113/] saṅkhittena uddesaṃ uddisitvā
vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, " yatho nidānaṃ bhikkhu
purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ
ajjhosetabbaṃ, esevanto rāgānusayānaṃ esevanto paṭighānusayānaṃ. Esevanto
diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto
bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna
kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā
aparisesā nirujjhantī 'ti. Imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca
pana tumhe āyasmanto bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha.
Yathā no bhagavā vyākaroti tathā naṃ dhāreyyāthāti.

18. Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

19. " Yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ
avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, " yatho nidānaṃ bhikkhu purisaṃ
papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ
ajjhosetabbaṃ, esevanto rāgānusayānaṃ esevanto paṭighānusayānaṃ. Esevanto
diṭṭhānusayānaṃ. Esevanto vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto
bhavarāgānusayānaṃ. Esevanto avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna
kalahaviggahavivāda tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā
aparisesā nirujjhantī 'ti. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi: "
idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā
uṭṭhāyāsanā vihāraṃ paviṭṭho, ' yatho nidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā
samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhosetabbaṃ, esevanto
rāgānusayānaṃ esevanto paṭighānusayānaṃ. Esevanto diṭṭhānusayānaṃ esevanto
vicikicchānusayānaṃ. Esevanto mānānusayānaṃ. Esevanto bhavarāgānusayānaṃ. Esevanto
avijjānusayānaṃ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda
tuvantuvampesuññamusāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti.
Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ
avibhattassa vitthārena atthaṃ vibhajeyyā"ti.

[BJT Page 286] [\x 286/]

" Tesaṃ no bhante amhākaṃ etadahosi: ayaṃ kho āyasmā mahā kaccāno satthu ceva
saṃvaṇṇito. Sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa
bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena
atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma,
upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā"ti.

21. " Atha kho mayaṃ bhante yenāyasmā mahākaccāno tenupasaṅkamimha. Upasaṅkamitvā
āyasmantaṃ [PTS Page 114] [\q 114/] mahākaccānaṃ etamatthaṃ paṭipucchimha. Tesaṃ
no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi byañjanehi attho
vibhatto"ti.

22. Paṇḍito bhikkhave mahākaccāno, mahāpañño bhikkhave mahākaccāno. Mañcepi tumhe
bhikkhave etamatthaṃ paṭipuccheyyātha, ahampi naṃ evamevaṃ vyākareyyaṃ, yathā taṃ
mahākaccānena vyākataṃ eso cevetassa attho, evañca naṃ dhārethāti.

23. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: seyyathāpi bhante puriso
jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya labhetheva
sāduṃ rasaṃ asecanakaṃ, evameva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa
dhammapariyāyassa paññāya atthaṃ upaparikkheyya labhetheva attamanataṃ labhetha
cetaso pasādaṃ. Ko nāmo ayaṃ bhante dhammapariyāyoti? Tasmātiha tvaṃ ānanda, imaṃ
dhammapariyāyaṃ madhupiṇḍikapariyāyotveva naṃ dhārehīti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Madhupiṇḍikasuttaṃ aṭṭhamaṃ.

[BJT Page 288] [\x 288/]

1.2.9

Dvedhāvitakkasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
yannūnāhaṃ dvedhā1 katvā dvedhā katvā vitakke vihareyyanti. So kho ahaṃ bhikkhave yo
cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko, imaṃ ekaṃ bhāgamakāsiṃ.
Yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko, imaṃ dutiyaṃ
bhāgamakāsiṃ.

3. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato [PTS Page 115]
[\q 115/] uppajjati kāmavitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ kāmavitakko.
So ca kho attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi
saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Attavyābādhāya
saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. Paravyābādhāya
saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati ubhayavyābādhāya
saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko
vighātapakkhiko anibbānasaṃvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṃ
gacchati. So kho ahaṃ bhikkhave uppannuppannaṃ kāmavitakkaṃ pajahameva2
vinodameva'3 byanteva 4 naṃ akāsiṃ.

4. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati
byāpādavitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ byāpādavitakko. So ca kho
attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhayapi saṃvattati,
paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Attavyābādhāya saṃvattatītipi me
bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. Paravyābādhāya saṃvattatītipi me
bhikkhave paṭisañcikkhato abbhatthaṃ gacchati ubhayavyābādhāya saṃvattatītipi me
bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapakkhiko
anibbānasaṃvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ
bhikkhave uppannuppannaṃ byāpādavitakkaṃ pajahameva2 vinodameva'3 byanteva 4 naṃ
akāsiṃ.

Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati
vihiṃsāvitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ vihiṃsāvitakko. So ca kho
attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati,
saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Attavyābādhāya
saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. Paravyābādhāya
saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati ubhayavyābādhāya
saṃvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko
vighātapakkhiko anibbānasaṃvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṃ
gacchati. So kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsāvitakkaṃ pajahameva2
vinodameva'3 byanteva 4 naṃ akāsiṃ.

------------------
1. Dvidhā, machasaṃ, 2 pajahāmeva, sīmu. Pajjahameva, syā. 3. Vinodemeva, sīmu.
Vinodanameva, syā. 4. Byantameva, machasaṃ, syā.

[BJT Page 290] [\x 290/]

5. Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti
cetaso. Kāmavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi
nekkhammavitakkaṃ. Kāmavitakkaṃ bahulamakāsi. Tassa taṃ kāmavitakkāya cittaṃ namati.
Byāpādavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi
abyāpādavitakkaṃ. Byāpādavitakkaṃ bahulamakāsi. Tassa taṃ byāpādavitakkāya cittaṃ
namati. Vihiṃsāvitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi
avihiṃsāvitakkaṃ. Vihiṃsāvitakkaṃ bahulamakāsi. Tassa taṃ vihiṃsāvitakkāya cittaṃ namati.

6. Seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako
gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya1 sannirundheyya2
sannivāreyya. Taṃ kissa hetu? Passati hi so bhikkhave gopālako tatonidānaṃ vadhaṃ vā
bandhaṃ3 vā jāniṃ vā garahaṃ vā. Evameva kho ahaṃ bhikkhave addasaṃ akusalānaṃ
dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ
vodānapakkhaṃ.
[PTS Page 116] [\q 116/]

7. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati
nekkhammavitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ nekkhammavitakko. So ca
kho nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya
saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Rattiñcepi naṃ bhikkhave
anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Divasañcepi naṃ
bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
Rattindivañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ
samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya.
Kāye kilante4 cittaṃ ūhaññeyya.5 Ūhate 6 citte ārā cittaṃ samādhimhāti. So kho ahaṃ
bhikkhave ajjhattameva cittaṃ saṇṭhapemi sannisādemi7 ekodiṃ8 karomi samādahāmi. Taṃ
kissa hetu: mā me cittaṃ ūhaññī ti.9

-------------------
1. Paṭikoṭeyya, machasaṃ, paṭikoṭṭeyya, syā, 2 .Sanniruddheyya, syā. 3.
Bandhanaṃ,machasaṃ 4. Kilamatte, katthaci 5. Ohaññeyya,syā. 6. Ohate,syā 7.Sannisīdemi.
Syā 8. Ekodi,[PTS 9.] Ugghāṭīti, syā. Uhanīti,[PTS]

[BJT Page 292] [\x 292/]

8. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati
abyāpādavitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ abyāpādavitakko. So ca kho
nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya
saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Rattiñcepi naṃ bhikkhave
anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Divasañcepi naṃ
bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
Rattindivañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ
samanupassāmi. Api ca kho me ciraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye
kilante cittaṃ ūhaññeyya. Citte ūhate ārā cittaṃ samādhimhāti. So kho ahaṃ bhikkhave
ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi. Taṃ kissa hetu:
mā me cittaṃ ūhaññī ti.

Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati
avihiṃsāvitakko. So evaṃ pajānāmi: uppanno kho me ayaṃ avihiṃsāvitakko. So ca kho
nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya
saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Rattiñcepi naṃ bhikkhave
anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi. Divasañcepi naṃ
bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
Rattindivañcepi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ
samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya.
Kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhāti. So kho ahaṃ bhikkhave
ajjhattameva cittaṃ saṇṭhapemi sannisādemi7 ekodiṃ8 karomi samādahāmi. Taṃ kissa hetu:
mā me cittaṃ ūhaññī ti.9

9. Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti
cetaso nekkhammavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi
kāmavitakkaṃ. Nekkhammavitakkaṃ bahulamakāsi. Tassa taṃ nekkhammavitakkāya cittaṃ
namati. Abyāpāda vitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi
byāpādavitakkaṃ. Abyāpādavitakkaṃ bahulamakāsi. Tassa taṃ abyāpādavitakkāya cittaṃ
namati. Avihiṃsāvitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti pahāsi
vihiṃsāvitakkaṃ. Avihiṃsāvitakkaṃ bahulamakāsi. Tassa taṃ avihiṃsāvitakkāya cittaṃ namati.
Seyyathāpi bhikkhave gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako
gāvo [PTS Page 117] [\q 117/] rakkheyya. Tassa rukkhamūlagatassa vā abbhokāsagatassa
vā satikaraṇīyameva hoti: etaṃ1 gāvoti. Evameva2 kho bhikkhave satikaraṇīyameva ahosi:
ete dhammāti.

10. Āraddhaṃ kho pana me bhikkhave viriyaṃ ahosi asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā3.
Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ bhikkhave vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja vihāsiṃ.-

--------------------
1. Ete, katthaci. 2. Evamevaṃ, machasaṃ 3. Apammuṭṭhaṃ, syā

[BJT Page 294] [\x 294/]

Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako1 ca
vihāsiṃ sato ca sampajāno. Sukhañca kāyena paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ
upekkhā satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

11. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So
anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe " amutrāsiṃ evannāmo
evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me bhikkhave rattiyā
paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā. Vijjā uppannā tamo vihato āloko
uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.

12. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So
dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi:-

------------------
1.Upekhako,samu.

[BJT Page 296] [\x 296/]

"Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā,
manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena
samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā, sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe suggate duggate,
yathākammūpage satte pajānāmi. Ayaṃ kho me bhikkhave rattiyā majjhime yāme dutiyā
vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ
appamattassa ātāpino pahitattassa viharato.

13. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ
dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ.
Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ abbhaññāsiṃ. Ime āsavāti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavasamudayoti
yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ
āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ
passato kāmāsavāpi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavāpi cittaṃ
vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ. Ayaṃ kho me bhikkhave rattiyā
pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko
uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

14. Seyyathāpi bhikkhave araññe pavane mahantaṃ ninnaṃ pallalaṃ, tamenaṃ
mahāmigasaṅgho upanissāya vihareyya. Tassa kocideva puriso uppajjeyya anatthakāmo
ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo, taṃ
maggaṃ pidaheyya vivareyya kummaggaṃ odaheyya okacaraṃ, ṭhapeyya okacārikaṃ. -

[BJT Page 298] [\x 298/]

Evaṃ hi so bhikkhave mahāmigasaṅgho aparena samayena anayavyasanaṃ1 tanuttaṃ2
āpajjeyya. Tasseva kho pana bhikkhave mahato migasaṅghassa kocideva puriso uppajjeyya
atthakāmo hitakāmo yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo,
taṃ maggaṃ vivareyye pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ.
Evaṃ hi so bhikkhave mahāmigasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ
āpajjeyya.

15. Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya. [PTS Page 118] [\q 118/]
ayañcevettha attho: mahantaṃ ninnaṃ pallalanti kho bhikkhave kāmānametaṃ adhivacanaṃ
mahāmigasaṅghoti kho bhikkhave sattānametaṃ adhivacanaṃ puriso anatthakāmo ahitakāmo
ayogakkhemakāmoti kho bhikkhave mārassetaṃ pāpimato adhivacanaṃ. Kummaggoti kho
bhikkhave aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ seyyathīdaṃ: micchādiṭṭhiyā
micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa
micchāsatiyā micchāsamādhissa. Okacaroti kho bhikkhave nandirāgassetaṃ adhivacanaṃ.
Okacārikāti kho bhikkhave avijjāyetaṃ adhivacanaṃ. Puriso atthakāmo yogakkhemakāmoti
kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Khemo maggo
sovatthiko pītigamanīyoti kho bhikkhave ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ.
Seyyathīdaṃ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa
sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.

16. Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito
kummaggo, ūhato okacaro, nāsitā okacārikā. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ
hitesinā anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave rukkhamūlāni, etāni
suññāgārāni. Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ
vo amhākaṃ anusāsanīti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Dvedhāvitakkasuttaṃ navamaṃ.

----------------------
1.Anayavyasanaṃ , machasaṃ.
2. Tanuttanti padaṃ marammachaṭṭhasaṅgīti piṭaka potthake na dissate.

[BJT Page 300] [\x 300/]

1.2.10
Vitakkasaṇṭhānasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti [PTS Page 119] [\q
119/] te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Adhicittamanuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ
manasikātabbāni. Katamāni pañca?

3. Idha bhikkhave bhikkhunā yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti
pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena
bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ.
Tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ, ye pāpakā akusalā
vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ
gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti1, samādhiyati.
Seyyathāpi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā
oḷārikaṃ āṇiṃ abhinīhaneyya2 abhinīhareyya abhinivajjeyya,3 evameva kho bhikkhave
bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā
vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā
tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ. Ye pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
(1.Aññanimittapabbaṃ)

4. Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto
kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi
mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo:
itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākāti. Tassa tesaṃ
vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi
dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchanti, tesaṃ pahānā
ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati -

---------------------------
1. Hosi, machasaṃ, 2. Abhinihaneyya, machasaṃ, 3. Abhinivatteyya, machasaṃ,

[BJT Page 302] [\x 302/]

Seyyathāpi bhikkhave itthī vā vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā
kukkurakuṇapena vā manussakuṇapena [PTS Page 120] [\q 120/] vā kaṇṭhe āsattena
aṭṭīyeyya harāyeyya jiguccheyya, evameva kho bhikkhave tassa ce bhikkhuno tamhāpi1
nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ
vitakkānaṃ ādīnavo upaparikkhitabbo: itipime vitakkā akusalā, itipime vitakkā sāvajjā,
itipime vitakkā dukkhavipākāti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā
akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te
abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti
samādhiyati.
(2. Ādīnavapabbaṃ)

5. Tassa ce bhikkhave bhikkhuno tesaṃ2 vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva
pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena
bhikkhave bhikkhunā tesaṃ3 vitakkānaṃ asati amanasikāro āpajjitabbo. Tassa tesaṃ
vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi
dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchanti. Tesaṃ pahānā
ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave
cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa, so nimīleyya4 vā aññena vā
apalokeyya. Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaṃ ādīnavaṃ
upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi
mohūpasaṃhitāpi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati amanasikāro āpajjitabbo.
Tassa tesaṃ vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi* te pahīyanti te abbhatthaṃ gacchanti,
tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādiyati.(3
Asatipabbaṃ)

6. Tassa ce bhikkhave bhikkhuno tesampi vitakkānaṃ asati amanasikāraṃ āpajjato
uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi,
tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ5 manasi kātabbaṃ
tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti te abbhatthaṃ gacchanti.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

-------------------
1. Tamhā va,syā. 2. Tesampi, machasaṃ, 3. Tesaṃ yeva avi 4. Nimmileyyā syā, 5. Vitakka
saṅkhāra santhānaṃ, syā. Aṭṭhakathā *'tena bhikkhave -pe- mohupasaṃhitāpi' pāṭhoyaṃ
marammachaṭṭhasaṅgītipiṭakapotthake na dissate.

[BJT Page 304] [\x 304/]

Seyyathāpi bhikkhave puriso sīghaṃ gaccheyya, tassa evamassa: kinnu kho ahaṃ sīghaṃ
gacchāmi, yannūnāhaṃ saṇikaṃ gaccheyyanti. So saṇikaṃ gaccheyya. Tassa evamassa: kinnu
kho ahaṃ saṇikaṃ gacchāmi, yannūnāhaṃ tiṭṭheyyanti. So tiṭṭheyya. Tassa evamassa: kinnu
kho ahaṃ ṭhito yannūnāhaṃ nisīdeyyanti.,So nisīdeyya. Tassa evamassa: kinnu kho ahaṃ
nisinno, yannūnāhaṃ nipajjeyyanti. So nipajjeyya. Evaṃ hi so bhikkhave puriso oḷārikaṃ
oḷārikaṃ iriyāpathaṃ abhinivajjetvā1 sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya. Evameva
kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaṃ asati amanasikāraṃ āpajjato
uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi,
tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikātabbaṃ.
Tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti te abbhatthaṃ gacchanti.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.(4.
Vitakkamūlabhedapabbaṃ)

7. Tassa ce bhikkhave bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ
manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi
mohūpasaṃhitāpi, tena bhikkhave bhikkhunā dante'bhidantamādhāya2 jivhāya tāluṃ āhacca
cetasā cittaṃ abhiniggaṇhitabbaṃ [PTS Page 121] [\q 121/] abhinippīḷetabbaṃ
abhisantāpetabbaṃ. Tassa dante'bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ
abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ
gacchantī. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Seyyathāpi bhikkhave balavā puriso dubbalataraṃ purisaṃ sīsevā gahetvā khandhe vā
gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho bhikkhave tassa ce
bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva
pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena
bhikkhave bhikkhunā dante'bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ
abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti. Te abbhatthaṃ gacchanti.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
(5.Abhiniggaṇhanapabbaṃ)

--------------------
1. Abhinissajjetvā,syā, 2. Dantehi dantamādhāya, bahusu. " Dante+abhidantaṃ+ādhāyāti
ṭīkāyaṃ padacchedo. Dantehīti panettha karaṇattho vutto viya dissati" - machasaṃ. "
Dante'bhidantamādhāyāti heṭṭhā dante uparidantaṃ ṭhapetvā" aṭṭhakathā -siridhammārāma
suddhi.

[BJT Page 306] [\x 306/]

7. Yato kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto
uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi,
tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā
vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ
gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesampi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi
dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti tesaṃ pahānā
ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti.Te abbhatthaṃ gacchanti
tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā
chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti
tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Dante'bhidantamādhāya1 jivahāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato
abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi
dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti. Te abbhatthaṃ gacchanti tesaṃ pahānā
ajjhattameva cittaṃ santiṭṭhati sannisīdati [PTS Page 122] [\q 122/] ekodi hoti
samādhiyati.

Ayaṃ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu: yaṃ vitakkaṃ ākaṅkhissati
taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati, acchecchi
taṇhaṃ, vāvattayi2 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Vitakkasaṇṭhānasuttaṃ dasamaṃ.

Sīhanādavaggo dutiyo.

--------------------
1. Dantehi dantamādhāya, syā, machasaṃ[PTS 2.] Vivantayi. Machasaṃ.

[BJT Page 308] [\x 308/]

Tassa vaggassa uddānaṃ.

Cūḷamahāmigapopamanādā dukkha duve'pi sahattanumānā
Khīlapathā madhudvedhavitakkā pañcanimittakathesa dutiyo:*

3. Opammavaggo

1.3.1

Kakacūpamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena āyasmā moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ
saṃsaṭṭho viharati evaṃ saṃsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati.
Sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ
bhāsati. Tenāyasmā moliyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana
koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moliyaphaggunassa avaṇṇaṃ
bhāsati. Tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho
āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati.

-------------------
* " Potthakāgatā pana uddānagāthā sabbathā visadisā aparisuddhā ca"
Siri dhammārāma suddhi-adholipi:
"Cūḷasīhanāda lomahaṃsa varo
Mahācūḷadukkhakkhandhaanumānikasuttaṃ
Khilapattha madhupiṇḍika dvidhāvitakka
Pañcanimittakathā puna vaggo"-machasaṃ . Sīmu.2

[BJT Page 310] [\x 310/]

2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
" āyasmā bhante moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. Evaṃ
saṃsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu
āyasmato moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā
moliyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṃ
bhikkhunīnaṃ sammukhā āyasmato moliyaphaggunassa avaṇṇaṃ bhāsati, tena tā
bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho bhante āyasmā
moliyaphagguno bhikkhunīhī saddhiṃ viharatī "ti.

3. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: [PTS Page 123] [\q 123/] ehi tvaṃ
bhikkhu mama vacanena moliyaphaggunaṃ bhikkhuṃ āmantehi: 'satthā taṃ āvuso phagguna
āmantetī'ti.'Evambhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā
moliyaphagguno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ moliyaphaggunaṃ etadavoca:
satthā taṃ āvuso phagguna āmantetīti. Evamāvusoti kho āyasmā moliyaphagguno tassa
bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ moliyaphaggunaṃ
bhagavā etadavoca:

4. Saccaṃ kira tvaṃ phagguna bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi? Evaṃ
saṃsaṭṭho kira tvaṃ phagguna bhikkhunīhi saddhiṃ viharasi: "sace koci bhikkhu tuyhaṃ
sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tena tvaṃ kupito anattamano
adhikaraṇampi karosi. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ
avaṇṇaṃ bhāsati. Tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ
saṃsaṭṭho kira tvaṃ phagguna bhikkhunīhi saddhiṃ viharasī"ti. 'Evambhante' nanu tvaṃ
phagguna kulaputto saddhā agārasmā anagāriyaṃ pabbajitoti?' Evambhante'.

5. Na kho te etaṃ phagguna patirūpaṃ, kulaputtassa saddhā agārasmā anagāriyaṃ
pabbajitassa, yaṃ tvaṃ bhikkhunīhī saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. Tasmātiha
phagguna tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya, tatrāpi tvaṃ
phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṃ
sikkhitabbaṃ: " na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi,
hitānukampī ca viharissāmi, mettacitto na dosantaro "ti evaṃ hi te phagguna sikkhitabbaṃ.

[BJT Page 312] [\x 312/]

6. Tasmātiha phagguna tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ
dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ
dadeyya, tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
Tatrāpi te phagguna evaṃ sikkhitabbaṃ: na ceva me cittaṃ vipariṇataṃ bhavissati na ca
pāpikaṃ vācaṃ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṃ
hi te phagguna sikkhitabbaṃ.

7. Tasmātiha phagguna tava cepi koci sammukhā avaṇṇaṃ bhāseyya, tatrāpi tvaṃ phagguna
ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṃ
sikkhitabbaṃ: na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi.
Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṃ hi te phagguna sikkhitabbaṃ.

8. Tasmātiha phagguna tava cepi koci pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya,
daṇḍena pahāraṃ dadeyya, satthena [PTS Page 124] [\q 124/] pahāraṃ dadeyya, tatrāpi
tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna
evaṃ sikkhitabbaṃ: na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ
nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṃ hi te phagguna
sikkhitabbaṃ.

9. Atha kho bhagavā bhikkhu āmantesi: ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ
samayaṃ cittaṃ. Idhāhaṃ bhikkhave bhikkhū āmantesiṃ, 'ahaṃ kho bhikkhave
ekāsanabhojanaṃ bhuñjāmi. Ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno
appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha
tumhepi bhikkhave ekāsana bhojanaṃ bhuñjatha. Ekāsanabhojanaṃ kho bhikkhave tumhepi
bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca
phāsuvihārañcā'ti. Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi.
Satuppādakaraṇīyameva me1 bhikkhave tesu bhikkhusu2 ahosi.

10. Seyyathāpi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto3 assa ṭhito
odhastapatodo, tamenaṃ dakkho yoggācariyo assadammasārathī abhirūhitvā vāmena
hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ
sāreyyāpi4 paccāsāreyyāpi,5 evameva kho bhikkhave na me tesu bhikkhusu anusāsanī
karaṇīyā ahosi. Satuppādakaraṇīyameva me bhikkhave tesu bhikkhusu2 ahosi. Tasmātiha
bhikkhave tumhepi6 akusalaṃ pajahatha. Kusalesu dhammesu āyogaṃ karotha. Evaṃ hi
tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.

------------------
1. Bhikkhave,syā, 2. Bhikkhūsu, machasaṃ syā, 3. Sudanto yutto, syā, 4. Sāreyyapi,
machasaṃ. [PTS 5.] Paccāsāreyyapi, machasaṃ [PTS 6.] Tumhe, [PTS:]

[BJT Page 314] [\x 314/]

11. Seyyathāpi bhikkhave gāmassa vā nigamassa avidūre mahantaṃ sālavanaṃ, tañcassa
phalaṇḍehi sañchannaṃ, tassa kocideva puriso1 uppajjeyya atthakāmo hitakāmo
yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇīyo2 tā tacchetvā 3 bahiddhā
nīhareyya, antovanaṃ suvisodhitaṃ4 visodheyya, yā pana tā sālalaṭṭhiyo ujukā tā sammā5
parihareyya, evaṃ hetaṃ6 bhikkhave sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ
vepullaṃ āpajjeyya. Evameva kho bhikkhave tumhepi akusalaṃ pajahatha. Kusalesu
dhammesu āyogaṃ karotha. [PTS Page 125] [\q 125/] evaṃ hi tumhepi imasmiṃ
dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha7.

12. Bhūtapubbaṃ bhikkhave imissāyeva sāvatthiyā vedehikā nāma gahipatānī ahosi.
Vedehikāya bhikkhave gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato: soratā vedehikā
gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānīti. Vedehikāya kho
pana bhikkhave gahapatāniyā kāḷī nāma dāsī ahosi, dakkhā analasā susaṃvihitakammantā.

13. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: mayhaṃ kho ayyāya evaṃ kalyāṇo
kittisaddo abbhuggato: soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā
vedehikā gahapatānīti. Kinnu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na
pātukaroti? Udāhu asantaṃ? Udāhu mayhevete8 kammantā susaṃvihitā, yena me ayyā
santaṃyeva ajjhattaṃ kopaṃ na pātukaroti? No asantaṃ? Yannūnāhaṃ ayyaṃ vīmaṃseyyanti.
Atha kho bhikkhave kāḷī dāsī divā uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī
kāḷiṃ dāsiṃ etadavoca: he je kāḷīti.9 Kiṃ ayyeti?10 Kiṃ je divā uṭṭhāsīti? 'Na kho ayye11
kiñcīti.'12 No vata re kiñci pāpidāsī13 divā uṭṭhāsī'ti kupitā anattamanā bhākuṭiṃ 14 akāsi.

14. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: santaṃyeva kho me ayyā ajjhattaṃ kopaṃ
na pātukaroti no asantaṃ. Mayhevete kammantā susaṃvihitā, yena me ayyā santaṃyeva
ajjhattaṃ kopaṃ na pātukaroti no asantaṃ. Yannūnāhaṃ bhiyyosomattāya ayyaṃ
vīmaṃseyyanti atha kho bhikkhave kāḷīdāsī divātaraṃ uṭṭhāsi.
-------------------
1. Manusso,katthaci. 2. Ojasāraṇiyo,syā. 3. Chetvā,machasaṃ 4.Susodhitaṃ,syā 5. Sammā,syā.
6. Hi taṃ,syā. 7. Āpajjatha,syā. 8. Mayhamevete, machasaṃ. Mayhaṃpete, syā. 9. Kāḷi,[PTS] sī.
10. Ayye,syā. 11. Nakhvayye, machasaṃ. Syā. 12. Kiñci,[PTS] sī. 13. Pāpadāsī, syā, 14.
Bhakuṭiṃ,aṭṭhakathā bhukuṭi,[PTS.S?]Mu 2. Bhakuṭimakāsi, syā

[BJT Page 316] [\x 316/]

15. Atha kho bhikkhave vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca: he je kāḷīti. 'Kiṃ
ayye'ti? Kiṃ je divātaraṃ uṭṭhāsīti? 'Na kho ayye kiñci'ti. No vata re kiñci pāpī dāsi,
divātaraṃ1 uṭṭhāsīti kupitā anattamanā anattamanavācaṃ nicchāresi. Atha kho bhikkhave
kāḷiyā dāsiyā etadahosi: santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ,
mayhevete kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti
no asantaṃ, yannūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyanti atha kho bhikkhave kāḷī
dāsī divātaraṃyeva uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiṃ dāsiṃ [PTS
Page 126] [\q 126/] etadavoca: he je kāḷīti. 'Kiṃ ayyeti? Kiṃ je divātaraṃ uṭṭhāsīti? Na
kho ayye kiñcīti. No vata re kiñci pāpī dāsi, divātaraṃ uṭṭhāsīti kupitā anattamanā
aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi. Sīsaṃ vobhindi.2 Atha kho bhikkhave kāḷī dāsī
bhinnena sīsena lohitena gaḷantena3 paṭivissakānaṃ ujjhāpesi: 'passathayyā, soratāya
kammaṃ passathayyā, nivātāya kammaṃ. Passathayyā, upasantāya kammaṃ kathaṃ hi nāma
ekadāsikāya 'divā uṭṭhāsī'ti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati.
Sīsaṃ vobhindissatīti?

Atha kho bhikkhave vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo
abbhuggañchi:4 caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā
vedehikā gahapatānīti.

16. Evameva kho bhikkhave idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti
upasantupasanto hoti yāva na naṃ amanāpā5 vacanapathā phusanti. Yato ca kho bhikkhave
bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu6 soratoti veditabbo nivātoti
veditabbo. Upasantoti veditabbo. Nāhaṃ taṃ bhikkhave bhikkhuṃ suvacoti7 vadāmi, yo
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārahetu suvaco hoti. Sovacassataṃ
āpajjati. Taṃ kissa hetu: taṃ hi so bhikkhave bhikkhu
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti. Na
sovacassataṃ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaṃyeva sakkaronto dhammaṃ
garukaronto8 dhammaṃ apacāyamāno suvaco hoti sovacassataṃ āpajjati, tamahaṃ suvacoti
vadāmi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: dhammaṃyeva sakkarontā dhammaṃ
garukarontā dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmāti. Evaṃ
hi vo bhikkhave sikkhitabbaṃ.

---------------------
1.Divā, syā[PTS] ca 2. Sīsaṃ te bhindissāmīti, syā 3. Galantena, katthaci. 4.Abbhuggacchi,syā
5. Na amanāpā, machasaṃ syā[PTS. 6.] Kho bhikkhu,[PTS 7.] Subbacoti ,katthaci. 8.
Dhammaṃ garuṃ karonto.. Mānento... Pūjento,machasaṃ

[BJT Page 318] [\x 318/]

17. Pañcime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena
vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena
vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā.
Bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā. Saṇhena vā bhikkhave pare
vadamānā, vadeyyuṃ pharusena vā, atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ
[PTS Page 127] [\q 127/] anatthasaṃhitena vā, mettacittā vā bhikkhave pare vadamānā.
Vadeyyuṃ dosantarā vā. Tatrāpi vo1 bhikkhave evaṃ sikkhitabbaṃ: na ceva no cittaṃ
vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca viharissāma
mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma.
Tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave
sikkhitabbaṃ.


18. Seyyathāpi bhikkhave puriso āgaccheyya kuddālapiṭakaṃ2 ādāya, so evaṃ vadeyya: ahaṃ
imaṃ mahāpaṭhaviṃ apaṭhaviṃ karissāmīti, so tatra tatra khaṇeyya,3 tatra tatra vikireyya,
tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi apaṭhavī bhavasīti. Taṃ
kiṃ maññatha bhikkhave: api nu so puriso imaṃ mahāpaṭhaviṃ apaṭhaviṃ kareyyāti? 'No
hetaṃ bhante'. Taṃ kissa hetu? Ayaṃ hi bhante mahāpaṭhavī gambhīrā appameyyā. Sā na
sukarā apaṭhaviṃ kātuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.
Evameva kho bhikkhave pañcime vacanapathā, yehi vo pare vadamānā vadeyyuṃ: kālena vā
akālena vā, bhūtena vā abhūtena vā saṇhena vā pharusena vā, atthasaṃhitena vā
anatthasaṃhitena vā, mettacittā vā dosantarā vā.Kālena vā bhikkhave pare vadamānā
vadeyyuṃ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā.
Saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā. Atthasaṃhitena vā
bhikkhave pare vadamānā vadeyyuṃ anatthasaṃhitena vā. Mettacittā vā bhikkhave pare
vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo1 bhikkhave evaṃ sikkhitabbaṃ: na ceva no
cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca
viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā
viharissāma -

------------------
1.Kho,[PTS 2.] Kudāla piṭakaṃ,machasaṃ. 3.Vikhaṇeyya,machasaṃ.

[BJT Page 320] [\x 320/]

Tadārammaṇañca sabbāvantaṃ lokaṃ paṭhavīsamena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave
sikkhitabbaṃ.

19. Seyyathāpi bhikkhave puriso āgaccheyya lākhaṃ vā haliddiṃ1 vā nīlaṃ vā mañjiṭṭhaṃ2
vā ādāya. So evaṃ vadeyya: ahaṃ imasmiṃ ākāse rūpāni3 likhissāmi rūpapātubhāvaṃ
karissāmīti. Taṃ kiṃ maññatha bhikkhave, api nu so puriso imasmiṃ ākāse rūpāni likheyya
rūpapātubhāvaṃ kareyyāti? 'No hetaṃ bhante' taṃ kissahetu? 'Ayaṃ hi bhante ākāso arūpī
anidassano. Tattha na sukaraṃ rūpaṃ likhituṃ rūpapātubhāvaṃ kātuṃ. Yāvadeva [PTS Page
128] [\q 128/] ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.Evameva kho
bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā,
bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā,
mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā.
Bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā. Saṇhena vā bhikkhave pare
vadamānā, vadeyyuṃ pharusena vā, atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ
anatthasaṃhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuṃ dosantarā vā.
Tatrāpi vo1 bhikkhave evaṃ sikkhitabbaṃ: na ceva no cittaṃ vipariṇataṃ bhavissati. Na ca
pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca
puggalaṃ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṃ
lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

20. Seyyathāpi bhikkhave puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya, so evaṃ vadeyya: ahaṃ
imāya ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpessāmi samaparitāpessāmīti. Taṃ kiṃ
maññatha bhikkhave: api nu so puriso ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpeyya
samparitāpeyyāti? 'No hetaṃ bhante'. Taṃ kissa hetu? 'Gaṅgā hi bhante nadī gambhīrā
appameyyā. Sā na sukarā ādittāya tiṇukkāya santāpetuṃ samparitāpetuṃ. Yāvadeva ca pana
so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho bhikkhave pañcime
vacanapathā, yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā, bhūtena vā abhūtena
vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā
dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā. Bhūtena vā
bhikkhave pare vadamānā vadeyyuṃ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā,
vadeyyuṃ pharusena vā, atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ
anatthasaṃhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuṃ dosantarā vā.
Tatrāpi vo1 bhikkhave evaṃ sikkhitabbaṃ: na ceva no cittaṃ vipariṇataṃ bhavissati. Na ca
pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca
puggalaṃ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṃ
lokaṃ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

21. Seyyathāpi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī
chinnasassarā chinnababbharā,4 atha puriso āgaccheyya kaṭṭhaṃ vā kaṭhalaṃ vā ādāya, so
evaṃ vadeyya: ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadaditaṃ mudukaṃ
tuliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ karissāmi
bharabharaṃ karissāmīti.-

-------------------
1.Haliddaṃ,syā. 2. Mañjeṭṭhaṃ,syā. 3. Rūpaṃ, machasaṃ 4. Chinnabhabbharā, katthaci.

[BJT Page 322] [\x 322/]

22. Taṃ kiṃ maññatha bhikkhave, api nu so puriso amuṃ biḷārabhastaṃ madditaṃ
sumadditaṃ suparimadditaṃ mudukaṃ tuliniṃ chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena
vā kaṭhalena vā sarasaraṃ kareyya bharabharaṃ kareyyāti? 'No hetaṃ bhante'. Taṃ kissa
hetu? Asu hi1 bhante biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī
chinnasassarā chinnabhabbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṃ kātuṃ
bharabharaṃ kātuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.
Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena
[PTS Page 129] [\q 129/] vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena
vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave
pare vadamānā vadeyyuṃ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṃ
abhūtena vā. Saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā, atthasaṃhitena
vā bhikkhave pare vadamānā vadeyyuṃ anatthasaṃhitena vā. Mettacittā vā bhikkhave pare
vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo bhikkhave evaṃ sikkhitabbaṃ: "na ceva no
cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma . Hitānukampī ca
viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā
viharissāma. Tadārammaṇañca sabbāvantaṃ lokaṃ biḷārabhastāsamena2 cetasā vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā"ti. Evaṃ hi vo
bhikkhave sikkhitabbaṃ.

23. Ubhatodaṇḍakena pi ce3 bhikkhave kakacena corā ocarakā4 aṅgamaṅgāni okanteyyuṃ,
tatrāpi yo mano padūseyya, na me so tena sāsanakaro. Tatrāpi vo5 bhikkhave evaṃ
sikkhitabbaṃ: " naceva no cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma.
Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena
cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā"ti. Evaṃ hi
vo bhikkhave sikkhitabbaṃ.

24. Imañca tumhe bhikkhave kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikareyyātha.
Passatha no tumhe bhikkhave taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe
nādhivāseyyathāti? 'No hetaṃ bhante.' Tasmātiha bhikkhave imaṃ kakacūpamaṃ ovāda
abhikkhaṇaṃ manasi karotha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 130]
[\q 130/]

Kakacūpamasuttaṃ paṭhamaṃ.

--------------------
1. Amu hi, machasaṃ. Ayañhi, syā. 2. Viḷārabhastasamena, syā 3. Ce pi, machasaṃ[PTS 4.]
Vocarakā,syā, 5. Kho,machasaṃ [PTS]

[BJT Page 324] [\x 324/]

1.3.2

Alagaddūpamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhi1 pubbassa
evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: tathāhaṃ bhagavatā dhammā desitaṃ ājānāmi
- yathā yeme antarāyikā dhammaṃ antarāyikā vuttā2 bhagavatā, te paṭisevato nālaṃ
antarāyāyāti. Assosuṃ kho sambahulā bhikkhū: ariṭṭhassa kira nāma bhikkhuno
gaddhabādhipubassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi - yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te
paṭisevato nālaṃ antarāyāyāti.

2. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṃsu.
Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ: saccaṃ kira te āvuso
ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ
antarāyāyāti?

3. "Evaṃ vyā3 kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi - yathā yeme antarāyikā
dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti.

4. Atha kho te bhikkhū ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā
vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: " mā hevaṃ4 āvuso ariṭṭha
avaca,5 mā hevaṃ āvuso ariṭṭha avaca. Mā bhagavantaṃ abbhācikkhi.6 Na hi sādhu
bhagavato abbhakkhānaṃ.7 Na hi bhagavā evaṃ vadeyya. Anekapariyāyenahāvuso8 ariṭṭha
antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya.

-------------------
1. Gandhavādhi, syā.
2. Dhammā vuttā, machasaṃ. Syā [PTS]
3. Byā, machasaṃ, syā.[PTS ]
4. Evaṃ, [PTS] sī.
5. Avaca, mā bhagavantaṃ, machasaṃ syā. [PTS]
6. Abbhācikkha, syā.
7. Abbhācikkhanaṃ, machasaṃ
8. Anekapariyāyenāvuso. Machasaṃ.

[BJT Page 326] [\x 326/]

5. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhīyyo.
Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Maṃsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.

6. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo1 tehi bhikkhūhi samanuyuñjiyamāno
samanugāhiyamāno samanubhāsiyamāno tameva2 pāpakaṃ diṭṭhigataṃ thāmasā parāmassa3
voharati: " evaṃ vyā4 kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi. Yathā yeme
antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṃ antarāyāya"ti.

7. Yato kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ [PTS Page 131] [\q 131/]
gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha te bhikkhū yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

8. "Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme
antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. Assumha
kho mayaṃ bhante, ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ
pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme
antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti.

-------------------
1. Gandhavādhi,syā. 2. Tadeva,machasaṃ.Syā.[PTS. 3.] Parāmāsā, machasaṃ, 4. Byā.
Machasaṃ.Syā.

[BJT Page 328] [\x 328/]

9. Atha kho mayaṃ bhante yena ariṭṭho bhikkhū gaddhabādhipubbo tenupasaṅkamimha.
Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocumha: saccaṃ kira te āvuso
ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ
antarāyāyāti?

10. Evaṃ vutte bhante ariṭṭho bhikkhu gaddhabādipubbo amhe etadavoca: evaṃ vyā1 kho
ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā
antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyāti,

11. Atha kho mayaṃ bhante ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā
diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimbha: " mā hevaṃ4
āvuso ariṭṭha avaca,5 mā hevaṃ āvuso ariṭṭha avaca. Mā bhagavantaṃ abbhācikkhi.3 Na hi
sādhu bhagavato abbhakkhānaṃ.7 Na hi bhagavā evaṃ vadeyya. Anekapariyāyena hāvuso8
ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato
antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo.Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.

12. Evampi kho bhante ariṭṭho bhikkhu gaddhabādipubbo1 amhehi samanuyuñjiyamāno
samanugāhiyamāno samanubhāsiyamāno tadeva2 pāpakaṃ diṭṭhigataṃ thāmasā parāmassa3
abhinivissa voharati: "evaṃ vyā4 kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi.
Yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā
"ti. Yato kho mayaṃ bhante nāsakkhimha ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā
pāpakā diṭṭhigatā vivecetuṃ. Atha mayaṃ etamatthaṃ bhagavato ārocemāti.

---------------------
1. Byā, machasaṃ.[PTS 2.] Avaca, mā bhagavantaṃ, machasaṃ, 3. Abbhācikkha,syā. 4.
Parāmāsā, machasaṃ.

[BJT Page 330] [\x 330/]

13. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena
ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ āmantehi " satthā taṃ āvuso ariṭṭha āmantetī"ti.
[PTS Page 132] [\q 132/] 'evaṃ bhante'ti kho so bhikkhu bhagavato paṭissutvā yena
ariṭṭho bhikkhu gaddhabādipubbo tenupasaṅkami. Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ
gaddhabādhipubbaṃ etadavoca: 'satthā taṃ āvuso ariṭṭha āmantetī'ti.

14. 'Evamāvuso'ti kho ariṭṭho bhikkhu gaddhabādipubbo tassa bhikkhuno paṭissutvā yena
bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ bhagavā etadavoca:
saccaṃ kira te ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ - tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te
paṭisevato nālaṃ antarāyāyā'ti?

15. " Evaṃ vyā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme
antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti.

16. Kassa kho nāma tvaṃ moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā
moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te
paṭisevato antarāyāya ? Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo
ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha
bhiyyo. Maṃsapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti. Atha ca
pana tvaṃ moghapurisa, attanā duggahītena amhe ceva abbhācikkhasi. Attānañca khaṇasi.
Bahuñca apuññaṃ pasavasi. Taṃ hi te moghapurisa, bhavissati dīgharattaṃ ahitāya
dukkhāyāti.

[BJT Page 332] [\x 332/]

17. Atha kho bhagavā bhikkhū āmantesi: taṃ kiṃ maññatha bhikkhave api nāyaṃ ariṭṭho
bhikkhu gaddhabādhipubbo usmīkatopi imasmiṃ dhammavinayeti? 'Kiṃ hi siyā bhante, no
hetaṃ bhante'ti. Evaṃ vutte ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto
pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho bhagavā ariṭṭhaṃ
bhikkhuṃ gaddhabādhipubbaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ
pajjhāyantaṃ appaṭibhānaṃ viditvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca:
'paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāhaṃ bhikkhū
paṭipucchissāmī'ti.

18. Atha kho bhagavā bhikkhū āmantesi: tumhepi [PTS Page 133] [\q 133/] me
bhikkhave evaṃ dhammaṃ desitaṃ ājānātha, yathāyaṃ ariṭṭho bhikkhu gaddhabādhipubbo
attanā duggahītena amhe ceva abbhācikkhati. Attānañca khaṇati bahuñca apuññaṃ
pasavatīti? " No hetaṃ bhante, anekapariyāyena hi no bhante antarāyikā dhammā antarāyikā
vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā,
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā,
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā,
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā,
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā,
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā,
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā,
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.Asisūnūpamā kāmā vuttā bhagavatā,
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā,
bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.

19. Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha
anekapariyāyena hi vo bhikkhave antarāyikā dhammā antarāyikā vuttā mayā. Alaṃ ca pana
te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo
ettha bhiyyo, aṭṭhikaṅkhalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha
bhiyyo. Maṃsapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Atha ca
panāyaṃ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati.
Attānañca khaṇati.2 Bahuñca apuññaṃ pasavati. Taṃ hi tassa moghapurisassa bhavissati
dīgharattaṃ ahitāya dukkhāya. So vata bhikkhave aññatreva kāmehi aññatra kāmasaññāya
aññatra kāmavitakkehi kāme paṭisevissatīti netaṃ ṭhānaṃ vijjati.

[BJT Page 334] [\x 334/]

20. Idha bhikkhave ekacce moghapurisā dhammaṃ pariyāpuṇanti: suttaṃ geyyaṃ
veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Te taṃ
dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. Tesaṃ te
dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. Te upārambhānisaṃsā
ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya1 dhammaṃ
pariyāpuṇanti tañcassa atthaṃ nānubhonti. Tesaṃ te dhammā duggahītā dīgharattaṃ
ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: duggahītattā bhikkhave dhammānaṃ.

21. Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ
caramāno- so passeyya mahantaṃ alagaddaṃ, tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya,
tassa so alagaddo paṭiparivattitvā2 hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge
ḍaseyya,3 so [PTS Page 134] [\q 134/] tatonidānaṃ maraṇaṃ vā nigaccheyya
maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu: duggahītattā bhikkhave alagaddassa. Evameva
kho bhikkhave idhekacce moghapurisā dhammaṃ pariyāpuṇanti: suttaṃ geyyaṃ
veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Te taṃ
dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. Tesaṃ te
dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. Te upārambhānisaṃsā
ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ
pariyāpuṇanti tañcassa atthaṃ nānubhonti. Tesaṃ te dhammā duggahītā dīgharattaṃ
ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: duggahītattā bhikkhave dhammānaṃ.

22. Idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyāpuṇanti: suttaṃ geyyaṃ
veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Te taṃ
dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. Tesaṃ te
dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. Te na ceva upārambhānisaṃsā
dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ
pariyāpuṇanti tañcassa atthaṃ anubhonti. Tesaṃ te dhammā suggahītā dīgharattaṃ hitāya
sukhāya saṃvattanti. Taṃ kissa hetu: suggahītattā bhikkhave dhammānaṃ.

---------------------
1.Yassatthāya, syā. 2. Paṭinivattitvā, syā 3.Ḍaṃseyya, machasaṃ,syā.

[BJT Page 336] [\x 336/]

24. Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ
caramāno - so passeyya mahantaṃ alagaddaṃ, tamenaṃ ajapadena daṇḍena suniggahītaṃ
niggaṇheyya, ajapadena daṇḍena suniggahītaṃ niggahetvā1 gīvāya2 suggahītaṃ
gaṇheyya, kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā
aṅgapaccaṅgaṃ bhogehi paliveṭheyya,3 atha kho so neva tatonidānaṃ maraṇaṃ vā
nigaccheyya maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu: suggahītattā bhikkhave
alagaddassa, evameva kho bhikkhave idhekacce kulaputtā dhammaṃ pariyāpuṇanti, suttaṃ
geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ ababhūtadhammaṃ vedallaṃ. Te
taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. Tesaṃ te
dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. Te na ceva upārambhānisaṃsā
dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ
pariyāpuṇanti tañcassa atthaṃ anubhonti tesaṃ te dhammā suggahītā dīgharattaṃ hitāya
sukhāya saṃvattanti taṃ kissa hetu: suggahītattā bhikkhave dhammānaṃ. Tasmātiha
bhikkhave yassa me bhāsitassa atthaṃ ājāneyyātha athā naṃ dhāreyyātha. Yassa ca pana me
bhāsitassa atthaṃ na ājāneyyātha ahaṃ vā4 paṭipucchitabbo ye vā panassu viyattā bhikkhū.

24. Kullūpamaṃ vo bhikkhave dhammaṃ desissāmi 5 nittharaṇatthāya no gahaṇatthāya. Taṃ
suṇātha, sādhukaṃ manasi karotha. Bhāsissāmīti. Evambhanteti ko te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

25. Seyyathāpi bhikkhave puriso addhānamaggapaṭipanno - so passeyya mahantaṃ
udakaṇṇavaṃ, orimaṃ tīraṃ6 sāsaṅkaṃ sappaṭibhayaṃ, pārimaṃ tīraṃ7 khemaṃ
appaṭibhayaṃ, na cassa8 nāvā santāraṇī uttarasetu vā apārāpāraṃ gamanāya, tassa
evamassa: [PTS Page 135] [\q 135/] " ayaṃ kho mahā udakaṇṇavo orimaṃ tīraṃ
sāsaṅkaṃ sappaṭibhayaṃ. Pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ. Natthi ca nāvā santāraṇī
uttarasetu vā apārāpāraṃ gamanāya. Yannūnāhaṃ tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā
kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ
uttareyyanti."

--------------------
1.Niggahitvā, machasaṃ, 2.Gīvāyaṃ,syā. 3. Palivedheyya,syā. 4. Tattheva, syā. 5.
Desessāmi,katthaci. 6. Orimatīraṃ, syā 7. Pārimatīraṃ,syā. 8 Na cāssa,syā.

[BJT Page 338] [\x 338/]

26. Atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā
taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya. Tassa
purisassa1 uttiṇṇassa2 pāraṃ gatassa3 evamassa: 'bahukāro kho me ayaṃ kullo. Imāhaṃ
kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo. Yannūnāhaṃ
imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṃ pakkameyya'nti. Taṃ kiṃ
maññatha bhikkhave, api nu so puriso evaṃ kārī tasmiṃ kulle kiccakārī assāti? 'No hetaṃ
bhante.

27. Kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa? Idha bhikkhave tassa
purisassa uttiṇṇassa pāraṃ gatassa evamassa: bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ
nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yannūnāhaṃ imaṃ
kullaṃ thale vā ussādetvā4 udake vā opilāpetvā yena kāmaṃ pakkameyyanti. Evaṃ kārī kho
so bhikkhave puriso tasmiṃ kulle kiccakārī assa. Evameva kho bhikkhave kullūpamo mayā
dhammo desito nittharaṇatthāya no gahaṇatthāya. Kullūpamaṃ vo bhikkhave dhammaṃ
desitaṃ ājānantehi dhammāpi vo pahātabbā, pageva adhammā.

28. Chayimāni bhikkhave diṭṭhiṭṭhānāni. Katamāni cha? Idha bhikkhave assutavā
puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinīto -

Rūpaṃ 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaṃ 'etaṃ mama,
esohamasmi, eso me attā'ti samanupassati. Saññaṃ 'etaṃ mama, esohamasmi, eso me attā'ti
samanupassati. Saṅkhāre 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati. Yampidaṃ
diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi 'etaṃ mama,
esohamasmi, eso me attā'ti samanupassati. Yampidaṃ diṭṭhiṭṭhānaṃ 'so loko so attā, so
pecca bhavissāmi: nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva
ṭhassāmī'ti tampi 'etaṃ mama, esohamasmi, eso me attā'ti samanupassati.

-----------------
1. Tassa, syā[PTS 2.] Tiṇṇassa,[PTS] sī 3. Pāragatassa, syā. 4. Ussāpetvā, syā

[BJT Page 340] [\x 340/]

29. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido
ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido
sappurisadhamme suvinīto -

Rūpaṃ 'netaṃ mama, nesohamasmi, na meso me attā'ti samanupassati. Vedanaṃ 'netaṃ
mama, nesohamasmi, na meso attā'ti samanupassati. Saññaṃ 'netaṃ mama, nesohamasmi, na
meso attā'ti samanupassati. Saṅkhāre 'netaṃ mama, nesohamasmi, na meso attā'ti
samanupassati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ
manasā, tampi 'netaṃ mama, nesohamasmi, na meso attā'ti samanupassati. Yampidaṃ
diṭṭhiṭṭhānaṃ 'so loko so attā, so pecca bhavissāmi: nicco dhuvo sassato
avipariṇāmadhammo, [PTS Page 136] [\q 136/] sassatisamaṃ tatheva ṭhassāmī'ti tampi
'netaṃ mama, nesohamasmi, nameso attā'ti samanupassati.So evaṃ samanupassanto asati na
paritassatīti.

30. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: siyā nu kho bhane bahiddhā asati
paritassanāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa evaṃ hoti ahu1 vata
me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. So socati kilamati
paridevati, urattāḷiṃ kandati, na sammohaṃ āpajjati. Evaṃ kho bhikkhu bahiddhā asati
paritassanā hotī"ti.

31. Siyā pana bhante bahiddhā asati aparitassānāti? Siyā bhikkhūti bhagavā avoca: " idha
bhikkhu ekaccassa na evaṃ hoti 'ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ
na labhāmī'ti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ
āpajjati. Evaṃ kho bhikkhu bahiddhā asati aparitassanā hotī"ti.

32. Siyā nukho bhante ajjhattaṃ asati paritassanāti? Siyā bhikkhūti bhagavā avoca:

---------------------
1. Ahū,[PTS]

[BJT Page 342] [\x 342/]

"Idha bhikkhu ekaccassa evaṃ diṭṭhi hoti: 'so loko so attā, so pecca bhavissāmi nicco dhuvo
sassato avipariṇāmadhammo. Sassatisamaṃ tatheva ṭhassāmī'ti. So suṇāti tathāgatassa vā
tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṃ
samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya
nirodhāya nibbānāya dhammaṃ desentassa. Tassa 1 evaṃ hoti: 'ucchijjissāmi nāma su,2
vinassissāmi nāma su, na su nāma3 bhavissāmī'ti. So socati kilamati paridevati, urattāḷiṃ
kandati, sammohaṃ āpajjati. Evaṃ kho bhikkhu ajjhattaṃ asati paritassanā hotī"ti.

33. Siyā pana bhante ajjhattaṃ asati aparitassanāti? Siyā bhikkhūti bhagavā avoca: " idha
bhikkhu ekaccassa na evaṃ diṭṭhi hoti: 'so loko so attā, so pecca bhavissāmi nicco dhuvo
sassato avipariṇāmadhammo. Sassatisamaṃ tatheva ṭhassāmī'ti. So suṇāti tathāgatassa vā
tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṃ
samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya
nirodhāya nibbānāya dhammaṃ desentassa. Tassa [PTS Page 137] [\q 137/] na evaṃ hoti:
'ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmī'ti. So na socati na
kilamati na paridevati, na urattāḷiṃ kandati. Na sammohaṃ āpajjati. Evaṃ kho bhikkhu
ajjhattaṃ asati aparitassanā hoti."

34. Taṃ bhikkhave pariggahaṃ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato
avipariṇāmadhammo, sassatisamaṃ tatheva tiṭṭheyya. Passatha no tumhe bhikkhave taṃ
pariggahaṃ yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ
tatheva tiṭṭheyyāti? 'No hetaṃ bhante.' Sādhu bhikkhave, ahampi kho taṃ bhikkhave
pariggahaṃ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo,
sassatisamaṃ tatheva tiṭṭheyya.

-----------------------
1. Tassevaṃ,syā. 2. Nāmassu, machasaṃ,syā. 3. Nassu,machasaṃ.Syā.

[BJT Page 344] [\x 344/]

35. Taṃ bhikkhave attavādūpādānaṃ upādiyetha yaṃsa attavādūpādānaṃ upādiyato na
uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taṃ
attavādupādānaṃ yaṃsa1 attavādūpādānaṃ upādiyato na uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti? 'No hetaṃ bhante'. Sādhu bhikkhave, ahampi kho
taṃ bhikkhave attavādūpādānaṃ na samanupassāmi yaṃsa attavādūpādānaṃ upādiyato na
uppajjeyyuṃ soka parideva dukkhadomanassupāyāsā.

36. Taṃ bhikkhave diṭṭhinissayaṃ nisseyyātha yaṃsa diṭṭhinissayaṃ nissayato na
uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taṃ
diṭṭhinissayaṃ yaṃsa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā' ti5 'no hetaṃ bhante.' Sādhu bhikkhave, ahampi kho
taṃ bhikkhave diṭṭhinissayaṃ na samanupassāmi yaṃsa diṭṭhinissayaṃ [PTS Page 138] [\q
138/] nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā.

37. Attani vā bhikkhave sati' attaniyaṃ me'ti assāti? 'Evaṃ bhante.' Attaniye vā bhikkhave
sati 'attā me'ti assāti? Evaṃ bhante. Attani ca bhikkhave attaniye ca saccato thetato
anupalabbhamāne2 yampidaṃ3 diṭṭhiṭṭhānaṃ 'so loko so attā, so pecca bhavissāmi nicco
dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmī'ti, nanāya bhikkhave
kevalo paripūro bāladhammoti? 'Kiṃ hi no siyā bhante, kevalo paripūro4 bāladhammo'ti.

38. Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti? 'Aniccaṃ bhante.'
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante.' Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me
attā'ti? 'No hetaṃ bhante.'

39. Taṃ kiṃ maññatha bhikkhave vedanā niccā vā aniccā vāti? 'Aniccā bhante.'
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante.' Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me
attā'ti? 'No hetaṃ bhante.'

-----------------------
1. Yassa, syā. 2. Anupalabbhiyamāne, syā. Sī 3. Yampi taṃ, machasaṃ 4. Kevalo hi bhante
paripūro, machasaṃ.

[BJT Page 346] [\x 346/]

40. Taṃ kiṃ maññatha bhikkhave saññā niccā vā aniccā vāti? 'Aniccā bhante.' Yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante.' Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me
attā'ti? 'No hetaṃ bhante.'

41. Taṃ kiṃ maññatha bhikkhave saṅkhārā niccā vā aniccā vāti? 'Aniccā bhante.'
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante.' Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me
attā'ti? 'No hetaṃ bhante.'

42. Taṃ kiṃ maññatha bhikkhave viññāṇaṃ niccaṃ vā aniccaṃ vāti? 'Aniccaṃ bhante.'
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante.' Yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: 'etaṃ mama, esohamasmi, eso me
attā'ti? 'No hetaṃ bhante.'

43. Tasmātiha bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā
vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ
'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ.

Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā,
hīnā vā paṇītā vā, yā dūre santike vā, sabbā vedanā 'netaṃ mama, nesohamasmi, na meso
attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā,
hīnā vā paṇītā vā, yā dūre santike vā, sabbā saññā 'netaṃ mama, nesohamasmi, na meso
attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Ye keci saṅkhārā atītānāgatapaccuppannā, ajjhattaṃ vā bahiddhā [PTS Page 139] [\q 139/]
vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yaṃ dūre santike vā, sabbe saṅkhārā 'nete
mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā
sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 'netaṃ mama,
nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

44. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ1 nibbindati, vedanāya2 nibbindati,
saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṃ nibbindati nibbindaṃ virajjati,
virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti 'khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Ayaṃ vuccati bhikkhave bhikkhu
ukkhittapaligho itipi, saṅkiṇṇaparikho3 itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo
pannaddhajo pannabhāro visaṃyutto itipi.

------------------
1. Rūpasmimpi, syā. 2. Vedanāyapi, syā. 3. Parikkho,machasaṃ.Syā

[BJT Page 348] [\x 348/]

45. Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā
pahīnā hoti ucchinnamūlā tālāvatthukatā1 anabhāvakatā2 āyatiṃ anuppādadhammā. Evaṃ
kho bhikkhave bhikkhu ukkhittapaligho hoti.
46. Kathañca bhikkhave bhikkhu saṅkiṇṇaparikho3 hoti? Idha bhikkhave bhikkhuno
ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ
anuppādadhammo. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti.

47. Kathañca bhikkhave bhikkhu abbūḷhesiko hoti? Idha bhikkhave bhikkhuno taṇhā
pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Evaṃ kho
bhikkhave bhikkhu abbūḷhesiko hoti.

48. Kathañca bhikkhave bhikkhu niraggaḷo hoti? Idha bhikkhave bhikkhuno
pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni
anabhāvakatāni āyatiṃ anuppādadhammāni. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.

49. Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha
bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato
āyatiṃ [PTS Page 140] [\q 140/] anuppādadhammo. Evaṃ kho bhikkhave bhikkhu ariyo
pannaddhajo pannabhāro visaṃyutto hoti.

50. Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ saindā devā sabrahmakā4 sapajāpatikā
anvesaṃ nādhigacchanti: 'idaṃ nissitaṃ tathāgatassa viññāṇa'nti. Taṃ kissa hetu: diṭṭhevāhaṃ
bhikkhave dhamme tathāgataṃ ananuvejjoti5 vadāmi.

-------------------
1. Tālavatthukatā,sī. 2. Anabhāvaṃ katā, machasaṃ. Anabhāvaṃ gatā, syā. 3. Parikkho,
machasaṃ.Syā. 4. Sabrahmā, syā. 5. Ananuvijjoti, machasaṃ. Syā.Sī.

[BJT Page 350] [\x 350/]

51. Evaṃ vādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā
abhūtena abbhācikkhanti: venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpetīti. Yathā vāhaṃ1 bhikkhave na,2 yathā vāhaṃ na vadāmi, tathā maṃ te
bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: venayiko samaṇo
gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti.

52. Pubbe cāhaṃ bhikkhave etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhaṃ.
Tatra ce bhikkhave pare tathāgataṃ akkosanti paribhāsanti rosenti, vihesenti, ghaṭṭenti,3
tatra bhikkhave tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi4 tatra ce
bhikkhave pare tathāgataṃ sakkaronti garukaronti5 mānenti pūjenti, tatra bhikkhave
tathāgatassa na hoti ānando somanassaṃ na cetaso ubbilāvitattaṃ.6 Tatra ce bhikkhave pare
tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave tathāgatassa evaṃ hoti:
yaṃ kho idaṃ pubbe pariññātaṃ, tatrime evarūpā kārā karīyantīti.

53. Tasmātiha bhikkhave tumhe cepi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viheseyyuṃ,
ghaṭṭeyyuṃ.7 Tatra tumhehipi8 na āghāto na appaccayo na cetaso anabhiraddhi9 karaṇīyā.
Tasmātiha bhikkhave tumhe cepi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ tatra
tumhehipi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ. Tasamātiha
bhikkhave tumhe cepi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ tatra tumhepi10
evamassa: yaṃ kho idaṃ pubbe pariññātaṃ, tatrime evarūpā kārā karīyantīti.

54. Tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ
hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ? Rūpaṃ bhikkhave na tumhākaṃ.
Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā bhikkhave
na tumhākaṃ [PTS Page 141] [\q 141/] taṃ pajahatha. Sā vo pahīnā dīgharattaṃ hitāya
sukhāya bhavissati. Saññā bhikkhave na tumhākaṃ. Taṃ pajagahatha. Sā vo pahīnā
dīgharattaṃ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaṃ. Te pajahatha.-

-------------------
1. Cāhaṃ, syā, 2. Na bhikkhave, machasaṃ 3. 'Ghaṭṭenti'iti na dissati, sīmu. 4. Anabhinandi
syā. 5. Garuṃ, machasaṃ. 6. Upapilāvitattaṃ, machasaṃ, 7. 'Ghaṭṭayyuṃ' na dissati,sīmu. 8.
Tumhehi, syā. 9.Anabhinandi, syā. 10.Tumhākaṃ, syā. [PTS] machasaṃ.

[BJT Page 352] [\x 352/]

Te vo pahīnā dīgharattaṃ hitāya sukhāya bhavisasanti. Viññāṇaṃ bhikkhave na tumhākaṃ.
Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.

55. Taṃ kiṃ maññatha bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ, taṃ jano
hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa: amhe jano
harati vā ḍahati vā yathāpaccayaṃ karotīti? 'No hetaṃ bhante.' Taṃ kissa hetu? 'Na hi no
etaṃ bhante attā attaniyaṃ vā'tī. Evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha.
Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ?
Rūpaṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya
bhavissati. Vedanā bhikkhave na tumhākaṃ. Taṃ pajahatha. Sā vo pahīnā dīgharattaṃ hitāya
sukhāya bhavissati. Saññā bhikkhave na tumhākaṃ. Taṃ pajahatha. Sā vo pahīnā
dīgharattaṃ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaṃ. Te pajahatha. Te
vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti. Viññāṇaṃ bhikkhave na tumhākaṃ. Taṃ
pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.

56. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ
svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū
arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā
parikkhīṇabhavasaññojanā sammadaññā vimuttā, vaṭṭaṃ tesaṃ natthi paññāpanāya.

57. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ
svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṃ
bhikkhūnaṃ pañcorambhāgiyāni saṃyojanāni pahīnāni, sabbe te opapātikā tattha
parinibbāyino anāvattidhammā tasmā lokā.

58. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ
svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṃ
bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni rāgadosamohā tanubhūtā, sabbe te sakadāgāmino,
sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.

[BJT Page 354] [\x 354/]

59. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ
svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṃ
bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni sabbe te sotāpannā [PTS Page 142] [\q 142/]
avinipātadhammā niyatā sambodhiparāyanā.

60. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ
svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū
dhammānusārino saddhānusārino sabbe te sambodhiparāyanā.

61. Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ
svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṃ mayi
saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanāti.

62. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Alagaddūpamasuttaṃ dutiyaṃ.

1.3.3.

Vammikasuttaṃ *

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena āyasmā kumārakassapo andhavane viharati. Atha kho
aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ
obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ kumārakassapaṃ etadavoca.

[BJT Page 356] [\x 356/]

2. Bhikkhu, bhikkhu, ayaṃ vammiko1 rattiṃ dhūpāyati2. Divā pajjalati. Brāhmaṇo evamāha.
Abhikkhaṇa sumedha satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa
laṅgiṃ3. 'Laṅgī bhadante'ti. Brāhmaṇo evamāha. Ukkhipa laṅgiṃ. Abhikkhaṇa sumedha
satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ.
'Uddhumāyikā bhadante'ti. Brāhmaṇo evamāha. Ukkhipa uddhumāyikaṃ. Abhikkhaṇa
sumedha satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ.
'Dvidhāpatho bhadante'ti. Brāhmaṇo evamāha [PTS Page 143] [\q 143/] . Ukkhipa
dvidhāpathaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ
ādāya addasa caṅgavāraṃ.4 'Caṅgavāraṃ bhadante'ti. Brāhmaṇo evamāha. Ukkhipa
caṅgavāraṃ. Abhikkhaṇa sumedha satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya
addasa kummaṃ. 'Kummo bhadante'ti. Brāhmaṇo evamāha.Ukkhipa kummaṃ. Abhikkhaṇa
sumedha satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. 'Asisūnā
bhadante'ti. Brāhmaṇo evamāha. Ukkhipa asisūnaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā'ti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. 'Maṃsapesī bhadante'ti.
Brāhmaṇo evamāha. Ukkhipa maṃsapesiṃ. Abhikkhaṇa sumedha satthaṃ ādāyā'ti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. 'Nāgo bhadante'ti. Brāhmaṇo
evamāha. Tiṭṭhatu nāgo. Mā nāgaṃ ghaṭṭesi. Namo karohi nāgassā'tī.

3. Ime kho tvaṃ bhikkhu pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi. Yathā5 te bhagavā
byākaroti tathā naṃ dhāreyyāsi. Nāhaṃ taṃ bhikkhu passāmi sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ
veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana
sutvā'ti. Idamavoca sā devatā idaṃ vatvā tatthe'vantaradhāyi6.

4. Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
kumārakassapo bhagavantaṃ etadavoca. Imaṃ bhante rattiṃ aññatarā devatā abhikkantāya
rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami.
Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhante sā devatā maṃ etadavoca.

--------------------
* Vammīkasutta ( [PTS, Nld ]
1.Vammīko sīmu 1, ( [PTS, Nld ]
2.Dhumāyati machasaṃ, syā, [PTS]
3.Palighaṃ, syā
4.Paṅkavāraṃ, syā. Caṅkavāraṃ, katthaci
5.Yathāca, machasaṃ
6.Tattheva antaradhāyi syā, [PTS]

[BJT Page 358] [\x 358/]

Bhikkhu, bhikkhu, ayaṃ vammiko rattiṃ dhūpāyati divā pajjalati. Brāhmaṇo evamāha.
Abhikkhaṇa sumedha satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa
laṅgiṃ. 'Laṅgī bhadante'ti. Brāhmaṇo evamāha. Ukkhipa laṅgiṃ. Abhikkhaṇa sumedha
satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ.
'Uddhumāyikā bhadante'ti. Brāhmaṇo evamāha. Ukkhipa uddhumāyikaṃ. Abhikkhaṇa
sumedha satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ.
'Dvidhāpatho bhadante'ti. Brāhmaṇo evamāha.Ukkhipa dvidhāpathaṃ. Abhikkhaṇa
sumedha satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ.
'Caṅgavāraṃ bhadante'ti. Brāhmaṇo evamāha. Ukkhipa caṅgavāraṃ. Abhikkhaṇa sumedha
satthaṃ ādāyā'ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ. 'Kummo
bhadante'ti. Brāhmaṇo evamāha.Ukkhipa kummaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā'ti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. 'Asisūnā bhadante'ti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. 'Maṃsapesi bhadante'ti.
Brāhmaṇo evamāha.Ukkhipa maṃsapesiṃ. Abhikkhaṇa sumedha satthaṃ ādāyā'ti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. 'Nāgo bhadante'ti. Brāhmaṇo
evamāha. Tiṭṭhatu nāgo. Mā nāgaṃ ghaṭṭesi. Namo karohi nāgassā'ti.

"Ime kho tvaṃ bhikkhu pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi. Yathā5 te bhagavā
byākaroti, tathā naṃ dhāreyyāsi. Nāhaṃ taṃ bhikkhu passāmi sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ
veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana
sutvā'ti. Idamavoca sā devatā. Idaṃ vatvā tatthe'vantaradhāyīti.

5. Ko nu kho bhante vammiko? Kā rattiṃ dhūpāyanā1? Kā divā pajjalanā? Ko brāhmaṇo? Ko
sumedho? Kiṃ satthaṃ? Kiṃ abhikkhaṇaṃ? Kā laṅgī? Kā uddhumāyikā? Ko dvidhāpatho?
Kiṃ caṅgavāraṃ? Ko kummo? Kā asisūnā? Kā maṃsapesi? Ko nāgoti? [PTS Page 144] [\q
144/]

6. Vammiko'ti kho bhikkhu imasse'taṃ cātummahābhūtikassa kāyassa adhivacanaṃ
mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana
parimaddanabhedanaviddhaṃsanadhammassa.

Yaṃ kho bhikkhu divā kammante2 ārabbha rattiṃ anuvitakketi anuvicāreti ayaṃ rattiṃ
dhūpāyanā.

Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya
manasā ayaṃ divā pajjalanā.

-------------------
1.Dhūmāyanā machasaṃ, syā, [PTS]
2.Kammantaṃ katthaci.

[BJT Page 360] [\x 360/]

Brāhmaṇo'ti kho bhikkhu tathāgatassetaṃ adhivacanaṃ arahato sammā sambuddhassa.

Sumedho'ti kho bhikkhu sekhassetaṃ bhikkhuno adhivacanaṃ.

Satthanti kho bhikkhu ariyāye'taṃ paññāya adhivacanaṃ.

Abhikkhaṇanti kho bhikkhu viriyārambhassetaṃ adhivacanaṃ.

Laṅgīti kho bhikkhu avijjāyetaṃ adhivacanaṃ.

Ukkhipa laṅgiṃ, pajaha avijjaṃ, abhikkhaṇa sumedha satthaṃ ādāyā'ti ayametassa attho.

Uddhumāyikā1'ti kho bhikkhu kodhūpāyāsassetaṃ adhivacanaṃ. Ukkhipa uddhumāyikaṃ
pajaha kodhūpāyāsaṃ abhikkhaṇa sumedha satthaṃ ādāyā'ti ayametassa attho.

Dvidhāpatho'ti kho bhikkhu vicikicchāyetaṃ adhivacanaṃ. Ukkhipa dvidhāpathaṃ pajaha
vicikicchaṃ abhikkhaṇa sumedha satthaṃ ādāyā'ti ayametassa attho.

Caṅgavāranti kho bhikkhu pañcannetaṃ nīvaraṇānaṃ adhivacanaṃ
kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa
uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa. Ukkhipa caṅgavāraṃ pajaha pañca
nīvaraṇe abhikkhaṇa sumedha satthaṃ ādāyā'ti ayametassa attho.

Kummo'ti kho bhikkhu pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ seyyathīdaṃ
rūpūpādānakkhandhassa vedanūpādānakkhandhassa saññūpādānakkhandhassa
saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassaca2. Ukkhipa kummaṃ pajaha
pañcupādānakkhandhe abhikkhaṇa sumedha satthaṃ ādāyā'ti ayametassa attho.

Asisūnā'ti kho bhikkhu pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ: cakkhuviññeyyānaṃ
rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ,
sotaviññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, ghānaviññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, jivhāviññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ
piyarūpānaṃ kāmūpasaṃhitānaṃ [PTS Page 145] [\q 145/] rajanīyānaṃ, kāyaviññeyyānaṃ
phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. Ukkhipa asisūnaṃ pajaha pañcakāmaguṇe abhikkhaṇa sumedha satthaṃ
ādāyā'ti ayametassa attho.

Maṃsapesī' ti kho bhikkhu nandirāgassetaṃ adhivacanaṃ. Ukkhipa maṃsapesiṃ pajaha
nandirāgaṃ abhikkhaṇa sumedha satthaṃ ādāyā'ti ayametassa attho.

Nāgo'ti kho bhikkhu khīṇāsavassetaṃ bhikkhuno adhivacanaṃ. Tiṭṭhatu nāgo mā nāgaṃ
ghaṭṭesi namo karohi nāgassā'ti ayametassa attho'ti.

Idamavoca bhagavā. Attamano āyasmā kumārakassapo bhagavato bhāsitaṃ abhinandīti.
Vammikasuttaṃ tatiyaṃ.


[BJT Page 362] [\x 362/]

1.3.4.

Rathavinīta suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha
kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃ vutthā yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca:

2." Ko nu kho bhikkhave jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ
sambhāvito: " attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā, attanā ca santuṭṭho
santuṭṭhikathañca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaṃ
kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañca bhikkhūnaṃ kattā, attanā ca āraddhaviriyo
viriyārambhakathañca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañca
bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhi sampadākathañca bhikkhūnaṃ kattā,
attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṃ kattā, attanā ca
vimuttisampanno vimuttisampadākathañca bhikkhūnaṃ kattā, attanā ca
vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā,
ovādako viññāpako sandassako samādapako [PTS Page 146] [\q 146/] samuttejako
sampahaṃsako sabrahmacārīna"nti?

3. Puṇṇo nāma bhante āyasmā mantāṇiputto jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ
sabrahmacārīnaṃ evaṃ sambhāvito: attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā,
attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṃ kattā, attanā ca pavivitto
pavivekakathañca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañca bhikkhūnaṃ
kattā, attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaṃ kattā, attanā ca
sīlasampanno sīlasampadākathañca bhikkhūnaṃ kattā, attanā ca samādhisampanno
samādhisampadākathañca bhikkhūnaṃ kattā, attanā ca paññāsampanno
paññāsampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttisampanno
vimuttisampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno
vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā, ovādako viññāpako sandassako
samādapako samuttejako sampahaṃsako sabrahmacārīna"nti.

[BJT Page 364] [\x 364/]

4. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti. Atha kho
āyasmato sāriputtassa etadahosi:" lābhā āyasmato puṇṇassa mantāṇiputtassa, yassa viññū
sabrahmacārī satthu sammukhā anumāssa anumāssa1 vaṇṇaṃ bhāsanti, tañca satthā
abbhanumodati, appevanāma mayaṃ kadāci karahaci āyasmatā puṇṇena mantāṇiputtena
saddhiṃ samāgaccheyyāma, appevanāma siyā koci deva kathāsallāpo"ti.

5. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Assosi kho āyasmā puṇṇo mantāṇiputto "
bhagavā kira sāvatthiṃ anuppatto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme"ti.

6. Atha kho āyasmā puṇṇo mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena
sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ
anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ puṇṇaṃ
mantāṇiputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi
sampahaṃsesi. Atha kho āyasmā puṇṇo mantāṇi putto bhagavatā dhammiyā kathāya
sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā
anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ
tena pakkāmi divāvihārāya.

7. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ sāriputtaṃ etadavoca: " yassa kho tvaṃ āvuso sāriputta puṇṇassa nāma
bhikkhuno mantāṇiputtassa abhinhaṃ kittayamāno [PTS Page 147] [\q 147/] ahosi, so
bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavanta abhivādetvā padakkhiṇaṃ
katvā yena andhavanaṃ tena pakkanto divāvihārāyā"ti.

------------------
1.Anumassa anumassa, machasaṃ,

[BJT Page 366] [\x 366/]

8. Atha kho āyasmā sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ puṇṇaṃ
mantāṇiputtaṃ piṭṭhito piṭṭhito anubandhi sīsānu lokī. Atha kho āyasmā puṇṇo
mantāṇiputto andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
Āyasmāpi kho sāriputto andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ
nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā puṇṇo
mantāṇiputto tenupasaṅkami. Upasaṅkamitvā āyasmatā puṇṇena mantāṇiputtena saddhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā sāriputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca:

9. Bhagavati no āvuso brahmacariyaṃ vussatī'ti? 'Evamāvuso'ti. Kinnu kho āvuso
sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? 'No hidaṃ āvuso'. Kimpanāvuso
cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? 'No hidaṃ āvuso'. Kinnu kho āvuso
diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? 'No hidaṃ āvuso' kimpanāvuso
kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? 'No hidaṃ āvuso'. Kinnu
kho āvuso maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? 'No
hidaṃ āvuso.' 'Kampanāvuso paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ
vussatīti? 'No hidaṃ āvuso'. Kinnu kho āvuso ñāṇadassanavisuddhatthaṃ bhagavati
brahmacariyaṃ vussatīti? 'No hidaṃ āvuso.'.

10. " Kinnu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti iti puṭṭho
samāno 'no hidaṃ āvuso'ti vadesi. "Kimpanāvuso cittavisuddhatthaṃ bhagavati
brahmacariyaṃ vussatī"ti iti puṭṭho samāno'no hidaṃ āvuso'ti vadesi "kinnu kho āvuso
diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti iti puṭṭho samāno 'no hidaṃ
āvuso'ti vadesi. "Kimpanāvuso kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ
vussatī"ti iti puṭṭho samāno'no hidaṃ āvuso'ti vadesi. " Kinnu kho āvuso
maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī " ti iti puṭṭho
samāno ' no hidaṃ āvuso ' ti vadesi. " Kinnu kho āvuso paṭipadāñāṇadassanavisuddhatthaṃ
bhagavati brahmacariyaṃ vussatī" iti puṭṭho samāno ' no hidaṃ āvuso 'ti vadesi. " Kinnu
kho āvuso ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī" ti iti puṭṭho
samāno'no hidaṃ āvuso'ti vadesi. Kimatthaṃ carahāvuso bhagavati [PTS Page 148] [\q 148/]
brahmacariyaṃ vussatīti? 'Anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ
vussatī'ti.

11. Kinnu kho āvuso sīlavisuddhi anupādāparinibbānanti?'No hidaṃ āvuso.'Kimpanāvuso
cittavisuddhi anupādāparinibbānanti? 'No hidaṃ āvuso.' Kinnu kho āvuso diṭṭhivisuddhi
anupādāparinibbānanti? 'No hidaṃ āvuso.' Kimpanāvuso kaṅkhāvitaraṇavisuddhi
anupādāparinibbānanti? 'No hidaṃ āvuso.' Kinnu kho āvuso
maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti?. 'No hidaṃ āvuso' kimpanāvuso
paṭipadāñāṇadassanavisuddhi anupādāparinibbānanti? 'No hidaṃ āvuso.' Kinnu kho āvuso
ñāṇadassanavisuddhi anupādāparinibbānanti? 'No hidaṃ āvuso' aññatra imehi dhammehi
anupādāparinibbānanti? 'No hidaṃ āvuso.'

[BJT Page 368] [\x 368/]

12. " Kinnu ko āvuso sīlavisuddhi anupādāparinibbānanti iti puṭṭho samāno 'no hidaṃ
āvuso'ti vadesi. Kimpanāvuso cittavisuddhi, anupādāparinibbānanti iti puṭṭho samāno'no
hidaṃ āvuso'ti vadesi. Kinnu kho āvuso diṭṭhivisuddhi, anupādāparinibbānanti iti puṭṭho
samāno 'no hidaṃ āvuso'ti vadesi. Kinnu kho āvuso kaṅkhāvitaraṇavisuddhi
anupādāparinibbānanti iti puṭṭho samāno ' no hidaṃ āvuso 'ti vadesi. Kimpanāvuso
maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno ' no hidaṃ
āvuso' ti vadesi. Kimpanāvuso paṭipadāñāṇadassanavisuddhi, anupādāparinibbānanti iti
puṭṭho samāno 'no hidaṃ āvuso'ti iti vadesi. Kinnu kho āvuso ñāṇadassanavisuddhi
anupādāparinibbānanti iti puṭṭho samāno'no hidaṃ āvuso'ti vadesi. Kimpanāvuso aññatra
imehi dhammehi anupādāparinibbānanti iti puṭṭho samāno 'no hidaṃ āvuso'ti vadesi." Yathā
kathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti?

(Puṇṇatthero:)

13. Sīlavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa, saupādānaṃyeva
samānaṃ anupādāparinibbānaṃ paññāpessa. Cittavisuddhiñce āvuso bhagavā
anupādāparinibbānaṃ paññāpessa, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ
paññāpessa. Diṭṭhivisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa,
saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. Kaṅkhāvitaraṇavisuddhiñce
āvuso bhagavā anupādāparinibbānaṃ paññāpessa. Saupādānaṃyeva samānaṃ
anupādāparinibbānaṃ paññāpessa. Maggāmaggañāṇadassanavisuddhiñce āvuso bhagavā
anupādāparinibbānaṃ paññāpessa, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ
paññāpessa. Paṭipadāñāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ
paññāpessa. Saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa.
Ñāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa,
saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. Aññatra ce āvuso imehi
dhammehi anupādāparinibbānaṃ abhavissa, puthujjano parinibbāyeyya. Puthujjano hi āvuso
aññatra imehi dhammehi.

14. Tena hāvuso upamaṃ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ
ājānanti. Seyyathāpi āvuso rañño pasenadissa kosalassa sāvatthiyaṃ [PTS Page 149] [\q
149/] paṭivasantassa sākate kiñcideva accāyikaṃ karaṇīyaṃ uppajjeyya, tassa antarā ca
sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapeyuṃ. Atha kho āvuso rājā pasenadi
kosalo sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūheyya
paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya, paṭhamaṃ rathavinītaṃ
vissajjeyya, dutiyaṃ rathavinītaṃ abhirūheyya. Dutiyena rathavinītena tatiyaṃ rathavinītaṃ
pāpuṇeyya, dutiyaṃ rathavinītaṃ vissajjeyya, tatiyaṃ rathavinītaṃ abhirūheyya. Tatiyena
rathavinītena catutthaṃ rathavinītaṃ pāpuṇeyya, tatiyaṃ rathavinītaṃ vissajjeyya,

[BJT Page 370] [\x 370/]

Catutthaṃ rathavinītaṃ abhirūheyya. Catutthena rathavinītena pañcamaṃ rathavinītaṃ
pāpuṇeyya, catutthaṃ rathavinītaṃ vissajjeyya, pañcamaṃ rathavinītaṃ abhirūheyya.
Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇeyya, pañcamaṃ rathavinītaṃ
vissajjeyya, chaṭṭhaṃ rathavinītaṃ abhirūheyya. Chaṭṭhena rathavinītena sattamaṃ
rathavinītaṃ pāpuṇeyya, chaṭṭhaṃ rathavinītaṃ vissajjeyya, sattamaṃ rathavinītaṃ
abhirūheyya. Sattamena rathavinītena sāketaṃ anupāpuṇeyya antepuradvāraṃ.

15. Tamenaṃ antepuradvāragataṃ samānaṃ mittāmaccāñātisālohitā evaṃ puccheyyuṃ "iminā
tvaṃ mahārāja rathavinītena sāvatthiyā sāketaṃ anuppatto antepuradvāranti?" Kathaṃ
byākaramāno nu kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti? Evaṃ
byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyya: "idha me
sāvatthiyaṃ paṭivasantassa sākete kiñci deva accāyikaṃ karaṇīyaṃ uppajji. Tassa me antarā
ca sāvatthiṃ antarā ca sāketaṃ sattarathavinītāni upaṭṭhapesuṃ. Atha khvāhaṃ sāvatthiyā
nikkhamitvā antepuradvārā1 paṭhamaṃ rathavinītaṃ abhirūhiṃ. Paṭhamena rathavinītena
dutiyaṃ rathavinītaṃ pāpuṇiṃ. Paṭhamaṃ rathavinītaṃ nissajiṃ2. Dutiyaṃ rathavinītaṃ
abhirūhiṃ. Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ. Dutiyaṃ rathavinītaṃ
nissajiṃ. Tatiyaṃ rathavinītaṃ abhirūhiṃ. Tatiyena rathavinītena catutthaṃ rathavinītaṃ
pāpuṇiṃ. Tatiyaṃ rathavinītaṃ nissajiṃ. Catutthaṃ rathavinītaṃ abhirūhiṃ. Catutthena
rathavinītena pañcamaṃ rathavinītaṃ pāpuṇiṃ. Catutthaṃ rathavinītaṃ nissajiṃ. Pañcamaṃ
rathavinītaṃ abhirūhiṃ. Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇiṃ.
Pañcamaṃ rathavinītaṃ nissajiṃ. Chaṭṭhaṃ rathavinītaṃ abhirūhiṃ. Chaṭṭhena rathavinītena
sattamaṃ rathavinītaṃ pāpuṇiṃ chaṭṭhaṃ rathavinītaṃ nissajiṃ. Sattamaṃ rathavinītaṃ
abhirūhiṃ. Sattamena hi rathavinītena3 sāketaṃ anuppatto antepuradvāranti. Evaṃ
byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti.

16. Evameva kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā. Cittavisuddhi yāvadeva
diṭṭhivisuddhatthā. Diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā.
Kaṅkhāvitaraṇavisuddhi [PTS Page 150] [\q 150/] yāvadeva
maggāmaggañāṇadassanavisuddhatthā. Maggāmaggañāṇadassanavisuddhi yāvadeva
paṭipadāñāṇadassanavisuddhatthā. Paṭipadāñāṇadassanavisuddhi yāvadeva
ñāṇadassanavisuddhatthā. Ñāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā.
Anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti.

-------------------
1. Antepuradavāre, syā. 2. Vissajjiṃ, machasaṃ, nissajjiṃ. Syā. 3. Sattamena rathavinītena,
machasaṃ.[PTS.]

[BJT Page 372] [\x 372/]

17. Evaṃ vutte āyasmā sāriputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca: " ko nāmo
āyasmā? Kathañca pana āyasmantaṃ1 sabrahmacārī jānanti"tī? 'Puṇṇo'ti kho me āvuso
nāmaṃ. 'Mantāṇiputto'ti ca pana maṃ sabrahmacārī jānantīti.

18. "Acchariyaṃ āvuso, abbhutaṃ āvuso. Yathā taṃ sutavatā sāvakena sammadeva
satthusāsanaṃ ājānantena, evamevaṃ2 āyasmatā puṇṇena mantāṇiputtena gambhīrā
gambhīrā pañhā3 anumāssa4 anumāssa byākatā. Lābhā sabrahmacārīnaṃ, suladdha lābhā5
sabrahmacārīnaṃ, ye āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhanti dassanāya. Labhanti
payirupāsanāya. Celaṇḍukena cepi6 sabrahmacārī āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ
muddhanā pariharantā labheyyuṃ dassanāya, labheyyuṃ payirupāsanāya, tesampi lābhā.
Tesampi suladdhaṃ, amhākampi lābhā, amhākampi suladdhaṃ, ye mayaṃ āyasmantaṃ
puṇṇaṃ mantāṇiputtaṃ labhāma dassanāya, labhāma payirupāsanāyā "ti.

19. Evaṃ vutte āyasmā puṇṇo mantāṇiputto āyasmantaṃ sāriputtaṃ etadavoca: ko nāmo
āyasmā? Kathañca pana āyasmantaṃ sabrahmacārī jānantīti? 'Upatisso'ti kho me āvuso
nāmaṃ.'Sāriputto'ti ca pana maṃ sabrahmacārī jānantīti.

20. " Satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha 'āyasmā
sāriputto'ti. Sace hi mayaṃ jāneyyāma 'āyasmā sāriputto'ti ettakampi no nappaṭibhāseyya.
Acchariyaṃ āvuso, abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ
ājānantena, evamevaṃ āyasmatā sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa
pucchitā. Lābhā sabrahmacārīnaṃ, suladdhalābhā sabrahmacārīnaṃ, ye āyasmantaṃ
sāriputtaṃ labhanti dassanāya. Labhanti payirupāsanāya. Celaṇḍukena cepi6 sabrahmacārī
āyasmantaṃ sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya, labheyyuṃ
payirupāsanāya, [PTS Page 151] [\q 151/] tesampi lābhā, tesampi suladdhaṃ.
Amhākampi lābhā, amhākampi suladdhaṃ, ye mayaṃ āyasmantaṃ sāriputtaṃ labhāma
dassanāya. Labhāma payirupāsanāyā"ti.

Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsuti.

Rathavinītasuttaṃ catutthaṃ.

---------------------
1. Panāyasmantaṃ, machasaṃ. Syā [PTS 2.] Evameva, machasaṃ. 3. Gambhīrā
gambhīrapañhā, machasaṃ sī. Katthaci 4. Anumassa, machasaṃ 5. Suladadhaṃ
sabrahmacārīnaṃ, syā. 6. Celaṇḍukena, syā.

[BJT Page 374] [\x 374/]

1.3.5

Nivāpasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Na bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ " imaṃ me nivāpaṃ nivuttaṃ
migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīghamaddhānaṃ yāpentu"ti. Evañca
kho bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ " imaṃ me nivāpaṃ nivuttaṃ migajātā
anupakhajja mucchitā bhojanāni bhuñjissanti. Anupakhajja mucchitā bhojanāni bhuñjamānā
madaṃ āpajjissanti. Mattā samānā pamādaṃ āpajjissanti. Pamattā samānā
yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpe"ti.

3. Tatra bhikkhave paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja
mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā
madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā
ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te bhikkhave paṭhamā migajātā na
parimucciṃsu nevāpikassa iddhānubhāvā.

4. Tatra bhikkhave dutiyā migajātā evaṃ samacintesuṃ: " ye kho te paṭhamā migajātā amuṃ
nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha
anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā [PTS Page 152]
[\q 152/] pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa
amusmiṃ nivāpe. Evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Yannūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā
araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu.
Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariṃsu. Tesaṃ gimhānaṃ pacchime
māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ
pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne tameva nivāpaṃ nivuttaṃ
nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha
anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ
āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ
hi te bhikkhave dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

---------------------
1. Ajjhegāhetvā, machasaṃ. Ajjhogāhitvā, [PTS]

[BJT Page 376] [\x 376/]

5. Tatra bhikkhave tatiyā migajātā evaṃ samacintesuṃ: " ye kho te paṭhamā migajātā amuṃ
nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha
anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ
āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ
hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.-

" Yepi te dutiyā migajātā evaṃ samacintesuṃ: 'ye kho te paṭhamā migajātā amuṃ nivāpaṃ
nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja
mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu.
Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ te
paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yannūna mayaṃ sabbaso
nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā
vihareyyāmā'ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu. Bhayabhogā paṭiviratā
araññāyatanāni ajjhogahetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye
adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ
parihāyi.Balaviriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha
anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni
bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā
yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te dutiyāpi migajātā na
parimucciṃsu nevāpikassa iddhānubhāvā. -

"Yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa [PTS Page 153] [\q 153/]
upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa
ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni
bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā
samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe"ti. Te amuṃ
nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ
nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā
nappamādaṃ āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa
amusmiṃ nivāpe.

6. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: ' saṭhassu nāmime tatiyā
migajātā keṭubhino. Iddhimantassu1 nāmime tatiyā migajātā parajanā. Imañca nāma nivāpaṃ
nivuttaṃ paribhuñjanti. Na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā -

-----------------------
1.Iddhimattāsu, machasaṃ. Syā.
[BJT Page 378] [\x 378/]

Yannūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi1 samantā sappadesaṃ
anuparivāreyyāma, appevanāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ2
gaccheyyunti. Te amu nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ
anuparivāresuṃ. Addasāsuṃ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṃ
migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu. Evaṃ hi te bhikkhave tatiyāpi migajātā na
parimucciṃsu nevāpikassa iddhānubhāvā,

7. Tatra bhikkhave catutthā migajātā evaṃ samacintesuṃ:" yo kho te paṭhamā migajātā amuṃ
nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha
anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ
āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ
hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
"Yepi te dutiyā migajātā evaṃ samacintesuṃ:'ye kho te paṭhamā migajātā amuṃ nivāpaṃ
nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja
mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu.
Pamattāsamānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te
paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yannūna mayaṃ sabbaso
nivāpabhojanā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā
vihareyyāmā'ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu. Bhayabhogā paṭiviratā
araññāyatanāni ajjhogahetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye
adhimattakasimānaṃ patetā kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ
parihāyi. Balaviriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha
anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni
bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā
yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te dutiyāpi migajātā na
parimucciṃsu nevāpikassa iddhānubhāvā. -

---------------------
1.Daṇḍavāgurāhī, syā. 2. Gāhaṃ,syā.

[BJT Page 380] [\x 380/]

"Yepi te tatiyā migajātā evaṃ samacintesuṃ: [PTS Page 154] [\q 154/] ye kho te paṭhamā
migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te
tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā
pamādaṃ āpajjiṃsu. Pamattāsamānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ
nivāpe. Evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā ye pi te
dutiyā migajātā evaṃ samacintesuṃ: 'ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ
nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā
bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattāsamānā
yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te paṭhamā migajātā na
parimucciṃsu nevāpikassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā
paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te
sabbaso nivāpabhojanā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā
vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto
kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye
parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja
mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā
madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā
ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te dutiyāpi migajātā na parimucciṃsu
nevāpikassa iddhānubhāvā. 'Yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa
upanissāya āsayaṃ kappeyyāma. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa
ananupakhajja amucchitā bhojanāni bhuñjissāma. Ananupakhajja amucchitā bhojanāni
bhuñjamānā na madaṃ āpajjissāma. Amattā samānā nappamādaṃ āpajjissāma appamattā
samānā, na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe'ti. Te amuṃ
nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ
nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ
āpajjiṃsu. Amattā samānā nappamādaṃ āpajjiṃsu. Appamattā samānā na
yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Tatra nevāpikassa ca
nevāpikaparisāya ca etadahosi. 'Saṭhassu nāmime tatiyā migajātā keṭubhino. Iddhimantassu
nāmime tatiyā migajātā parajanā. Imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti. Na ca nesaṃ
jānāma āgatiṃ vā gatiṃ vā. Yannūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi
samantā sappadesaṃ anuparivāreyyāma, appevanāma tatiyānaṃ migajātānaṃ āsayaṃ
passeyyāma yattha te gāhaṃ gaccheyyu'nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi
daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Addasāsuṃ kho nevāpiko ca
nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu. Evaṃ hi te
tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. -

---------------------
* Ketacino,machasaṃ.

[BJT Page 382] [\x 382/]

"Yannūna mayaṃ yattha agati nevāpikassa ca nevāpikaparisāya ca, tatrāsayaṃ kappeyyāma,
tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā
bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ
āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na
yathākāmakaraṇīyā [PTS Page 155] [\q 155/] bhavissāma nevāpikassa amuṃ nivāpe"ti.
Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāyaṃ kappayiṃsu. Tatrāsayaṃ
kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni
bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ ājjiṃsu.
Amattā samānā nappamādaṃ āpajjiṃsu appamattā samānā na yathākāmakaraṇīyā ahesuṃ
nevāpikassa amusmiṃ nivāpe.

8. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: " saṭhassu nāmime
catutthā migajātā keṭubhino. Iddhimantassu nāmime catutthā migajātā parajanā. Imañca
nāma nivāpaṃ nivuttaṃ paribhuñjanti. Na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yannūna
mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ
anuparivāreyyāma appevanāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te
gāhaṃ gaccheyyu"nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā
sappadesaṃ anuparivāresuṃ. Neva kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā ca
catutthānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ gaccheyyuṃ.

Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: "sace kho mayaṃ catutthe
migajāte ghaṭṭessāma, te ghaṭṭitā aññe ghaṭṭessanti. Tepi ghaṭṭitā aññe ghaṭṭessanti. Evaṃ
imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā riñcissanti. Yannūna mayaṃ catutthe migajāte
ajjhupekkheyyāmā'ti ajjhupekkhiṃsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe
migajāte. Evaṃ hi te bhikkhave catutthā migajātā parimucciṃsu nevāpikassa iddhānubhāvā.

9. Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya ayañcettha1 attho: nivāpoti
kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Nevāpikoti kho bhikkhave
mārassetaṃ pāpimato adhivacanaṃ. Nevāpikaparisāti kho bhikkhave māraparisāyetaṃ
adhivacanaṃ. Migajātāti kho bhikkhave samaṇabrāhmaṇānetaṃ adhivacanaṃ.

10. Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca
lokāmisāni anupakhajja [PTS Page 156] [\q 156/] mucchitā bhojanāni bhuñjiṃsu. Te
tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu,-

---------------------
1. Ayañcacettha, syā.[PTS]

[BJT Page 384] [\x 384/]

Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa
amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te bhikkhave paṭhamā samaṇabrāhamaṇā
na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave paṭhamā migajātā,
tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.

10. Tatra bhikkhave dutiyā samaṇabrāhmaṇā. Evaṃ samacintesuṃ: " ye kho te paṭhamā
samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja
mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ
āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ
mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na
parimucciṃsu mārassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā lokāmisā
paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te
sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni
ajjhogahetvā1 vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ, sāmāka bhakkhāpi ahesuṃ,
nīvarabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ, haṭabhakkhāpi ahesuṃ,
kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ, piññākabhakkhāpi ahesuṃ, tiṇabhakkhāpi
ahesuṃ, gomayabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī tesaṃ
gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ
adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne cetovimutti
parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca
lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja
mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu.
Pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise.
Evaṃ hi te bhikkhave dutiyāpi samaṇabrāhmaṇā na parimucciṃsu [PTS Page 157] [\q 157/]
mārassa iddhānubhāvā. Seyyathāpi te bhikkhave dutiyā migajātā tathūpame ahaṃ ime
dutiye samaṇabrāhmaṇe vadāmi.

11. Tatra bhikkhave tatiyā samaṇabrāhmaṇā. Evaṃ samacintesuṃ: " ye kho te paṭhamā
samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja
mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ
āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ
mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na
parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ
-

--------------------
1.Ajjhogāhetvā, machasaṃ syā. Ajjhogāhitvā, [PTS]

[BJT Page 386] [\x 386/]

" Ye kho te paṭhamā samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca
lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā
bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā
yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te
paṭhamaṃ samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā.'Yannūna yaṃ sabbaso
nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni
ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Te tattha
sākabhakkhāpi ahesuṃ, sāmākabhakkhāpi ahesuṃ, nīvārabhakkhāpi ahesuṃ,
daddulabhakkhāpi ahesuṃ. Haṭabhakkhāpi ahesuṃ, kaṇabhakkhāpi ahesuṃ,
ācāmabhakkhāpi ahesuṃ, piññākabhakkhāpi ahesuṃ, tiṇabhakkhāpi ahesuṃ,
gomayabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī. Tesaṃ gimhānaṃ
pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ
adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne cetovimutti
parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca
lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Mattā samānā pamādaṃ
āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe
amusmiñca lokāmise. Evaṃ hi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa
iddhānubhāvā. 'Yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni
upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa
amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja
amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ
āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ
nivāpe amusmiñca lokāmise'ti. Te amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni
upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni
ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja
amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā nappamādaṃ
āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe
amusmiñca lokāmise. Api ca kho evaṃ diṭṭhikā ahesuṃ: 'sassato loko itipi, asassato loko
itipi, antavā loko itipi, anantavā loko itipi, taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ
sarīra itipi, hoti tathāgato parammaraṇā [PTS Page 158] [\q 158/] itipi, na hoti tathāgato
parammaraṇā itipi, neva bhoti na na hoti tathāgato parammaraṇā itipi. -

[BJT Page 388] [\x 388/]

Evaṃ hi te bhikkhave tatiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā.
Seyyathāpi te bhikkhave tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇabrāhmaṇe
vadāmi.

12. Tatra bhikkhave catutthā samaṇabrāhmaṇā. Evaṃ samacintesuṃ: " ye kho te paṭhamā
samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja
mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ
āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ
mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na
parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ:
" ye kho te paṭhamā samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca
lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā
bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā
yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te
paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. 'Yannūna mayaṃ
sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni
ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu.
Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariṃsu. Te tattha sākabhakkhāpi
ahesuṃ, sāmāka bhakkhāpi ahesuṃ, nīvarabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ,
haṭabhakkhāpi ahesuṃ, kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ,
vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī.Tesaṃ gimhānaṃ pacchime māse
tinodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti tesaṃ adhimattakasimānaṃ
pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā
parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha
anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni
bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā
yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te
dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te tatiyā
samaṇabrāhmaṇā evaṃ samacintesuṃ: " " ye kho te paṭhamā samaṇabrāhamaṇā amuṃ
nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu,
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā
pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe
amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa
iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ " ye kho te paṭhamā
samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja
mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ
āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ
mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na
parimucciṃsu mārassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā lokāmisā
paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā" ti. Te
sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni
ajjhogahetvā vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ sāmāka bhakkhāpi ahesuṃ,
nīvarabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ, haṭabhakkhāpi ahesuṃ,
kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ, piññākabhakkhāpi ahesuṃ, tiṇabhakkhāpi
ahesuṃ, gomayabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī. Tesaṃ
gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ
adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne cetovimutti
parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca
lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja
mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu,
pamattā samānā yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca
lokāmise. Evaṃ hi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā.
'Yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ
kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni
ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni
bhuñjamānā na madaṃ āpajjissāma, amattā, samānā nappamādaṃ āpajjissāma, appamattā
samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca
lokāmise'ti. Te amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ
kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni
ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni
bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā nappamādaṃ āpajjiṃsu, appamattā samānā
na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Api ca kho
evaṃ diṭṭhikā ahesuṃ: sassato loko itipi asassato loko itipi, antavā loko itipi, anantavā loko
itipi, taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ sarīraṃ itipi, hoti tathāgato
parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato
parammaraṇā itipi. Evaṃ hi te tatiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa
iddhānubhāvā.

[BJT Page 390] [\x 390/]

'Yannūna mayaṃ yattha agati mārassa ca māraparisāyā ca tatrāsayaṃ kappeyyāma,
tatrāsayaṃ kappetvā amuṃ [PTS Page 159] [\q 159/] nivāpaṃ nivuttaṃ mārassa amūni ca
lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā
samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma
mārassa amusmiṃ nivāpe amusmiñca lokāmise'ti. Te yattha agati mārassa ca māraparisāya
ca tatrāsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca
lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja
amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā nappamādaṃ
āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe
amusmiñca lokāmise. Evaṃ hi te bhikkhave catutthā1 samaṇabrāhmaṇā pamucciṃsu
mārassa iddhānubhāvā. Seyyathāpi te bhikkhave catutthā migajātā tathūpame ahaṃ ime
catutthe samaṇabrāhmaṇe vadāmi.

13. Kathañca bhikkhave agati mārassa ca māraparisāya ca? Idha bhikkhave bhikkhu
vivicceva kāmehi vivicca akusalehi dhammehī savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ2 upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi
māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato."
14. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Ayaṃ vuccati bhikkhave bhikkhu "andhamakāsi māraṃ, apadaṃ vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato"

15. Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti' upekkhako satimā
sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu, "
andhamakāsi māraṃ, apadaṃ vaditvā māracakkhuṃ adassanaṃ gato pāpimato."

16. Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā3 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ,
apadaṃ vadhitā māracakkhuṃ adassanaṃ gato pāpimato."

----------------------
1.Catutthāpi, syā. 2. Paṭhamajhānaṃ,machasaṃ, syā[PTS. 3.] Atthaṅgamā, machasaṃ, sī .
Katthaci.

[BJT Page 392] [\x 392/]

17. Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja
viharati.Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato."

18. Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ
viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu "
andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato."

19. Puna ca paraṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ [PTS Page 160] [\q 160/]
samatikkamma ' natthi kiñcī 'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati
bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato
pāpimato."

20. Puna ca paraṃ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu "
andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato."

21. Puna ca paraṃ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti.
Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ
adassanaṃ gato pāpimato, tiṇṇo loke 1 visattikanti."

22. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Nivāpasuttaṃ pañcamaṃ.

---------------------
1. Loko, syā.

[BJT Page 394] [\x 394/]

1.3.6

Ariyapariyesanasuttaṃ.*

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ
piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu.
Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ: " cirassutā no āvuso ānanda bhagavato
sammukhā dhammī kathā. Sādhu mayaṃ āvuso ānanda labheyyāma bhagavato sammukhā
dhammiṃ kathaṃ savaṇāyā"ti. Tenahāyasmanto yena rammakassa brāhmaṇassa assamo
tenupasaṅkamatha. Appevanāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ
savaṇāyāti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ.

2. Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena pubbārāmo migāramātu pāsādo
tenupasaṅkamissāma divā vihārāyāti. Evambhanteti kho āyasmā ānando bhagavato
paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātu
pāsādo tenupasaṅkami divāvihārāya. Atha kho bhagavā sāyanhasamayaṃ patisallāṇā
vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena pubbakoṭṭhako
tenupasaṅkamissāma gattāni parisiñcitunti. Evambhanteti kho āyasmā ānando bhagavato
paccassosi. [PTS Page 161] [\q 161/]

3. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami
gattāni parisiñcituṃ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi
gattāni pubbāpayamāno.

4. Atha kho āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante rammakassa brāhmaṇassa
assamo avidūre. Ramaṇīyo bhante rammakassa brāhmaṇassa assamo pāsādiko bhante
rammakassa brāhmaṇassa assamo. Sādhu bhante bhagavā yena rammakassa brāhmaṇassa
assamo tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

-------------------
*Pāsarāsi sutta, aṭṭhakathā, machasaṃ.

[BJT Page 396] [\x 396/]

5. Atha kho bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkami. Tena kho pana
samayena sambahulā bhikkhū rammakassa brāhmaṇassa assame dhammiyā kathāya
sannisinnā honti. Atha kho bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ
āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi.
Vivariṃsu kho te bhikkhū bhagavato dvāraṃ.

6. Atha kho bhagavā rammakassa brāhmaṇassa assamaṃ pavisitvā paññattena āsane nisīdi.
Nisajja kho bhagavā bhikkhū āmantesi 'kāyanuttha bhikkhave etarahi kathāya sannisinnā, kā
ca pana vo antarā kathā vippakatā'ti. 'Bhagavantameva kho no bhante ārabbha dhammī
kathā vippakatā, atha bhagavā anuppatto'ti. Sādhu bhikkhave, etaṃ kho bhikkhave
tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe
dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ:
dhammī vā kathā, ariyo vā tuṇhībhāvo.

7. Dvemā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā.

Katamā ca bhikkhave anariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo samāno
jātidhammaññeva pariyesati, attanā jarādhammo samāno [PTS Page 162] [\q 162/]
jarādhammaññeva pariyesati, attanā byādhidhammo samāno byādhidhammaññeva
pariyesati, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati, attanā
sokadhammo samāno sekādhammaññeva pariyesati, attanā saṅkilesadhammo samāno
saṅkilesadhammaññeva pariyesati.

8. Kiñca bhikkhave jātidhammaṃ vadetha? Puttabhariyaṃ bhikkhave jātidhammaṃ,
dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ,
hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammāhete
bhikkhave upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā jātidhammo samāno
jātidhammaññeva pariyesati.

9. Kiñca bhikkhave jarādhammaṃ vadetha? Puttabhariyaṃ bhikkhave jarādhammaṃ,
dāsidāsaṃ jarādhammaṃ, ajeḷakaṃ jarādhammaṃ, kukkuṭasūkaraṃ jarādhammaṃ,
hatthigavāssavaḷavaṃ jarādhammaṃ, jātarūparajataṃ jarādhammaṃ. Jarādhammāhete
bhikkhave upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā jarādhammo samāno
jarādhammaññeva parisesati.

[BJT Page 398] [\x 398/]

10. Kiñca bhikkhave byādhidhammaṃ vadetha? Puttabhariyaṃ bhikkhave byādhidhammaṃ,
dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ byādhidhammaṃ, kukkuṭasūkaraṃ byādhidhammaṃ,
hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete bhikkhave upadhayo. Etthāyaṃ
gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaññeva pariyesati.

11. Kiñca bhikkhave maraṇadhammaṃ vadetha? Puttabhariyaṃ bhikkhave
maraṇadhammaṃ, dāsidāsaṃ maraṇadhammaṃ, ajeḷakaṃ maraṇadhammaṃ, kukkuṭa
sūkaraṃ maraṇadhammaṃ, hatthigavāssavaḷavaṃ maraṇadhammaṃ. Maraṇadhammā hete
bhikkhave upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā maraṇadhammo samāno
maraṇadhammaññeva pariyesati.

12. Kiñca bhikkhave sokadhammaṃ vadetha? Puttabhariyaṃ bhikkhave sokadhammaṃ,
dāsidāsaṃ sokadhammaṃ, ajeḷakaṃ sokadhammaṃ, kukkuṭasūkaraṃ sokadhammaṃ,
hatthigavāssavaḷavaṃ sokadhammaṃ. Sokadhammā hete bhikkhave upadhayo etthāyaṃ
gathito mucchito ajjhāpanno attanā sokadhammo samāno sokadhammaññeva pariyesati.

13. Kiñca bhikkhave saṅkilesadhammaṃ vadetha? Puttabhariyaṃ bhikkhave
saṅkilesadhammaṃ, dāsidāsaṃ saṅkilesadhammaṃ, ajeḷakaṃ saṅkilesadhammaṃ,
kukkuṭasūkaraṃ saṅkilesadhammaṃ, hatthigavāssavaḷavaṃ saṅkilesadhammaṃ,
jātarūparajataṃ saṅkilesadhammaṃ. Saṅkilesadhammā hete bhikkhave upadhayo. Etthāyaṃ
gatito mucchito ajjhāpanno attanā saṅkilesadhammo samāno saṅkilesadhammaññeva
pariyesati. Ayaṃ bhikkhave anariyā pariyesanā.

13. Katamā ca bhikkhave ariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo
sāmāno jātidhamme ādīnavaṃ [PTS Page 163] [\q 163/] viditvā ajātaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṃ
viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā byādhidhammo samāno
byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati,
attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesati, attanā sokadhammo samāno sokadhamme ādīnavaṃ
viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Attanā saṅkilesadhammo
samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
pariyesati. Ayaṃ bhikkhave ariyā pariyesanā.

[BJT Page 400] [\x 400/]

15. Ahampi sudaṃ bhikkhave pubbeva sambodhā anabhisambuddho bodhisattova samāno
attanā jātidhammo samāno jātidhammaññeva pariyesāmi, attanā jarādhammo samāno
jarādhammaññeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaññeva
pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesāmi, attanā
sokadhammo samāno sokadhammaññeva pariyesāmi, attanā saṅkilesadhammo samāno
saṅkilesadhammaññeva pariyesāmi.

16. Tassa mayhaṃ bhikkhave etadahosi: "kinnu kho ahaṃ attanā jātidhammo samāno
jātidhammaññeva pariyesāmi, attanā jarādhammo samāno jarādhammaññeva pariyesāmi,
attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi, attanā maraṇadhammo
samāno maraṇadhammaññeva pariyesāmi, attanā sokadhammo samāno sokadhammaññeva
pariyesāmi, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi,
yannūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ
viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā byādhidhammo
samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
pariyeseyyaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ
anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā sokadhammo samāno sokadhamme
ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā
saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyeseyya"nti.

17. So kho ahaṃ bhikkhave aparena samayena daharova samāno susukāḷakeso bhadrena
yobbanena samannāgato paṭhamena vayasā, akāmakānaṃ mātāpitunnaṃ assumukhānaṃ
rudantānaṃ, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ, upasaṅkamitvā āḷāraṃ kālāmaṃ
etadavocaṃ: 'icchāmahaṃ āvuso kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritu'nti.

18. Evaṃ vutte bhikkhave āḷāro kālāmo maṃ etadavoca: " viharatāyasmā, tādiso ayaṃ
dhammo yattha viññū [PTS Page 164] [\q 164/] puriso nacirasseva sakaṃ ācariyakaṃ
sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṃ bhikkhave nacirasseva
khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhikkhave tāvatakeneva
oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. 'Jānāmi
passāmī'ti ca paṭijānāmi ahañceva aññe ca . Tassa mayhaṃ bhikkhave etadahosi:

[BJT Page 402] [\x 402/]

" Na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā
sacchikatvā upasampajja viharāmīti pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ
passaṃ viharatī"ti. Atha khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ.
Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavoca: " kittāvatā no āvuso kālāma imaṃ dhammaṃ
sayaṃ abhiññā sacchikatvā upasampajja pavedesī "ti. Evaṃ vutte bhikkhave āḷāro kālāmo
ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ bhikkhave etadahosi: " na kho āḷārasseva
kālāmassa atthi saddhā, mayhampatthi saddhā, na kho āḷārasseva kālāmassa atthi viriyaṃ,
mayhampatthi viriyaṃ, na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho
āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa
atthi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo 'sayaṃ abhiññā
sacchikatvā upasampajja viharāmī'ti pavedeti tassa dhammassa sacchikiriyāya padaheyya
"nti. So kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja vihāsiṃ.

19. Atha khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ
kālāmaṃ etadavocaṃ: " ettāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja pavedesī"ti. 'Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedemī'ti. " Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja viharāmīti 'ti 'lābhā no āvuso, suladdhaṃ no āvuso, ye
mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma, iti yāhaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja viharasi [PTS Page 165 [\q 165/] ] yaṃ tvaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ
dhammaṃ jānāsi, tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tvaṃ. Yādiso tvaṃ,
tādiso ahaṃ. Ehidāni āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā'ti . Iti kho bhikkhave
āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano1 samasamaṃ ṭhapesi,
uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhikkhave etadahosi: " nāyaṃ dhammo
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na
nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā"ti. So kho ahaṃ bhikkhave taṃ
dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.

--------------------
1.Attanā,machasaṃ.

[BJT Page 404] [\x 404/]

20. So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena
uddako1 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: "
icchāmahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. Evaṃ vutte bhikkhave
uddako rāmaputto maṃ etadavoca 'viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso
nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā'ti. So kho
ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ
bhikkhave tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi
theravādañca. 'Jānāmi, passāmī'ti ca paṭijānāmi ahañceva aññe ca.

21. Tassa mayhaṃ bhikkhave etadahosi: " na kho rāmo imaṃ dhammaṃ kevalaṃ
saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti vedesi. Addhā rāmo
imaṃ dhammaṃ jānaṃ passaṃ vihāsī"ti. Atha khvāhaṃ bhikkhave yena uddako rāmaputto
tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: " kittāvatā no āvuso
rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī"ti. Evaṃ vutte
bhikkhave uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ bhikkhave
etadahosi: " na kho rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva [PTS
Page 166] [\q 166/] ahosi viriyaṃ, mayhampatthi viriyaṃ. Na kho rāmasseva ahosi sati,
mayhampatthi sati. Na kho rāmasseva ahosi samādhi, mayhampatthi samādhi. Na kho
rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ
abhiññā sacchikatvā upasampajja viharāmīti pavedesi, tassa dhammassa sacchikiriyāya
padaheyya"nti. So kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja vihāsiṃ.

22. Atha khvāhaṃ bhikkhave yena uddako rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā
uddakaṃ rāmaputtaṃ etadavocaṃ: "ettāvatā no āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedesīti? 'Ettāvatā kho rāmo āvuso imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja pavedesī'ti. Ahampi kho āvuso ettāvatā imaṃ dhammaṃ
sayaṃ abhiññā sacchikatvā upasampajja viharāmī"ti.

--------------------
1. Udako, machasaṃ.

[BJT Page 406] [\x 406/]

" Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā
upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ
dhammaṃ jānāsi. Taṃ dhammaṃ rāmo aññāsi. Iti yādiso rāmo ahosi. Tādiso tvaṃ, yādiso
tvaṃ, tādiso rāmo ahosi. Ehidāni āvuso, tvaṃ imaṃ gaṇaṃ pariharā"ti. Iti kho bhikkhave
uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne va maṃ ṭhapesi. Uḷārāya ca
maṃ pūjāya pūjesi. Tassa mayhaṃ bhikkhave etadahosi: nāyaṃ dhammo nibbidāya na
virāgāya na nirodhāya na nibbānāya saṃvattati, yāvadeva
nevasaññānāsaññāyatanūpapattiyāti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṃkaritvā
tasmā dhammā nibbijja apakkamiṃ.

23. So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno
magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. [PTS Page
167] [\q 167/] tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ,
nadiñca sandantiṃ1 setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ.Tassa mayhaṃ
bhikkhave etadahosi: "ramaṇīyo vata2 bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati
setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa
padhānatthikassa padhānāyā"ti.So kho ahaṃ bhikkhave tattheva nisīdiṃ " alamidaṃ
padhānāyā"ti.

24. So kho ahaṃ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ
anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
ajjhagamaṃ. Attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ.
Attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
ajjhagamaṃ. Attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ
anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
ajjhagamaṃ.-

-----------------------
1. Sanditiṃ, machasaṃ. 2. Vata bho, machasaṃ.

[BJT Page 408] [\x 408/]

Attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
ajjhagamaṃ. Attanā saṅkilesadhammo samāno saṅkilesa dhamme ādīnavaṃ viditvā
asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Ñāṇañca pana me dassanaṃ udapādi: 'akuppā me
vimutti. Ayamantimā jāti. Natthidāni punabbhavo'ti.

25. Tassa mayhaṃ bhikkhave etadahosi: adhigato kho myāyaṃ dhammo gambhīro duddaso
duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ
pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya
duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ
duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānaṃ. [PTS Page 168] [\q 168/] ahañceva kho pana dhammaṃ deseyyaṃ
pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesāti. Apissu maṃ
bhikkhave imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā:

Kiccena me adhigataṃ halandāni pakāsituṃ,
Rāgadosaparetehi nāyaṃ dhammo susambudho.
Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ
Rāgarattā na dakkhinti1 tamokkhandhena āvaṭāti2.
26. Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya.
Atha kho bhikkhave brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya
etadahosi: nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato
sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyāti. Atha kho
bhikkhave brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ3 brahmaloke antarahito mama
purato pāturahosi.

-----------------------
1. Na dakkhanti, machasaṃ, syā 2. Āvuṭāti, machasaṃ. Āvutā, syā. 3. Evameva machasaṃ kho,
syā.

[BJT Page 410] [\x 410/]

27. Atha kho bhikkhave brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā * yenāhaṃ
tenañjaliṃ paṇāmetvā maṃ etadavoca: " desetu bhante bhagavā dhammaṃ. Desetu sugato
dhammaṃ. Sanni sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti
dhammassa aññātāro"ti. Idamavoca bhikkhave brahmā sahampati. Idaṃ vatvā athāparaṃ
etadavoca:

"Pāturahosi magadhesu pubbe,
Dhammo asuddho samalehi cintito.
Avāpuretaṃ1 amatassa dvāraṃ,
Suṇantu dhammaṃ vimalenānubuddhaṃ.

Sele yathā pabbatamuddhaniṭṭhito,
Yathāpi passe janataṃ samantato,
Tathūpamaṃ dhammamayaṃ sumedha,
Pāsādamāruyha samantacakkhu,

Sokāvatiṇṇaṃ2 janatamapetasoko,
Avekkhassu3 jātijarābhibhūtaṃ [PTS Page 169] [\q 169/]

Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke,
Desassu4 bhagavā dhammaṃ aññātāro bhavissantī"ti.

28. Atha khvāhaṃ bhikkhave brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca
buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ bhikkhave buddhacakkhunā lokaṃ
volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre
suviññāpaye (duviññāpaye),appekacce paralokavajjabhayadassāvine5 viharante, ( appekacce
na paralokavajjabhayadassāvine viharante).

Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni
vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni
antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni
udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni
vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti6 anupalittāni udakena.
Evameva kho ahaṃ bhikkhave buddhacakkhunā lokaṃ volokento addasaṃ satte
apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre (dvākāre), suviññāpaye
(duviññāpaye), appekacce paralokavajjabhayadassāvine viharante, ( appekacce na
paralokavajjabhayadassāvine viharante)* atha khvāhaṃ bhikkhave brahmānaṃ sahampatiṃ
gāthāya paccabhāsiṃ:

---------------------
*Dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ nihantvā yenāhaṃ, mahāvaggapāḷi.
1. Apāpureta, machasaṃ. 2. Sokāvakiṇṇaṃ syā 3. Avekkhasu,syā. 4. Desetu,syā.
Paralokāvajjadassavino,syā.6. hitāni,machasaṃ *(-) antarita padāni sīmu. Potthakesu na
dissante.

[BJT Page 412] [\x 412/]

Apārutā tesaṃ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṃ
Vihiṃsasaññi paguṇaṃ nabhāsiṃ,
Dhammaṃ paṇītaṃ manujesu brahme ti.

29. Atha kho bhikkhave brahmā sahampati 'katāvakāso khomhi bhagavatā
dhammadesanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

30. Tassa mayhaṃ bhikkhave etadahosi: kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desayyaṃ,
ko imaṃ dhammaṃ khippameva ājānissatīti? Tassa mayhaṃ bhikkhave etadahosi: 'ayaṃ kho
āḷāro kālāmo paṇḍito byatto medhāvī, dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ
āḷārassa [PTS Page 170] [\q 170/] kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ
dhammaṃ khippameva ājānissatī'ti. Atha kho maṃ bhikkhave devatā upasaṅkamitvā
etadavoca: 'sattāhakālakato1 bhante āḷāro kālāmo'ti. Ñāṇañca pana me dassanaṃ udapādi:
'sattāhakālakato1 āḷāro kālāmo'ti. Tassa mayhaṃ bhikkhave etadahosi: 'mahājāniyo kho āḷāro
kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyā'ti.

31. Tassa mayhaṃ bhikkhave etadahosi: kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ,
ko imaṃ dhammaṃ khippameva ājānissatīti? Tassa mayhaṃ bhikkhave etadahosi: 'ayaṃ kho
uddako2 rāmaputto paṇḍito byatto medhāvī, dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ
uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva
ājānissatī'ti. Atha kho maṃ bhikkhave devatā upasaṅkamitvā etadavoca: 'abhidosakālakato3
bhante uddako rāmaputtoti. Ñāṇañca pana me dassanaṃ udapādi: 'abhidosakālakato3
uddako rāmaputto'ti.Tassa mayhaṃ bhikkhave etadahosi: 'mahājāniyo kho uddako
rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyā'ti.

32. Tassa mayhaṃ bhikkhave etadahosi: kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ,
ko imaṃ dhammaṃ khippameva ājānissatīti? Tassa mayhaṃ bhikkhave etadahosi:

----------------------
1. Sattāhakālaṅkato, machasaṃ 2. Udako, machasaṃ 3. Abhidosakālaṅkato,machasaṃ.

[BJT Page 414] [\x 414/]

" Bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu.
Yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya"nti. Tassa mayhaṃ
bhikkhave etadahosi: kahannukho etarahi pañcavaggiyā bhikkhū viharantīti. Addasaṃ kho
ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū
bārāṇasiyaṃ viharante isipatane migadāye.

33. Atha khvāhaṃ bhikkhave uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena
cārikaṃ pakkamiṃ1. Addasā kho maṃ bhikkhave upako ājīvako2 antarā ca gayaṃ antarā ca
bodhiṃ addhānamaggapaṭipannaṃ. Disvāna maṃ etadavoca: vippasannāni kho te āvuso
indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ āvuso uddissa pabbajito? Ko vā
te satthā? Kassa vā tvaṃ dhammaṃ [PTS Page 171] [\q 171/] rocesīti? Evaṃ vutte ahaṃ
bhikkhave upakaṃ ājīvakaṃ gāthāhi3 ajjhabhāsiṃ:

Sabbāhibhū sabbavidūhamasmī
Sabbesu dhammesu anūpalitto,
Sabbañjaho taṇhakkhaye vimutto
Sayaṃ abhiññāya kamuddiseyyaṃ?

Na me ācariyo atthi sadiso me na vijjati,
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo,

Ahaṃ hi arahā loke ahaṃ satthā anuttaro,
Ekomhi sammāsambuddho sītibhūtosmi nibbuto.

Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ,
Andhabhūtasmiṃ4 lokasmiṃ āhañchaṃ5 amatadundubhinti.

34. 'Yathā kho tvaṃ āvuso paṭijānāsi anantajino'ti?

" Mādisā ve jinā honti ye pattā āsavakkhayaṃ,
Jitā me pāpakā dhammā tasmāhaṃ upakā jino"ti.

Evaṃ vutte bhikkhave upako ājīvako 'huveyyapāvuso'ti6 vatvā sīsaṃ okampetvā ummaggaṃ
gahetvā pakkāmi.

--------------------
1. Pakkāmiṃ,syā 2.Ājīviko, sīmu.[PTS 3.] Gāthāya, syā 4. Andhībhūtasmiṃ, machasaṃ. 5.
Āhaññiṃ, syā. 6 Hūpeyyapāvusoti, machasaṃ. Hūveyyāvuso, syā.

[BJT Page 416] [\x 416/]

35. Atha khvāhaṃ bhikkhave anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ
migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ. Addasāsuṃ kho maṃ bhikkhave
pañcavaggiyā bhikkhū dūratova āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ: " ayaṃ
kho āvuso samaṇo gotamo āgacchati bāhuliko1 padhānavibbhanto āvatto bāhullāya. So neva
abhivādetabbo, na paccuṭṭhātabbo nāssa pattacīvaraṃ paṭiggahetabbaṃ. Api ca kho āsanaṃ
ṭhapetabbaṃ sace ākaṅkhissati nisīdissatī 'ti yathā yathā kho ahaṃ bhikkhave
upasaṅkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ.
Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññāpesuṃ.
Appekacca pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca
samudācaranti.

36. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ: " mā bhikkhave
tathāgataṃ nāmena ca āvusovādena ca samudācarittha.2 Arahaṃ bhikkhave tathāgato
sammāsambuddho. [PTS Page 172] [\q 172/] odahatha bhikkhave sotaṃ.
Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā
paṭipajjamānā3 nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathā"ti.

37. Evaṃ vutte bhikkhave pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāya'pi kho tvaṃ āvuso
gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā
alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto
bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti." Evaṃ vutte
ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ: " na bhikkhave tathāgato bāhuliko, na
padhānavibbhanto, na āvatto bāhullāya. Arahaṃ bhikkhave tathāgato sammāsambuddho.
Odahatha bhikkhave sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi.
Yathānusiṭṭhaṃ tathā paṭijānamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharissathā"ti.

----------------------
1. Bāhulliko, machasaṃ. 2. Samudācaratha.Machasaṃ. 3. Yathānusiṭṭhaṃ paṭipajjamānā, syā.

[BJT Page 418] [\x 418/]

38. Dutiyampi kho bhikkhave pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāyapi kho tvaṃ
āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā
uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko1
padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā
alamariyañāṇadassanavisesanti? " Visesanti?"

39. Dutiyampi kho ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ:" na bhikkhave
tathāgato bāhuliko1 na padhānavibbhanto, na āvatto bāhullāya. Arahaṃ bhikkhave tathāgato
sammāsambuddho. Odahatha bhikkhave sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ
dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

40. Tatiyampi kho bhikkhave pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāyapi kho tvaṃ
āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā
uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko
padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā
alamariyañāṇadassanavisesanti?"

41. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ" abhijānātha me no tumhe
bhikkhave ito pubbe evarūpaṃ vabbhāvitametanti 2. No hetaṃ bhante. Na bhikkhave
tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Arahaṃ bhikkhave tathāgato
sammāsambuddho. Odahatha bhikkhave sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ
dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā [PTS Page 173] [\q 173/] upasampajja
viharissathā"ti.

--------------------
1. Bāhulliko,machasaṃ. 2 Bhāsitametanti, sīmu. Bhāvitametanti, katthaci, pabhāvitametanti,
machasaṃ.

[BJT Page 420] [\x 420/]

42. Asakkhiṃ kho ahaṃ bhikkhave pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ
bhikkhave ovadāmi. Tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā
āharanti, tena chabbaggā1 yāpema tayopi sudaṃ bhikkhave bhikkhū ovadāmi. Dve bhikkhū
piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti, tena chabbaggā yāpema.

43. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ
anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
ajjhagamaṃsu. Attanā jarādhammā samānā jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesamānā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
ajjhagamaṃsu. Attanā byādhidhammā samānā byādhidhamme ādīnavaṃ viditvā abyādhiṃ
anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā abyādhiṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ ajjhagamaṃsu. Attanā maraṇadhammā samānā maraṇadhamme ādīnavaṃ viditvā
amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā amataṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ ajjhagamaṃsu. Attanā sokadhammā samānā sokadhamme ādīnavaṃ viditvā asokaṃ
anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ
ajjhagamaṃsu. Attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṃ viditvā
asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṅkiliṭṭhaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Ñāṇañca pana nesaṃ3 dassanaṃ udapādi: " akuppā
no vimutti, ayamantimā jāti, natthidāni punabbhavo"ti.

44. Pañcime bhikkhave kāmaguṇā katame pañca? Cakkhu viññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā, ghānaviñañeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā, jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave pañca kāmaguṇā.

45. Ye hi keci 4 bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā5 mucchitā
ajjhāpannā6 anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā:
anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.

-------------------
1. Chabbaggiyā, machasaṃ chabbaggo, [PTS 2.] Evaṃ yāpema,machasaṃ. 3. Tesaṃ, katthaci.
4. Ye keci, syā 6. Ajjhopannā, machasaṃ[PTS]

[BJT Page 422] [\x 422/]

46. Seyyathāpi bhikkhave āraññako migo1 baddho pāsarāsiṃ adhisayeyya, so evamassa
veditabbo: anayamāpanno byasanamāpanno yathākāmakaraṇīyo luddassa, āgacchante ca
pana ludde2 na yena kāmaṃ pakkamissatīti. Evameva kho bhikkhave ye hi keci samaṇā vā
brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino
anissaraṇapaññā paribhuñjanti. Te evamassu veditabbā: anayamāpannā byasanamāpannā
yathākāmakaraṇīyā pāpimato.

47. Ye ca3 kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā
amucchitā anajjhāpannā ādīnavadassāvino [PTS Page 174] [\q 174/] nissaraṇapaññā
paribhuñjanti, te evamassu veditabbā: na anayamāpannā na byasanamāpannā na
yathākāmakaraṇīyā pāpimato.

48. Seyyathāpi bhikkhave āraññako migo abaddho pāsarāsiṃ adhisayeyya, so evamassa
veditabbo: na anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa,
āgacchante ca pana ludde yena kāmaṃ pakkamissatīti. Evameva kho bhikkhave ye keci
samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhāpannā
ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā: na anayamāpannā
na byasanamāpannā na yathākāmakaraṇīyā pāpimato.

49. Seyyathāpi bhikkhave āraññako migo araññe pavane vissattho gacchati vissattho tiṭṭhati
vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu? Anāpāthagato bhikkhave
luddassa. Evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ
vuccati bhikkhave bhikkhu 'andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ
gato pāpimato.'

------------------
1.Mago, machasaṃ.[PTS 2.] Āgacchantevaludde, syā.[PTS 3.] Yehi ca, machasaṃ.

[BJT Page 424] [\x 424/]

50. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Ayaṃ vuccati bhikkhave bhikkhu 'andhamakāsi māraṃ, apadaṃ vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato.'

51. Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno, sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti: upekkhako satimā
sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu
'andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.'

52. Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu 'andhamakāsi māraṃ, apadaṃ
vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.'

53. Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja
viharati. Ayaṃ vuccati bhikkhave bhikkhu 'andhamakāsi māraṃ, apadaṃ vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato.' Puna ca paraṃ bhikkhave bhikkhu sabbaso
ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja
viharati ayaṃ vuccati bhikkhave bhikkhu 'andhamakāsi māraṃ, apadaṃ vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato'. Puna ca paraṃ bhikkhave bhikkhu sabbaso
viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti (ākiñcaññāyatanaṃ upasampajja viharati.
Ayaṃ vuccati bhikkhave bhikkhu' andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ
adassanaṃ gato pāpimato'.Puna ca paraṃ bhikkhave bhikkhu sabbaso ) ākiñcaññāyatanaṃ
[PTS Page 175] [\q 175/] samatikkamma anantaṃ viññāṇanti (nevasaññānāsaññāyatanaṃ
upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu 'andhamakāsi māraṃ, apadaṃ
vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.' Puna ca paraṃ bhikkhave bhikkhu
sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja
viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave bhikkhu
andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke
visattikaṃ. So vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ
kappeti. Taṃ kissa hetu? Anāpāthagato bhikkhave pāpimatoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Ariyapariyesanasuttaṃ chaṭṭhaṃ.

[BJT Page 426] [\x 426/]

1.3.7.

Cūḷahatthipadopamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena1
sāvatthiyā niyyāti divā divassa.

2. Addasā kho jāṇussoṇi brāhmaṇo pilotikaṃ paribbājakaṃ dūratova āgacchantaṃ. Disvāna
pilotikaṃ paribbājakaṃ etadavoca:

" Handa kuto nu bhavaṃ vacchāyano āgacchati divā divassā"ti.

Ito hi kho ahaṃ bho āgacchāmi samaṇassa gotamassa santikāti.

"Taṃ kiṃ maññati bhavaṃ vacchāyano samaṇassa gotamassa paññāveyyattiyaṃ, paṇaḍito
maññe"ti.

Ko cāhaṃ bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi. Sopi nūnassa
tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti.

'Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"ti.

Ko vāhaṃ bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi. Pasatthapasatthova so bhavaṃ
gotamo, seṭṭho devamanussānanti.

" Kampana bhavaṃ vacchāyano atthavasaṃ sampassamāno samaṇe gotame evaṃ
abhippasanno"ti.2

3. Seyyathāpi bho kusalo nāgavaniko nāgavanaṃ paviseyyā, so passeyya nāgavane [PTS
Page 176] [\q 176/] mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ. So
niṭṭhaṃ gaccheyya: 'mahā vata bho nāgo'ti. Evameva kho ahaṃ bho yato3 addasaṃ samaṇe
gotame cattāri padāni, athāhaṃ niṭṭhamagamaṃ: " sammāsambuddho bhagavā, svākkhāto
bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho"ti.

-----------------
1. Vaḷavābhirathena,machasaṃ, 2. Abhippassanno hotīti, syā. 3. Ahaṃyato,syā. 4.
Suppaṭipanto,machasaṃ.

[BJT Page 428] [\x 428/]

4. Katamāni cattāri?

Idhāhaṃ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe,
vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bho
gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti: imaṃ
mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, evañce no puṭṭho evaṃ
vyākarissati, evamassa mayaṃ vādaṃ āropessāma. Evañcepi no puṭṭho evaṃ vyākarissati,
evampissa mayaṃ vādaṃ āropessāmāti.

Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti. Te
yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā
samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutassa
vādaṃ āropessanti, aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṃ bho
samaṇe gotame imaṃ paṭhamaṃ padaṃ addasaṃ, athāhaṃ niṭṭhamagamaṃ:
sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato
sāvakasaṅghoti (paṭhamaṃ ñāṇapadaṃ)

5. Puna ca parāhaṃ bho passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde
vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanni: samaṇo
khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ
abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma,
evañce no puṭṭho evaṃ vyākarissati, evamassa mayaṃ vādaṃ āropessāma, evañcepi no
puṭṭho evaṃ vyākarissati. Evampissa mayaṃ vādaṃ āropessāmāti.

Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti, te
yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti.-

------------------------
1.Te bhindantā, machasaṃ. Syā.

[BJT Page 430] [\x 430/]

Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā
na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti kutassa vādaṃ āropessanti. Aññadatthu
samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṃ bho samaṇe gotame imaṃ dutiyaṃ
padaṃ addasaṃ, athāhaṃ niṭṭhamagamaṃ: sammāsambuddho bhagavā, svākkhāto bhagavatā
dhammo, supaṭipanno bhagavato sāvakasaṅghoti. (Dutiyaṃ ñāṇapadaṃ)

6. Puna ca parāhaṃ bho passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde
vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo
khalu bho gotamo amukaṃ [PTS Page 177] [\q 177/] nāma gāmaṃ vā nigamaṃ vā
osarissatīti. Te pañhaṃ abhisaṃkharonti: " imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ
upasaṅkamitvā pucchissāma. Evañce no puṭṭho evaṃ vyākarissati. Evamassa mayaṃ vādaṃ
āropessāma. Evañcepi no puṭṭho evaṃ vyākarissati. Evampissa mayaṃ vādaṃ āropessāmā"ti.

Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti. Te
yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā
samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti. Kutassa
vādaṃ āropessanti. Aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṃ bho
samaṇe gotame imaṃ tatiyaṃ padaṃ addasaṃ, athāhaṃ niṭṭhamagamaṃ: sammāsambuddho
bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. ( Tatiyaṃ
ñāṇapadaṃ.)

7. Puna ca parāhaṃ bho passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde
vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo
khalu bhe gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti, te pañhaṃ
abhisaṃkharonti: " imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma,
evañcepi no puṭṭho evaṃ vyākarissati. Evampissa mayaṃ vādaṃ āropessāmā"ti.

[BJT Page 432] [\x 432/]

8. Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti. Te
yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā
samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutassa
vādaṃ āropessanti. Aññadatthu samaṇaññeva gotamaṃ okāsaṃ yācanti agārasmā anagāriyaṃ
pabbajjāya. Te samaṇo gotamo pabbājeti upasampādeti. Te tattha pabbajitā samānā eko
vūpakaṭṭhā appamattā. Nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti. Te evamāhaṃsu: manaṃ vata bho anassāma, manaṃ vata
bho panassāma, mayaṃ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimha,
abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimha, anarahantova samānā arahantamhāti
paṭijānimha. Idāni khomha samaṇā. Idāni khomha brāhmaṇā. Idāni khomha arahantoti.
Yadāhaṃ bho samaṇe gotame imaṃ catutthaṃ padaṃ addasaṃ, athāhaṃ niṭṭhamagamaṃ:
sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato
sāvakasaṅghoti. ( Catutthaṃ ñāṇapadaṃ)
9. Yato kho ahaṃ bho samaṇe gotame imāni cattāri padāni addasaṃ, athāhaṃ
niṭṭhamagamaṃ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭinno
bhagavato sāvakasaṅghoti.
10. Evaṃ vutte jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi. " Namo tassa
bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato
sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa" appevanāma
mayaṃ kadāci [PTS Page 178] [\q 178/] karahaci tena bhotā gotamena saddhiṃ
samāgaccheyyāma, appevanāma siyā kocideva kathāsallāpoti.

[BJT Page 434] [\x 434/]

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo yāvatako ahosi pilotikāya paribbājakena
saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

14. Evaṃ vutte bhagavā jāṇussoṇiṃ brāhmaṇaṃ etadavoca: 'na kho brāhmaṇa, ettāvatā
hatthipadopamo vitthārena paripūro hoti api ca brāhmaṇa, yathā hatthipadopamo vitthārena
paripūro hoti, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī'ti. Evaṃ bhoti kho jāṇussoṇi
brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

15. Seyyathāpi brāhmaṇa, nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane
mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ, yo hoti kusalo nāgavaniko
neva tāva niṭṭhaṃ gacchati: 'mahā vata bho nāgo'ti. Taṃ kissa hetu: santi hi brāhmaṇa,
nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsampetaṃ padaṃ assāti. So
tamanugacchati. Tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca
āyataṃ tiriyañca vitthataṃ uccā ca nisevitaṃ, yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ
gacchati 'mahā vata bho nāgo'ti. Taṃ kissa hetu: santi hi brāhmaṇa, nāgavane uccā kāḷārikā
nāma hatthiniyo mahāpadā, tāsampetaṃ padaṃ assāti so tamanugacchati, tamanugacchanto
passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ uccā ca
nisevitaṃ uccā ca dantehi ārañjitāni, yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati
'mahā vata bho nāgo'ti. Taṃ kissa hetu: santi hi brāhmaṇa, nāgavane uccā kaṇerukā nāma
hatthiniyo mahāpadā, tāsampetaṃ padaṃ assāti. So tamanugacchati, tamanugacchanto passati
nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ, tiriyañca vitthataṃ, uccā ca nisevitaṃ,
uccā ca dantehi ārañjitāni, uccā ca sākhābhaṅgaṃ. Tañca nāgaṃ passati rukkhamūlagataṃ vā
abbhokāsagataṃ vā gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā, so niṭṭhaṃ gacchati:
ayameva1 so mahānāgoti.

----------------------
1.Ayaṃva -[PTS.]

[BJT Page 436] [\x 436/]

Evameva [PTS Page 179] [\q 179/] kho brāhmaṇa, idha tathāgato loke upapajjati: arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā
pavedeti. So dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ
sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti.

17. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So
taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato
iti paṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ
agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ
carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya
mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ cā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajati.

18. So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno
sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti.
Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya
brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā
paṭirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ
pahāya pisunā vācā1 paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra
vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā
anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.
Pharusaṃ vācaṃ pahāya pharusā vācā2 paṭivirato hoti: yā sā vācā neḷā kaṇṇasukhā
pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, [PTS Page 180] [\q 180/]
tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti:
kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena
sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

---------------------
1. Pisuṇāya vācāya - machasaṃ,syā.[PTS 2.] Pharusāya vācāya - machasaṃ syā,[PTS.]

[BJT Page 438] [\x 438/]

19. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti.
Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭa mānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato
hoti, chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

20. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena
yeneva1 pakkamati samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva
ḍeti sapattabhārova ḍeti, evameva kho bhikkhu2 santuṭṭho hoti kāyaparihārikena cīvarena
kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati samādāyeva pakkamati. So
iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

21. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ,
cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati,
rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati.Ghānena gandhaṃ ghāyitvā na
nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya
paṭipajjati, rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na
nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivihindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya
paṭipajjati, rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati.Kāyena phoṭṭhabbaṃ phusitvā
na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya
paṭipajjati, rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na
nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya
paṭipajjati, [PTS Page 181] [\q 181/] rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati.
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

---------------------
1.Yena - syā,[PTS 2.] Evameva bhikkhu - machasaṃ, syā,[PTS]

[BJT Page 440] [\x 440/]

22. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti,
sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,
asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

23. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati
araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ.

24. So pacchābhattaṃ piṇḍapāta paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā
viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya
vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti.
Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā
cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu
dhammesu. Vicikicchāya cittaṃ parisodheti.

25. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ1 upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi,
tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ2 itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati:
'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato
sāvakasaṅgho'ti.

---------------------
1. Paṭhamajjhānaṃ - sīmu. 2. Tathāgatarañjitaṃ - sīmu. 1-2

[BJT Page 442] [\x 442/]

26. Puna ca paraṃ brāhmaṇa, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1 upasampajja
viharati. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi,
tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako [PTS Page 182] [\q 182/] niṭṭhaṃ
gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno
bhagavato sāvakasaṅgho'ti.
27. Puna ca paraṃ brāhmaṇa, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: 'upekkhako satimā
sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Idampi vuccati brāhmaṇa,
tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva
ariyasāvako niṭṭhaṃ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,
supaṭipanno bhagavato savakasaṅgho'ti.

28. Puna ca paraṃ brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā2 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati. Idampi vuccati brāhmaṇa tathāgatapadaṃ itipi,
tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati:
'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,supaṭipanno bhagavato
sāvakasaṅgho 'ti.

29. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte3 pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati: seyyathīdaṃ- ekampi jātiṃ dvepi jātiyo tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evaṃ nāmo
evaṃ gotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto,-

----------------------
1.Dutijjhānaṃ- sīmu 2. Atthagamā - sīmu. 3 Ānejjappatte-sīmu.

[BJT Page 444] [\x 444/]

So tato cuto amutra upapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi vuccati brāhmaṇa, tathāgatapadaṃ
itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ
gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno
bhagavato sāvakasaṅgho'ti. [PTS Page 183] [\q 183/]

30. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Idampi vuccati brāhmaṇa,
tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva
ariyasāvako niṭṭhaṃ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,
supaṭipasanno bhagavato sāvakasaṅgho'ti

31. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti.

[BJT Page 446] [\x 446/]

So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti,
ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ
pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ
itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gato hoti. Api ca kho
niṭṭhaṃ gacchati: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno
bhagavato sāvakasaṅghoti.

32. Tassa evaṃ jānato evaṃ passato kāmasāvāpi cittaṃ [PTS Page 184] [\q 184/]
vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ
itthattāyāti pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi,
tathāgatārañjitaṃ itipi. Ettāvatā kho brāhmaṇa, ariyasāvako niṭṭhaṃ gato hoti:
'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato
sāvakasaṅgho'ti. Ettāvatā brahmaṇa, hatthipadopamo vitthārena paripūro hotīti.

33. Evaṃ vutte jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca: 'abhikkantaṃ bho gotama,
abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ
vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya:
'cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo
pakāsito esāhaṃ bhavantaṃ1 gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti2.

Cūḷahatthipadopamasuttaṃ sattamaṃ.3

----------------------
1. Bhagavantaṃ-syā. 2. Saraṇagatanti-[PTS 3.] Niṭṭhaṃ sattamaṃ-syā.

[BJT Page 448] [\x 448/]

1.3.8

Mahāhatthipadopamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. Āvusoti kho te
bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca.

2. Seyyathāpi āvuso yāni kānici jaṅgalānaṃ1 pāṇānaṃ padajātāni sabbāni tāni hatthipade
samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahattanena2, evameva
kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaṃ gacchanti.
Katamesu catusu: dukkhe [PTS Page 185] [\q 185/] ariyasacce, dukkhasamudaye
ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.

3. Katamañcāvuso dukkhaṃ ariyaccaṃ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ,
sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ,
saṅkhittena pañcupādānakkhandho dukkhā.

4. Katame cāvuso pañcupādānakkhandho: seyyathīdaṃ3 rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho.

5. Katamo cāvuso rūpūpādānakkhandho: cattārī ca mahābhūtāni catunnañca mahābhūtānaṃ
upādāya4 rūpaṃ. Katame cāvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātu.

6. Katamā cāvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso
ajjhattikā paṭhavīdhātu: yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ:
seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru 5 aṭṭhi aṭṭhimiñjaṃ6 vakkaṃ
hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ
vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, ayaṃ
vuccatāvuso ajjhattikā paṭhavīdhātu.

--------------------
1.Jaṅgamānaṃ-a1.[PTS. 2.] Mahantanteta-sīmu 1-2. Machasaṃ 3. Seyyathīdaṃ-machasaṃ 4.
Upādā-syā. 5. Nahāru-machasaṃ 6. Aṭṭhimiñjā - sīmu.

[BJT Page 450] [\x 450/]

Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā.
'Taṃ netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati.
Paṭhavīdhātuyā cittaṃ virājeti.

7. Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati. Antarahitā tasmiṃ samaye
bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya
aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati,
viparināmadhammatā, paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa
taṇahūpādinnassa'ahanti vā, mamanti vā, asmīti vā'. Atha khvassa1 no cevettha2 hoti.

8. Tañce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti:
uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā. Sā ca kho paṭicca no appaṭicca. Kiṃ
[PTS Page 186] [\q 186/] paṭicca? Phassaṃ paṭicca. So phasso3 aniccoti passati. Vedanā
aniccāti passati. Saññā aniccāti passati. Saṅkhārā aniccāti passati. Viññāṇaṃ aniccanti passati.
Tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.4.

9. Tañce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti:
pāṇisamphassenapi, leḍḍusamphassenapi, daṇḍasamphassenapi, satthasamphassenapi, so
evaṃ pajānāti: " tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti,
leḍḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti.
Vuttaṃ kho panetaṃ bhagavatā kakacūpamovāde:5 'ubhato daṇḍakena cepi bhikkhave
kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ,6 tatrāpi yo mano padoseyya na me so tena
sāsanakaro'ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ. Upaṭṭhitā sati
apammuṭṭhā.7 Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃdāni imasmiṃ
kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu,
satthasamphassāpi kamantu karīyati hidaṃ buddhānaṃ sāsana"nti.

-----------------------
1. Athakhvāssa- machasaṃ, 2. No tevettha- machasaṃ, syā. Notvettha-[PTS 3.] Sopi kho
phasso-syā 4. Vimuccati-syā. 5 Kakacūpame ovāde-syā. 6 Okkanteyyuṃ-syā.7. Asammuṭṭhā
- sīmu. Machasaṃ

[BJT Page 452] [\x 452/]

10. Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti. So tena saṃvijjati, saṃvegaṃ āpajjati:
'alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me
evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā
kusalanissitā na saṇṭhātī'ti.

11. Seyyathāpi āvuso suṇisā sasuraṃ1 disvā saṃvijjati saṃvegaṃ āpajjati, evameva kho āvuso
tassa ce bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ
anussarato upekkhā2 kusalanissitā na saṇṭhāti, so tena saṃvijjati, saṃvegaṃ āpajjati: 'alābhā
vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me evaṃ
buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā2
kusalanissitā na saṇṭhātī'ti.

12. Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti, so tena [PTS Page 187] [\q 187/]
attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.

13. Katamā cāvuso āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā
āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ: seyyathīdaṃ -pittaṃ 1 semhaṃ
pubbo lohitaṃ sedo medo assu vasā kheḷo siṃghāṇikā lasikā muttaṃ, yaṃ vā panaññampi
kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ - ayaṃ vuccatāvuso ajjhattikā āpodhātu.
Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā. Taṃ 'netaṃ
mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ
virājeti.

14. Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati. Sā gāmampi vahati,
nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti
kho so āvuso samayo yaṃ mahāsamudde yojanasatikānipi udakāni ogacchanti,
dviyojanasatikānipi udakāni ogacchanti, tiyojanasatikānipi udakāni ogacchanti,
catuyojanasatikānipi udakāni ogacchanti, pañcayojanasatikānipi udakāni ogacchanti,
chayojanasatikānipi udakāni ogacchanti, sattayojanasatikānipi udakāni ogacchanti. -

-----------------------
1 Sassuraṃ - syā, upekhā - [PTS]

[BJT Page 454] [\x 454/]

Hoti kho so āvuso samayo yaṃ mahāsamudde sattatālampi udakaṃ saṇṭhāti, chatālampi
udakaṃ saṇṭhāti, pañcatālampi udakaṃ saṇṭhāti, catutālampi udakaṃ saṇṭhāti, titālampi
udakaṃ saṇṭhāti, dvitālampi udakaṃ saṇṭhāti, tālampi1 udakaṃ saṇṭhāti. Hoti kho so
āvuso samayo yaṃ mahāsamudde sattaporisampi udakaṃ saṇṭhāti, chaporisampi udakaṃ
saṇṭhāti, pañcaporisampi udakaṃ saṇṭhāti, catuporisampi udakaṃ saṇṭhāti, tiporisampi
udakaṃ saṇṭhāti, dviporisampi udakaṃ saṇṭhāti, porisampi2 udakaṃ saṇṭhāti. Hoti kho so
āvuso samayo yaṃ mahāsamudde addhaporisampi udakaṃ saṇṭhāti, kaṭimattampi udakaṃ
saṇṭhāti, jaṇṇumattampi3 udakaṃ saṇṭhāti, gopphakamattampi udakaṃ saṇṭhāti. Hoti kho
so āvuso samayo yaṃ mahāsamudde aṅgulipabbatemanamattampi udakaṃ na hoti. Tassā hi
nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya [PTS Page 188] [\q 188/] aniccatā
paññāyissati. Khayadhammatā paññāyissati, vayadhammatā paññāyissati,
viparināmadhammatā. Paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa
taṇahūpādinnassa 'ahanti vā, mamanti vā, asmīti vā'. Atha khvassa no cevettha hoti.

15. Tassa ce āvuso bhikkhuno (evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato) evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho
āvuso bhikkhuno bahukataṃ hoti.

16. Katamā cāvuso tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā
tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ - seyyathīdaṃ: yena ca
santappati, yena ca jarīyati4, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā
pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ
- ayaṃ vuccatāvuso ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā
tejodhātu tejodhāturevesā. Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā
tejodhātuyā nibbindati. Tejo dhātuyā cittaṃ virājeti.

17. Hoti kho so āvuso samayo yaṃ bāhirā tejodhātu pakuppati. Sā gāmampi ḍahati,5
nigamampi ḍahati, nagarampi ḍahati, janapadampi ḍahati, janapadapadesampi ḍahati.
Sāharitantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ
āgamma anāhārā nibbāyati. Hoti kho so āvuso samayo yaṃ kukkuṭapattenapi
nahārudaddulenapi6 aggiṃ gavesanti. Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva
mallikāya aniccatā paññāyissati khayadhammatā paññāyissati, vayadhammatā paññāyissati,
viparināmadhammatā, paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa
taṇahūpādinnassa 'ahanti vā, mamanti vā, asmīti vā.'Atha khvassa no cevettha hoti.

----------------------
1. Tālamattampi - machasaṃ, syā, [PTS 2.] Porisamantampi - machasaṃ.Syā.[PTS 3.]
Jāṇukamatta - machasaṃ. Jannumattampi - syā. 4. Jīrīyati - machasaṃ. Jīrati - syā. Jīriyati
-[PTS 5.] Dahati - machasaṃ 6. Nhārudadadulenapi - machasaṃ. Nhārudaddalepi -syā.

[BJT Page 456] [\x 456/]

18. Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho
āvuso bhikkhuno bahukataṃ hoti.

19. Katamā cāvuso vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso
ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ, paccattaṃ vāyo vāyogataṃ upādinnaṃ - seyyathīdaṃ:
uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā1 vātā, aṅgamaṅgānusārino
vātā, assāso passāso iti vā, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ
upādinnaṃ - ayaṃ vuccatāvuso ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu
yā ca bāhirā vāyodhātu vāyodhāturevesā. Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ
sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti. [PTS Page 189]
[\q 189/]

20. Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu pakuppati, sā gāmampi vahati,
nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti
kho so āvuso samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭenapi vidhūpanenapi vātaṃ
pariyesanti, ossāvanepi2 tiṇāni na iñjanti.3 Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva
mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā
paññāyissati, vipariṇāmadhammatā paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa
taṇahūpādinnassa 'ahanti vā mamanti vā asmīti vā,' atha khvassa4 no cevettha5 hoti.

21. Tañce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti:
uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca. Kiṃ
paṭicca? Phassaṃ paṭicca. So phasso6 aniccoti passati, vedanā aniccāti passati, saññā aniccāti
passati, saṅkhārā aniccā passati, viññāṇaṃ aniccanti passati. Tassa dhātārammaṇameva
cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.7

-----------------------
1. Koṭṭhāsayā-machasaṃ. 2. Ossavanepi - machasaṃ. Syā. [PTS 3.] Icchanti-machasaṃ,[PTS 4.]
Khvāssa-machasaṃ. 5. No tevettha - machasaṃ. Syā. Notvettha-[PTS 6.] Yopi kho phasso -
syā. Sopi phasso -machasaṃ 7.Vimuccati-syā.

[BJT Page 458] [\x 458/]

22. Tañce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti:
pāṇisamphassenapi leḍaḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi. So
evaṃ pajānāti: tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti,
leḍaḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti.
Vuttaṃ kho panetaṃ bhagavatā kakacūpamovāde: " ubhatodaṇḍakena cepi bhikkhave
kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ,1 tatrāpi yo mano padoseyya na me so tena
sāsanakaro'ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati
apammuṭṭhā2, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃ dāni imasmiṃ
kāye pāṇisamphassāpi kamantu, leḍaḍusamphassāpi kamantu, daṇḍasamphassāpi
kamantu, satthasamphassāpi kamantu, karīyati hidaṃ buddhānaṃ sāsananti.

23. Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati:
'alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me
evaṃ [PTS Page 190] [\q 190/] buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhātī'ti.

24. Seyyathāpi āvuso suṇisā sasuraṃ3 disvā saṃvijjati saṃvegaṃ āpajjati, evameva kho āvuso
tassa ce bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ
anussarato upekkhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 'alābhā
vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ
buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā
kusalanissitā na saṇṭhātī'ti.

25. Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti ettāvatāpi kho
āvuso bhikkhuno bahukataṃ hoti.

26. Seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca tiṇañca paṭicca mattikañca paṭicca
ākāso parivārito agāranteva4 saṅkhaṃ5 gacchati, evameva kho āvuso aṭṭhiñca paṭicca
nahāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpanteva 6
saṅkhaṃ gacchati.-

-----------------------
1. Okkanteyyuṃ - syā. 2 Asammuṭṭhā -sīmu, machasaṃ 3. Sassuraṃ-syā. 4.
Agārantveva-machasaṃ, syā. 5. Saṅkhyaṃ -syā. 6. Rūpantveva machasaṃ.Syā.

[BJT Page 460] [\x 460/]

Ajjhattikañce1 āvuso cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā na āpāthaṃ āgacchanti, no
ca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.
Ajjhattikañce1 āvuso cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, no ca
tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho
āvuso ajjhattikañce2 cakkhuṃ aparibhinnaṃ hoti. Bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca
samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ,
taṃ rūpūpādānakkhandhe saṅgahaṃ gacchati. Yā tathābhūtassa vedanā, sā
vedanūpādānakkhandhe saṅgahaṃ gacchati. Ya tathābhūtassa saññā, sā
saññūpādānakkhandhe saṅgahaṃ gacchati. Ye tathābhūtassa saṅkhārā, te
saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti. Yaṃ tathābhūtassa viññāṇaṃ, taṃ
viññāṇūpādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti: " evaṃ kiramesaṃ3 pañcannaṃ
upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā: 'yo
paṭiccasamuppādaṃ [PTS Page 191] [\q 191/] passati. So dhammaṃ passati. Yo
dhammaṃ passati. So paṭiccasamuppādaṃ passatī'ti. Paṭiccasamuppannā kho panime
yadidaṃ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo
anunayo ajjhosānaṃ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu
chandarāgavinayo chandarāgappahānaṃ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso
bhikkhuno bahukataṃ hoti.

Ajjhattikañce āvuso sotaṃ aparibhinnaṃ hoti, bāhirā ca saddā na āpāthaṃ āgacchanti, no ca
tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañce1
āvuso sotaṃ aparibhinnaṃ hoti, bāhirā ca saddā āpāthaṃ āgacchanti, no ca tajjo samannāhāro
hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti.Yato ca kho āvuso ajjhattikañce2
sotaṃ aparibhinnaṃ hoti. Bāhirā ca saddā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti,
evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ, taṃ
rūpūpādānakkhandhe saṅgahaṃ gacchati. Yā tathābhūtassa vedanā, sā
vedanūpādānakkhandhe saṅgahaṃ gacchati. Yaṃ tathābhūtassa saññā, sā
saññūpādānakkhandhe saṅgahaṃ gacchati.Ye tathābhūtassa saṅkhārā, te
saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti. Yaṃ tathābhūtassa viññāṇaṃ, taṃ
viññāṇūpādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti: " evaṃ kiramesaṃ3 pañcannaṃ
upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā: 'yo
paṭiccasamuppādaṃ passati. So dhammaṃ passati. Yo dhammaṃ passati. So
paṭiccasamuppādaṃ passatī'ti. Paṭiccasamuppannā kho panime yadidaṃ
pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo
ajjhosānaṃ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo
chandarāgappahānaṃ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.

Ajjhattikañce āvuso ghānaṃ aparibhinnaṃ hoti, bāhirā ca gandhā na āpāthaṃ āgacchanti, no
ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.
Ajjhattikañce1 āvuso ghānaṃ aparibhinnaṃ hoti, bāhirā ca gandhā āpāthaṃ āgacchanti, no ca
tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho
āvuso ajjhattikañce2 ghānaṃ aparibhinnaṃ hoti. Bāhirā ca gandhā āpāthaṃ āgacchanti, tajjo
ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa
rūpaṃ, taṃ rūpūpādānakkhandhe saṅgahaṃ gacchati. Yā tathābhūtassa vedanā, sā
vedanūpādānakkhandhe saṅgahaṃ gacchati. Ya tathābhūtassa saññā, sā
saññūpādānakkhandhe saṅgahaṃ gacchati. Ye tathābhūtassa saṅkhārā, te
saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti. Yaṃ tathābhūtassa viññāṇaṃ, taṃ
viññāṇūpādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti: " evaṃ kiramesaṃ3 pañcannaṃ
upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā: 'yo
paṭiccasamuppādaṃ passati. So dhammaṃ passati. Yo dhammaṃ passati. So
paṭiccasamuppādaṃ passatī'ti. Paṭiccasamuppannā kho panime yadidaṃ
pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo
ajjhosānaṃ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo
chandarāgappahānaṃ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.

Ajjhattikā ce āvuso jivhā aparibhinnā hoti, bāhirā ca rasā na āpāthaṃ āgacchanti, no ca tajjo
samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikā ce āvuso
jivhā aparibhinnā hoti, bāhirā ca rasā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti,
nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikā ce jivhā
aparibhinnā hoti. Bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa
viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ, taṃ rūpūpādānakkhandhe
saṅgahaṃ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaṃ gacchati.
Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaṃ gacchati. Ye tathābhūtassa
saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti. Yaṃ tathābhūtassa viññāṇaṃ, taṃ
viññāṇūpādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti: " evaṃ kiramesaṃ3 pañcannaṃ
upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā: 'yo
paṭiccasamuppādaṃ passati. So dhammaṃ passati. Yo dhammaṃ passati. So
paṭiccasamuppādaṃ passatī'ti. Paṭiccasamuppannā kho panime yadidaṃ
pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo
ajjhosānaṃ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo
chandarāgappahānaṃ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.

Ajjhattiko ce āvuso kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā na āpāthaṃ āgacchanti, no
ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce
āvuso kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā āpāthaṃ āgacchanti, no ca tajjo
samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso
ajjhattiko ce kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā āpāthaṃ āgacchanti, tajjo ca
samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ
taṃ rūpūpādānakkhandhe saṅgahaṃ gacchati. Yā tathābhūtassa vedanā sā
vedanūpādānakkhandhe saṅgahaṃ gacchati. Yā tathābhūtassa saññā sā
saññūpādānakkhandhe saṅgahaṃ gacchati. Ye tathābhūtassa saṅkhārā te
saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti. Yaṃ tathābhūtassa viññāṇaṃ taṃ
viññāṇūpādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti: " evaṃ kiramesaṃ pañcannaṃ
upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā: 'yo
paṭiccasamuppādaṃ passati so dhammaṃ passati, yo dhammaṃ passati so
paṭiccasamuppādaṃ passatī'ti. Paṭiccasamuppannā kho panime yadidaṃ
pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo
ajjhosānaṃ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo
chandarāgappahānaṃ, so dukkhanirodho " ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ
hoti. Ajjhattiko ce āvuso mano aparibhinno hoti. Bāhirā ca dhammā na āpāthaṃ āgacchanti,
no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko
ce āvuso mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, no ca tajjo
samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. -

----------------------
1. Ajjhattikañceva - machasaṃ. 2. Ajjhantikañceva-sīmu. 3. Evaṃ hi kira imesaṃ - machasaṃ.
Evaṃ kirimesaṃ - syā

[BJT Page 462] [\x 462/]

Yato ca kho āvuso ajjhattiko ce1 mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ
āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ
tathābhūtassa rūpaṃ, taṃ rūpūpādānakkhandhe saṅgahaṃ gacchati yā tathābhūtassa vedanā,
sā vedanūpādānakkhandhe saṅgahaṃ gacchati. Ya tathābhūtassa saññā, sā
saññūpādānakkhandhe saṅgahaṃ gacchati. Ye tathābhūtassa saṅkhārā, te
saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti. Yaṃ tathābhūtassa viññāṇaṃ, taṃ
viññāṇūpādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti: " evaṃ kiramesaṃ3 pañcannaṃ
upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā: 'yo
paṭiccasamuppādaṃ passati. So dhammaṃ passati. Yo dhammaṃ passati. So
paṭiccasamuppādaṃ passatī'ti. Paṭiccasamuppannā kho panime yadidaṃ
pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo
ajjhosānaṃ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo
chandarāgappahānaṃ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhu āyasmato sāriputtassa bhāsitaṃ
abhinandunti. [PTS Page 192] [\q 192/]

Mahāhatthipadopamasuttaṃ aṭṭhamaṃ.

1.3.9.

Mahāsāropamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante
devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi.

2. Idha bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṃ pabbajito hoti: 'otiṇṇomhi
jātiyā jarāmaraṇena2 sokehi paridevehi dukkhehi domanassehi upāyāsehi,3 dukkhotiṇṇo
dukkhapareto. Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti.

----------------------
1.Ceva-machasaṃ syā.[PTS 2.] Jarāya maraṇena - machasaṃ - syā. 3.
Sokaparidevadukkhadomanassupāyāsehi - syā.

[BJT Page 464] [\x 464/]

3. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena
attānukkaṃseti paraṃ vamheti: 'ahamasmi lābhī silokavā.1 Ime panaññe bhikkhū appaññātā
appesakkhā'ti. So tena lābhasakkārasilokena majjati, pamajjati, pamādaṃ āpajjati. Pamatto
samāno dukkhaṃ viharati.

4. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ
atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāranti maññamāno,
tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: 'na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na
aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ
bhavaṃ puriso sāratthiko sāragavesī sārapariyeyanaṃ caramāno mahato rukkhassa tiṭṭhato
sāravato abhikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ
sākhāpalāsaṃ chetvā ādāya pakkhanto sāranti maññamāno. Yañcassa sārena sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatī'ti.

5. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti:
'otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethā'ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena
attānukkaṃseti. Paraṃ [PTS Page 193] [\q 193/] vamheti: 'ahamasmi lābhī silokavā1 ime
panaññe bhikkhū appaññātā appesakkhāti. So tena lābhasakkārasilokena majjati pamajjati
pamādaṃ āpajjati. Pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu
sākhāpalāsaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.

6. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti:
'otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethā'ti so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti.-

--------------------------
1.Lābhasakkārasilokavā - machasaṃ, lābhī sakkārasilokavā - syā.

[BJT Page 466] [\x 466/]

So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti, na paraṃ vamheti. So tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So
tāya sīlayampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya
attānukkaṃseti paraṃ vambheti: ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū
dussīlā pāpadhammāti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati. Pamatto
samāno dukkhaṃ viharati.

7. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ
papaṭikaṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā
evaṃ vadeyya: 'na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ,
na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva
sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāranti
maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī'ti.

8.Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So
tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya
attānukkaṃseti paraṃ vambheti: ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū
dussīlā pāpadhammāti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati. Pamatto
samāno dukkhaṃ viharati. [PTS Page 194] [\q 194/] ayaṃ vuccati bhikkhave bhikkhu
papaṭikaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.

[BJT Page 468] [\x 468/]

9. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So
tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya
na attānukkaṃseti na paraṃ vamheti. So tāya sīlasampadāya na majjati nappamajjati
nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya
samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya
attānukkaṃseti paraṃ vamheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū
asamāhitā vibbhantacittāti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati.
Pamatto samāno dukkhaṃ viharati.

10. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya
pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: 'na
vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi
papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ
atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena
sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī'ti.

11. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito
hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti.-

[BJT Page 470] [\x 470/]

Na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti.
So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati. Appamatto
samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho
paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti na paraṃ vamheti. So tāya
sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno
samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo.
So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti: ahamasmi samāhito
ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. So tāya samādhisampadāya
majjati pamajjati pamādaṃ āpajjati pamatto samāno dukkhaṃ viharati. [PTS Page 195] [\q
195/] vuccati bhikkhave bhikkhu tacaṃ aggahesi brahmacariyassa, tena ca vosānaṃ
āpādi.

12. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So
tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya
na attānukkaṃseti na paraṃ vamheti. So tāya sīlasampadāya na majjati nappamajjati
nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya
samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya
samādhisampadāya na attānukkaṃseti na paraṃ vamheti. So tāya samādhisampadāya na
majjati nappamajjati nappamādaṃ āpajjati appamatto samāno ñāṇadassanaṃ ārādheti. So
tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena
attānukkaṃseti paraṃ vamheti: ahamasmi jānaṃ passaṃ viharāmi. Ime panaññe bhikkhū
ajānaṃ apassaṃ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati.
Pamatto samāno dukkhaṃ viharati.

[BJT Page 472] [\x 472/]

13. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya sāranti
maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: 'na vatāyaṃ bhavaṃ puriso
aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi
sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto
sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī'ti. [PTS
Page 196] [\q 196/]

14. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito
hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So
tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya
na attānukkaṃseti na paraṃ vambheti: so tāya sīlasampadāya na majjati nappamajjati
nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya
samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya
samādhisampadāya na attānukkaṃseti na paraṃ vamheti. So tāya samādhisampadāya na
majjati nappamajjati nappamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So
tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena
attānukkaṃseti paraṃ vamheti: ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū
ajānaṃ apassaṃ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati.
Pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi
brahmacariyassa, tena ca vosānaṃ āpādi.

[BJT Page 474] [\x 474/]

15. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti no ca kho paripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati.Appamatto samāno
sīlasampadaṃ ārādheti.So tāya sīlasampadāya attamano hoti.No ca kho
paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaṃseti na paraṃ vamheti. So tāya
sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno
samādhisampadaṃ ārādheti . So tāya samādhisampadāya attamano hoti no ca kho
paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti na paraṃ vamheti. So
tāya samādhisampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno
ñāṇadassanaṃ ārādheti.So tena ñāṇadassanena attamano hoti no ca kho
paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti na paraṃ vamheti: so tena
ñāṇadassanena majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno
asamayavimokkhaṃ ārādheti. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya
asamayavimuttiyā parihāyetha.

16. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya sāranti jānamāno, tamenaṃ
cakkhumā puriso disvā evaṃ vadeyya: aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ,
aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno [PTS Page 197] [\q 197/] mahato rukkhassa
tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno, yañcassa sārena
sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī'ti.

[BJT Page 476] [\x 476/]

17. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito
hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na
majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So
tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya
na attānukkaṃseti na paraṃ vambheti: so tāya sīlasampadāya na majjati nappamajjati
nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya
samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya
samādhisampadāya na attānukkaṃseti na paraṃ vamheti. So tāya samādhisampadāya na
majjati nappamajjati nappamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So
tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena
na attānukkaṃseti na paraṃ vamheti: so tena ñāṇadassanena na majjati nappamajjati
nappamādaṃ āpajjati.Appamatto samāno asamayavimokkhaṃ ārādheti. Aṭṭhānametaṃ
bhikkhave anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

18. Iti kho bhikkhave nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na silasampadā
nisaṃsaṃ, na samādhisampadānisaṃsasaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ
bhikkhave akuppā cetovimutti, etadatthamidaṃ bhikkhave brahmacariyaṃ. Etaṃ sāraṃ. Etaṃ
pariyosānanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 198]
[\q 198/]

Mahāsāropamasuttaṃ navamaṃ.

[BJT Page 478] [\x 478/]

1.3.10

Cūḷasāropamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samasaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho piṅgalakoccho, brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavatā saddhiṃ sammodi. Sammādanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca:

2. Yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino
titthakarā2 sādhusammatā bahujanassa, seyyathīdaṃ: pūraṇo kassapo, makkhalī gosālo,
ajito kesakambalo,3 pakudho4 kacchāyano, sañjayo belaṭṭhiputto, nigaṇṭho nātaputto, sabbe
te sakāya paṭiññāya abbhaññaṃsu: sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu,
ekacce nābbhaññaṃsūti.

3. Alaṃ brāhmaṇa, tiṭṭhatetaṃ: sabbe te sakāya paṭiññāya abbhaññaṃsu, sabbeva
nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu, ekacce nābbhaññaṃsūti.7 Dhammaṃ te
brāhmaṇa desissāmi, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti. Evaṃ bhoti kho
piṅgalakoccho brāhmaṇo bhagavato paccassosi bhagavā etadavoca:

4. Seyyathāpi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ
atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāranti maññamāno,
tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na
aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ, tathā hayaṃ
bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato
sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ
sākhāpalāsaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatīti.

-----------------------
1. Piṅgali-katthaci. 2. Titthaṅkarā - syā. 3. Kesakambalī - katthaci. 4. Kakudho - aṭṭhakathā
sīmu. 5. Belaṭṭha - katthaci. 6. Nāthaputto - sīmu 7.Nabbhaññaṃsu-[PTS.]

[BJT Page 480] [\x 480/]

5. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma
[PTS Page 199] [\q 199/] tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāranti
maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: na vatāyaṃ bhavaṃ puriso
aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi
sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma
tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatīti.

6. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā
ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: na
vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi
papaṭikaṃ, na aññāsi sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ
atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena
sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti.

7. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya
sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: na vatāyaṃ bhavaṃ
puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi
sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto
sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti.

[BJT Page 482] [\x 482/]

8. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā [PTS Page 200] [\q 200/] ādāya
pakkameyya sāranti jānamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: 'aññāsi
vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi
sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno.
Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti.

9. Evameva kho brāhmaṇa idhekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkho tiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena
attānukkaṃseti paraṃ vamheti: ' ahamasmi lābhī silokavā1. Ime panaññe bhikkhū appaññātā
appesakkhā'ti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ
dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko.
Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ
atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa
sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati'2 tathūpamāhaṃ brāhmaṇa imaṃ
puggalaṃ vadāmi.

10. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Lābhasakkārasilokena ca ye
aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti
vāyamati.-

-------------------------
1. Lābhasakkārasilokavā, machasaṃ. Lābhī sakkārasilokavā, syā 2. Nānubhavissatīti, syā.

[BJT Page 484] [\x 484/]

Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya
attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti paraṃ vamheti:
'ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti.
Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ
sacchikiriyāya na chandaṃ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so
brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa
tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ
chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ
nānubhavissati. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.

11. Idha pana brāhmaṇa ekacco1 puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Lābhasakkārasilokena ca ye
aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti
vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya
sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya
attānukkaṃseti na paraṃ vamheti: sīlasampadāya ca ye aññe dhammā uttaritarā ca
paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca
hoti asāthaliko. So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti
paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti paraṃ vamheti: ahamasmi
samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. Samādhisampadāya
ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na
chandaṃ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. -

-----------------------
1.Ekacco - pe - antakiriyā, syā.

[BJT Page 486] [\x 486/]

Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya
pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ
nānubhavissati. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.

12. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,
dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā
paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena
lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. Lābhasakkārasilokena ca ye aññe
dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti
vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya
sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na
attānukkaṃseti na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca
paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca
hoti asāthaliko. So ñāṇadassanaṃ ārādheti so tena ñāṇadassanena attamano hoti
paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti paraṃ vamheti: ahamasmi jānaṃ
passaṃ viharāmi. Ime panaññe bhikkhū ajānaṃ apassaṃ viharantīti. Ñāṇadassanena ca ye
aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ [PTS Page 201] [\q 201/] dhammānaṃ
sacchikiriyāya na chandaṃ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so
brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa
tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto sāranti maññamāno,
yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ brāhmaṇa
imaṃ puggalaṃ vadāmi.

----------------------
1. Jarāya maraṇena, machasaṃ.- Pe - antakiriyā, syā.

[BJT Page 488] [\x 488/]

13. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti:
otiṇṇomhi jātiyā jarāmaraṇena [PTS Page 202] [\q 202/] sokehi paridevehi dukkhehi
domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa
dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito [PTS Page 203] [\q 203/]
samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti
na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti.
Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ
sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ
ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.So tāya
sīlasampadāya na attānukkaṃseti na paraṃ vambheti: sīlasampadāya ca ye aññe dhammā
uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati.
Anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti.So tāya
samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya
samādhisampadāya na attānukkaṃseti na paraṃ vamheti: samādhisampadāya ca ye aññe
dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti
vāyamati. Anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti. So tena
ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na
attānukkaṃseti na paraṃ vamheti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca
paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca
hoti asāthaliko.

14. Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca?

Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho brāhmaṇa
dhammo ñāṇadassanena uttaritaro ca paṇītatarā ca.

[BJT Page 490] [\x 490/]

15. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

16. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: 'upekkhako satimā
sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Ayampi [PTS Page 204] [\q 204/]
kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

17. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā1 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca
paṇītataro ca.

18. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja
viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

19. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ
viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo
ñāṇadassanena uttaritaro ca paṇītataro ca.

20. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi
kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo
ñāṇadassanena uttaritaro ca paṇītataro ca.

21. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo
ñāṇadassanena uttaritaro ca paṇītataro ca.

-------------------------
1. Atthaṅgamā, machasaṃ - syā.

[BJT Page 492] [\x 492/]

22. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti.
Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.

Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno, yañcassa
sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissati. Tathūpamāhaṃ brāhmaṇa imaṃ
puggalaṃ vadāmi.

23. Iti kho brāhmaṇa nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na
sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā [PTS Page
205] [\q 205/] ca kho ayaṃ brāhmaṇa akuppā cetovimutti, etadatthamidaṃ brāhmaṇa
brahmacariyaṃ, etaṃ sāraṃ, etaṃ pariyosānanti.

24. Evaṃ vutte piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama,
abhikkantaṃ bho gotama1 seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ
vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya:
cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Cūḷasāropamasuttaṃ dasamaṃ.

Opammavaggo tatiyo.

Tassa vaggassa uddānaṃ:

Moliyaphaggunariṭṭha ca nāmo andhavane kathi puṇṇanivāpā
Rāsi kaṇeru mahāgajanāmā sārupamo2 puna piṅgalakoccho,
Esa varo ṭhapito asamoyaṃ cārutaro tatiyo varavaggoti.*

-----------------------
1. Gotama-pe - upāsakaṃ, machasaṃ. Syā. 2. Sāravaro, sīmu.Syā. *Pādoyaṃ machasaṃ
potthake nadissati.

[BJT Page 494] [\x 494/]

4. Mahāyamakavaggo

1.4.1.

Cūḷagosiṅgasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā nādike1 viharati giñjakāvasathe. Tena kho pana
samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo2
gosiṅgasālavanadāye viharanti. Atha kho bhagavā sāyanhasamayaṃ patisallāṇā3 vuṭṭhito
yena gosiṅgasālavanadāyo tenupasaṅkami.

2. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ disvāna bhagavantaṃ etadavoca:
" mā samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti mā tesaṃ
aphāsumakāsī"ti.

3. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna
dāyapālaṃ etadavoca: 'mā āvuso dāyapāla, bhagavantaṃ vāresi. Satthā no bhagavā
anuppatto'ti.

4. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami
upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ etadavoca:
'abhikkamathāyasmanto, abhikkamathāyasmanto, satthā [PTS Page 206] [\q 206/] no
bhagavā anuppatto'ti.

5. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ
paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi. Eko āsanaṃ paññāpesi. Eko
pādodakaṃ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja4 kho bhagavā pāde
pakkhālesi. Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

6. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: kacci vo
anuruddhā khamanīyaṃ? Kacci yāpanīyaṃ? Kacci piṇḍakena na kilamathā"ti. "Khamanīyaṃ
bhagavā, yāpanīyaṃ bhagavā, na ca mayaṃ bhante piṇḍakena kilamāmā "ti.

-----------------------


1. Nātike, machasaṃ 2. Kimilo, machasaṃ. Syā, 3. Paṭisallāṇā, machasaṃ syā. 4. Nisajja pāde,
syā. 5. Kilamitthāti, syā. 6. Kilamimha,syā.

[BJT Page 496] [\x 496/]

8. Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā
aññamaññaṃ piyacakkhūhi sampassantā viharathāti?

9. "Taggha mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā
aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

10. Yathākathaṃ pana tumhe anuruddhā samaggā sammodamānā avivadamānā
khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti?

11. " Idha mayhaṃ bhante evaṃ hoti: 'lābhā vata me suladdhaṃ vata me, yohaṃ eva rūpehi
sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ
kāyakammaṃ paccupaṭṭhitaṃ āvī 1 ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī
ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante
evaṃ hoti: 'yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena
vatteyya'nti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa
vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta"nti.
Āyasmāpi kho nandiyo bhagavantaṃ etavoca: mayhampi kho bhante evaṃ hoti: 'lābhā vata
me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa
mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca.
Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante evaṃ hoti:
'yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti.
So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena
vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta'nti. Evaṃ kho mayaṃ bhante
samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi
sampassantā viharāmā"ti.

12. Āyasmāpi kho kimbilo bhagavantaṃ etavoca: mayhampi kho bhante evaṃ hoti: 'lābhā vata
me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī'ti. Tassa
mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca.
Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ
paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante evaṃ hoti: 'yannūnāhaṃ [PTS Page
207] [\q 207/] sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena
vatteyyanti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa
vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta'nti. Evaṃ kho mayaṃ
bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi
sampassantā viharāmā"ti.

13. Sādhu, sādhu, anuruddhā. Kacci pana vo anuruddhā, appamattā ātāpino pahitattā
viharathāti?

14. "Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmā"ti.

15. Yathākathampana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti?

---------------------

1. Āviṃ, syā. Āvī, i.

[BJT Page 498] [\x 498/]

16. "Idha pana bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni
paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhapeti1. Avakkārapātiṃ upaṭṭhapeti. Yo pacchā
gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce
ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti.
Pānīyaṃ paribhojanīyaṃ paṭisā meti. Avakkārapātiṃ paṭisāmeti. Bhattaggaṃ sammajjati. Yo
passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so
upaṭṭhapeti. Sacassa2 hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena
upaṭṭhapema. Natveva mayaṃ bhante tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana
mayaṃ bhante sabbarattikaṃ3 dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ bhante
appamattā ātāpino pahitattā viharāmā"ti.

17. Sādhu, sādhu, anuruddhā. Atthi pana vo anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ
pahitattānaṃ viharataṃ4 uttarimanussadhammā alamariyañāṇadassanaviseso adhigato
phāsuvihāroti?

18. " Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvadeva ākaṅkhāma, vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ5
upasampajja viharāma. Ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ
viharataṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

19. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa
[PTS Page 208] [\q 208/] vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāroti?

20. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pītisukhaṃ dutiyaṃ jhānaṃ 6 upasampajja viharāma. Etassa bhante vihārassa samatikkamāya
etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

------------------------
1. Upaṭṭhāpeti,[PTS 2.]Sacāssa,machasaṃ.Syā. 3. Sabbarattiyā,[PTS 4.] Viharantānaṃ,
machasaṃ 5. Paṭhamajjhānaṃ,sī 6. Dutiyajjhānaṃ,sī.

[BJT Page 500] [\x 500/]

21. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa
vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso
adhigato phāsuvihāroti?

22. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma pītiyā ca virāgā
upekkhakā ca viharāma satā ca sampajānā. Sukhañca kāyena paṭisaṃvedema. Yantaṃ ariyā
ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharāma. Etassa
bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño
uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

23. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa
vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso
adhigato phāsuvihāroti?

24. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. Etassa bhante vihārassa
samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

25. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa
vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso
adhigato phāsuvihāroti?

26. "Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvadeva ākaṅkhāma sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti
ākāsānañcāyatanaṃ [PTS Page 209] [\q 209/] upasampajja viharāma. Etassa bhante
vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño
uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

27. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa
vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso
adhigato phāsuvihāroti?

[BJT Page 502] [\x 502/]

28. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, sabbaso
ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja
viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā
ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro "ti.

Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa
vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso
adhigato phāsuvihāro"ti. ?

Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, sabbaso
viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāma.
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño
uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro "ti.

Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa
vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso
adhigato phāsuvihāro ti?

Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, sabbaso ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma. Etassa bhante vihārassa
samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

29. Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa
vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso
adhigato phāsuvihāroti?

30. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma.
Paññāya ca no disvā āsavā parikkhīṇā.1 Etassa bhante vihārassa samatikakamāya etassa
vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso
adhigato phāsuvihāro.2 Imasmā ca3 mayaṃ bhante phāsuvihārā aññaṃ phāsuvihāraṃ
uttaritaraṃ vā paṇītataraṃ vā na samanupassāmā"ti.

31. Sādhu, sādhu, anuruddhā, etasmā anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro
vā paṇītataro vā natthīti.

32. Atha kho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca
kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.4

33. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ
anusaṃsāvetvaṃ5 tato paṭinivattitvā āyasmā [PTS Page 210] [\q 210/] ca nandiyo āyasmā
ca kimbilo āyasmantaṃ anuruddhaṃ etadavocuṃ:

"Kinnu6 mayaṃ āyasmato anuruddhassa evamārocimha:7 'imāsañca imāsañca
vihārasamāpattīnaṃ mayaṃ lābhino'ti yaṃ no āyasmā anuruddho bhagavato sammukhā yāva
āsavānaṃ khayā pakāsesī"ti?

----------------------
1. Parikkhīṇā honti, syā. 2. Phāsuvihāroti, syā 3. Imasmā, machasaṃ. 4. Pakkami,machasaṃ.
5. Anusaṃyāyitvā, syā. Machasaṃ. 6. Kinnu kho mayaṃ, machasaṃ, syā. [PTS.] Sīmu, 7.
Evamārocimhā, syā.

[BJT Page 504] [\x 504/]

34. Na kho me āyasmanto evamārocesuṃ: imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ
lābhinoti, api ca1 me āyasmantānaṃ cetasā ceto paricca vidito: imāsañca imāsañca
vihārasamāpattīnaṃ ime āyasmanto lābhinoti. Devatāpi me etamatthaṃ ārocesuṃ: imāsañca
imāsañca vihārasamāpattīnaṃ āyasmanto lābhinoti. Taṃ2 me bhagavatā pañhābhi puṭṭhena
byākatanti.

35. Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīgho parajano yakkho
bhagavantaṃ etadavoca: " lābhā bhante3 vajjīnaṃ, suladdhalābhā vajjipajāya,4 yattha
tathāgato viharati arahaṃ sammāsambuddho, ime ca tayokulaputtā, āyasmā ca anuruddho
āyasmā ca nandiyo āyasmā ca kimbilo"ti.

36. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ:
"lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ
sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā
ca kimbilo"ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā
saddamanussāvesuṃ: "lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato
viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca
nandiyo āyasmā ca kimbilo"ti cātummahārājikānaṃ devā saddaṃ sutvā tāvatiṃsā devā
saddamanussāvesuṃ: " lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato
viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca
nandiyo āyasmā ca kimbilo"ti. Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā
saddamanussāvesuṃ: "lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato
viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca
nandiyo āyasmā ca kimbilo"ti. Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā
saddamanussāvesuṃ: " lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato
viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca
nandiyo āyasmā ca kimbilo"ti. Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratī devā
saddamanussāvesuṃ: "lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato
viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca
nandiyo āyasmā ca kimbilo"ti. Nimmānaratīnaṃ devānaṃ saddaṃ sutvā
paranimmitavasavattino devā saddamanussāvesuṃ: " lābhā vata bho vajjīnaṃ, suladdhalābhā
vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā
āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Paranimmitavasavattīnaṃ
devānaṃ5 saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ:" lābhā vata bho vajjīnaṃ,
suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo
kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Itiha te āyasmanto
tena khaṇena tena muhuttena yāva brahmalokā viditā ahesuṃ.

37. Evametaṃ dīgha, evametaṃ dīgha yasmāpi dīgha, kulā ete tayo kulaputtā agārasmā
anagāriyaṃ pabbajitā, tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya,
tassapassa6 kulassa dīgharattaṃ hitāya sukhāya.

38. Dīgha, yasmāpi kulaparivaṭṭā ete tayo kulaputtā agārasmā [PTS Page 211] [\q 211/]
anagāriyaṃ pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya,
tassapassa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya.

-----------------------------

1. Api kho, syā. 2. Tamenaṃ, machasaṃ, [PTS.S? 3.] Lābhā vata bhante, machasaṃ. 4.
Suladdha lābhā vata bho vajjīnaṃ pajāya, syā. 5 Paranimmitavasavatti devā, machasaṃ syā.
6 Tassapāssa, machasaṃ.

[BJT Page 506] [\x 506/]

39. Yasmā pi dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi gāmo
ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 gāmassa dīgharattaṃ hitāya
sukhāya.

40. Yasmā pi dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi
nigamo ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 nigamassa dīgharattaṃ
hitāya sukhāya.

41. Yasmā pi dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi
nagaraṃ ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 nagarassa dīgharattaṃ
hitāya sukhāya.

42. Yasmā pi dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi
janapado ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 janapadassa dīgharattaṃ
hitāya sukhāya.

43. Sabbe cepi dīgha, khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ,
sabbesānampassa2 khattiyānaṃ dīgharattaṃ hitāya sukhāya.

44. Sabbe cepi dīgha, brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuṃ,
sabbesānampassa2 brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya.

45. Sabbe cepi dīgha, vessā3 ete tayo kulaputte pasannacittā anussareyyuṃ,
sabbesānampassa2 vessānaṃ dīgharattaṃ hitāya sukhāya.

46. Sabbe cepi dīgha, suddā ete tayo kulaputte pasannacittā anussareyyuṃ,
sabbesānampassa2 suddānaṃ dīgharattaṃ hitāya sukhāya.

47. Sadevako cepi dīgha, loko samārako sabrahmako, sassamaṇabrāhmaṇī pajā
sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassa passa lokassa
samārakassa sabrahmakassa, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ
hitāya sukhāya.

48. Passa dīgha, yāvañcete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya
lokānukampakāya atthāya hitāya sukhāya devamanussānanti.

Idamavoca bhagavā. Attamano dīgho parajano yakkho bhagavato bhāsitaṃ abhinandīti.
[PTS Page 212] [\q 212/]
Cūḷagosiṅgasuttaṃ paṭhamaṃ.

----------------------
1.Pāssa, machasaṃ, 2. Sabbesānaṃ pāssa, machasaṃ. Sabbesaṃ passa, syā. 3. Sabbecepi dīgha
brāhmaṇā -pe-, sabbe cepi dīgha vessā pe - machasaṃ.Syā.

[BJT Page 508] [\x 508/]

1.4.2.

Mahāgosiṅgasuttaṃ dutiyaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā gosiṅgasālavanadāye viharati sambahulehi
abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ: āyasmatā ca sāriputtena āyasmatā ca
mahāmoggallānena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena
- aññehi ca abhiññātehi therehi sāvakehi saddhiṃ.

2. Atha kho āyasmā mahāmoggallāno sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yenāyasmā
mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca:
āyāmāvuso kassapa yenāyasmā sāriputto tenupasaṅkamissāma dhammasavaṇāyāti.
Evamāvusoti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.

3. Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho
yenāyasmā sāriputto tenupasaṅkamiṃsu dhammasavaṇāya. Addasā kho āyasmā ānando
āyasmantañca mahāmoggallānaṃ āyasmantañca mahākassapaṃ āyasmantañca anuruddhaṃ
yenāyasmā sāriputto tenupasaṅkamante dhammasavaṇāya. Disvāna yenāyasmā revato
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ revataṃ etadavoca: upasaṅkamantā kho amū
āvuso revata sappurisā yenāyasmā sāriputto tena dhammasavaṇāya. Āyāmāvuso revata
yenāyasmā sāriputto tenusaṅkamissāma dhammasavaṇāyāti. Evamāvusoti kho āyasmā
revato āyasmato ānandassa paccassosi. Atha kho āyasmā ca revato āyasmā ca ānando
yenāyasmā sāriputto tenupasaṅkamiṃsu dhammasavaṇāya.

4. Addasā kho āyasmā sāriputto āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova
āgacchante. Disvāna āyasmantaṃ ānandaṃ etadavoca: " etu kho āyasmā ānando, sāgataṃ
āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. Ramaṇīyaṃ
āvuso ānanda gosiṅgasālavanaṃ, dosinā ratti, sabbapāliphullā1 sālā, dibbā maññe gandhā
sampavanti. Kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyā"tī?.

--------------------------
1.Sabbaphāliphullā[PTS]

[BJT Page 510] [\x 510/]

(Āyasmā ānando:)

5. "Idhāvuso [PTS Page 213] [\q 213/] sāriputta bhikkhu bahussuto hoti sutadharo
sutasannivayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā
sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa
dhammā bahussutā honti, dhatā, vacasā paricitā, manusānupekkhitā, diṭṭhiyā
suppaṭividdhā. So catassannaṃ1 parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi
appabaddhehi2 anusayasamugghātāya. Evarūpena kho āvuso sāriputta bhikkhunā
gosiṅgasālavanaṃ sobheyyā"ti.

6. Evaṃ vutte āyasmā sāriputto āyasmantaṃ revataṃ etadavoca: byākataṃ kho āvuso revata
āyasmatā ānandena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ revataṃ
pucchāma. Ramaṇīyaṃ āvuso revata gosiṅgasālavanaṃ, dosinā ratti, sabbapāliphullā sālā,
dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso revata bhikkhunā gosiṅgasālavanaṃ
sobheyyāti?

(Āyasmā revato:)

7. "Idhāvuso sāriputta, bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ
cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ.
Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

8. Evaṃ vutte āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: byākataṃ kho āvuso
anuruddha āyasmatā revatena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ
anuruddhaṃ pucchāma: ramaṇīyaṃ āvuso anuruddha gosiṅgasālavanaṃ, dosinā ratti,
sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃ rūpena āvuso anuruddha
bhikkhunā gosiṅgasālavanaṃ sobheyyāti.?

(Āyasmā anuruddho:)

9. "Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena
sahassaṃ lokānaṃ oloketi3. Seyyathāpi āvuso sāriputta cakkhumā puriso
uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ olokeyya, evameva kho āvuso sāriputta
bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ oloketi.
Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

-------------------------
1.Catunnaṃ,machasaṃ.I. 2. Anuppabaddhehi, machasaṃ, syā. 3. Voloketi, machasaṃ.Syā.

[BJT Page 512] [\x 512/]

10. Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca: byākataṃ kho āvuso
kassapa āyasmatā anuruddhena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ
mahākassapaṃ pucchāma: ramaṇīyaṃ āvuso kassapa gosiṅgasālavanaṃ, dosinā ratti,
sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso kassapa [PTS
Page 214] [\q 214/] bhikkhunā gosiṅgasālavanaṃ sobheyyāti?

(Āyasmā mahākassapo:)

11. "Idhāvuso sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī.
Attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṃsukūliko hoti
paṃsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī.
Attanā ca appiccho hoti appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho hoti santuṭṭhiyā
ca vaṇṇavādī.Attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī. Attanā ca asaṃsaṭṭho
hoti asaṃsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo1 hoti viriyārambhassa ca
vaṇṇavādī. Attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī. Attanā ca
samādhisampanno hoti samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno hoti
paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno hoti vimuttisampadāya ca
vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya
ca vaṇṇavādī. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

12. Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca: byākataṃ kho
āvuso moggallāna āyasmatā mahākassapena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ
āyasmantaṃ mahāmoggallānaṃ pucchāma: ramaṇīyaṃ āvuso moggallāna gosiṅgasālavanaṃ,
dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso
moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyāti?

(Āyasmā mahāmoggallāno:)

13. " Idhāvuso sāriputta dve bhikkhū abhidhammakathaṃ kathenti. Te aññamaññaṃ pañhaṃ
pucchanti.2 Aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti.3 Dhammī ca nesaṃ
kathā pavattanī hoti. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ
sobheyyā"ti.

-----------------------
1. Viriyo - viriyārambhe, machasaṃ. 2. Aññamaññaṃ pucchanti, syā. 3. Saṃsārenti, machasaṃ.

[BJT Page 514] [\x 514/]

14. Atha kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: "byākataṃ kho
āvuso sāriputta amhehi sabbeheva yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ
sāriputtaṃ pucchāma: ramaṇīyaṃ āvuso sāriputta gosiṅgasālavanaṃ. Dosinā ratti.
Sabbapālipullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso sāriputta
bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

(Āyasmā sāriputto:)

15. " Idhāvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena
vattati. So yāya vihārasamāpattiyā [PTS Page 215] [\q 215/] ākaṅkhati
pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati. Yāya
vihārasamāpattiyā ākaṅkhati majjhantikaṃ1 samayaṃ viharituṃ tāya vihārasamāpattiyā
majjhantikaṃ samayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ
viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathāpi āvuso moggallāna
rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so
yaññadeva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ pārupituṃ taṃ tadeva dussayugaṃ
pubbanhasamayaṃ pārupeyya, yaññadeva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ
pārupituṃ taṃ tadeva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yaññadeva dussayugaṃ
ākaṅkheyya sāyanhasamayaṃ pārupituṃ taṃ tadeva dussayugaṃ sāyanhasamayaṃ
pārupeyya, evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu
cittassa vasena vattati . So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ
tāya vihārasamāpattiyā pubbanhasamayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati
majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati.
Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā
sāyanhasamayaṃ viharati. Evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ
sobheyyā"ti.

16. Atha kho āyasmā sāriputto te āyasmante etadavoca: byākataṃ kho āvuso amhehi
sabbeheva yathā sakaṃ paṭibhānaṃ. Āyāmāvuso yena bhagavā tenupasaṅkamitvā etamatthaṃ
bhagavato ārocessāma, yathā no bhagavā byākarissati tathā naṃ dhāressāmā'ti. Evamāvusoti
kho te āyasmanto āyasmato sāriputtassa paccassosuṃ.

------------------------
1. Majjhanhikasamayaṃ-machasaṃ.

[BJT Page 516] [\x 516/]

17. Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ
etadavoca: " idha bhante āyasmā ca revato āyasmā ca ānando yenāhaṃ tenupasaṅkamiṃsu
dhammasavaṇāya. Addasaṃ kho ahaṃ bhante āyasmantañca revataṃ āyasmantañca ānandaṃ
dūratova āgacchante. Disvāna [PTS Page 216] [\q 216/] āyasmantaṃ ānandaṃ
etadavocaṃ: etu kho āyasmā ānando sāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa
bhagavato santikāvacarassa. Ramaṇīyaṃ āvuso ānanda gosiṅgasālavanaṃ. Dosinā ratti.
Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso ānanda
bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

18. Evaṃ vutte bhante āyasmā ānando maṃ etadavoca: "idhāvuso sāriputta bhikkhū
bahussuto hoti sutadharo* sutasannicayo. Ye* te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā1 vacasā paricitā,
manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti
parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso
sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

19. "Sādhu sādhu sāriputa, yathā taṃ ānandova sammā byākaramāno byākareyya. Ānando hi
sāriputta bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā,3 vacasā paricitā
manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti
parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyā"ti.

20. Evaṃ vutte ahaṃ bhante āyasmantaṃ revataṃ etadavocaṃ: "byākataṃ kho āvuso revata
āyasmatā ānandena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ revataṃ
pucchāma: ramaṇīyaṃ āvuso revata gosiṅgasālavanaṃ. Dosinā ratti. Sabbapāliphullā sālā.
Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso revata bhikkhunā gosiṅgasālavanaṃ
sobheyyā"ti.

--------------------------
*Sutadharo - pe- anusayasamugghātāya, machasaṃ * ye -pe- anusayamugghātā, syā, 1.
Dhātā-machasaṃ.

[BJT Page 518] [\x 518/]

21. Evaṃ vutte bhante āyasmā revato maṃ etadavoca: "idhāvuso sāriputta bhikkhu
paṭisallāṇārāmo hoti, paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno,
vipassanāya samannāgato brūhetā suññāgārānaṃ. Evarūpena kho āvuso sāriputta bhikkhunā
gosiṅgasālavanaṃ sobheyyā"ti.

22. "Sādhu sādhu sāriputta, yathā taṃ revatova sammā byākaramāno byākareyya. Revato hi
sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno,
vipassanāya samannāgato brūhetā suññāgārāna"nti. [PTS Page 217] [\q 217/]

23. Evaṃ vutte ahaṃ bhante āyasmantaṃ anuruddhaṃ etadavocaṃ: " byākataṃ kho āvuso
anuruddha āyasmatā revatena* yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ
anuruddhaṃ pucchāma: ramaṇīyaṃ āvuso anuruddha gosiṅgasālavanaṃ. Dosinā ratti.
Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso anuruddha
bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

24. Evaṃ vutte bhante āyasmā anuruddho maṃ etadavoca: " idhāvuso sāriputta bhikkhu
dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ oloketi.1 Seyyathāpi
āvuso sāriputta cakkhumā puriso* uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ
olokeyya2, evameva kho āvuso sāriputta bhikkhu visuddhena atikkantamānusakena
sahassaṃ lokānaṃ oloketi. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ
sobheyyā"ti.
25. " Sādhu sādhu sāriputta, yathā taṃ anuruddhova sammā byākaramāno byākareyya.
Anuruddho hi sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ
lokānaṃ oloketī"ti.

26. Evaṃ vutte ahaṃ bhante āyasmantaṃ mahākassapaṃ etadavocaṃ: " byākataṃ kho āvuso
kassapa āyasmatā anuruddhena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ
mahākassapaṃ pucchāma: ramaṇīyaṃ āvuso kassapa gosiṅgasālavanaṃ. Dosinā ratti.
Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso kassapa
bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.?

-----------------------
* Revatena - pe- kathaṃrūpena, machasaṃ. Syā 1. Voloketi, sīmu.
* Cakkhumā puriso - pe- evarūpena, machasaṃ. 2. Volokeyya, sīmu.
[BJT Page 520] [\x 520/]

Evaṃ vutte bhante āyasmā mahākassapo maṃ etadavoca: "idhāvuso sāriputta bhikkhu attanā
ca āraññako hoti āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko hoti
piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṃsukūliko hoti paṃsukūlikattassa ca
vaṇṇavādī. Attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho
hoti appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī.
Attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī. Attanā ca asaṃsaṭṭho hoti asaṃsaggassa
ca vaṇṇavādī. Attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī. Attanā ca
sīlasampanno hoti sīlasampadāya ca vaṇṇavādī. Attanā ca samādhisampanno hoti
samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno hoti paññāsampadāya ca
vaṇṇavādī. Attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī. Attanā ca
vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.
Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ [PTS Page 218] [\q 218/]
sobheyyā"ti.

27. " Sādhu sādhu sāriputta, yathā taṃ1 kassapova sammā byākaramāno byākareyya.
Kassapo hi sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī. Attanā ca
piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṃsukūliko paṃsukūlikattassa ca
vaṇṇavādī. Attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho
appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī. Attanā ca
pavivitto pavivekassa ca vaṇṇavādī. Attanā ca asaṃsaṭṭho asaṃsaggassa ca vaṇṇavādī.
Attanā ca āraddhaviriyo viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno
sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca
vaṇṇavādī. Attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī. Attanā ca
vimuttisampanno vimuttisampadāya ca vaṇṇavādī. Attanā ca
vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī"ti.

[BJT Page 522] [\x 522/]

28. Evaṃ vutte ahaṃ bhante āyasmantaṃ mahāmoggallānaṃ etadavocaṃ: " byākataṃ kho
āvuso moggallāna āyasmatā mahākassapena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ
āyasmantaṃ mahāmoggallānaṃ pucchāma: ramaṇīyaṃ āvuso moggallāna gosiṅgasālavanaṃ.
Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso
moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.?

29. Evaṃ vutte bhante āyasmā mahāmoggallāno maṃ etadavoca: "idhāvuso sāriputta dve
bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa
pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti,1 dhammī ca nesaṃ kathā pavattanī hoti.
Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

30. "Sādhu sādhu sāriputta, yathā taṃ moggallānova sammā byākaramāno byākareyya.
Moggallāno hi sāriputta dhammakathiko'ti.

31. Evaṃ vutte āyasmā mahāmoggallāno bhagavantaṃ etadavoca: atha khvāhaṃ bhante
āyasmantaṃ sāriputtaṃ etadavocaṃ: " byākataṃ kho āvuso sāriputta amhehi sabbaheva yathā
sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma: ramaṇīyaṃ āvuso
sāriputta gosiṅgasālavanaṃ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā
sampavanti. Kathaṃrūpena āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.?

32. Evaṃ vutte bhante āyasmā sāriputto maṃ etadavoca: "idhāvuso moggallāna bhikkhu
cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā
ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati.
Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā
majjhantikaṃ samayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ
viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. -

----------------------
1. Saṃsārenti, machasaṃ.

[BJT Page 524] [\x 524/]

Seyyathāpi āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ
dussakaraṇḍako pūro assa, so yaññadeva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ [PTS
Page 219] [\q 219/] pārupituṃ taṃ tadeva dussayugaṃ pubbanhasamayaṃ pārupeyya,
yaññadeva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ taṃ tadeva
dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yaññadeva dussayugaṃ ākaṅkheyya
sāyanhasamayaṃ pārupituṃ taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya, evameva
kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So
yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā
pubbanhasamayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ
viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati. Yāya vihārasamāpattiyā
ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.
Evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

32. "Sādhu sādhu moggallāna, yathā taṃ sāriputtova sammā byākaramāno byākareyya.
Sāriputto hi moggallānaṃ3 cittaṃ vasaṃ vatteti. No ca sāriputto cittassa vasena vattati. So
yāya vihārasamāpattiyā. Ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā
pubbanhasamayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ
viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati yāya vihārasamāpattiyā
ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati"ti.

33. Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: kassa nu kho bhante subhāsitanti?

34. Sabbesaṃ vo sāriputta subhāsitaṃ pariyāyena: api ca mamapi1 suṇātha yathārūpena
bhikkhunā gosiṅgasālavanaṃ sobheyya.2 Idha sāriputta bhikkhu pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā 'na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ
vimuccissatī'ti. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.

Idamavoca bhagavā. Attamanā te āyasmanto bhagavato bhāsitaṃ abhinandunti. [PTS Page
220] [\q 220/]

Mahāgosiṅgasuttaṃ dutiyaṃ.
------------------------
1.Mama vacanaṃ, syā.
2. Sobheyyāti, syā.
3 [BJT] mognallānaṃ [corrected to] moggallānaṃ

[BJT Page 526] [\x 526/]

1.4.3.

Mahāgopālakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ
phātikattuṃ.1 Katamehi ekādasahi?

Idha bhikkhave gopālako na rūpaññū hoti. Na lakkhaṇakusalo hoti. Na āsāṭikaṃ sāṭetā hoti.
Na vaṇaṃ paṭicchādetā hoti. Na dhūmaṃ kattā hoti. Na titthaṃ jānāti. Na pītaṃ jānāti. Na
vīthiṃ jānāti. Na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te usabhā gopitaro
gopariṇāyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi
samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

3. Evameva ko bhikkhave ekādasahi dhammehi2 samannāgato bhikkhu abhabbo imasmiṃ
dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi?

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti.Na āsāṭikaṃ sāṭetā hoti.
Na vaṇaṃ paṭicchādetā hoti. Na dhūmaṃ kattā hoti. Na titthaṃ jānāti. Na pītaṃ jānāti. Na
vīthiṃ jānāti. Na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhū rattaññū
cirapabbajitā saṅghapitaro saṅghapariṇāyakā tena na atirekapūjāya pūjetā hoti.

(1) Kathañca bhikkhave bhikkhu na rūpaññū hoti? Idha bhikkhave bhikkhu "yaṃ kiñci rūpaṃ
sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti" yathābhūtaṃ
nappajānāti. Evaṃ kho bhikkhave bhikkhu na rūpaññū hoti.

(2) Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti? Idha bhikkhave bhikkhu "
kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito"ti yathābhūtaṃ nappajānāti. Evaṃ kho
bhikkhave bhikkhu na lakkhaṇakusalo hoti.

----------------------
1. Phātiṃ kātuṃ, machasaṃ. Phātikātuṃ - syā. 2. Aṅgehi, syā.

[BJT Page 528] [\x 528/]

(3) Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti? Idha bhikkhave bhikkhu
uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ
gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na
anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na
byantīkaroti na anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme adhivāseti
[PTS Page 221] [\q 221/] nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti.
Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

(4) Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti? Idha bhikkhave bhikkhu
cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī,
yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye
na saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī,
yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ,
ghānindriye na saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī,
yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ,
jivhindriye na saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti
anubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati,
na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya
nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na
paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Evaṃ kho bhikkhave
bhikkhu na vaṇaṃ paṭicchādetā hoti.

(5) Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti? Idha bhikkhave bhikkhu yathāsutaṃ
yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu
na dhūmaṃ kattā hoti.

(6) Kathañca bhikkhave bhikkhu na titthaṃ jānāti? Idha bhikkhave bhikkhu ye te bhikkhū
bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ
upasaṅkamitvā na paripucchati na paripañhati: idaṃ bhante kathaṃ, imassa ko atthoti? Tassa
te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti,1 anekavihitesu
ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na
titthaṃ jānāti.

(7) Kathañca bhikkhave bhikkhu na pītaṃ jānāti? Idha bhikkhave bhikkhu
tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati
dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmojjaṃ2. Evaṃ kho bhikkhave bhikkhu na
pītaṃ jānāti.

----------------------
1. Uttāni karonti, machasaṃ uttāni [PTS. 2.] Pāmujjaṃ - sīmu.

[BJT Page 530] [\x 530/]

(8) Kathañca bhikkhave bhikkhu na vīthiṃ jānāti? Idha bhikkhave bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ
jānāti.

(9) Kathañca bhikkhave bhikkhu na gocarakusalo hoti? Idha bhikkhave bhikkhu cattāro
satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ [PTS Page 222] [\q 222/] kho bhikkhave
bhikkhu na gocarakusalo hoti.

(10) Kathañca bhikkhave bhikkhu anavasesadohī1 hoti? Idha bhikkhave bhikkhuṃ saddhā
gahapatikā abhihaṭṭhuṃ pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu na mattaṃ
jānāti2 paṭiggahaṇāya. Evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

(11) Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro
saṅghapariṇāyakā, te na atirekapūjāya pūjetā hoti? Idha bhikkhave bhikkhu ye te bhikkhū
therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaṃ kāyakammaṃ
paccupaṭṭhāpeti āvī3 ceva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho
ca, na mettaṃ manokammaṃ paccupaṭṭhāpeti āvī ceva raho ca evaṃ kho bhikkhave bhikkhu
ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te na
atirekapūjāya pūjetā hoti.

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ
dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

4. Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ
phātikattuṃ. Katamehi ekādasahi?

Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā4 hoti, vaṇaṃ
paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo
hoti, sāvassedohī ca hoti, ye te usabhā gopitaro gopariṇāyakā, te atirekapūjāya pūjetā hoti.
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ
phātikattuṃ.

----------------------
1.Anavasesadohī ca, syā. 2. Mattaṃ na jānāti, [PTS 3.] Āvi, sīmu 4. Hāretā, machasaṃ.

[BJT Page 532] [\x 532/]

5. Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ
dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi?

Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ
paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthīṃ jānāti, gocarakusalo
hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro
saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

(1) Kathañca bhikkhave bhikkhu rūpaññū hoti? Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ,
sabbaṃ rūpaṃ cattāri [PTS Page 223] [\q 223/] mahābhūtāni catunnañca mahābhūtānaṃ
upādāya rūpanti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu rūpaññū hoti.

(2) Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti? Idha bhikkhave bhikkhu
'kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ pajānāti. Evaṃ kho
bhikkhave bhikkhu lakkhaṇakusalo hoti.

(3) Kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti? Idha bhikkhave bhikkhu uppannaṃ
kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ
byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ
vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti.
Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti
anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti.

(4) Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti? Idha bhikkhave bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ
āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye
saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ,
ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati,
rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na
nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya
paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya
na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya
paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho bhikkhave
bhikkhu vaṇaṃ paṭicchādetā hoti.

(5) Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti? Idha bhikkhave bhikkhu yathāsutaṃ
yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu
dhūmaṃ kattā hoti.

[BJT Page 534] [\x 534/]

(6) Kathañca bhikkhave bhikkhu titthaṃ jānāti? Idha bhikkhave bhikkhu ye te bhikkhū
bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ
upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te
āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca
kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave bhikkhu titthaṃ
jānāti.

(7) Kathañca bhikkhave [PTS Page 224] [\q 224/] bhikkhu pītaṃ jānāti? Idha bhikkhave
bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati
dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ2. Evaṃ kho bhikkhave bhikkhū pītaṃ
jānāti.

(8) Kathañca bhikkhave bhikkhu vīthiṃ jānāti? Idha bhikkhave bhikkhu ariyaṃ aṭaṅgikaṃ
maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti.

(9) Kathañca bhikkhave bhikkhu gocarakusalo hoti? Idha bhikkhave bhikkhu cattāro
satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti.

(10) Kathañca bhikkhave bhikkhu sāvasesadohī1 hoti? Idha bhikkhave bhikkhuṃ saddhā
gahapatikā abhihaṭṭhuṃ pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaṃ jānāti2
paṭiggahaṇāya. Evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti.

(11) Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro
saṅghapariṇāyakā, te atīrekapūjāya pūjetā hoti? Idha bhikkhave bhikkhu ye te bhikkhū therā
rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu mettaṃ kāyakammaṃ
paccupaṭṭhāpeti āvī3 ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca,
mettaṃ manokammaṃ paccupaṭṭhāpeti āvī ceva raho ca evaṃ kho bhikkhave bhikkhu ye te
bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā
hoti.

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ
dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitunti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 225]
[\q 225/]

Mahāgopālakasuttaṃ tatiyaṃ.

[BJT Page 536] [\x 536/]

1.4.4.

Cūḷagopālakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vajjīsu viharati ukkacelāyaṃ1 gaṅgāya nadiyā
tīre. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Bhūtapubbaṃ bhikkhave māgadhako gopālako duppaññajātiko vassānaṃ pacchime māse
saradasamaye asamavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ asamavekkhitvā pārimaṃ tīraṃ
atittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ.2 Atha kho bhikkhave gāvo
majjhegaṅgāya nadiyā sote āmaṇḍaliyaṃ3 karitvā tattheva anayabyasanaṃ āpajjiṃsu. Taṃ
kissa hetu? Tathā hi so bhikkhave māgadhako gopālako duppaññajātiko vassānaṃ pacchime
māse saradasamaye asamavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ asamavekkhitvā pārimaṃ
tīraṃ atittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ.

3. Evameva kho bhikkhave ye keci4 samaṇā vā brāhmaṇā vā akusalā imassa lokassa,
akusalā parassa lokassa, akusalā māradheyyassa, akusalā amāradheyyassa, akusalā
amaccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati
dīgharattaṃ ahitāya dukkhāya.

4. Bhūtapubbaṃ bhikkhave māgadhako gopālako sappaññajātiko vassānaṃ pacchime māse
saradasamaye samavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ samavekkhitvā pārimaṃ tīraṃ
tittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. So paṭhamaṃ patāresi ye te usabhā
gopitaro gopariṇāyakā. Te tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare
patāresi balavagāvo, dammagāvo.5 Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ
agamaṃsu. Athāpare patāresi vacchatare6 vacchatariyo. Tepi tiriyaṃ gaṅgāya sotaṃ chetvā
sotthinā pāraṃ agamaṃsu. Athāpare patāresi vacchake kisabalake7 tepi tiriyaṃ gaṅgāya sotaṃ
chetvā sotthinā pāraṃ agamaṃsu. -

-----------------------
1.Ukkācelāya, machasaṃ [PTS 2.] Videhānaṃ, yā. 3. Āmaṇḍalikaṃ, syā 4. Yehi keci,
machasaṃ. [PTS 5.] Balavagāve dammagāve, syā. [PTS 6.] Vacchatare ca,sī 7. Kisābalake,
machasaṃ.

[BJT Page 538] [\x 538/]

Bhūtapubbaṃ bhikkhave vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno,
sopi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi. Taṃ kissa hetu? Tathā hi so
bhikkhave māgadhako gopālako [PTS Page 226] [\q 226/] sappaññajātiko vassānaṃ
pacchime māse saradasamaye samavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ samavakkhitvā
pārimaṃ tīraṃ tittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ.

5. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa, kusalā
parassa lokassa, kusalā māradheyyassa, kusalā amāradheyyassa, kusalā maccudheyyassa,
kusalā amaccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ
bhavissati dīgharattaṃ hitāya sukhāya.
6. Seyyathāpi bhikkhave ye te usabhā gopitaro gopariṇāyakā tiriyaṃ gaṅgāya sotaṃ chetvā
sotthinā pāraṃ agamaṃsu, evameva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā
vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā
sammadaññāvimuttā, te1 tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.2.

7. Seyyathāpi te bhikkhave balavagāvo dammagāvo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā
pāraṃ agamaṃsu, evameva kho bhikkhave ye te bhikkhū pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, tepi
tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

8. Seyyathāpi te bhikkhave vacchatarā vacchatariyo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā
pāraṃ agamaṃsu, evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ saññojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ
karissanti, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamisanti.

9. Seyyathāpi te bhikkhave vacchakā kisabalakā tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ
agamaṃsu, evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ saññojanānaṃ parikkhayā
sotāpannā avinipātadhammā sambodhiparāyanā, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā
pāraṃ gamissanti.

---------------------
1.Tepi, syā[PTS 2.]Gamissanti, sīmu.

[BJT Page 540] [\x 540/]

10. Seyyathāpi so bhikkhave vacchako taruṇako tāvadeva jātako mātugoravakena
vuyhamāno tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi, evameva kho bhikkhave
ye te bhikkhū dhammānusārino saddhānusārino, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā
pāraṃ gamissanti.

11. Ahaṃ kho pana bhikkhave [PTS Page 227] [\q 227/] kusalo imassa lokassa, kusalo
parassa lokassa, kusalo māradheyyassa, kusalo amāradheyyassa, kusalo maccudheyyassa,
kusalo amaccudheyyassa tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti,
tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti.

12. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

" Ayaṃ loko paro loko1 jānatā suppakāsito,
Yañca mārena samappattaṃ appattaṃ yañca maccunā,
Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā,
Vivaṭaṃ amatadvāraṃ khemaṃ nibbānapattiyā.
Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ,2
Pāmujjabahulā hotha khemaṃ patthetha3 bhikkhavo"ti.

Cūḷagopālakasuttaṃ catutthaṃ.

1.4.5.

Cūḷasaccakasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāya. Tena
kho pana samayena saccako nigaṇṭhaputto vesāliyaṃ paṭivasati bhassappavādiko4
paṇḍitavādo sādhusammato bahujanassa. So vesāliyaṃ parisatiṃ5 evaṃ vācaṃ bhāsati: "
nāhaṃ taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api6 arahantaṃ
sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya
na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ.-

----------------------
1. Paraloko sīmu.[PTS 2.] Vinaṭṭhikataṃ,machasaṃ. 3. Pattatthā"tipi pāṭho aṭṭhakathā,
pattattha, machasaṃ.[PTS 4.] Bhassappavādako, machasaṃ 5. Parisati,machasaṃ. 6. Api ca,
machasaṃ. Syā.

[BJT Page 542] [\x 542/]

Thūṇañce pahaṃ1 acetanaṃ vādena vādaṃ samārabheyyaṃ, sāpi mayā vādena vādaṃ
samāraddhā2 saṅkampeyya sampakampeyya sampavedheyya. Ko pana vādo
manussabhūtassā"ti.

2. Atha kho āyasmā assaji pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya
pāvisi. Addasā kho saccako nigaṇṭhaputto vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno [PTS
Page 228] [\q 228/] anuvicaramāno āyasmantaṃ assajiṃ dūratova āgacchantaṃ. Disvāna
yenāyasmā assaji tenupasaṅkami. Upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodiṃ.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho
saccako nigaṇṭhaputto āyasmantaṃ assajiṃ etadavoca:

"Kathaṃ pana bho assaji samaṇo gotamo sāvake vineti, kathambhāgā ca pana samaṇassa
gotamassa sāvakesu anusāsanī bahulā pavattatī"ti.

Evaṃ kho aggivessana bhagavā sāvake vineti, evambhāgā ca pana bhagavato sāvakesu
anusāsanī bahulā pavattati:

"Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ.
Rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā"ti.

Evaṃ kho aggivessana bhagavā sāvake vineti. Evambhāgā ca pana bhagavato sāvakesu
anusāsanī bahulā pavattatīti.

" Dussutaṃ vata bho assaji assumha, ye mayaṃ evaṃ vādiṃ samaṇaṃ gotamaṃ assumha.
Appevanāma mayaṃ kadāci karahaci tena bhotā gotamena saddhiṃ samāgaccheyyāma,
appevanāma siyā kocideva kathāsallāpo, appevanāma tasmā pāpakā diṭṭhigatā
viveceyyāmā"ti.

3. Tena kho pana samayeta pañcamattāni licchavisatāni santhāgāre sannipatitāni honti
kenacideva karaṇīyena. Atha kho saccako nigaṇṭhaputto yena te licchavī tenupasaṅkami.
Upasaṅkamitvā te licchavī etadavoca:

" Abhikkamantu bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaṇena
gotamena saddhiṃ kathāsallāpo bhavissati. Sace me samaṇo gotamo tathā patiṭṭhissati,
yathāssa4 me ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathāpi
nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya
samparikaḍḍeyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi
parikaḍḍhissāmi samparikaḍḍhissāmi. -

----------------------
1. Thūnaṃ pāhaṃ, machasaṃ. 2. Sopi mayā vādena vādaṃ samāraddho, machasaṃ, 3.
Sāraṇīyaṃ, machasaṃ 4. Yathāca me, machasaṃ - syā.

[BJT Page 544] [\x 544/]
Seyyathāpi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre
udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya,
evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi
samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto [PTS Page 229] [\q 229/]
vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchodeyya,1 evamevāhaṃ samaṇaṃ
gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nicchodessāmi. Seyyathāpi nāma
kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogahetvā2. Saṇadhovikaṃ3 nāma kīḷitajātaṃ
kīḷati, evamevāhaṃ samaṇaṃ gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi.
Abhikkamantu bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaṇena
gotamena saddhiṃ kathāsallāpo bhavissatī "ti.

4. Tatrekacce licchavī evamāhaṃsu: " kiṃ samaṇo gotamo saccakassa nigaṇṭhaputtassa
vādaṃ āropessati, atha kho saccako nigaṇṭhaputto samaṇassa gotamassa vādaṃ
āropessatī"ti. Ekacce licchavī evamāhaṃsu: " kiṃ so bhavamāno saccako nigaṇṭhaputto4
bhagavato vādaṃ āropessati, atha kho bhagavā saccakassa nigaṇṭhaputtassa vādaṃ
āropessatī"tī.

5. Atha kho saccako nigaṇṭhaputto pañcamattehi licchavisatehi parivuto yena mahāvanaṃ
kūṭāgārasālā tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse
caṅkamanti. Atha kho saccako nigaṇṭhaputto yena te bhikkhū tenupasaṅkami.
Upasaṅkamitvā te bhikkhū etadavoca: kahaṃ nu kho bho etarahi so bhavaṃ gotamo viharati?
Dassanakāmā hi mayaṃ taṃ bhavantaṃ gotamanti. " Esaggivessana bhagavā mahāvanaṃ
ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno"ti.

6. Atha kho saccako nigaṇṭhaputto mahatiyā licchaviparisāya saddhiṃ mahāvanaṃ
ajjhogahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tepi kho licchavī
appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ
sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
Appekacce yena bhagavā tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato
santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinno kho saccako nigaṇṭhaputto bhagavantaṃ etadavoca:
puccheyyāhaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace me bhavaṃ gotamo okāsaṃ karoti
pañhassa veyyākaraṇāyāti. " Pucchaggivessana [PTS Page 230] [\q 230/]
yadākaṅkhasī"ti.

-----------------------
1. Nipphoṭeyya machasaṃ - nippoṭeyya, syā. - Nicchādeyya, [PTS 2.] Ogāhetvā, machasaṃ.
Ogahitvā,[PTS 3.] Saṇadhopikaṃ, sī. 4. Kiṃ so bhavamāno saccako nigaṇṭhaputto yo,
machasaṃ,syā. Kiṃ so bhavamāno saccako nigaṇṭhaputto so.Sī.

[BJT Page 546] [\x 546/]

7. "Kathaṃ pana bhavaṃ gotamo sāvake vineti, kathambhāgā ca pana bhoto gotamassa
sāvakesu anusāsanī bahulā pavattatī"tī.

Evaṃ kho ahaṃ aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī
bahulā pavattati: rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā,
viññāṇaṃ aniccaṃ. Rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā,
viññāṇaṃ anattaṃ. Sabbe saṅkhārā aniccā, sabbe dhammā anattāti. Evaṃ kho ahaṃ
aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti.

8. " Upamā maṃ bho gotama paṭibhātī"ti. "Paṭibhātu taṃ aggivessanā"ti bhagavā avoca.

"Seyyathāpi bho gotama ye kecime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṃ
virūḷhiṃ vepullaṃ āpajjanti. Seyyathāpi vā pana bho gotama ye kecime balakaraṇīyā
kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete
balakaraṇīyā kammantā karīyanti. Evameva kho bho gotama rūpattāyaṃ purisapuggalo
rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati. Vedanattāyaṃ purisapuggalo vedanāyaṃ
patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati. Saññattāyaṃ purisapuggalo saññāyaṃ
patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati. Saṅkhārattāyaṃ purisapuggalo saṅkhāresu
patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati. Viññāṇattāyaṃ purisapuggalo viññāṇe
patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatī"ti.

9. Nanu tvaṃ aggivessana evaṃ vadesi: " rūpaṃ me attā, vedanā me attā, saññā me attā,
saṅkhārā me attā, viññāṇaṃ me attā" ti.

"Ahaṃ hi bho gotama evaṃ vadāmi: rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā
me attā, viññāṇaṃ me attāti. Ayañca mahatī janatā"ti.

Kiṃ hi te aggivessana mahatī janatā karissati iṅgha tvaṃ aggivessana sakaṃyeva vādaṃ
nibbeṭhehī'ti.

"Ahaṃ hi bho gotama evaṃ vadāmi: rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā
me attā, viññāṇaṃ me attā"ti.

[BJT Page 548] [\x 548/]

10. Tena hi aggivessana taṃ yevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ
byākareyyāsi. Taṃ [PTS Page 231] [\q 231/] kiṃ maññasi aggivessana, vatteyya rañño
khattiyassa muddhāvasittassa1 sakasmiṃ vijite vaso: ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā
jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ- seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā
pana rañño māgadhassa ajātasattussa vedehiputtassāti?

"Vatteyya bho gotama rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso: ghātetāyaṃ
vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ - seyyathāpi rañño
pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassa.
Imesampi hi bho gotama saṅghānaṃ gaṇānaṃ - seyyathīdaṃ: vajjīnaṃ, mallānaṃ vattati
sakasmiṃ vijite vaso: ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā
pabbājetuṃ. Kiṃ pana rañño khattiyassa muddhāvasittassa seyyathāpi rañño pasenadissa
kosalassa seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehi puttassa?Vatteyya bho
gotama, vattituñca marahatī"ti.

11. Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: rūpaṃ me attāti, vattati te tasmiṃ
rūpe vaso: evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosīti? Evaṃ vutte saccako
nigaṇṭhaputto tuṇhī ahosi.

Dutiyampi kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca: taṃ kiṃ maññasi aggivessana,
yaṃ tvaṃ evaṃ vadesi: rūpaṃ me attāti, vattati te tasmiṃ rūpe vaso: evaṃ me rūpaṃ hotu,
evaṃ me rūpaṃ mā ahosīti? Dutiyampi kho saccako nigaṇṭhaputto tuṇhī ahosi.

Atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca: byākarohi'dāni aggivessana, nadāni
te tuṇhībhāvassa kālo. Yo koci aggivessana tathāgatena yāvatatiyaṃ sahadhammikaṃ
puṭṭho na byākaroti, etthevassa sattadhā muddhā phalatīti.

12. Tena kho pana samaye vajirapāṇī yakkho āyasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ
sajotibhūtaṃ saccakassa nigaṇṭhaputtassa uparivehāsaṃ ṭhito hoti: " sacāyaṃ saccako
nigaṇṭhaputto bhagavatā yāvatatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati.
Etthevassa sattadhā muddhaṃ phālessāmī"ti.
------------------------
1.Muddhābhisittassa, machasaṃ.

[BJT Page 550] [\x 550/]

Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati, saccako ca nigaṇṭhaputto. Atha
kho saccako nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto [PTS Page 232] [\q 232/]
bhagavantaṃyeva tāṇaṃ gavesī, bhagavantaṃ etadavoca: pucchatu maṃ bhavaṃ gotamo,
byākarissāmīti.

13. Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: rūpaṃ me attāti, vattati te tasmiṃ
rūpe vaso " evaṃ me rūpaṃ hotu. Evaṃ me rūpaṃ mā ahosi" ti. " No hidaṃ bho gotama."
Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi, na kho te sandhīyati
purimena vā pacchimaṃ, pacchimena vā purimaṃ.

Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: vedanā me attāti, vattati te tāyaṃ
vedanāyaṃ vaso " evaṃ me vedanā hotu. Evaṃ me vedanā mā ahosi"ti. " No hidaṃ bho
gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te
sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: saññā me attāti, vattati te tāyaṃ
saññāyaṃ vaso " evaṃ me saññā hotu. Evaṃ me saññā mā ahosi"ti. " No hidaṃ bho gotama."
Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te
sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: saṅkhārā me attāti, vattati te tāsu
saṅkhāresu vaso "evaṃ me saṅkhārā hontu. Evaṃ me saṅkhārā mā ahesunti. " No hidaṃ bho
gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te
sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: viññāṇaṃ me attāti, vattati te tasmiṃ
viññāṇe vaso " evaṃ me viññāṇaṃ hotu. Evaṃ me viññāṇaṃ mā ahosi"ti. " No hidaṃ bho
gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te
sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

[BJT Page 552] [\x 552/]

14. Taṃ kiṃ maññasi aggivessana, rūpaṃ niccaṃ vā aniccaṃ vāti aniccaṃ bho gotama.' Yaṃ
panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. 'Dukkhaṃ bho gotama.' Yaṃ panāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama, esohamasmi, eso me attāti.
'No hidaṃ bho gotama.' Taṃ kiṃ maññasi aggivessana, vedanā niccā vā aniccā vāti ' aniccā
bho gotama.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. 'Dukkhaṃ bho gotama.' Yaṃ
panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama,
esohamasmi, eso me attāti.'No hidaṃ bho gotama. Taṃ kiṃ maññasi aggivessana, saññā niccā
vā aniccā vāti 'aniccā bho gotama.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. 'Dukkhaṃ
bho gotama.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ:
etaṃ mama, esohamasmi, eso me attāti. 'No hidaṃ bho gotama.' Taṃ kiṃ maññasi
aggivessana, saṅkhārā niccā vā aniccā vāti ' aniccā bho gotama.' Yaṃ panāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vāti. 'Dukkhaṃ bho gotama.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallannu taṃ samanupassituṃ: etaṃ mama, esohamasmi, eso me attāti.'No hidaṃ bho
gotama.Taṃ kiṃ maññasi aggivessana, viññāṇaṃ niccaṃ vā aniccaṃ vāti 'aniccaṃ bho
gotama.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. 'Dukkhaṃ bho gotama.' Yaṃ
panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama,
esohamasmi, [PTS Page 233] [\q 233/] eso me attāti. 'No hidaṃ bho gotama.

15. Taṃ kiṃ maññasi aggivessana, yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ
ajjhosito, dukkhaṃ " etaṃ mama, eso hamasmi, eso me attā"ti samanupassati, api nu kho so
sāmaṃ vā dukkhaṃ parijāneyya, dukkhaṃ vā parikkhepetvā vihareyyāti. " Kiṃ hi siyā bho
gotama, no hidaṃ bho gotamā"ti. Taṃ kiṃ maññasi aggivessana, na nu tvaṃ evaṃ sante
dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito, dukkhaṃ " etaṃ mama, esohamasmi,
eso me attā"ti samanupassasīti? " Kiṃ hi no siyā bho gotama, evamidaṃ bho gotamā"ti.1

16. Seyyathāpi aggivessana, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno
tikhiṇaṃ2 kuṭhāriṃ ādāya vanaṃ paviseyya so tattha passeyya mahantaṃ kadalikkhandhaṃ
ujuṃ navaṃ akukkukajātaṃ,3 tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge
chetvā pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto, pheggumpi
nādhigaccheyya, kuto sāraṃ. Evameva kho tvaṃ aggivessana mayā sakasmiṃ vāde
samanuyuñjiyamāno samanugāhiyamāno4 samanubhāsiyamāno ritto tuccho aparaddho.

17. Bhāsitā kho pana te esā aggivessana vesāliyaṃ parisatiṃ5 vācā" nāhantaṃ passāmi
samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ api6 arahantaṃ sammāsambuddhaṃ
paṭijānamānaṃ, ye mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya
na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ. Thūnaṃ cepahaṃ7 acetanaṃ vādena
vādaṃ samārabheyyaṃ, sāpi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya
sampavedheyya, ko pana vādo manussabhūtassā"ti.

----------------------
1. Kiṃ hi siyā bho gotama nohidaṃ bho gotamāti, sī, 2. Tiṇhaṃ, machasaṃ syā. - [PTS 3.]
Akukkuṭajātaṃ - syā. 4. Samanugāsiyamāno, - syā 5. Parisati, machasaṃ - syā 6. Api ca,
machasaṃ, - syā 7. Thūṇa.Pāhaṃ,machasaṃ - thūṇañcepāhaṃ - syā.

[BJT Page 554] [\x 554/]

Tuyhaṃ kho panaggivessana appekaccāni sedaphusitāni nalāṭā muttāni1 uttarāsaṅgaṃ
vinibhinditvā2 bhūmiyaṃ patiṭṭhitāni. " Mayhaṃ kho panaggivessana, natthi etarahi
kāyasmiṃ sedo"ti. - Iti bhagavā tasmiṃ parisatiṃ suvaṇṇavaṇṇaṃ kāyaṃ vivari. [PTS Page
234] [\q 234/]
Evaṃ vutte saccako nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho
pajjhāyanto appaṭibhāno nisīdi.

18. Atha kho dummukho licchaviputto saccakaṃ nigaṇṭhaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ
pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā bhagavantaṃ etadavoca:
upamā maṃ bhagavā paṭibhātīti. 'Paṭibhātu taṃ dummukhā'ti bhagavā avoca:

"Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatrassa kakkaṭako, atha
kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā
yena sā pokkharaṇī tenupasaṅkameyyuṃ, upasaṅkamitvā taṃ pokkharaṇiṃ ogahetvā taṃ
kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ, yaññadeva hi so bhante kakkaṭako
aḷaṃ abhininnāmeyya, tantadeva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā
saṃchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ, evaṃ hi so bhante kakkaṭako sabbehi
aḷehi saṃchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ
seyyathāpi pubbe. Evameva kho bhante yāni saccakassa nigaṇṭhaputtassa visūkāyitāni
visevitāni vipphanditāni kānici kānici, tāni bhagavatā saṃchinnāni sambhaggāni
sampalibhaggāni. Abhabbovadāni bhante saccako nigaṇṭhaputto puna bhagavantaṃ
upasaṅkamituṃ yadidaṃ vādādhippāyo"ti,

19 Evaṃ vutte saccako nigaṇṭhaputto dummukhaṃ licchaviputtaṃ etadavoca:" āgamehi tvaṃ
dummukha, mukharosi tvaṃ dummukha.3 Na mayaṃ tayā saddhiṃ mantema. Idha mayaṃ
bhotā gotamena saddhiṃ mantema."

"Tiṭṭhatesā bho gotama, amhākañceva aññesañca puthusamaṇabrāhmaṇānaṃ vācā. Vilāpaṃ
vilapitaṃ maññe. Kittāvatā nu kho bhoto gotamassa sāvako sāsanakaro hoti ovādapatikaro
tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī "ti.?

-----------------------
1. Nalāṭamuttāni, syā. 2. Vinibbhinditvā, syā. 3. Āgamehi tvaṃ dummukha, āgamehi tvaṃ
dummukha-sīmu.

[BJT Page 556] [\x 556/]

20. Idha aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā
bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ
rūpaṃ " netaṃ mama, neso hamasmi, na meso attā"ti [PTS Page 235] [\q 235/] evametaṃ
yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā
bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā "
netaṃ mama, neso hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati.
Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā
hīnā vā paṇītā vā yā dūre santike vā, sabbā saññā " netaṃ mama, neso hamasmi, na meso
attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā
atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā
ye dūre santike vā, sabbe saṅkhārā " netaṃ mama, neso hamasmi, na meso attā"ti evametaṃ
yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgata paccuppannaṃ
ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā, sabbaṃ viññāṇaṃ " netaṃ mama, neso hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ
sammappaññāya passati. Ettāvatā kho aggivessana mama sāvako sāsanakaro hoti
ovādapatikaro. Tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo
satthusāsane viharatīti.

21. "Kittāvatā pana bho gotama bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo
ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto"ti?

Idha aggivessana bhikkhu yaṃ kiñci rūpaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā subumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre sannike vā, sabbaṃ rūpaṃ 'netaṃ
mama, neso hamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya disvā
anupādā vimutto hoti. Yā kāci vedanā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā
oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā, sabbā vedanā 'netaṃ mama,
neso hamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā
vimutto hoti. Yā kāci saññā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā
sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā, sabbā saññā 'netaṃ mama, neso
hamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto
hoti. Ye keci saṅkhārā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā
sukhumā vā hīnā vā paṇītā vā ye dūre sannike vā, sabbe saṅkhārā 'netaṃ mama, neso
hamasmi, nameso attā 'ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto
hoti. Yaṃ kiñci viññāṇaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā, sabbaṃ viññāṇaṃ ' netaṃ mama
neso hamasmi, na meso attā'ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā
vimutto hoti. Ettāvatā kho aggivessana bhikkhu arahaṃ hoti khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā
vimutto.

22. Evaṃ vimutta citto1 kho aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti:
dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. -
-----------------------
1. Vimutto, sīmu.

[BJT Page 558] [\x 558/]

Evaṃ vimuttacitto kho aggivessana bhikkhu tathāgataññeva sakkaroti, garukaroti, māneti,
pūjeti " buddho so bhagavā bodhāya dhammaṃ deseti. Danto so bhagavā damathāya
dhammaṃ deseti. Santo so bhagavā samathāya dhammaṃ deseti. Tiṇṇo so bhagavā
taraṇāya dhammaṃ deseti. Parinibbuto so bhagavā parinibbānāya dhammaṃ desetī "ti.

23. Evaṃ vutte saccako nigaṇṭhaputto bhagavantaṃ [PTS Page 236] [\q 236/] etadavoca:
" mayameva bho gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ gotamaṃ vādena
vādaṃ āsādetabbaṃ amaññimha. Siyā hi bho gotama hatthippabhinnaṃ āsajja purisassa
sotthibhāvo, na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi bho
gotama pajjalitaṃ aggikkhandhaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ gotamaṃ
āsajja siyā purisassa sotthibhāvo. Siyā hi bho gotama āsivisaṃ ghoravisaṃ āsajja purisassa
sotthibhāvo, na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo. Mayameva bho
gotama dhaṃsī mayaṃ pagabbhā ye mayaṃ bhavantaṃ gotamaṃ vādena vādaṃ āsādetabbaṃ
amaññimha. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti.
Adhivāsesi bhagavā tuṇhībhāvena.

24. Atha kho saccako nigaṇṭhaputto bhagavato adhivāsanaṃ viditvā te licchavī āmantesi: "
suṇantu me bhonto licchavī, samaṇo me gotamo nimannito svātanāya bhattena saddhiṃ
bhikkhusaṅghena. Tena me abhihareyyātha yamassa patirūpaṃ maññeyyāthā"ti. Atha kho te
licchavī tassā rattiyā accayena saccakassa nigaṇṭhaputtassa pañcamattāni thālipākasatāni
bhattābhihāraṃ abhihariṃsu. Atha kho saccako nigaṇṭhaputto sake ārāme paṇītaṃ
khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho gotama,
niṭṭhitaṃ bhattanti.

25. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena saccakassa
nigaṇṭhaputtassa ārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ
bhikkhusaṅghena. Atha kho saccako nigaṇṭhaputto buddhapamukhaṃ bhikkhusaṅghaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho saccako
nigaṇṭhaputto bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saccako nigaṇṭhaputto bhagavantaṃ etadavoca:
yamidaṃ bho gotama dāne puññaṃ puññamahī ca, taṃ dāyakānaṃ sukhāya hotūti. " Yaṃ kho
aggivessana tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ, [PTS Page
237] [\q 237/] taṃ dāyakānaṃ bhavissati. Yaṃ kho aggivessana mādisaṃ dakkhiṇeyyaṃ
āgamma vītarāgaṃ vītadosaṃ vītamohaṃ, taṃ tuyhaṃ bhavisasatī"ti.

Cūlasaccakasuttaṃ pañcamaṃ.

[BJT Page 560] [\x 560/]

1.4.6.

Mahāsaccakasuttaṃ

Evamme sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālayaṃ. Tena
kho pana yamayena bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ
piṇḍāya pavisitukāmo hoti. Atha kho saccako nigaṇṭhaputto jaṅghāvihāraṃ
anucaṅkamamāno anuvicaramāno yena mahāvanaṃ kūṭāgarasālā tenupasaṅkami. Addasā
kho āyasmā ānando saccakaṃ nigaṇṭhaputtaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ
etadavoca: " ayaṃ bhante saccako nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo
sādhusammato bahujanassa. Eso kho bhante avaṇṇakāmo buddhassa, avaṇṇakāmo
dhammassa, avaṇṇakāmo saṅghassa. Sādhu bhante bhagavā muhuttaṃ nisīdatu
anukampaṃ upādāyā"ti. Nisīdi bhagavā paññatte āsane. Atha kho saccako nigaṇḍaputto
yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saccako
nigaṇṭhaputto bhagavantaṃ etadavoca:

2. Santi bho gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogamanuyuttā viharanti. No
cittabhāvanaṃ. Phusanti hi te bho gotama sārīrikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ bho
gotama sārīrikāya dukkhāya vedanāya puṭṭhassa sato ūrukkhambhopi nāma bhavissati.
Hadayampi nāma phālissati, uṇhampi lohitaṃ mukhato uggamissati, ummādampi
pāpuṇissati cittakkhepaṃ. Tassa kho etaṃ bho gotama kāyanvayaṃ cittaṃ hoti, kāyassa
vasena vattati. Taṃ kissa hetu? [PTS Page 238] [\q 238/] abhāvitattā cittassa. Santi pana
bho gotama eke samaṇabrāhmaṇā cittabhāvanānuyogamanuyuttā viharanti, no
kāyabhāvanaṃ. Phusanti hi te bho gotama cetasikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ bho
gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati,
hadayampi nāma phālissati, uṇhampi lohitaṃ mukhato uggamissati, ummādampi
pāpuṇissati cittakkhepaṃ.Tassa kho eso bho gotama cittanvayo kāyo hoti, cittassa vasena
vattati. Taṃ kissa hetu? Abhāvitattā kāyassa. Tassa mayhaṃ bho gotama evaṃ hoti: addhā
bhoto gotamassa sāvakā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvananti.

[BJT Page 562] [\x 562/]

3. Kinti pana te aggivessana kāyabhāvanā sutāti?

"Seyyathīdaṃ: nando vaccho, kiso saṃkicco makkhali gosālo - ete hi bho gotama acelakā
muttācārā hatthāpalekhanā,1 na ehi bhadantikā, na tiṭṭha bhadantikā, na abhihaṭaṃ na
uddissakaṭaṃ na nimantaṇaṃ sādiyanti. Te na kumbhimukhā patigaṇhanti, na kaḷopimukhā
patigaṇhanti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ
bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na
yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍacārinī, na macchaṃ, na maṃsaṃ. Na
suraṃ na merayaṃ na thusodakaṃ pivanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā
honti dvālopikā,2 sattāgārikā vā honti sattālopikā. Ekissāpi dattiyā yāpenti, dvīhipi dattīhi
yāpenti,3 sattahipi dantīhi yāpenti. Ekāhikampi āhāraṃ āhārenti, dvīhikampi āhāraṃ
āhārenti,4 sattāhikampi āhāraṃ āhārenti. Iti evarūpaṃ addhamāsikampi
pariyāyabhattabhojanānu yogamanuyuttā viharantī"ti.

4. Kiṃ pana te aggivessana tāvatakeneva yāpentīti?

"No hidaṃ bho gotama. Appekadā bho gotama uḷārāni uḷārāni khādanīyānī khādanni.
Uḷārāni uḷārāni bhojanīyāni bhuñjanti. Uḷārāni uḷārāni sāyaniyāni sāyanti. Uḷārāni uḷārāni
pānāni pivanti. Te imaṃ5 kāyaṃ gāhenti nāma, brūhenti nāma, medenti nāmā"ti.

Yaṃ kho te aggivessana purimaṃ pahāya pacchā upacinanti, evaṃ imassa kāyassa
ācayāpacayo hoti.

5. Kinni pana te aggivessana cittabhāvanā sutāti? Cittabhāvanāya [PTS Page 239] [\q 239/]
kho saccako nigaṇṭhaputto bhagavatā puṭṭho samāno na sampāyāsi.

----------------------
1. Hatthāvalekhanā,syā. 2 Dvālopikā -- ,machasaṃ .Syā 3. Yāpenti - pe-, machasaṃ.Syā 4.
Āharenti - pe-, machasaṃ. Syā 5. Imehi, [PTS]

[BJT Page 564] [\x 564/]

6. Atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca: yāpi kho te esā aggivessana
purimā kāyabhāvanā bhāsitā, sāpi ariyassa vinaye no dhammikā kāyabhāvanā.
Kāyabhāvanaṃ hi1 kho tvaṃ aggivessana na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasi?
Api ca aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto
ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bho'ti kho saccako
nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca:

7. Kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?

Idha aggivessana assutavato puthujjanassa uppajjati sukhā vedanā. So sukhāya vedanāya
phuṭṭho samāno sukhasārāgī ca hoti, sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā
nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya
phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati, sammohaṃ āpajjati. Tassa kho
esā aggivessana uppannāpi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa.
Uppannāpi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci
aggivessana evaṃ ubhatopakkhaṃ uppannāpi sukhā vedanā cittaṃ pariyādāya tiṭṭhati
abhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā
cittassa, evaṃ kho aggivessana abhāvitakāyo ca hoti abhāvitacitto ca.

8. Kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?

Idha aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā. So sukhāya vedanāya
phuṭṭho samāno na sukhasārāgī ca hoti, na sukhasārāgitañca āpajjati. Tassa sā sukhā
vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya
vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati, na
sammohaṃ āpajjati. Tassa kho esā aggivessana uppannāpi sukhā vedanā cittaṃ na
pariyādāya tiṭṭhati bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya
tiṭṭhati bhāvitattā cittassa. Yassa kassaci aggivessana evaṃ ubhatopakkhaṃ uppannāpi sukhā
vedanā [PTS Page 240] [\q 240/] cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa,
uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaṃ kho
aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti.

----------------------
1. Kāyabhāvanampi, machasaṃ. 2. Sukhasārāhī hoti, syā.[PTS 3:] sukhasārāhitaṃ, syā. 4.
Evaṃ sā, syā.

[BJT Page 566] [\x 566/]

9. " Evaṃ pasanno ahaṃ bhoto gotamassa: bhavaṃ hi gotamo bhāvitakāyo ca bhāvitacitto
cā"ti. Addhā kho te ayaṃ aggivessana āsajja upanīya vācā bhāsitā. Api ca te ahaṃ
byākarissāmi: yato kho ahaṃ aggivessana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajito, taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya
ṭhassati, uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti netaṃ kho ṭhānaṃ1
vijjatīti. " Nahanūna2 bhoto gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā
sukhā vedanā cittaṃ pariyādāya tiṭheyya, nahanūna2 bhoto gotamassa uppajjati tathārūpā
dukkhā vedanā, yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyāti". Kiṃ hi no
siyā aggivessana?

10. Idha me aggivessana pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato
etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ.
Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajeyyanti. So kho ahaṃ aggivessana aparena samayena daharova samāno susukāḷakeso
bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ
assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajiṃ.
11. So evaṃ pabbajito3 samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno
yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ:4
icchāmahaṃ āvuso kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti. Evaṃ vutte
aggivessana āḷāro kālāmo maṃ etadavoca: 'viharatāyasmā, tādiso ayaṃ dhammo yattha
viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja
vihareyyā'ti. So kho ahaṃ aggivessana nacirasse va khippameva taṃ dhammaṃ pariyāpuṇiṃ.
So kho ahaṃ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena
ñāṇavādañca vadāmi, theravādañca. 'Jānāmi passāmi'ti ca paṭijānāmi, ahañceva aññe ca.

12. Tassa mayhaṃ aggivessana etadahosi: na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ
saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti. Addhā āḷāro
kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. Ati khvāhaṃ aggivessana yena āḷāro
kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: kittāvatā no āvuso
kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti? Evaṃ vutte
aggivessana āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi:

-----------------------
1. Netaṃ ṭhāna , machasaṃ syā. 2. Nahinūna, machasaṃ 3. So pabbajitā ,syā 4. Etadavoca,syā.

[BJT Page 568] [\x 568/]

13. Tassa mayhaṃ aggivessana etadahosi: " na kho āḷārasse va kālāmassa atthi saddhā,
mayhampatthi saddhā, na kho āḷārasse va kālāmassa atthi viriyaṃ, mayhampatthi viriyaṃ,
na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati, na kho āḷārasseva kālāmassa
atthi samādhi, mayhampatthi samādhi, na kho āḷārasse va kālāmassa atthi paññā,
mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā
upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyyanti," so kho
ahaṃ aggivessana na cirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja vihāsiṃ.

14. Atha khvāhaṃ aggivessana yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ
kālāmaṃ etadavocaṃ: ettāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja pavedesīti. "Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedemī"ti. " Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja viharāmī"ti.

15. "Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma: iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ
dhammaṃ jānāsi, tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tvaṃ. Yādiso tvaṃ,
tādiso ahaṃ. Ehidāni āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā"ti.

16. Iti kho aggivessana āḷāro kālāmo ācariyo me samāno antevāsiṃ1 maṃ samānaṃ attano2
samasamaṃ ṭhapesi. Uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ aggivessana etadahosi:
nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na
sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanuppattiyāti. So kho ahaṃ
aggivessana taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

-------------------------
1. Attano antevāsiṃ, machasaṃ 2. Attanā,machasaṃ.

[BJT Page 570] [\x 570/]
17. So kho ahaṃ aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena
uddako1 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ2 rāmaputtaṃ etadavocaṃ:
icchāmahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ caritunti. Evaṃ vutte aggivessana
uddako3 rāmaputto maṃ etadavoca: " viharatāyasmā. Tādiso ayaṃ dhammo yattha viññū
puriso4 na cirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā5 sacchikatvā upasampajja vihareyyā"ti.
So kho ahaṃ aggivessana na cirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ
aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi
theravādañca. 'Jānāmi passāmī'ti ca paṭijānāmi, ahañceva aññe ca.

18. Tassa mayhaṃ aggivessana etadahosi: na kho rāmo imaṃ dhammaṃ kevalaṃ
saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti6 pavedesi. Addhā
rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti. Atha khvāhaṃ aggivessana yena uddako7
rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: kittāvatā no
āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesīti.
Evaṃ vutte aggivessana uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi.

19. Tassa mayhaṃ aggivessana etadahosi: na kho rāmasseva ahosi saddhā, mayhampatthi
saddhā, na kho rāmasseva ahosi viriyaṃ, mayhampatthi viriyaṃ, na kho rāmasseva ahosi
sati, mayhampatthi sati, na kho rāmasseva ahosi samādhi, mayhampatthi samādhi, na kho
rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ
abhiññā sacchikatvā upasampajja viharāmīti pavedesi,8 tassa dhammassa sacchikiriyāya
padaheyyanti. So kho ahaṃ aggivessana na cirasseva khippameva taṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja vihāsiṃ.

20. Atha khvāhaṃ aggivessana yena uddako rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā
uddakaṃ rāmaputtaṃ etadavocaṃ: ettāvatā9 no āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja pavedesīti. " Ettāvatā kho āvuso rāmo imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja pavedesī"ti.10 Ahampi kho āvuso ettāvatā imaṃ dhammaṃ
sayaṃ abhiññā sacchikatvā upasampajja viharāmīti.

------------------------
1. Udako, machasaṃ 2. Udakaṃ,machasaṃ 3. Udako, machasaṃ, 4. Viññūpuriso syā. 5.
Abhiññāya, katthaci. 6. Viharatīti, syā. 7. Udako, machasaṃ. 8. Pavedeti, syā. 9.Kittāvatā, syā.
10. Pavedemīti, syā.Sīmu,

[BJT Page 572] [\x 572/]

21. "Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma: iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā
upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ
dhammaṃ jānāsi, taṃ dhammaṃ rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaṃ. Yādiso tvaṃ,
tādiso rāmo ahosi. Ehidāni āvuso, tvaṃ imaṃ gaṇaṃ pariharā1"ti. Iti kho aggivessana uddako
rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṃ ṭhapesi, uḷārāya ca maṃ pūjāya
pūjesi. Tassa mayhaṃ aggivessana etadahosi: nāyaṃ dhammā nibbidāya na virāgāya na
nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva
nevasaññānāsaññāyatanūpapattiyāti. So kho ahaṃ aggivessana taṃ dhammaṃ analaṅkaritvā
tasmā dhammā nibbijja apakkamiṃ.

22. So kho ahaṃ aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno
magadhesu anupubbena cārikaṃ caramāno yena uruvelā senā-nigamo tadavasariṃ.
Tatthaddasaṃ ramaṇīyaṃ2 bhūmibhāgaṃ pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ
setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ.3 Tassa mayhaṃ aggivessana
etadahosi: ramaṇīyā4 vata bhūmibhāgo, pāsādiko ca vanasaṇḍo. Nadī ca sandati setakā
supatitthā ramaṇīyā,5 samantā ca gocaragāmo. Alaṃ6 vatidaṃ kulaputtassa
padhānatthikassa7 padhānāyāti. So kho ahaṃ aggivessana tattheva nisīdiṃ alamidaṃ
padhānāyāti.

23. Apissu maṃ aggivessana tisso upamā8 paṭibhaṃsu anacchariyā pubbe assutapubbā:

Seyyathāpi aggivessana allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya
uttarāraṇiṃ ādāya 'aggiṃ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṃ kiṃ maññasi
aggivessana, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ
ādāya abhimanthento9 aggiṃ abhinibbatteyya, tejo pātu kareyyāti? " No hidaṃ bho gotama."
Taṃ kissa hetu.? " Aduṃ hi bho gotama allaṃ kaṭṭhaṃ sasnehaṃ. Tañca pana [PTS Page 241]
[\q 241/] udake nikkhittaṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī
assā"ti.

------------------------
1. Ubho vasantā imā gaṇaṃ pariharamāti, syā. 2. Ramaṇiyyaṃ, katthaci. 3. Samantā
gocaragāmaṃ, syā. 4. Ramaṇiyyo, katthaci. 5. Ramaṇiyyā, katthaci 6. Alamidaṃ, syā. 7.
Padhānikassa, syā. 8. Upamāyo,syā. 9.Abhimatthento, syā.

[BJT Page 574] [\x 574/]

Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena 1 ceva kāmehi
avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho2 kāmamucchā
kāmapipāsā kāma pariḷāho, so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho.
Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā3 kaṭukā4 vedanā vediyanti.
Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto
samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te
ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ aggivessana paṭhamā upamā
paṭibhāsi anacchariyā pubbe assutapubbā.

24. Aparāpi kho maṃ aggivessana dutiyā upamaṃ paṭibhāsi anacchariyā pubbe assutapubbā:
seyyathāpi aggivessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso
āgaccheyya uttarāraṇiṃ ādāya 'aggiṃ abhinibbattessāmi, tejo pātu karissāmī'ti. Taṃ kiṃ
maññasi aggivessana, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale
nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātu kareyyāti? "
No hidaṃ bho gotama" taṃ kissa hetu? " Aduṃ hi bho gotama allaṃ kaṭṭhaṃ sasnehaṃ
kiñcāpi ārakā udakā thale nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa
bhāgī assā"ti. Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena5 kho
kāmehi vūpakaṭṭhā6 viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho7 kāmamucchā
kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho.
Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti.
Abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto
samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te
ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ aggivessana dutiyā upamā
paṭibhāsi anacchariyā pubbe assutapubbā.

25. Aparāpi kho maṃ aggivessana tatiyā upamā paṭibhāsi [PTS Page 242] [\q 242/]
anacchariyā pubbe assutapubbā: seyyathāpi aggivessana sukkhaṃ kaṭṭhaṃ koḷāpaṃ8 ārakā
udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya 'aggiṃ abhinibbattessāmi,
tejo pātu karissāmī'ti. Taṃ kiṃ maññasi aggivessana, api nu9 so puriso amuṃ sukkhaṃ
kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento10 aggiṃ
abhinibbatteyya, tejo pātu kareyyāti? " Evaṃ bho gotama" taṃ kissa hetu? " Aduṃ hi bho
gotama sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhittanti."-

----------------------
1. Kāyena ceva cittena ca, machasaṃ, 2. Kāmasineho, katthaci. 3. Tibbā, machasaṃ. 4. Kharā
kaṭukā, machasaṃ. 5. Kāyena ceva cittena ca kāmehi, machasaṃ kāyena ceva kāmehi,
syā.[PTS 6.] Avupaṭṭhā,[PTS 7.] Kāmasineho, sīmu.Katthaci. 8. Kolāpaṃ, sīmu. 9. Api nu
kho, syā. 10. Abhimatthento, syā.

[BJT Page 576] [\x 576/]

Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena 1 ceva kāmehi
vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho2 kāmamucchā
kāmapipāsā kāma pariḷāho, so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho.
Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā3 kaṭukā4 vedanā vediyanti.
Bhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto
samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, bhabbāva te ñāṇāya
dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ aggivessana tatiyā upamā paṭibhāsi
anacchariyā pubbe assutapubbā.

Imā kho maṃ aggivessana tisso upamā5 paṭibhaṃsu anacchariyā pubbe assutapubbā.

26. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ dante'bhidantamādhāya6 jivhāya
tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyanti. So kho
ahaṃ aggivessana dante'bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi
abhinippīḷemi abhisantāpemi. Tassa mayhaṃ aggivessana dante'bhidantamādhāya jivhāya
tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato7 abhinippīḷayato abhisantāpayato kacchehi
sedā muccanti. Seyyathāpi aggivessana balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā
khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me
aggivessana dante'bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato
abhinippīḷayato abhisantāpayato kacchehi sedā muccanti, āraddhaṃ kho pana me
aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.8 Sāraddho ca pana [PTS
Page 243] [\q 243/] me kāyo hoti appaṭippassaddho teneva dukkhappadhānena
padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na
paridāya tiṭṭhati.
27. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaṃ9 jhānaṃ jhāyeyyanti. So
kho ahaṃ aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ
aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu10 kaṇṇasotehi vātānaṃ
nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya
adhimatto saddo hoti, evameva kho me aggivessana mukhato ca nāsato ca assāsapassāsesu
uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho
pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca
pana me kāyo hoti appaṭippassaddho tena ca dukkhappadhānena padhānābhitunnassa sato.
Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

--------------------------
1. Kāyena ceva cittena ca, machasaṃ. 2. Kāmasineho, katapuriso tibbā, machasaṃ. 4. Kharā
kaṭukā, machasaṃ. Syā. 5. Upamāyo, syā. 6. Dantehi dantamādhāya, sīmu. Katthaci 7.
Abhiniggaṇhato, machasaṃ [PTS.] Sīmu. Katthaci. 8. Appammuṭṭhā, syā 9 appāṇakaṃ yeva
machasaṃ syā. Appānanaṃ [PTS] sī katthaci. 10. Uparundhesu, machasaṃ. 11. Appamuṭṭhā,
syā.

[BJT Page 578] [\x 578/]

28. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaññeva jhānaṃ jhāyeyyanti.
So kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.
Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu
uparuddhesu10 adhimattā vātā muddhāni ūhananti,1 seyyathāpi aggivessana balavā puriso
tiṇhena sikharena muddhāni2 abhimantheyya,3 evameva kho me aggivessana mukhato ca
nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhāni ūhananti.
Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.11
Sāraddho ca pana me kāyo hoti appaṭippassaddho tene ca dukkhappadhānena
padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na
pariyādāya tiṭṭhati.

29. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaññeva jhānaṃ jhāyeyyanti.
So kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.
Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu
uparuddhesu10 adhimattā sīse sīsavedanā honti. Seyyathāpi aggivessana balavā puriso [PTS
Page 244] [\q 244/] daḷhena varattakabandhanena4 sīse sīsaveṭhaṃ dadeyya, evameva
kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ.
Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tene ca
dukkhappadhānena padhānābhitunnassa sato.Evarūpāpi kho me aggivessana uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

30. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaññeva jhānaṃ jhāyeyyanti.
So kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.
Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimattā vātā kucchiṃ parikantanti. Seyyathāpi aggivessana dakkho goghātako vā
goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me
aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā
kucchiṃ parikantanti. Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā
sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva
dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

-----------------------
1. Muddhānaṃ ūhanti - sīmu. Muddhani ūhannati, machasaṃ. 2. Muddhānaṃ-sīmu.Syā. [PTS
3.] Muddhani abhimantheyya - machasaṃ 4. Varattakkhaṇḍena-machasaṃ.

[BJT Page 580] [\x 580/]

31. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaññeva jhānaṃ jhāyeyyanti.
So kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.
Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu
adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi aggivessana, dve balavanto purisā dubbalataraṃ
purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ. Evameva kho me
aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto
kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā
sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho tene va
dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. Apissu maṃ aggivessana [PTS Page 245] [\q
245/] devatā disvā evamāhaṃsu: kālakato samaṇo gotamoti. Ekaccā devatā evamāhaṃsu:
na kālakato samaṇo gotamo, api ca kālaṃ karotī 'ti. Ekaccā devatā evamāhaṃsu: 'na kālakato
samaṇo gotamo, napi kālaṃ karoti. Arahaṃ samaṇo gotamo. Vihārotveveso1 arahato
evarūpo hotī 'ti.

32. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ sabbaso āhārūpacchedāya
paṭipajjeyyanti. Atha kho maṃ aggivessana devatā upasaṅkamitvā etadavocuṃ: mā kho tvaṃ
mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso āhārūpacchedāya
paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ2 lomakūpehi ajjhohāressāma tāva tvaṃ yāpessasīti.
Tassa mayhaṃ aggivessana etadahosi: ahañceva kho pana sabbaso ajaddhukā3 paṭijāneyyaṃ,
imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ, tāya cāhaṃ yāpeyyaṃ, taṃ mama
assa musāti. So kho ahaṃ aggivessana tā devatā paccācikkhāmi, halanti vadāmi.

33. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ
pasataṃ pasataṃ- yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā
hareṇukayūsanti. So kho ahaṃ aggivessana thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ
- yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ.
Tassa mayhaṃ aggivessana thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ- yadi vā
muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ,
adhimattakasimānaṃ patto kāyo hoti. Seyyathāpināma āsītikapabbāni vā kāḷapabbāni vā,
evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ,
evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī,
evamevassu me piṭṭhikaṇṭako unnatāvanato hoti, tāyevappāhāratāya. Seyyathāpi nāma
jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā
bhavanti tāyevappāhāratāya. -

------------------------
1. Vihārotveva so - machasaṃ. 2. Dibbojaṃ - machasaṃ 3. Ajajjitaṃ - machasaṃ.

[BJT Page 582] [\x 582/]

Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti,
evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti
tāyevappāhāratāya. Seyyathāpi nāma tittakālāpu1 [PTS Page 246] [\q 246/]
āmakacchinno vātātapena sampuṭito2 hoti sammilāto, evamevassu me sīsacchavi sampuṭitā
hoti sammilātā tāyevappāhāratāya.

34. So kho ahaṃ aggivessana udaracchaviṃ parāmasissāmīti piṭṭhikaṇṭakaṃyeva
parigaṇhāmi. Piṭṭhikaṇṭakaṃ parāmasissāmīti udaracchaviññeva parigaṇhāmi . Yāvassu
me aggivessana udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ
aggivessana vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya.
So kho ahaṃ aggivessana imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa
mayhaṃ aggivessana pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti
tāyevappāhāratāya. Apissu maṃ aggivessana manussā disvā evamāhaṃsu: kāḷo samaṇo
gotamoti. Ekacce manussā evamāhaṃsu: na kāḷo samaṇo gotamo, sāmo samaṇo gotamoti.
Ekacce manussā evamāhaṃsu: na kāḷo samaṇo gotamo napi sāmo, maṅguracchavī samaṇo
gotamoti. Yāvassu me aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti
tāyevappāhāratāya.

35. Tassa mayhaṃ aggivessana etadahosi: " ye kho keci atītamaddhānaṃ samaṇā vā
brāhmaṇā vā opakkamikā dukkhā tippā3 kaṭukā4 vedanā vediyiṃsu, etāvaparamaṃ, nayito
bhiyyo. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā
kaṭukā vedanā vediyissanti, etāvaparamaṃ, nayito bhiyyo. Yepi hi keci etarahi samaṇā vā
brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaṃ, nayito
bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi
uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nu kho añño maggo bodhāyā"ti.

36. Tassa mayhaṃ aggivessana etadahosi: abhijānāmi kho paṇāhaṃ pitusakkassa kammante
sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nu kho eso
maggo bodhāyāti. Tassa mayhaṃ aggivessana satānusāriviññāṇaṃ ahosi: esova maggo
bodhāyāti. -

-----------------------
1. Tittakālābu- machasaṃ 2.Samphuṭito - machasaṃ 3. Tibbā-machasaṃ. 4.
Kharā,kaṭukā-machasaṃ.

[BJT Page 584] [\x 584/]

Tassa mayhaṃ aggivessana etadahosi: kinnu [PTS Page 247] [\q 247/] kho ahaṃ tassa
sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti.

37. Tassa mayhaṃ aggivessana etadahosi: na kho ahaṃ tassa sukhassa bhāyāmi yantaṃ
sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti. Tassa mayhaṃ aggivessana
etadahosi: na taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena,
yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyya odanakummāsanti. So kho ahaṃ aggivessana
oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ aggivessana samayena
pañca bhikkhū paccupaṭṭhitā honti: " yaṃ kho samaṇo gotamo dhammaṃ adhigamissati taṃ
no ārocessatī "ti. Yato kho ahaṃ aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ,
atha kho te1 pañca bhikkhū nibbijja pakkamiṃsu: 'bāhuliko samaṇo gotamo
padhānavibbhanto āvatto bāhullāyā'ti.

38. So kho ahaṃ aggivessana oḷārikaṃ āhāraṃ āhārito2 balaṃ gahetvā vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja vihāsiṃ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na
pariyādāya tiṭṭhati.

39. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ
avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me
aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

40. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno. Sukhañca kāyena
paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ
upasampajja vihāsiṃ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na
pariyādāya tiṭṭhati.

41. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
42. Se: evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte 3 [PTS Page 248] [\q 248/] pubbe nivāsānussatiñāṇāya
cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ:-

-----------------------
1.Atha mete-machasaṃ. 2.Āhāretvā - machasaṃ 3.Anejjappatte - sīmu.

[BJT Page 586] [\x 586/]

" Ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo
vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe, " amutrāsiṃ evaṃnāmo evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra uppādiṃ. Tatrāpāsiṃ
evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno"ti - iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarāmi. Ayaṃ kho pana me1 aggivessana rattiyā paṭhame yāme paṭhamā
vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ
appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā
vedanā cittaṃ na pariyādāya tiṭṭhati.

43. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte2 sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So
dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne, uppajjamāne3
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: 'ime
vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ uppannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi
cavamāne uppajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāmi: ayaṃ kho pana me aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā,
avijjā vihatā vijjā uppannā, [PTS Page 249] [\q 249/] tamo vihato āloko uppanno, yathā
taṃ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā
sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

---------------------
1. Ayaṃ kho me - machasaṃ. 2. Ānejjappante - sīmu. 3. Upapajjamānemachasaṃ, syā [PTS]

[BJT Page 588] [\x 588/]

44. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte2 āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ
dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ,
ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ abbhaññāsiṃ. Ime āsavāti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayoti
yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ
āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ
passato kāmāsavāpi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavāpi cittaṃ
vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi: 'khīṇā jāti, vusitaṃ brahmacariyaṃ ,
kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsiṃ. Ayaṃ kho pana me aggivessana rattiyā
pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno,
yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana
uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

45. Abhijānāmi kho panāhaṃ aggivessana anekasatāya parisāya dhammaṃ desetā. Apissu
maṃ ekameko evaṃ maññati: mameva ārabbha samaṇo gotamo dhammaṃ desetīti. Na kho
panetaṃ aggivessana evaṃ daṭṭhabbaṃ. Yāvadeva viññāpanatthāya tathāgato paresaṃ
dhammaṃ deseti. So kho ahaṃ aggivessana tassāyeva kathāya pariyosāne tasmiṃyeva
purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisīdāpemi1 ekodiṃ karomi
samādahāmi, yena sudaṃ niccakappaṃ viharāmīti.

46. "Okappaniyametaṃ bhoto gotamassa yathātaṃ arahato sammā sambuddhassa. Abhijānāti
pana2 bhavaṃ gotamo divā supitā"ti. Abhijānāmahaṃ aggivessana gimhānaṃ pacchime māse
pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā3 dakkhiṇena
passena sato sampajāno niddaṃ okkamitāti. " Etaṃ kho bho gotama eke samaṇabrahmaṇā
sammohavihārasmiṃ [PTS Page 250] [\q 250/] vadantī"ti. Na kho aggivessana ettāvatā
sammūḷho vā hoti asammūḷho vā. Api ca aggivessana yathā ca sammūḷho hoti asammūḷho
ca, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti. Evaṃ bho gotamāti kho4 saccako
nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca:

--------------------------
1. Sannisādemi - machasaṃ 2. Kho pana - machasaṃ. 3. Paññapetvā-machasaṃ 4. Evaṃ bhoti
kho - machasaṃ.

[BJT Page 590] [\x 590/]
47. Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ
jātijarāmaraṇīyā appahīnā, tamahaṃ sammūḷhoti vadāmi. Āsavānaṃ hi aggivessana
appahānā sammūḷho hoti. Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobhavikā
sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā pahīnā, tamahaṃ asammūḷhoti vadāmi.
Āsavānaṃ hi aggivessana pahānā asammūḷho hoti. Tathāgatassa kho aggivessana ye āsavā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā pahīnā ucchinnamūlā
tālavatthukatā anabhāvakatā1 āyati anuppādadhammā. Seyyathāpi aggivessana tālo
matthakacchinno abhabbo puna virūḷhiyā, evameva kho aggivessana tathāgatassa ye āsavā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jāti jarāmaraṇīyā pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammāti.

48. Evaṃ vutte saccako nigaṇṭhaputto bhagavantaṃ etadavoca: " acchariyaṃ bho gotama,
abbhutaṃ bho gotama, yāvañcidaṃ bhoto gotamassa evaṃ āsajja āsajja vuccamānassa
upanītehi upanītehi2 vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati,
mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammā sambuddhassa."

49. "Abhijānāmahaṃ bho gotama pūraṇaṃ kassapaṃ vādena vādaṃ samārabhitā. Sopi mayā
vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca
dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja
vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva
pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

50. "Abhijānāmahaṃ bho gotama makkhaliṃ gosālaṃ vādena vādaṃ samārabhitā. Sopi mayā
vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca
dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja
vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva
pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

"Abhijānāmahaṃ bho gotama ajitaṃ kesakambalaṃ vādena vādaṃ samārabhitā. Sopi mayā
vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca
dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja
vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva
pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

"Abhijānāmahaṃ bho gotama pakudhaṃ kaccāyanaṃ vādena vādaṃ samārabhitā. Sopi mayā
vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca
dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja
vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva
pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

"Abhijānāmahaṃ bho gotama sañjayaṃ belaṭṭhiputtaṃ vādena vādaṃ samārabhitā. Sopi mayā
vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca
dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja
vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva
pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

"Abhijānāmahaṃ bho gotama nigaṇṭhaṃ nātaputtaṃ5 vādena vādaṃ samārabhitā. Sopi mayā
vādena vādaṃ samāraddho aññena [PTS Page 251] [\q 251/] aññaṃ paṭicari, bahiddhā
kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa
evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa
chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato
sammāsambuddhassa.

-------------------------
1. Anabhāvaṃ katā-machasaṃ 2. Upanītehi vacanapathehi - sīmu. Bhoto pana-machasaṃ 4.
Belaṭṭhaputtaṃ - machasaṃ 5. Nāṭaputtaṃ-machasaṃ.

[BJT Page 592] [\x 592/]

51. Handa ca dāni mayaṃ bho gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyātī.

"Yassadāni tvaṃ aggivessana kālaṃ maññasī"ti.

Atha kho saccako nigaṇṭhaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
pakkāmīti.

Mahāsaccakasuttaṃ chaṭṭhaṃ.

1.4.7.

Cūḷataṇhāsaṅkhayasuttaṃ.

Evamme sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde.
Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ
etadavoca:

2. "Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho
accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti."

3. Idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. Evañca taṃ
devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ
dhammaṃ abhijānāti. Sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ
dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī
viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto,
virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca
kiñci 1 loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva [PTS Page 252]
[\q 252/] parinibbāyati. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ
itthattāyā'ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto
hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho
devamanussānanti.

----------------------
1. Na kiñci,machasaṃ, syā.[PTS]

[BJT Page 594] [\x 594/]

Atha kho sakko1 devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

4. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha
kho āyasmato mahāmoggallānassa etadahosi: 'kinnu kho so yakkho bhagavato bhāsitaṃ
abhisamecca anumodi,2 udāhu no. Yannūnāhaṃ taṃ yakkhaṃ jāneyyaṃ: yadivā so yakkho
bhagavato bhāsitaṃ abhisamecca anumodi, yadivā no'ti. Atha kho āyasmā mahāmoggallāno
seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ
sammiñjeyya, evamevaṃ3 pubbārāme migāramātupāsāde antarahito devesu tāvatiṃsesu
pāturahosi.

5. Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi
turiyasatehi samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo
āyasmantaṃ mahāmoggallānaṃ dūrato va āgacchantaṃ. Disvāna tāni dibbāni pañca
turiyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ mahāmoggallānaṃ etadavoca: ehi kho mārisa moggallāna, sāgataṃ4 mārisa
moggallāna. Cirassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya.
Nisīda mārisa moggallāna, idamāsanaṃ paññattanti. Nisīdi kho āyasmā mahā moggallāno
paññatte āsane. Sakkopi kho devānamindo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:
yathākathaṃ pana te kosiya bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu
mayampi etissā kathāya bhāgino assāma savaṇāyāti.

6. "Mayaṃ kho mārisa moggallāna bahukiccā, mayaṃ bahukaraṇīyā,5 appeva6 sakena
karaṇīyena, api ca devānaṃyeva tāvatiṃsānaṃ karaṇīyena. Api ca mārisa moggallāna
,sussutaṃyeva hoti suggahītaṃ [PTS Page 253] [\q 253/] sumanasikataṃ sūpadhāritaṃ
yaṃ no7 khippameva antaradhāyati. Bhūtapubbaṃ mārisa moggallāna, devāsurasaṅgāmo
samūpabbuḷho8 ahosi. Tasmiṃ kho pana mārisa moggallāna saṅgāme devā vijiniṃsu.9 Asurā
parājiniṃsu. So kho ahaṃ mārisa moggallāna taṃ saṅgāmaṃ10 abhivijinitvā vijitasaṅgāmo tato
paṭinivattitvā vejayantaṃ nāma pāsādaṃ māpesiṃ. Vejayantassa kho pana mārisa moggallāna
pāsādassa niyyuhasataṃ. Ekamekasmiṃ niyyuhe satta satta kūṭāgārasatāni.11 Ekamekasmiṃ
kūṭāgāre satta satta accharāyo. Ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no
tvaṃ mārisa moggallāna vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhunti. Adhivāsesi kho
āyasmā mahāmoggallāno tuṇhī bhāvena.

------------------------
1. Atha kho pana sakko, syā atha sakko, katthaci. 2. Anumodati, syā 3. Evameva, katthaci.
4. Svāgataṃ,machasaṃ syā. 5. Bahukiccā bahukaraṇīyā, machasaṃ syā 6. Appevanāma, syā.
Appena, [PTS] mu.Si.
7.Yanno kho, syā. 8. Samupabyuḷho, machasaṃ. Samūpabyuḷho, syā. 9. Devā jiniṃsu,
machasaṃ. Syā [PTS. 10.] Devāsurasaṅgāmaṃ, syā. 11. Kūṭāgārasatāni, sīmu.

[BJT Page 596] [\x 596/]

7. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ
purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṃsu. Addasaṃsu1 kho sakkassa
devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ.
Disvāna2 ottappamānā hirīyamānā3 sakasakaṃ4 ovarakaṃ pavisiṃsu. Seyyathāpi nāma
suṇisā sasuraṃ5 disvā ottapati hirīyati,6 evamevaṃ7 sakkassa devānamindassa paricārikāyo
āyasmantaṃ mahāmoggallānaṃ disvā ottappamānā hirīyamānā sakasakaṃ ovarakaṃ
pavisiṃsu. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ
mahāmoggallānaṃ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idampi mārisa
moggallāna passa vejayantassa pāsādassa rāmaṇeyyakaṃ, idampi mārisa moggallāna passa
vejayantassa pāsādassa rāmaṇeyyakanti. " Sobhativatidaṃ8 āyasmato kosiyassa yathā taṃ
pubbe katapuññassa. Manussāpi kiñcideva rāmaṇeyyakaṃ daṭṭhā9 evamāhaṃsu: sobhati
vata bho devānaṃ tāvatiṃsānanti. Tayidaṃ āyasmato kosiyassa sobhati yathātaṃ pubbe
katapuññassā"ti.

8. Atha kho āyasmato mahāmoggallānassa etadahosi: atibāḷhaṃ kho ayaṃ yakkho pamatto
viharati. Yannūnāhaṃ imaṃ yakkhaṃ saṃvejeyyanti. Atha kho āyasmā mahāmoggallāno
tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi10 yathā vejayantaṃ pāsādaṃ pādaṅguṭṭhakena
saṅkampesi sampakampesi sampavedhesi. [PTS Page 254] [\q 254/] atha kho sakko ca
11 devānamindo vessavaṇo ca mahārājā devā ca tāvatiṃsā acchariyabbhutacittā12 ahesuṃ:
acchariyaṃ vata bho, abbhutaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā, yatra hi
nāma dibbaṃ bhavanaṃ13 pādaṅguṭṭhakena saṅkampessati sampakampessati
sampavedhessatīti.

9. Atha kho āyasmā mahāmoggallāno sakkaṃ devānamindaṃ saṃviggaṃ lomahaṭṭhajātaṃ
viditvā sakkaṃ devānamindaṃ etadavoca: " yathākathaṃ pana te kosiya14 bhagavā
saṅkhittena taṇhāsaṃkhayavimuttiṃ abhāsi? Sādhu. Mayampi etissā kathāya bhāgino assāma
savaṇāyā"ti.

10. " Idhāhaṃ mārisa moggallāna, yena bhagavā tenupasaṅkamiṃ. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ mārisa
moggallāna bhagavantaṃ etadavocaṃ: kittāvatā nu kho bhante bhikkhu saṅkhittena
taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti. Evaṃ vutte mārisa moggallāna bhagavā maṃ
etadavoca:-

-------------------------
1. Addasāsuṃ, katthaci 2.Disvā, machasaṃ 3. Hiriyamānā, katthaci 4. Sakaṃ sakaṃ, machasaṃ
syā.[PTS]mu.Sī. 5. Sassuraṃ, syā. 6 .Hiriyati, katthaci. 7. Evameva, katthaci. 8. Sobhati idaṃ,
machasaṃ. Sobhatidaṃ syā[PTS. 9.] Diṭṭhā, sīmu. Disvā, machasaṃ.Syā.10.Abhiṅkhāreti, syā.
11.Sakko, sīmu. 12. Acchariyabbhuta cittajātā, machasaṃ.Syā. 13. Dibbabhavanaṃ,
machasaṃ.Syā.[PTS. 14.] Pana kho kosiya, machasaṃ. Pana kosiya, syā.

[BJT Page 598] [\x 598/]

'Idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. Evañcetaṃ
devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. So sabbaṃ
dhammaṃ abhijānāti. Sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ
dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī
viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto,
virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca1
kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. '
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti pajānāti. Ettāvatā
kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho
accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.' Evaṃ2
kho me mārisa moggallāna bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi"ti.

11. Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa [PTS Page 255] [\q 255/]
bhāsitaṃ abhinanditvā anumoditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva3 devesu tāvatiṃsesu antarahito
pubbārāme migāramātupāsāde pāturahosi.

12. Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante
mahāmoggallāne sakkaṃ devānamindaṃ etadavocuṃ: eso nu kho te mārisa so bhagavā
satthāti. Na kho me mārisā4 so bhagavā satthā, sabrahmacārī me eso āyasmā
mahāmoggallānoti. Lābhā te mārisa, yassa5 te sabrahmacārī evaṃ mahiddhiko
mahānubhāvo,6 aho nūna 7 te so bhagavā satthāti.

13. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
mahāmoggallāno bhagavantaṃ etadavoca:

------------------------
1. Na kiñci, machasaṃ syā.[PTS. 2.] Evameva kho, sī, katthaci. 3. Evamevaṃ, sīmu. 4. Mārisa,
katthaci. Mārisa, machasaṃ. Syā[PTS 5.] Lābhā te mārisa, suladdhaṃ te mārisa, syā. 6. Evaṃ
mahānubhāvo, machasaṃ. Syā.[PTS 7.] Āhu nūna , sī.Katthaci.

[BJT Page 600] [\x 600/]

" Abhijānāti no bhante bhagavā ahu ñātaññatarassa1 mahesakkhassa yakkhassa saṃkhittena
taṇhāsaṅkhayavimuttiṃ bhāsitā".

14. "Abhijānāmahaṃ moggallāna: idha sakko devānamindo yenāhaṃ tenupasaṅkami.
Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho moggallāna
sakko devānamindo maṃ etadavoca: kittāvatā nu kho bhante bhikkhu saṃkhittena
taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti. Evaṃ vutte ahaṃ moggallāna sakkaṃ
devānamindaṃ etadavocaṃ: idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ
abhinivesāyāti. Evañcetaṃ devānaminda bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ
abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabba1 dhammaṃ abhiññāya sabbaṃ
dhammaṃ parijānāti. Sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī
viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu
aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto,
paṭinissaggānupassī viharanto na ca kiñci2 loke upādiyati. Anupādiyaṃ na paritassati.
Aparitassaṃ paccattaññeva 3 parinibbāyati. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, [PTS Page
256] [\q 256/] kataṃ karaṇīyaṃ, nāparaṃ itthattāya'ti pajānāti. Ettāvatā kho
devānaminda bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho
accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ
kho ahaṃ moggallāna abhijānāmi sakkassa devānamindassa saṃkhittena
taṇhāsaṅkhayavimuttiṃ bhāsitā"ti. 4.

Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandīti.

Cūḷataṇhāsaṅkhayasuttaṃ sattamaṃ.

-----------------------
1. Ahuññataññatarassa, machasaṃ, āhunaññeva aññatarassa, sī-katthaci. Ahu nāññe ca
aññatarassa, sīmu.[PTS] aññātaññatarassa, sīmu. Aṭṭhakathā 2. Na kiñci machasaṃ.Syā.[PTS
3.] Paccattaṃ yeva, sī.Katthaci. 4. Abhāsitthāti, sī-katthaci.

[BJT Page 602] [\x 602/]

1.4.8.

Mahātaṇhāsaṅkhayasuttaṃ

Evamme sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ
pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā
tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti.

2. Assosuṃ kho sambahulā bhikkhū: sātissa kira nāma1 bhikkhuno kevaṭṭaputtassa evarūpaṃ
pāpakaṃ diṭṭhigataṃ uppannaṃ: " tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā
tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti." Atha kho te bhikkhū yena sāti
bhikkhu kevaṭṭaputto tenupasaṅkamiṃsu. Upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ
etadavocuṃ: "saccaṃ kira te āvuso sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati,
anaññanti." "Evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ajānāmi yathā
tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti."
3. Atha kho te bhikkhū sātiṃ bhikkhu kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā
vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: mā evaṃ āvuso2 sāti avaca,
mā bhagavantaṃ abbhācikkhi3. Nahi sādhu bhagavato abbhakkhānaṃ nahi bhagavā evaṃ
vadeyya. Anekapariyāyena hāvuso4 sāti paṭiccasamuppannaṃ viññāṇaṃ [PTS Page 257] [\q
257/] vuttaṃ bhagavatā aññatra paccayā natthi viññāṇassa samhavoti. Evampi kho sāti
bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno 5
samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa6 abhinivissa voharati:
evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ
sandhāvati saṃsarati, anaññanti. Yato kho te bhikkhū nāsakkhiṃsu sātiṃ bhikkhuṃ
kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha7 yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
bhikkhū bhagavantaṃ etadavocuṃ:

----------------------
1. Sātissa nāma, syā.Machasaṃ 2.Evamāvuso, syā, 3.Abbhācikkha, syā.
4. Anekapariyāyenāvuso machasaṃ. Anekapariyāyena āvuso, syā. 5. Samanuggāhiyamāno,
syā. 6 Parāmāsā,machasaṃ. 7. Atha kho te bhikkhū, machasaṃ. Syā.

[BJT Page 604] [\x 604/]

4. Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ: 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ
sandhāvati saṃsarati, anaññanti.' Assumha* kho mayaṃ bhante: sātissa kira nāma bhikkhuno
kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti. Atha kho mayaṃ
bhante yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamimha. Upasaṅkamitvā sātiṃ bhikkhuṃ
kevaṭṭaputtaṃ etadavocumha: saccaṃ kira te āvuso sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi tadevidaṃ viññāṇaṃ sandhāvati
saṃsarati, anaññanti. Evaṃ vutte bhante sāti bhikkhu kevaṭṭaputto amhe etadavoca: evaṃ
byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ
sandhāvati saṃsarati, anaññanti. Atha kho mayaṃ bhante sātiṃ bhikkhuṃ kevaṭṭaputtaṃ
etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha1
samanubhāsimha: mā evaṃ āvuso sāti avaca. Mā bhagavantaṃ abbhācikkhi. 2 Na hi sādhu
bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyena hāvuso3 sāti
paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa
sambhavoti. Evampi kho bhante sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno
samanugāhiyamāno4 samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa5
abhinivissa voharati: " evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā
tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti." Yato kho mayaṃ bhante
nāsakkhimha6 sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha
mayaṃ etamatthaṃ bhagavato ārocemāti.

5. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: [PTS Page 258] [\q 258/] ehi tvaṃ
bhikkhu mama vacanena sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantesi: ' satthā taṃ āvuso sāti
āmantetī'ti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā7 yena sāti bhikkhu
kevaṭṭaputto tenupasaṅkami. Upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca:
'satthā taṃ āvuso sāti āmanteti'ti. Evamāvusoti kho sāti bhikkhu kevaṭṭaputto tassa
bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sātiṃ bhikkhuṃ kevaṭṭaputtaṃ
bhagavā etadavoca: saccaṃ kira te sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ
bhagavatā dhammaṃ desitaṃ ajānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati,
anaññanti. " Evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā
tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti."

----------------------
* Assumha kho mayaṃ .. Anaññanti ayaṃ sabbo pāṭho syā. Machasaṃ. Potthakesu na dissati.

1. Samanuggāhimha, machasaṃ .Syā. 2. Abbhācikkha, syā. 3. Anekapariyāyenāvuso,
machasaṃ anekapariyāyena āvuso, syā.
4. Samanuggāhiyamāno, machasaṃ syā 5. Parāmāsā, machasaṃ. 6. Nāsakkhamhā ,syā. 7.
Paṭisutvā,machasaṃ.

[BJT Page 606] [\x 606/]

6. Katamaṃ taṃ sāti viññāṇanti?

" Yvāyaṃ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ
paṭisaṃvedetī"ti.

Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā
moghapurisa anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ aññatra paccayā
natthi viññāṇassa sambhavoti. Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe
ceva abbhācikkhasi, attānañca khaṇasi1, khahuñca apuññaṃ pasavasi. Taṃ hi te
moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti.

7. Atha kho bhagavā bhikkhū āmantesi: taṃ kiṃ maññatha bhikkhave, api nayaṃ2 sāti
bhikkhu kevaṭṭaputto usmīkatopi imasmiṃ dhammavinayeti. " Kiṃ hi siyā bhante, no hetaṃ
bhante"ti. Evaṃ vutte sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho
adhomukho pajjhāyanto appaṭibhāno3 nisīdi. Atha kho bhagavā sātiṃ bhikkhuṃ
kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ
appaṭibhānaṃ 4 viditvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca: " paññāyissasi kho tvaṃ5
moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāhaṃ bhikkhū paṭipucchissāmi"ti.

8. Atha kho bhagavā bhikkhū āmantesi: tumhepi me bhikkhave evaṃ dhammaṃ desitaṃ
ājānātha yathāyaṃ sāti bhikkhu [PTS Page 259] [\q 259/] kevaṭṭaputtā attanā
duggahītena amhe ceva abbhācikkhati, attānañca khaṇati,6 bahuñca apuññaṃ pasavatīti. "
No hetaṃ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ
bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo"ti. Sādhu7 bhikkhave, sādhu kho
me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. Anekapariyāyena hi vo bhikkhave
paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā, aññatra paccayā natthi viññāṇassa
sambhavoti. Atha ca panāyaṃ sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe ceva
abbhācikkhati, attānañca khaṇati,8 bahuñca apuññaṃ pasavati. Taṃ hi tassa moghapurisassa
bhavissati dīgharattaṃ [PTS Page 260] [\q 260/] ahitāya dukkhāya.

(Sātikaṇḍaṃ.)

----------------------
1. Khanasi, syā. 2. Nāyaṃ, sīmu. Machasaṃ.Syā.[PTS 3.] Appaṭibhāṇo, syā sī katthaci 4.
Appaṭibhāṇaṃ, syā.Sī.Katthaci. 5. Tvaṃ ,sī.Katthaci 6. Khanati, syā. 7.Sādhu sādhu,
machasaṃ. 8. Khanati.Syā.

[BJT Page 608] [\x 608/]

9. Yaññadeva1 bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ tena teneva saṅkhaṃ2
gacchati: cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇanteva3 saṅkhaṃ
gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇanteva4 saṅkhaṃ gacchati.
Ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇanteva5 saṅkhaṃ gacchati,
jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇanteva 6 saṅkhaṃ gacchati. Kāyañca
paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇanteva7 saṅkhaṃ gacchati. Manañca
paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇanteva 8 saṅkhaṃ gacchati.

Seyyathāpi bhikkhave yaññadevāpaccayaṃ paṭicca aggi jalati, tena teneva saṅkhaṃ gacchati:
kaṭṭhañca paṭicca aggi jalati, kaṭṭhaggiteva9 saṅkhaṃ gacchati. Sakalikañca paṭicca aggi
jalati, sakalikaggiteva saṅkhaṃ gacchati. Tiṇañca paṭicca aggi jalati, tiṇaggiteva saṅkhaṃ
gacchati. Gomayañca paṭicca aggi jalati, gomayaggiteva saṅkhaṃ gacchati. Thusañca paṭicca
aggi jalati, thusaggiteva saṅkhaṃ gacchati. Saṅkārañca paṭicca aggi jalati, saṅkāraggiteva
saṅkhaṃ gacchati. Evameva kho bhikkhave yaññadeva paccayaṃ paṭicca uppajjati viññāṇaṃ
tena teneva saṅkhaṃ gacchati: cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ,
cakkhuviññāṇanteva saṅkhaṃ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṃ,
sotaviññāṇanteva saṅkhaṃ gacchati. Ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ,
ghānaviññāṇanteva saṅkhaṃ gacchati. Jivhañca paṭicca rase ca uppajjati viññāṇaṃ,
jivhāviññāṇanteva saṅkhaṃ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ,
kāyaviññāṇanteva saṅkhaṃ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaṃ,
manoviññāṇanteva saṅkhaṃ gacchati.

10. Bhūtamidanti10 bhikkhave passathāti? Evambhante. Tadāhārasambhavanti bhikkhave
passathāti.? Evambhante. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave
passathāti? Evambhante.

11. Bhūtamidaṃ nossūti bhikkhave kaṅkhāto11 uppajjati vicikicchā'ti? Evambhante.
Tadāhārasambhavaṃ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti? Evambhante.
Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammaṃ nossūti bhikkhave kaṅkhāto uppajjati
vicikicchāti? Evambhante.

------------------------
1. Yaṃyadeva, machasaṃ 2. Saṅkhyaṃ, machasaṃ, syā. 3. Cakkhuviññāṇaṃtveva, machasaṃ
.Syā. 4. Sotaviññāṇaṃtveva, machasaṃ.Syā. 5. Ghāṇaviññāṇaṃtveva, machasaṃ.Syā. 6.
Jivhāviññāṇatveva, machasaṃ .Syā.7. Kāyaviññāṇaṃtveva, machasaṃ syā 8.
Manoviññāṇaṃtveva, machasaṃ. Syā. 9. Kaṭṭhaggitveva, machasaṃ syā. 10. Bhūtamidaṃ
bhikkhave, syā.11. Kaṅkhato, machasaṃ.Sīmu.

[BJT Page 610] [\x 610/]

12. Bhūtamidanti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā
pahīyatīti? Evambhante. Tadāhārasambhavanti bhikkhave yathā bhūtaṃ sammappaññāya
passato yā vicikicchā sā pahīyatīti? Evambhante. Tadāhāranirodhā yaṃ bhūtaṃ taṃ
nirodhadhammanti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā
pahīyatīti? Evambhante.

13. Bhūtamidanti bhikkhave itipi vo ettha nibbicikicchāti1.? Evambhante.
Tadāhārasambhavanti bhikkhave itipi vo ettha nibbicikicchāti? Evambhante.
Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave itipi vo ettha
nibbicikicchāti.? Evambhante.

14. Bhūtamidanti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti? Evambhante.
Tadāhārasambhavanti bhikkhave yathā bhūtaṃ sammappaññāya sudiṭṭhanti?. Evambhante.
Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave yathābhūtaṃ
sammappaññāya sudiṭṭhanti? Evambhante.

15. Imañce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha
keḷāyetha dhanāyetha2 mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ
ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti? No hetambhante. Imañce tumhe bhikkhave
diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ [PTS Page 261] [\q 261/] na allīyetha na
keḷāyetha na dhanāyetha3 na mamāyetha, api nu tumhe4 bhikkhave kullūpamaṃ dhammaṃ
desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti? Evambhante.

16. Cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
Katame cattāro? Kabaliṅkāro5 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā
tatiyā, viññāṇaṃ catutthaṃ.

17. Ime ca bhikkhave cattāro āhārā kinnidānā kiṃsamudayā kiñjātikā kimpabhavā? Ime
cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā,

18. Taṇhā cāyaṃ bhikkhave kinnidānā kiṃsamudayā kiñjātikā kimpabhavā? Taṇhā
vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.

-----------------------
1. Nivicikicchā, sī.Katthaci. 2. Dhaneyyātha, syā. 3. Na dhaneyyātha, syā. 4. Me tumhe, syā.
5. Kabaḷīkāro, machasaṃ. Kavaḷiṅkāro, syā.[PTS]

[BJT Page 612] [\x 612/]

Vedanā cāyaṃ bhikkhave kinnidānā kiṃsamudayā kiñjātikā kimpabhavā? Vedanā
phassanidānā phassasamudayā phassajātikā phassa pabhavā.1

20. Phasso cāyaṃ bhikkhave kinnidāno kiṃsamudayo kiñjātiko kimpabhavo? Phasso
saḷāyatananidāno saḷasāyatanasamudayo saḷasāyatanajātiko saḷāyatanappabhavo.2

21. Saḷāyatanañcidaṃ bhikkhave kinnidānaṃ kiṃsamudayaṃ kiñjātikaṃ
kimpabhavaṃ?Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ
nāmarūpappabhavaṃ3 .

22. Nāmarūpañcidaṃ bhikkhave kiṃ nidānaṃ kiṃ samudayaṃ kiṃ jātikaṃ kiṃ pabhavaṃ?
Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇappabhavaṃ.4

23. Viññāṇañcidaṃ bhikkhave kinnidānaṃ kiṃsamudayaṃ kiñjātikaṃ kimpabhavaṃ?
Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārappabhavaṃ.5.

24. Saṅkhārā cime bhikkhave kinnidānā kiṃsamudayā kiñjātikā kimpabhavā? Saṅkhārā
avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.6.

25. Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā
nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso, phassapaccayā
vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo,
bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

26. Jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ. Jātipaccayā nu kho bhikkhave
jarāmaraṇaṃ no vā, kathaṃ vo ettha hotīti? Jātipaccayā bhante jarāmaraṇaṃ, evaṃ no ettha
hoti: jātipaccayā jarāmaraṇanti.

27. Bhavapaccayā jātīti iti kho panetaṃ vuttaṃ. Bhavapaccayā nu kho bhikkhave jāti no vā,
kathaṃ vo ettha hotīti? Bhavapaccayā bhante jāti. Evaṃ no ettha hoti: bhavapaccayā [PTS
Page 262] [\q 262/] jātīti.
-----------------------
1. Phassappabhavā, machasaṃ. 2. Saḷāyatanapabhavo, syā. 3. Nāmarūpapabhavaṃ, syā. 4.
Viññāṇapabhavaṃ, syā. 5. Saṅkhārapabhavaṃ, syā. 6. Avijjāppabhavā, machasaṃ.

[BJT Page 614] [\x 614/]

28. Upādānapaccayā bhavoti iti kho panetaṃ vuttaṃ. Upādānapaccayā nu kho bhikkhave
bhavo no vā, kathaṃ vo ettha hotīti? Upādānapaccayā bhante bhavo. Evaṃ no ettha hoti:
upādānapaccayā bhavoti.

29. Taṇhāpaccayā upādānanti iti kho panetaṃ vuttaṃ. Taṇhāpaccayā nu kho bhikkhave
upādānaṃ no vā, kathaṃ vo ettha hotīti?. Taṇhāpaccayā bhante upādānaṃ. Evaṃ no ettha
hoti: taṇhāpaccayā upādānanti.

30. Vedanāpaccayā taṇhāti iti kho panetaṃ vuttaṃ. Vedanāpaccayā nu kho bhikkhave taṇhā
no vā, kathaṃ vo ettha hotīti? Vedanāpaccayā bhante taṇhā. Evaṃ no ettha hoti:
vedanāpaccayā taṇhāti.

31. Phassapaccayā vedanāti iti kho panetaṃ vuttaṃ. Phassapaccayā nu kho bhikkhave vedanā
no vā, kathaṃ vo ettha hotīti? Phassapaccayā bhante vedanā. Evaṃ no ettha hoti:
phassapaccayā vedanāti.

32. Saḷāyatanapaccayā phassoti iti kho panetaṃ vuttaṃ. Saḷāyatanapaccayā nu kho
bhikkhave phasso no vā, kathaṃ vo ettha hotīti?. Saḷāyatanapaccayā bhante phasso. Evaṃ no
ettha hoti: saḷasāyatanapaccayā phassoti.

33. Nāmarūpapaccayā saḷāyatananti iti kho panetaṃ vuttaṃ. Nāmarūpapaccayā nu kho
bhikkhave saḷāyatanaṃ no vā, kathaṃ vo ettha hotīti?. Nāmarūpapaccayā bhante
saḷāyatanaṃ. Evaṃ no ettha hoti: nāmarūpapaccayā saḷāyatananti.

34. Viññāṇapaccayā nāmarūpanti iti kho panetaṃ vuttaṃ. Viññāṇapaccayā nu kho bhikkhave
nāmarūpaṃ no vā, kathaṃ vo ettha hotīti? Viññāṇapaccayā bhante nāmarūpaṃ. Evaṃ no
ettha hoti: viññāṇapaccayā nāmarūpanti.

35. Saṅkhārapaccayā viññāṇanti iti kho panetaṃ vuttaṃ. Saṅkhārapaccayā nu kho bhikkhave
viññāṇaṃ no vā, kathaṃ vo ettha hotīti?. Saṅkhārapaccayā bhante viññāṇaṃ, evaṃ no ettha
hoti: saṅkhārapaccayā viññāṇanti.

[BJT Page 616] [\x 616/]

36. Avijjāpaccayā saṅkhārāti iti kho panetaṃ vuttaṃ avijjā paccayā nu kho bhikkhave
saṅkhārā no vā, kathaṃ vo ettha hotīti? Avijjāpaccayā bhante saṅkhārā. Evaṃ no ettha hoti:
avijjāpaccayā saṅkhārāti.

37. Sādhu bhikkhave. Iti kho bhikkhave tumhepi evaṃ vadetha. Ahampi evaṃ vadāmi:
imasmiṃ 1 sati idaṃ hoti, [PTS Page 263] [\q 263/] imassuppādā idaṃ uppajjati - yadidaṃ
avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ,
nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā,
vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti,
jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

38. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho,
viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā
phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā
upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

39. Jātinirodhā jarāmaraṇanirodhoti iti kho panetaṃ vuttaṃ. Jātinirodhā nu kho bhikkhave
jarāmaraṇanirodho no vā, kathaṃ vo ettha hotīti? Jātinirodhā bhante jarāmaraṇanirodho.
Evaṃ no ettha hoti: jātinirodhā jarāmaraṇanirodhoti.

40. Bhavanirodhā jātinirodhoti iti kho panetaṃ vuttaṃ. Bhavanirodhā nu kho bhikkhave
jātinirodho no vā, kathaṃ vo ettha hotīti? Bhavanirodhā bhante jātinirodho. Evaṃ no ettha
hoti. Bhavanirodhā jātinirodhoti.

-----------------------
1. Iti imasmiṃ, sīmu.

[BJT Page 618] [\x 618/]

41. Upādānanirodhā bhavanirodhoti iti kho panetaṃ vuttaṃ. Upādānanirodhā nu kho
bhikkhave bhavanirodho no vā, kathaṃ vo ettha hotīti? Upādānanirodhā bhante
bhavanirodho. Evaṃ no ettha hoti: upādānanirodhā bhavanirodhoti.

42. Taṇhānirodhā upādānanirodhoti iti kho panetaṃ vuttaṃ. Taṇhānirodhā nu kho
bhikkhave upādānanirodho no vā, kathaṃ vo ettha hotīti? Taṇhānirodhā bhante
upādānanirodho. Evaṃ no ettha hoti: taṇhānirodhā upādānanirodhoti.

43. Vedanānirodhā taṇhānirodhoti iti kho panetaṃ vuttaṃ vedanānirodhā nu kho bhikkhave
taṇhānirodho no vā, kathaṃ vo ettha hotīti? Vedanānirodhā bhante taṇhānirodho. Evaṃ no
ettha hoti: vedanānirodhā taṇhānirodhoti.

44. Phassanirodhā vedanā nirodhoti iti kho panetaṃ vuttaṃ. Phassanirodhā nu kho
bhikkhave vedanānirodho no vā, kathaṃ vo ettha hotīti? Phassanirodhā bhante
vedanānirodho. Evaṃ no ettha hoti: phassanirodhā [PTS Page 264] [\q 264/]
vedanānirodhoti.

45. Saḷāyatananirodhā phassanirodhoti iti kho panetaṃ vuttaṃ. Saḷāyatananirodhā nu kho
bhikkhave phassanirodho no vā, kathaṃ vo ettha hotīti? Saḷāyatananirodhā bhante
phassanirodho. Evaṃ no ettha hoti: saḷāyatananirodhā phassanirodhoti.

46. Nāmarūpanirodhā saḷāyatananirodhoti iti kho panetaṃ vuttaṃ. Nāmarūpanirodhā nu kho
bhikkhave saḷāyatananirodho no vā, kathaṃ vo ettha hotīti? Nāmarūpanirodhā bhante
saḷāyatananirodho. Evaṃ no ettha hoti: nāmarūpanirodhā saḷāyatananirodhoti.

47. Viññāṇanirodhā nāmarūpanirodhoti iti kho panetaṃ vuttaṃ. Viññāṇanirodhā nu kho
bhikkhave nāmarūpanirodho no vā, kathaṃ vo ettha hotīti? Viññāṇanirodhā bhante
nāmarūpanirodho. Evaṃ no ettha hoti: viññāṇanirodhā nāmarūpanirodhoti.

[BJT Page 620] [\x 620/]

48. Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaṃ vuttaṃ. Saṅkhāranirodhā nu kho
bhikkhave viññāṇanirodho no vā, kathaṃ vo ettha hotīti? Saṅkhāranirodhā bhante
viññāṇanirodho. Evaṃ no ettha hoti: saṅkhāranirodhā viññāṇanirodhoti.

49. Avijjānirodhā saṅkhāranirodhoti iti kho panetaṃ vuttaṃ. Avijjānirodhā nu kho bhikkhave
saṅkhāranirodho no vā, kathaṃ vo ettha hotīti? Avijjānirodhā bhante saṅkhāranirodho. Evaṃ
no ettha hoti: avijjānirodhā saṅkhāranirodhoti.

50. Sādhu bhikkhave. Iti kho bhikkhave tumhepi evaṃ vadetha. Ahampi evaṃ vadāmi:
imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati - yadidaṃ avijjānirodhā
saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho,
nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā
vedanānirodho, vedanānirodhā taṇhānirodho, taṇhā nirodhā upādānanirodho,
upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarā maraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

51. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā [PTS Page 265] [\q 265/]
pubbantaṃ vā paṭidhāveyyātha: ahosimha1 nu kho mayaṃ atītamaddhānaṃ, na nukho
ahosimha atītamaddhānaṃ, kinnu kho ahosimha atītamaddhānaṃ, kathannu kho ahosimha
atītamaddhānaṃ, kiṃ hutvā kiṃ ahosimha nu kho mayaṃ atītamaddhānanti. No hetaṃ
bhante.

52. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aparantaṃ vā ādhāveyyātha:2
bhavissāma nu kho mayaṃ anāgatamaddhānaṃ na nu kho bhavissāma anāgatamaddhānaṃ,
kinnu kho bhavissāma anāgatamaddhānaṃ, kathannu kho bhavissāma anāgatamaddhānaṃ,
kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti. No hetaṃ bhante.

53. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā etarahi vā paccuppannaṃ
addhānaṃ3 ajjhattaṃ kathaṅkathī assatha:4 ahannukhosmi, no nu khosmi, kinnu khosmi,
kathannu khosmi, ayannu kho satto kuto āgato, so kuhiṅgāmī bhavissatīti. No hetaṃ
bhante.

-----------------------
1. Ahesumhā, syā. Ahesumha - aññatra 2. Paṭidhāveyyātha. Machasaṃ, syā. 3.
Paccuppannaddhānaṃ ārabbha, syā. Paccuppanna maddhānaṃ ajjhattaṃ, machasaṃ. 4.
Kathaṃ kathittha, syā.

[BJT Page 622] [\x 622/]

54. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: satthā no garu,
satthugāravena ca1 mayaṃ evaṃ vademāti.2 No hetaṃ bhante.

55. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: samaṇo no
evamāha,3 samaṇavacanena ca mayaṃ4 evaṃ vademāti. No hetaṃ bhante.

56. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aññaṃ satthāraṃ uddiseyyāthāti.
No hetaṃ bhante.

57. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā yāni tāni
puthusamaṇabrāhmaṇānaṃ vatakotuhalamaṅgalāni, tāni sārato paccāgaccheyyāthāti. No
hetaṃ bhante.

58. Nanu bhikkhave5 yadeva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva
tumhe vadethāti.6 Evambhante.

59. Sādhu bhikkhave, upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena
akālikena ehipassikena opanayikena paccattaṃ veditabbena viññūhi. Sandiṭṭhiko " ayaṃ
bhikkhave dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Iti yantaṃ
vuttaṃ, idametaṃ paṭicca vuttaṃ.
60. Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: idha mātāpitaro
sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva
gabbhassāvakkanti [PTS Page 266] [\q 266/] hoti. Idha mātāpitaro ca sannipatitā honti,
mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti.
Yato ca kho bhikkhave mātāpitaro sannipatitā honti, mātā ca utunī hoti, gandhabbo ca
paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti.

61. Tamenaṃ bhikkhave mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā
saṃsayena garumbhāraṃ7. Tamenaṃ bhikkhave mātā navannaṃ vā dasannaṃ cā māsānaṃ
accayena vijāyati mahatā saṃsayena garumbhāraṃ. Tamenaṃ jātaṃ samānaṃ sakena lohitena
poseti. Lohitaṃ hetaṃ bhikkhave8 ariyassa vinaye yadidaṃ mātuthaññaṃ.

1. Satthugāraveneva, syā 2 vadeyyāmāti, syā. Mayaṃ vademāti.[PTS.] Si-katthaci. 3. Samaṇo
evamāha, syā. Machasaṃ. 4. Samaṇā ca nāma mayaṃ , machasaṃ. Samaṇā ca na ca mayaṃ,
syā[PTS] samaṇā ca vata mayaṃ, sī katthaci. 5.Nanu kho bhikkhave, sīmu. 6. Vadeyyāthāti,
syā. 7. Garubhāraṃ, syā. 8. Lohitaṃ bhikkhave, sī -katthaci.

[BJT Page 624] [\x 624/]

62. Sa kho so bhikkhave kumāro vuddhimanvāya1 indriyānaṃ paripākamanvāya yāni tāni2
kumārakānaṃ kīḷāpanakāni tehi kīḷati: seyyathīdaṃ-vaṅkakaṃ3 ghaṭikaṃ mokkhacikaṃ4
ciṅgulakaṃ5 pattāḷhakaṃ rathakaṃ dhanukaṃ.

63. Sa kho so bhikkhave kumāro vuddhimanvāya6 indriyānaṃ paripākamanvāya pañcahi
kāmaguṇehi samappito samaṅgibhūto7 parivāreti: cakkhu viññeyyehi rūpehi iṭṭhehi kantehi
manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi,8 sotaviññeyyehi saddehi iṭṭhehi kantehi
manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi,8 ghānaviññeyyehi gandhehi iṭṭhehi
kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, jivhāviññeyyehi rasehi iṭṭhehi
kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, kāyaviññeyyehi phoṭṭhabbehi
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

64. So cakkhunā rūpaṃ disvā piyarūpe9 rūpe sārajjati, appiyarūpe rūpe byāpajjati.10
Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ
yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ
anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ
vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī
tadupadānaṃ. Tassupādāna paccayā11 bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti. - Sotena saddaṃ sutvā piyarūpe9 sadde sārajjati,
appiyarūpe sadde byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca
cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā
aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati
ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati
nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā bhavo, bhavapaccayā jāti,
jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. - Ghānena gandhaṃ ghāyitvā piyarūpe9
gandhe sārajjati, appiyarūpe gandhe byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta
cetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā
akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci
vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati
abhivadati ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato
uppajjati nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā bhavo,
bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Jivhāya rasaṃ
sāyitvā piyarūpe rase sārajjati, appiyarūpe rase byāpajjati. Anupaṭṭhitakāyasati ca viharati
paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te
pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ
kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ
abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato
ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā
bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Kāyena
phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe sārajjati, appiyarūpe phoṭṭhabbe byāpajjati.
Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ
yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ
anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ
vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī
tadupadānaṃ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka
parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa
samudayo hoti. - Manasā dhammaṃ viññāya piyarūpe [PTS Page 267] [\q 267/] dhamme
sārajjati, appiyarūpe dhamme byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso,
tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā
dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ
vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati
ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati
nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā bhavo, bhavapaccayā jāti,
jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti.

------------------------
1. Vuḍḍhimanvāya, syā. 2. Yāni, sī. 3. Vaṅkaṃ, syā.Sī.Katthaci. 4. Mokkhalikā.Sī. 5.
Ciṅgulikaṃ, syā. 6.Vuḍaḍhimanvāya, syā. 7. Samaṅgībhūto, syā. 8.: Rajanīyehi pemanīyehi,
syā. 9. Piyarūpe sārajjati,sīmu. 10. Appiyarūpe byāpajjati,sīmu. 11. Tassa upādānapaccayā,
syā.
[BJT Page 626] [\x 626/]

65. Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ
vā kule paccājāto.1 So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho,
abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena
appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā
ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

66. So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno
sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā [PTS Page 268] [\q
268/] paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ
pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako
lokassa. Pisuṇaṃ3 vācaṃ pahāya pisuṇāya vācāya4 paṭivirato hoti: ito sutvā na amutra
akkhātā imesaṃ bhedāya, amutra sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ
vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya5 paṭivirato
hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā
paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ
bhāsitā6 kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

1. Pacchājāto, syā 2.Theto, syā 3. Pīsuṇā, sī.Katthaci 4. Pisuṇāvācā, sī, katthaci 5.
Pharusāvācā, sī katthaci, 6. Bhāsitā hoti, syā.

[BJT Page 628] [\x 628/]

67. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato1 virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikapaṭiggahaṇā2 paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti.
Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa -
kaṃsakūṭa - mānakūṭā paṭivirato hoti. Ukkoṭana - vañcana - nikati - sāciyogā3 paṭivirato
hoti. Chedana - vadha - bandhana - viparāmosa4 - ālopa - sahasākārā paṭivirato hoti.

68. So santuṭṭho hoti kāyaparihāriyena 5 cīvarena kucchiparihāriyena piṇḍapātena yena
yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhisakuṇo6 yena yeneva
ḍeti, sapattabhārova ḍeti, evameva bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. Yena yeneva7 pakkamati, samādāyeva pakkamati.

So iminā [PTS Page 269] [\q 269/] ariyena silakkhandhena samannāgato ajjhattaṃ
anavajjasukhaṃ paṭisaṃvedeti.

69. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ,
cakkhundriye saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ
āpajjati.

Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ,
ghānindriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ
āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ,
kāyindriye saṃvaraṃ āpajjati.

Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ
āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ
paṭisaṃvedeti.

------------------------
1. Rattūparato, machasaṃ syā. [PTS 2.] Itthikumāri paṭiggahaṇā, sī-katthaci. 3. Sāviyogā, syā.
4. Viparāmāsā, sī-katthaci 5. Kāyaparihārikena, machasaṃ. Syā.[PTS] sī-katthaci. 6.
Pakkhīsakuṇo, machasaṃ.Syā 7. So yena yeneva, machasaṃ.

[BJT Page 630] [\x 630/]

70. So abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti.
Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti.
Asitena pite khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti,
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

71. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena
samannāgato, iminā ca satisampajaññena1 samannāgato vivittaṃ senāsanaṃ bhajati: araññaṃ
rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.
So pacchābhattaṃ piṇḍāpātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya,
parimukhaṃ satiṃ upaṭṭhapetvā.

72. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti
byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ2 pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

[PTS Page 270] [\q 270/]

73. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ3 upasampajja viharati. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā
sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassa domanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

74. So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati.4 Appiyarūpe rūpe na byāpajjati.
Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā
bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ
anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa
taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā
nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho,
bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

----------------------
1. Ariyena satisampajaññena, machasaṃ, 2. Thīnamiddhaṃ, machasaṃ. 3. Paṭhamajjhānaṃ,
sīmu. 4. Piyarūpe na sārajjati.Sī.

[BJT Page 632] [\x 632/]

75. Sotena saddaṃ sutvā piyarūpe sadde na sārajjati.4 Appiyarūpe sadde na byāpajjati.
Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā
bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ
anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa
taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā
nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho,
bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

- Ghānena gandhaṃ ghāyitvā piyarūpe gandhe na sārajjati.4 Appiyarūpe gandhe na
byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ
paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā
nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya
tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu
nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho , upādānanirodhā bhavanirodho,
bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

- Jivhāya rasaṃ sāyitvā piyarūpe rase na sārajjati.4 Appiyarūpe rase na byāpajjati.
Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā
bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ
anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa
taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā
nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho,
bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

- Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe na sārajjati.4 Appiyarūpe phoṭṭhabbe
na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ
paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā
nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya
tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu
nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho,
bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

- Manasā dhammaṃ viññāya piyarūpe dhamme na sārajjati.4 Appiyarūpe dhamme na
byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ
paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā
nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya
tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu
nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho,
bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

76. Imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha. Sātiṃ pana
[PTS Page 271] [\q 271/] bhikkhuṃ2 kevaṭṭaputtaṃ mahātaṇhājāla - taṇhā - saṅghāṭa3
paṭimukkanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahātaṇhāsaṅkhayasuttaṃ aṭṭhamaṃ.

1.4.9.

Mahāassapurasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo.
Tatra kho bhagavā bhikkhū āmantesi: bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Samaṇāti vo bhikkhave jano sañjānāti. Tumhe ca pana ke tumheti puṭṭhā samānā
samaṇamhāti paṭijānātha. Tesaṃ vo bhikkhave evaṃ samaññānaṃ sataṃ evampaṭiññānaṃ
sataṃ " ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma,
evaṃ no amhākaṃ samaññā ca ayaṃ saccā bhavissati paṭiññā ca bhūtā. Yesañca mayaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ4 paribhuñjāma, tesaṃ te kārā
amhesu mahapphalā bhavissanti mahānisaṃsā. Amhākañcevāyaṃ pabbajjā avañjhā bhavissati
saphalā saudrayāti 5" evaṃ hi vo bhikkhave sikkhitabbaṃ.

-----------------------
1.Kiñca,[PTS 2.] Sāniṃ bhikkhuṃ, sī. 3. Saṅghāṭi, sī 4. Parikkhāre, syā, sī.-Katthaci. 5
Saudayāti, sīmu.

[BJT Page 634] [\x 634/]

3. Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca?

4. Hirottappena samannāgatā bhavissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ.1

5. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā2 samannāgatā.
Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti
tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

6. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ?
'Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca tāya ca
pana parisuddhakāyasamācāratāya nevattānukkaṃsissāma, na paraṃ vambhissāmā'ti evaṃ hi
vo bhikkhave sikkhitabbaṃ.

7. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā,
parisuddho no kāyasamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho.
Natthi no kiñci3 uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

8. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ?
'Parisuddho [PTS Page 272] [\q 272/] no vacīsamācāro bhavissati uttāno vivaṭo na ca
chiddavā saṃvuto ca. Tāya ca pana parisuddhavacīsamācāratāya nevattānukkaṃsissāma na
paraṃ vambhissāmā'ti5 evaṃ hi vo bhikkhave sikkhitabbaṃ.

9. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā,
parisuddho no kāyasamācāro, parisuddho vacīsamācāro. Alamettāvatā, katamettāvatā.
Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ
āpajjeyyātha.

10. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ?
'Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca tāya ca
pana parisuddhamanosamācāratāya nevattānukkaṃsissāma, na paraṃ vambhissāmā'ti evaṃ
hi vo bhikkhave sikkhitabbaṃ.

11. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā,
parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro.
Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ
karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

-------------------------
1.Sikkhitabbanti, syā. 2.Hirottappenamha, machasaṃ. Syā.[PTS 3.] Natthi kiñci, syā. 4.
Nevattānukkaṃseyyāma, machasaṃ, 5. Vambhessāma, machasaṃ.

[BJT Page 636] [\x 636/]

12. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ?
'Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana
parisuddhājīvatāya nevattānukkaṃsissāma, na paraṃ vambhissāmā'ti evaṃ hi vo bhikkhave
sikkhitabbaṃ.

13. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā,
parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro.
Parisuddho ājīvo [PTS Page 273] [\q 273/] alamettāvatā, katamettāvatā. Anuppatto no
sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

14. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? 'Indriyesu
guttadvārā bhavissāma: cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma
cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma. Sotena saddaṃ sutvā na nimittaggāhī
nānubyañjanaggāhī, yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma,
rakkhissāma sotindriyaṃ, sotindriye saṃvaraṃ āpajjissāma. Ghānena gandhaṃ ghāyitvā na
nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya
paṭipajjissāma, rakkhissāma ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjissāma. Jivhāya rasaṃ
sāyitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya
paṭipajjissāma, rakkhissāma jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjissāma. Kāyena
phoṭṭhabbaṃ phusitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma kāyindriyaṃ, kāyindriye
saṃvaraṃ āpajjissāma. Manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ,
manindriye saṃvaraṃ āpajjissāmā'ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

15. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā,
parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho
manosamācāro.Parisuddho ājīvo. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho.
Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

16. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? 'Bhojane
mattaññuno bhavissāma. Paṭisaṅkhā yoniso āhāraṃ āharissāma: 'neva davāya na madāya na
maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā
brahmacariyānuggahāya. 'Iti purāṇañca vedanaṃ paṭihaṅkhāmi1 navañca vedanaṃ na
uppādessāmi.2 Yātrā ca me bhavissati anavajjatā ca phāsuvihārocā'ti evaṃ hi vo bhikkhave
sikkhitabbaṃ,

----------------------
1. Paṭihaṅkhāma, machasaṃ. Syā 2 na uppādessāma, machasaṃ. Syā.

[BJT Page 638] [\x 638/]

17. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā1 samannāgatā,
parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro,
parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno. Alamettāvatā,
katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva
tuṭṭhiṃ āpajjeyyātha.

18. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? Jāgariyaṃ
anuyuttā bhavissāma: divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ
parisodhessāma, rattiyā paṭhamaṃ yāmaṃ [PTS Page 274] [\q 274/] caṅkamena nisajjāya
āvaraṇīyehi dhammehi cittaṃ parisodhessāma, rattiyā majjhimaṃ yāmaṃ dakkhiṇena
passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya satā sampajānā2 uṭṭhānasaññaṃ
manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi
dhammehi cittaṃ parisodhessāmāti3 evaṃ hi vo bhikkhave sikkhitabbaṃ.

19. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā,
parisuddho no kāyasamācāro, parisuddho vacīsamācāro parisuddho manosamācāro,
parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā.
Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ
karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

20. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ?
Satisampajaññena samannāgatā bhavissāma: abhikkante paṭikkante sampajānakārī, ālokite
vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe
sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme
sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārīti evaṃ hi
vo bhikkhave sikkhitabbaṃ.

21. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā,
parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro,
parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā,
satisampajaññena samannāgatā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho.
Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha,

-----------------------
1. Hirottappenamha, machasaṃ. Syā.[PTS 2.] Sato sampajāno, machasaṃ, 3 parisodhissāmāti,
katthaci.

[BJT Page 640] [\x 640/]

22. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? Idha
bhikkhave bhikkhu vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ
giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ
satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya
cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī. [PTS Page 275] [\q 275/] byāpādapadosā cittaṃ
parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno.
Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ
vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho
viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

23. Seyyathāpi bhikkhave puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārābharaṇāya, tassa evamassa: " ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me kammantā samijjhiṃsu. So ahaṃ yāni ca porāṇāni iṇamūlāni, tāni ca
byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārābhāraṇāyā"ti,1 so tatonidānaṃ labhetha
pāmujjaṃ,2 adhigaccheyya somanassaṃ -

24. Seyyathāpi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañcassa
nacchādeyya,3 na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: " ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattañca me nacchādesi. Na ca me āsi kāye
balamattā. Somhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattāti." So tatonidānaṃ labhetha pāmujjaṃ, adhigaccheyya4 somanassaṃ-

25. Seyyathāpi bhikkhave puriso bandhanāgāre baddho5 assa, so aparena samayena tamhā
bandhanā mucceyya sotthinā abyayena, 6 na cassa koci bhogānaṃ vayo, tassa evamassa: "
ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. Somhi etarahi tamhā bandhanā mutto
sotthinā abyayena. Natthi ca me koci7 bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmujjaṃ,
adhigaccheyya somanassaṃ.

----------------------
1. Dārabharaṇayāti, machasaṃ. 2. Pāmojjaṃ, machasaṃ. 3. Na chādeyya, syā. 4. Adhigacche,
sī katthaci [PTS 5.] Bandho, machasaṃ.Syā 6. Abbhayena, machasaṃ. Abhayena, syā. 7 Kiñci,
machasaṃ.Syā .[PTS]

[BJT Page 642] [\x 642/]

16. Seyyathāpi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so
aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso yena
kāmaṅgamo. Tassa evamassa: ahaṃ kho pubbe dāso āhosiṃ anattādhīno parādhīno na yena
kāmaṅgamo, somhi etarahi tamhā dāsavyā mutto attādhīno [PTS Page 276] [\q 276/]
aparādhīno bhujisso yenakāmaṅgamoti. So tatonidānaṃ labhetha pāmujjaṃ, adhigaccheyya
somanassaṃ,

17. Seyyathāpi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya, so
aparena samayena tamhā kantārā nitthareyya sotthinā abyayena1 na cassa kiñci bhogānaṃ
vayo. Tassa evamassa: ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena,1 natthi ca me kiñci bhogānaṃ
vayoti so tatonidānaṃ labhetha pāmujjaṃ, adhigaccheyya somanassaṃ,

18. Evameva kho2 bhikkhave bhikkhu yathā iṇaṃ, yathā rogaṃ, yathā bandhanāgāraṃ, yathā
dāsavyaṃ, yathā kantāraddhānamaggaṃ, ime pañcanīvaraṇe appahīne attani samanupassati.
Seyyathāpi bhikkhave, yathā ānaṇayaṃ3 yathā ārogyaṃ, yathā bandhanā mokkhaṃ, yathā
bhujissaṃ, yathā khemantabhūmiṃ, evameva4 bhikkhu ime pañcanīvaraṇe pahīne attani
samanupassati.

19. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ5 hoti. Seyyathāpi bhikkhave dakkho nahāpako6 vā nāhāpakantevāsī vā
kaṃsathāle nahānīyacuṇṇāni7 ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya8,
sāssa9 nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā10 snehena na ca
paggharaṇī. Evameva kho bhikkhave bhikkhu imameva kāyaṃ vivekajena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena apphuṭaṃ hoti.

----------------------
1. Abbhayena, machasaṃ, abhayena, syā 2. Evaṃ kho, syā 3. Yathā anaṇayā, syā. 4. Evameva
kho, syā. 5. Apphutaṃ, sīmu. 6. Nahāpako, machasaṃ syā. 7Nhāniyacuṇṇāni, machasaṃ
8.Sandeyya, machasaṃ 9. Sāyaṃ, machasaṃ 109. Phuṭṭhā, syā.

[BJT Page 644] [\x 644/]

20. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti1 paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ2 hoti.
Seyyathāpi bhikkhave udakarahado3 [PTS Page 277] [\q 277/] ubbhidodako, tassa
nevassa puratthimāya disāya udakassāyamukhaṃ,4 na pacchimāya disāya
udakassāyamukhaṃ, na uttarāya disāya udakassāyamukhaṃ. Na dakkhiṇāya disāya
udakassāyamukhaṃ. Devo ca kālena kālaṃ sammā dhāraṃ nānuppaveccheyya. Atha kho
tamhāva5 udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena cārinā
abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato
udakarahadassa sītena cārinā apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imameva
kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

21. Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno, sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: 'upekkhako satimā
sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena
sukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā
puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni
udake saṃvaddhāni6 udakānuggatāni antonimuggaposīni, tāni yāva caggā7 yāva ca mūlā
sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Na nesaṃ8 kiñci sabbāvataṃ
uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho
bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

22. Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti.

-------------------------
1.Abhisanneti parisanneti, syā, 2.Apphutaṃ, sīmu. 3. Udakarahado gambhīro, syā 4.
Udakassa āyamukhaṃ, machasaṃ. Syā, 5. Tamhā ca, syā. 6.Saṃvaḍḍhāni, syā
7. Yāva ca aggā, syā. 8.Nāssa, syā.

[BJT Page 646] [\x 646/]

Seyyathāpi bhikkhave puriso odātena vatthena sasīsaṃ1 pārupitvā2 nisinno assa, nāssa kiñci
sabbāvato kāyassa odātena vattena apphuṭaṃ assa, evameva kho bhikkhave bhikkhu
imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci
sabbāvato [PTS Page 278] [\q 278/] kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti.

23. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe 'amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathāpi bhikkhave puriso sakamhā
gāmā aññaṃ gāmaṃ gaccheyya,3 tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā4 gāmā
sakaṃyeva gāmaṃ paccāgaccheyya, tassa evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ
agañchiṃ.5 Tatra evaṃ aṭṭhāsiṃ, evaṃ nisīdiṃ, evaṃ abhāsiṃ, evaṃ tuṇhī ahosiṃ, tamhāpi
gāmā amuṃ gāmaṃ agañchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ, evaṃ nisīdiṃ, evaṃ abhāsiṃ, evaṃ
tuṇhī ahosiṃ. Somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgato'ti. Evameva kho bhikkhave
bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo
tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo
cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe 'amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

24. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti:-

-------------------------
1. Sīsaṃ, syā. 2. Pārupetvā, machasaṃ. 3. Āgaccheyya, sīmu. 4. Tamhāpi, syā. 5. Āgañchiṃ,
sīmu. Āgacchiṃ, machasaṃ.

[BJT Page 648] [\x 648/]

"Ime vata [PTS Page 279] [\q 279/] bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā"ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇaṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassu bhikkhave dve
agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi
nikkhamantepi anucaṅkamantepi anuvicarantepi, evameva kho bhikkhave bhikkhu dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti.

"Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
uppajjamāne hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti.

25. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti: so idaṃ
dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ
pajānāti. Ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ
āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ
pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsāvāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ
vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Seyyathāpi
bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā
puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi
carantampi tiṭṭhantampi, tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo.
Tatrime sippisambukāpi [PTS Page 280] [\q 280/] sakkharakaṭhalāpi macchagumbāpi
carantipi tiṭṭhantipī'ti.1 Evameva kho bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ
pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ
pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti
yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti
yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti.

-----------------------
1.Tiṭṭhantampi-syā.

[BJT Page 650] [\x 650/]

Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati.
Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.

26. Ayaṃ vuccati bhikkhave bhikkhu samaṇo itipi, brāhmaṇo itipi, nahātako itipi, vedagū
itipi, sottiyo itipi, ariyo itipi, arahaṃ1 itipi.

27. Kathañca bhikkhave bhikkhu samaṇo hoti? Samitāssa honti pāpakā akusalā dhammā
saṅkilesikā2 ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho
bhikkhave bhikkhu samaṇo hoti.

28. Kathañca bhikkhave bhikkhu brāhmaṇo hoti? Bāhitāssa honti pāpakā akusalā dhammā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave
bhikkhu brāhmaṇo hoti.

29. Kathañca bhikkhave bhikkhu nahātako hoti? Nahātāssa honti pāpakā akusalā dhammā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave
bhikkhu nahātako hoti.

30. Kathañca bhikkhave bhikkhu vedagū hoti? Viditāssa honti pāpakā akusalā dhammā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave
bhikkhu vedagū hoti.

31. Kathañca bhikkhave bhikkhu sottiyo hoti? Nissutāssa honti pāpakā akusalā dhammā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave
bhikkhu sottiyo hoti.

32. Kathañca bhikkhave bhikkhu ariyo hoti? Ārakāssa honti pāpakā akusalā dhammā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave
bhikkhu ariyo hoti.

33. Kathañca bhikkhave bhikkhu arahaṃ hoti? Ārakāssa honti pāpakā akusalā dhammā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave
bhikkhu arahaṃ hoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
[PTS Page 281] [\q 281/]
Mahāassapurasuttaṃ navamaṃ.

-----------------------
1. Arahā - syā. 2. Ponobbhavikā - machasaṃ, syā.

[BJT Page 652] [\x 652/]

1.4.10

Cūḷaassapurasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo.
Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Samaṇā samaṇāti vo bhikkhave jano sañjānāti. Tumhe ca pana ke tumheti puṭṭhā
samānā samaṇamhāti paṭijānātha. Tesaṃ vo bhikkhave evaṃ samaññānaṃ sataṃ evaṃ
paṭiññānaṃ sataṃ 'yā samaṇasāmīcipaṭipadā, taṃ paṭipadaṃ paṭipajjissāma, evaṃ no ayaṃ
amhākaṃ samaññā ca saccā bhavissati, paṭiññā ca bhūtā. Yesañca mayaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ1 paribhuñjāma, tesaṃ te kārā
amhesu mahapphalā bhavissanti mahānisaṃsā. Amhākañcevāyaṃ pabbajjā avañjhā bhavissati
saphalā saudrayā'ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

3. Kathañca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ paṭipanno hoti? Yassa kassaci
bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo
appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti,
makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā
hoti, maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭheyyaṃ appahīnaṃ hoti,
māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa2
micchādiṭṭhi appahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ
samaṇakasaṭānaṃ3 āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ appahānā na
samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi. Seyyathāpi bhikkhave maṭajaṃ nāma4
āvudhajātaṃ ubhato dhāraṃ pītanisitaṃ, tadassa saṅghāṭiyā sampārutaṃ sampaliveṭhitaṃ5,
tathūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi.

------------------------
1. Parikkhāre - syā. 2. Micchādiṭṭhakassa - machasaṃ 3. Samaṇakasāvānaṃ -syā. 4.
Matajannāma - syā. 5. Sampalivedhitaṃ - syā.

[BJT Page 654] [\x 654/]

4. Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. Nāhaṃ
bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave rajojallikassa
rajojallikamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave udakorohakassa
udakorohakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave rukkhamūlikassa [PTS Page 282]
[\q 282/] rukkhamūlikamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave abbhokāsikassa
abbhokāsikamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave ubbhaṭṭhakassa
ubbhaṭṭhakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave pariyāyabhattikassa
pariyāyabhattikamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave mantajjhāyakassa
mantajjhāyakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena
sāmaññaṃ vadāmi.

5. Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa3 abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā, pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ saṅghāṭikaṃ kareyyuṃ,
saṅghāṭikattameva samādapeyyuṃ: " ehi tvaṃ bhadramukha, saṅghāṭiko hohi saṅghāṭikassa
te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo
pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa
makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa
macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati,
pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī"ti, yasmā
ca kho ahaṃ bhikkhave saṅghāṭikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ
kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ
micchādiṭṭhiṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.
------------------------

1. Udakorohaṇamattena - machasaṃ, syā. 2. Mannajjhāyikassa - syā. 3. Abhijjhālussa
puggalassa - syā,4. [BJT] samādapeyyyuṃ [corrected to] samādapeyyuṃ
[BJT Page 656] [\x 656/]

6. Acelakassa ce bhikkhave acelakamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ acelakaṃ kareyyuṃ,
acelakamattameva samādapeyyuṃ: " ehi tvaṃ bhadramukha, acelako hohi, acelakassa te sato
acelakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa [PTS Page 283] [\q 283/]
byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati,
makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati,
maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā
pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi
pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave acelakampi idhekaccaṃ passāmi abhijjhāluṃ
byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ
pāpicchaṃ micchādiṭṭhiṃ, tasmā na acelakassa acelakamattena sāmaññaṃ vadāmi.

Rajojallikassa ce bhikkhave rajojallikamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ rajojallikaṃ kareyyuṃ,
rajojallikattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, rajojalliko hohi, rajojallikassa te
sato rajojallikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo
pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa
makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa
macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati.
Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā
ca kho ahaṃ bhikkhave rajojallikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ
kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ
micchādiṭṭhiṃ, tasmā na rajojallikassa rajojallikamattena sāmaññaṃ vadāmi.

Udakorohakassa ce bhikkhave udakorohakamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ udakorohakaṃ kareyyuṃ,
udakorohakamattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha,udakorohako
hohi,udakorohakassa te sato udakorohakamattena abhijjhālussa abhijjhā pahīyissati,
byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho
pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā
pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati,
māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā
diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave udakorohakampi idhekaccaṃ passāmi
abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ
māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na udakorohakassa udakorohakamattena
sāmaññaṃ vadāmi.

Rukkhamūlikassa ce bhikkhave rukkhamūlikamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ rukkhamūlikaṃ kareyyuṃ,
rukkhamūlikattameva samādapeyyuṃ: " ehi tvaṃ bhadramukha, rukkhamūliko hohi,
rukkhamūlikassa te sato rukkhamūlikamattena abhijjhālussa abhijjhā pahīyissati,
byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho
pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā
pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati,
māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā
diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave rukkhamūlikampi idhekaccaṃ passāmi
abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ
māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na rukkhamūlikassa rukkhamūlikamattena
sāmaññaṃ vadāmi.

Abbhokāsikassa ce bhikkhave abbhokāsikamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ abbhokāsikaṃ kareyyuṃ,
abbhokāsikattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, abbhokāsiko hohi,
abbhokāsikassa te sato abbhokāsikamattena abhijjhālussa abhijjhā pahīyissati,
byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho
pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā
pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati,
māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā
diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave abbhokāsikampi idhekaccaṃ passāmi
abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ
māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na abbhokāsikassa abbhokāsikamattena sāmaññaṃ
vadāmi.

Ubbhaṭṭhakassa ce bhikkhave ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ ubbhaṭṭhakaṃ kareyyuṃ,
ubbhaṭṭhakattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, ubbhaṭṭhako hohi,
ubbhaṭṭhakassa te sato ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyissati,
byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho
pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā
pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati,
māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā
diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave ubbhaṭṭhakampi idhekaccaṃ passāmi
abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ
māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na ubbhaṭṭhakassa ubbhaṭṭhakamattena
sāmaññaṃ vadāmi.

Pariyāyabhattikassa ce bhikkhave pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ pariyāyabhattikaṃ kareyyuṃ,
pariyāyabhattakattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, pariyāyabhattiko hohi,
pariyāyabhattikassa te sato pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyissati,
byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho
pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā
pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati,
māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā
diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave pariyāyabhattikampi idhekaccaṃ
passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ
saṭhaṃ māyāviṃ pāpicchaṃ micchā diṭṭhiṃ, tasmā na pariyāyabhattikassa
pariyāyabhattikamattena sāmaññaṃ vadāmi.

Mantajjhāyakassa ce bhikkhave mantajjhāyakamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ mantajjhāyakaṃ kareyyuṃ,
mantajjhāyakattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, mantajjhāyako hohi,
mantajjhāyakassa te sato mantajjhāyakamattena abhijjhālussa abhijjhā pahīyissati,
byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho
pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā
pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati,
māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā
diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave mantajjhāyakampi idhekaccaṃ passāmi
abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ
māyāviṃ pāpicchaṃ micchā diṭṭhiṃ, tasmā na mantajjhāyakassa mantajjhāyakamattena
sāmaññaṃ vadāmi.

Jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha,
byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho
pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā
pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa
māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi
pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ jaṭilakaṃ kareyyuṃ,
jaṭilakattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, jaṭilako hohi, jaṭilakassa te sato
jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo
pahīyissati,kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa
makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa
macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā
pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi
pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave jaṭilakampi idhekaccaṃ passāmi abhijjhāluṃ
byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ
pāpicchaṃ micchā diṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.

7. Kathañca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti? Yassa kassaci
bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno
hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho
pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa
macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti,
pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhissa2 micchādiṭṭhi pahīnā hoti, imesaṃ
kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ3 āpāyikānaṃ
ṭhānānaṃ duggativedanīyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.

[BJT Page 658] [\x 658/]
8. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati. Tassa
sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassato pāmujjaṃ
jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ
vedeti. Sukhino cittaṃ samādhiyati.

9. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena
cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena1 pharitvā viharati.
Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ,
tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati. Upekkhāsahagatena2 cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthiṃ.3 Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā viharati.

10. Seyyathāpi bhikkhave pokkharaṇī acchodikā sātodikā sītodikā4 setakā supatitthā
ramaṇīyā, puratthimāya [PTS Page 284] [\q 284/] cepi disāya puriso5 āgaccheyya
ghammābhitatto ghammapareto kilanto tasito pipāsito. - So taṃ pokkharaṇiṃ āgamma
vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Pacchimāya cepi disāya puriso
āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ
āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Uttarāya cepi disāya puriso
āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ
āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Dakkhiṇāya cepi disāya puriso
āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito so taṃ pokkharaṇiṃ
āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Yato kuto cepi naṃ puriso5
āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ
āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ.

11. Evameva kho bhikkhave khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ6
bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7
paṭipannoti vadāmi. Brāhmaṇakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ6
bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7
paṭipannoti vadāmi. Vessakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ6
bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7
paṭipannoti vadāmi.Suddakulā cepi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇā muditaṃ upekkhaṃ6
bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7
paṭipannoti8 vadāmi.

----------------------
1. Abyāpajjena, machasaṃ. 2. Upekhāsahagatena, sīmu machasaṃ syā [PTS 3.] Catutthaṃ,
machasaṃ. Syā catutthiṃ uddhamadho,[PTS 4.] Acchodakā, sātodakā, sītodakā,
machasaṃ.Syā[PTS. 5.] Cepi puriso,syā 6. Upekhaṃ, katthaci 7. Tamahaṃ
samaṇasāmīcipaṭipadaṃ. Machasaṃ syā 8. Paṭipanno hotīti vadāmi, syā

[BJT Page 660] [\x 660/]
12. Khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharati. Āsavānaṃ khayā samaṇo hoti. Brāhmaṇakulā cepi agārasmā anagāriyaṃ pabbajito
hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hoti.Vessakulā cepi
agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ
khayā samaṇo hoti. Suddakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Āsavānaṃ khayā samaṇo hoti. Yasmā kasmā cepi kulā agārasmā
anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo
hoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
[PTS Page 285] [\q 285/]

Cūḷaassapurasuttaṃ dasamaṃ.

Mahāyamakavaggo catuttho.

Tassa vaggassa uddānaṃ.

Giñjakasālavanaṃ1 parihātuṃ pāpimato2 punasaccanisedho3
Vaṇṇapasīdanatādi ca4 indo kevaṭa assapuraṃ jaṭilenāti.5*

--------------------
1. Giñjaka chakkasālavanaṃ, sī. Giñjakasālavanā, syā. 2.Parihātuṃ paññāvato sī. Pariharituṃ
paññavato. Machasaṃ. 3. Puna saccanipasevo, sī: punasaccakanisedho, machasaṃ 4.
Mukhavaṇṇa pasīdattādi, sī mukhavaṇṇapasīdantā, machasaṃ. 5. Tasito kevaṭṭassapura
jaṭilenāti, sī syā. Cindokevaṭṭaassapura jaṭilena,machasaṃ.

* Giñjakachakka sālavanaṃ pariharituṃ paññāvato saccakanisabho
mukhavaṇṇapasīdanādinā tiṭṭhakevaṭṭa assapura jaṭilenāti, sīmu.

[BJT Page 662] [\x 662/]

5. Cūḷayamakavaggo

1.5.1

Sāleyyakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari.

2. Assosuṃ kho sāleyyakā brāhmaṇagahapatikā: " samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ sālaṃ
anuppatto. Taṃ kho pana bhavantaṃ1 gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so
bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā2
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho
pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

3. Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce
bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ
nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce
bhagavato sannike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā
ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavannaṃ
etadavocuṃ:

4. Ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti?4 Ko pana bho gotama hetu
ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjantīti?.

5. Adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Dhammacariyā samacariyā
hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ [PTS Page 286] [\q 286/] upapajjantīti.

----------------------
1. Bhagavantaṃ, sī. 2. Abhiññāya, sī. Katthaci. 3. Sāraṇīyaṃ, machasaṃ. 4. Uppajjanti, sī. 5.
Kho pana bhavaṃ, syā.

[BJT Page 664] [\x 664/]

6. Na kho mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ
avibhattassa vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu
yathā mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa
vitthārena atthaṃ ājāneyyāmāti. Tena hi gahapatayo suṇātha, sādhukaṃ manasi karotha,
bhāsissāmīti. Evaṃ bhoti kho sāleyyakā brāhmaṇagahapatikā bhagavato paccassosuṃ
bhagavā etadavoca:

7. Tividhaṃ kho gahapatayo kāye adhammacariyā visamacariyā hoti. Catubbidhaṃ vācāya
adhammacariyā visamacariyā hoti. Tividhaṃ manasā adhammacariyā visamacariyā hoti.

8. Kathañca gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti? Idha
gahapatayo ekacco pāṇātipātī hoti luddo1 lohitapāṇī hatapahate niviṭṭho adayāpanno2
pāṇabhūtesu.3 Adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ
vā araññagataṃ vā adinnaṃ4 theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti,
yā tā māturakkhitā piturakkhitā mātāpiturakkhitā5 bhāturakkhitā bhaginirakkhitā
ñātirakkhitā gottarakkhitā dhammarakkhitā6 sassāmikā saparidaṇḍā, antamaso
mālāguṇaparikkhittāpi, tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ
kāyena adhammacariyā visamacariyā hoti.

9. Kathañca gahapatayo catubbidhaṃ vācāya adhammacariyā visamacariyā hoti? Idha
gahapatayo ekacco musāvādī hoti sabhāgato7 vā parisagato8 vā ñātimajjhagato vā
pūgamajjhagato vā abhinīto sakkhipuṭṭho:9 'ehambho10 purisa yaṃ jānāsi taṃ vadehī'ti. So
ajānaṃ vā āha jānāmīti, jānaṃ vā āha na jānāmīti, apassaṃ vā āha passāmīti, passaṃ vā āha
na passāmīti. Iti attahetu vā parahetu vā āmisa kiñcikkhahetu vā sampajānamusā bhāsitā
hoti. Pisuṇāvāco11 kho pana hoti: ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā
sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā12 bhinnānaṃ vā
anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ13 vācaṃ bhāsitā hoti.
Pharusāvāco14 kho pana hoti. Yā sā vācā aṇḍakā15 kakkasā parakaṭukā parābhisajjanī
kodhasāmantā asamādhisaṃvattanikā, [PTS Page 287] [\q 287/] tathārūpiṃ vācaṃ bhāsitā
hoti. Samphappalāpi kho pana hoti: akālavādī abhūtavādī anatthavādī adhammavādī
avinayavādī anidhānavatiṃ vācaṃ16 bhāsitā17 akālena anapadesaṃ apariyantavatiṃ
anatthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacariyā visamacariyā
hoti.

---------------------
1.Luddo dāruṇo, machasaṃ 2. Alajjī adayāpanno, syā 3. Sabbapāṇabhūtesu, machasaṃ. Syā
4. Taṃ adinnaṃ, machasaṃ. Syā.[PTS 5,] mātāpiturakkhitā sīmu.[PTS] potthakesu natthi 6.
Dhammarakkhitā, sīmu. Natthi. 7. Sabhaggato, syā 8. Parisaggato, syā. 9. Sakkhiṃ puṭṭho,
syā . 10. Evaṃ bho,[PTS,] sī katthaci. 11.Pisuṇavāco, syā machasaṃ.Pisuṇavāco pana, sī.
Katthaci. 12 Bhedako, machasaṃ. 13. Vaggakaraṇivācaṃ,sī katthaci. 14. Pharusavāco,
machasaṃ. Syā 15. Kaṇṭakā, machasaṃ. 16. Anidhānavatīvācaṃ, sī. Katthaci. 17. Bhāsitā hoti.
Syā.

[BJT Page 666] [\x 666/]

10. Kathañca gahapatayo tividhaṃ manasā adhammacariyā visamacariyā hoti? Idha
gahapatayo ekacco abhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā1 hoti.
'Aho vata yaṃ parassa taṃ mama assā'ti. Byāpannacitto kho pana hoti
paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā
mā vā ahesuṃ2 iti vā'ti. Micchādiṭṭhi 3 kho pana hoti viparītadassano: natthi dinnaṃ, natthi
yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko,
natthi paro4 loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke
samaṇabrāhmaṇā sammaggatā5 sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedentī'ti. Evaṃ kho gahapatayo tividhaṃ manasā adhammacariyā
visamacariyā hoti.

11. Evaṃ adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.6

12. Tividhaṃ kho gahapatayo kāyena dhammacariyā samacariyā hoti. Catubbidhaṃ vācāya
dhammacariyā samacariyā hoti. Tividhaṃ manasā dhammacariyā samacariyā hoti.

13. Kathañca gahapatayo tividhaṃ kāyena dhammacariyā samacariyā hoti? Idha gahapatayo
ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti: nihitadaṇḍo nihitasattho lajjī
dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā
paṭivirato hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ
nādinnaṃ7 theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācāraṃ pahāya kāmesu micchācārā
paṭivirato hoti: yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā
bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,
antamaso mālāguṇaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo
tividhaṃ kāyena dhammacariyā [PTS Page 288] [\q 288/] samacariyā hoti.

-----------------------
1. Abhijjhātā, machasaṃ.[PTS 2.] Mā vā ahesunti, syā. 3. Micchādiṭṭhiko, machasaṃ, syā.
Sī.Katthaci 4. Paraloko, sī.Katthaci. 5. Samaggatā, machasaṃ.Sī. Katthaci 6. Uppajjanti.Sī 7.
Na taṃ adinnaṃ,syā.

[BJT Page 668] [\x 668/]

14. Kathañca gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti? Idha
gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti: sabhāgato1 vā parisagato2
vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3
'ehambho4 purisa yaṃ jānāsi taṃ vadehī'ti. So ajānaṃ5 vā āhaṃ na jānāmīti, jānaṃ vā āha
jānāmīti, apassaṃ vā āha na passāmīti,6 passaṃ vā āha passāmīti. Iti attahetu vā parahetu
vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisuṇaṃ vācaṃ7 pahāya pisuṇāya
vācāya 8 paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na
imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,
samaggārāmo samaggarato samaggakaraṇiṃ vācaṃ9 bhāsitā hoti. Pharusaṃ vācaṃ10 pahāya
pharusāya vācāya11 paṭivirato hoti: yāsā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā
porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ
pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī
vinayavādī, nidhānavatiṃ vācaṃ bhāsitā12 kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti.

15. Kathañca gahapatayo tividhaṃ manasā dhammacariyā samacariyā hoti? Idha gahapatayo
ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā13 hoti. 'Aho
vata yaṃ parassa taṃ mama assā'ti. Abyāpannacitto kho pana hoti
appaduṭṭhamanasaṅkappo: ime sattā averā abyāpajjhā14anīghā sukhi attānaṃ pariharantū'ti.
Sammādiṭṭhi15 kho pana hoti aviparītadassano: 'atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ,
atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro4 loko, atthi
mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā5 sammā
paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evaṃ kho
gahapatayo tividhaṃ manasā dhammacariyā samacariyā hoti.

16. Evaṃ dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.17

[PTS Page 289] [\q 289/]
-----------------------
1. Sabhaggato, syā. Sīmu. Katthaci. 2. Parisaggato, syā. Sīmu. Katthaci. 3. Sakkhiṃ puṭṭho,
syā. 4. Evaṃ bho [PTS] sīmu. Katthaci. 5. Na jānaṃ. Sī. 6. Apassāmīti, sī 7. Pisuṇāvācaṃ, sī.
Katthaci 8. Pisuṇāvācā,sī.Katthaci 9. Samaggakaraṇīvācaṃ, sī katthaci. 10. Pharusāvācaṃ, sī.
Katthaci. 11. Pharusāvācā, sī katthaci. 12 Bhāsitā hoti, syā.13. Nābhijjhātā, machasaṃ [PTS
14.]Abyāpajjā ,machasaṃ.15. Sammādiṭṭhiko kho, machasaṃ syā. Sī.Katthaci 16. Samaggatā,
machasaṃ syā. 17. Uppajjanti, sī.

[BJT Page 670] [\x 670/]

17. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā
parammaraṇā khattiyamahāsālānaṃ vā sahavyataṃ1 upapajjeyyanti,2 ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā sahavyataṃ upapajjeyya.
Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī
samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsāḷānaṃ vā sahavyataṃ1
upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā
brāhmaṇamahāsāḷānaṃ vā sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so
dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ
kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti, ṭhānaṃ
kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ
upapajjeyya taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā
parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho
panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ
sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce
gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ
devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā
parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so
dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa
bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi
so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa
bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so
dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā
parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
ābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa
bhedā parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so
dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
parittābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
subhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa
bhedā parammaraṇā subhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi
so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ
kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
subhakiṇṇakānaṃ 5 devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā subhakiṇṇakānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
avihānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa
bhedā parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so
dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
atappānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa
bhedā parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi
so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
sudassānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa
bhedā parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi
so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
sudassīnaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa
bhedā parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi
so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
akaniṭṭhakānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so
kāyassa bhedā parammaraṇā akaniṭṭhakānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā
nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ
sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

-----------------------
1. Sabyataṃ machasaṃ syā [PTS.]
2. Uppajjeyyanti, sī
3. Ābhānaṃ devānaṃ, machasaṃ [PTS] potthakesu na dissati.
4. Subhānaṃ devānaṃ sīmu.1. Machasaṃ potthakesu na dissati.
5. Subhakiṇhānaṃ, machasaṃ subhakiṇhakānaṃ syā. Subhakiṇṇānaṃ[PTS.]

[BJT Page 672] [\x 672/]

20. Ākaṅkheyya ce gahapatayo dhammacārī samacāri 'aho vatāhaṃ āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
vihareyyanti. hānaṃ kho panetaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ
kissa hetu? Tathā hi so dhammacārī samacārīti.1.

[PTS Page 290] [\q 290/]

21. Evaṃ vutte sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: " abhikkantaṃ bho
gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya.
Paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ
dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ2 bhotā gotamena anekapariyāyena
dhammo pakāsito. Ete mayaṃ bhavantaṃ3 gotamaṃ saraṇaṃ gacchāma dhammañca
bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ
gate"ti.4.

Sāleyyakasuttaṃ paṭhamaṃ.

1.5.2

Verañjaka suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaṃ paṭivasanti
kenacideva karaṇīyena.

2. Assosuṃ kho verañjakā brāhmaṇagahapatikā. " Samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Taṃ kho pana
bhavantaṃ5 gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā6 sacchikatvā
pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ
sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana
tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

------------------------
1. Samacārī, machasaṃ. 2. Evameva, machasaṃ.Syā. 3. Bhagavantaṃ, sī. Katthaci. 4
Saraṇagateti, sī.Katthaci 5. Bhagavantaṃ sī.Katthaci. 6. Abhiññāya katthaci.

[BJT Page 674] [\x 674/]
3. Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce
bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ [PTS Page 291] [\q 291/] kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā
ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho
verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ:

4. Ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti? Ko pana bho gotama hetu ko
paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjantīti?

5. Adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, dhammacariyā samacariyā
hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ upapajjanti.

6. " Na kho mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ
avibhattassa vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu,
yathā mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa
vitthārena atthaṃ ājāneyyāmā"ti.

7. Tena hi gahapatayo suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhoti kho
verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca:

8. Tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti. Catubbidhaṃ vācāya
adhammacārī visamacārī hoti. Tividhaṃ manasā adhammacārī visamacārī hoti.

[BJT Page 676] [\x 676/]

9. Kathañca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti? Idha gahapatayo
ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu.
Adinnādāyī kho pana hoti: yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ
vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti: yā tā
māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā
gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi,
tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena adhammacārī
visamacārī hoti.

10. Kathañca gahapatayo catubbidhaṃ vācāya dhammacārī visamacārī hoti? Idha
gahapatayo ekacco musāvādī hoti: sabhāgato vā parisagato2 vā ñātimajjhagato vā
pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 'ehambho purisa yaṃ
jānāsi taṃ vadehī'ti. So ajānaṃ5 vā āha jānāmīti, jānaṃ vā āha na jānāmīti, apassaṃ vā āha
passāmīti, passaṃ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā
sampajānamusā bhāsitā hoti. Pisunāvāco kho pana hoti: ito sutvā amutra akkhātā imesaṃ
bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā
bhintānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā
hoti. Pharusāvāco kho pana hoti: yā sā vācā aṇḍakā1 kakkasā parakaṭukā parābhisajjanī
kodhasāmantā asamādhi saṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho
pana hoti: akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ
vācaṃ bhāsitā2 akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho gahapatayo
catubbidhaṃ vācāya adhammacārī visamacārī hoti.

11. Kathañca gahapatayo tividhaṃ manasā adhammacārī visamacārī hoti? Idha gahapatayo
ekacco abhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti: 'aho vata yaṃ
parassa taṃ mama assā'ti.
--------------------------
1.Kaṇḍakā -machasaṃ, 2.Bhāsitā hoti-syā.

[BJT Page 678] [\x 678/]

Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: 'ime sattā haññantu vā vajjhantu vā
ucchijjantu vā vinassantu vā, mā vā ahesuṃ iti vā,ti. Micchādiṭṭhi1 kho pana hoti
viparītadassano: 'natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evaṃ kho gahapatayo tividhaṃ
manasā adhammacārī visamacārī hoti.

12. Evaṃ adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

13. Tividhaṃ kho gahapatayo kāyena dhammacārī samacārī hoti. Catubbidhaṃ vācāya
dhammacārī samacārī hoti. Tividhaṃ manasā dhammacārī samacārī hoti.

14. Kathañca gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti? Idha gahapatayo
ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī
dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā
paṭivirato hoti: yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ
nādinnaṃ theyyasaṅkhātaṃ nā ādātā hoti. Kāmesu micchācāraṃ pahāya kāmesu micchācārā
paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā
bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,
antamaso mālāguṇaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo
tividhaṃ kāyena dhammacārī samacārī hoti.

15. Kathañca gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti?. Idha gahapatayo
ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti: sabhāgato cā parisaggato cā
ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:
'ehambho purisa, yaṃ jānāsi taṃ vadehī'ti so ajānaṃ vā āha na jānāmīti, jānaṃ vā āha
jānāmīti, apassaṃ vā āha na passāmīti, passaṃ vā āha passāmī'ti.-

---------------------
3.Micchādiṭṭhiko- machasaṃ.

[BJT Page 680] [\x 680/]

Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisunaṃ
vācaṃ pahāya pisunāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya,
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ
vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā
pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti1 kālavādī bhūtavādī attavādī
dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā1 kālena sāpadesaṃ pariyantavatiṃ
atthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.

16. Kathañca gahapatayo tividhaṃ manasā dhammacārī samacārī hoti? Idha gahapatayo
ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā hoti: aho vata
yaṃ parassa taṃ mama assā'ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo:
ime sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti. Sammādiṭṭhi2 kho pana hoti
aviparītadassano: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā
opapātikā, atthi loke samanabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ
paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Evaṃ kho gahapatayo tividhaṃ
manasā dhammacārī samacārī hoti.

17. Evaṃ dhammacariyā samacariyā hetu kho gahapatayo evamidekacce sattā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā khattiyamahāsālānaṃ vā sahavyataṃ3 upapajjeyyanti, ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā sahavyataṃ upapajjeyya.
Taṃ kissa hetu? Tathāhi so dhammacārī samacārī.
-----------------------
1.Bhāsitā hoti - syā 2. Sammādiṭṭhiko - machasaṃ 3. Sahabyataṃ - machasaṃ .Syā.

[BJT Page 682] [\x 682/]

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā brāhmaṇamahāsālānaṃ vā sahavyataṃ3 upapajjeyyanti, ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyya.
Taṃ kissa hetu? Tathāhi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī
samacārī 'aho vatāhaṃ kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ3
upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā
gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathāhi so dhammacārī
samacārī.

19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī ' aho vatāhaṃ kāyassa bhedā
parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho
panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ
sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce
gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ
devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā
parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so
dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ
so kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu?
Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ
so kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu?
Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho
panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ
sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

20. Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ vijjati yaṃ
so kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu?
Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ
kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ
kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā subhānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ vijjati yaṃ
so kāyassa bhedā parammaraṇā subhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu?
Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā subhakiṇṇakānaṃ1 devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā subhakiṇṇakānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ vijjati yaṃ
so kāyassa bhedā parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu?
Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ vijjati
yaṃ so kāyassa bhedā parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa
hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā akaniṭṭhakānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho panetaṃ
vijjati yaṃ so kāyassa bhedā parammaraṇā akaniṭṭhakānaṃ devānaṃ sahavyataṃ
upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho
panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ
sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho
panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ
sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti' ṭhānaṃ kho
panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṃ devānaṃ
sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā
parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti'
ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā
nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi
so dhammacārī samacārī.

------------------------
1.Subhakiṇṇakānaṃ- sīmu. Subhakiṇhānaṃ-machasaṃ.

[BJT Page 684] [\x 684/]

21. Ākaṅkheyya ce gahapatayo dhammacārī samacāri 'aho vatāhaṃ āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
vihareyyanti' ṭhānaṃ kho panetaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ
kissa hetu? Tathā hi so dhammacārī samacārīti.

22. Evaṃ vutte verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho
gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya.
Paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ
dhāreyya: 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena
dhammā pakāsito. Ete mayaṃ bhavantaṃ3 gotamaṃ saraṇaṃ gacchāma dhammañca
bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti.

[PTS Page 292] [\q 292/]

Verañjakasuttaṃ dutiyaṃ.

1.5.3.

Mahāvedalla suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā
sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho
āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:

2. " Duppañño duppaññoti āvuso vuccati. Kittāvatā nu kho āvuso duppaññoti vuccatī" ti?

Nappajānāti nappajānātīti kho āvuso, tasmā duppaññoti vuccati. Kiñca nappajānāti? Idaṃ
dukkhanti nappajānāti, ayaṃ dukkhasamudayoti nappajānāti, ayaṃ dukkhanirodhoti
nappajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti nappajānāti. Nappajānāti, nappajānātīti
kho āvuso, tasmā duppaññoti vuccati.

----------------------
1.Sāraṇiyaṃ,machasaṃ.

[BJT Page 686] [\x 686/]

3. Sādhāvusoti kho āyasmā mahākoṭṭhito āyasmato sāriputtassa bhāsitaṃ abhinanditvā
anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchi:

"Paññavā paññavāti āvuso vuccati. Kittāvatā nu kho āvuso paññavāti vuccatī"ti?

Pajānāti pajānātīti kho āvuso, tasmā paññavāti vuccati. Kiñca pajānāti?. Idaṃ dukkhanti
pajānāti, ayaṃ dukkhasamudayoti pajānāti, ayaṃ dukkhanirodhoti, pajānāti. Ayaṃ
dukkhanirodhagāminī paṭipadāti pajānāti. Pajānāti pajānātīti kho āvuso, tasmā paññavāti
vuccati.

4. "Viññāṇaṃ viññāṇanti āvuso vuccati. Kittāvatā nu kho āvuso viññāṇanti vuccatī"ti?

Vijānāti vijānātīti kho āvuso, tasmā viññāṇanti vuccati. Kiñca vijānāti: sukhantipi vijānāti,
dukkhantipi vijānāti, adukkhamasukhantipi vijānāti. Vijānāti vijānātīti kho āvuso, tasmā
viññāṇanti vuccatīti.

5. " Yā cāvuso paññā, yañca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā
ca panime dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti?
Yā cāvuso paññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Na ca labbhā
imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Yañcāvuso
pajānāti taṃ vijānāti. Yaṃ vijānāti taṃ pajānāti. [PTS Page 293] [\q 293/] tasmā ime
dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.

6. "Yā cāvuso paññā, yañca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ
kiṃ nānākaraṇa"nti?

Yā cāvuso paññā, yañca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ
paññā bhāvetabbā, viññāṇaṃ pariññeyyaṃ. Idaṃ nesaṃ nānākaraṇanti.

7. " Vedanā vedanāti āvuso vuccati. Kittāvatā nu kho āvuso vedanāti vuccatī"ti.

[BJT Page 688] [\x 688/]

Vedeti vedetīti kho āvuso, tasmā vedanāti vuccati kiñca vedeti?. Sukhampi vedeti,
dukkhampi vedeti, adukkhamasukhampi vedeti. Vedeti vedetīti kho āvuso, tasmā vedanāti
vuccatīti.

8. "Saññā saññāti āvuso vuccati kittāvatā nu kho āvuso saññāti vuccatī"ti?

Sañjānāti sañjānātīti kho āvuso, tasmā saññāti vuccati. Kiñca sañjānāti? Nīlakampi sañjānāti,
pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti, sañjānāti sañjānātīti kho
āvuso, tasmā saññāti vuccati.

9. " Yā cāvuso vedanā yā ca saññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu
visaṃsaṭṭhā, labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ
paññāpetu"nti?

Yā cāvuso vedanā yā ca saññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Na
ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.
Yañcāvuso vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vijānāti, tasmā ime dhammā sasaṃṭṭhā no
visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ
paññāpetunti.

10. "Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṃ neyya"nti?

Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāsoti
ākāsānañcāyatanaṃ neyyaṃ, anantaṃ viññāṇanti viññāṇañcāyatanaṃ neyyaṃ, natthi kiñcīti
ākiñcaññāyatanaṃ neyyanti.

11. "Neyyaṃ panāvuso dhammaṃ kena pajānātī"ti.

Neyyaṃ kho āvuso dhammaṃ paññācakkhunā pajānātīti.

12. "Paññā panāvuso kimatthiyā"ti?

Paññā kho āvuso abhiññatthā pariññatthā pahānatthāti.

[PTS Page 294] [\q 294/]
[BJT Page 690] [\x 690/]

13. Kati panāvuso paccayā sammādiṭṭhiyā uppādāyāti?
Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso, yoniso ca manasikāro.
Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti.
14. Katīhi panāvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti
cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti?

Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti
cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca:
idhāvuso sammādiṭṭhi sīlānuggahītā ca hoti, sutānuggahitā ca hoti, sākacchānuggahītā ca
hoti, samathānuggahītā ca hoti, vipassanānuggahītā ca hoti. Imehi kho āvuso pañcahi
aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca
paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti.

15. Kati panāvuso bhavāti?
Tayo me āvuso bhavā: kāma bhavo rūpabhavo arūpabhavoti.

16. Kathaṃ panāvuso āyatiṃ punabbhavābhinibbatti hotīti?

Avijjānīvaraṇānaṃ kho āvuso sattānaṃ taṇhāsaññojanānaṃ tatra tatrābhinandanā evaṃ
āyatiṃ punabbhavābhinibbatti hotīti.

17. Kathaṃ panāvuso āyatiṃ punabbhavābhinibbatti na hotīti?

Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṃ āyatiṃ punabbhavābhinibbatti na
hotīti.

18. Katamaṃ panāvuso paṭhamaṃ jhānanti?

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ vuccatāvuso paṭhamaṃ
jhānanti.

19. Paṭhamaṃ panāvuso jhānaṃ kataṅgikanti1?

Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgikaṃ: idhāvuso paṭhamaṃ jhānaṃ samāpannassa
bhikkhuno vitakko ca vattati vicāro ca. Pīti ca sukhañca cittekaggatā ca. Paṭhamaṃ kho
āvuso jhānaṃ evaṃ pañcaṅgikanti.

------------------------
1. Kati aṅganti, machasaṃ.

[BJT Page 692] [\x 692/]

20. Paṭhamaṃ panāvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatanti?

Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ: idhāvuso
paṭhamaṃ jhānaṃ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno
hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ [PTS Page 295] [\q 295/]
pahīnaṃ hoti, vicikicchā pahīnā hoti. Vitakko ca vattati vicāro ca pīti ca sukhañca
cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgavippahīnaṃ
pañcaṅgasamannāgatanti.

21. Pañcimānī āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ
paccanubhonti. Seyyathīdaṃ: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ. Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na
aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ, ko ca nesaṃ
gocaravisayaṃ paccanubhotīti?

Pañcimānī āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ
paccanubhonti. Seyyathīdaṃ: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ. Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na
aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano ca nesaṃ gocaravisayaṃ
paccanubhotīti

22. Pañcimānī āvuso indriyāni seyyathīdaṃ: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ
jivhindriyaṃ kāyindriyaṃ. Imāni kho āvuso pañcindriyāni kiṃ paṭicca tiṭṭhantīti?
Pañcimāni āvuso indriyāni seyyathīdaṃ: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ
jivhindriyaṃ kāyindriyaṃ. Imāni kho āvuso pañcindriyāni āyuṃ paṭicca tiṭṭhantīti?

23. Āyu panāvuso kiṃ paṭicca tiṭṭhatīti.

Āyu usmaṃ paṭicca tiṭṭhatīti

24. Usmā panāvuso kiṃ paṭicca tiṭṭhatīti?

Usmā āyuṃ paṭicca tiṭṭhatīti.

25. Idāneva kho mayaṃ āvuso āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: āyu usmaṃ
paṭicca tiṭṭhatīti. Idāneva kho mayaṃ āvuso āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma:
usmā āyuṃ paṭicca tiṭṭhatīti. Yathākataṃ panāvuso imassa bhāsitassa attho daṭṭhabboti?

[BJT Page 694] [\x 694/]

Tena hāvuso upamaṃ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ
ājānanti. Seyyathāpi āvuso telappadīpassa jhāyato acciṃ paṭicca ābhā paññāyati, ābhaṃ
paṭicca acci paññāyati, evameva kho āvuso āyu usmaṃ paṭicca tiṭṭhati. Usmā ca āyuṃ
paṭicca tiṭṭhatīti.

26. Teva nu kho āvuso āyusaṅkhārā teva vedanīyā dhammā, udāhu aññe āyusaṅkhārā aññe
vedanīyā dhammāti?

Na [PTS Page 296] [\q 296/] kho āvuso teva āyusaṅkhārā teva vedanīyā dhammā. Teva
kho āvuso āyusaṅkhārā abhaviṃsu teva vedanīyā dhammā, nayidaṃ saññāvedayitanirodhaṃ
samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha. Yasmā ca kho āvuso aññe āyusaṅkhārā,
aññe vedanīyā dhammā, tasmā saññāvedayitanirodhaṃ samāpannassa bhikkhuno
vuṭṭhānaṃ paññāyatīti.

27. Yadā nu kho āvuso imaṃ kāyaṃ kati dhammā jahanti, athāyaṃ kāyo ujjhito avakkhitto
seti yathā kaṭṭhaṃ acetananti?.

Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti, āyu usmā ca viññāṇaṃ, athāyaṃ kāyo
ujjhito avakkhitto seti yathā kaṭṭhaṃ acetananti?.

28. Yvāyaṃ āvuso mato kālakato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno,
imesaṃ kiṃ nānākaraṇanti?

Yvāyaṃ āvuso mato kālakato tassa kāyasaṅkhārā niruddhā paṭippassaddhā. Vacīsaṅkhārā
niruddhā paṭippassaddhā. Cittasaṅkhārā niruddhā paṭippassaddhā. Āyu parikkhīṇo. Usmā
vūpasantā. Indriyāni viparibhinnāni. Yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno,
tassapi kāyasaṅkhārā niruddhā paṭippassaddhā. Vacīsaṅkhārā niruddhā paṭippassaddhā,
cittasaṅkhārā niruddhā paṭippassaddhā. Āyu aparikkhīṇo. Usmā avūpasantā. Indriyāni
vippasannāni. Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ
samāpanno, idaṃ tesaṃ nānākaraṇanti.

29. Kati panāvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyāti?

[BJT Page 696] [\x 696/]

Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpatatiyā: idhāvuso
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja
viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyāti.

30. Kati panāvuso paccayā animittāya cetovimuttiyā samāpattiyāti?

Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañca
amanasikāro, animittāya ca dhātuyā manasikāro. Ime kho āvuso dve paccayā animittāya
cetovimuttiyā samāpattiyāti.
31. Kati panāvuso paccayā animittāya cetovimuttiyā ṭhitiyāti?

Tayo kho āvuso paccayā animittāya cetovimuttiyā [PTS Page 297] [\q 297/] ṭhitiyā:
sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro pubbeva abhisaṅkhāro
ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyāti.
32. Kati panāvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti?

Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañca
manasikāro, animittāya ca dhātuyā amanasikāro. Ime kho āvuso dve paccayā animittāya
cetovimuttiyā vuṭṭhānāyāti.

33. Yā cāyaṃ āvuso appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā
cetovimutti, yā ca animittā ceto vimutti, ime dhammā nānaṭṭhā ceva nānābyañjanā ca,
udāhu ekaṭṭhā byañjanameva nānanti.?

[BJT Page 698] [\x 698/]

Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā
cetovimutti, yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma
ime dhammā nānaṭṭhā ceva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaṃ pariyāyaṃ
āgamma ime dhammā ekaṭṭhā byañjanameva nānaṃ.

34. Katamo cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā ceva
nānābyañjanā ca?

Idhāvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā
tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati.

Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati.

Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati.

Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā viharati. Ayaṃ vuccatāvuso appamāṇā ceto vimutti.

Katamā cāvuso ākiñcaññā cetovimutti?

Idhāvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti
ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccatāvuso ākiñcaññā cetovimutti.

Katamā cāvuso suññatācetovimutti?

Idhāvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati:
suññamidaṃ attena vā attaniyena [PTS Page 298] [\q 298/] vāti . Ayaṃ vuccatāvuso
suññatā cetovimutti.

Katamā cāvuso animittā cetovimutti?

Idhāvuso bhikkhu sabbanimittānaṃ amanasikārā animittaṃ ceto samādhiṃ upasampajja
viharati. Ayaṃ vuccatāvuso animittā cetovimutti.

Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānāṭṭhā ceva
nānābyañjanā ca.

[BJT Page 700] [\x 700/]

35. Katamo cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā byañjanameva
nānaṃ?

Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo. Te
khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā. Yāvatā kho āvuso appamāṇā ceto vimuttiyo, akuppā tāsaṃ cetovimutti
aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena.

Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano. Te khīṇāsavassa bhikkhuno pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho āvuso
ākiñcaññā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho panākuppā
cetovimutti suññā rāgena, suññā dosena, suññā mohena.

Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo. Te khīṇāsavassa
bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho
panākuppā cetovimutti suññā rāgena, suññā dosena suññā mohena.

Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanameva
nānanti.

Idamavocāyasmā sāriputto. Attamano āyasmā mahā koṭṭhito āyasmato sāriputtassa bhāsitaṃ
abhinandīti.
[PTS Page 299] [\q 299/]

Mahāvedallasuttaṃ tatiyaṃ.

[BJT Page 702] [\x 702/]
1.5.4

Cūḷavedalla suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha
kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkami. Upasaṅkamitvā
dhammadinnaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho visākho
upāsako dhammadinnaṃ bhikkhuniṃ etadavoca:

1. Sakkāyo sakkāyoti ayye vuccati. Katamo nu kho ayye sakkāyo vutto bhagavatāti?

Pañca kho ime āvuso visākha upādānakkhandhā sakkāyo vutto bhagavatā. Seyyathīdaṃ:
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho āvuso visākha
pañcupādānakkhandhā sakkāyo vutto bhagavatāti.

2. Sādhu ayyeti kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā
anumoditvā dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ āpucchi: sakkāyasamudayo
sakkāyasamudayoti ayye vuccati. Katamo nu kho ayye sakkāyasamudayo vutto bhagavatāti?

Yāyaṃ āvuso visākha taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī.
Seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Ayaṃ kho āvuso visākha
sakkāyasamudayo vutto bhagavatāti.

3. Sakkāyanirodho sakkāyanirodhoti ayye vuccati. Katamo nu kho ayye sakkāyanirodho
vutto bhagavatāti?

Yo kho āvuso visākha tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti
anālayo, ayaṃ kho āvuso visākha sakkāyanirodho vutto bhagavatāti.

4. Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminīpaṭipadāti ayye vuccati. Katamā
nu kho ayye sakkāyanirodhagāminīpaṭipadā vuttā bhagavatāti?

[BJT Page 704] [\x 704/]

Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminīpaṭipadā vuttā
bhagavatā seyyathīdaṃ: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhiti.

5. Taññeva nu kho ayye upādānaṃ te ca pañcupādānakkhandhā, udāhu aññaṃ nu kho
pañcahupādānakkhandhehi upādānanti?

Na kho āvuso visākha taññeva upādānaṃ, teva pañcupādānakkhandhā, [PTS Page 300] [\q
300/] napi aññatra pañcahupādānakkhandhehi upādānaṃ yo kho āvuso visākha
pañcasupādānakkhandhesu chandarāgo, taṃ tattha upādānanti.

6. Kathaṃ panayye sakkāyadiṭṭhi hotīti?

Idhāvuso visākha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani
vā vedanaṃ, vedanāya vā attānaṃ saññaṃ attato samanupassati, saññā vantaṃ vā attānaṃ,
attani vā saññaṃ, saññāya vā attānaṃ. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā
attānaṃ, attani vā saṃkhāre, saṅkhāresu vā attānaṃ viññāṇaṃ attato samanupassati,
viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso
visākha sakkāyadiṭṭhi hotīti.

7. Kathaṃ panayye sakkāyadiṭṭhi na hotīti?.

Idhāvuso visākha sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido
ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido
sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na
attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ.Na vedanaṃ attato samanupassati, na vedanāvantaṃ
vā attānaṃ, na attani vā vedanaṃ, vedanāya vā attānaṃ na saññaṃ attato samanupassati, na
saññā vantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ.Na saṃkhāre attato
samanupassati, na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre, na saṅkhāresu vā
attānaṃ na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā
viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso visākha sakkāyadiṭṭhi na hotīti.

[BJT Page 706] [\x 706/]

8. Katamo panayye ariyo aṭṭhaṅgiko maggoti?

Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati
sammāsamādhīti.

9. Ariyo panayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhatoti?

Ariyo kho āvuso visākha aṭṭhaṅgiko maggo [PTS Page 301] [\q 301/] saṅkhatoti.

10. Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi
khandhehi ariyo aṭṭhaṅgiko maggo saṅgahītoti?

Na kho āvuso visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā. Tīhi ca kho
āvuso visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto: yā cāvuso visākha sammāvācā
yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā. Yo ca
sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe
saṅgahītā. Yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe
saṅgahītāti.

11. Katamo panayye samādhi. Katamo samādhinimittā, katamo samādhiparikkhārā, katamā
samādhibhāvanāti?

Yā kho āvuso visākha cittassa ekaggatā ayaṃ samādhi. Cattāro satipaṭṭhānā samādhinimittā.
Cattāro sammappadhānā samādhiparikkhārā. Yā tesaṃyeva dhammānaṃ āsevanā bhāvanā
bahulīkammaṃ, ayaṃ tattha samādhi bhāvanāti.

12. Kati panayye saṅkhārāti?

Tayome āvuso visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti.

13. Katamo panayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāroti?

Assāsapassāsā kho āvuso visākha kāyasaṅkhāro. Vitakkavicārā vacīsaṅkhāro. Saññā ca
vedanā ca cittasaṅkhāroti.
[BJT Page 708] [\x 708/]

14. Kasmā panayye assāsapassāsā kāyasaṅkhāro? Kasmā vitakkavicārā vacīsaṅkhāro, kasmā
saññā ca vedanā ca cittasaṅkhāroti?

Assāsapassāsā kho āvuso visākha kāyikā ete dhammā kāyapaṭibaddhā. Tasmā assāsapassāsā
kāyasaṅkhāro. Pubbe kho āvuso visākha vitakketvā vicāretvā pacchā vācaṃ bhindati. Tasmā
vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā.
Tasmā saññā ca vedanā ca cittasaṅkhāroti.

15. Kathaṃ ca panayye saññāvedayitanirodhasamāpatti hotīti?

Na kho āvuso visākha saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti: ahaṃ
saññāvedayitanirodhaṃ samāpajjissanti vā, ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā,
ahaṃ saññāvedayitanirodhaṃ samāpannoti vā. Atha khvāssa pubbeva tathā cittaṃ bhāvitaṃ
hoti yantaṃ tathattāya upanetīti.

16. Saññāvedayitanirodhaṃ [PTS Page 302] [\q 302/] samāpajjantassa panayye
bhikkhuno katame dhammā paṭhamaṃ nirujjhanti: yadi vā kāyasaṅkhāro yadi vā
vacīsaṅkhāro yadivā cittasaṅkhāroti?
Saññāvedayitanirodhaṃ samāpajjantassa kho āvuso visākha bhikkhuno paṭhamaṃ nirujjhati
vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti.

17. Kathaṃ panayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hoti?

Na kho āvuso visākha, saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ
hoti: ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissanti vā, ahaṃ saññāvedayita
nirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhitoti vā.
Atha khvāssa pubbeva tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti.

[BJT Page 710] [\x 710/]

18. Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panayye bhikkhuno katame dhammā
paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro, yadivā vacīsaṅkhāro, yadi vā cittasaṅkhāroti?

Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso visākha bhikkhuno paṭhamaṃ
uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti.

19. Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ panayye bhikkhuṃ kati phassā phusantīti?

Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho āvuso visākha bhikkhuṃ tayo phassā
phusanti: suññato phasso, animitto phasso, appaṇihito phassoti.

20. Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa panayye bhikkhuno kinninnaṃ cittaṃ hoti
kimpoṇaṃ kimpabbhāranti?

Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno vivekaninnaṃ
cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti.

21. Kati panayye vedanāti?

Tisso kho imā āvuso visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā
vedanāti.

22. Katamā panayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā
vedanāti?.

Yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ, ayaṃ sukhā
vedanā. Yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ, ayaṃ
dukkhā vedanā. Yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā nevasātaṃ nāsātaṃ
vedayitaṃ, ayaṃ adukkhamasukhā [PTS Page 303] [\q 303/] vedanāti.

23. Sukhā panayye vedanā kiṃsukhā, kiṃdukkhā? Dukkhā vedanā kiṃdukkhā kiṃsukhā?
Adukkhamasukhā vedanā kiṃsukhā kiṃdukkhāti?.

[BJT Page 712] [\x 712/]

Sukhā kho āvuso visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā
ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhāti.

24. Sukhāya panayye vedanāya kiṃ anusayo anuseti? Dukkhāya vedanāya kiṃ anusayo
anuseti? Adukkhamasukhāya vedanāya kiṃ anusayo anusetīti?

Sukhāya kho āvuso visākha vedanāya rāgānusayo anuseti. Dukkhāya vedanāya
paṭighānusayo anuseti. Adukkhamasukhāya vedanāya avijjānusayo anusetīti.
25. Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti? Sabbāya dukkhāya
vedanāya paṭighānusayo anuseti? Sabbāya adukkhamasukhāya vedanāya avijjānusayo
anusetīti?

Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo anuseti. Na sabbāya
dukkhāya vedanāya paṭighānusayo anuseti. Na sabbāya adukkhamasukhāya vedanāya
avijjānusayo anusetīti,

26. Sukhāya panayye vedanāya kiṃ pahātabbaṃ? Dukkhāya vedanāya kiṃ pahātabbaṃ?
Adukkhamasukhāya vedanāya kiṃ pahātabbanti?

Sukhāya kho āvuso visākha vedanāya rāgānusayo pahātabbo . Dukkhāya vedanāya
paṭighānusayo pahātabbo. Adukkhamasukhāya vedanāya avijjānusayo pahātabboti.

27. Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo? Sabbāya dukkhāya
vedanāya paṭighānusayo pahātabbo ? Sabbāya adukkhamasukhāya vedanāya avijjānusayo
pahātabboti?

Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo. Na sabbāya
dukkhāya vedanāya paṭighānusayo pahātabbo.Na sabbāya adukkhamasukhāya vedanāya
avijjānusayo pahātabbo.

[BJT Page 714] [\x 714/]

Idhāvuso visākha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja virahati. Rāgaṃ tena pajahati.
Na tattha rāgānusayo anuseti.

Idhāvuso visākha bhikkhu iti paṭisañcikkhati: 'kudassu nāmāhaṃ tadāyatanaṃ upasampajja
viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu
pihaṃ [PTS Page 304] [\q 304/] upaṭṭhāpayato uppajjati, pihappaccayā domanassaṃ.
Paṭighaṃ tena pajahati. Na tattha paṭighānusayo anuseti.

Idhāvuso visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Avijjaṃ tena pajahati. Na tattha avijjānusayo anusetīti.

28. Sukhāya panayye vedanāya kiṃ paṭibhāgoti?.
Sukhāya kho āvuso visākha vedanāya dukkhā vedanā paṭibhāgoti.

29. Dukkhāya panayye vedanāya kiṃ paṭibhāgoti?
Dukkhāya kho āvuso visākha vedanāya sukhā vedanā paṭibhāgoti.

30. Adukkhamasukhāya panayye vedanāya kiṃ paṭibhāgoti?
Adukkhamasukhāya kho āvuso visākha vedanāya avijjā paṭibhāgoti.

31. Avijjāya panayye kiṃ paṭibhāgoti?
Avijjāya kho āvuso visākha vijjā paṭibhāgoti.

32. Vijjāya panayye kiṃ paṭibhāgoti?
Vijjāya kho āvuso visākha vimutti paṭibhāgoti.

33. Vimuttiyā panayye kiṃ paṭibhāgoti?
Vimuttiyā kho āvuso visākha nibbānaṃ paṭibhāgoti.

[BJT Page 716] [\x 716/]

34. Nibbānassa panayye kiṃ paṭibhāgoti?

Accasarāvuso1 visākha pañhaṃ. Nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi
āvuso visākha brahmacariyaṃ nibbāna parāyanaṃ nibbāna pariyosānaṃ. Ākaṅkhamāno ca
tvaṃ2 āvuso visākha bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, yathā ca te
bhagavā byākaroti tathā naṃ dhāreyyāsīti.

Atha kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho visākho upāsako yāvatako ahosi dhammadinnāya bhikkhuniyā saddhiṃ
kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

Evaṃ vutte bhagavā visākhaṃ upāsakaṃ etadavoca: paṇḍitā visākha dhammadinnā
bhikkhunī, mahāpaññā visākha dhammadinnā bhikkhunī. Mamañcepi tvaṃ visākha
etamatthaṃ puccheyyāsi, ahampi taṃ evamevaṃ3 byākareyyaṃ [PTS Page 305] [\q 305/]
yathā taṃ dhammadinnāya bhikkhuniyā byākataṃ. Eso cevetassa4 attho. Evametaṃ
dhārehīti.

Idamavoca bhagavā. Attamano visākho upāsako bhagavato bhāsitaṃ abhinandīti.

Cūḷavedallasuttaṃ catutthaṃ

-------------------------
1. Accayāsi āvuso, machasaṃ 2. Ākaṅkhamāno tvaṃ,sī 3. Evameva,syā, 4. Eso vetassa, syā.

[BJT Page 718] [\x 718/]

1.5.5.

Cūḷadhammasamādāna suttaṃ
1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Cattārimāni bhikkhave dhammasamādānāni. Katamāni cattāri?

Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthi
bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ. Atthi
bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. Atthi bhikkhave
dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.

3. Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ?

Santi bhikkhave eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: natthi kāmesu dosoti. Te
kāmesu pātavyataṃ1 āpajjanti te kho moḷibaddhāhi2 paribbājikāhi paricārenti. Te
evamāhaṃsu: 'kiṃ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ
sampassamānā kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññāpenti3? Sukho imissā
paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso'ti. Te kāmesu pātavyataṃ
āpajjanti. Te kāmesu pātavyataṃ āpajjitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjanti.4 Te tattha dukkhā tippā5 kaṭukā vedanā vediyanti. Te
evamāhaṃsu: 'idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā
kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññāpenti imehi6 mayaṃ kāmahetu [PTS
Page 306] [\q 306/] kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmā'ti.

Seyyathāpi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya, atha kho taṃ
bhikkhave māluvābījaṃ aññatarasmiṃ sālamūle nipateyya, atha kho bhikkhave yā tasmiṃ
sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya. Atha kho bhikkhave tasmiṃ
sāle adhivatthāya devatāya mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā
osadhitiṇavanaspatīsu adhivatthā devatā saṅgamma samāgamma evaṃ samassāseyyuṃ:

-----------------------
1. Pātabyataṃ, machasaṃ. Syā.[PTS 2.] Te moḷibandhāhi, syā. 3. Paññāpenti, machasaṃ. 4.
Uppajjanti, sī. 5. Tibbā kharā, machasaṃ 6. Kāmehi, sī,katthaci.

[BJT Page 720] [\x 720/]

'Mā bhavaṃ bhāyi, mā bhavaṃ bhāyi. Appeva nāmetaṃ māluvā bījaṃ moro vā gileyya, mago
vā1 khādeyya, davaḍāho2 vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā
udrabheyyuṃ3, abījaṃ vā panassā'ti. Atha kho taṃ bhikkhave māluvābījaṃ neva moro
gileyya, na mago khādeyya, na davaḍāho ḍaheyya, na vanakammikā uddhareyyuṃ, na
upacikā udrabheyyuṃ, bījaṃva4 panassa. Taṃ pāvussakena meghena abhippavaṭṭhaṃ
sammadeva virūḷheyya. Sāssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ
upaniseveyya.

Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evamassa: " kiṃsu nāma te bhonto
mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu
adhivatthā devatā māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ
samassāsesuṃ: mā bhavaṃ bhāyi. Mā bhavaṃ bhāyi. Appeva nāmetaṃ māluvābījaṃ moro vā
gileyya [PTS Page 307] [\q 307/] mago vā khādeyya davaḍāho vā ḍaheyya,
vanakammikā vā uddhareyyuṃ, upacikā vā udrabheyyuṃ, abījaṃ vā panassāti. Sukho imissā
māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso"ti. Sā taṃ sālaṃ
anuparihareyya, sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya, upari viṭabhiṃ karitvā
oghanaṃ janeyya, oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya.
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evamassa: "idaṃ kho te bhonto
mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu
adhivatthā devatā māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ
samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ bhāyi. Appeva nāmetaṃ māluvābījaṃ moro vā
gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā
vā udrabheyyuṃ, abījaṃ vā panassāti, yañcāhaṃ māluvābījahetu dukkhā tippā kaṭukā
vedanā vediyāmī"ti.

Evameva kho bhikkhave santi eke samaṇa brāhmaṇā evaṃ vādino evaṃ diṭṭhino: natthi
kāmesu dosoti. Te kāmesu pātavyataṃ āpajjanti. Te moḷibaddhāhi paribbājikāhi paricārenti.
Te evamāhaṃsu:

----------------------
1.Mīgo, syā. Sī katthaci 2. Vanadāho, machasaṃ 3. Udraheyyuṃ. Sī.Katthaci 4. Bīja,
machasaṃ bījañca, syā. Bījaṃ vā, sī.

[BJT Page 722] [\x 722/]

Kiṃ - suṃ nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā
kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññāpenti? 'Sukho imissā paribbājikāya
taruṇāya mudukāya lomasāya bāhāya samphasso'ti. Te kāmesu pātavyataṃ āpajjanti. Te
kāmesu pātavyataṃ āpajjitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjanti. Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaṃsu: idaṃ
kho bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ
pahānamāhaṃsu. Kāmānaṃ pariññaṃ paññāpenti. Ime hi mayaṃ kāmahetu kāmanidānā
dukkhā tippā kaṭukā vedanā vediyāmā'ti. Idaṃ vuccati bhikkhave dhammasamādānaṃ
paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.

4. Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca
dukkhavipākaṃ?

Idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano. Na ehibhadantiko na
tiṭṭhabhadantiko, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati. So na
kumbhimukhā patigaṇhāti, na khalopimukhā patigaṇhāti, na eḷakamantaraṃ na
daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na
pāyamānāya na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ
pibati. -

So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko.
Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ
āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ
addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

[BJT Page 724] [\x 724/]

So sākabhakkho [PTS Page 308] [\q 308/] vā hoti sāmākabhakkho vā hoti
nīvārabhakkho vā hoti daddulabhakkho1 vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti
ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā
hoti. Vanamūlaphalāhāro vā yāpeti pavattaphalabhojī.

So sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti
tirīṭānipi dhāreti ajinānipi2 dhāreti ajinakkhipampi3 dhāreti kusacīrampi dhāreti
vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vāḷakambalampi
dhāreti ulūkapakkhampi dhāreti. Kesamassulocakopi hoti
kesamassulocanānuyogamanuyutto. Ubbhaṭṭhakopi hoti āsanapaṭikkhitto.4 Ukkuṭikopi hoti
ukkuṭikappadhānānuyogamanuyutto,5 kaṇṭakāpassayikopi hoti. Kaṇṭakāpassaye seyyaṃ
kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati.

Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. So kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.6 Idaṃ vuccati
bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.

6. Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipakaṃ?

Idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti. So abhikkhaṇaṃ rāgajaṃ dukkhaṃ
domanassaṃ7 paṭisaṃvedeti. Pakatiyā tibbadosajātiko hoti, so abhikkhaṇaṃ dosajaṃ dukkhaṃ
domanassaṃ paṭisaṃvedeti. Pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṃ mohajaṃ
dukkhaṃ domanassaṃ7 paṭisaṃvedeti. So sahāpi dukkhena sahāpi domanassena8
assumukho9 rudamāno10 paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. So kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ
paccuppannadukkhā āyatiṃ sukhavipākaṃ.

7. Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca
sukhavipākaṃ?

--------------------------
1. Gaddula, sī, 2.Ajinampi, machasaṃ, ajjinānipi, syā. 3. Ajanakkhīkampi, sī.
Ajjinakkhipampi, syā. 4. Āsanapaṭikkhittopi, syā. 5. Ukkuṭikappadhānamanuyutto, sī,
katthaci. 6. Uppajjati, sī. 7. Dukkhadomanassaṃ, sī. Katthaci. 8. Domanassena puṭṭho
samāno, syā. 9. Assumukhopi, machasaṃ. Syā. 10. Rodamāno,syā.

[BJT Page 726] [\x 726/]

Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṃ rāgajaṃ
dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaṃ
dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyā na tibbamohajātiko [PTS Page 309]
[\q 309/] hoti, so na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1 upasampajja
viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañca kāyena
paṭisaṃvedeti yaṃ taṃ ariyaṃ ācikkhanti 'upekkhako2 satimā sukhavihārī'ti tatiyaṃ jhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa
domanassānaṃ atthaṅgamā3 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja viharati. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ
vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.

Imāni kho bhikkhave cattāri dhammasamādānānīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cūḷadhammasamādānasuttaṃ pañcamaṃ.

------------------------
1.Dutiyajjhānaṃ - pe -catujjhānaṃ,syā. 2. Upekhako, machasaṃ. Syā. [PTS 3.] Atthagamā,
machasaṃ.

[BJT Page 728] [\x 728/]

1.5.6

Mahādhammasamādānasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Yebhuyyena bhikkhave sattā evaṃ kāmā evaṃ chandā evaṃ adhippāyā: aho vata aniṭṭhā
akantā amanāpā dhammā parihāyeyyuṃ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti.
Tesaṃ bhikkhave sattānaṃ evaṃ kāmānaṃ evaṃ chandānaṃ evaṃ adhippāyānaṃ aniṭṭhā
akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Tatra
tumhe bhikkhave1 kaṃ hetuṃ paccethāti2. " Bhagavaṃmūlakā [PTS Page 310] [\q 310/]
no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata bhante3
bhagavantaṃyeva4 paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū
dhāressantī"ti. Tena hi bhikkhave suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

3. Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto sevitabbe dhamme na jānāti, asevitabbe dhamme na jānāti,
bhajitabbe dhamme na jānāti, abhajitabbe dhamme na jānāti.So sevitabbe dhamme ajānanto
asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto,
asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati,
bhajitabbe dhamme na bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato,
abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā
abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti. Taṃ kissa hetu? Evaṃ hetaṃ
bhikkhave hoti yathā taṃ aviddasuno.

-----------------------
1. Tatra bhikkhave, sī 2. Taṃ kissahetu, syā 3. Sādhu bhante, sī 4. Bhagavantaññeva, mū .Sī
machasaṃ. Syā [PTS.]

[BJT Page 730] [\x 730/]

4. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido
ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido
sapapurisadhamme suvinīto sevitabbe dhamme pajānāti1 asevitabbe dhamme pajānāti,
bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti. So sevitabbe dhamme pajānanto2
asevitabbe dhamme pajānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme
pajānanto, asevitabbe dhamme na sevati, sevitabbe dhamme sevati. Abhajitabbe dhamme na
bhajati, bhajitabbe dhamme bhajati. Tassa asevitabbe dhamme asevato sevitabbe dhamme
sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā
dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṃ kissa hetu? Evaṃ
hetaṃ bhikkhave hoti yathā taṃ viddasuno.

5. Cattārimāni bhikkhave dhammasamādānāni. Katamāni cattāri?

Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkha vipākaṃ.
Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthi
bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthi bhikkhave
[PTS Page 311] [\q 311/] dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ
sukhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca
sukhavipākaṃ.
6. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannadukkhañceva āyatiñca
dukkhavipākaṃ, taṃ avidvā4 avijjāgato yathābhūtaṃ nappajānāti. Idaṃ kho
dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākanti. Taṃ avidvā
avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti. Tassa taṃ sevato taṃ
aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā
dhammā parihāyanti taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

7. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ
dukkhavipākaṃ, taṃ avidvā4 avijjāgato yathābhūtaṃ nappajānāti. Idaṃ kho
dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākanti. Taṃ avidvā avijjāgato
yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti. Tassa taṃ sevato taṃ aparivajjayato
aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti
taṃ kissa hetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

------------------------
1. Jānāti, machasaṃ. Syā 2. Jānanto, machasaṃ. Syā 3. Yamidaṃ, machasaṃ. Syā[PTS. 4.]
Aviddhā, syā. 5.Aviddasunoti, syā.

[BJT Page 732] [\x 732/]

8. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ
sukhavipākaṃ, taṃ avidvā2 avijjāgato yathābhūtaṃ nappajānāti. Idaṃ kho dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākanti. Taṃ avidvā avijjāgato yathābhūtaṃ
appajānanto taṃ na sevati, taṃ parivajjeti. Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā
amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu?
Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

9. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppanna sukhañceva āyatiñca
sukhavipākaṃ,3 taṃ avidvā avijjāgato yathābhūtaṃ nappajānāti. Idaṃ kho dhammasamādānaṃ
paccuppannasukhañceva āyatiñca sukhavipākanti. Taṃ avidvā avijjāgato yathābhūtaṃ
appajānanto taṃ na sevati, taṃ parivajjeti. Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā
amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu?
Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

10. Tatra bhikkhave yadidaṃ dhammasamādānaṃ paccuppannadukkhañceva āyatiñca
dukkhavipākaṃ, taṃ vidvā4 vijjāgato yathābhūtaṃ pajānāti. Idaṃ kho dhammasamādānaṃ
paccuppannadukkhañceva āyatiñca dukkhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ
pajānanto taṃ na sevati, taṃ parivajjeti. Tassa taṃ asevato taṃ parivajjayato [PTS Page 312]
[\q 312/] aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā
abhivaḍḍhanti taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ viddasuno.

11. Tatra bhikkhave yadidaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ
dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti. Idaṃ kho dhammasamādānaṃ
paccuppannasukhaṃ āyatiṃ dukkhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ
na sevati, taṃ parivajjeti. Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā
dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṃ kissahetu? Evaṃ
hetaṃ bhikkhave hoti yathā taṃ viddasuno.

------------------------
1.Yamidaṃ, machasaṃ. Syā [PTS. 2.] Aviddhā, syā. 3. Sukhavipākanti, machasaṃ 4. Viddhā,
syā 5. Viddasunoti, syā.

[BJT Page 734] [\x 734/]
12. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ
sukhavipākaṃ, taṃ vidvā4 vijjāgato yathābhūtaṃ pajānāti. Idaṃ kho dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ
sevati, taṃ na parivajjeti. Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā
dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ
hetaṃ bhikkhave hoti yathā taṃ viddasuno.

13. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannasukhañceva āyatiñca
sukhavipākaṃ, taṃ vidvā4 vijjāgato yathābhūtaṃ pajānāti. Idaṃ kho dhammasamādānaṃ
paccuppannasukhañceva āyatiñca sukhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ
pajānanto taṃ sevati, taṃ na parivajjeti. Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā
amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu?
Evaṃ hetaṃ bhikkhave hoti yathā taṃ viddasuno.

[PTS Page 313] [\q 313/]
14. Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca
dukkhavipākaṃ?
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti
pāṇātipātapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi
domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.
Sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti. Kāmesu micchācārapaccayā
ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena musāvādī
hoti. Musāvādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi
domanassena pisunāvāco2 hoti. Pisunāvācapaccayā ca3 dukkhaṃ domanassaṃ paṭisaṃvedeti.
Sahāpi dukkhena sahāpi domanassena pharusāvāvo4 hoti pharusāvācapaccayā ca5 dukkhaṃ
domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena samphappalāpī hoti.
Samphappalāpapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi
domanassena abhijjhālu hoti. Abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.
Sahāpi dukkhena sahāpi domanassena byāpannacitto hoti. Byāpādapaccayā ca dukkhaṃ
domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti.
Micchādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. So kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati6. Idaṃ vuccati bhikkhave
dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.

------------------------
1. Viddhā, syā 2.Pisuṇavāco, machasaṃ, syā. 3. Pisuṇāvācāpaccayā, sīmu.
Pisuṇavācāpaccayā, machasaṃ syā. 4. Pharusavāco, machasaṃ. Syā 5. Pharusāvācapaccayā,
sīmu. Pharusavācāpaccayā, machasaṃ. Syā. 6 Uppajjati, sī.

[BJT Page 736] [\x 736/]

15. Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ?

Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti.
Pāṇātipātapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi
somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.
Sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca
sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena musāvādī hoti.
Musāvādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi
somanassena pisunāvāco1 hoti. Pisunāvācapaccayā [PTS Page 314] [\q 314/] ca2 sukhaṃ
somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena pharusāvāco3 hoti.
Pharusāvācapaccayā4 ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi
somanassena samphappalāpī hoti. Samphappalāpapaccayā ca sukhaṃ somanassaṃ
paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena abhijjhālu hoti. Abhijjhāpaccayā ca
sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena byāpannacitto hoti.
Byāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena
micchādiṭṭhi hoti. Micchādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. So kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuccati bhikkhave
dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.

16. Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ?

Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti.
Pāṇātipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena
sahāpi domanassena adinnādānā paṭivirato hoti. Adinnādānā veramaṇīpaccayā ca dukkhaṃ
domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena kāmesu micchācārā
paṭivirato hoti. Kāmesu micchācārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ
paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti. Musāvādā
veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi
domanassena pisunāya vācāya5 paṭivirato hoti. Pisunāya vācāya veramaṇīpaccayā ca
dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena pharusāya
vācāya6 paṭivirato hoti. Pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ
paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti.
Samphappalāpā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.-

--------------------------
1.Pisuṇavāco, machasaṃ.Syā 2. Pisuṇāvācāpaccayā. Sīmu. Pisuṇavācā paccayā, machasaṃ
syā. 3. Pharusavāco, machasaṃ syā 4. Pharusāvācāpaccayā, sīmu. Pharusavāpaccayā,
machasaṃ syā 5. Pisuṇāvācā, sīmu. 6. Pharusāvācā, sīmu.

[BJT Page 738] [\x 738/]

Sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti. Anabhijjhāpaccayā ca dukkhaṃ
domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti.
Abyāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi [PTS Page 315] [\q 315/]
dukkhena sahāpi domanassena sammādiṭṭhi hoti. Sammādiṭṭhipaccayā ca dukkhaṃ
domanassaṃ paṭisaṃvedeti. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati.1 Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ
sukhavipākaṃ.

17. Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca
sukhavipākaṃ?

Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti.
Pāṇātipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi
somanassena adinnādānā paṭivirato hoti. Adinnādānā veramaṇīpaccayā ca sukhaṃ
somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena kāmesu micchācārā
paṭivirato hoti. Kāmesu micchācārā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.
Sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti. Musāvādā veramaṇīpaccayā
ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena pisunāya vācāya2
paṭivirato hoti. Pisunāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.
Sahāpi sukhena sahāpi somanassena pharusāya vācāya3 paṭivirato hoti. Pharusāya vācāya
veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi
somanassena samphappalāpā paṭivirato hoti. Samphalāpā veramaṇīpaccayā ca sukhaṃ
somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena anabhijjhālu hoti.
Anabhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃ vedeti. Sahāpi sukhena sahāpi
somanassena abyāpannacitto hoti. Abyāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.
Sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti. Sammādiṭṭhipaccayā ca sukhaṃ
somanassaṃ paṭisaṃvedeti. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca
sukhavipākaṃ.

Imāni kho bhikkhave cattāri dhammasamādānāni.

18. Seyyathāpi bhikkhave tittakālāpu4 visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo
amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tamenaṃ evaṃ vadeyyuṃ: 'ambho purisa, ayaṃ
tittakālāpuvisena saṃsaṭṭho. Sace ākaṃkhasi piva 5. [PTS Page 316] [\q 316/] tassa te
pivato6 ceva nacchādessati vaṇṇenapi gandhenapi rasenapi. -

------------------------
1. Uppajjati. Sī 2. Pisuṇāvāca,sī - katthaci 3. Pharusāvācā, sī katthaci. 4. Tittakālābu,
machasaṃ[PTS] sī.Katthaci. Tittikālābū, syā. 5. Pīpa,sīmu. 6. Pi to, sīmu.

[BJT Page 740] [\x 740/]

Pivitvā1 ca pana maraṇaṃ vā nigacchasi2 maraṇamattaṃ vā dukkhanti. So taṃ
apaṭisaṅkhāya3 piveyya, na paṭinissajjeyya.4 Tassa taṃ pivato ceva nacchādeyya vaṇṇenapi
gandhenapi rasenapi. Pivitvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ 5 ,dhammasamādānaṃ
paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.(1)

19. Seyyathāpi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno,
so ca kho visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo
dukkha paṭikkūlo. Tamenaṃ evaṃ vadeyyuṃ: 'ambho purisa, ayaṃ āpānīyakaṃso6
vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Sace
ākaṅkhasi piva. Tassa te pivato hi kho chādessati vaṇṇenapi gandhenapi rasenapi. Pivitvā
ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhanti. So taṃ apaṭisaṅkhāya piveyya,
na paṭinissajjeyya. Tassa taṃ pivato hi kho chādeyya vaṇṇenapi gandhenapi rasenapi.
Pivitvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Tathūpamāhaṃ
bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ
paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.(2)

20. Seyyathāpi bhikkhave pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, atha puriso āgaccheyya
paṇḍurogī. Tamenaṃ evaṃ vadeyyuṃ: 'ambho purisa, idaṃ pūtimuttaṃ nānābhesajjehi
saṃsaṭṭhaṃ. Sace ākaṅkhasi piva. Tassa te pivato hi kho nacchādessati vaṇṇenapi
gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī'ti. So taṃ paṭisaṅkhāya piveyya na
paṭinissajjeyya. Tassa taṃ pivato hi kho nacchādeyya vaṇṇenapi gandhenapi rasenapi.
Pivitvā ca pana sukhī assa. Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi
yamidaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.(3)

21. Seyyathāpi bhikkhave dadhi ca madhu ca sappi ca7 phāṇitañca ekajjhaṃ saṃsaṭṭhaṃ.
Atha puriso āgaccheyya lohitapakkhandiko. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, [PTS
Page 317] [\q 317/] imaṃ dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṃ saṃsaṭṭhaṃ,
sace ākaṅkhasi piva. Tassa te pivato ceva chādessati vaṇṇenapi gandhenapi rasenapi pivitvā
ca pana sukhī bhavissasīti. So taṃ paṭisaṅkhāya piveyya, na paṭinissajjeyya.4 Tassa taṃ
pivato ceva chādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana sukhī assa.
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ
paccuppannasukhañceva āyatiñca sukhavipākaṃ.(4)

-----------------------
1. Pītvā, sīmu. 2. Niggacchasi, syā. 3. Appaṭisaṅkhāya, machasaṃ syā. 4.Nappaṭinissajjeyya,
sī machasaṃ syā.[PTS. 5.] Yadidaṃ, syā. 6. Āpāniyaka so, syā 7. Dadhiñca madhuñca
sapapiñca,sīmu.

[BJT Page 742] [\x 742/]

22. Seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake
deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsati ca
tapati ca virocati ca, evameva kho bhikkhave yamidaṃ dhammasamādānaṃ
paccuppannasukhañceva āyatiñca sukhavipākaṃ, tadaññe1
puthusamaṇabrāhmaṇaparappavāde abhivihacca bhāsati ca tapati ca virocati cāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahādhammasamādānasutta1 chaṭṭhaṃ.

------------------------
1. Tadaññe ca, sī.Katthaci.

[BJT Page 744] [\x 744/]

1.5.7.

Vīmaṃsakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ajānantena tathāgate
samannesanā kātabbā 'sammāsambuddho vā no vā' iti viññāṇāyāti.

"Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata
bhante bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū
dhāressantīti.".1.

Tena hi bhikkhave suṇātha, sādhukaṃ manasi karotha, [PTS Page 318] [\q 318/]
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

3. Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ajānantena dvīsu dhammesu
tathāgato samannesitabbo: cakkhusotaviññeyyesu dhammesu-

Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā'ti. Tamenaṃ
samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa
saṃvijjantī 'ti.(1)

Yato naṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te
tathāgatassa saṃvijjantīti. Tato naṃ uttariṃ samannesati: ye vītimissā2 cakkhusotaviññeyyā
dhammā, saṃvijjanti vā te tathāgatassa no vā'ti. Tamenaṃ samannesamāno evaṃ jānāti: ye
vītimissā2 cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantīti.(2)

-------------------------
1. Dhārissantīti, machasaṃ, 2. Vetimissā, sī. Katthaci.

[BJT Page 746] [\x 746/]
Yato naṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā, na te
tathāgatassa saṃvijjantīti. Tato naṃ uttariṃ samannesati: ye vodātā cakkhusotaviññeyyā
dhammā, saṃvijjanti vā te tathāgatassa no vāti. Tamenaṃ samannesamāno evaṃ jānāti: ye
vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassāti.(3)

Yato naṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti
te tathāgatassāti. Tato naṃ uttariṃ samannesati: dīgharattaṃ samāpanno ayamāyasmā1 imaṃ
kusalaṃ dhammaṃ, udāhu ittarasamāpannoti. Tamenaṃ samannesamāno evaṃ jānāti:
dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā
ittarasamāpannoti.(4)

Yato naṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ
dhammaṃ, nāyamāyasmā ittarasamāpannoti. Tato naṃ uttariṃ samannesati: ñattajjhāpanno
2 ayamāyasmā bhikkhu yasampatto,3 saṃvijjantassa idhekacce ādīnavāti.

"Na tāva bhikkhave bhikkhuno idhekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno2 hoti
yasampatto3. Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto, athassa
idhekacce ādīnavā saṃvijjanti."

Tamenaṃ samannesamāno evaṃ jānāti. Ñattajjhāpanno2 ayamāyasmā bhikkhu yasampatto,3
nāssa idhekacce ādīnavā saṃvijjantīti,(5)

Yato naṃ samannesamāno evaṃ jānāti: ñattajjhāpanno [PTS Page 319] [\q 319/]
ayamāyasmā bhikkhu yasampatto, nāssa idhekacce ādīnavā saṃvijjantīti tato naṃ uttariṃ
samantesati: abhayūparato ayamāyasmā nāyamāyasmā bhayūparato, vītarāgattā kāme na
sevati khayā rāgassāti. Tamenaṃ samannesamāno evaṃ jānāti: abhayūparato ayamāyasmā,
nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti.(6)

------------------------
1.Ayaṃ ayasmā, sī. 2. Ñātajjhāpanto, syā. 3. Yasappatto,

[BJT Page 748] [\x 748/]

Tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: " ko panāyasmato ākārā ke anvayā
yenāyasmā evaṃ vadeti:1 abhayūparato ayamāyasmā nāyamāyasmā bhayūparato, vītarāgattā
kāme na sevati khayā rāgassā"ti. Sammā byākaramāno2 bhikkhave bhikkhu evaṃ
byākareyya:3 tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto, ye ca tattha
sugatā, ye ca tattha duggatā, ye ca tattha gaṇamanusāsanti, ye ca idhekacce āmisesu
sandissanti, ye ca idhekacce āmisena anupalittā, nāyamāyasmā taṃ tena avajānāti.
Sammukhā kho pana me taṃ bhagavato sutaṃ sammukhā paṭiggahītaṃ: "
abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā
rāgassā"ti.

4. Tatra bhikkhave tathāgatova uttariṃ paṭipucchitabbo:

" Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā"ti.
Byākaramāno bhikkhave tathāgato evaṃ byākareyya: ye saṅkiliṭṭhā cakkhusotaviññeyyā
dhammā na te tathāgatassa saṃvijjantīti.(1)

"Ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā'ti.
Byākaramāno bhikkhave tathāgato evaṃ byākareyya: ye vītimissā cakkhusotaviññeyyā
dhammā na te tathāgatassa saṃvijjantīti.(2)

"Ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā'ti.
Byākaramāno bhikkhave tathāgato evaṃ byākareyya: ye vodātā cakkhusotaviññeyyā
dhammā saṃvijjanti te tathāgatassa etapathohamasmi4 etagocaro, no ca tena tammayoti(3)

-------------------------
1. Vadesi, sīmu, machasaṃ. 2. Vyākaramāno, sī. 3. Vyākareyya, sī 4. Etāpathohamasmi- itipi
pāṭho, aṭṭhakathā.

[BJT Page 750] [\x 750/]

5. Evaṃ vādiṃ kho bhikkhave satthāraṃ arahati sāvako upasaṅkamituṃ dhammasavaṇāya.
Tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā
yathā kho bhikkhave bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ
kaṇhasukkasappaṭibhāgaṃ, tathā tathā so tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ
[PTS Page 320] [\q 320/] dhammesu niṭṭhaṃ gacchati, satthari pasīdati:
sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

6. Tañca bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: ke panāyasmato ākārā ke anvayā
yenāyasmā evaṃ vadeti: sammā sambuddho bhagavā, svākkhāto bhagavatā dhammo,
supaṭipanno saṅgho'ti. Sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: idhāhaṃ
āvuso yena bhagavā tenupasaṅkamiṃ dhammasavaṇāya. Tassa me bhagavā dhammaṃ deseti
uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me āvuso bhagavā
dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathāhaṃ
tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, satthari
pasīdiṃ: sammā sambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno
saṅgho'ti.

7. Yassa kassa ci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi tathāgate saddhā
niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccatī bhikkhave ākāravatī saddhā dassanamūlikā
daḷhā, asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci
vā lokasmiṃ.

Evaṃ kho bhikkhave tathāgate dhammasamannesanā hoti. Evañca pana tathāgato
dhammatāsusamanniṭṭho hotīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Vīmaṃsakasuttaṃ sattamaṃ.

[BJT Page 752] [\x 752/]

1.5.8.

Kosambiyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho
samayena kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ
mukhasattīhi vitudantā viharanti. Te na ceva aññamaññaṃ saññapenti, na ca saññattiṃ
upenti, na ca aññamaññaṃ nijjhāpenti, na ca nijjhattiṃ upenti.

2. Atha kho [PTS Page 321] [\q 321/] aññataro bhikkhu yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so
bhikkhu bhagavantaṃ etadavoca: idha bhante kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā
vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Te na ceva aññamaññaṃ
saññāpenti, na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti, na ca nijjhattiṃ upentīti.

3. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu mama vacanena te
bhikkhū āmantehi 'satthāyasmante āmantetī'ti. Evambhanteti kho so bhikkhu bhagavato
paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: satthā
āyasmante āmantetīti. Evamāvusoti kho te bhikkhū tassa bhikkhuno paṭissutvā yena
bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: saccaṃ kira tumhe bhikkhave
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, te na
ceva aññamaññaṃ saññāpetha, na ca saññattiṃ upetha, te naceva aññamaññaṃ nijjhāpetha,
na ca nijjhattiṃ upethāti. " Evambhante".

4. Taṃ kiṃ maññatha bhikkhave yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā
vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, api nu tumhākaṃ tasmiṃ
samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca, mettaṃ
vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca, mettaṃ manokammaṃ
paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho cāti ' no hetambhante'. Ca ca

[BJT Page 754] [\x 754/]

Iti kira bhikkhave yasmiṃ tumhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ
mukhasattīhi vitudantā viharatha, neva tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ
paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Na mettaṃ vacīkammaṃ
paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Na mettaṃ manokammaṃ
paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Atha kiṃ carahi tumhe moghapurisā
kiṃ jānantā kiṃ passantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ [PTS Page 322]
[\q 322/] mukhasattīhi vitudantā viharatha, te na ceva aññamaññaṃ saññāpetha, na ca
saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha, na ca nijjhattiṃ upetha. Taṃ hi tumhākaṃ
moghapurisā bhavissati dīgharattaṃ ahitāya dukkhāyāti.

5. Atha kho bhagavā bhikkhū āmantesi: chayime bhikkhave dhammā sārāṇīyā piyakaraṇā
garukaraṇā saṅgahāya avivādāya sāmāggiyā ekībhāvāya saṃvattanti. Katame cha?

Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī
ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
sāmaggiyā ekībhāvāya saṃvattati.(1)

Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.(2)

Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.(3)

Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso
pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi
sabrahmacārīhi sādhāraṇa bhogī. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvaya saṃvattati.(4)

[BJT Page 756] [\x 756/]

Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni
akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni,
tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi
dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya
saṃvattati.(5)

Puna ca paraṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā
dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva
raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
sāmaggiyā ekībhāvāya saṃvattati.(6)

Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya
sāmaggiyā ekībhāvaya saṃvattanti.

Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ
saṃghātanikaṃ yadidaṃ yāyaṃ diṭṭhi ariyā niyyātikā niyyāti takkarassa sammā
dukkhakkhayāya. Seyyathāpi bhikkhave kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhakaṃ etaṃ
saṃghātanikaṃ yadidaṃ kūṭaṃ, evameva kho [PTS Page 323] [\q 323/] bhikkhave imesaṃ
channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṃghātanikaṃ yadidaṃ
yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.

6. Kathañca bhikkhave yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā
dukkhakkhayāya?

Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti
paṭisañcikkhati: atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ
pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyanti.

[BJT Page 758] [\x 758/]

"Sace bhikkhave bhikkhu kāmarāga pariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace
bhikkhave bhikkhu byāpādapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave
bhikkhu thīnamiddhapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu
uddhaccakukkuccapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu
vicikicchāpariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu
idhalokacintāya pasuto hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu
paralokacintāya pasuto hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu bhaṇḍanajāto
kalahajāto vivādāpanno aññamaññaṃ1 mukhasattīhi vitudanto viharati, pariyuṭṭhitacittova
hoti."

So evaṃ pajānāti: natthi kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ
pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyaṃ. Suppaṇihitaṃ me
mānasaṃ saccānaṃ bodhāyāti. Idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ
asādhāraṇaṃ puthujjanehi.(1)

7. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: imaṃ nu kho ahaṃ diṭṭhiṃ
āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutinti.
So evaṃ pajānāti: imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi
paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutinti. Idamassa dutiyaṃ ñāṇaṃ adhigataṃ hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(2)

8. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāyāhaṃ diṭṭhiyā
samannāgato, atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā
samannāgatoti. So evaṃ pajānāti: yathārūpāyāhaṃ diṭṭhiyā samannāgato, natthi ito bahiddhā
añño samaṇo vā brāhmaṇo [PTS Page 324] [\q 324/] vā tathārūpāya diṭṭhiyā
samannāgatoti. Idamassa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ
puthujjanehi.(3)

------------------------
1.'Aññamaññaṃ' iti sīmu potthake ūnaṃ.
[BJT Page 760] [\x 760/]

9. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya dhammatāya
diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgatoti.

"Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato?
Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṃ āpattiṃ1
āpajjati yathārūpāya āpattiyā uṭṭhānaṃ2 paññāyati, atha kho khippameva satthari vā
viññūsu vā sabrahmacārīsu deseti vivarati uttānī3 karoti. Desetvā vivaritvā uttānī karitvā4
āyatiṃ saṃvaraṃ āpajjati. Seyyathāpi bhikkhave daharo kumāro mando uttānaseyyako
hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati, evameva kho
bhikkhave dhammatā esā diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṃ āpattiṃ1 āpajjati
yathārūpāya āpattiyā uṭṭhānaṃ2 paññāyati, atha kho naṃ khippameva satthari vā viññūsu vā
sabrahmacārīsu deseti vivarati uttānī3 karoti. Desetvā vivaritvā uttānī karitvā4 āyatiṃ
saṃvaraṃ āpajjati."

So evaṃ pajānāti: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi
tathārūpāya dhammatāya samannāgatoti. Idamassa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ
lokuttaraṃ asādhāraṇaṃ puthujjanehi.(4)

10. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya dhammatāya
diṭṭhisampanno puggalo samannāgato, ahampi tathā rūpāya dhammatāya samannāgatoti.

"Kathaṃ rūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato?
Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni
sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha ussukkaṃ āpanno5 hoti. Atha khvāssa6
tibbāpekkhā7 hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Seyyathāpi
bhikkhave gāvī taruṇavacchā thambañca8 ālumpati9 vacchakañca apavīṇati,10 evameva
kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni
sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni tattha ussukkaṃ āpanno hoti. Atha khvāssa
tibbāpekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya."
So evaṃ pajānāti: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi
tathārūpāya dhammatāya samannāgatoti. Idamassa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ
lokuttaraṃ asādhāraṇaṃ puthujjanehi.(5)

[PTS Page 325] [\q 325/]
--------------------------
1. Tathārūpiāpattiṃ, si kanthaci 2 vuṭṭhānaṃ sī 3. Uttāniṃ, machasaṃ 4. Uttāniṃ katvā,
machasaṃ, uttānī katvā, syā.[PTS] uttāni katvā, sī. 5. Usasukkamāpanno, machasaṃ 6.
Athakhvassa, syā 7. Tibbāpekhā, sī katthaci. 8. Dabbañca, machasaṃ. 9. Āluppati, syā 10.
Apacinati, machasaṃ syā. Apaciṇāti, sī katthaci.

[BJT Page 762] [\x 762/]

11. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya balatāya
diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti.

"Kathaṃ rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato? Balatā esā
bhikkhave diṭṭhisampannassa puggalassa: yaṃ tathāgatappavedite dhammavinaye
desiyamāne aṭṭhikatvā1 manasi katvā sabbacetaso samannāharitvā ohitasoto dhammaṃ
suṇāti."

So evaṃ pajānāti: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi
tathārūpāya balatāya samannāgatoti. Idamassa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ
lokuttaraṃ asādhāraṇaṃ puthujjanehi.(6)

12. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya balatāya
diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti.

"Kathaṃ rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato? Balatā esā
bhikkhave diṭṭhisampannassa puggalassa: yaṃ tathāgatappavedite dhammavinaye
desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ
pāmujjaṃ."

So evaṃ pajānāti: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi
tathārūpāya balatāya samannāgatoti. Idamassa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ
lokuttaraṃ asādhāraṇaṃ puthujjanehi.(7)

Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti
sotāpattiphalasacchikiriyāya. Evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako
sotāpattiphalasamannāgato hotīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
[PTS Page 326] [\q 326/]
Kosambiyasuttaṃ aṭṭhamaṃ.

-------------------------
1. Aṭṭhiṃkatvā, machasaṃ.

[BJT Page 764] [\x 764/]

1.5.9
Brahmanimantanikasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:

2. Ekamidāhaṃ bhikkhave samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle. Tena
kho pana bhikkhave samayena bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ
hoti: idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ. Idaṃ hi
na jāyati na jīyati na cavati na uppajjati. Ito ca panaññaṃ uttariṃ nissaraṇaṃ natthīti. Atha
khvāhaṃ bhikkhave bakassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma
balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya,
evamevaṃ1 ukkaṭṭhāyaṃ subhagavane sālarājamūle antarahito tasmiṃ brahmaloke
pāturahosiṃ.

3. Addasā kho maṃ bhikkhave bako brahmā dūratova āgacchantaṃ. Disvāna maṃ etadavoca:
ehi kho mārisa, sāgataṃ2 mārisa, cirassaṃ kho mārisa imaṃ pariyāyamakāsi yadidaṃ
idhāgamanāya. Idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ
acavanadhammaṃ. Idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati.3 Ito ca
panaññaṃ uttariṃ nissaraṇaṃ natthīti.

4. Evaṃ vutte ahaṃ bhikkhave bakaṃ brahmānaṃ4 etadavocaṃ: avijjāgato vata bho bako
brahmā, avijjāgato vata bho bako brahmā: yatra hi nāma aniccaṃyeva samānaṃ niccanti
vakkhati, addhuvaṃyeva samānaṃ dhuvanti vakkhati, asassataṃyeva samānaṃ sassatanti
vakkhati, akevalaṃyeva samānaṃ kevalanti vakkhati, cavanadhammaṃ yeva samānaṃ
acavanadhammanti vakkhati. Yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca uppajjati
ca, taṃ tathā vakkhati: idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjatīti. Santañca
panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vakkhatīti.

-----------------------
1. Evameva, machasaṃ, syā. Sī,katthaci, 2.Svāgataṃ, machasaṃ, syā. 3. Upapajjati, sī. [PTS.
4.] Bakabrahmānaṃ,sī. 5. Adhuvaṃyeva,syā.

[BJT Page 766] [\x 766/]

5. Atha kho bhikkhave māro pāpimā aññataraṃ brahmapārisajjaṃ anvāvisitvā maṃ
etadavoca: bhikkhu, bhikkhu, metamāsado, metamāsado. Eso hi bhikkhu brahmā
mahābrahmā1 [PTS Page 327] [\q 327/] abhibhū anabhibhūto aññadatthudaso vasavattī
issaro kattā nimmātā seṭṭho sajjitā2 vasī pitā bhūtabhavyānaṃ.3

Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavigarahakā
paṭhavijigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā, vāyagarahakā
vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā,
pajāpatigarahakā pajāpatijigucchakā, brahmagarahakā brahmajigucchakā. Te kāyassa bhedā
pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā
lokasmiṃ paṭhavippasaṃsakā4 paṭhavābhinandino, āpappasaṃsakā5 āpābhinandino,
tejappasaṃsakā tejābhinandino, vāyappasaṃsakā vāyābhinandino, bhūtappasaṃsakā
bhūtābhinandino, devappasaṃsakā devābhinandino, pajāpatippasaṃsakā pajāpatābhinandino,
brahmappasaṃsakā brahmābhinandino. Te kāyassa bhedā pāṇupacchedā paṇīte kāye
patiṭṭhitā.

Tantāhaṃ6 bhikkhu evaṃ vadāmi: iṅgha tvaṃ mārisa yadeva te brahmā āha, tadeva tvaṃ
karohi. Mā tvaṃ brahmuno vacanaṃ upātivattittho. Sace kho tvaṃ bhikkhu brahmuno
vacanaṃ upātivattissasi, seyyathāpi nāma puriso siriṃ āgacchantiṃ daṇḍena
paṭippaṇāmeyya, seyyathāpi vā pana bhikkhu puriso narakappapāte7 papatanto hatthehi ca
pādehi ca paṭhaviṃ virādheyya,8 evaṃ sampadamidaṃ bhikkhu tuyhaṃ bhavissati. Iṅgha
tvaṃ mārisa yadeva te brahmā āha, tadeva tvaṃ karohi. Mā tvaṃ brahmuno vacanaṃ
upātivattittho. Nanu tvaṃ bhikkhu passasi brahmaṃ parisaṃ sannisinnanti. Iti kho maṃ
bhikkhave māro pāpimā brahmaṃ parisaṃ9 upanesi.

6. Evaṃ vutte ahaṃ bhikkhave māraṃ pāpimantaṃ etadavocaṃ: jānāmi kho tāhaṃ10 pāpima.
Mā tvaṃ maññittho na maṃ jānātīti. Māro tvamasi pāpima. Yo ceva pāpima brahmā yā ca
brahmaparisā ye ca brahmapārisajjā sabbeva tava hatthagatā, sabbeva tava vasaṃgatā.11
Tuyhaṃ hi pāpima evaṃ hoti: esopi me assa hatthagato, esopi me assa vasaṃgatoti.11 Ahaṃ
kho pana pāpima neva tava hatthagato, neva tava vasaṃgatoti.

-----------------------
1. Bakabramhā, sī 2. Sañjitā, sī, [PTS.] Syā 3. Bhūtabhabyānaṃ, machasaṃ 4. Paṭhaviṃ
pasaṃsakā,sī 5. Āpapasaṃsakā,sī. 6. Tannyāhaṃ,sī 7. Narakappapātaṃ. Sī. 8. Virāgeyya,
sīmu. 9, Brahmaparisaṃ, machasaṃ, syā. 10. Tyāhaṃ, sī. Katthaci, 11. Vasagatā, sī, [PTS.]
Vasagatoti, sī,[PTS.]

[BJT Page 768] [\x 768/]

7. Evaṃ vutte bhikkhave bako brahmā maṃ etadavoca: " ahaṃ hi mārisa niccaṃyeva samānaṃ
niccanti vadāmi, [PTS Page 328] [\q 328/] dhuvaṃyeva samānaṃ dhuvanti vadāmi,
sassataṃyeva samānaṃ sassatanti vadāmi, kevalaṃyeva samānaṃ kevalanti vadāmi,
acavanadhammaṃyeva samānaṃ acavanadhammanti vadāmi. Yattha ca pana na jāyati na
jīyati na mīyati na cavati na uppajjati1 tadevāhaṃ vadāmi: idaṃ hi na jāyati na jīyati na
mīyati na cavati na uppajjati. Asantañca panaññaṃ uttariṃ nissaraṇaṃ, natthaññaṃ uttariṃ
nissaraṇanti vadāmi. Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ,
yāvatakaṃ tuyhaṃ kasiṇaṃ āyu2 tāvatakaṃ tesaṃ3 tapokammameva ahosi. Te kho evaṃ
jāneyyuṃ: santaṃ vā aññaṃ uttariṃ nissaraṇaṃ atthaññaṃ uttariṃ nissaraṇanti, asantaṃ vā
aññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti. Taṃ tāhaṃ bhikkhu evaṃ vadāmi:
na ceva aññaṃ uttariṃ nissaraṇaṃ dakkhissasi, yāvadeva ca pana kilamathassa vighātassa
bhāgī bhavissasī. Sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi, opasāyiko me bhavissasi
vatthusāyiko yathākāma karaṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu āpaṃ ajjhosissasi,
opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ
bhikkhu tejaṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo
bāhiteyyo. Sace kho tvaṃ bhikkhu vāyaṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko
yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu bhūte ajjhosissasi, opasāyiko me
bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu deve
ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho
tvaṃ bhikkhu pajāpatiṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko
yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu brahmaṃ ajjhosissasi, opasāyiko me
bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo"ti.

8. " Ahampi kho etaṃ bramhe jānāmi: sace paṭhaviṃ ajjhosissāmi, opasāyiko te bhavissāmi
vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace āpaṃ ajjhosissāmi, opasāyiko te
bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace tejaṃ ajjhosissāmi, opasāyiko
te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace vāyaṃ ajjhosissāmi,
opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace bhūte
ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace
deve ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo.
Sace pajāpatiṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo
bāhiteyyo. Sace brahmaṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko
yathākāmakaraṇīyo bāhiteyyo. Api ca te ahaṃ brahme gatiñca pajānāmi jutiñca5 pajānāmi:
evaṃ mahiddhiko bako brahmā, evaṃ mahesakkho bako brahmā"ti.

9. Yathā kathaṃ pana me tvaṃ mārisa gatiñca pajānāsi jutiñca pajānāsi: evaṃ mahiddhiko
bako brahmā, evaṃ mahānubhāvo bako brahmā, evaṃ mahesakkho bako brahmāti?

10. Yāvatā candimasuriyā pariharanti disā bhanti virocanā,
Tāva sahassadhā loko ettha te vattatī6 vaso.
Parovarañca7 jānāsi atho rāgavirāginaṃ,
Itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatinti.

Evaṃ kho te ahaṃ brahme gatiñca8 pajānāmi jutiñca 9 pajānāmi: evaṃ mahiddhiko bako
brahmā, evaṃ mahānubhāvo [PTS Page 329] [\q 329/] bako brahmā, evaṃ mahesakkho
bako brahmāti.

----------------------------
1. Upapajjati, sīmu. [PTS 2.] Āyuṃ, syā 3. Te, syā. 4. Sace pana, syā. 5. Cutiñca, sī, katthaci.
6. Vattate, machasaṃ. 7. Paroparañca, machasaṃ. Sī katthaci 8. Āgatiñca sī katthaci. 9.
Gatiñca, sī.Katthaci.

[BJT Page 770] [\x 770/]

11. Atthi kho brahme aññe tayo kāyā. 1 Taṃ tvaṃ na jānāsi napassasi. Tyāhaṃ jānāmi
passāmi. Atthi kho brahme ābhassarā nāma kāyo yato tvaṃ cuto idhūpapanno. Tassa te
aticiranivāsena sā sati muṭṭhā2. Tena taṃ tvaṃ3 na jānāsi na passasi. Tamahaṃ jānāmi
passāmi. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ. Atha kho
ahameva tayā bhiyyo. Atthi kho brahme subhakiṇṇā4 nāma kāyo yato tvaṃ cuto
idhūpapanno. Tassa te aticiranivāsena sā sati muṭṭhā2. Tena taṃ tvaṃ3 na jānāsi na passasi.
Tamahaṃ jānāmi passāmi.Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto
nīceyyaṃ. Atha kho ahameva tayā bhiyyo. Atthi kho brahme vehapphalā nāma kāyo, taṃ
tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. Evampi kho ahaṃ brahme neva te
samasamamo abhiññāya, kuto nīceyyaṃ atha kho ahameva tayā bhiyyo.

Paṭhaviṃ kho ahaṃ brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavittena 5
ananubhūtaṃ tadabhiññāya paṭhaviṃ nāhosiṃ.6 Paṭhaviyā7 nāhosiṃ, paṭhavito
Nāhosiṃ, paṭhaviṃ meti8 nā hosiṃ, paṭhaviṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te
samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Āpaṃ kho ahaṃ brahme āpato abhiññāya yāvatā āpassa āpattena 5 ananubhūtaṃ
tadabhiññāya āpaṃ nāhosiṃ.6 Āpasmiṃ nāhosiṃ, āpato nāhosiṃ, āpaṃ meti8 nā hosiṃ, āpaṃ
nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha
kho ahameva tayā bhiyyo.

Tejaṃ kho ahaṃ brahme tejato abhiññāya yāvatā tejassa tejattena 5 ananubhūtaṃ
tadabhiññāya tejaṃ nāhosiṃ.6 Tejasmiṃ nāhosiṃ, tejato nāhosiṃ, tejaṃ meti8 nā hosiṃ, tejaṃ
nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha
kho ahameva tayā bhiyyo.

Vāyaṃ kho ahaṃ brahme vāyato abhiññāya yāvatā vāyassa vāyattena 5 ananubhūtaṃ
tadabhiññāya vāyaṃ nāhosiṃ.6 Vāyasmiṃ nāhosiṃ, vāyato nāhosiṃ, vāyaṃ meti8 nā hosiṃ,
vāyaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ,
atha kho ahameva tayā bhiyyo.

Bhūte kho ahaṃ brahme bhūtato abhiññāya yāvatā bhūtānaṃ bhūtattena ananubhūtaṃ
tadabhiññāya bhūtaṃ nāhosiṃ.6 Bhūtesu nāhosiṃ, bhūtato nāhosiṃ, bhūtaṃ meti8 nā hosiṃ,
bhūtaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ,
atha kho ahameva tayā bhiyyo.

Deve kho ahaṃ brahme devato abhiññāya yāvatā devatānaṃ devattena 5 ananubhūtaṃ
tadabhiññāya deve nāhosiṃ.6 Devesu nāhosiṃ, devato
Nāhosiṃ, deve meti8 nā hosiṃ, deve nābhivadiṃ. Evampi kho ahaṃ brahme neva te
samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Pajāpatiṃ kho ahaṃ brahme pajāpatito abhiññāya yāvatā pajāpatissa pajāpatittena 5
ananubhūtaṃ tadabhiññāya pajāpatiṃ nāhosiṃ.6 Pajāpatismiṃ nāhosiṃ, pajāpatito nāhosiṃ,
pajāpatiṃ meti8 nā hosiṃ, pajāpatiṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te
samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Brahmaṃ kho ahaṃ brahme brahmato abhiññāya yāvatā brahmassa brahmattena
ananubhūtaṃ tadabhiññāya brahmaṃ nāhosiṃ.6 Brahmasmiṃ nāhosiṃ, brahmato nāhosiṃ,
brahmaṃ meti nā hosiṃ, brahmaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo
abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Ābhassare kho ahaṃ brahme ābhassarato abhiññāya yāvatā ābhassarānaṃ ābhassarattena 5
ananubhūtaṃ tadabhiññāya ābhassaraṃ nāhosiṃ. Ābhassarasmiṃ nāhosiṃ, ābhassarato
nāhosiṃ, ābhassaraṃ meti8 nā hosiṃ, ābhassaraṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva
te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Subhakiṇṇe9 kho ahaṃ brahme subhakiṇṇato abhiññāya yāvatā subhakiṇṇanānaṃ
subhakiṇṇattena ananubhūtaṃ tadabhiññāya subhakiṇṇe nāhosiṃ. Subhakiṇṇesu nāhosiṃ,
subhakiṇṇato nāhosiṃ, subhakiṇṇe meti nāhosiṃ, subhakiṇṇe nābhivadiṃ. Evampi kho
ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Vehapphale kho ahaṃ brahme vehapphalato abhiññāya yāvatā vehapphalānaṃ
vehapphalattena 5 ananubhūtaṃ tadabhiññāya vehapphale nāhosiṃ. Vehapphalesu nāhosiṃ,
vehapphalato nāhosiṃ, vehapphale meti8 nā hosiṃ, vehapphale nābhivadiṃ. Evampi kho
ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Abhibhuṃ kho ahaṃ brahme abhibhuto abhiññāya yāvatā abhibhussa abhibhuttena 5
ananubhūtaṃ tadabhiññāya abhibhuṃ nāhosiṃ.6 Abhibhusmiṃ nāhosiṃ, abhibhuto nāhosiṃ,
abhibhuṃ meti nā hosiṃ, abhibhuṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo
abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Sabbaṃ kho ahaṃ brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ
tadabhiññāya sabbaṃ nāhosiṃ.6 Sabbasmiṃ nāhosiṃ, sabbato nāhosiṃ, sabbaṃ meti nā hosiṃ,
sabbaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ,
atha kho ahameva tayā bhiyyo.

12. "Sace kho mārisa11 sabbassa sabbattena ananubhūtaṃ12, māheva te rittakameva ahosi,
tucchakameva ahosi."13.

Viññāṇaṃ anidassanaṃ anantaṃ sabbato pabhaṃ. Taṃ paṭhaviyā14 paṭhavittena
ananubhūtaṃ, āpassa āpattena ananubhūtaṃ, tejassa tejattena ananubhūtaṃ, vāyassa vāyattena
ananubhūtaṃ, bhūtānaṃ bhūtattena ananubhūtaṃ, devānaṃ devattena ananubhūtaṃ,
pajāpatissa pajāpatittena ananubhūtaṃ, brahmassa15 brahmattena ananubhūtaṃ,
ābhassarānaṃ ābhassarattena ananubhūtaṃ, subhakiṇṇānaṃ16 subhakiṇṇattena17
ananubhūtaṃ, vehapphalānaṃ vehapphalattena [PTS Page 330] [\q 330/] ananubhūtaṃ,
abhibhussa abhibhuttena ananubhūtaṃ, sabbassa sabbattena ananubhūtaṃ."

--------------------------
1. Añño kāyo, machasaṃ 2. Pamuṭṭhā, syā 3. Tena tvaṃ, sī. Katthaci. 4. Subhakiṇho nāma
kāyo, vehapphalo nāma kāyo, abhibhū nāma kāyo, machasaṃ. Subhakiṇhā nāma kāyo
vehapphalā nāma kāyo, syā. 5. Pathavattena, machasaṃ 6. Na pahosiṃ machasaṃ.
Nāhosi[PTS. 7.] Paṭhavi, syā.[PTS. 8.] Paṭhavī meti syā. [PTS. 9.] Subhakiṇhe, machasaṃ,
syā. Sī.Katthaci. 10. Evaṃ kho, syā. Evaṃ ahaṃ sī, katthaci. 11. Te mārisa, syā. [PTS]
sī.Katthaci. 12.Ananubhūtaṃ tadabhiññāya, machasaṃ. Syā. 13. Ahosīti, machasaṃ. Syā. 14.
Paṭhaviyā, syā. 15. Brahmānaṃ, sīmu. Machasaṃ. 16. Subhakiṇhānaṃ, machasaṃ. Syā. 17.
Subhakiṇhattena,machasaṃ.Syā.

[BJT Page 772] [\x 772/]

14. " Handa ca hi1 te mārisa antaradhāyāmi"ti. Handa ca hi me tvaṃ brahme antaradhāyassu
sace visahasīti. Atha kho bhikkhave bako brahmā " antaradhāyissāmi samaṇassa gotamassa,
antaradhāyissāmi samaṇassa gotamassā"ti nevassu me sakkoti antaradhāyituṃ.

15. Evaṃ vutte ahaṃ bhikkhave bakaṃ brahmānaṃ etadavocaṃ: handa ca hi te brahme
antaradhāyāmīti. "Handa ca hi me tvaṃ mārisa antaradhāyassu sace visahasī"ti.Atha
khvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ2 ettāvatā bramhā ca
brahmaparisā ca brahmapārisajjā ca saddañca me sossanti3. Na ca maṃ dakkhintīti4
antarahito imaṃ gāthaṃ abhāsi1:

"Bhavevāhaṃ5 bhayaṃ disvā bhavañca vibhavesinaṃ,
Bhavaṃ nābhivadiṃ kiñci6 nandiñca na upādiyinti."

16. Atha kho bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhutacittā
jātā ahesuṃ: acchariyaṃ vata bho, abbhutaṃ vata bho, samaṇassa gotamassa mahiddhikatā
mahānubhāvatā. Na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā
evaṃ mahiddhiko evaṃ mahānubhāvo yathāyaṃ7 samaṇo gotamo sakyaputto sakyakulā8
pabbajito. Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya9 samūlaṃ bhavaṃ
udabbahīti.

17. Atha kho bhikkhave māro pāpimā aññataraṃ brahmapārisajjaṃ anvāvisitvā maṃ
etadavoca: " sace kho tvaṃ mārisa evaṃ jānāsi, sace tvaṃ evamanubuddho, mā sāvake
upanesi mā pabbajite. Mā sāvakānaṃ dhammaṃ desesi mā pabbajitānaṃ. Mā sāvakesu
gedhimakāsi mā pabbajitesu. Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ
arahanto sammāsambuddhā paṭijānamānā. Te sāvake upanesuṃ pabbajite. Sāvakānaṃ
dhammaṃ desesuṃ pabbajitānaṃ.-

--------------------------
1. Handa carahi, machasaṃ, sī.Katthaci 2. Abhisaṅkharosi, syā. 3. Suyyanti, syā. 4.
Dakkhantīti, machasaṃ syā. 5. Bhave cāhaṃ, sī.Katthaci. 6. Kañci, [PTS] sī katthaci. 7.
Yathācāya, syā.9 Gotamo sakyakulā, syā. 9.Bhavasamuditāya.Sīmu.

[BJT Page 774] [\x 774/]

Sāvakesu gedhimakaṃsu pabbajitesu. Te sāvake1 upanetvā pabbajite, sāvakānaṃ dhammaṃ
desetvā pabbajitānaṃ, sāvakesu gedhikatacittā2 pabbajitesu, kāyassa bhedā pāṇupacchedā
hīne kāye patiṭṭhitā. Ahesuṃ pana3 bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ
arahanto sammā [PTS Page 331] [\q 331/] sambuddhā paṭijānamānā. Te na sāvake
upanesuṃ na pabbajite, na sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ, na sāvakesu
gedhimakaṃsu na pabbajitesu. Te na sāvake upanetvā na pabbajite, na sāvakānaṃ dhammaṃ
desetvā na pabbajitānaṃ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā
pāṇupacchedā paṇīte kāye patiṭṭhitā. Tantāhaṃ bhikkhu evaṃ vadāmi: iṅgha tvaṃ mārisa
appossukko diṭṭhadhammasukhavihāramanuyutto viharassu. Anakkhātaṃ4 kusalaṃ hi
mārisa, mā paraṃ ovadāhī"ti.

18. Evaṃ vutte ahaṃ bhikkhave māraṃ pāpimantaṃ etadavocaṃ: jānāmi kho tāhaṃ pāpima,
mā tvaṃ maññittho'na maṃ jānātī' ti. Māro tvamasi pāpima. Na maṃ tvaṃ pāpima
hitānukampī evaṃ vadesi. Ahitānukampī maṃ tvaṃ pāpima evaṃ vadesi. Tuyhaṃ hi pāpima
evaṃ hoti: yesaṃ samaṇo gotamo dhammaṃ desissati5 te me visayaṃ upātivattissantitī.
Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā 'sammāsambuddhamhā'ti
paṭijāniṃsu. Ahaṃ kho pana pāpima sammāsambuddhova samāno 'sammāsambuddhomhī'ti
paṭijānāmi. Desentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova. Adesentopi hi
pāpima tathāgato sāvakānaṃ dhammaṃ tādisova. Upanentopi hi pāpima tathāgato sāvake
tādisova. Anupanentopi hi pāpima tathāgato sāvake tādisova. Taṃ kise hetu? Tathāgatassa
pāpima ye āsavā saṅkilesikā ponobhavikā6 sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, te
pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā7 āyatiṃ anuppādadhammā. Seyyathāpi
pāpima tālo matthakacchinno abhabbo puna virūḷhiyā, evameva kho pāpima tathāgatassa ye
āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, te pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammāti.

19. Iti hidaṃ mārassa ca anālapanatāya, brahmuno ca abhinimantanatāya tasmā imassa
veyyākaraṇassa brahmanimantanikanteva adhivacananti.
[PTS Page 332] [\q 332/]

Brahmanimantanikasuttaṃ navamaṃ.

------------------------
1. Sāvake, syā. 2. Gedhitacittā, machasaṃ. 3. Ye pana machasaṃ, kho pana syā. 4.
Anakkhānaṃ, aṭṭhakathā.5. Desessati, machasaṃ. Syā. 6. Ponobbhavikā, machasaṃ, syā. 7.
Anabhāvaṃ, katā machasaṃ,syā.

[BJT Page 776] [\x 776/]

1.5.10

Māratajjaniyasuttaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahāmoggallāno1 bhaggesu viharati
suṃsumāragire2 bhesakalāvane migadāye. Tena kho pana samayena āyasmā
mahāmoggallāno abbhokāse caṅkamati.

2. Tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti
koṭṭhamanupaviṭṭho. Atha kho āyasmato mahāmoggallānassa etadahosi: kinnu kho me
kucchi garugaru3 viya māsācitaṃ maññeti. Atha kho āyasmā mahāmoggallāno caṅkamā
orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā mahāmoggallāno
paccattaṃ4 yoniso manasākāsi5.

3. Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ kucchigataṃ
koṭṭhamanupaviṭṭhaṃ. Disvāna māraṃ pāpimantaṃ etadavoca: nikkhama pāpima, mā
tathāgataṃ vihesesi6 mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.

4. Atha kho mārassa pāpimato etadahosi: " ajānameva kho maṃ ayaṃ samaṇo7 apassaṃ
evamāhaṃ: 'nikkhama pāpima, nikkhama pāpima, mā tathāgataṃ vihesesi mā
tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā'ti. Yopissa so satthā, sopi maṃ
neva khippaṃ jāneyya, kuto pana8 maṃ ayaṃ sāvako jānissatī"ti.

5. Atha kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ etadavoca: "etasmiṃ9 kho tāhaṃ10
pāpima jānāmi mā tvaṃ maññittho: na maṃ jānātīti. Māro tvamasi pāpima. Tuyhaṃ11 hi
pāpima evaṃ hoti: ' ajānameva kho maṃ 12 ayaṃ samaṇo apassaṃ evamāha: nikkhama
pāpima, nikkhama pāpima, mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi
dīgharattaṃ ahitāya dukkhāyā'ti. Yopissa so satthā sopi maṃ neva khippaṃ jāneyya, kuto
pana maṃ ayaṃ sāvako jānissatī"ti.

-------------------------
1. Bhagavā, syā. 2. Susumārahire, machasaṃ. Suṃsumāgire, syā. 3. Garugaro viya, machasaṃ,
garugarutaro viya, syā. 4. Māraṃ pāpimantaṃ paccattaṃ, syā. 5. Manasikāsi, sī. 6. Viheṭhasi,
sī.Katthaci. 7 Ayaṃ. Syā. 8. Kuto ca pana,syā. 9. Evampi kho, machasaṃ.[PTS] syā. 10.
Tyāhaṃ,sī 11.Tassa, sī 12. Ajānameva maṃ,syā.

[BJT Page 778] [\x 778/]

6. Atha kho mārassa pāpimato etadahosi: jānameva kho maṃ ayaṃ samaṇo passaṃ evamāha:
nikkhama pāpima, nikkhama pāpima, mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te
ahosi dīgharattaṃ ahitāya dukkhāyāti. Atha kho māro pāpimā [PTS Page 333] [\q 333/]
āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.

7. Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ. Disvāna
māraṃ pāpimantaṃ etadavoca: etthapi1 kho tāhaṃ, pāpima passāmi. Mā tvaṃ maññattho: na
maṃ passatīti. Eso tvaṃ pāpima paccaggaḷe ṭhito.

8. Bhūtapubbāhaṃ pāpima dūsī nāma māro ahosiṃ. Tassa me kāḷī nāma bhaginī tassā2 tvaṃ
putto. So me tvaṃ bhāgineyyo hosi.3 Tena kho pana pāpima samayena4 kakusandho5
bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa6 kho pana pāpima
bhagavato arahato sammāsambuddhassa vidhura- sañjīva nāma sāvakayugaṃ7 ahosi aggaṃ
bhaddayugaṃ. Yāvatā kho pana pāpima kakusandhassa bhagavato arahato
sammāsambuddhassa sāvakā, nāssudha koci8 āyasmatā vidhurena samasamo hoti yadidaṃ
dhammadesanāya. Iminā kho etaṃ pāpima pariyāyena āyasmato vidhurassa vidhuro
vidhurotveva 10 samaññā udapādi.

Āyasmā pana pāpima sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi
appakasireneva saññāvedayitanirodhaṃ samāpajjati. Bhūtapubbaṃ pāpima āyasmā sañjīvo
aññatarasmiṃ rukkhamūle saññā vedayitanirodhaṃ samāpanno nisinno hoti addasaṃsu11
kho pāpima gopālakā pasupālakā kassakā12 pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ
rukkhamūle saññāvedayitanirodhaṃ samāpajjitvā13 nisinnaṃ. Disvāna nesaṃ etadahosi:
acchariyaṃ vata bho. Abbhutaṃ vata bho, ayaṃ samaṇo nisinnakova14 kālakato15, handa
naṃ16 dahāmāti atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañca
kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā
pakkamiṃsu. Atha kho pāpima āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā
vuṭṭhahitvā cīvarāni 17 papphoṭetvā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ 18 ādāya
gāmaṃ piṇḍāya pāvisi. Addasaṃsu kho te pāpima gopālakā pasupālakā kassakā pathāvino
āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ. Disvāna nesaṃ etadahosi: acchariyaṃ vata bho,
abbhutaṃ vata bho. Ayaṃ samaṇo nisinnakova kālakato svāyaṃ patisañjīvitoti. 19 [PTS Page
334] [\q 334/] iminā kho etaṃ20 pāpima pariyāyena āyasmato sañjīvassa sañjīvo21
sañjīvotveva samaññā udapādi.

-----------------------
1. Etthāpi, machasaṃ, syā. 2. Tassā bhaginiyā, syā. 3. Ahosi, machasaṃ, syā, hosīti sī. 4. Tena
samayena pāpima, sī, tena kho pana samayena, syā. 5. Kakusando,syā. 6. Kakusandassa,
syā. 7. Mahāsāvakayugaṃ, syā. 8. Tesu na ca koci, machasaṃ. 9. Evaṃ, machasaṃ 10.
Vidhuroteva samaññā, machasaṃ, vidhuro vidhuroteva,[PTS 11.] Addasāsuṃ,sī. 12.
Kasakā,syā. 13. Samāpannaṃ, machasaṃ, syā. [PTS 14.] Nisinnako, syā. 15. Kālaṅkato,
machasaṃ, 16. Handahi naṃ,sī. 17. Tāni cīvarāni, sī 18. Pattacīvaramādāya, machasaṃ. Syā.
19. Paṭisaññiṭhitoti, syā. 20. Evaṃ,sī 21. Sañjīvoteva samaññā, machasaṃ,
sañjīvosañjīvoteva,[PTS.]

[BJT Page 780] [\x 780/]

9. Atha kho pāpima dūsissa mārassa1 etadahosi: imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ
kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā. Yannūnāhaṃ brāhmaṇagahapatike
anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha
rosetha vihesetha. Appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ
rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ2 dūsī māro labhetha
otāranti. Atha kho te pāpima dūsī māro brāhmaṇa gahapatike anvāvisi: etha tumhe,
bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appevanāma
tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā
cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāranti.

10. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā3 dūsinā mārena bhikkhū sīlavante
kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: "ime pana muṇḍakā samaṇakā
ibbhā kiṇhā4 bandhupādāpaccā 'jhāyinosmā jhāyinosmā'ti pattakkhandhā adhomukhā
madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma ulūko
rukkhasākhāya5 mūsikaṃ magayamāno6 jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime
muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā 'jhāyinosmā jhāyinosmā'ti
pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
Seyyathāpi nāma kotthu7 nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati
apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā 'jhāyinosmā
jhāyinosmā'ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti
apajjhāyanti. Seyyathāpi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ magayamāno jhāyati
pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā
bandhupādāpacca 'jhāyinosmā jhāyinosmā'ti pattakkhandhā adhomukhā madhurakajātā
jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma gadrabho vahacchinno
sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā
samaṇakā ibbhā kiṇhā bandhupādāpaccā 'jhāyinosmā, jhāyinosmā'ti pattakkhandhā
adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī"ti.

Ye kho pana pāpima tena samayena manussā kālaṃ karonti, yebhuyyena kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
[PTS Page 335] [\q 335/]

-----------------------
1. Dūsimārassa, sī. 2. Yathā naṃ, sī, syā.[PTS 3.] Anvāvisiṭṭhā, machasaṃ, syā. 4 Kaṇhā, syā.
Kiṇṇā, sī, katthaci, 5. Rukkhasākhāyaṃ, machasaṃ, syā. [PTS 6.] Maggayamāno, machasaṃ,
syā. 7. Koṭṭho, syā.

[BJT Page 782] [\x 782/]

11. Atha kho pāpima kakusandho1 bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi:
anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena: 'etha tumhe, bhikkhū,
sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appevanāma tumhehi
akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa
aññathattaṃ yathā taṃ 2 dūsī māro labhetha otāranti etha tumhe bhikkhave mettāsahagatena
cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ3 iti
uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha.
Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharatha. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā
tatiyaṃ tathā catutthiṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā
tatiyaṃ tathā catutthiṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā viharathāti.

12. Atha kho te pāpima bhikkhū kakusandhena5 bhagavatā arahatā sammā sambuddhena
evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi
mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena
cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu.
Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
vihariṃsu. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā
tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
vihariṃsu. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā
tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā vihariṃsu.

13. Atha kho pāpima dūsissa mārassa etadahosi: "evampi kho ahaṃ karonto imesaṃ
bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā. Yannūnāhaṃ
brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe, bhikkhū sīlavante kalyāṇadhamme
sakkarotha garukarotha mānetha [PTS Page 336] [\q 336/] pūjetha appevanāma tumhehi
sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa
aññattaṃ yathā taṃ dūsī māro labhetha otāranti.

-----------------------
1. Kakusando, syā. 2. Yathā naṃ, sī, syā. [PTS 3.] Catutthaṃ, machasaṃ, syā. 4. Karuṇā
sahagatena cetasā -pemuditāsahagatena, cetasā -pe- machasaṃ, 5. Kakusandena, syā.

[BJT Page 784] [\x 784/]

14. Atha kho te pāpima, dūsīmāro brāhmaṇagahapatike anvāvisi: etha tumhe, bhikkhū
sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha. Appevanāma tumhehi
sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa
aññathattaṃ yathā taṃ1 dūsī māro labhetha otāranti. Atha kho te pāpima
brāhmaṇagahapatikā anvāviṭṭhā2 dūsinā mārena bhikkhū sīlavante kalyāṇadhamme
sakkaronti garukaronti mānenti pūjenti.

Ye kho pana pāpima tena samayena manussā kālaṃ karonti, yebhuyyena kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

15. Atha kho pāpima, kakusandho3 bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi:
anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena " etha tumhe, bhikkhū
sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha. Appevanāma tumhehi
sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa
aññathattaṃ yathā taṃ1 dūsī māro labhetha otāranti. " Etha tumhe bhikkhave,
asubhānupassī4 kāye viharatha. Āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino,5
sabbasaṅkhāresu aniccānupassinoti.

16. Atha kho te pāpima, bhikkhū kakusandhena6 bhagavatā arahatā sammāsambuddhena
evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi
asubhānupassī4 kāye vihariṃsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino5
sabbasaṃkhāresu aniccānupassino.

17. Atha kho pāpima, kakusandho bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya āyasmatā vidhurena pacchā samaṇena gāmaṃ piṇḍāya pāvisi.
Atha kho pāpima dūsī māro aññataraṃ kumāraṃ7 anvāvisitvā sakkharaṃ gahetvā āyasmato
vidhurassa sīse pahāraṃ adāsi.8 Sisaṃ9 vobhindi. Atha kho pāpima āyasmā vidhuro
bhinnena sīsena lohitena galantena kakusandhaṃyeva10 [PTS Page 337] [\q 337/]
bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi. Atha kho pāpima
kakusandho11 bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi: na cāyaṃ12 dūsī
māro mattamaññāsīti. Sahāpalokanāya 13 ca pana pāpima dūsī māro tamhā ca 14 ṭhānā
cavi. Mahānirayañca upapajjī.

-----------------------
1. Yathā naṃ,sī.Syā.[PTS. 2.] Anvāvisiṭṭhā, machasaṃ, syā 3.Kakusano, syā. 4.
Asubhānupassino, machasaṃ, 5. Anabhiratisaññino, machasaṃ. 6 Kakusandena, syā. 7.
Kumārakaṃ, machasaṃ, syā 8. Pahāramadāsi, machasaṃ, syā. 9. Sīsaṃ te bhindissāmīti,
katthaci. 10. Kakusandaṃ yeva, syā. 11. Kakasando,syā. 12.Nacāyaṃ,[PTS]syā.A. 13.
Nāgāpalokanāya, sī - sabhāpalokanā, a. 14. Tamhāva, sī.

[BJT Page 786] [\x 786/]

18. Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko itipi,
saṅkusamāhato itipi, paccattavedaniyo itipi. Atha kho maṃ1 pāpima nirayapālā
upasaṅkamitvā etadavocuṃ: yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha
naṃ ājāneyyāsi2 'vassasahassaṃ me niraye paccamānassā'ti. So kho ahaṃ pāpima bahūni
vassāni3 bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ.
Dasavassasahassāni4 tasseva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ5
vediyamāno. Tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathāpi manussassa. Evarūpaṃ
sīsaṃ hoti seyyathāpi macchassa.-

1. Kīdiso nirayo āsi yattha dūsī apaccatha.
Vidhuraṃ sāvakamāsajja kakusandhañca6 brāhmaṇaṃ:

2. Sataṃ āsi ayosaṅku sabbe paccattavedanā,
Īdiso nirayo āsi yattha dūsī apaccatha,
Vidhuraṃ sāvakamāsajja kakundhañca brāhmaṇaṃ.

3. Yo etamabhijānāti7 bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

4. Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino,8
Veluriyavaṇṇā rucirā accimanto pabhassarā,
Accharā tattha naccanti puthu nānattavaṇṇiyo.

5. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

6. Yo ve buddhena cudito bhikkhusaṅghassa pekkhato,
Migāramātupāsādaṃ pādaṅguṭṭhena kampayī.

7. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

8. Yo vejayantaṃ pāsādaṃ9 pādaṅguṭṭhena kampayī,
Iddhibalenupatthaddho10 saṃvejesi ca devatā.
[PTS Page 338] [\q 338/]
9. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

10. Yo vejayante11 pāsāde sakkaṃ so paripucchati,
Api āvuso12 jānāsi taṇhakkhayavimuttiyo
Tassa sakko viyākāsi13 pañhaṃ puṭṭho yathātathaṃ.14

11. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

------------------------
1. Atha naṃ tvaṃ, syā 2. Atha naṃ tvaṃ jāneyyāsi, machasaṃ. 3. Bahunivassasatāni, sī. 4.
Dasasahassāni, syā. 5. Vuṭṭhānavedanaṃ, syā 6. Kakusandañca, syā. 7. So etamabhijānāmi,
sī.
8. Kappaṭṭhāyino, syā, sī.Katthaci. 9. Vejayantapāsādaṃ, syā.
10. Iddhibalena patthaddho, syā. 11. Vejayantapāsāde, machasaṃ, syā. 12. Api vāsava,
machasaṃ, 13. Vyākāsi, sī 14. Yathākathaṃ, syā.

[BJT Page 788] [\x 788/]

12. Yo brahmānaṃ1 paripucchati2 sudhammāyaṃ3 abhito sabhaṃ
'Ajjāpi te āvuso4 diṭṭhi yā te diṭṭhi pure ahū,
Passasi5 vītivattantaṃ brahmaloke pabhassaraṃ'.

13. Tassa brahmā viyākāsi anupubbaṃ yathātathaṃ,
'Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu.

14. Passāmi vītivattantaṃ brahmaloke pabhassaraṃ,
Sohaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassato.'

15. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

16. Yo mahāneruno kūṭaṃ vimokhena6 aphassayi,
Vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā.

17. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

18. Na ve aggi veṭhayati 7 ahaṃ bālaṃ ḍahāmitī, 8
Bālova9 jalitaṃ aggiṃ āsajjana sa ḍayhati.10

19. Evameva tuvaṃ māra āsajjana11 tathāgataṃ,
Sayaṃ ḍahissasi attānaṃ bālo aggiṃva samphusaṃ.

20. Apuññaṃ pasavī māro āsajjana12 tathāgataṃ,
Kinnu maññasi pāpima na me pāpaṃ vipaccati.

21. Karoto cīyati13 pāpaṃ cirarattāya kandati,14
Māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu.

22. Iti māraṃ atajjesi15 bhikkhu bhesakalāvane,
Tato so dummano yakkho tatthevantaradhāyathāti.
[PTS Page 339] [\q 339/]
Māratajjaniyasuttaṃ dasamaṃ.

Cūḷayamakavaggo pañcamo.

1. Brahmaṃ, machasaṃ,
2. Paripucchi, sī
3. Sudhammāya, sī. Sudhammāyābhito, machasaṃ,
4. Ajjāpi tyāvuso, machasaṃ.
5. Passa.Mī,sī
6. Vimokkhena, machasaṃ, syā. [PTS] ,sī.
7. Cetayati, machasaṃ, syā, [PTS,].
8. Dahāmīti, [PTS] sī.
9. Bālo ca, machasaṃ, syā.[PTS]
10. Āsajja naṃ sa ḍayhati, sīmu.Machasaṃ
11. Āsajjanaṃ, sīmu. Machasaṃ.
12. Āsajja naṃ, sīmu. Machasaṃ,
13. Ca yati, sī.
14. Dantaka,sī sīmu. Machasaṃ
15. Tajjesi, sīmu.

[BJT Page 790] [\x 790/]

Tassa vaggassa uddānaṃ:

Sāleyyaverañja duve ca vedā cūḷa1mahādhammasamādanaṃ ca,
Vīmaṃsakosambiyatho ca brahmā dūsī ca māro pañcamo ca vaggo.

Mūlapaṇṇāsakaṃ niṭṭhitaṃ.

-------------------------

" Bahūni deva vatthūti puna verañjiyā bahudeva kathā aparo visākho ca sālapadāvana
dhammañca nāmo vīmaṃsana kālagomakañca dūsite puthāroṭhāpitā jināssantāti"*

* Sīhaḷatālapaṇṇamayapotthakesu ayameva pāṭho dissate.

" Sāleyya verañja vedassa cūḷamahā dhammasamādānaṃ,
Vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo". Syā.

( Bahuni deva sāleyyavatthu puna 1 verañjiyā,
Bahu devakathā aparā visākho sālapādapo

Dhammañca nāmaṃ vīmaṃsakalahā nimantaṃ dūsiko,
Puna thero ca ṭhapito paṇṇāsañcāttataṃ gatanti.) Sīmu.

1. Vatthunatha, sīmu.Katthaci.

( Sāleyya verañjaduve ca tuṭṭhi cūḷa mahādhammasamādānañca,
Vīmaṃsakā kosambi ca brāhmaṇo dūsī ca māro dasamo ca vaggo

Mūlapariyāyo ceva sīhanādo ca uttamo,
Kakaco ceva gosiṅgo sāleyyo ca ime pañca) machasaṃ


[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Page 339] [\q 339/]
[BJT Page 002] [\x 2/]
Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako

1. Gahapati vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.1.1.

Kandaraka suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre
mahatā bhikkhusaṅghena saddhiṃ. Atha kho pesso ca hatthārohaputto kandarako ca
paribbājako yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā pesso hatthārohaputto
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Kandarako pana paribbājako bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ1 vītisāretvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhūsaṅghaṃ
anuviloketvā bhagavantaṃ etadavoca: acchariyaṃ bho gotama, abbhutaṃ bho gotama,
yāvañcidaṃ bhotā gotamena sammā bhikkhusaṅgho paṭipādito: yepi te bho gotama ahesuṃ
atītamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto etaparamaṃyeva sammā
bhikkhusaṅghaṃ paṭipādesuṃ seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho
paṭipādito. Yepi te bho gotama bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā,
tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathāpi etarahi
bhotā gotamena sammā bhikkhusaṅgho paṭipāditoti.
Evametaṃ kandaraka, evametaṃ kandaraka, yepi te kandaraka ahesuṃ atītamaddhānaṃ
arahanto sammāsambuddhā, tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ
paṭipādesuṃ seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito. Yepi te kandaraka
bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto
etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathāpi etarahi mayā sammā
bhikkhusaṅgho paṭipādito.

--------------------------
1. Sāraṇīyaṃ - machasaṃ,

[BJT Page 004] [\x 4/]
Santi hi kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto
katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā
vimuttā. Santi pana1 kandaraka bhikkhū imasmiṃ bhikkhūsaṅghe sekhā2 santatasīlā
santatavuttino nipakā nipakavuttino. Te catusu satipaṭṭhānesu sūpaṭṭhitacittā3 viharanti,
katamesu catusu: idha kandaraka [PTS Page 340] [\q 340/] bhikkhū kāye kāyānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,citte cittānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa'nti.

Evaṃ vutte pesso hatthārohaputto bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ
bhante, yāva supaññattācime bhante bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā
sokapariddavānaṃ4 samatikkamāya dukkhadomanassānaṃ atthaṅgamāya5 ñāyassa
adhigamāya nibbānassa sacchikiriyāya. Mayampi hi bhante gihī odātavasanā kālena kālaṃ
imesu catusu satipaṭṭhānesu sūpaṭṭhitacittā3 viharāma, idha mayaṃ bhante kāye
kāyānupassino viharāma, ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ,
vedanāsu vedanānupassino viharāma ātāpino sampajānā satimanto vineyya loke
abhijjhādomanassaṃ, citte cittānupassino viharāma ātāpino sampajānā satimanto vineyya
loke abhijjhādomanassaṃ, dhammesu dhammānupassino viharāma ātāpino sampajānā
satimanto vineyya loke abhijjhādomanassaṃ.

Acchariyaṃ bhante, abbhutaṃ bhante, yāvañcidaṃ bhante bhagavā evaṃ manussagahane
evaṃmanussakasaṭe evaṃmanussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanaṃ
hetaṃ bhante yadidaṃ manussā, uttānakaṃ hetaṃ bhante yadidaṃ pasavo. Ahaṃ hi bhante
pahomi hatthidammaṃ sāretuṃ yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni
sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. Amhākaṃ pana bhante dāsāti vā
pessāti vā kammakarāti vā aññathā va kāyena samudācaranti, aññathā va vācāya6
samudācaranti, aññathā va nesaṃ cittaṃ hoti. Acchariyaṃ bhante, abbhutaṃ bhante,
yāvañcidaṃ bhante bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ
manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanaṃ hetaṃ bhante yadidaṃ
manussā, uttānakaṃ7 hetaṃ bhante yadidaṃ pasavo ti.

-------------------------
1.Santi hi-machasaṃ, 2. Sekkhā-machasaṃ, 3. Suppatiṭṭhita cittā-machasaṃ. Supatiṭṭhita...
Syā. 4. Soka paridevānaṃ-machasaṃ, syā, 5. Atthagamāya-[PTS 6.] Aññathā va
vācāya-aññathā va nesaṃ-[PTS 7]uttānakañhetaṃ9 machasaṃ.

[BJT Page 006] [\x 6/]
Evametaṃ pessa, evametaṃ pessa, [PTS Page 341] [\q 341/] gahanaṃ hetaṃ pessa
yadidaṃ manussā, uttānakaṃ hetaṃ pessa yadidaṃ pasavo. Cattārome pessa puggalā santo
saṃvijjamānā lokasmiṃ,katame cattāro: idha pessa ekacco puggalo attantapo hoti
attaparitāpanānuyogamanuyutto. Idha pana pessa ekacco puggalo parantapo hoti
paraparitāpanānuyogamanuyutto. Idha pana pessa ekacco puggalo attantapo ca hoti
attaparitāpanānuyogamanuyutto, parantapo na ca paraparitāpanānuyogamanuyutto. Idha
pana pessa ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto, na
parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva
dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
Imesaṃ pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetī'ti.

Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogamanuyutto, ayaṃ me puggalo cittaṃ
nārādheti. Yopāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto, ayampi me
puggalo cittaṃ nārādheti. Yopāyaṃ bhante puggalo attantapo ca
attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me
puggalo cittaṃ nārādheti. Yo ca kho ayaṃ puggalo nevattantapo
nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so
anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhapaṭisaṃvedi1
brahmabhūtena attanā viharati. Ayaṃ me2 puggalo cittaṃ ārādhetī'ti.

Kasmā pana te pessa ime tayo puggalā cittaṃ nārādhentī'ti.

Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogamanuyutto, so attānaṃ sukhakāmaṃ
dukkhapaṭikkūlaṃ ātāpeti, paritāpeti. Iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ
bhante puggalo parantapo paraparitāpanānuyogamanuyutto, so paraṃ sukhakāmaṃ
dukkhapaṭikkūlaṃ ātāpeti, paritāpeti. Iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ
bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca
paraparitāpanānuyogamanuyutto, so attānañca parañca sukhakāmaṃ dukkha paṭikkūlaṃ3
ātāpeti, paritāpeti. Iminā me ayaṃ puggalo cittaṃ nārādheti. Yo [PTS Page 342] [\q 342/]
ca kho ayaṃ bhante puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo
na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto
nibbuto sitībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. So attānaṃ ca parañca
sukhakāmaṃ dukkhapaṭikkūlaṃ neva ātāpeti, na paritāpeti. Iminā me ayaṃ puggalo cittaṃ
ārādheti. Handa ca dāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahu karaṇīyā'ti.

Yassa dāni tvaṃ pessa kālaṃ maññasī'ti. Atha kho pesso hatthārohaputto bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi.

------------------------
1. Sukhappaṭisaṃvedī-machasaṃ. 2. Ayameva me -machasaṃ 3. Sukhakāme
dukkhapaṭikkūle-sīmu,[PTS.]

[BJT Page 008] [\x 8/]

Atha kho bhagavā acirapakkante pesse hatthārohaputte bhikkhū āmantesi. Paṇḍito
bhikkhave pesso hatthārohaputto mahā pañño bhikkhave pesso hatthārohaputto, sace
bhikkhave pesso hatthārohaputto muhuttaṃ nisīdeyya yāvassāhaṃ ime cattāro puggale
vitthārena vibhajāmi. Mahatā atthena saññutto1 agamissa. Api ca bhikkhave ettāvatāpi pesso
hatthārohaputto mahatā atthena saññutto'ti.

Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā ime cattāro puggale vitthārena
vibhajeyya, bhagavato sutvā bhikkhu dhāressantī'ti. Tena hi bhikkhave suṇātha sādhukaṃ
manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhu bhagavato paccassosuṃ.
Bhagavā etadavoca:

Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto: idha bhikkhave
ekacco puggalo acelako hoti muttācāro, hatthāpalekhano2, na ehibhadantiko, na
tiṭṭhabhadantiko, nābhihaṭaṃ,na uddissa kaṭaṃ3, na nimantanaṃ sādiyati. So na
kumbhimukhā patigaṇhāti. Na khaḷopimukhā4 patigaṇhāti5. Na eḷakamantaraṃ na
daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na
pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ,na suraṃ,na merayaṃ,na thusodakaṃ
pibati6.

So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko.
Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ
āhāreti, [PTS Page 343] [\q 343/] dvīhikampi7 āhāraṃ āhāreti sattāhikampi āhāraṃ
āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati so
sākabhakkho vā hoti, sāmākabhakkho vā hoti. Nīvārabhakkho vā hoti. Daddulabhakkho vā
hoti. Haṭabhakkho vā hoti, kaṇabhakkho vā hoti. Ācāmabhakkho vā hoti. Piññākabhakkho
vā hoti. Tiṇabhakkho vā hoti. Gomayabhakkho vā hoti. Vanamūlaphalāhāro yāpeti
pavattaphalabhoji.

So sāṇānipi dhāreti. Masāṇānipi dhāreti. Chavadussānipi dhāreti. Paṃsukūlānipi dhāreti.
Tirīṭānipi dhāreti. Ajinānipi dhāreti. Ajinakkhipampi dhāreti. Kusacīrampi dhāreti.
Vākacīrampi dhāreti. Phalakacīrampi dhāreti. Kesakambalampi dhāreti. Vāḷakambalampi
dhāreti. Ulūkapakkhampi dhāreti. Kesamassulocakopi hoti
kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi8 hoti āsanapaṭikkhitto. Ukkuṭikopi hoti
ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti.
Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa
ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati bhikkhave puggalo attantapo
attaparitāpanānuyogamanuyutto.
--------------------------
1. Saṃyutto machasaṃ 2. Hatthāvalekhano-syā. 3. Kataṃ -machasaṃ 4. Khalopimukhā-sīmu.
5. Paṭigaṇhāti-machasaṃ 6. Pivati machasaṃ 7.Dvāhikaṃ-sīmu 8. Ubbhaṭṭhakopi- sīmu
ubbhaṭṭhakopi - machasaṃ
Ubbhatthakopi - syā

[BJT Page 010] [\x 10/]

Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto: idha bhikkhave
ekacco puggalo orabbhiko hoti, sūkariko sākuntiko1 māgaviko ḷuddo macchaghātako coro
coraghātako2 bandhanāgāriko, ye vā panaññepi keci kurūrakammantā, ayaṃ vuccati
bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto.

Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca
paraparitāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo rājā vā hoti khattiyo
muddhābhisitto3, brāhmaṇo vā mahāsāḷo ,so puratthimena nagarassa navaṃ santhāgāraṃ
kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā
migavisāṇena4 piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena
ca purohitena. So tattha anantarahitāya bhumiyā haritupattāya5 seyyaṃ kappeti, ekissā
gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ [PTS Page 344] [\q 344/] hoti, tena
rājā yāpeti. Yaṃ dutiyasmiṃ thane khīraṃ hoti, tena mahesī yāpeti. Yaṃ tatiyasmiṃ thane
khīraṃ hoti tena brāhmaṇo purohito yāpeti. Yaṃ catutthasmiṃ thane khīraṃ hoti, tena aggiṃ
juhanti. Avasesena vacchako yāpeti, so evamāha: ettakā usabhā haññantu yaññatthāya,
ettakā vacchatarā haññantu yaññatthāya,6 ettikā vacchatariyo haññantu yaññatthāya, ettakā
ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu
yūpatthāya, ettakā dabbā lūyantu barihisatthāyāti.7 Yepassa te honti dāsāti vā pessāti vā
kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
Ayaṃ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca
paraparitāpanānuyogamanuyutto.

Katamo ca bhikkhave puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo
na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto
nibbuto sitībhūto sukhapaṭisaṃvedi brahmabhūtena attanā viharati: idha bhikkhave
tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ
sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ
abhiññā sacchikatvā pavedeti, so dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti. Taṃ dhammaṃ suṇāti.

------------------------
1.Sākuṇiko- machasaṃ 2. Goghātako - machasaṃ (adhikaṃ)
3.Muddhāvasitto-machasaṃ 4. Magavisāṇena-machasaṃ
5.Haritūpalittāya-machasaṃ,syā 7. Parisatthāyati-syā
6.(Ettakā assā haññantu yaññatthāya) machasaṃ (adhikaṃ)

[BJT Page 012] [\x 12/]

Gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā
tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati:
sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So
aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya [PTS Page 345] [\q 345/] appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajati.
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno
sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti,
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya
brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā
paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ
pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ
bhedāya,amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā
sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ
bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ
vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī
bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ
pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti
āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti.
Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti.
Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.
Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti.
Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakuṭamānakūṭā [PTS Page 346] [\q 346/] paṭivirato hoti.
Ukkoṭanavañcananikatisāciyogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

[BJT Page 014] [\x 14/]

So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena
yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva
ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena,
kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ
āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ
āpajjati.

Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ
ghānindriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ ghāyitvā sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ,
jivhindriye saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ,
kāyindriye saṃvaraṃ āpajjati.

Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ
āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ
paṭisaṃvedeti.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti,
sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,
asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati.
Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ.

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya,
parimukhaṃ satiṃ upaṭṭhapetvā. [PTS Page 347] [\q 347/] so abhijjhaṃ loke pahāya
vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya
abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti,
thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno.
Thīnamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ
vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho
viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

[BJT Page 016] [\x 16/]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsati pārisuddhiṃ
catutthaṃ jhānaṃ3 upasampajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī [PTS Page 348] [\q 348/]
evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata
bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,

1. Atthagamā-[PTS 2.] Adukkhamasukhaṃ-machasaṃ 3. Catutthajjhānaṃ-sīmu
4. Ānejjappatte-machasaṃ,sīmu 5. Uppādiṃ-sīmu.

[BJT Page 018] [\x 18/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ
dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ
pajānāti, ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadāti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati.
Bhavāsavāpi cittaṃ vimuccati. Avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ,kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti
pajānāti.
Ayaṃ vuccati bhikkhave puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na
parantapo na paraparitāpanānuyogamanuyutto, [PTS Page 349] [\q 349/] so anattantapo
aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhuto sukhapaṭisaṃvedi brahmabhūtena
attanā viharatī'ti.

Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Kandaraka suttaṃ paṭhamaṃ.

[BJT Page 020] [\x 20/]

2.1.2.
Aṭṭhakanāgara suttaṃ.

Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluvagāmake. Tena kho
pana samayena dasamo gahapati aṭṭhakanāgaro pāṭaliputtaṃ anuppatto hoti kenacideva
karaṇīyena. Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro
bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro taṃ bhikkhuṃ etadavoca: kahannu
kho bhante āyasmā ānando etarahi viharati. Dassanakāmā hi mayaṃ taṃ āyasmantaṃ
ānandanti. Eso gahapati āyasmā ānando vesāliyaṃ viharati beluvagāmake'ti. Atha kho
dasamo gahapati aṭṭhakanāgaro pāṭaliputte taṃ karaṇīyaṃ tīretvā yena vesālī yena
beluvagāmako yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro
āyasmantaṃ ānandaṃ etadavoca:

Atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena
ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato
avimuttaṃ vā1 cittaṃ vimuccati, aparikkhīṇā2 vā āsavā parikkhayaṃ gacchanti.
Ananuppattaṃ vā3 anuttaraṃ yogakkhemaṃ anupāpuṇātī'ti. Atthi kho gahapati tena
bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, [PTS Page 350]
[\q 350/] yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva
cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti. Ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇātī'ti. Katamo pana bhante ānanda tena bhagavatā jānatā passatā
arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino
pahitattassa viharato avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī'ti.

1. Avimuttaṃ ceva-machasaṃ,syā 2. Apparikkhīṇā vā-syā aparikkhīṇā ca -machasaṃ. 3.
Ananuppattaṃva -machasaṃ, syā.
[BJT Page 022] [\x 22/]

Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati. Idampi
kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ
abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ
pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti; teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī
anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā
sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino
pahitattassa viharato avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So iti paṭisañcikkhati: idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti; teneva
dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena
bhagavatā jānatā passatā arahatā sammāsambuddhena [PTS Page 351] [\q 351/]
ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato
avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti.
Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Puna ca paraṃ gahapati bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
taṃ tatiyaṃ jhānaṃ upasampajja viharati. So itipaṭisañcikkhati: idampi kho tatiyaṃ jhānaṃ
abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ
tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce
āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī
anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā
sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino
pahitattassa viharato avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Puna ca paraṃ gahapati bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsati pārisuddhiṃ
catutthaṃ jhānaṃ3 upasampajja viharati. So itipaṭisañcikkhati: idampi kho catutthaṃ jhānaṃ
abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ
tadaniccaṃ nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce
āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī
anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā
sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino
pahitattassa viharato avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Puna ca paraṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā
dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1
sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho mettācetovimutti2
abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ
nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ
khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena
ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa virato
avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti,
ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

------------------------
1.Sabbatthatāya-sīmu. 2. Cetasovimutti-sīmu.

[BJT Page 024] [\x 24/]
Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1
sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho karuṇācetovimutti2
abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ
[PTS Page 352] [\q 352/] nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṃ khayaṃ
pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī
anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā
sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino
pahitattassa viharato avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Puna ca paraṃ gahapati bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1
sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho muditācetovimutti2
abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ
nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ
khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena
ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato
avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti,
ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Puna ca paraṃ gahapati bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1
sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho upekkhācetovimutti2
abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ
nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ
khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena
ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato
avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti,
ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Puna ca paraṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja
viharati. So iti paṭisañcikkhati: ayampi kho pana ākāsānañcāyatanasamāpatti abhisaṅkhatā
abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ
nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ
khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena
ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato
avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ gacchanti,
ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho
viññāṇañcāyatana samāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci
abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito
āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayā pāpuṇāti, teneva dhammarāgena tāyaṃ
dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti
tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā
passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa
ātāpino pahitattassa virato viharato avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā
parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Puna ca paraṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti
ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho
ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ
abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṃ khayaṃ
pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī
anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā
sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino
pahitattassa viharato avimuttañceva cittaṃ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṃ
gacchanti. Ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

-------------------------
1. Sabbatthatāya-sīmu.
2. Cetasovimutti-sīmu.
3. Ayaṃ kho-sīmu.

[BJT Page 026] [\x 26/]

Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca: " seyyathāpi
bhante ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakideva ekādasa [PTS Page 353] [\q
353/] nidhimukhāni adhigaccheyya, evameva kho ahaṃ bhante ekaṃ amatadvāraṃ
gavesanto sakideva ekādasa amatadvārāni alatthaṃ savaṇāya1. Seyyathāpi bhante purisassa
agāraṃ ekādasadvāraṃ, so tasmiṃ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṃ
sotthiṃ kātuṃ, evameva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi
amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. Ime hi nāma bhante aññatitthiyā
ācariyassa ācariyadhanaṃ pariyesissanti. Kiṃpanāhaṃ2 āyasmato ānandassa pūjaṃ na
karissāmī"ti.

Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputtañca vesālikañca bhikkhusaṅghaṃ
sannipātāpetvā3 paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
Ekamekañca bhikkhuṃ paccekadussayugena acchādesi, āyasmantaṃ ānandaṃ ticīvarena
acchādesi. Āyasmato ca ānandassa pañcasataṃ vihāraṃ4 kārāpesī'ti.

Aṭṭhakanāgarasuttaṃ dutiyaṃ.

--------------------------
1. Bhāvanāya- machasaṃ 2. Kimaṅgaṃ panāhaṃ- machasaṃ, syā 3. Sannipātetvā-machasaṃ,syā
4. Pañcasatavihāraṃ - machasaṃ,syā.

[BJT Page 028] [\x 28/]

2.1.3.
Sekha suttaṃ.

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Tena kho pana samayena kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti
anajjhāvutthaṃ1 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho
kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kāpilavatthavā sakyā
bhagavantaṃ etadavocuṃ: idha bhante kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ
acirakāritaṃ2 anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena, taṃ
bhante bhagavā paṭhamaṃ paribhuñjatu, bhagavatā paṭhamaṃ paribhuttaṃ pacchā
kāpilavatthavā sakyā paribhuñjissanti. Tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ
hitāya [PTS Page 354] [\q 354/] sukhāyā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā yena santhāgāraṃ tenupasaṅkamiṃsu. Upasaṅkamitvā
sabbasanthariṃ santhāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā3
telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kāpilavatthavā sakyā bhagavantaṃ
etadavocuṃ: sabbasanthariṃ santhataṃ bhante santhāgāraṃ āsanāni paññattāni, udakamaṇiko
patiṭṭhāpito,4 telappadīpo āropito, yassadāni bhante bhagavā kālaṃ maññatī'ti. Atha kho
bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ
tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ
thambhaṃ nissāya puratthābhimukho nisīdi, bhikkhu saṅghopi kho pāde pakkhāletvā
santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃ
yeva purakkhatvā. Kāpilavatthavā pi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā
puratthimaṃ bhittiṃ nissāya pacchāmukhā6 nisīdiṃsu bhagavantaṃyeva purakkhatvā. Atha
kho bhagavā kāpilavatthave sakye bahudevarattiṃ dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi: paṭibhātu taṃ
ānanda kāpilavatthavānaṃ sakyānaṃ sekho pāṭipado7 piṭṭhimme8 āgilāyati. Tamahaṃ
āyamissāmīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā
catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ
accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā.

-------------------------
1. Anajjhāvuṭṭhapubbaṃ - syā. Anajjhāvuṭṭhaṃ - machasaṃ. 2. Acirakāritaṃ hoti-syā. 3.
Upaṭṭhapetvā-machasaṃ. 4. Upaṭṭhāpito-machasaṃ. 5. Navaṃ santhāgāraṃ - machasaṃ. 6.
Pacchimābhimukhā-machasaṃ 7. Paṭipado-syā 8. Piṭṭhi me-machasaṃ,syā.

[BJT Page 030] [\x 30/]

Atha kho āyasmā ānando mahānāmaṃ sakyaṃ āmantesi. Idha mahānāma ariyasāvako
sīlasampanno hoti. Indriyesu guttadvāro hoti. Bhojane mattaññū hoti. Jāgariyaṃ anuyutto
hoti. Sattahi saddhammehi samannāgato hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Kathañca [PTS Page 355] [\q 355/] mahānāma ariyasāvako sīlasampanno hoti: idha
mahānāma ariyasāvako sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu,
evaṃ kho mahānāma ariyasāvako sīlasampanno hoti.

Kathañca mahānāma ariyasāvako indriyesu guttadvāro hoti: idha mahānāma ariyasāvako
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye
saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ
sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ
āpajjati.

Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ,
ghānindriye saṃvaraṃ āpajjati.
Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ
jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ
āpajjati.
Kāyena phoṭṭhabbaṃ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ,
kāyindriye saṃvaraṃ āpajjati.
Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ
manendriyaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvāssaveyyuṃ, tassa saṃvaraṃ paṭipajjati, rakkhati manindriyaṃ, manindriye
saṃvaraṃ āpajjati. Evaṃ kho mahānāma ariyasāvako indriyesu guttadvāro hoti.

Kathañca mahānāma ariyasāvako bhojane mattaññū hoti: idha mahānāma ariyasāvako
paṭisaṅkhāyoniso āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya
yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya. Iti
purāṇañca vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi, yātrā ca me
bhavissati anavajjatā ca phāsuvihāro cāti. Evaṃ kho mahānāma ariyasāvako bhojane
mattaññū hoti.

Kathañca mahānāma ariyasāvako jāgariyaṃ anuyutto hoti: idha mahānāma ariyasāvako
divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ
yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ
yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno
uṭṭhānasaññaṃ manasikaritvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya
āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho mahānāma ariyasāvako jāgariyaṃ
anuyutto hoti.

[BJT Page 032] [\x 32/]
Kathañca mahānāma [PTS Page 356] [\q 356/] ariyasāvako sattahi saddhammehi
samannāgato hoti: idha mahānāma ariyasāvako saddho hoti. Saddahati tathāgatassa
bodhiṃ."Itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Hirimā hoti.
Hirīyati kāyaduccaritena vacīduccaritena manoduccaritena. Hirīyati pāpakānaṃ akusalānaṃ
dhammānaṃ samāpattiyā. Ottāpī hoti, ottappati1 kāyaduccaritena vacīduccaritena
manoduccaritena. Ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Bahussuto
hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā
sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa
dhammā bahussutā honti dhatā2 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ
upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Satimā hoti
paramena satinepakkena samannāgato. Cirakatampi cirabhāsitampi saritā anussaritā
paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā. Evaṃ kho mahānāma ariyasāvako sattahi saddhammehi
samannāgato hoti.

Kathañca mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ3
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idha mahānāma
ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.Vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati.Sato ca sampajāno
sukhañca kāyena paṭisaṃvedeti.Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ
tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsati pārisuddhiṃ
catutthaṃ jhānaṃ3 upasampajja viharati. Evaṃ kho mahānāma ariyasāvako catunnaṃ
jhānānaṃ ābhicetasikānaṃ3 diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī
akasiralābhī.

Yato kho mahānāma ariyasāvako evaṃ sīlasampanno hoti. Evaṃ indriyesu guttadvāro hoti.
Evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti. Evaṃ sattahi saddhammehi [PTS
Page 357] [\q 357/] samannāgato hoti. Evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī, akasiralābhī. Ayaṃ vuccati
mahānāma ariyasāvako sekho pāṭipado4 apuccaṇḍatāya samāpanno bhabbo abhinibhidāya
bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya.

-------------------------
1. Ottapati-sīmu,syā. 2 Dhātā-machasaṃ, 3. Abhicetasikānaṃ-sīmu 4. Paṭipado-syā.

[BJT Page 034] [\x 34/]

Seyyathāpi mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā
sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na
evaṃ icchā uppajjeyya: aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena
vā aṇḍakosaṃ padāḷetvā sotthinā abhinibbhijjeyyu'nti. Atha kho bhabbāva te
kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāḷetvā sotthinā
abhinibbhijjituṃ. Evameva kho mahānāma yato ariyasāvako evaṃ sīlasampanno hoti, evaṃ
indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ
sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Ayaṃ vuccati
mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibhidāya
bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya.

Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsati pārisuddhiṃ āgamma
anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā'bhinibhidā hoti
kukkuṭacchāpakasseva aṇḍakosamhā.

Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsati pārisuddhiṃ āgamma
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne,
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ayamassa
dutiyā'bhinibhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.

Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhā satipārisuddhiṃ āgamma
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā [PTS Page 358] [\q 358/] upasampajja viharati ayamassa tatiyā'bhinibhidā
hoti kukkuṭacchāpakasseva aṇḍakosamhā.

Yampi kho1 mahānāma ariyasāvako sīlasampanno hoti, idampissa hoti caraṇasmiṃ. Yampi
mahānāma ariyasāvako indriyesu guttadvāro hoti idampissa hoti caraṇasmiṃ. Yampi
mahānāma ariyasāvako bhojane mattaññū hoti idampissa hoti caraṇasmiṃ. Yampi
mahānāma ariyasāvako jāgariyaṃ anuyutto hoti idampissa hoti caraṇasmiṃ. Yampi
mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti, idampissa hoti caraṇasmiṃ.
Yampi mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idampissa hoti
caraṇasmiṃ.

------------------------
1. Yampi-machasaṃ, syā.

[BJT Page 036] [\x 36/]

Yampi kho mahānāma ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ:
ekampi jātiṃ, dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi
jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ
evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati. Idampissa hoti vijjāya. Yampi mahānāma ariyasāvako dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate - yathākammūpage satte pajānāti, idampissa
hoti vijjāya. Yampi mahānāma ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati,
idampissa hoti vijjāya. Ayaṃ vuccati mahānāma ariyasāvako vijjāsampanno itipi,
caraṇasampanno itipi, vijjācaraṇasampanno itipi, brahmunā kho panesā1 mahānāma
sanaṅkumārena gāthā bhāsitā.

Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuse'ti.

Sā kho panesā mahānāma brahmunā sanaṅkumārena gāthā sugītā na duggītā, subhāsitā na
dubbhāsitā, atthasaṃhitā no anatthasaṃhitā anumatā bhagavatāti.

Atha kho bhagavā uṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi: sādhu sādhu ānanda, sādhu
kho tvaṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekhaṃ pāṭipadaṃ abhāsīti.
[PTS Page 359] [\q 359/]
Idamavocāyasmā ānando. Samanuñño satthā ahosi. Attamanā kāpilavatthavā sakyā
āyasmato ānandassa bhāsitaṃ abhinandu'nti.

Sekhasuttaṃ tatiyaṃ.

-------------------------
1.Brahmunā pesā-machasaṃ,syā.

[BJT Page 038] [\x 38/]

2.1.4
Potaliya suttaṃ.

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ
nigamo. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āpaṇaṃ
piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro
vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogahetvā1 aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi.2.

Potaliyopi kho gahapati sampannanivāsanapāpuraṇo3 chattupāhanāhi jaṅghāvihāraṃ
anuvicaramāno anucaṅkamamāno yena so vanasaṇḍo tenupasaṅkami. Taṃ vanasaṇḍaṃ
ajjhogahetvā1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho
potaliyaṃ gahapatiṃ bhagavā etadavoca: 'saṃvijjante4 kho gahapati āsanāni sace ākaṅkhasi
nisīdā'ti. Evaṃ vutte potaliyo gahapati 'gahapativādena maṃ samaṇo gotamo
samudācaratī'ti kupito anattamano tuṇhī ahosi. Dutiyampi kho bhagavā potaliyaṃ
gahapatiṃ etadavoca 'saṃvijjante4 kho gahapati āsanāni, sace ākaṅkhasi nisīdā'ti. Dutiyampi
kho potaliyo gahapati 'gahapativādena maṃ samaṇo gotamo samudācaratī'ti kupito
anattamano tuṇhī ahosi. Tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca: 'saṃvijjante
kho gahapati āsanāni, sace ākaṅkhasi nisidā'ti. Evaṃ vutte potaliyo gahapati 'gahapativādena
maṃ samaṇo gotamo samudācarati'ti kupito anattamano bhagavantaṃ etadavoca: 'tayidaṃ
[PTS Page 360] [\q 360/] bho gotama nacchannaṃ,tayidaṃ nappatirūpaṃ, yaṃ maṃ tvaṃ
gahapati vādena samudācarasī'ti.

Te hi te gahapati ākārā te liṅgā te nimittā yathā taṃ gahapatissāti. Tathāhi pana me bho
gotama sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnāti. 'Yathā kathaṃ pana te
gahapati sabbe kammantā paṭikkhittā,sabbe vohārā samucchinnā'ti. 'Idha me bho gotama
yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbaṃ taṃ puttānaṃ dāyajjaṃ
niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaṃ kho me bho
gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā'ti.

-------------------------
1. Ajjhogāhetvā - machasaṃ. Ajjhogāhitvā-[PTS 2.] Rukkhamūle nisīdi-[PTS 3.] Pāvuraṇe-ma
4. Saṃvijjanti-machasaṃ.Syā.

[BJT Page 040] [\x 40/]

Aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadesi1 aññathā ca pana ariyassa vinaye
vohārasamucchedo hotī'ti. Yathā kathaṃ pana bhante ariyassa vinaye vohārasamucchedo
hoti. Sādhu me bhante bhagavā tathā dhammaṃ desetu. Yathā ariyassa vinaye
vohārasamucchedo hotī'ti. Tena hi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti.
Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca:

Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti. Katame
aṭṭha apāṇātipātaṃ nissāya pāṇātipāto pahātabbo, dinnādānaṃ nissāya adinnādānaṃ
pahātabbaṃ, saccaṃ vācaṃ2 nissāya musāvādo pahātabbo,apisunaṃ vācaṃ nissāya pisunā
vācā pahātabbā, agiddhilobhaṃ nissāya giddhilobho pahātabbo, anindārosaṃ nissāya
nindāroso pahātabbo, akodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo,anatimānaṃ nissāya
atimāno pahātabbo. Ime kho gahapati aṭṭhadhammā saṅkhittena vuttā vitthārena avibhattā
ariyassa vinaye vohārasamucchedāya saṃvattantī'ti.
Yeme3 bhante bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa
vinaye vohārasamucchedāya saṃvattanti. Sādhu me bhante bhagavā ime aṭṭha dhamme
vitthārena vibhajatu anukampaṃ upādāyāti. Tena hi gahapati suṇāhi sādhukaṃ
manasikarohi. Bhāsissāmīti. Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi
bhagavā etadavoca:
[PTS Page 361 [\q 361/] ']apāṇātipātaṃ nissāya pāṇātipāto pahātabbo'ti iti kho panetaṃ
vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho
ahaṃ saṃyojanānaṃ hetu pāṇātipāti assaṃ,tesāhaṃ saṃyojanānaṃ pahānāya samūcchedāya
paṭipanno, ahañceva kho pana pāṇātipāti assaṃ attāpi maṃ upavadeyya pāṇātipātapaccayā,
anuvicca viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā parammaraṇā duggati
pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ
pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pāṇātipātā
paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. ' Apāṇātipātaṃ nissāya pāṇātipāto
pahātabbo'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

'Dinnādānaṃ nissāya adinnādānaṃ pahātabba'nti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca
vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu
adinnādāyī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho
pana adinnādāyī assaṃ, attāpi maṃ upavadeyya adinnādānapaccayā.

------------------------
1.Vadasi-sīmu. 2.Sammavācaṃ-machasaṃ. 3. Yeme pana -syā.

[BJT Page 042] [\x 42/]

Anuvicca viññū garaheyyuṃ adinnādānapaccayā. Kāyassa bhedā parammaraṇā duggati
pāṭikaṅkhā adinnādānapaccayā. Etadeva etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ
yadidaṃ adinnādānaṃ, ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā.
Adinnādānā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. 'Dinnādānaṃ nissāya
adinnādānaṃ pahātabba'nti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

'Saccaṃ1 vācaṃ nissāya musāvādo pahātabbo'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca
vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu
musāvādī assaṃ. Tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho
pana musāvādī assaṃ, attāpi maṃ upavādeyya musāvādapaccayā, anuvicca viññū
garaheyyuṃ musāvādapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā
musāvādapaccayā etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo, [PTS
Page 362] [\q 362/] ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā.
Musāvādā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. 'Saccaṃ vācaṃ nissāya
musāvādo pahātabbo'ti iti yaṃ taṃ, vuttaṃ idametaṃ paṭicca vuttaṃ.

'Apisunaṃ vācaṃ nissāya pisunā vācā pahātabbā'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca
vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu
pisunāvāco assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho
pana pisunāvāco assaṃ, attāpi maṃ upavādeyya pisunā vācapaccayā2, anuvicca viññū
garaheyyuṃ pisunāvācapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā
pisunāvācapaccayā2. Etadeva kho pana saṃyojaganaṃ etaṃ nīvaraṇaṃ yadidaṃ suna pisunā
vācā, ye ca pisunāvācapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pisunā vācā3
paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. 'Apisunaṃ vācaṃ nissāya pisunā vācā
pahātabbā'ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Agiddhilobhaṃ nissāya giddhilobho pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca
vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu
giddhilobhī assaṃ,tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho
pana giddhilobhī assaṃ, attāpi maṃ upavadeyya giddhilobhapaccayā, anuvicca viññū
garaheyyuṃ giddhilobhapaccayā'kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā
giddhilobhapaccayā etadeva etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ
giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā.
Agiddhilobhissa4 evaṃsa te āsavā vighātapariḷāhā na honti. ' Agiddhilobhaṃ nissāya
giddhilobho pahātabbo'ti iti yaṃ taṃ vuttaṃ,idametaṃ paṭicca vuttaṃ.

--------------------------
1.Saccavācaṃ-machasaṃ 2. Pisuṇāvācā paccayā- [PTS 3.] Pisuṇāya vācāya-[PTS 4.]
Giddhīlobhā paṭiviratassa-machasaṃ.

[BJT Page 044] [\x 44/]

'Anindārosaṃ nissāya nindāroso pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī
assaṃ, tesāhaṃ saṃyojanānaṃ [PTS Page 363] [\q 363/] pahānāya samucchedāya
paṭipanno. Ahañceva kho pana nindārosī assaṃ, attāpi maṃ upavadeyya nindārosapaccayā
anuvicca viññū1 garaheyyuṃ nindārosapaccayā, kāyassa bhedā parammaraṇā duggati
pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ
nindāroso. Ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā. Anindārosissa
evaṃsa te āsavā vighātapariḷāhā na honti. 'Anindārosaṃ nissāya nindāroso pahātabbo'ti iti
yaṃ taṃ vuttaṃ,idametaṃ paṭicca vuttaṃ.

'Akodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo,ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca
vuttaṃ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu
kodhūpāyāsī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva
kho pana kodhūpāyāsī assaṃ, attāpi maṃ upavadeyya kodhūpāyāsapaccayā, anuvicca viññū
garaheyyuṃ kodhūpāyāsa paccayā,kāyassa hedā parammaraṇā duggati pāṭikaṅkhā
kodhūpāyāsapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhūpāyāso,
ye ca kodhūpāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā. Akodhūpāyāsissa evaṃsa te
āsavā vighātapariḷāhā na honti 'akodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo'ti iti yaṃ taṃ
vuttaṃ, idametaṃ paṭicca vuttaṃ.

'Anatimānaṃ nissāya atimāno pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī
assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana
atimānī assaṃ,attāpi maṃ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuṃ
atimānapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva
kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno, ye ca atimānapaccayā uppajjeyyuṃ
āsavā vighātapariḷāhā, anatimānissa evaṃsa te āsavā vighātapariḷāhā na honti. 'Anatimānaṃ
nissāya atimāno pahātabbo'ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[PTS Page 364] [\q 364/]
Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā2 ye ariyassa vinaye
vohārasamucchedāya saṃvattanti. Na tveva tāva ariyassa vinaye sabbena sabbaṃ sabbathā
sabbaṃ vohārasamucchedo hotīti. Yathā kathaṃ pana bhante ariyassa vinaye sabbena sabbaṃ
sabbathā sabbaṃ vohārasamucchedo hoti sādhu me bhante bhagavā tathā dhammaṃ desetu
yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. Tena hi
gahapati suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmiti. Evaṃ bhanteti kho potaliyo gahapati
bhagavato paccassosi. Bhagavā etadavoca:

-------------------------
1.Anuviccāpi maṃ viññū - machasaṃ. 2. Avibhattā-syā.

[BJT Page 046] [\x 46/]

Seyyathāpi gahapati kukkuro jighacchādubbalyapareto goghātakasūṇaṃ paccupaṭṭhito assa.
Tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikantanikantaṃ1
nimmaṃsaṃ lohitamakkhittaṃ upacchubheyya2. Taṃ kimmaññasi gahapati: api nu so
kukkuro amuṃ aṭṭhikaṅkalaṃ sunikantanikantaṃ nimmaṃsaṃ lohitamakkhittaṃ
paḷikhādento3 jighacchādubbalyaṃ paṭivineyyāti. No hetaṃ bhante, taṃ kissa hetu: aduṃ hi
bhante aṭṭhikaṅkalaṃ sunikantanikantaṃ nimmaṃsaṃ lohitamakkhittaṃ, yāvadeva ca pana so
kukkuro kilamathassa vighātassa bhāgī assāti. Evameva kho gahapati ariyasāvako iti
paṭisañcikkhati, aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo
ettha bhiyyo'ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā
nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, yattha sabbaso
lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.

Seyyathāpi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍiyeyya,4 tamenaṃ
gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ virājeyyuṃ5, taṃ kimmaññasi
gahapati, sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva
paṭinissajjeyya. So tato nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhanti.
Evaṃ bhante, evameva kho gahapati ariyasāvako iti paṭisañcikkhati: maṃsapesūpamā kāmā
vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti [PTS Page 365] [\q 365/]
evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ
abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā
nirujjhanti. Tamevupekkhaṃ bhāveti.

Seyyathāpi gahapati puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kimmaññasi
gahapati, sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya. Tassa sā ādittā
tiṇukkā hatthaṃ vā daheyya bāhaṃ vā daheyya. Aññataraṃ vā aṅgapaccaṅgaṃ daheyya. So
tato nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhanti. Evaṃ bhante. Evameva
kho gahapati ariyasāvako iti paṭisañcikkhati: tiṇukkūpamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti. Evametaṃ yathābhūtaṃ sammappaññāya
disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā.
Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.

-------------------------
1. Sunikantaṃ nikantaṃ-sīmu. 2. Upacchūbheyya-syā 3. Palehanto-machasaṃ syā. 4.
Uḍḍayeyya-[PTS,]syā 5. Vissajjeyyuṃ -machasaṃ. 6. Aññataraṃ vā aññataraṃ vā -machasaṃ.

[BJT Page 048] [\x 48/]

Seyyathāpi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ,
atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo2. Tamenaṃ
dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kimmaññasi
gahapati, api nu so puriso iticiticeva kāyaṃ sannāmeyyāti, evaṃ bhante taṃ kissa hetu:
viditaṃ hi bhante tassa purisassa imañcehaṃ aṅgārakāsuṃ patissāmi, tato nidānaṃ maraṇaṃ
vā nigacchāmi maraṇamattaṃ vā dukkhanti. Evameva kho gahapati ariyasāvako iti
paṭisañcikkhati: aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo
ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā
nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso
lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.

Seyyathāpi gahapati puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ
bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ so paṭibuddho na kiñci passeyya,3
evameva kho gahapati ariyasāvako iti paṭisañcikkhati: supinakūpamā kāmā vuttā bhagavatā
bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti. Evametaṃ yathābhūtaṃ sammappaññāya
disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā.
Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.

Seyyathāpi gahapati puriso yācitakaṃ bhogaṃ yācitvā [PTS Page 366] [\q 366/] yānaṃ
vā4 poroseyyaṃ5 pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto
antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya: bhogī vata bho puriso, evaṃ
kira bhogino bhogāni bhuñjantīti. Tamenaṃ sāmikā yattha yattheva passeyyuṃ. Tattha
tattheva sāni hareyyuṃ. Taṃ kimmaññasi gahapati, alannu kho tassa purisassa
aññathattāyāti. Evaṃ bhante, taṃ kissa hetu: sāmino hi bhante sāni arahantīti. Evameva kho
gahapati ariyasāvako iti paṭisañcikkhati: yācitakūpamā kāmā vuttā bhagavatā bahudukkhā
bahūpāyāsā, ādīnavo ettha bhiyyoti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ
upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, yattha
sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.

Seyyathāpi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatrassa rukkho
sampannaphalo ca uppannaphalo ca, na cassu kānici phalāni bhūmiyaṃ patitāni, atha puriso
āgaccheyya phalatthiko phalagavesi phalapariyesanaṃ caramāno, so taṃ vanasaṇḍaṃ
ajjhogahetvā6 taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca, natthi ca kānici
phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ āruhituṃ7 yannūnāhaṃ imaṃ
rukkhaṃ āruhitvā8 yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyyanti. So taṃ rukkhaṃ
āruhitvā8 yāvadatthañca

-------------------------
2:Dukkhappaṭikkūlo-machasaṃ 3. Paṭipasseyya-machasaṃ 4. Yānaṃ-syā.[PTS]
5.Poriseyyaṃ-machasaṃ. 6. Ajjhogāhetvā - machasaṃ. 7. ( Ārohituṃ-machasaṃ,[PTS]
( Abhiruyhituṃ-syā.
8. ( Ārohitvā- machasaṃ,[PTS] abhiruyhitvā-syā.

[BJT Page 050] [\x 50/]

Khādeyya ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesi
phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya. So taṃ vanasaṇḍaṃ ajjhogahetvā taṃ
rukkhaṃ passeyya sampanna phalañca uppannaphalañca tassa evamassa: ayaṃ kho rukkho
sampannapalo ca, uppannaphalo ca, natthi ca kānici phalāni bhumiyaṃ patitāni na kho
panāhaṃ jānāmi rukkhaṃ āruhituṃ,yannūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca
khādeyyaṃ ucchaṅgañca pūreyyanti. So taṃ rukkhaṃ mūlato chindeyya. Taṃ kimmaññasi
gahapati, asu yo1 so puriso paṭhamaṃ rukkhaṃ ārūḷho, sace so na khippameva oroheyya2
tassa so rukkho papatanto hatthaṃ vā bhañjeyya. Aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya,
so tato [PTS Page 367] [\q 367/] nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā
dukkhanti. Evaṃ bhante, evameva kho gahapati ariyasāvako iti paṭisañcikkhati
rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti.
Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā ekattā ekattasitā yattha
sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṃ bhāveti.

Sa kho so gahapati ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma
anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Sa kho so gahapati ariyasāvako imaṃyeva anuttaraṃ upekkhā satipārisuddhiṃ āgamma
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne.
Hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,

Sa kho so gahapati ariyasāvako imaṃyeva anuttaraṃ upekkhā satipārisuddhiṃ āgamma
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati.
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo
hoti. Taṃ kimmaññasi gahapati,yathā ariyassa vinaye sabbena sabbaṃ vohārasamucchedo
hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasīti, ko cāhaṃ bhante ko
ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo. Mayaṃ hi bhante
pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha. Anājānīyeva
samāne ājānīyabhojanaṃ bhojimha. Anājānīyeva samāne ājānīyaṭṭhāne ṭhapimha. Bhikkhū
pana mayaṃ bhante ājānīyeva samāne anājānīyāti amaññimha. Ājānīyeva samāne
anājānīyabhojanaṃ bhojimha.

---------------------------
1: Amuko yo -machasaṃ amuko-syā. 2. Oruheyya-sīmu,syā.

[BJT Page 052] [\x 52/]


Ājānīyeva samāne anājānīyaṭṭhāne ṭhapimha. Idāni pana mayaṃ bhante aññatitthiye [PTS
Page 368] [\q 368/] paribbājake anājāniyeva samāne anājānīyāti jānissāma. Anājānīyeva
samāne anājānīyabhojanaṃ bhojessāma1 anājānīyeva samāne anājānīyaṭṭhāne ṭhapessāma
bhikkhū pana mayaṃ bhante ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne
ājānīyabhojanaṃ bhojessāma, ājānīyeva samāne ājānīyaṭṭhāne ṭhapessāma2 ajanesi vata me
bhante bhagavā samaṇesu samaṇapemaṃ3 samaṇesu samaṇappasādaṃ samaṇesu
samaṇagāravaṃ.

Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ4 vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ
dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṃ5 bhagavatā anekapariyāyena
dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Potaliya suttaṃ catutthaṃ.

-------------------------
1.Bhojissāma-sīmu,syā. 2. hapissāma-sīmu 3.Samaṇappemaṃmachasaṃ samaṇappemaṃ
machasaṃ 4.Nikujjitaṃ-2[PTS 5.] Evamevaṃ kho bhante-machasaṃ

[BJT Page 054] [\x 54/]

2.1.5
Jīvaka suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa
ambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco
bhagavantaṃ etadavoca:

Sutaṃ metaṃ bhante, samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ
uddissakaṭaṃ1 maṃsaṃ paribhuñjati paṭiccakammanti. Ye te bhante evamāhaṃsu: samaṇaṃ
gotamaṃ uddissa pāṇaṃ ārabhanti. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ
paribhuñjati paṭiccakammanti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ
abhūtena abbhācikkhanti. Dhammassa cānudhammaṃ byākaronti. Na ca koci sahadhammiko
vādānuvādo gārayhaṃ ṭhānaṃ2 āgacchatīti. [PTS Page 369] [\q 369/]
Ye te jīvaka evamāhaṃsu: samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti. Taṃ samaṇo gotamo
jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakammanti, na me te vuttavādino,
abbhācikkhanti ca pana3 mante asatā abhūtena. Tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ
aparibhoganti vadāmi: diṭṭhaṃ sutaṃ parisaṅkitaṃ, imehi kho ahaṃ jīvaka tīhi ṭhānehi
maṃsaṃ aparibhoganti vadāmi. Tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ paribhoganti vadāmi:
adiṭṭhaṃ asutaṃ aparisaṅkitaṃ, imehi kho ahaṃ jīvaka tīhi ṭhānehi maṃsaṃ paribhoganti
vadāmi.

Idha jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati,so
mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ
mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena
nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa
vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati
vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata
māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṃ
gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti.

-------------------------
1. Uddissakataṃ-machasaṃ 2.Gārayhaṭṭhānaṃ-syā. 3. Abbhācikkhanti ca-machasaṃ. 4.
Sabbatthatāya-sīma. 5. Ākaṅkhamāno-syā.
[BJT Page 056] [\x 56/]

Evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno1 ādīnavadassāvī
nissaraṇapañño paribhuñjati. Taṃ kimmaññasi jīvaka, api nu so bhikkhu tasmiṃ samaye
attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṃ
bhante. Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāreti. Evaṃ bhante.
Sutaṃ metaṃ bhante, brahmā mettāvihārīti. Tamme idaṃ bhante bhagavā sakkhidiṭṭho,
bhagavā hi bhante mettāvihārīti. Yena kho jīvaka rāgena yena [PTS Page 370] [\q 370/]
dosena yena mohena byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno
ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Sace kho te jīvakaṃ
idaṃ sandhāya bhāsitaṃ, anujānāmi te etanti. Etadeva kho pana me bhante sandhāya
bhāsitaṃ.

Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati,so
karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena
nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa
vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati
vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata
māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṃ
gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti.
Evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno1 ādīnavadassāvī
nissaraṇapañño paribhuñjati. Taṃ kimmaññasi jīvaka, api nu so bhikkhu tasmiṃ samaye
attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṃ
bhante. Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāreti. Evaṃ bhante.
Sutaṃ me taṃ bhante, brahmā mettāvihārīti. Tamme idaṃ bhante bhagavā sakkhidiṭṭho,
bhagavā hi bhante karuṇāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena
byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato
anabhāvakato āyatiṃ anuppādadhammo. Sace kho te jīvakaṃ idaṃ sandhāya
bhāsitaṃ,anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṃ.

Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, so
muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena
nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa
vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati
vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata
māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṃ
gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti.
Evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno1 ādīnavadassāvī
nissaraṇapañño paribhuñjati. Taṃ kimmaññasi jīvaka, api nu so bhikkhu tasmiṃ samaye
attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyābādhāya vā ceteti? No hetaṃ
bhante. Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāreti. Evaṃ bhante.
Sutaṃ me taṃ bhante, brahmā muditāvihārīti. Tamme idaṃ bhante bhagavā sakkhidiṭṭho,
bhagavā hi bhante muditāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena
byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato
anabhāvakato āyatiṃ anuppādadhammo. Sace kho te jīvaka idaṃ sandhāya bhāsitaṃ,
anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṃ.

Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, so
upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena
nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa
vā nivesanaṃ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati
vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata
māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṃ
gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti.
Evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno1 ādīnavadassāvī
nissaraṇapañño paribhuñjati. Taṃ kimmaññasi jīvaka, api nu so bhikkhu tasmiṃ samaye
attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṃ
bhante. Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāreti. Evaṃ bhante.
Sutaṃ me taṃ bhante, brahmā upekkhāvihārīti. Tamme idaṃ bhante bhagavā sakkhidiṭṭho,
bhagavā hi bhante upekkhāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena
byāpādavā vihesavā assa; assa, arati vā assa , paṭighavā assa , so rāgo so doso so moho
tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
Sace kho te jīvakaṃ idaṃ sandhāya bhāsitaṃ, anujānāmi [PTS Page 371] [\q 371/] te
etanti. Etadeva kho pana me bhante sandhāya bhāsitaṃ.

-------------------------
1.Anajjhāpanno-machasaṃ.

[BJT Page 058] [\x 58/]

Yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati. So pañcahi
ṭhānehi bahuṃ apuññaṃ pasavati: yampi so1 evamāha: gacchatha amukaṃ nāma pāṇaṃ
ānethāti. Iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo
galappavedhakena ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti. Iminā dutiyena ṭhānena
bahuṃ apuññaṃ pasavati. Yampi so evamāha: gacchatha imaṃ pāṇaṃ ārabhatāti. Iminā
tatiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo ārabhiyamāno dukkhaṃ
domanassaṃ paṭisaṃvedeti. Iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so
tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena āsādeti. Iminā pañcamena ṭhānena bahuṃ
apuññaṃ pasavati. Yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ
ārabhati. So imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatī'ti.

Evaṃ vutte jīvako komārabhacco bhagavantaṃ etadavoca: acchariyambhante,
abbhutambhante. Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti. Anavajjaṃ vata bhante
bhikkhū āhāraṃ āhārenti. Abhikkantaṃ bhante abhikkantaṃ bho gotama abhikkantaṃ bho
gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vīvareyya,mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya,
'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Jīvakasuttaṃ pañcamaṃ.

-------------------------
1.Yampi so gahapati-machasaṃ.

[BJT Page 060] [\x 60/]

2.1.6.
Upāli suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Tena kho
pana samayena nigaṇṭho1 nātaputto nālandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya
saddhiṃ. Atha kho dīghatapassī nigaṇṭho nālandāyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena pāvārikambavanaṃ, yena bhagavā tenupasaṅkami, [PTS Page
372] [\q 372/] upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho dīghatapassiṃ nigaṇṭhaṃ
bhagavā etadavoca: saṃvijjanta2 saṃvijjaneta2 kho tapassi āsanāni, sace ākaṅkhasi nisīdāti.
Evaṃ vutte dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho dīghatapassiṃ nigaṇṭhaṃ bhagavā etadavoca:


Kati pana tapassi nigaṇṭho1 nātaputto3 kammāni paññāpeti4 pāpassa kammassa kiriyāya
pāpassa kammassa pavattiyāti. Na kho āvuso gotama āciṇṇaṃ nigaṇṭhassa nātaputtassa
kammaṃ kammanti paññāpetu. Daṇḍaṃ daṇḍanti kho āvuso gotama āciṇṇaṃ nigaṇṭhassa
nātaputtassa paññāpetunti. Kati pana tapassi nigaṇṭho nātaputto daṇḍāni paññāpeti
pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Tīṇi kho āvuso gotama
nigaṇṭho nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa
pavattiyā seyyathīdaṃ: kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍanti. Kimpana tapassi
aññadeva kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍanti. Aññadeva āvuso gotama
kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍanti.

Imesaṃ pana tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ
daṇḍaṃ nigaṇṭho nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya
pāpassa kammassa pavattiyā yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā
manodaṇḍanti. Imesaṃ kho āvuso gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ
paṭivisiṭṭhānaṃ kāyadaṇḍaṃ nigaṇṭho nātaputto mahāsāvajjataraṃ paññāpeti pāpassa
kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍaṃ no tathā
manodaṇḍanti. Kāyadaṇḍanti tapassi vadesi. Kāyadaṇḍanti āvuso gotama vadāmi.
Kāyadaṇḍanti tapassi vadesi. Kāyadaṇḍanti āvuso gotama vadāmi. Kāyadaṇḍanti tapassi
vadesi. Kāyadaṇḍanti āvuso gotama vadāmīti. Itiha bhagavā dīghatapassiṃ nigaṇṭhaṃ
imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpesi.
[PTS Page 373] [\q 373/]
1. Nigantho-syā 2. Saṃvijjanti-machasaṃ,syā 3. Nāṭaputto - machasaṃ,syā, 4.
Paññapeti-machasaṃ.

[BJT Page 062] [\x 62/]

Evaṃ vutte dīghatapassī nigaṇṭho bhagavantaṃ etadavoca: tvaṃ panāvuso gotama kati
daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Na kho
tapassī āciṇṇaṃ tathāgatassa daṇḍaṃ daṇḍanti paññāpetuṃ, kammaṃ kammanti kho
tapassi āciṇṇaṃ tathāgatassa paññāpetunti. Tvaṃ panāvuso gotama kati kammāni paññāpesi
pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Tīṇi kho ahaṃ tapassi kammāni
paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. Seyyathīdaṃ:
kāyakammaṃ vacīkammaṃ manokammanti. Kiṃ panāvuso gotama aññadeva kāyakammaṃ
aññaṃ vacīkammaṃ aññaṃ manokammanti. Aññadeva tapassi kāyakammaṃ aññaṃ
vacīkammaṃ aññaṃ manokammanti.

Imesaṃ panāvuso gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ
katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya pāpassa
kammassa pavattiyā, yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokammanti.
Imesaṃ kho ahaṃ tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ
manokammaṃ mahāsāvajjataraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa
pavattiyā. No tathā kāyakammaṃ no tathā vacīkammanti manokammanti āvuso gotama
vadesi. Manokammanti tapassi vadāmi. Manokammanti āvuso gotama vadesi.
Manokammanti tapassi vadāmi. Manokammanti āvuso gotama vadesi. Manokammanti
tapassi vadāmīti. Itiha dīghatapassī nigaṇṭho bhagavantaṃ imasmiṃ kathāvatthusmiṃ
yāvatatiyakaṃ patiṭṭhapetvā uṭṭhāyāsanā yena nigaṇṭho nātaputto tenupasaṅkami.

Tena kho pana samayena nigaṇṭho nātaputto mahatiyā1 gihīparisāya saddhiṃ nisinno hoti
bālakiniyā upāli pamukhāya. Addasā kho nigaṇṭho nātaputto dīghatapassiṃ nigaṇṭhaṃ
dūratova āgacchantaṃ, disvāna dīghatapassiṃ nigaṇṭhaṃ etadavoca: handa kuto nu tvaṃ
tapassi āgacchasi divā divassāti. Ito hi kho ahambhante āgacchāmi samaṇassa gotamassa
santikāti. Ahu pana te tapassi samaṇena gotamena saddhiṃ kocideva kathāsallāpoti. [PTS
Page 374] [\q 374/] ahu kho me bhante samaṇena gotamena saddhiṃ kocideva
kathāsallāpoti. Yathā kathaṃ pana te tapassi ahu samaṇena gotamena saddhiṃ kocideva
kathāsallāpoti. Atha kho dīghatapassī nigaṇṭho yāvatako ahosi bhagavatā saddhiṃ
kathāsallāpo, taṃ sabbaṃ nigaṇṭhassa nātaputtassa ārocesi. Evaṃ vutte nigaṇṭho nātaputto
dīghatapassiṃ nigaṇṭhaṃ etadavoca: sādhu sādhu tapassi, yathā taṃ sutavatā sāvakena
sammadeva satthusāsanaṃ ājānantena. Evamevaṃ dīghatapassinā nigaṇṭhena samaṇassa
gotamassa byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa
kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa
kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti.

----------------------------
1.Mahatiyā mahatiyā-[PTS]

[BJT Page 064] [\x 64/]

Evaṃ vutte upāli gahapati nigaṇṭhaṃ nātaputtaṃ etadavoca: sādhu sādhu bhante tapassī1
yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evamevaṃ bhadantena
tapassinā2 samaṇassa gotamassa byākataṃ, kiṃ hi sobhati chavo manodaṇḍā imassa evaṃ
oḷārikassa kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahā sāvajjataro pāpassa
kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo no tathā
manodaṇḍo. Handa cāhaṃ bhante gacchāmi. Samaṇassa gotamassa imasmiṃ
kathāvatthusmiṃ vādaṃ āropessāmi. Sace me samaṇo gotamo tathā patiṭṭhissati yathā
bhadantena tapassinā patiṭṭhāpitaṃ. Seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ
lomesu gahetvā ākaḍḍheyya, parikaḍḍheyya, samparikaḍḍheyya, evamevāhaṃ samaṇaṃ
gotamaṃ vādena vādaṃ ākaḍḍhassāmi. Parikaḍḍhissāmi. Samparikaḍḍhissāmi. Seyyathāpi
nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade
pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya, parikaḍḍheyya, samparikaḍḍheyya, evamevāhaṃ
samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi, parikaḍḍhissāmi, samparikaḍḍhissāmi.
Seyyathāpi nāma balavā soṇḍikādhutto vālaṃ3 kaṇṇe gahetvā odhuneyya, niddhuneyya,
nicchodeyya4 evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ [PTS Page 375] [\q 375/]
odhunissāmi, niddhunissāmi, nicchodessāmi5 seyyathāpi nāma kuñjaro saṭṭhihāyano
gambhīraṃ pokkharaṇīṃ ogāhetvā saṇadhovikaṃ6 nāma kīḷitajātaṃ kīḷati. Evamevāhaṃ
samaṇaṃ gotamaṃ saṇadhovikaṃ6 nāma kīḷitajātaṃ kīḷati. Evamevāhaṃ samaṇaṃ gotamaṃ
saṇadhovikaṃ6 maññe kīḷitajātaṃ kīḷissāmi. Handa vāhaṃ cāhaṃ bhante gacchāmi
samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmīti. Gaccha tvaṃ gahapati
samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi gahapati
samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigaṇṭho tvaṃ vāti.

Evaṃ vutte dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: 'na kho metaṃ bhante
ruccati, yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante
gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetī'ti. Aṭṭhānaṃ
kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ
upagaccheyya. hānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa
sāvakattaṃ upagaccheyya. Gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ
kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi gahapati samaṇassa gotamassa vādaṃ
āropeyyaṃ dīghatapassī vā nigaṇṭho tvaṃ vāti. Dutiyampi kho dīghatapassī nigaṇṭho
nigaṇṭhaṃ nātaputtaṃ etadavoca: na kho metaṃ bhante ruccati yaṃ upāli gahapati
samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ
māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetī'ti. Aṭṭhānaṃ kho etaṃ tapassī
anavakāso yaṃ upāli gahapati samaṇassa gogamassa sāvakattaṃ upagaccheyya. hānañca
kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Gaccha
tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Āhaṃ vā hi
gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigaṇṭho tvaṃ vāti.
Tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: na kho metaṃ
bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante
gotamo māyāvī, āvaṭṭaniṃ māyā māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetī'ti.
Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ
upagaccheyya. hānañca kho etaṃ vijjati, yaṃ samaṇo gotamo upālissa gahapatissa
sāvakattaṃ upagaccheyya. Gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ
kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi gahapati samaṇassa gotamassa imasmiṃ
kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi gahapati samaṇassa gotamassa vādaṃ
āropeyyaṃ dīghatapassī vā nigaṇṭho tvaṃ vāti.

--------------------------
1. Dīghatapassī-machasaṃ 2. Dīghatapassanā dīghatapassinā - machasaṃ. 3. Thālaṃ-syā. 4.
Nicchādeyya-sīmu.[PTS 5.] Nicchādessāmi-sīmu.[PTS 6.] Sāṇadhovikaṃ -machasaṃ.

[BJT Page 066] [\x 66/]

Evaṃ bhanteti kho upāli gahapati nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā
nigaṇṭhaṃ nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena pāvārikambavanaṃ, [PTS Page
376] [\q 376/] yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upāli gahapati bhagavantaṃ etadavoca: āgamā nu
khvidha bhante dīghatapassī nigaṇṭhoti. Āgamā khvidha gahapati dīghatapassī
nigaṇṭhoti. Ahu pana te bhante dīghatapassinā nigaṇṭhena saddhiṃ kocideva
kathāsallāpoti. Ahu kho me gahapati dīghatapassinā nigaṇṭhena saddhiṃ kocideva
kathāsallāpoti. Yathā kathaṃ pana te bhante ahu dīghatapassinā nigaṇṭhena saddhiṃ
kocideva kathāsallāpoti. Atha kho bhagavā yāvatako ahosi dīghatapassinā nigaṇṭhena
saddhiṃ kathāsallāpo taṃ sabbaṃ upālissa gahapatissa ārocesi.
Evaṃ vutte upāli gahapati bhagavantaṃ etadavoca: sādhu sādhu bhante tapassī, yathā taṃ
sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evamevaṃ dīghatapassinā
nigaṇṭhena bhagavato byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa
kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa
kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo, no tathā manodaṇḍoti. Sace
kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi, siyā no ettha kathāsallāpoti sacce ahaṃ
bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti.

Taṃ kimmaññasi gahapati, idhassa nigaṇṭho ābādhiko dukkhito bāḷhagilāno
sītodakapaṭikkhitto uṇahodakapaṭisevi. So sītodakaṃ alabhamāno kālaṃ kareyya. Imassa
pana gahapati nigaṇṭho nātaputto katthūpapattiṃ paññāpetī'ti. Atthi bhante manosattā
nāma devā, tattha so upapajjati, taṃ kissa hetu: asu hi bhante manopaṭibaddho kālaṃ
karotīti. Gahapati gahapati, manasi karitvā kho gahapati byākarovi. Na kho te sandhiyati
purimena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā:
sacce ahaṃ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti. Kiñcāpi bhante
bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya
pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti.

Taṃ kimmaññasi [PTS Page 377] [\q 377/] gahapati, idhassa nigaṇṭho1
cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyuto2 sabbavāridhuto sabbavāriphuṭo, so
abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ āpādeti. Imassa pana gahapati
nigaṇṭho nātaputto kaṃ vipākaṃ paññāpetīti. Asañcetanikaṃ bhante nigaṇṭho nātaputto no
mahāsāvajjaṃ paññāpetīti. Sace pana gahapati, cetetīti. Mahā sāvajjaṃ bhante hotīti. Cetanaṃ
pana gahapati nigaṇṭho nātaputto.

--------------------------
1. Nigaṇṭho nāṭaputto- machasaṃ 2. Sabbavāriyutto-machasaṃ,syā.

[BJT Page 068] [\x 68/]

Kismiṃ paññāpetīti. Manodaṇḍasmiṃ bhanteti. Gahapati gahapati, manasikaritvā kho
gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ.
Bhāsitā kho pana te gahapati esā vācā, sacce ahaṃ bhante patiṭṭhāya mantessāmi. Hotu no
ettha kathā sallāpoti. Kiñcāpi bhante bhagavā evamāha, atha kho kāyadaṇḍova
mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā
vacīdaṇḍo no tathā manodaṇḍoti.

Taṃ kiṃ maññasi gahapati, ayaṃ nālandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussāti.
Evaṃ bhante, ayaṃ nālandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussāti. Taṃ
kimmaññasi gahapati: idha puriso āgaccheyya ukkhittāsiko. So evaṃ vadeyya: ahaṃ yāvatikā
imissā nālandāya pāṇā, te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ karissāmīti. Taṃ kimmaññasi gahapati, pahoti nu kho so puriso yāvatikā
imissā nālandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kātunti. Dasapi bhante purisā vīsampi1 purisā tiṃsampi2 purisā
cattārisampi purisā paññāsampi purisā nappahonti, yāvatikā imissā nālandāya pāṇā, te
ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātuṃ. Kiṃ hi sobhati
eko chavo purisoti.

Taṃ kimmaññasi gahapati, idhāgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto.
So evaṃ vadeyya: ahaṃ imaṃ nālandaṃ ekena manopadosena bhasmaṃ [PTS Page 378] [\q
378/] karissāmīti. Taṃ kimmaññasi gahapati, pahoti nu kho so samaṇo vā brāhmaṇo vā
iddhimā cetovasippatto imaṃ nālandaṃ ekena manopadosena bhasmaṃ kātunti. Dasapi
bhante nālandā vīsatimpi nālandā tiṃsampi nālandā cattārīsampi nālandā paññāsampi
nālandā pahoti so samaṇo vā brāhmaṇovā iddhimā cetovasippatto ekena manopadosena
bhasmaṃ kātuṃ kiṃ hi sobhati ekā chavā nālandāti. Gahapati3 gahapati manasi karitvā kho
gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ.
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi. Hotu no
ettha kathāsallāpoti. Kiñcāpi bhante bhagavā evamāha, atha kho kāyadaṇḍova
mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā
vacīdaṇḍo no tathā manodaṇḍoti.

Taṃ kimmaññasi gahapati, sutaṃ te daṇḍakāraññaṃ4 kāliṅgāraññaṃ mejjhāraññaṃ5
mātaṅgāraññaṃ araññaṃ araññabhūtanti. Evambhante. Sutaṃ me daṇḍakāraññaṃ
kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti. Taṃ kimmaññasi
gahapati,

-------------------------
1.Vīsatimpi bhante-sīmu. 2. Bhante-machasaṃ.(Adhikaṃ)
3. Tena hi gahapati-macasaṃ 4. Daṇḍakiraññaṃ-machasaṃ,syā 5. Majjhāraññaṃ-machasaṃ.

[BJT Page 070] [\x 70/]

Kinti te sutaṃ: kena taṃ daṇḍakāraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ
araññaṃ araññabhūtanti. Sutaṃ metaṃ bhante isīnaṃ manopadosena taṃ daṇḍakāraññaṃ
kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti. Gahapati gahapati,
manasikaritvā kho gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ,
pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante
patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti.

Purimenevāhaṃ bhante opammena bhagavato attamano abhiraddho api cāhaṃ imāni
bhagavato vicitrāni pañhapaṭibhāṇāni sotukāmo evā'haṃ bhagavantaṃ paccanīkātabbaṃ
amaññissaṃ. Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā
ukkujjeyya. Paṭicchannaṃ vā vicareyya. Mūḷhassa vā maggaṃ ācikkheyya. Andhakāre vā
telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā
anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi [PTS
Page 379] [\q 379/] dhammañca bhikkhūsaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Anuviccakāraṃ kho gahapati karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu
hotīti. Iminā'pahaṃ bhante bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ
bhagavā evamāha: anuviccakāraṃ kho gahapati karohi. Anuviccakāro tumhādisānaṃ
ñātamanussānaṃ sādhu hotīti. Maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ
nālandaṃ paṭākaṃ parihareyyuṃ: upāli amhākaṃ gahapati sāvakattupagatoti. Atha ca pana
maṃ bhagavā evamāha: anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ
ñātamanussānaṃ sādhu hotīti. Esāhambhante dutiyampi bhagavantaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ
saraṇaṃ gatanti.

Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ
piṇḍakaṃ dātabbaṃ maññeyyāsīti. Imināpahaṃ bhante bhagavato bhiyyosomattāya
attamano abhiraddho, yaṃ maṃ bhagavā evamāha: dīgharattaṃ kho te gahapati
nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti
sutaṃ metaṃ bhante. Samaṇo gotamo evamāha: mayhameva dānaṃ dātabbaṃ, nāññesaṃ
dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ dānaṃ
dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, nāññesaṃ dinnaṃ mahapphalaṃ, mayhameva
sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti. Atha ca pana
maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante mayamettha kālaṃ jānissāma.
Esāhambhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[BJT Page 072] [\x 72/]

Atha kho bhagavā upālissa gahapatissa ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ,
sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ, okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ
pakāsesi. Yadā bhagavā aññāsi upāliṃ gahapatiṃ [PTS Page 380] [\q 380/] kallacittaṃ
muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā
dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma
suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya. Evamevaṃ upālissa
gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṅkiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti. Atha kho upāli gahapati diṭṭhadhammo
pattadhammo viditadhammo pariyogāḷha dhammo tiṇṇavicikiccho vigatakathaṅkatho
vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: handa ca'dāni mayaṃ
bhante gacchāma. Bahukicchā mayaṃ bahukaraṇīyāti. Yassadāni tvaṃ gahapati kālaṃ
maññasīti.

Atha kho upāli gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ tenupasaṅkami.
Upasaṅkamitvā dovārikaṃ āmantesi: ajjatagge samma dovārika,āvarāmi dvāraṃ nigaṇṭhānaṃ
nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ
upāsikānaṃ, sace koci nigaṇṭho āgacchati. Tamenaṃ tvaṃ evaṃ vadeyyāsi: tiṭṭha bhante, mā
pāvisi, ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Āvaṭaṃ dvāraṃ
nigaṇṭhānaṃ, nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhunaṃ bhikkhunīnaṃ,
upāsakānaṃ upāsikānaṃ. Sace te bhante piṇḍakena attho ettheva tiṭṭha ettheva te
āharissantīti. Evaṃ bhanteti kho dovāriko upālissa gahapatissa paccassosi.

Assosi kho dīghatapassī nigaṇṭho upāli kira gahapati samaṇassa gotamassa sāvakattaṃ
upagatoti. Atha kho dīghatapassī nigaṇṭho yena nigaṇṭho nātaputto tenupasaṅkami.
Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: sutaṃ metaṃ bhante upāli kira gahapati
samaṇassa gotamassa sāvakattaṃ upagatoti. Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli
gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. hānañca kho etaṃ vijjati yaṃ
samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. [PTS Page 381] [\q 381/]
dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca:
Sutaṃ metaṃ bhante, upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti.
Aṭṭhānaṃ kho etaṃ tapassī anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ
upagaccheyya. hānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa
sāvakattaṃ upagaccheyyāti. Tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nātaputtaṃ
etadavoca: sutaṃ metaṃ bhante, upāli kira gahapati samaṇassa gotamassa sāvakattaṃ
upagatoti. Aṭṭhānaṃ kho etaṃ tapassī anavakāso yaṃ upāli gahapati samaṇassa gotamassa
sāvakattaṃ upagaccheyya. hānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa
gahapatissa sāvakattaṃ upagaccheyyāti.Handa cāhaṃ bhante gacchāmi yāva jānāmi yadi vā
upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti. Gaccha tvaṃ tapassi
jānāhi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti.

[BJT Page 074] [\x 74/]

Atha kho dīghatapassī nigaṇṭho yena upālissa gahapatissa nivesanaṃ tenupasaṅkami.
Addasā kho dovāriko dīghatapassiṃ nigaṇṭhaṃ dūratova āgacchantaṃ. Disvāna
dīghatapassiṃ nigaṇṭhaṃ etadavoca. Tiṭṭha bhante, mā pāvisi. Ajjatagge upāli gahapati
samaṇassa gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ,
anāvaṭaṃ dvāraṃ bhagavato bhakkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace te
bhante piṇḍakena attho, ettheva tiṭṭha. Ettheva te āharissantīti. Na me āvuso piṇḍakena
atthoti vatvā tato paṭinivattitvā yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā
nigaṇṭhaṃ nātaputtaṃ etadavoca:
Saccaṃyeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Etaṃ
kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ upāli gahapati samaṇassa
gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti,
yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli gahapati samaṇena
gotamena āvaṭṭaniyā māyāyāti.Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati
samaṇassa gotamassa sāvakattaṃ upagaccheyya. hānañca kho etaṃ vijjati yaṃ samaṇo
gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. Dutiyampi kho dīghatapassī
nigaṇṭho nigaṇṭhaṃ nātaputtaṃ etadavoca: saccaṃ yeva kho bhante yaṃ upāli gahapati
samaṇassa gotamassa sāvakattaṃ [PTS Page 382] [\q 382/] upagato: etaṃ kho te ahaṃ
bhante nālatthaṃ: na kho metaṃ bhante ruccati, yaṃ upāli gahapati samaṇassa gotamassa
vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti. Yāya
aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena
āvaṭṭaniyā māyāyāti. Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa
gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa
gahapatissa sāvakattaṃ upagaccheyya. Tatiyampi kho dīgha tapassī nigaṇṭho nigaṇṭhaṃ
nātaputtaṃ etadavoca: saccaṃ yeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa
sāvakattaṃ upagato:etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati,yaṃ
upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi bhante gotamo māyāvī,
āvaṭṭaniṃ māyaṃ jānāti. Yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli
gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti. Aṭṭhānaṃ kho etaṃ tapassi anavakāso
yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati
yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Handa cāhaṃ tapassi
gacchāmi yāya sāmaṃ yeva jānāmi. Yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ
upagato yadi vā noti.

Atha kho nigaṇṭho nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena upālissa
gahapatissa nivesanaṃ tenupasaṅkami. Addasā kho dovāriko nigaṇṭhaṃ nātaputtaṃ
dūratova āgacchantaṃ, disvāna nigaṇṭhaṃ nātaputtaṃ etadavoca: tiṭṭha bhante, mā pāvisi.
Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ
nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ
upāsakānaṃ upāsikānaṃ sace te bhante piṇḍakena attho ettheva tiṭṭha. Ettheva te
āharissantīti. Tena hi sammadovārika,yena upāli gahapati tenupasaṅkama. Upasaṅkamitvā
upāliṃ gahapatiṃ evaṃ vadehi: nigaṇṭho bhante nātaputto mahatiyā nigaṇṭhaparisāya
saddhiṃ bahidvārakoṭṭhake ṭhito. So te dassanakāmoti. Evaṃ bhanteti kho dovāriko
nigaṇṭhassa nātaputtassa paṭissutvā yena upāli gahapati tenupasaṅkami. Upasaṅkamitvā
upāliṃ

[BJT Page 076] [\x 76/]

Gahapatiṃ etadavoca: nigaṇṭho bhante nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ
bahidvārakoṭṭhake ṭhito, so te dassanakāmoti. Tena hi samma dovārika, majjhamāya
dvārasālāya āsanāni paññāpehīti. Evaṃ bhanteti kho dovāriko upālissa gahapatissa
paṭissutvā majjhamāya dvārasālāya āsanāni paññāpetvā yena upāli gahapati tenupasaṅkami.
Upasaṅkamitvā upāliṃ gahapatiṃ etadavoca: paññattāni kho te bhante majjhamāya
dvārasālāya āsanāni. Yassadāni kālaṃ maññasīti.

Atha kho upāli gahapati yena [PTS Page 383] [\q 383/] majjhamā dvārasālā
tenupasaṅkami. Upasaṅkamitvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca
tattha nisīditvā dovārikaṃ āmantesi: tena hi sammadovārika yena nigaṇṭho nātaputto
tenupasaṅkama. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ evaṃ vadehi: upāli bhante gahapati
evamāha: pavisa kira bhante sace ākaṅkhasīti. Evaṃ bhanteti kho dovāriko upālissa
gahapatissa paṭissutvā yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ
nātaputtaṃ etadavoca: upāli bhante gahapati evamāha: pavisa kira bhante sace ākaṅkhasīti.
Atha kho nigaṇṭho nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena majjhamā dvārasālā
tenupasaṅkami. Atha kho upāli gahapati yaṃ sudaṃ pubbeva yato passati nigaṇṭhaṃ
nātaputtaṃ dūratova āgacchantaṃ. Disvāna tato paccugantvā yaṃ tattha āsanaṃ aggañca
seṭṭhañca uttamañca paṇītañca, taṃ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti.
So'dāni yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ nisīditvā
nigaṇṭhaṃ nātaputtaṃ etadavoca: saṃvijjante1 kho bhante āsanāni, sace ākaṅkhasi nisīdāti.
Evaṃ vutte nigaṇṭho nātaputto upāliṃ gahapatiṃ etadavoca: ummattosi tvaṃ gahapati,
dattosi tvaṃ gahapati. Gacchāmahaṃ bhante samaṇassa gotamassa vādaṃ āropessāmīti
gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Seyyathāpi gahapati puriso aṇḍahārako
gantvā ubbhatehi aṇaḍehi āgaccheyya, seyyathāpi vā pana gahapati puriso akkhikahārako
gantvā ubbhatehi akkhīhi āgaccheyya. Evameva kho tvaṃ gahapati gacchāmahaṃ bhante
samaṇassa gotamassa vādaṃ āropessāmīti gantvā mahatāsi vādasaṅghāṭena paṭimukko
āgato. Āvaṭṭosi kho tvaṃ gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti.

Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā, piyā me bhante
ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ,piyānampi me assa ñātisālohitānaṃ dīgharattaṃ
hitāya sukhāya. Sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ. Sabbesānampissa
khattiyānaṃ dīgharattaṃ [PTS Page 384] [\q 384/] hitāya sukhāya. Sabbe cepi bhante
brāhmaṇā imāya āvaṭṭaniyā āvaṭṭeyyuṃ. Sabbesānampissa brāhmaṇānaṃ dīgharattaṃ
hitāya sukhāya. Sabbe cepi bhante vessā imāya āvaṭṭaniyā āvaṭṭeyyuṃ. Sabbesānampissa
vessānaṃ dīgharattaṃ hitāya sukhāya sabbe chepi bhante suddā imāya āvaṭṭaniyā
āvaṭṭeyyuṃ, sabbesānampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi.

--------------------------
1.Saṃvijjanti-machasaṃ. 2. Sabbesānampassa-sīmu.

[BJT Page 078] [\x 78/]

Bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya
āvaṭṭaniyā āvaṭṭeyya, sadevakassapissa1 lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Tena hi
bhante upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti.

Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā
māṇavikā pajāpatī ahosi gabbhinī upavijaññā. Atha kho bhante sā māṇavikā taṃ
brāhmaṇaṃ etadavoca: gaccha tvaṃ brāhmaṇa, āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo
me kumārakassa kīḷāpanako bhavissatīti. Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ
etadavoca: āgamehi tāva bhoti yāva vijāyasi. Sace tvaṃ bhoti kumārakaṃ vijāyissasi, tassa te
ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānessāmi.2 Yo te kumārakassa kīḷāpanako
bhavissati. Sace pana tvaṃ bhoti kumārikaṃ vijāyissasi, tassā te ahaṃ āpaṇā
makkaṭacchāpikaṃ kiṇitvā ānessāmi. Yā te kumārikāya kīḷāpanikā bhavissatīti. Dutiyampi
kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: gaccha tvaṃ brāhmaṇa, āpaṇā
makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Evaṃ vutte
bhante so brāhmaṇo taṃ māṇavikaṃ etadavoca: āgamehi tāva hoti yāva vijāyasi. Sace tvaṃ
hoti kumārakaṃ vijāyissasi, tassa te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānessāmi.2 Yo
te kumārakassa kīḷāpanako bhavissati. Sace pana tvaṃ bhoti kumārikaṃ vijāyissasi, tassā te
ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānessāmi. Yā te kumārikāya kīlāpanikā bhavissatīti.
Tatiyampi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: gaccha tvaṃ brāhmaṇa
āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Atha
kho bhante se brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā
makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etadavoca: ayaṃ te bhoti āpaṇā
makkaṭacchāpako [PTS Page 385] [\q 385/] kiṇitvā ānīto yo te kumārakassa
kīḷāpanako bhavissatīti. Evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: gaccha
tvaṃ brāhmaṇa,imaṃ makkaṭacchāpakaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami.
Upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ evaṃ vadehi: icchāmahaṃ samma rattapāṇī, imaṃ
makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ
ubhatobhāgavimaṭṭhanti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto
paṭibaddhacitto taṃ makkaṭacchāpakaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami.
Upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca: icchāmahaṃ samma rattapāṇī, imaṃ
makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ3 rañjitaṃ ākoṭitapaccākoṭitaṃ
ubhatobhāgavimaṭṭhanti. Evaṃ vutte bhante rattapāṇī rajakaputto taṃ brāhmaṇaṃ
etadavoca: ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo
no vimajjanakkhamoti. Evameva kho bhante bālānaṃ nigaṇṭhānaṃ vādo raṅgakkhamo hi
kho bālānaṃ no paṇḍitānaṃ, no anuyogakkhamo, no vimajjanakkhamo. Atha kho bhante so
brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena rattapāṇī rajakaputto
tenupasaṅkami. Upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca: icchāmahaṃ
sammarattapāṇi, imaṃ navaṃ dussayugaṃ pitāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ3
ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhanti. Evaṃ vutte bhante rattapāṇī rajakaputto taṃ
brāhmaṇaṃ etadavoca: idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañceva
ākoṭanakkhamañca vimajjanakkhamañcāti. Evameva kho bhante tassa bhagavato vādo
arahato sammāsambuddhassa raṅgakkhamo ceva paṇḍitānaṃ no bālānaṃ, anuyogakkhamo
ca vimajjanakkhamo cāti.

---------------------------
1. Devakassa passa-sīmu. 2. Āṇissāmi-sīmu. 3.Rajitaṃ-machasaṃ.Syā.

[BJT Page 080] [\x 80/]

Sarājikā kho taṃ gahapati parisā evaṃ jānāti: upāli gahapati nigaṇṭhassa nātaputtassa
sāvakoti. Kassa taṃ gahapati sāvakaṃ dhāremāti. Evaṃ vutte upāli gahapati uṭṭhāyāsanā
ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā [PTS Page 386] [\q 386/]
tenañjalimpanāmetvā nigaṇṭhaṃ nātaputtaṃ etadavoca: tena hi bhante suṇāhi yassā'haṃ
sāvako:

1. Dhīrassa vigatamohassa pabhinnakhīlassa vijitavijayassa,
Anīghassa susamacittassa vuddhasīlassa sādhupaññassa,
Vessantarassa1 vimalassa bhagavato tassa sāvako'hamasmi.

2. Akathaṅkathissa tusitassa vantalokāmisassa muditassa,
Katasamaṇassa manujassa antimasarīrassa narassa,
Anopamassa virajassa bhagavato tassa sāvako'hamasmi.

3. Asaṃsayassa kulassa venayikassa sārathivarassa,
Anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa,
Mānacchidassa vīrassa bhagavato tassa sāvako'hamasmi.

4. Nisabhassa appameyyassa gambhīrassa monapattassa,
Khemaṅkarassa devassa dhammaṭṭhassa saṃvutattassa,
Saṅgātigassa muttassa bhagavato tassa sāvako'hamasmi.

5. Nāgassa pantasenassa khīṇasaṃyojanassa muttassa,
Paṭimantakassa dhonassa pannaddhajassa vītarāgassa,
Dantassa nippapañcassa bhagavato tassa sāvako'hamasmi.

6. Isisattamassa akuhassa tevijjassa brahmapattassa,
Nahātakassa2 padakassa passaddhassa viditavedassa,
Purindadassa sakkassa bhagavato tassa sāvako'hamasmi.

7. Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa,
Satīmato vipassissa anabhinatassa no apanatassa,
Anejassa vasippattassa bhagavato tassa sāvako'hamasmi.

8. Sammaggatassa jhāyissa ananugatantarassa suddhassa,
Asitassa appahīnassa4 pavivittassa aggapattassa,
Tiṇṇassa tārayantassa bhagavato tassa sāvako'hamasmi.

9. Santassa bhūripaññassa mahāpaññassa vītalobhassa,
Tathāgatassa sugatassa appaṭipuggalassa asamassa,
Visāradassa nipuṇassa bhagavato tassa sāvako'hamasmi.

10. Taṇhacchidassa buddhassa vītadhūmassa anupalittassa,
Āhuṇeyyassa yakkhassa uttamapuggalassa atulassa,
Mahato yasaggapattassa bhagavato tassa sāvako'hamasmīti.

--------------------------
1. Vesamantarassa-machasaṃ,syā. 2. Nhātakassa-machasaṃ. 3. Samuggatassa-machasaṃ 4.
Appahitassa-machasaṃ 5. Aggappattassa-machasaṃ.

[BJT Page 082] [\x 82/]

Kadā saññūḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇāti. Seyyathāpi bhante
nānāpupphānaṃ mahāpuppharāsī, [PTS Page 387] [\q 387/] tamenaṃ dakkho mālākāro
vā mālākārantevāsī vā vicittaṃ mālaṃ gantheyya evameva kho bhante so bhagavā
anekavaṇṇo anekasatavaṇṇo ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti.

Atha kho nigaṇṭhassa bhagavato sakkāraṃ asahamānassa tattheva uṇhaṃ lohitaṃ mukhato
uggañjīti1.

Upālisuttaṃ chaṭṭhaṃ.

---------------------
1. Uggacchiti-machasaṃ

[BJT Page 084] [\x 84/]

2.1.7
Kukkuravatiya* suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ
nigamo. Atha kho puṇṇo ca koliyaputto govatiko, acelo ca seniyo kukkuravatiko yena
bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā puṇṇo koliyaputto govatiko bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Acelo pana seniyo kukkuravatiko bhagavatā saddhiṃ
sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā kukkurova paḷikujjitvā1 ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca, ayaṃ
bhante acelo seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ2 bhuñjati. Tassa taṃ
kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyoti. Alaṃ
puṇṇa, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti.

Dutiyampi kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca, ayaṃ bhante acelo
seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ2 bhuñjati. Tassa taṃ kukkuravataṃ
dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyoti. Alaṃ puṇṇa,
tiṭṭhatetaṃ mā maṃ etaṃ pucchīti.

Tatiyampi kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca, ayaṃ bhante acelo
seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ2 bhuñjati. Tassa taṃ kukkuravataṃ
dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyoti. Addhā kho te ahaṃ
puṇṇa na labhāmi, alaṃ puṇṇa, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti. Api ca kho tyāhaṃ
byākarissāmi.

Idha puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāveti
paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ [PTS Page 388] [\q 388/]
abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, so kukkuravataṃ bhāvetvā
paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ
bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,
kāyassa bhedā parammaraṇā kukkurānaṃ sahavyataṃ upapajjati, sace kho panassa evaṃ
diṭṭhi hoti: imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi
devaññataro vāti. Sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa3 kho ahaṃ puṇṇa dvinnaṃ
gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. Iti kho puṇṇa
sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahavyataṃ upaneti. Vipajjamānaṃ4 nirayanti.
-----------------------
* Kukkuravatika-machasaṃ, kukkurovāda-syā
1. Palikuṇḍitvā-syā.
2. Chamānikkhittaṃ bhojanaṃ-machasaṃ, chamāyaṃ nikkhittaṃ bhojanaṃ-syā.
3. Micchādiṭṭhissa-machasaṃ,syā.[PTS 4.] Vijjamānaṃ-sīmu.

[BJT Page 086] [\x 86/]

Evaṃ vutte acelo seniyo kukkuravatiko parodi, assūni pavattesi. Atha kho bhagavā puṇṇaṃ
koliyaputtaṃ govatikaṃ etadavoca: etaṃ kho te ahaṃ puṇṇa nālatthaṃ: alaṃ puṇṇa,
tiṭṭhatetaṃ mā maṃ etaṃ pucchīti. Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāha.
Api ca me idaṃ bhante kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ. Ayañca bhante
puṇṇo koliyaputto govatiko tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā
gati. Ko abhisamparāyoti. Alaṃ seniya, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti.

Dutiyampi kho acelo seniyo kukkuravatiko bhagavantaṃ etadavoca: ayaṃ bhante puṇṇo
koliyaputto govatiko tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati. Ko
abhisamparāyoti. Alaṃ seniya, tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti.

Tatiyampi kho acelo seniyo kukkuravatiko bhagavantaṃ etadavoca: ayaṃ bhante puṇṇo
koliyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko
abhisamparāyoti. Addhā kho te ahaṃ seniya na labhāmi: alaṃ seniya, tiṭṭhatetaṃ. Māmaṃ
etaṃ pucchīti. Api ca kho tyāhaṃ byākarissāmi.

Idha seniya, ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ
abbokiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. Gavākappaṃ bhāveti paripuṇṇaṃ
abbokiṇṇaṃ. So govataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ
abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāvetvā
paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā parammaraṇā gunnaṃ sahavyataṃ upapajjati. Sace
[PTS Page 389] [\q 389/] kho panassa evaṃ diṭṭhi hoti: iminā'haṃ sīlena vā vatena vā
tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Sāssa hoti micchādiṭṭhi
micchādiṭṭhikassa1 kho ahaṃ seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā
tiracchānayoniṃ vā. Iti kho seniya sampajjamānaṃ govataṃ gunnaṃ sahavyataṃ upaneti
vipajjamānaṃ2 nirayanti.

Evaṃ vutte puṇṇo koliyaputto govatiko parodi. Assūni pavattesi. Atha kho bhagavā acelaṃ
seniyaṃ kukkaravatikaṃ etadavoca: etaṃ kho te ahaṃ seniya, nālatthaṃ: alaṃ seniya,
tiṭṭhatetaṃ, mā maṃ etaṃ pucchīti. Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāha.
Api ca me idaṃ bhante govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Evaṃ pasanno ahaṃ
bhante bhagavati: pahoti bhagavā tathā dhammaṃ desetuṃ yathā ahañcevimaṃ govataṃ
pajaheyyaṃ. Ayañca acelo seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyāti. Tena hi
puṇṇa suṇāhi. Sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhanteti kho puṇṇo
koliyaputto govatiko bhagavato paccassosi. Bhagavā etadavoca:

Cattārimāni puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni, katamāni cattāri:
atthi puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi puṇṇa kammaṃ sukkaṃ sukkavipākaṃ,
atthi puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi puṇṇa kammaṃ akaṇhaṃ
asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati.

---------------------
1.Micchādiṭṭhissa-machasaṃ,[PTS 2.] Vijjamānaṃ-sīmu.

[BJT Page 088] [\x 88/]

Katamañca puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ: idha puṇṇa ekacco sabyāpajjhaṃ
kāyasaṅkhāraṃ abhisaṅkharoti. Sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti. Sabyāpajjhaṃ
manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ
vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ mano saṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ
lokaṃ upapajjati. Tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā
phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vedeti
ekantadukkhaṃ. Seyyathāpi sattā [PTS Page 390] [\q 390/] nerayikā. Iti kho puṇṇa
bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannamenaṃ phassā phusanti.
Evaṃmpahaṃ1 puṇṇa kammadāyādā sattāti vadāmi. Idaṃ vuccati puṇṇa kammaṃ kaṇhaṃ
kaṇhavipākaṃ.

Katamañca puṇṇa kammaṃ sukkaṃ sukkavipākaṃ: idha puṇṇa ekacco abyāpajjhaṃ
kāyasaṅkhāraṃ abhisaṅkharoti. Abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti. Abyāpajjhaṃ
Manosaṅkhāraṃ abhisaṅkharoti. So abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ
vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ
lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā
phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vedeti
ekantasukhaṃ. Seyyathāpi devā subhakiṇṇā. Iti kho puṇṇa bhūtā bhūtassa upapatti hoti.
Yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evampahaṃ1 puṇṇa
kammadāyādā sattāti vadāmi. Idaṃ vuccati puṇṇa kammaṃ sukkaṃ sukkavipākaṃ.

Katamañca puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ: idha puṇṇa ekacco
sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi
vacīsaṅkhāraṃ abhisaṅkharoti. Sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ
abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā
sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi
abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ
upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ
sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi
phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ,
seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho puṇṇa bhūtā bhūtassa
upapatti hoti. Yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evampahaṃ1
puṇṇa kammadāyādā sattāti vadāmi. Idaṃ vuccati puṇṇa, kammaṃ kaṇhasukkaṃ
kaṇhasukkavipākaṃ.

Katamañca [PTS Page 391] [\q 391/] puṇṇa kammaṃ akaṇhaṃ asukkaṃ
akaṇhasukkavipākaṃ kammakkhayāya2 saṃvattati, tatra puṇṇa yamidaṃ kammaṃ kaṇhaṃ
kaṇhavipākaṃ tassa pahānāya yā cetanā, yampidaṃ3 kammaṃ sukkaṃ sukkavipākaṃ tassa
pahānāya yā cetanā, yampidaṃ3 kammaṃ kaṇhasukkaṃ

------------------------
1. Evaṃpāhaṃ-machasaṃ.Syā 2. Kammaṃ kammakkhayāya-sīmu. 3.Yamidaṃ -machasaṃ,syā.

[BJT Page 090] [\x 90/]

Kaṇhasukkavipākaṃ tassa pahānāya yā cetanā, idaṃ vuccati puṇṇa kammaṃ akaṇhaṃ
asukkaṃ akaṇhāsukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho puṇṇa cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.

Evaṃ vutte puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca: abhikkantaṃ bhante,
abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya,
cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito.
Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ
maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Acelo pana seniyo kukkuravatiko bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ
bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa
vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni
dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante
bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante
bhagavato santike pabbajjaṃ. Labheyyaṃ upasampadanti.

Yo kho seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati
upasampadaṃ. So cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū
pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditāti. Sace
bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā
upasampadaṃ, cattāro1 māse parivasanti. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū
pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ
maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu
bhikkhubhāvāyāti. Alattha kho acelo seniyo kukkuravatiko bhagavato santike pabbajjaṃ,
alattha upasampadaṃ. Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho [PTS Page
392] [\q 392/] appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anāgāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi aññataro kho panāyasmā
seniyo arahataṃ ahosīti.

Kukkuravatiya2 suttaṃ sattamaṃ.

-------------------------
1. Te cattāro- machasaṃ
2. Kukkuravatika-machasaṃ,[PTS]

[BJT Page 092] [\x 92/]

2.1.8.
Abhayarājakumāra suttaṃ.

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha
kho abhayo rājakumāro yena nigaṇṭho nātaputto1 tenupasaṅkami. Upasaṅkamitvā
nigaṇṭhaṃ nātaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho abhayaṃ
rājakumāraṃ nigaṇṭho nātaputto1 etadavoca: ehi tvaṃ rājakumāra, samaṇassa gotamassa
vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo ababhuggacchati2 abhayena rājakumārena
samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti. Yathā
kathaṃ panā'haṃ bhante samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mānubhāvassa
vādaṃ āropessāmīti.

Ehi tvaṃ rājakumāra, yena samaṇo gotamo tenupasaṅkama, upasaṅkamitvā samaṇaṃ
gotamaṃ evaṃ vadehi: bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ
appiyā amanāpāti. Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti: bhāseyya
rājakumāra, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti. Tamenaṃ tvaṃ evaṃ
vadeyyāsi: atha kiñcarahi te bhante puthujjanena nānākaraṇaṃ, puthujjanopi hi taṃ vācaṃ
bhāseyya, yā sā vācā [PTS Page 393] [\q 393/] paresaṃ appiyā amanāpāti. Sace pana te
samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti: na rājakumāra tathāgato taṃ vācaṃ bhāseyya
yā sā vācā paresaṃ appiyā amanāpāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi: atha kiñcarahi te
bhante devadatto byākato: āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto,
atekiccho devadattoti. Tāya ca pana te vācāya devadatto kupito ahosi anattamanoti. Imaṃ
kho te rājakumāra, samaṇo gotamo ubhato koṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti
uggilituṃ. Neva sakkhiti ogilituṃ3. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ4 kaṇṭhe
vilaggaṃ, so neva sakkuṇeyya uggilituṃ, neva sakuṇeyya ogilituṃ. Evameva kho te
rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti
uggilituṃ, neva sakkhiti ogilitunti.

Evaṃ bhanteti kho abhayo rājakumāro nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā
nigaṇṭhaṃ nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami,
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho
abhayassa rājakumārassa suriyaṃ oloketvā5 etadahosi. Akālo kho ajja bhagavato vādaṃ
āropetuṃ, svedānāhaṃ sake nivesane bhagavato vādaṃ āropessāmīti bhagavantaṃ etadavoca:
adhivāsetu me bhante

----------------------
1. Nāṭaputto-machasaṃ 2. Abbhuggacchissati-machasaṃ 3. Oggilituṃ-syā 4.
Ayasiṅghāṭakaṃ-syā 5.Suriyaṃ ulloketvā-machasaṃ.

[BJT Page 094] [\x 94/]

Bhagavā svātanāya attacatuttho bhattanti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho
abhayo rājakumāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
yena abhayassa rājakumārassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane
nisīdi. Atha kho abhayo rājakumāro bhagavantaṃ paṇītena khādanīyena bhojanīyena
sahatthā santappesi. Sampavāresi. Atha kho abhayo rājakumāro bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
abhayo rājakumāro bhagavantaṃ etadavoca:

'Bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā'ti. Na
kho'ttha1 rājakumāra ekaṃsenāti. Ettha bhante anassuṃ nigaṇṭhāti. Kimpana tvaṃ
rājakumāra evaṃ vadesi: [PTS Page 394 [\q 394/] ']ettha bhante anassuṃ nigaṇṭhā'ti.
Idāhaṃ bhante yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ
nātaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ bhante nigaṇṭho
nātaputto etadavoca: ehi tvaṃ rājakumāra, samaṇassa gotamassa vādaṃ āropehi evaṃ te
kalyāṇo kittisaddo abbhuggacchati " abhayena rājakumārena samaṇassa gotamassa evaṃ
mahiddhikassa evaṃ mahānubhāvassa vādo āropito"ti. Evaṃ vutte ahaṃ bhante nigaṇṭhaṃ
nātaputtaṃ etadavocaṃ. Yathā kathampanāhaṃ bhante samaṇassa gotamassa evaṃ
mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. Ehi tvaṃ rājakumāra, yena
samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi: 'bhāseyya
nu kho bhante tathāgato taṃ vācaṃ, yā sā vācā paresaṃ appiyā amanāpā'ti. Sace te samaṇo
gotamo evaṃ puṭṭho evaṃ byākaroti: bhāseyya rājakumāra tathāgato taṃ vācaṃ, yā sā vācā
paresaṃ appiyā amanāpāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi: atha kiñcarahi te bhante
puthujjanena nānākaraṇaṃ, puthujjanopi hi taṃ vācaṃ bhāseyya, yā sā vācā paresaṃ appiyā
amanāpāti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti: 'na rājakumāra
tathāgato taṃ vācaṃ bhāseyya, yā sā vācā paresaṃ appiyā amanāpā'ti. Tamenaṃ tvaṃ evaṃ
vadeyyāsi: atha kiñcarahi te bhante devadatto byākato: āpāyiko devadatto, nerayiko
devadatto, kappaṭṭho devadatto atekiccho devadattoti. Tāya ca pana te vācāya devadatto
kupito ahosi anattamano'ti. Imaṃ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ
puṭṭho samāno neva sakkhiti uggilituṃ. Neva sakkhiti ogilituṃ. Seyyathāpi nāma purisassa
ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ, neva sakkuṇeyya ogilituṃ
evameva kho te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno
neva sakkhiti uggilituṃ, neva sakkhiti ogilitunti.

------------------------
1. Nakhvettha-machasaṃ. Syā.

[BJT Page 096] [\x 96/]

Tena kho pana samayena daharo kumāro mando uttānaseyyako abhayassa rājakumārassa
aṅke nisinno hoti. Atha kho bhagavā abhayaṃ rājakumāraṃ etadavoca: taṃ kiṃ [PTS Page
395] [\q 395/] maññasi rājakumāra, svā'yaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā
vā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, kinti naṃ kareyyāsīti.
Āhareyyassāhaṃ bhante. Sace ahaṃ bhante na sakkuṇeyyaṃ ādikeneva āhattuṃ vāmena
hatthena sīsaṃ paggahetvā1 dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitampi
āhareyyaṃ. Taṃ kissa hetu: atthi me bhante kumāre anukampāti. Evameva kho rājakumāra,
yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā,
na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ
anatthasaṃhitaṃ. Sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca
kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, tatra
kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ
atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi
tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ. Sā ca paresaṃ piyā manāpā, tampi
tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ.
Sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Taṃ
kissa hetu: atthi rājakumāra tathāgatassa sattesu anukampāti.

Yeme bhante khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi
pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti. Pubbeva nu kho etaṃ bhante
bhagavato cetaso parivitakkitaṃ hoti: 'ye maṃ upasaṅkamitvā evaṃ pucchissanti. Tesāhaṃ
evaṃ puṭṭho evaṃ byākarissāmī'ti udāhu ṭhānaso etaṃ tathāgataṃ paṭibhātīti. Tena hi
rājakumāra taññevettha paṭipucchissāmi. Yathā te khameyya. Tathā naṃ byākareyyāsi. Taṃ
kiṃ maññasi rājakumāra: kusalo tvaṃ rathassa aṅgapaccaṅgānanti. Evaṃ bhante, kusalo ahaṃ
rathassa aṅgapaccaṅgānanti, taṃ kimmaññasi rājakumāra: ye taṃ upasaṅkamitvā evaṃ
puccheyyuṃ: kiṃ nāmidaṃ rathassa aṅgapaccaṅganti, pubbe nu kho te etaṃ cetaso
parivitakkitaṃ [PTS Page 396] [\q 396/] assa: ye maṃ upasaṅkamitvā evaṃ pucchissanti
tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti. Udāhu ṭhānasovetaṃ taṃ paṭibhāseyyāti. Ahaṃ
hi bhante rathiko saññato kusalo rathassa aṅgapaccaṅgānaṃ, sabbāni me rathassa
aṅgapaccaṅgāni suviditāni, ṭhānasovetaṃ maṃ paṭibhāseyyāti.

------------------------
1.Pariggahetvā-[PTS]

[BJT Page 098] [\x 98/]

Evameva kho rājakumāra ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi
samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti.
hānasovetaṃ tathāgataṃ paṭibhāti. Taṃ kissa hetu: sāhi rājakumāra tathāgatassa
dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānasovetaṃ
tathāgataṃ paṭibhātīti.

Evaṃ vutte abhayo rājakumāro bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ
bhante abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama
nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā
gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.

Abhayarājakumārasuttaṃ aṭṭhamaṃ.

[BJT Page 100] [\x 100/]

2.1.9.

Bahuvedaniya1 suttaṃ.

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho pañcakaṅgo thapati yenāyasmā udāyi tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo
thapati āyasmantaṃ udāyiṃ etadavoca:

'Kati nu kho bhante udāyi vedanā vuttā bhagavatā'ti. Tisso kho thapati.2 Vedanā vuttā
bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. [PTS Page 397] [\q
397/] imā kho thapati tisso vedanā vuttā bhagavatāti. Na kho bhante udāyi tisso vedanā
vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, yāyaṃ bhante
adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatāti.

Dutiyampi kho āyasmā udāyi pañcakaṅgaṃ thapatiṃ etadavoca: na kho thapati2 dve vedanā
vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā,
adukkhamasukhā vedanā. Imā kho thapati, tisso vedanā vuttā bhagavatāti. Dutiyampi kho
pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca: na kho bhante udāyi tisso vedanā vuttā
bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṃ bhante
adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatāti.

Tatiyampi kho āyasmā udāyi pañcakaṅgaṃ thapatiṃ etadavoca: na kho thapati2 dve vedanā
vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā,
adukkhamasukhā vedanā. Imā kho thapati, tisso vedanā vuttā bhagavatāti. Tatiyampi kho
pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca: na kho bhante udāyi tisso vedanā vuttā
bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṃ bhante
adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. Neva kho asakkhi
āyasmā udāyi pañcakaṅgaṃ thapatiṃ saññāpetuṃ. Na panāsakkhi pañcakaṅgo thapati
āyasmantaṃ udāyiṃ saññāpetuṃ.

Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathā
sallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando
yāvatako ahosi. Āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo, taṃ
sabbaṃ bhagavato ārocesi. Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca:

------------------------
1. Bahuvedanīya-machasaṃ 2. Gahapati-syā.[PTS]

[BJT Page 102] [\x 102/]

Santaṃyeva kho ānanda pariyāyaṃ pañcakaṅgo thapati udāyissa nābbhanumodi. Santaṃ yeva
ca pana pariyāyaṃ udāyi pañcakaṅgassa thapatissa nābbhanumodi. Dvepānanda vedanā
vuttā mayā [PTS Page 398] [\q 398/] pariyāyena, tissopi vedanā vuttā mayā pariyāyena,
pañcapi vedanā vuttā mayā pariyāyena, chapi vedanā vuttā mayā pariyāyena. Aṭṭhārasapi
vedanā vuttā mayā pariyāyena, chattiṃsāpi vedanā vuttā mayā pariyāyena, aṭṭhasatampi
vedanā vuttā mayā pariyāyena, evaṃ pariyāya desito kho ānanda mayā dhammo. Evaṃ
pariyāyadesite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na
samanujānissanti, na samanumaññissanti, na samanumodissanti, tesametaṃ pāṭikaṅkhaṃ:
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti.
Evaṃ pariyāya desito kho ānanda mayā dhammo. Evaṃ pariyāya desite kho ānanda mayā
dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti, samanumaññissanti,
samanumodissanti, tesametaṃ pāṭikaṅkhaṃ: samaggā sammodamānā avivadamānā
khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissantīti.

Pañca kho ime ānanda kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā
piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā
ime kho ānanda pañca kāmaguṇā. Yaṃ kho ānanda ime pañcakāmaguṇe paṭicca uppajjati
sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.

Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti.
Idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
viharati, idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti,
idamassa nānujānāmi. [PTS Page 399] [\q 399/] taṃ kissa hetu: atthānanda etamhā sukhā
aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ
sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati, idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca.

[BJT Page 104] [\x 104/]

Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti,
idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca: idhānanda bhikkhu pītiyā ca virāgā upekkhako ca
viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti. Taṃ1 tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti,
idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho ānanda etamhā
sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti,
idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti
ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca.

Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti,
idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākāsānañcāyatanaṃ
samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti,
idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso viññāṇañcāyatanaṃ
samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho ānanda
etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [PTS Page 400] [\q 400/]


Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti,
idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho ānanda etamhā
sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

Yo kho ānanda evaṃ vadeyya: etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti,
idamassa nānujānāmi. Taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṃ sukhaṃ
abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho ānanda etamhā
sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

-------------------------
1.Tatiyajjhānaṃ-sīmu.

[BJT Page 106] [\x 106/]

hānaṃ kho panetaṃ ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
saññāvedayitanirodhaṃ samaṇo gotamo āha. Tañca sukhasmiṃ paññāpeti. Tayidaṃ kiṃsu,
tayidaṃ kathaṃsūti. Evaṃ vādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā: na
kho āvuso bhagavā sukhaṃyeva vedanaṃ sandhāya sukhasmiṃ paññāpeti. Api cāvuso yattha
yattha sukhaṃ upalabbhati. Yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññāpetīti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Bahuvedaniya1 suttaṃ navamaṃ.

------------------------
1.Bahu vedanīya-machasaṃ.

[BJT Page 108] [\x 108/]

2.1.10

Apaṇṇaka suttaṃ.

Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ
kho sāleyyakā brāhmaṇa gahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā
pabbajito kosalesu cārikaṃ caramāno [PTS Page 401] [\q 401/] mahatā bhikkhu saṅghena
saddhiṃ sālaṃ1 anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. So imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti.

Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu: upasaṅkamitvā
appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ
sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
Appekacce yena bhagavā tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato
santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca: atthi
pana vo gahapatayo koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhāti. Natthi
kho no bhante koci manāpo satthā, yasmiṃ no ākāravatī saddhā paṭiladdhāti. Manāpaṃ vo
gahapatayo satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo apaṇṇako
hi gahapatayo dhammo samatto sāmādinno so vo bhavissati dīgharattaṃ hitāya sukhāya.

Katamo ca gahapatayo apaṇṇako dhammo: santi gahapatayo eke samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino: natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi
sukaṭadukkaṭānaṃ2 kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi
mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāmhaṇā sammaggatā
sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
Tesaṃyeva kho gahapatayo

------------------------
1.Sāḷā-sīmu. 2. Sukatadukkaṭānaṃ-machasaṃ.

[BJT Page 110] [\x 110/]

Samaṇabrāhmaṇānaṃ eke [PTS Page 402] [\q 402/] samaṇabrāhmaṇā
ujuvipaccanīkavādā, te evamāhaṃsu: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā,
atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā
ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Taṃ kiṃ maññatha
gahapatayo nanu'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṃ bhante.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino natthi dinnaṃ, natthi
yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko,
natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedentīti. Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ
vacīsucaritaṃ manosucaritaṃ, ime tayo kusale dhamme abhinivajjetvā yamidaṃ
kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, ime tayo akusale dhamme samādāya
vattissanti. Taṃ kissa hetu: na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ
dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ. Kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ
vodānapakkhaṃ. Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokotissa diṭṭhi hoti, sāssa
hoti micchādiṭṭhi, santaṃ yeva kho pana paraṃ lokaṃ natthi paro lokoti saṅkappeti, svāssa
hoti micchāsaṅkappo. Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti vācaṃ bhāsati,
sāssa hoti micchāvācā. Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti āha. Ye te
arahanto paralokaviduno tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ
natthi paro lokoti āha. Ye te arahanto paralokaviduno tesamayaṃ paccanīkaṃ karoti.
Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti paraṃ saññāpeti.1 Sāssa hoti
asaddhammasaññatti tāya ca pana asaddhammasaññattiyā attānukkaṃseti. Paraṃ vambheti.
Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ, ayañca
micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti
attukkaṃsanā paravambhanā. Evaṃsime2 aneke pāpakā akusalā dhammā sambhavanti
micchādiṭṭhipaccayā.
[PTS Page 403] [\q 403/]

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi paro loko evamayaṃ
bhavaṃ purisapuggalo kāyassa bhedā sotthimattānaṃ karissati. Sace kho atthi paro loko
evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ
nirayaṃ upapajjissati. Kāmaṃ kho panamāhu: paro loko hotu nesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Atha ca panā'yaṃ bhavaṃ purisapuggalo diṭṭheva
dhamme viññūnaṃ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādoti. Sace kho
attheva paro loko, evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañca
diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinīpātaṃ nirayaṃ upapajjissati. Evamassā'yaṃ apaṇṇako dhammo dussamatto samādinno
ekaṃsaṃ pharitvā tiṭṭhati. Riñcati kusalaṃ ṭhānaṃ.

-------------------------
1. Saññapeti-sīmu.Syā 2. Evamassime-machasaṃ.

[BJT Page 112] [\x 112/]

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: atthi dinnaṃ, atthi
yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko,
atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā
sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā
pavedentīti. Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ
manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ.
Vacīsucaritaṃ manosucaritaṃ, ime tayo kusale dhamme samādāya vattissanti taṃ kissa hetu:
passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ
saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho
pana paraṃ lokaṃ 'atthi paro loko' tissa diṭṭhi hoti. Sāssa hoti sammādiṭṭhi. Santaṃyeva kho
pana paraṃ lokaṃ 'atthi paro loko'ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṃyeva kho
pana paraṃ lokaṃ 'atthi paro loko'ti vācaṃ bhāsati, sāssa hoti sammāvācā. Santaṃyeva kho
pana paraṃ lokaṃ 'atthi paro loko'ti āha. Ye te arahanto paralokaviduno tesamayaṃ na
paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ 'atthi paro loko'ti [PTS Page 404] [\q
404/] paraṃ saññāpeti, sāssa hoti saddhammasaññatti. Tāya ca pana
saddhammasaññattiyā nevattānukkaṃseti. Na paraṃ vambheti. Iti pubbeva kho panassa
dussīlyaṃ pahīnaṃ hoti. Susīlyaṃ paccupaṭṭhitaṃ, ayañca sammādiṭṭhi sammāsaṅkappo
sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti. Anattukkaṃsanā aparavambhanā.
Evaṃsime1 aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho atthi paro loko evamayaṃ
bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.
Kāmaṃ kho panamāhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ
vacanaṃ. Atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso
'sīlavā purisapuggalo sammādiṭṭhī atthikavādo'ti. Sace kho attheva paro loko, evaṃ imassa
bhoto purisapuggalassa ubhayattha kaṭaggaho: yañca diṭṭheva dhamme viññūnaṃ pāsaṃso,
yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ
apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati. Riñcati akusalaṃ
ṭhānaṃ.

Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: karoto2 kārayato
chindato chedāpayato pacato pācayato3 socayato socāpayato kilamato kilamāpayato
phandato phandāpayato pāṇamatipātayato4 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ

--------------------------
1. Evamassime-machasaṃ 2. Karato - sīmu.Syā. 3. Pācāpayato-machasaṃ ,pacāpayato-syā. 4.
Pāṇamatipāpayato-sīmu. Pāṇamatipātāpayato-syā.

[BJT Page 114] [\x 114/]

Gacchato musā bhaṇato, karoto na karīyati pāpaṃ, khurapariyantena cepi cakkena yo imissā
paṭhaviyā1 pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya. Natthi tato nidānaṃ pāpaṃ,
natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto
chedāpento pacanto pācento. Natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo, uttarañcepi
gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento2. Natthi tato nidānaṃ puññaṃ,
natthi puññassa āgamo. Dānena damena saññamena saccavajjena natthi puññaṃ, natthi
puññassa āgamoti. Tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā
[PTS Page 405] [\q 405/] ujuvipaccanīkavādā. Te evamāhaṃsu: karoto kārayato chindato
chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato
phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato
ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato. Karoto karīyati
pāpaṃ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi
gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento. Atthi
tato nidānaṃ pāpaṃ atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto
dāpento yajanto yājento dānena damena saṃyamena saccavajjena.3 Atthi puññaṃ, atthi
puññassa āgamoti. Taṃ kimmaññatha gahapatayo: nanume samaṇabrāhmaṇā
aññamaññassa ujuvipaccanīkavādāti. Evaṃ bhante.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: karoto kārayato
chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato
phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato
ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato. Karoto na
karīyati pāpaṃ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo, dakkhiṇañcepi
gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi
tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya, dadanto
dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ, natthi puññassa āgamo. Dānena
damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamoti. Tesametaṃ
pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, ime tayo kusale dhamme
abhinivajjetvā yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ

--------------------------
1.Pathaviyā-machasaṃ.
2.Yājāpento-machasaṃ. Syā. 3. Saccavācena-machasaṃ.

[BJT Page 116] [\x 116/]

Manoduccaritaṃ, ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu: na hi te
bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ.
Kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana
kiriyaṃ 'natthi kiriyā'tissa diṭṭhi hoti. Sāssa hoti micchādiṭṭhi. Santaṃyeva kho pana kiriyaṃ
natthi kiriyā'ti saṅkappeti, svāssa hoti micchā saṅkappo. Santaṃyeva kho pana kiriyaṃ 'natthi
kiriyā'ti vācaṃ bhāsati, sāssa hoti micchāvācā. Santaṃ yeva kho pana kiriyaṃ 'natthi kiriyā'ti
āha. Ye te arahanto kiriyavādā tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana kiriyaṃ
natthi kiriyāti paraṃ saññāpeti. Sāssa hoti asaddhammasaññatti. Tāya ca pana
asaddhammasaññattiyā attānukkaṃseti. Paraṃ vambheti. Iti pubbe kho panassa susīlyaṃ
pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ. Ayañca [PTS Page 406] [\q 406/] micchādiṭṭhi
micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā
paravambhanā evaṃsime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi kiriyā. Evamayaṃ bhavaṃ
purisapuggalo kāyassa bhedā sotthimattānaṃ karissati. Sace so atthi kiriyā. Evamayaṃ
bhavaṃ purisapuggalo kāyassa hedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ
upapajjissati. Kāmaṃ kho panamāhu kiriyā hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ
gārayho, dussīlo purisapuggalo micchādiṭṭhi akiriyavādoti. Sace kho attheva kiriyā. Evaṃ
imassa bhoto purisapuggalassa ubhayattha kaliggaho, yañca diṭṭheva dhamme viññūnaṃ
gārayho, yañca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ
upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā
tiṭṭhati. Riñcati kusalaṃ ṭhānaṃ.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: karoto kārayato
chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato
phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato
ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto karīyati
pāpaṃ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya. Atthi tato nidānaṃ pāpaṃ atthi pāpassa āgamo. Dakkhiṇañcepi
gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato
nidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento
yajanto yājento, atthi tato nidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena
saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamoti. Tesametaṃ.

[BJT Page 118] [\x 118/]

Pāṭikaṅkhaṃ: yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, ime tayo akusale
dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, ime tayo
kusale dhamme samādāya vattissanti. Taṃ kissa hetu: passanti hi te bhonto
samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ. Kusalānaṃ
dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana kiriyaṃ 'atthi
kiriyā'tissa diṭṭhi hoti. Sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana kiriyaṃ 'atthi kiriyā'ti
saṅkappeti. Svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana kiriyaṃ 'atthi kiriyā'ti vācaṃ
bhāsati. Sāssa hoti sammāvācā. Santaṃyeva kho pana atthi kiriyāti āha. Ye te arahanto
kiriyavādā tesamayaṃ na paccanīkaṃ karoti. Santaṃ yeva kho pana kiriyaṃ 'atthi kiriyā'ti
paraṃ saññapeti. Sāssa hoti saddhammasaññatti. [PTS Page 407] [\q 407/] tāya ca pana
saddhammasaññattiyā nevattānukkaṃseti. Na paraṃ vambheti. Iti pubbeva kho panassa
dussīlyaṃ pahīnaṃ hoti. Susīlyaṃ paccupaṭṭhitaṃ. Ayañca sammādiṭṭhi sammāsaṅkappo
sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā.
Evaṃsime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati. Sace kho atthi kiriyā evamayaṃ bhavaṃ
purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho
panamāhu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Atha ca
panā'yaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso sīlavā purisapuggalo
sammādiṭṭhi kiriyavādoti. Sace kho attheva kiriyā, evaṃ imassa bhoto purisapuggalassa
ubhayattha kaṭaggaho, yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo
susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati. Riñcati akusalaṃ ṭhānaṃ.

Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: natthi hetu natthi
paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti natthi hetu, natthi paccayo
sattānaṃ visuddhiyā ahetu appaccayā sattā visujjhanti. Natthi balaṃ natthi viriyaṃ natthi
purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā
abalā aviriyā niyati saṅgatibhāvapariṇatā1 chassevābhijātisu sukhadukkhaṃ
paṭisaṃvedentīti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā
ujuvipaccanīkavādā, te evamāhaṃsu: atthi hetu atthi paccayo sattānaṃ saṅkilesāya, sahetu
sappaccayā sattā saṅkilissanti. Atthi paccayo sattānaṃ visuddhiyā. Sahetu sappaccayā sattā
visujjhanti. Atthi balaṃ atthi viriyaṃ atthi purisathāmo atthi purisaparakkamo, na sabbe2
sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā3 niyatisaṅgatibhāvapariṇatā
chassevābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. Taṃ kiṃ maññatha gahapatayo: [PTS Page
408] [\q 408/] nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṃ
bhante.

-------------------------
1. Niyatisaṅgati sabhāvaparinatā-sīmu. 2, Sabbe-syā. 3.Savasā sabalā savirayā-syā
avīriyā-machasaṃ.

[BJT Page 120] [\x 120/]

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: natthi hetu natthi
paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti natthi hetu, natthi paccayo
sattānaṃ visuddhiyā ahetu appaccayā sattā visujjhanti. Natthi balaṃ natthi viriyaṃ natthi
purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā
abalā aviriyā niyati saṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ paṭisaṃvedentīti.
Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo
kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Ime
tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu: na hi te bhonto
samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ
dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana hetu natthi
hetū'tissa diṭṭhi hoti. Sāssa hoti micchādiṭṭhi. Santaṃ yeva kho pana hetu natthi hetū'ti
saṅkappeti. Svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana hetu natthi hetū'ti vācaṃ
bhāsati. Sāssa hoti micchāvācā. Santaṃ yeva kho pana hetu natthi hetū'ti āha. Ye te arahanto
hetuvādā tesamayaṃ paccanīkaṃ karoti, santaṃyeva kho pana hetu natthi hetū'ti paraṃ
saññapeti. Sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā
attānukkaṃseti. Paraṃ vambheti. Iti pubbe va kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ
paccupaṭṭhitaṃ. Ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā
asaddhammasaññatti attukkaṃsanā paravambhanā: evaṃsime aneke pāpakā akusalā dhammā
sambhavanti micchādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi hetu, evamayaṃ bhavaṃ
purisapuggalo kāyassa bhedā sotthimattānaṃ karissati, sace kho atthi hetu, evamayaṃ
bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ
upapajjissati. Kāmaṃ kho pana māhu hetu. Hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
saccaṃ vacanaṃ. Atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ
gārayho dussīlo purisapuggalo micchādiṭṭhi ahetuvādo'ti1 sace kho attheva hetu. Evaṃ
imassa bhoto purisapuggalassa ubhayattha [PTS Page 409] [\q 409/] kaliggaho: yañca
diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ.
Vinīpātaṃ nirayaṃ upapajjissati. Evamassā'yaṃ apaṇṇako dhammo dussamatto samādinno
ekaṃsaṃ pharitvā tiṭṭhati. Riñcati kusalaṃ ṭhānaṃ2.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino:atthi hetu atthi paccayo
sattānaṃ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti. Atthi paccayo sattānaṃ
visuddhiyā. Sahetu sappaccayā sattā visujjhanti. Atthi balaṃ atthi viriyaṃ atthi purisathāmo
atthi purisaparakkamo, na sabbe2 sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā
aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ paṭisaṃvedentīti.
Tesametaṃ pāṭikaṅkhaṃ: yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ mano duccaritaṃ, ime tayo
akusale dhamme abhinivajjetvā. Yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, ime
tayo kusale dhamme samādāya vattissanti taṃ kissa hetu: passanti hi te bhonto
samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ
dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ santaṃyeva kho pana hetu atthi
hetutissa diṭṭhi hoti, sāssa hoti sammādiṭṭhi.

---------------------------
1. Ahetukavādoti-machasaṃ,syā 2. Kusalaṭṭhānaṃ-syā.

[BJT Page 122] [\x 122/]

Santaṃyeva kho pana hetu atthi hetū'ti saṅkappeti. Svāssa hoti sammāsaṅkappo. Santaṃyeva
kho pana hetu atthi hetūti vācaṃ bhāsati, sāssa hoti sammāvācā. Santaṃyeva kho pana hetuṃ
atthi hetūti āha. Ye te arahanto hetuvādā tesama'yaṃ na paccanīkaṃ karoti. Santaṃyeva kho
pana hetuṃ atthi hetūti paraṃ saññapeti. Sāssa hoti saddhammasaññatti. Tāya ca pana
saddhammasaññattiyā nevattānukkaṃseti, na paraṃ vambheti iti pubbeva kho panassa
dussīlyaṃ pahīnaṃ hoti. Susīlaṃ paccupaṭṭhitaṃ ayañca sammādiṭṭhi sammāsaṅkappo
sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā.
Evaṃsime1 aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho atthi hetu, evamayaṃ bhavaṃ
purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho
pana māhu hetu. Hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. Atha ca
panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo
sammādiṭṭhi hetuvādo'ti. Sace kho attheva [PTS Page 410] [\q 410/] hetu.2 Evaṃ imassa
bhoto purisapuggalassa ubhayattha kaṭaggaho: yañca diṭṭheva dhamme viññūnaṃ pāsaṃso,
yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ
apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati. Riñcati kusalaṃ
ṭhānaṃ.

Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃ diṭṭhino: 'natthi sabbaso
āruppā'ti. Tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā
ujuvipaccanīkavādā. Te evaṃ māhaṃsu: 'atthi sabbaso āruppā'ti. Taṃ kiṃ maññatha
gahapatayo nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti - evambhante.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: ye kho te bhonto samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino 'natthi sabbaso āruppā'ti. Idamme adiṭṭhaṃ, yepi te bhonto
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'atthi sabbaso āruppā'ti. Idamme aviditaṃ.
Ahañceva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: 'idameva saccaṃ
moghamaññanti. Nametaṃ assa patirūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃ vādino
evaṃdiṭṭhino 'natthi sabbaso āruppā'ti. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ
vacanaṃ. hānametaṃ vijjati. Ye te devā rūpino manomayā apaṇṇakamme tatruppatti
bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino 'atthi sabbaso
āruppā'ti. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. hānametaṃ vijjati ye
te devā arūpino saññāmayā, apaṇṇakamme tatruppatti bhavissati. Dissante3 kho pana
rūpādhikaraṇaṃ daṇḍādānasatthādāna -kalaha - viggaha -
vivādatuvantuvampesuññamusāvādā. Natthi kho panetaṃ sabbaso arūpeti. So iti
paṭisaṅkhāya rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

-------------------------
1. Evamassime-machasaṃ 2.Atthi hetu-machasaṃ 3. Dissanti-machasaṃ.

[BJT Page 124] [\x 124/]

Santi gahapatayo eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: natthi sabbaso
bhavanirodho'ti. Tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā
ujuvipaccanīkavādā te evamāhaṃsu: atthi [PTS Page 411] [\q 411/] sabbaso
bhavanirodho'ti. Taṃ kimmaññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññassa
ujuvipaccanīkavādāti. Evaṃ bhante.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: ye kho te bhonto samaṇabrāhmaṇā
evaṃvādino: evaṃdiṭṭhino: natthi sabbaso bhavanirodho'ti. Idaṃ me adiṭṭhaṃ, yepi te bhonto
samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'atthi sabbaso bhavanirodho'ti. Idamme
aviditaṃ. Ahaṃñceva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: 'idameva
saccaṃ moghamañña'nti. Na metaṃ assa patirūpaṃ ye kho te bhonto samaṇabrāhmaṇā evaṃ
vādino evaṃ diṭṭhino 'natthi sabbaso bhava bhavanirodho'ti sace tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ. hānametaṃ vijjati. Ye te devā arūpino saññāmayā
apaṇṇakamme tatruppatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino 'atthi sabbaso bhavanirodho'ti. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
saccaṃ vacanaṃ. hānametaṃ vijjati yaṃ diṭṭheva dhamme parinibbāyissāmi. Ye kho te
bhonto samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'natthi sabbaso bhavanirodho'ti.
Tesamayaṃ diṭṭhi sārāgāya1 santike, saṃyogāya santike, abhinandanāya santike, ajjhosānāya
santike, upādānāya santike. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
'atthi sabbaso bhavanirodho'ti. Tesamayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike
anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi. So itipaṭisaṅkhāya
bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Cattārome gahapatayo puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: idha
gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaṃ anuyutto. Idha
gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṃ anuyutto. Idha
gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaṃ anuyutto. Parantapo ca
paraparitāpanānuyogaṃ anuyutto. Idha gahapatayo ekacco puggalo nevattantapo hoti
nāttaparitāpanānuyogaṃ anuyutto. Na parantapo na paraparitāpanānuyogaṃ anuyutto. [PTS
Page 412] [\q 412/] so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto
sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.

------------------------
1.Sarāgāya-syāṃ

[BJT Page 126] [\x 126/]

Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto: idha gahapatayo
ekacco puggalo acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na
tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissa kaṭaṃ, na nimantanaṃ sādiyati. So na
kumbhimukhā patigaṇhāti. Na khaḷopimukhā patigaṇhāti. Na eḷakamantaraṃ na
daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na
pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārīnī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na
thusodakaṃ pibati.

So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko. Sattāgāriko vā hoti sattālopiko.
Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ
āhāreti, dvīhikampi āhāraṃ āhāreti sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ
addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati so sākabhakkho vā hoti,
sāmākabhakkho vā hoti. Nīvārabhakkho vā hoti. Daddulabhakkho vā hoti. Haṭabhakkho vā
hoti, kaṇabhakkho vā hoti. Ācāmabhakkho vā hoti. Piññākabhakkho vā hoti. Tiṇabhakkho
vā hoti. Gomayabhakkho vā hoti. Vanamūlaphalāhāro yāpeti pavattapalabhojī.

So sāṇānipi dhāreti. Masāṇānipi dhāreti. Chavadussānipi dhāreti. Paṃsukūlānipi dhāreti.
Tirīṭānipi dhāreti. Ajinānipi dhāreti. Ajinakkhipampi dhāreti. Kusacīrampi dhāreti.
Vākacīrampi dhāreti. Eḷakacīrampi dhāreti. Kesakambalampi dhāreti. Vāḷakambalampi
dhāreti. Ulūkapakkhampi dhāreti. Kesamassulocakopi hoti
kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi hoti āsanapaṭikkhitto. Ukkuṭikopi hoti
ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti.
Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa
ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati gahapatayo puggalo attantapo
attaparitāpanānuyogamanuyutto.

Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto: idha
gahapatayo ekacco puggalo orabbhiko hoti, sūkariko sākuntiko māgaviko luddo
macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā,
ayaṃ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto.

Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca
paraparitāpanānuyogamanuyutto: idha gahapatayo ekacco puggalo rājā vā hoti khattiyo
muddhāvasitto, brāhmaṇo vā mahāsāḷo ,so puratthimena nagarassa navaṃ santhāgāraṃ
kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā
migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena
ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya seyyaṃ kappeti, ekissā gāviyā
sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti, tena rājā yāpeti. Yaṃ dutiyasmiṃ thane
khīraṃ hoti, tena mahesī yāpeti. Yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito
yāpeti. Yaṃ catutthasmiṃ thane khīraṃ hoti, tena aggiṃ juhanti. Avasesena vacchako yāpeti,
so evamāha: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya,
ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā
haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbā lūyantu
barihisatthāyāti. Yepassa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā
bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati gahapatayo puggalo
attantapo ca attaparitāpanānuyogamanuyutto parantapo ca
paraparitāpanānuyogamanuyutto.

Katamo ca gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na
parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva
dhamme nicchāto nibbuto sitabhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati: idha
gahapatayā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā, so imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule
paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā,
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ
brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ
pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ
vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno
sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti,
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya
brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā
paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ
pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya,
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ
vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā
pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ vācaṃ bhāsitā
hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ
pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti
āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti.
Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti.
Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.
Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti.
Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena
yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva
ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena,
kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ
āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ
āpajjati.
Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ,
ghānindriye saṃvaraṃ āpajjati.
Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ
āpajjati.
Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ,
kāyindriye saṃvaraṃ āpajjati.
Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvaraṃ paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ
āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ
paṭisaṃvedeti.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti,
sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,
asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati.
Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ.

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya,
parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,
abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya
vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti,
uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā
cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu
dhammesu. Vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra udapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata
bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,

[BJT Page 128] [\x 128/]

So evaṃ samāhite citte parisuddhe [PTS Page 413] [\q 413/] pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti
yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti.
Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato
kāmāsavāpi pi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavā pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānāti.

Ayaṃ vuccati gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na
parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva
dhamme nicchāto nibbuto sītībhuto sukhapaṭisaṃvedi brahmabhūtena attanā viharatī'ti.

Evaṃ vutte sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho
gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ
dhāreyya. Cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena
dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca
bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gateti.
[PTS Page 414] [\q 414/]

Apaṇṇaka suttaṃ dasamaṃ.

Gahapati vaggo paṭhamo

Tassa vaggassa uddānaṃ

Kandaranāgarasekhavato ca potaliyo puna jīvakabhacco,
Upāli damatho kukkura abhayo bahuvedaniyāpaṇṇakato dasamo.

[BJT Page 130] [\x 130/]
2.2.1

Ambalaṭṭhika1 rāhulovāda suttaṃ

Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena
kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṃ viharati. Atha kho bhagavā
sāyanhasamayaṃ patisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami.
Addasā kho āyasmā rāhulo bhagavantaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesi2
udakañca pādānaṃ. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho
rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

Atha kho bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ rāhulaṃ
āmantesi 'passasi no tvaṃ rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapita'nti.
Evambhante, evaṃ parittaṃ3 kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde
lajjāti.

Atha kho bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ rāhulaṃ āmantesi.
'Passasi no tvaṃ rāhula taṃ parittaṃ udakāvasesaṃ chaḍḍita'nti. Evambhanteti. Evaṃ
chaḍḍitaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti.

Atha kho bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ rāhulaṃ āmantesi passasi no
tvaṃ rāhula imaṃ udakādhānaṃ nikkujjita'nti. Evambhante, evaṃ nikkujjitaṃ kho rāhula tesaṃ
sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjāti.

Atha kho bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ rāhulaṃ āmantesi. Passasi no
tvaṃ rāhula imaṃ udakādhānaṃ rittaṃ tucchanti. Evambhante. Evaṃ rittaṃ tucchaṃ kho
rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti.

Seyyathāpi rāhula rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro. So5
saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti,
purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ
karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi [PTS Page 415]
[\q 415/] kammaṃ karoti, rakkhateva soṇḍaṃ. Tattha hatthārohassa evaṃ hoti: ayaṃ kho
rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi
kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti,
pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti,
dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti, rakkhateva soṇḍaṃ, apariccattaṃ
kho rañño nāgassa jīvitanti. Yato kho rāhula

------------------------
1. Ambalaṭṭhakā-[PTS 2.] Paññapesi-sīmu. 3. Parittakaṃ-machasaṃ 4.
Urūḷhavā-machasaṃ,syā. 5. So-machasaṃ (ūnaṃ)

[BJT Page 132] [\x 132/]

Rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro. So saṅgāmagato purimehipi
pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ
karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ
karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ
karoti. Tattha hatthārohassa evaṃ hoti: ayaṃ kho rañño nāgo īsādanto ubbūḷhavā1 abhijāto
saṅgāmāvacaro saṅgāmagato ayaṃ kho rañño nāgo īsādanto ubbūḷhavā abhijāto
saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehi pi pādehi
kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti,
sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti,
naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti. Pariccattaṃ kho rañño nāgassa
jīvitaṃ, natthidāni kiñci rañño nāgassa karaṇīyanti. Evameva kho rāhula yassa kassaci
sampajānamusāvāde natthi lajjā, nāhaṃ tassa kiñci pāpaṃ2 akaraṇīyanti vadāmi. Tasmātiha
rāhula3 hassāpi na musā bhaṇissāmī'ti evaṃ hi te rāhula sikkhitabbaṃ.
Taṃ kimmaññasi rāhula kimatthiyo ādāsoti. Paccavekkhanattho bhanteti. Evameva kho
rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ kātabbaṃ, paccavekkhitvā
paccavekkhitvā vācāya kammaṃ kātabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ
kātabbaṃ4

Yadeva tvaṃ rāhula kāyena kammaṃ kattukāmo ahosi5 tadeva te kāyakammaṃ
paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo, idaṃ me
kāyakammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya,
ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ
dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ
kāyena kammaṃ kattukāmo, idamme kāyakammaṃ attavyābādhāyapi saṃvatteyya,
paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ
kāyakammaṃ dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula kāyena kammaṃ
sasakkaṃ na karaṇīyaṃ [PTS Page 416] [\q 416/] sace pana tvaṃ rāhula
paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo, idaṃ me
kāyakammaṃ nevattavyābādhāya saṃvatteyya, na paravyābādhāya saṃvatteyya, na
ubhayavyābādhāya saṃvatteyya, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti.
Evarūpaṃ te rāhula kāyena kammaṃ karaṇīyaṃ.

Karontenapi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ: yannu
kho ahaṃ idaṃ kāyena kammaṃ karomi. Idamme kāyakammaṃ attavyābādhāyapi saṃvattati,
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ kāyakammaṃ
dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ
kho ahaṃ idaṃ kāyena kammaṃ karomi, idamme kāyakammaṃ attavyābādhāyapi saṃvattati,
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ kāyakammaṃ
dukkhudrayaṃ dukkhavipākanti. Paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ kāyakammaṃ. Sace
pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ
karomi, idamme kāyakammaṃ nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati,
na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti.
Anupadajjeyyāsi tvaṃ rāhula evarūpaṃ kāyakammaṃ.

------------------------
1.Urūḷhavā-machasaṃ,syā 2. Pāpaṃ kammaṃ- sīmu, syā 3. Tasmā pana rāhula-sīmu.
4.Kattabbaṃ-machasaṃ 5. Hosi-sīmu.

[BJT Page 134] [\x 134/]

Katvāpi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ: yannu kho
ahaṃ idaṃ kāyena kammaṃ akāsiṃ, idamme kāyakammaṃ attavyābādhāyapi saṃvattati,
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ kāyakammaṃ
dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ
kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ, idamme kāyakammaṃ attavyābādhāyapi saṃvattati,
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ kāyakammaṃ
dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula kāyakammaṃ satthari vā viññūsu vā
sabrahmacārīsu desetabbaṃ, vivaritabbaṃ, uttānīkātabbaṃ, desetvā vīvaritvā uttānīkatvā
āyatiṃ [PTS Page 417] [\q 417/] saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ rāhula
paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idamme
kāyakammaṃ nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na
ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti.
Teneva tvaṃ rāhula pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

Yadeva tvaṃ rāhula vācāya kammaṃ kattukāmo ahosi.1 Tadeva te vacīkammaṃ
paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo, idamme vacīkammaṃ
attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi
saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula
paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo, idamme
vacīkammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya,
ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ
dukkhavipākanti. Evarūpaṃ te rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. Sace pana
tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ
kattukāmo, idamme vacīkammaṃ nevattavyābādhāya saṃvatteyya, na paravyābādhāya
saṃvatteyya, na ubhayavyābādhāya saṃvatteyya, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ
sukhavipākanti. Evarūpaṃ te rāhula vācāya kammaṃ karaṇīyaṃ.

Karontenapi te rāhula vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ: yannu
kho ahaṃ idaṃ vācāya kammaṃ karomi, idamme vacīkammaṃ attavyābādhāyapi saṃvattati,
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ vacīkammaṃ
dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ
kho ahaṃ idaṃ vācāya kammaṃ karomi, idamme vacīkammaṃ attavyābādhāyapi saṃvattati,2
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ vacīkammaṃ
dukkhudrayaṃ dukkhavipākanti. Paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ vacīkammaṃ. Sace
pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ vācāya kammaṃ
karomi. Idamme vacīkammaṃ nevattavyābādhāya [PTS Page 418] [\q 418/] saṃvattati,
na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ
sukhudrayaṃ sukhavipākanti. Anupadajjeyyāsi tvaṃ rāhula evarūpaṃ vacīkammaṃ.

------------------------
1.Hosi-sīmu. 2.Saṃvatti-[PTS.]

[BJT Page 136] [\x 136/]

Katvāpi te rāhula vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ: yannu kho
ahaṃ idaṃ vācāya kammaṃ akāsiṃ, idamme vacīkammaṃ attavyābādhāyapi saṃvattati.1
Paravyābādhāyapi saṃvattati. Ubhayabyābādhāyapi saṃvattati, akusalaṃ idaṃ vacīkammaṃ
dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ
kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ, idamme vacīkammaṃ attavyābādhāyapi saṃvattati,
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ vacīkammaṃ
dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula vacīkammaṃ satthari vā viññūsu vā
sabrahmacārīsu desetabbaṃ, vivaritabbaṃ uttānīkātabbaṃ. Desetvā vivaritvā uttānīkatvā
āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ
kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ, idamme vacīkammaṃ nevattavyābādhāya saṃvattati.
Na paravyābādhāya saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ
sukhudrayaṃ sukhavipākanti. Teneva tvaṃ rāhula pītipāmujjena vihareyyāsi aho
rattānusikkhī kusalesu dhammesu.

Yadeva tvaṃ rāhula manasā kammaṃ kattukāmo ahosi.2 Tadeva te manokammaṃ
paccavekkhitabbaṃ: yannu kho ahaṃ idaṃ manasā kammaṃ kattukāmo, idamme
manokammaṃ attavyābādhāyapi saṃvatteyya, paravyābādhāyapi saṃvatteyya,
ubhayavyābādhāyapi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ
dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ
manasā kammaṃ kattukāmo, idamme manokammaṃ attavyābādhāyapi saṃvatteyya,
paravyābādhāyapi saṃvatteyya, ubhayavyābādhāyapi saṃvatteyya akusalaṃ idaṃ
manokammaṃ dukkhudrayaṃ dukkhavipākanti. Evarūpaṃ te rāhula manasā kammaṃ
sasakkaṃ na karaṇīyaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho
pana ahaṃ idaṃ manasā kammaṃ kattukāmo, idaṃ me manokammaṃ nevattavyābādhāya
saṃvatteyya, na paravyābādhāya saṃvatteyya, na ubhayavyābādhāya saṃvatteyya, kusalaṃ
idaṃ manokammaṃ [PTS Page 419] [\q 419/] sukhudrayaṃ sukhavipākanti. Evarūpaṃ te
rāhula manasā kammaṃ karaṇīyaṃ.

Karontenapi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ: yannu
kho ahaṃ idaṃ manasā kammaṃ karomi, idamme manokammaṃ attavyābādhāyapi
saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ
manokammaṃ dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ
jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi, idamme manokammaṃ
attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati,
akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti. Paṭisaṃhareyyāsi tvaṃ rāhula
evarūpaṃ manokammaṃ.

------------------------
1.Saṃvatti-[PTS 2.] Hosi-sīmu.

[BJT Page 138] [\x 138/]

Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā
kammaṃ karomi. Idamme manokammaṃ nevattavyābādhāya saṃvattati, na paravyābādhāya
saṃvattati, na ubhayavyābādhāya saṃvattati, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ
sukhavipākanti. Anupadajjeyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ.

Katvāpi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ: yannu kho
ahaṃ idaṃ manasā kammaṃ akāsiṃ. Idamme manokammaṃ attavyābādhāyapi saṃvattati,
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ manokammaṃ
dukkhudrayaṃ dukkhavipākanti. Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi: yaṃ
kho ahaṃ idaṃ manasā kammaṃ akāsiṃ. Idamme manokammaṃ attavyābādhāyapi saṃvattati,
paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati, akusalaṃ idaṃ manokammaṃ
dukkhudrayaṃ dukkhavipākanti.
Evarūpe2 te rāhula manokamme3 aṭṭīyitabbaṃ, harāyitabbaṃ, jigucchitabbaṃ, aṭṭīyitvā
harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ rāhula paccavekkhamāno
evaṃ jāneyyāsi: yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ. Idamme manokammaṃ
nevattavyābādhāya saṃvattati, na paravyābādhāya saṃvattati, na ubhayavyābādhāya
saṃvattati, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti. Teneva tvaṃ rāhula
pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.
[PTS Page 420] [\q 420/]

Ye hi keci rāhula atītamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ,
vacīkammaṃ parisodhesuṃ, manokammaṃ parisodhesuṃ, sabbe te evamevaṃ paccavekkhitvā
paccavekkhitvā kāyakammaṃ parisodhesuṃ. Paccavekkhitvā paccavekkhitvā vacīkammaṃ
parisodhesuṃ. Paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ.

Ye hi keci rāhula anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ
parisodhessanti, vacīkammaṃ parisodhessanti, manokammaṃ parisodhessanti, sabbe te
evamevaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti. Paccavekkhitvā
paccavekkhitvā vacīkammaṃ parisodhessanti. Paccavekkhitvā paccavekkhitvā manokammaṃ
parisodhessanti.

Yehipi keci rāhula etarahi samaṇā vā brahmaṇā vā kāyakammaṃ parisodhenti, vacīkammaṃ
parisodhenti, manokammaṃ parisodhenti, sabbe te evamevaṃ paccavekkhitvā
paccavekkhitvā kāyakammaṃ parisodhenti. Paccavekkhitvā paccavekkhitvā vacīkammaṃ
parisodhenti. Paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti.

------------------------
1.Saṃvattatīti-sīmu, saṃvatti-[PTS 2.] Evarūpaṃ pana -machasaṃ, evarūpaṃ pana-syā 3.
Manokammaṃ-machasaṃ.

[BJT Page 140] [\x 140/]

Tasmātiha rāhula, paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāma1
paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāma.1 Paccavekkhitvā
paccavekkhitvā manokammaṃ parisodhessāmāti2 evaṃ hi vo 3 rāhula sikkhitabbannati.

Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti.

Ambalaṭṭhika rāhulovāda suttaṃ paṭhamaṃ.

------------------------
1. Parisodhessāmi-machasaṃ,syā 2. Parisodhessāmīti-machasaṃ.Sya 3. Evaṃ hi te -machasaṃ.
Syā

[BJT Page 142] [\x 142/]

2.2.2.

Mahārāhulovāda suttaṃ.

Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ
piṇḍāya pāvisi. Āyasmāpi kho rāhulo pubbanhasamayaṃ [PTS Page 421] [\q 421/]
nivāsetvā pattacīvaraṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā
apaloketvā āyasmantaṃ rāhulaṃ āmantesi:

Yaṃ kiñci rāhula rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama
nesohamasmi na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti.
Rūpameva nu kho bhagavā, rūpameva nu kho sugatāti. Rūpampi rāhula, vedanāpi rāhula,
saññāpi rāhula, saṅkhārāpi rāhula, viññāṇampi rāhulāti,

Atha kho āyasmā rāhulo 'kona'jja bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya
pavisissatī'ti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ
kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho āyasmā sāriputto
āyasmantaṃ rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna āyasmantaṃ rāhulaṃ āmantesi:
ānāpānasatiṃ rāhula bhāvanaṃ bhāvehi. Ānāpānasati rāhula bhāvitā bahulīkatā mahapphalā
hoti mahānisaṃsāti.

Atha kho āyasmā rāhulo sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā
tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ
nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca: kathaṃ bhāvitā nu kho bhante
ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.

Yaṃ kiñci rāhula ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ, seyyathīdaṃ: kesā
lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ
kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci
ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ, ayaṃ vuccati rāhula ajjhattikā
paṭhavīdhātu. Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu
paṭhavīdhāturevesā. Taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ. [PTS Page 422] [\q 422/] evametaṃ yathābhūtaṃ
sammappaññāya disvā paṭhavīdhātuyā nibbindati. Paṭhavīdhātuyā cittaṃ virājeti.

[BJT Page 144] [\x 144/]

Katamā ca rāhula āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca rāhula ajjhattikā
āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, seyyathīdaṃ: pittaṃ semhaṃ
pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttaṃ, yaṃ vā panaññampi
kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, ayaṃ vuccati rāhula ajjhattikā āpodhātu.
Yā ceva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu āpodhāturevesā. Taṃ netaṃ
mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati. Āpodhātuyā cittaṃ
virājeti.

Katamā ca rāhula tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca rāhula ajjhattikā
tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathīdaṃ: yena ca
santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā
pariṇāmaṃ gacchati. Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ,
ayaṃ vuccati rāhula ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu, yā ca bāhirā
tejodhātu tejodhātu revesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā
tejodhātuyā nibbindati. Tejodhātuyā cittaṃ virājeti.

Katamā ca rāhula vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca rāhula
ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathīdaṃ:
uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā1 vātā aṅgamaṅgānusārino
vātā assāso passāso iti. Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ
upādinnaṃ, ayaṃ vuccati rāhula ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu,
yā ca bāhirā vāyodhātu vāyodhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti
evametaṃ yathābhūtaṃ [PTS Page 423] [\q 423/] sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati. Vāyodhātuyā cittaṃ
virājeti.

Katamā ca rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā, siyā bāhirā. Katamā ca rāhula
ajjhattikā ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ, seyyathīdaṃ
kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asitapītakhāyitasāyitaṃ ajjhoharati
yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ sāyitaṃ
adhobhāgā2 nikkhamati. Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ
upādinnaṃ3 ayaṃ vuccati rāhula

-----------------------
1. Koṭṭhāsayā-machasaṃ 2. Adhobhāgaṃ-machasaṃ. 3. Aghaṃ aghagataṃ cīvaraṃ
cīvaragataṃ asaṃphuṭṭhaṃ maṃsalohitehi upādinnaṃ-machasaṃ.Syā.

[BJT Page 146] [\x 146/]

Ajjhattikā ākāsadhātu. Yāceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu,
ākāsadhāturevesā. Taṃ 'netaṃ mama, ne'sohamasmi. Na meso attā'ti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā
nibbindati. Ākāsadhātuyā cittaṃ virājeti.

Paṭhavīsamaṃ rāhula bhāvanaṃ bhāveti, paṭhavīsamaṃ hi te rāhula bhāvanaṃ bhāvayato
uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi rāhula
paṭhaviyā sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti,
muttagatampi nikkhipanti, kheḷagatampi nikkhipanti, pubbagatampi nikkhipanti,
lohitagatampi nikkhipanti. Na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā
evameva kho tvaṃ rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi. Paṭhavīsamaṃ hi te rāhula
bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.

Āposamaṃ rāhula bhāvanaṃ bhāvehi, āposamaṃ hi te rāhula bhāvanaṃ bhāvayato uppannā
manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi rāhula āpasmiṃ sucimpi
dhovanti, asucimpi dhovanti, gūthagatampi dhovanti, muttagatampi dhovanti, kheḷagatampi
dhovanti, pubbagatampi dhovanti, lohitagatampi dhovanti. Na ca tena āpo aṭṭīyati vā
harāyati vā jigucchati vā evameva [PTS Page 424] [\q 424/] kho tvaṃ rāhula āposamaṃ
bhāvanaṃ bhāvehi. Āposamaṃ hi te rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā
phassā cittaṃ na pariyādāya ṭhassanti.

Tejosamaṃ rāhula bhāvanaṃ bhāvehi, tejosamaṃ hi te rāhula bhāvanaṃ bhāvayato uppannā
manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi rāhula tejo sucimpi
ḍahati,1 asucimpi ḍahati, gūthagatampi ḍahati, muttagatampi ḍahati, kheḷagatampi ḍahati,
pubbagatampi ḍahati. Lohitagatampi ḍahati . Na ca tena tejo aṭṭīyati vā harāyati vā
jigucchati vā evameva kho tvaṃ rāhula tejosamaṃ bhāvanaṃ bhāvehi. Tejosamaṃ hi te rāhula
bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.

Vāyosamaṃ rāhula bhāvanaṃ bhāvehi, vāyosamaṃ hi te rāhula bhāvanaṃ bhāvayato2
uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathāpi rāhula vāyo
sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati,
kheḷagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati . Na ca tena
vāyo aṭṭīyati vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula vāyosamaṃ bhāvanaṃ
bhāvehi. Vāyosamaṃ hi te rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā
cittaṃ na pariyādāya ṭhassanti.

Ākāsasamaṃ rāhula bhāvanaṃ bhāvehi ākāsasamaṃ hi te rāhula bhāvanaṃ bhāvayato
uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti, seyyathāpi rāhula ākāso na
katthaci patiṭṭhito, evameva kho tvaṃ rāhula ākāsasamaṃ bhāvanaṃ bhāvehi. Ākāsasamaṃ hi
te rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya
ṭhassanti.

------------------------
1.Dahati-machasaṃ 2.Cittaṃ bhāvayato [PTS.]

[BJT Page 148] [\x 148/]

Mettaṃ rāhula bhāvanaṃ bhāvehi. Mettaṃ hi te rāhula bhāvanaṃ bhāvayato yo vyāpādo so
pahīyissati. Karuṇaṃ rāhula bhāvanaṃ bhāvehi. Karuṇaṃ hi te rāhula bhāvanaṃ bhāvayato
yā vihesā sā pahīyissati. Muditaṃ rāhula bhāvanaṃ bhāvehi. Muditaṃ hi te rāhula bhāvanaṃ
bhāvayato yā arati sā pahīyissati. Upekkhaṃ rāhula bhāvanaṃ bhāvehi. Upekkhaṃ hi te
rāhula bhāvanaṃ bhāvayato yo paṭigho so pahīyissati.

Asubhaṃ rāhula bhāvanaṃ bhāvehi. Asubhaṃ hi te rāhula bhāvanaṃ bhāvayato yo rāgo so
pahīyissati. Aniccasaññaṃ rāhula bhāvanaṃ bhāvehi. [PTS Page 425] [\q 425/]
aniccasaññaṃ hi te rāhula bhāvanaṃ bhāvayato yo asmimāno so pahīyissati.

Ānāpānasatiṃ1 rāhula bhāvanaṃ bhāvehi. Ānāpānasati rāhula2 bhāvitā bahulīkatā
mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca rāhula ānāpānasati kathaṃ bahulīkatā
mahapphalā hoti mahānisaṃsā: idha rāhula bhikkhu araññagato vā rukkhamūlagato vā
suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā. So satova assasati, sato passasati, dīghaṃ vā assasanto dīghaṃ assasāmīti
pajānāti, dīghaṃ cā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ
assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti, sabbakāyapaṭisaṃvedī
assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati, passambhayaṃ
kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati,
pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati,
cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī passasissāmiti
sikkhati, passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati, cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī
passasissāmīti sikkhati, abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ
cittaṃ passasissāmīti sikkhati, samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ.

--------------------------
1.Ānāpānassatiṃ-machasaṃ, 2. Ānāpānassati hi te rāhula -machasaṃ.

[BJT Page 150] [\x 150/]

Cittaṃ passasissāmīti sikkhati, vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ
passasissāmīti sikkhati, aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti
sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati,
nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati,
paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvitā kho rāhula ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā, evaṃ
bhāvitāya kho rāhula ānāpānasatiyā [PTS Page 426] [\q 426/] evaṃ bahulīkatāya yepi te
carimakā assāsapassāsā1 tepi viditāva nirujjhanti no aviditāti.

Idamavoca bhagavā. Attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti.

Mahārāhulovādasuttaṃ dutiyaṃ.

------------------------
1.Assāsā-machasaṃ.

[BJT Page 152] [\x 152/]

2.2.3

Cūḷamāluṅkya suttaṃ.

Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmato māluṅkyaputtassa rahogatassa patisallīnassa evaṃ cetaso
parivitakko udapādi: yāni'māni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni.
Sassato loko itipi, asassato loko itipi, antavā loko itipi, anantavā loko itipi, taṃ jīvaṃ taṃ
sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ sarīraṃ itipi, hoti tathāgato parammaraṇā itipi, na hoti
tathāgato parammaraṇā itipi, hoti ca na ca hoti tathāgato parammaraṇā itipi, neva hoti na
na hoti tathāgato parammaraṇā itipi, tāni me bhagavā na byākaroti. Yāni me bhagavā na
byākaroti, tamme na ruccati, tamme na khamati, so'haṃ bhagavantaṃ upasaṅkamitvā
etamatthaṃ pucchissāmi. Sace me bhagavā byākarissati: sassato lokoti vā, asassato lokoti vā,
antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti
vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā evā'haṃ
bhagavati brahmacariyaṃ carissāmi. No ce me bhagavā byākaroti: sassato lokoti vā, asassato
lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca
na ca hoti tathāgato parammaraṇāti vā, evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.
[PTS Page 427] [\q 427/]
Atha kho āyasmā māluṅkyaputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca:

Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: yānimāni
diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: sassato loko itipi, asassato loko
itipi antavā loko itipi, anantavā loko itipi, taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ
sarīraṃ itipi,hoti tathāgato parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, hoti ca
na ca hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato parammaraṇā itipi,
tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti, tamme na ruccati, tamme na
khamati. Sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. Sace me bhagavā
byākarissati. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti
na na hoti tathāgato parammaraṇāti vā, evāhaṃ bhagavati brahmacariyaṃ carissāmi. No ce
me bhagavā byākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, evāhaṃ sikkhaṃ
paccakkhāya hīnāyāvattissāmīti.

[BJT Page 154] [\x 154/]

Sace bhagavā jānāti, 'sassato loko'ti, sassato lokoti me bhagavā byākarotu. Sace bhagavā
jānāti, 'asassato loko'ti asassato lokoti me bhagavā byākarotu. No ce bhagavā jānāti, 'sassato
lokoti vā asassato lokoti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ, 'na
jānāmi na passāmī'ti.

Sace bhagavā jānāti, 'antavā loko'ti, antavā lokoti me bhagavā byākarotu. Sace bhagavā
jānāti, 'anantavā loko'ti anantavā lokoti me bhagavā byākarotu. No ce bhagavā jānāti, 'antavā
lokoti vā anantavā lokoti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ, 'na
jānāmi na passāmī'ti.

Sace bhagavā jānāti 'taṃ jīvaṃ taṃ sarīra'nti. Taṃ jīvaṃ taṃ sarīranti me bhagavā byākarotu.
Sace bhagavā jānāti 'aññaṃ jīvaṃ aññaṃ sarīra'nti. Aññaṃ jīvaṃ aññaṃ sarīranti me bhagavā
byākarotu. No ce bhagavā jānāti 'taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīra'nti vā,
ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ 'na jānāmi na passāmī'ti.

Sace bhagavā jānāti 'hoti tathāgato parammaraṇā'ti. Hoti tathāgato parammaraṇāti [PTS
Page 428] [\q 428/] me bhagavā byākarotu. Sace bhagavā jānāti 'na hoti tathāgato
parammaraṇā'ti. Na hoti tathāgato parammaraṇāti me bhagavā byākarotu. No ce bhagavā
jānāti hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā ajānato kho
pana apassato etadeva ujukaṃ hoti yadidaṃ 'na jānāmi na passāmī'ti.

Sace bhagavā jānāti 'hoti ca na ca hoti tathāgato parammaraṇā'ti. Hoti ca na ca hoti
tathāgato parammaraṇāti me bhagavā byākarotu. Sace bhagavā jānāti 'neva hoti na na hoti
tathāgato parammaraṇā'ti. Neva hoti na na hoti tathāgato parammaraṇāti me bhagavā
bākarotu. No ce bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vā, ajānato kho pana apassato etadeva ujukaṃ hoti,
yadidaṃ na jānāmi na passāmī'ti.

Kinnu1 tāhaṃ māluṅkyaputta evaṃ avacaṃ: ehi tvaṃ māluṅkyaputta mayi brāhmacariyaṃ
cara, ahante byākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. - No hetaṃ bhante.
Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante bhagavati brahmacariyaṃ carissāmi, bhagavā
me byākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti
na na hoti tathāgato parammaraṇāti vāti no hetaṃ bhante.

-------------------------
1. Kinnu kho -syā.

[BJT Page 156] [\x 156/]

Iti kira māluṅkyaputta nevāhantaṃ vadāmi: ehi tvaṃ māluṅkyaputta mayi brahmacariyaṃ
cara, ahaṃ te byākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Napi kira maṃ tvaṃ
vadesi: ahaṃ bhante bhagavati brahmacariyaṃ carissāmi bhagavā me byākarissati: sassato
lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā,
aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti. Evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi.

Yo kho māluṅkyaputta evaṃ vadeyya: na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi, yāva
me bhagavā na byākarissati: sassato lokoti vā asassato lokoti vā antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti [PTS Page 429] [\q 429/] vā, hoti
ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti
vāti. Abyākatameva taṃ māluṅkyaputta tathāgatena assa. Atha so puggalo kālaṃ kareyya,
seyyathāpi māluṅkyaputta puriso sallena viddho assa savisena gāḷhapalepanena. Tassa
mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, so evaṃ vadeyya: na tāvāhaṃ
imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi viddho: khattiyo vā brāhmaṇo
vā vesso vā suddovāti.

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi
viddho: evaṃnāmo evaṃgotto itivāti.

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ purisaṃ jānāmi, yenamhi
viddho dīgho vā rasso vā majjhimo vāti.

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi
viddho: kālo vā sāmo vā maṅguracchavi vāti.

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi, yāva na taṃ purisaṃ jānāmi, yenamhi
viddho: asukasmiṃ gāme vā nigame vā nagare vāti.
So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi, yenamhi
viddho: yadi vā cāpo yadivā kodaṇḍoti.

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi, yāva na taṃ jiyaṃ jānāmi yāyamhi
viddho: yadi vā akkassa yadi vā saṇṭhassa1 yadi vā nahārussa yadi vā maruvāya yadi vā
khīrapaṇṇinoti.

-------------------------
1. Saṇhassa - machasaṃ.

[BJT Page 158] [\x 158/]

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi. Yenamhi
viddho: yadi vā kacchaṃ yadi vā ropimanti.

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi yenamhi
viddho: yassa pattehi vājitaṃ, yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā
morassa yadi vā sithilahaṇunoti.

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ kaṇḍaṃ jānāmi. Yenamhi
viddho: yassa nahārunā2 parikkhittaṃ, yadi vā gavassa yadi vā mahisassa2 yadi vā
roruvassa. Yadi vā semhārassāti.

So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi. Yāva na taṃ sallaṃ jānāmi. Yenamhi
viddho: yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā
vacchadantaṃ yadi vā karavīrapattanti. [PTS Page 430] [\q 430/] aññātameva taṃ
māluṅkyaputta tena purisena assa. Atha so puriso kālaṃ kareyya.

Evameva kho māluṅkyaputta yo evaṃ vadeyya: na tāvāhaṃ bhagavati brahmacariyaṃ
carissāmi, yāva me bhagavā na byākarissati: sassato lokoti vā asassato lokoti vā, antavā
lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Abyākatameva taṃ māluṅkyaputta tathāgatena assa. Atha so puggalo kālaṃ kareyya.

Sassato lokoti vā māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṃ no.
Asassato lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no.
Sassato lokoti māluṅkyaputta diṭṭhiyā sati asassato lokoti vā diṭṭhiyā sati attheva jāti, atthi
jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme
nighātaṃ paññāpemi.

Antavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṃ no.
Anantavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no.
Antavā lokoti māluṅkyaputta diṭṭhiyā sati anantavā lokoti vā diṭṭhiyā sati attheva jāti, atthi
jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā yesā'haṃ diṭṭheva dhamme
nighātaṃ paññāpemi.
------------------------
2.Nahārūnā-machasaṃ. 2. Mahiṃsassa -machasaṃ.

[BJT Page 160] [\x 160/]

Taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṃ no.
Aññaṃ jīvaṃ aññaṃ sarīranti maluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.
Evampi no. Taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ
sarīranti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi
sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññāpemi.

Hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.
Evaṃ no. Na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso
abhavissāti. Evampi no. Hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati. Na hoti
tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, [PTS Page
431] [\q 431/] santi sokaparidevadukkhadomanassupāyāsā. Yesā'haṃ diṭṭheva dhamme
nighātaṃ paññāpemi.

Hoti ca na ca hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso
abhavissāti. Evaṃ no. Neva hoti na na hoti tathāgato parammaraṇāti māluṅkyaputta
diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. Hoti ca na ca hoti tathāgato
parammaraṇāti māluṅkyaputta diṭṭhiyā sati neva hoti na na hoti tathāgato parammaraṇāti
vā diṭṭhiyā sati attheva jāti atthi jarā, atthi maraṇaṃ, santi
sokaparidevadukkhadomanassupāsāyā, yesā'haṃ diṭṭheva dhamme nighātaṃ paññāpemi.

Tasmātiha māluṅkyaputta abyākatañca me abyākatato dhāretha. Byākatañca me byākato
dhāretha. Kiñca māluṅkyaputta mayā abyākataṃ: sassato lokoti maluṅkyaputta mayā
abyākataṃ, asassato lokoti mayā abyākataṃ, antavā lokoti mayā abyākataṃ, anantavā lokoti
mayā abyākataṃ, taṃ jīvaṃ taṃ sarīranti mayā abyākataṃ, aññaṃ jīvaṃ aññaṃ sarīranti mayā
abyākataṃ, hoti tathāgato parammaraṇāti mayā abyākataṃ, na hoti tathāgato parammaraṇāti
mayā abyākataṃ, hoti ca na ca hoti tathāgato parammaraṇāti mayā abyākataṃ, neva hoti na
na hoti tathāgato parammaraṇāti mayā abyākataṃ kasmā cetaṃ māluṅkyaputta mayā
abyākataṃ: na hetaṃ māluṅkyaputta atthasaṃhitaṃ, nādibrahmacariyakaṃ, netaṃ1 nibbidāya.
Na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya. Na nibbānāya
saṃvattati. Tasmā taṃ mayā abyākataṃ,
-------------------------
1. Na nibbidāya-[PTS -]machasaṃ.

[BJT Page 162] [\x 162/]

Kiñca māluṅkyaputta mayā byākataṃ: idaṃ dukkhanti māluṅkyaputta mayā byākataṃ, ayaṃ
dukkhasamudayoti mayā byākataṃ, ayaṃ dukkhanirodhoti mayā byākataṃ, ayaṃ
dukkhanirodhagāminīpaṭipadāti mayā byākataṃ. Kasmā cetaṃ māluṅkyaputta mayā
byākataṃ: etañhi māluṅkyaputta atthasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya
virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ
mayā byākataṃ. Tasmātiha māluṅkyaputta [PTS Page 432] [\q 432/] abyākatañca me
abyākatato dhāretha. Byākatañca me byākatato dhārethāti.

Idamavoca bhagavā. Attamano āyasmā māluṅkyaputto bhagavato bhāsitaṃ abhinandīti.

Cūḷamāluṅkyasuttaṃ tatiyaṃ.

[BJT Page 164] [\x 164/]

2.2.4.

Mahāmāluṅkyasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme, tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca: dhāretha no tumhe bhikkhave mayā desitāni
pañcorambhāgiyāni saṃyojanānīti.

Evaṃ vutte āyasmā māluṅkyaputto bhagavantaṃ etadavoca: 'ahaṃ kho bhante dhāremi
bhagavatā desitāni pañcorambhāgiyāni saṃyojanānī'ti, yathā kathaṃ pana tvaṃ
māluṅkyaputta dhāresi mayā desitāni pañcorambhāgiyāni saṃyojanānī'ti. Sakkāyadiṭṭhiṃ
kho ahaṃ bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Vicikicchaṃ kho
ahaṃ bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Sīlabbataparāmāsaṃ kho
ahaṃ bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi, kāmacchandaṃ kho ahaṃ
bhante bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi, byāpadaṃ kho ahaṃ bhante
bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Evaṃ kho ahaṃ bhante dhāremi
bhagavatā desitāni pañcorambhāgiyāni saṃyojanānīti.

Kassa kho nāma tvaṃ māluṅkyaputta mayā evaṃ pañcorambhāgiyāni saṃyojanāni desitāni
dhāresi. Nanu māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena
upārambhissanti. Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa
sakkāyotipi na hoti [PTS Page 433] [\q 433/] kuto panassa uppajjissati sakkāyadiṭṭhi.
Anusetitvevassa sakkāyadiṭṭhānusayo,

Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa dhammātipi na hoti.
Kuto panassa uppajjissati dhammesu vicikicchā, anusetitvevassa vicikicchānusayo,

Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sīlātipi na hoti. Kuto
panassa uppajjissati silesu sīlabbataparāmāso. Anusetitvevassa sīlabbataparāmāsānusayo.

Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa kāmātipi na hoti. Kuto
panassa uppajjissati kāmesu kāmacchando, anusetitvevassa kāmarāgānusayo.

Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sattātipi na hoti, kuto
panassa uppajjissati sattesu byāpādo, anusetitvevassa byāpādānusayo. Nanu māluṅkyaputta
aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti.

[BJT Page 166] [\x 166/]

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: etassa bhagavā kālo, etassa sugata kālo,
yaṃ bhagavā pañcorambhāgiyāni saṃyojanāni deseyya. Bhagavato sutvā bhikkhū
dhāressantīti, tena hānanda suṇāhi sādhukaṃ manasi karohi bhāsissāmīti. Evaṃ bhanteti.
Kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:

Idhānanda assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme
avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
sakkāyadiṭṭhipariyuṭṭhitena, cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca
sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa sā sakkāyadiṭṭhi thāmagatā
appaṭivinītā orambhāgiyaṃ saṃyojanaṃ, vicikicchāpariyuṭṭhitena cetasā viharati
vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, tassa sā
vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saññojanaṃ.
Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca
sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa so sīlabbataparāmāso
thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Kāmarāgapariyuṭṭhitena cetasā viharati
kāmarāgaparetena, [PTS Page 434] [\q 434/] uppannassa ca kāmarāgassa nissaraṇaṃ
yathābhūtaṃ nappajānāti, tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ
saṃyojanaṃ. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca
byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tassa so byāpādo thāmagato appaṭivinīto
orambhāgiyaṃ saṃyojanaṃ.

Sutavā ca kho ānanda ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto,
na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca
sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti, tassa sā sakkāyadiṭṭhi sānusayā
pahīyati.1.

Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannāya ca
vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. Tassa sā vicikicchā sānusayā pahīyati1.

Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena,
uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti, tassa so
sīlabbataparāmāso sānusayo pahīyati.

Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca
kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, tassa so kāmarāgo sānusayo pahīyati1.

Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa
nissaraṇaṃ yathābhūtaṃ pajānāti, tassa so byāpādo sānusayo pahīyati1.
-------------------------
1. Pahīyissati- sīmu.

[BJT Page 168] [\x 168/]

Yo ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya, taṃ
maggaṃ taṃ paṭipadaṃ anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1,vā
pajahissati2 vāti netaṃ ṭhānaṃ vijjati. Seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato
tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti netaṃ ṭhānaṃ vijjati. Evameva kho
ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ
maggaṃ taṃ paṭipadaṃ anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1 vā
pajahissati vāti netaṃ ṭhānaṃ vijjati. Yo ca kho ānanda maggo yā paṭipadā pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ pahānāya [PTS Page 435] [\q 435/] taṃ maggaṃ taṃ
paṭipadaṃ āgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1 vā pajahissati vāti
ṭhānametaṃ vijjati. Seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā
phegguṃ chetvā sāracchedo bhavissatīti ṭhānametaṃ vijjati. Evameva kho ānanda yo maggo
yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ
āgamma pañcorambhāgiyāni saṃyojanāni ñassati vā dakkhiti vā pajahissati vāti ṭhānametaṃ
vijjati.

Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyo, atha dubbalako puriso
āgaccheyya ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ
gacchāmī'ti3. So na sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ
gantuṃ. Evameva kho ānanda yassa kassaci sakkāya nirodhāya dhamme desiyamāne cittaṃ
na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Seyyathāpi so dubbalako puriso
evamete daṭṭhabbā.

Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyo. Atha balavā puriso
āgaccheyya ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ
gacchāmī'ti.3 So sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ
gantuṃ. Evameva kho ānanda yassa kassaci sakkāya nirodhāya dhamme desiyamāne cittaṃ
pakkhandati, pasīdati, santiṭṭhati, vimuccati. Seyyathāpi so balavā puriso evamete
daṭṭhabbā.

Katamo cānanda maggo katamā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
pahānāya: idhānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso
kāyaduṭṭhullānaṃ paṭipassaddhiyā vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So
yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ.

-------------------------
1. Dakkhīti. 2.Pahīyissati-sīmu. 3. Gacchissāmīti - machasaṃ, syā.

[BJT Page 170] [\x 170/]

Te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato
suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi
cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So
tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti. Teneva
dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo
ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya.

Puna ca paraṃ ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te
dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato
suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi
cittaṃ paṭivāpetvā2 amatāya [PTS Page 436] [\q 436/] dhātuyā cittaṃ upasaṃharati. Etaṃ
santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhi paṭinissaggo taṇhakkhayo
virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ
khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā
ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
pahānāya.
Puna ca paraṃ ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ tatiyajhānaṃ upasampajja viharati.
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te
dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato
suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi
cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So
tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva
dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo
ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya.

Punaca paraṃ ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja
viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ
viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato
palokato suññato anattato samanupassati, so tehi dhammehi cittaṃ paṭivāpeti.1. So tehi
dhammehi cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati. Etaṃ santaṃ etaṃ
paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānanti. So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ
pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā
ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
pahānāya.

Punaca paraṃ ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ
vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato
gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi
dhammehi cittaṃ paṭivāpeti.1. So tehi dhammehi cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ
upasaṃharati. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhi
paṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṃ khayaṃ
pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī
anāvattidhammo tasmā lokā. Ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ pahānāya.

Puna ca paraṃ ānanda bhikkhu sabbaso viññānañcāyatanaṃ samatikkamma natthi kiñcīti
ākiñcaññāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ saññāgataṃ
saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato
ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṃ
paṭivāpeti.1. So tehi dhammehi cittaṃ paṭivāpetvā2 amatāya dhātuyā cittaṃ upasaṃharati.
Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo
taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito [PTS Page 437] [\q 437/]
āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya
dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti
tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṃ paṭipadā
pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāyāti.

-------------------------
1. Paṭipāpeti-syā. 2. Paṭipāpetvā-syā.

[BJT Page 172] [\x 172/]

Eso ce bhante maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya atha
kiñcarahi idhekacce bhikkhū cetovimuttino ekacce bhikkhū paññāvimuttinoti. Ettha kho
tesāhaṃ1 ānanda indriyavemattataṃ vadāmīti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Mahāmāluṅkyasuttaṃ catutthaṃ.

-------------------------
1.Panesāhaṃ-machasaṃ.

[BJT Page 174] [\x 174/]

2.2.5.

Bhaddālisuttaṃ.

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca: ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi.
Ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañca sañjānāmi
appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave
ekāsanabhojanaṃ bhuñjatha, ekāsanabhojanaṃ kho bhikkhave tumhepi bhuñjamānā
appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti.

Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca: ' ahaṃ kho bhante na ussahāmi
ekāsanabhojanaṃ bhuñjituṃ. Ekāsanabhojanaṃ hi me bhante bhuñjato siyā kukkuccaṃ, siyā
vippaṭisāroti. Tena hi tvaṃ bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā
ekadesaṃ nīharitvāpi bhuñjeyyāsi. Evampi [PTS Page 438] [\q 438/] kho tvaṃ bhaddāli
bhuñjamāno2 yāpessasīti. Evampi kho ahaṃ bhante na ussahāmi bhuñjituṃ. Evampi hi me
bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāroti. Atha kho āyasmā bhaddāli bhagavatā
sikkhāpade paññāpiyamāne3 bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.
Atha kho āyasmā bhaddāli sabbantaṃ temāsaṃ na bhagavato sammukhībhāvaṃ adāsi yathā
taṃ satthusāsane sikkhāya aparipūrakārī.

Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti,
niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti. Atha kho āyasmā bhaddāli
yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā tehi bhikkhūhī saddhiṃ sammodi,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho
āyasmantaṃ bhaddāliṃ te bhikkhū etadavocuṃ: 'idaṃ kho āvuso bhaddāli bhagavato
cīvarakammaṃ karīyati. Niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti.
Iṅghāvuso bhaddāli etaṃ desakaṃ4 sādhukaṃ manasi karohi. Mā te pacchā dukkarataraṃ
ahosīti.

-------------------------
2.Bhuñjamāno ekāsano- machasaṃ. 3. Paññāpayamāne-sīmu. 4. Dosakaṃ -sīmu,machasaṃ.
Desaṃ-syā.

[BJT Page 176] [\x 176/]

Evamāvusoti kho āyasmā bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā bhaddāli bhagavantaṃ etadavoca: accayo maṃ bhante accagamā
yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yohaṃ bhagavatā sikkhāpade paññāpiyamāne
bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. Tassa me bhante bhagavā
accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.

Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ
mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ
pavedesi.

Samayopi kho te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati. Bhagavāpi
maṃ jānissati bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti. Ayampi kho
te bhaddāli samayo appaṭividdho ahosi.

Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā [PTS Page 439] [\q 439/] kho
bhikkhū sāvatthiyaṃ vassaṃ upagatā, tepi maṃ jānissanti: 'bhaddāli nāma bhikkhu
satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā kho bhikkhuniyo sāvatthiyaṃ
vassaṃ upagatā, tāpi maṃ jānissanti: 'bhaddāli nāma bhikkhu satthusāsane sikkhāya
aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.

Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā kho upāsakā sāvatthiyaṃ
paṭivasanti. Tepi maṃ jānissanti: 'bhaddāli nāma bhikkhu satthusāsane sikkhāya
aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.

Samayo pi kho te bhaddāli appaṭividdho ahosi: sambahulā kho upāsikā sāvatthiyaṃ
paṭivasanti. Tāpi maṃ jānissanti: bhaddāli nāma bhikkhu satthusāsane sikkhāya
aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.

Samayopi kho te bhaddāli appaṭividdho ahosi: sambahulā kho nānā titthiyā
samaṇabrāhmaṇā sāvatthiyaṃ vassaṃ upagatā, tepi maṃ jānissanti: 'bhaddāli nāma bhikkhu
samaṇassa gotamassa sāvako theraññataro satthusāsane sikkhāya aparipūrakārī'ti. Ayampi
kho te bhaddāli samayo appaṭividdho ahosīti.

Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yo'haṃ bhagavatā
sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ.
Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti, taggha tvaṃ
bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā
sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.

[BJT Page 178] [\x 178/]

Taṃ kiṃ maññasi bhaddāli: idhassa bhikkhu ubhatobhāgavimutto, tamahaṃ evaṃ vadeyyaṃ:
'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ
sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: 'idhassa
bhikkhu paññāvimutto , tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo
hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ
bhante. Taṃ kiṃ maññasi bhaddāli:
Idhassa bhikkhu kāyasakkhī, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo
hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ
bhante. Taṃ kiṃ maññasi bhaddāli: idhassa bhikkhu diṭṭhappatto, tamahaṃ evaṃ vadeyyaṃ:
'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ
sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: idhassa
bhikkhu saddhāvimutto, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo
hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ
bhante. Taṃ kiṃ maññasi bhaddāli: idhassa bhikkhu dhammānusārī, tamahaṃ evaṃ
vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā
kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ bhante. Taṃ kiṃ maññasi bhaddāli: idhassa
bhikkhu saddhānusārī, tamahaṃ evaṃ vadeyyaṃ: 'ehi me tvaṃ bhikkhu paṅke saṅkamo
hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya, noti vā vadeyyāti. No hetaṃ
bhante. Taṃ kiṃ maññasi bhaddāli: 'api nu tvaṃ bhaddāli tasmiṃ samaye ubhato
bhāgavimutto vā hosi, paññāvimutto [PTS Page 440] [\q 440/] cā kāyasakkhī vā
diṭṭhappatto vā saddhāvimutto vā dhammānusārī cā saddhānusārī vāti. No hetaṃ bhante.
Nanu tvaṃ bhaddāli tasmiṃ samaye ritto tuccho aparaddhoti. Evaṃ bhante. Accayo maṃ
bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yohaṃ bhagavatā sikkhāpade
paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. Tassa me
bhante bhagava accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.

Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ yaṃ tvaṃ
mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ
pavedesi. Yato ca kho tvaṃ bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi. Taṃ
te mayaṃ patigaṇhāma. Vuddhi hesā bhaddāli ariyassa vinaye yo accayaṃ accayato disvā
yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjati.

Idha bhaddāli ekacco bhikkhu satthusāsane sikkhāya aparipūrakārī1 hoti, tassa evaṃ hoti:
yannūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ
giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ paḷālapuñjaṃ. Appevanāmāhaṃ
uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyanti. So vivittaṃ
senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ
abbhokāsaṃ paḷālapuñjaṃ. Tassa tathā vūpakaṭṭhassa viharato satthāpi upavadati. Anuvicca
pi viññū sabrahmacārī upavadanti. Devatāpi upavadanti. Attāpi attānaṃ upavadati. So
satthārāpi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhipi upavadito
attanāpi attānaṃ upavadito na uttarimanussadhammā2 alamariyañāṇadassanavisesaṃ
sacchikaroti. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti, yathā taṃ satthusāsane sikkhāya
aparipūrakārissa.

--------------------------
1. Satthusāsane aparipūrakārī hoti- [PTS 2.] Uttariṃ manussadhammā-syā.

[BJT Page 180] [\x 180/]

Idha bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti, tassa evaṃ hoti:
yannūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ
giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ [PTS Page 441] [\q 441/] paḷālapuñjaṃ.
Appevanāmāhaṃ uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyanti. So
vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ paḷālapuñjaṃ. Tassa tathā vūpakaṭṭhassa viharato satthāpi na
upavadati. Anuvicca pi viññū sabrahmacārī na upavadanti. Na devatāpi na upavadanti.
Attāpi attānaṃ na upavadati. So satthārāpi anupavadito anuvicca viññūhi sabrahmacārīhi
anupavadito devatāhipi anupavadito attanāpi attānaṃ anupavadito uttarimanussadhammā2
alamariyañāṇadassanavisesaṃ sacchikaroti.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathātaṃ
satthusāsane sikkhāya paripūrakārissa.

Puna ca paraṃ bhaddāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathā taṃ satthusāsane sikkhāya
paripūrakārissa.

Puna ca paraṃ bhaddāli bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti,
tatiyaṃ jhānaṃ upasampajja viharati. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathātaṃ
satthusāsane sikkhāya paripūrakārissa.

Puna ca paraṃ bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhā satipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathātaṃ satthusāsane
sikkhāya paripūrakārissa.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Taṃ kissa hetu: evaṃ [PTS Page 442] [\q
442/] hetaṃ bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.

[BJT Page 182] [\x 182/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cūtūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Taṃ kissa hetu: evaṃ hetaṃ
bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ
dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ
pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadāti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati.
Bhavāsavāpi cittaṃ vimuccati. Avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti
pajānāti. Taṃ kissa hetu: evaṃ hetaṃ bhaddāli hoti yathā taṃ satthusāsane sikkhāya
paripūrakārissāti.

Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca: konu kho bhante hetu ko paccayo
yenamidhekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti. Ko pana bhante hetu ko
paccayo yenamidhekaccaṃ bhikkhuṃ no tathā pavayha pavayha1 kāraṇaṃ karontīti.

Idha bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo. So bhikkhūhi vuccamāno
aññenaññaṃ paṭicarati. Bahiddhā kathaṃ apanāmeti. Kopañca dosañca appaccayañca
pātukaroti. Na sammā vattati. Na lomaṃ pāteti. Na netthāraṃ vattati. Yena saṅgho attamano
[PTS Page 443] [\q 443/] hoti taṃ karomīti nāha. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti:
ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññenaññaṃ
paṭicarati. Bahiddhā kathaṃ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na
sammā vattati. Na lomaṃ pāteti. Na netthāraṃ vattati. Yena saṅgho attamano hoti taṃ
karomīti nāha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha
yathāssidaṃ2 adhikaraṇaṃ na khippameva vūpasameyyāti. Tassa kho etaṃ bhaddāli
bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ2 adhikaraṇaṃ na khippameva
vūpasammati.

Idha pana baddāli ekacco bhikkhu abhiṇhāpattiko hoti āpatti bahulo. So bhikkhūhi
vuccamāno nāññenaññaṃ paṭicarati. Na bahiddhā kathaṃ apanāmeti. Na kopañca dosañca
appaccayañca pātukaroti. Sammā vattati, lomaṃ pāteti. Netthāraṃ vattati. Yena saṅgho
attamano hoti taṃ karomīti āha. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti: 'ayaṃ kho āvuso
bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati.

--------------------------
1.Pasayha pasayha-machasaṃ. 2. Yathayidaṃ-syā.

[BJT Page 184] [\x 184/]

Na bahiddhā kathaṃ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā
vattati. Lomaṃ pāteti netthāraṃ vattati. Yena saṅgho attamano hoti taṃ karomīti āha. Sādhu
vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ1 adhikaraṇaṃ
khippameva vūpasameyyāti. Tassa kho etaṃ bhaddāli bhikkhuno bhikkhū tathā tathā
upaparikkhanti yathāssidaṃ1 adhikaraṇaṃ khippameva vūpasammati.

Idha bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo. So bhikkhūhi vuccamāno
aññenaññaṃ paṭicarati. Bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca
pātukaroti. Na sammā vattati. Na lomaṃ pāteti. Na netthāraṃ vattati, yena saṅgho attamano
hoti taṃ karomīti nāha. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu
adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati. Bahiddhā
kathaṃ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṃ
pāteti. Na netthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha. Sādhu
vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ na
khippameva vūpasameyyāti. Tassa kho etaṃ bhaddāli bhikkhuno bhikkhū tathā tathā
upaparikkhanti yathāssidaṃ adhikaraṇaṃ [PTS Page 444] [\q 444/] na khippameva
vūpasammati.

Idha pana bhaddāli ekacco bhikkhū adhiccāpattiko hoti anāpatti bahulo. So bhikkhūhi
vuccamāno nāññenaññaṃ paṭicarati. Na bahiddhā kathaṃ apanāmeti. Na kopañca dosañca
appaccayañca pātukaroti. Sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Yena saṅgho
attamano hoti taṃ karomīti āha, tatra bhaddāli bhikkhūnaṃ evaṃ hoti: 'ayaṃ kho āvuso
bhikkhu adhiccāpattiko anāpatti bahulo. So bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati.
Na bahiddhā kathaṃ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā
vattati. Lomaṃ pāteti. Netthāraṃ vattati. Yena saṅgho attamano hoti taṃ karomīti āha.
Sādhuvatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ
khippameva vūpasameyyāti. Tassa kho etaṃ bhaddāli bhikkhuno bhikkhū tathā tathā
upaparikkhanti yathāssidaṃ adhikaraṇaṃ khippameva vūpasammati.

Idha bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra bhaddāli
bhikkhūnaṃ evaṃ hoti: 'ayaṃ kho āvuso bhikkhu saddhā mattakena vahati pemamattakena.
Sace mayaṃ imaṃ bhikkhuṃ pavayha: pavayha2 kāraṇaṃ karissāma. Mā'yampissa taṃ
saddhāmattakaṃ pemamattakaṃ tamhāpi parihāyīti. Seyyathāpi bhaddāli purisassa ekaṃ
cakkhuṃ tassa mittāmaccā ñātisālohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ: mā yampissa taṃ ekaṃ
cakkhuṃ tamhāpi parihāyī'ti. Evameva kho bhaddāli idhekacco bhikkhu saddhāmattakena
vahati pemamattakena. Tatra bhaddāli bhikkhūnaṃ evaṃ hoti: ' ayaṃ kho āvuso bhikkhu
saddhāmattakena vahati pemamattakena. Sace maya1 imaṃ bhikkhuṃ pavayha pavayha1

---------------------------
1. Yathayidaṃ-syā. 2. Pasayha pasayha-machasaṃ.

[BJT Page 186] [\x 186/]

Kāraṇaṃ karissāma, māyampissa taṃ saddhāmattakaṃ pemamattakaṃ tamhāpi parihāyī'ti.
Ayaṃ kho bhaddāli hetu ayaṃ paccayo yenamidhekaccaṃ bhikkhuṃ pavayha pavayha
kāraṇaṃ karonti. Ayaṃ pana bhaddāli hetu ayaṃ paccayo yenamidhekaccaṃ bhikkhuṃ no
tathā pavayha pavayha kāraṇaṃ karontīti.

Ko nu kho bhante hetu, ko paccayo, yena pubbe appatarāni [PTS Page 445] [\q 445/]
ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhū aññāya saṇṭhahiṃsu. Ko pana bhante hetu
ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya
saṇṭhahantīti.

Evaṃ hetaṃ bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni
ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahanti.

Na tāva bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti. Yāva na idhekacce
āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho bhaddāli idhekacce
āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti.
Tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho
mahattaṃ patto hoti. Yato ca kho bhaddāli saṅgho mahattaṃ patto hoti. Atha idhekacce
asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti
tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho
lābhaggaṃ patto hoti. Yato ca kho bhaddāli saṅgho lābhaggaṃ patto hoti. Atha idhekacce
asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti
tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho
yasaggaṃ patto hoti. Yato ca kho bhaddāli saṅgho yasaggaṃ patto hoti. Atha idhekacce
asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti
tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho
bāhusaccaṃ patto hoti. Yato ca kho bhaddāli saṅgho bāhusaccaṃ patto hoti. Atha idhekacce
asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti
tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho
rattaññutaṃ patto hoti. Yato ca kho bhaddāli saṅgho rattaññutaṃ patto hoti. Atha idhekacce
asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti
tesaṃ yeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Appakā kho tumhe bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ
dhammapariyāyaṃ desesiṃ, sarasi tvaṃ1 bhaddālīti. No hetaṃ bhante. Tatra bhaddāli kaṃ
hetuṃ paccesīti. So hi nūnāhaṃ bhante dīgharattaṃ satthusāsane sikkhāya aparipūrakārī
ahosinti. Na kho bhaddāli eseva hetu esa paccayo, api ca me tvaṃ bhaddāli dīgharattaṃ
cetasā ceto paricca vidito. Nacāyaṃ2 moghapuriso mayā dhammaṃ desiyamāne aṭṭhikatvā3
manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇātīti. Api ca te ahaṃ
bhaddāli ājānīyasusūpamaṃ dhammapariyāyaṃ desissāmi taṃ suṇāhi, sādhukaṃ
manasikarohi, [PTS Page 446] [\q 446/] bhāsissāmīti, evaṃ bhanteti kho āyasmā
bhaddāli bhagavato paccassosi. Bhagavā etadavoca:

--------------------------
1. Taṃ sarasi-machasaṃ,syā. 2. Na cāyaṃ-[PTS 3.] Aṭṭhiṃ katvā-machasaṃ.

[BJT Page 188] [\x 188/]

Seyyathāpi bhaddāli dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhameneva
mukhādhāne kāraṇaṃ kāreti. Tassa mukhādhāne kāraṇaṃ kāriyamānassa hontiyeva
visūkāyitāni visevitāni vipphanditāni kānici kānici, yathā taṃ akāritapubbaṃ kāraṇaṃ
kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato kho
bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti.
Tamenaṃ assadamako uttariṃ1 kāraṇaṃ kāreti yugādhāne. Tassa yugādhāne kāraṇaṃ
kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici, yathā taṃ
akāritapubbaṃ kāraṇaṃ kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne
parinibbāyati. Yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ
ṭhāne parinibbuto hoti. Tamenaṃ assadamako uttariṃ1 kāraṇaṃ kāreti anukkame maṇḍale
khurakāse2 dhāve3 ravatthe4 rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye.
Tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa hontiyeva
visūkāyitāni visevitāni vipphanditāti kānici kānici, yathā taṃ akāritapubbaṃ kāraṇaṃ
kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato ca kho
bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti,
tamenaṃ assadamako uttariṃ1 vaṇṇiyañca valiyañca5. Anuppavecchati imehi kho bhaddāli
dasahaṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅganteva
saṅkhaṃ gacchati.

Evameva kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi dasahi: idha
bhaddāli bhikkhu asekkhāya sammādiṭṭhiyā samannāgato hoti. Asekkhena
sammāsaṅkappena samannāgato hoti. Asekkhāya sammāvācāya samannāgato hoti.
Asekkhena sammākammantena samannāgato hoti. Asekkhena sammāājivena samannāgato
hoti asekkhena sammāvāyāmena samannāgato hoti. Asekkhāya [PTS Page 447] [\q 447/]
sammāsatiyā samannāgato hoti. Asekkhena sammāsamādhinā samannāgato hoti.
Asekkhena sammāñāṇena samannāgato hoti. Asekkhāya sammāvimuttiyā samannāgato hoti.
Imehi kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti, pāhuṇeyyo
dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

Idamavoca bhagavā attamano āyasmā bhaddāli bhagavato bhāsitaṃ abhinandīti.

Bhaddāli suttaṃ pañcamaṃ

-------------------------
1. Uttari-machasaṃ 2.Khurakāye-sīmu,[PTS]
3. Dhāvane - pu 4.Davatthe-sīmu,machasaṃ 5. Pāṇiyañca-machasaṃ,

[BJT Page 190] [\x 190/]

2.2.6
Laṭukikopama suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ
nigamo. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āpaṇaṃ
piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro
vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogahetvā1 aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi.

Āyasmāpi kho udāyi pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āpaṇaṃ piṇḍāya
pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo
tenupasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogahetvā1 aññatarasmiṃ rukkhamūle
divāvihāraṃ nisīdi. Atha kho āyasmato udāyissa rahogatassa patisallīnassa evaṃ cetaso
parivitakko udapādi: 'bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā bahunnaṃ
vata no bhagavā sukhadhammānaṃ upahattā, bahunnaṃ2 vata no bhagavā akusalānaṃ
dhammānaṃ apahattā bahunnaṃ2 vata no bhagavā kusalānaṃ dhammānaṃ upahattā'ti.

Atha kho āyasmā udāyi sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami,
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ [PTS Page 448] [\q 448/] nisīdi.
Ekamantaṃ nisinno kho āyasmā udāyi bhagavantaṃ etadavoca. " Idha mayhaṃ bhante
rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: ' bahunnaṃ vata no bhagavā
dukkhadhammānaṃ apahattā bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā,
bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ2 vata no bhagavā
kusalānaṃ dhammānaṃ upahattā'ti.

Mayaṃ hi bhante pubbe sāyañceva bhuñjāma pāto ca divā ca vikāle. Ahuṃ kho so bhante
samayo yaṃ bhagavā bhikkhū āmantesi: 'iṅgha tumhe bhikkhave etaṃ divāvikālabhojanaṃ
pajahathā'ti. Tassa mayhaṃ bhante ahudve aññathattaṃ ahu3 domanassaṃ. Yampi no saddhā
gahapatikā4 divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti. Tassapi no bhagavā
pahānamāha. Tassapi no sugato paṭinissaggamāhāti.
---------------------------
1.Ajjhogāhetvā- machasaṃ,[PTS 2.] Bahūnaṃ-machasaṃ 3. Ahudeva-machasaṃ,syā
4.Gahapati-sīmu.
[BJT Page 192] [\x 192/]

Te mayaṃ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ
divāvikālabhojanaṃ pajahimhā1. Te mayā bhante sāyañcava bhuñjāma pāto ca. Ahu kho so
bhante samayo yaṃ bhagavā bhikkhū āmantesi: iṅgha tumhe bhikkhave etaṃ rattiṃ
vikālabhojanaṃ pajahathā'ti. Tassa mayhaṃ bhante ahudeva aññathattaṃ. Ahu2 domanassaṃ
yampi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ tassapi no bhagavā pahānamāha.
Tassapi no sugato paṭinissaggamāhā'ti.

Bhūtapubbaṃ bhante aññataro puriso divā sūpeyyaṃ labhitvā evamāha: 'handa ca imaṃ
nikkhipatha, sāyaṃ sabbeva samaggā bhuñjissāmā'ti. Yā kāci bhante saṅkhatiyo sabbā tā
rattiṃ, appā divā. Te mayaṃ bhante bhagavati pemañca gāravañca hiriñca ottappañca
sampassamānā evaṃ taṃ rattiṃ vikālabhojanaṃ pajahimhā.

Bhūtapubbaṃ bhante bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikampi
pavisanti. Oligallepi papatanti. Kaṇṭakāvaṭṭampi2 ārohanti, suttampi gāviṃ ārohantiṃ
māṇavehipi samāgacchanti katakammehipi akatakammehipi. Mātugāmopi te
asaddhammena nimanteti.

Bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ piṇḍāya carāmi. Addasā kho maṃ bhante
aññatarā itthī vijjantarikāya bhājanaṃ dhovantī, disvā maṃ bhītā vissaramakāsi: 'abbhuṃ
me3, pisāco vata ma'nti. Evaṃ vutte ahaṃ bhante taṃ itthiṃ etadavocaṃ: nāhaṃ bhagini,
pisāco, bhikkhu [PTS Page 449] [\q 449/] piṇḍāya ṭhito'ti. Bhikkhussa ātumāri,
bhikkhussa mātumāri, varante bhikkhu tiṇhena govikantanena kucchi parikanto natveva4
yaṃ5 rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasīti6.

Tassa mayhaṃ bhante tadanussarato evaṃ hoti: 'bahunnaṃ vata no bhagavā
dukkhadhammānaṃ apahattā, bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā,
bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā. Bahunnaṃ vata no bhagavā
kusalānaṃ dhammānaṃ upahattā'ti.

Evameva panudāyi idhekacce moghapurisā: 'idaṃ pajahathā'ti mayā vuccamānā te
evamāhaṃsu: 'kimpanimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo'ti.
Te tañceva nappajahanti. Mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā,
tesaṃ taṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ
bandhanaṃ thullo7 kaliṅgaro,

-------------------------
1. Pajahimha-sīmu. 2. Kaṇikavāṭampi- sīmu, machasaṃ. Kaṇikarājimpi-syā. 3.
Abhuṃme-machasaṃ. 4. Natvevavaraṃ-machasaṃ. 5. Natvavayā-sīmu 6. Carasāti-sīmu. 7.
Thulo-machasaṃ,syā.[PTS.]

[BJT Page 194] [\x 194/]

Seyyathāpi udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā
bandhaṃ vā maraṇaṃ vā āgameti. Yo nu kho udāyi evaṃ vadeyya: 'yena sā laṭukikā
sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā
āgameti, taṃ hi tassā abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ
bandhana'nti. Sammā nu kho so udāyi vadamāno vadeyyā'ti. No hetaṃ bhante. Yena sā
bhante laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandha vā
maraṇaṃ vā āgameti. Taṃ hi tassā balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ
apūtikaṃ bandhanaṃ thullo1 kaliṅgaro'ti.

Evameva panudāyi idhekacce moghapurisā: 'idaṃ pajahathā'ti mayā vuccamānā te
evamāhaṃsu: kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo'ti.
Te tañceva nappajahanti. Mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā,
tesaṃ taṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ
bandhanaṃ thullo kaliṅgaro.

Idha panudāyi ekacce kulaputtā: 'idaṃ pajahathā'ti [PTS Page 450] [\q 450/] mayā
vuccamānā te evamāhaṃsu: 'kimpanimassa appamattakassa oramattakassa pahātabbassa
yassa no bhagavā pahānamāha. Yassa no sugato paṭinissaggamāhā'ti. Te tañceva pajahanti.
Mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā. Te taṃ pahāya
appossukkā pannalomā paradavuttā2 migabhūtena cetasā viharanti. Tesantaṃ udāyi hoti
abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.
Seyyathāpi udāyi rañño nāgo īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi varattehi4
bandhanehi baddho īsakaññeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā
sampadāḷetvā yena kāmaṃ pakkamati. Yo nu kho udāyi evaṃ vadeyya: yehi so rañño nāgo
īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho
īsakaññeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāḷetvā yena kāmaṃ
pakkamati. Taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ
bandhanaṃ thullo1 kaliṅgaroti, sammā nu kho so udāyi vadamāno vadeyyāti no hetaṃ
bhante. Yehi so bhante rañño nāgo īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi
varattehi bandhanehi baddho īsakaññeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā
sampadāḷetvā yena kāmaṃ pakkamati. Taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ
pūtikaṃ bandhanaṃ asārakaṃ bandhananti.

------------------------
1. Thūlo-macasaṃ,syā 2. Paradattavuttā-machasaṃ. 3. Uruḷhavāabhijāto-machasaṃ.
Uruḷhavābhijāto- syā. 4. Vārattehi-sīmu.

[BJT Page 196] [\x 196/]

Evameva kho udāyi idhekacce kulaputtā idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu:
kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha.
Yassa no sugato paṭinissaggamāhāti. Te tañceva pajahanti. Mayi ca na appaccayaṃ
upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te tampahāya appossukkā pannalomā
paradavuttā1 migabhūtena cetasā viharanti. Tesaṃ taṃ udāyi hoti abalaṃ bandhanaṃ
dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.

Seyyathāpi udāyi puriso daḷiddo assako anāḷhiyo2 tassassa ekaṃ agārakaṃ oluggaviluggaṃ
kākātidāyiṃ na paramarūpaṃ. Ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā [PTS Page
451] [\q 451/] kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ, ekā jāyikā na
paramarūpā. So ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ
bhuttāviṃ sitāya chāyāya nisinnaṃ adhicitte yuttaṃ. Tassa evamassa: sukhaṃ vata bho
sāmaññaṃ, ārogyaṃ vata bho sāmaññaṃ, so vatassaṃ3 yohaṃ kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So na sakkuṇeyya ekaṃ agārakaṃ
oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya, ekaṃ khaṭopikaṃ oluggaviluggaṃ na
paramarūpaṃ pahāya, ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya, ekaṃ
jāyikaṃ na paramarūpaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajituṃ.

Yo nu kho udāyi evaṃ vadeyya: yehi so puriso bandhanehi baddhona sakkoti, ekaṃ
agārakaṃ olugga-viluggaṃ kākātidāyiṃ na paramarūpaṃ. Ekaṃ khaṭopikaṃ oluggaviluggaṃ
na paramarūpā, ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ, ekaṃ jāyikaṃ na
paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajituṃ. Taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ
bandhanaṃ asārakaṃ bandhananti. Sammā nu 4 kho so udāyi vadamāno vadeyyāti. No
hetaṃ bhante . Yehi so bhante puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ
oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya, ekaṃ khaṭopikaṃ oluggaviluggaṃ na
paramarūpaṃ pahāya, ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya, ekaṃ
jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajituṃ. Taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ
bandhanaṃ apūtikaṃ bandhanaṃ thullo kaliṅgaroti. Ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā

Evameva kho udāyi idhekacce moghapurisā idaṃ pajahathā'ti mayā vuccamānā te
evamāhaṃsu: kiṃ panimassa appamattakassa oramattakassa. Adhisallikhatevāyaṃ samaṇo'ti.
Te tañceva nappajahanti. Mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā
tesantaṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ
bandhanaṃ thullo kaliṅgaro.

--------------------------
1.Paradattavuttā-machasaṃ 2. Anāḷiyo - syā 3. Vatassa-pasū. 4. Sammannuko-musī.

[BJT Page 198] [\x 198/]

Seyyathāpi udāyi gahapati vā gahapatiputto vā aḍḍho [PTS Page 452] [\q 452/]
mahaddhano mahābhogo, nekānaṃ nikkhagaṇānaṃ cayo nekānaṃ dhaññagaṇānaṃ cayo
nekānaṃ khettagaṇānaṃ cayo nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyāgaṇānaṃ cayo
nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo, so ārāmagataṃ bhikkhuṃ passeyya
sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte
yuttaṃ, tassa evamassa: sukhaṃ vata bho sāmaññaṃ, ārogyaṃ vata bho sāmaññaṃ, so
vatassaṃ yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajeyya'nti. So sakkuṇeyya nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya,
nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya,
nekāni dāsagaṇāni pahāya, nekāni dāsi gaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ.

Yo nu kho udāyi evaṃ vadeyya: yehi so gahapati vā gahapati putto vā bandhanehi baddho
sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni
pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni
pahāya, nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajituṃ taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ
bandhanaṃ apūtikaṃ bandhanaṃ thullo kaliṅgaroti. Sammā nu1 kho so udāyi vadamāno
vadeyyā'ti. No hetaṃ bhante. Yehi so bhante gahapati vā gahapatiputto vā bandhanehi
baddho sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni
khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni
dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ
bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. Evameva kho udāyi idhekacce
kulaputtā, idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu: ' kiṃ panimassa
appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha. Yassa no
sugato paṭinissaggamāhā'ti te tañceva pajahanti. Mayi ca na appaccayaṃ upaṭṭhāpenti. Ye
ca bhikkhū sikkhākāmā [PTS Page 453] [\q 453/] te taṃ pahāya appossukkā pannalomā
paradavuttā migabhūtena cetasā viharanti. Tesaṃ taṃ udāyi hoti abalaṃ bandhanaṃ dubbalaṃ
bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.

Cattāro me udāyi puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: idhūdāyi ekacco
puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya
paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaññuttā sarasaṅkappā samudācaranti. So te
adhivāseti, nappajahati, na vinodeti. Na byantīkaroti. Na anabhāvaṃ gameti. Imaṃ kho ahaṃ
udāyi puggalaṃ saññutto'ti vadāmi no visaññutto. Taṃ kissa hetu: indriyavemattatā hi me
udāyi imasmiṃ puggale viditā.
-------------------------
1. Sammannu-sīmu.

[BJT Page 200] [\x 200/]

Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya.
Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya, upadhipaṭisaññuttā
sarasaṅkappā samudācaranti. So te nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṃ
gameti. Imampi kho ahaṃ udāyi puggalaṃ saññuttoti vadāmi no visaññutto. Taṃ kissa hetu:
indriyavemattatā hi me udāyi imasmiṃ puggale viditā.

Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya.
Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā
upadhipaṭisaññuttā sarasaṅkappā samudācaranti. Dandho udāyi satuppādo. Atha kho naṃ
khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Seyyathāpi udāyi puriso
divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya. Dandho udāyi
udakaphusitānaṃ nipāto. Atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya.
Evameva kho udāyi idhekacco puggalo upadhipahānāya paṭipanno hoti
upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya, kadāci
karahaci satisammosā upadhipaṭisaññuttā sarasaṅkappā samudācaranti. Dandho udāyi
satuppādo. Atha kho naṃ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti.
Imampi kho ahaṃ udāyi puggalaṃ saññutto'ti vadāmi no visaññutto, [PTS Page 454] [\q
454/] taṃ kissa hetu: indriyavemattatā hi me udāyi imasmiṃ puggale viditā.

Idha panudāyi ekacco puggalo 'upadhi dukkhassa mūla'nti iti viditvā nirupadhi hoti
upadhisaṅkhaye vimutto, imaṃ kho ahaṃ udāyi puggalaṃ visaññutto'ti vadāmi no saññutto.
Taṃ kissa hetu: indriyavemattatā hi me udāyi imasmiṃ puggale viditā.

Pañca kho ime udāyi kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā
piyarūpā kāmūpasaṃhitā rajanīyā1. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā1. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā1. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā1. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā1. Ime kho udāyi pañca kāmaguṇā. Yaṃ kho udāyi ime pañcakāmaguṇe paṭicca
uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ
anariyasukhaṃ na sevitabbaṃ2 na bhāvetabbaṃ na bahulīkātabbaṃ. Bhāyitabbaṃ etassa
sukhassāti vadāmi.

Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā
sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassa domanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhā sati
pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati nekkhammasukhaṃ
pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ āsevitabbaṃ bhāvetabbaṃ
bahulīkātabbaṃ. Na bhāyitabbaṃ etassa sukhassāti vadāmi.

--------------------------
1.Rajaniyyā-sīmu. 2. Āsevitabbaṃ-[PTS.]

[BJT Page 202] [\x 202/]

Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ udāyi
iñjitasmiṃ vadāmi. Kiñca tattha iñjitasmiṃ: yadeva tattha vitakkavicārā aniruddhā honti, idaṃ
tattha iñjitasmiṃ.


Idhūdāyi bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idampi kho
ahaṃ udāyi iñjitasmiṃ vadāmi. Kiñca tattha iñjitasmiṃ: yadeva tattha pītisukhaṃ aniruddhaṃ
hoti, idaṃ tattha iñjitasmiṃ.

Idhūdāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca
kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ
jhānaṃ upasampajja viharati. Idampi kho ahaṃ udāyi iñjitasmiṃ vadāmi kiñca tattha
iñjitasmiṃ: yadeva tattha upekkhāsukhaṃ [PTS Page 455] [\q 455/] aniruddhaṃ hoti.
Idaṃ tattha iñjitasmiṃ.

Idhūdāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ udāyi aniñjitasmiṃ vadāmi.

Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ udāyi analanti
vadāmi. Pajahathāti vadāmi. Samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi
bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ
avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ tassa
samatikkamo. Idampi kho ahaṃ udāyi analanti vadāmi, pajahathāti vadāmi,
samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu pītiyā ca virāgā
upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā
ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ
tassa samatikkamo. Idampi kho ahaṃ udāyi analanti vadāmi. Pajahathāti vadāmi.
Samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sukhassa ca pahānā
dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja viharati. Ayaṃ tassa samatikkamo.
Idampi kho ahaṃ udāyi analanti vadāmi. Pajahathāti vadāmi. Samatikkamathāti vadāmi. Ko
ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti
ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ tassa samatikkamo. Idampi kho ahaṃ udāyi
analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo:
idhūdāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti
viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo, idampi kho ahaṃ udāyi
analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo:
idhūdāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti
ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ tassa samatikkamo. Idampi kho ahaṃ udāyi
analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo:
idhūdāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ [PTS
Page 456] [\q 456/] upasampajja viharati. Ayaṃ tassa samatikkamo, idampi kho ahaṃ
udāyi

[BJT Page 204] [\x 204/]

Analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo:
idhūdāyi bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja viharati. Ayaṃ tassa samatikkamo. Iti kho ahaṃ udāyi
nevasaññānāsaññāyatanassapi pahānaṃ vadāmi. Passasi no tvaṃ udāyi taṃ saṃyojanaṃ anuṃ
vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmīti. No hetaṃ bhanteti.

Idamavoca bhagavā attamano āyasmā udāyi bhagavato bhāsitaṃ abhinandīti.

Laṭukikopama suttaṃ chaṭṭhaṃ.

[BJT Page 206] [\x 206/]

2.2.7

Cātuma suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā cātumāyaṃ viharati āmalakīvane tena kho pana
samayena sāriputtamoggallānapamukhāni pañcamattāni bhikkhusatāni cātumaṃ anuppattāni
honti bhagavantaṃ dassanāya. Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ
paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā
mahāsaddā ahesuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi1: 'ke panete ānanda
uccāsaddā mahāsaddā kevaṭṭā maññe maccavilope'ti.

'Etāni bhante sāriputtamoggallānapamukhāni pañcamattāni bhikkhusatāni cātumaṃ
anuppattāni bhagavantaṃ dassanāya. Te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ
paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā
mahāsaddā'ti. Tena hānanda mama vacanena te bhikkhū āmantehi. Satthāyasmante
āmantetī'ti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū
tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: 'satthāyasmante āmantetī'ti.
Evamāvusoti kho [PTS Page 457] [\q 457/] te bhikkhū āyasmato ānandassa paṭissutvā
yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: 'kinnu tumhe bhikkhave
uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope'ti.

Imāni bhante sāriputtamoggallānapamukhāni pañcamattāni bhikkhusatāni cātumaṃ
anuppattāni bhagavantaṃ dassanāya. Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ
paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā
mahāsaddā'ti. 'Gacchatha bhikkhave paṇāmemi vo, na vo mama santike vatthabba'nti. Evaṃ
bhanteti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya pakkamiṃsu.

Tena kho pana samayena cātumeyyakā sakyā santhāgāre sannipatitā honti kenacideva
karaṇīyena, addasaṃsu1 kho cātumeyyakā sakyā te bhikkhū dūratova gacchante, disvāna
yena te bhikkhū tenupasaṅkamiṃsu, upasaṅkamitvā te bhikkhū etadavocuṃ: 'handa kahaṃ
pana tumhe āyasmanto gacchathā'ti. Bhagavatā kho āvuso bhikkhusaṅgho paṇāmito'ti. 'Tena
hāyasmanto muhuttaṃ nisīdatha, appeva nāma mayaṃ sakkuṇeyyāma bhagavantaṃ
pasādetu'nti. Evamāvusoti kho te bhikkhū cātumeyyakānaṃ sakyānaṃ paccassosuṃ.

--------------------------
1. Addasāsuṃ-sīmu,[PTS.]

[BJT Page 208] [\x 208/]

Atha kho cātumeyyakā sakyā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho cātumeyyakā sakyā bhagavantaṃ
etadavocuṃ: 'abhinandatu bhante bhagavā bhikkhusaṅghaṃ, abhivadatu bhante bhagavā
bhikkhusaṅghaṃ, seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito, evameva1
bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. Santettha bhante bhikkhū navā acirapabbajitā
adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā
aññathattaṃ , siyā viparināmo. Seyyathāpi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ
siyā aññathattaṃ, siyā viparināmo, evameva kho bhante santettha bhikkhū navā
acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ dassanāya
alabhantānaṃ siyā aññathattaṃ, siyā viparināmo.

Seyyathāpi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ, siyā
viparināmo. Evameva kho bhante santettha [PTS Page 458] [\q 458/] bhikkhū navā
acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ dassanāya
alabhantānaṃ siyā aññathattaṃ, siyā viparināmo.

Seyyathāpi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ, siyā
viparināmo. Evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ
dhammavinayaṃ, tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ, siyā viparināmo.
Abhinandatu bhante bhagavā bhikkhusaṅghaṃ, abhivadatu bhante bhagavā bhikkhusaṅghaṃ.
Seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho [PTS Page 459] [\q 459/]
anuggahito, evameva bhagavā etarahi anugaṇhātu bhikkhu saṅgha'nti.

--------------------------
1.Evamevaṃ-sīmu.

[BJT Page 210] [\x 210/]

Asakkhiṃsu kho cātumeyyakā ca sakyā brahmā ca sahampati bhagavantaṃ pasādetuṃ
bījūpamena ca taruṇūpamena ca. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi:
'uṭṭhahathāvuso, gaṇhātha pattacīvaraṃ, pasādito bhagavā cātumeyyakehi ca sakyehi
brahmuṇā ca sahampatinā bījūpamena ca taruṇūpamena cā'ti. Evamāvusoti kho te bhikkhū
āyasmato mahāmoggallānassa paṭissutvā uṭṭhāyāsanā pattacīvaraṃ ādāya yena bhagavā
tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu,
ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: kinti te sāriputta ahosi
mayā bhikkhusaṅghe paṇāmite'ti. Evaṃ kho me bhante ahosi bhagavatā bhikkhusaṅghe
paṇāmite1. Appossukko'dāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati.
Mayampidāni appossukkā diṭṭhadhammasukhavihāraṃ anuyuttā viharissāmā'ti. Āgamehi
tvaṃ sāriputta, āgamehi tvaṃ sāriputta, diṭṭhadhammasukhavihāranti na kho te sāriputta
punapi evarūpaṃ cittaṃ uppādetabbanti2.

Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi. 'Kinti te moggallāna ahosi mayā
bhikkhusaṅghe paṇāmiteti. Evaṃ kho me bhante ahosi bhagavatā bhikkhusaṅghe paṇāmite
appossukko'dāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati. Ahañcadāni
āyasmā ca sāriputto bhikkhusaṅghaṃ pariharissāmā'ti. Sādhu sādhu moggallāna, ahaṃ vā hi
moggallāna bhikkhusaṅghaṃ parihareyyaṃ sāriputta moggallānā vāti.

Atha kho bhagavā bhikkhū āmantesi: cattārimāni bhikkhave bhayāni udakorohante
pāṭikaṅkhitabbāni, katamāni cattāri: ūmībhayaṃ kumbhīḷabhayaṃ āvaṭṭabhayaṃ
susukābhayaṃ. Imāni kho bhikkhave cattāri bhayāni udakorohante pāṭikaṅkhitabbāni.
Evameva kho bhikkhave cattārimāni bhayāni idhekacce puggale imasmiṃ dhammavinaye
agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni. Katamāni [PTS Page 460] [\q 460/]
cattāri: ūmībhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ.

Katamañca bhikkhave ūmībhayaṃ: idha bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti, 'otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appeva nāma imassa kevalassa
dukkhakkhandhassa antakiriyā paññāyethā'ti. Tamenaṃ tathā pabbajitaṃ samānaṃ
sabrahmacārī ovadanti anusāsanti: 'evante abhikkamitabbaṃ. Evante paṭikkamitabbaṃ.
Evante ālokitabbaṃ. Evante vilokitabbaṃ. Evante sammiñjitabbaṃ. Evante pasāretabbaṃ.3
Evante saṅghāṭipattacīvaraṃ dhāretabba'nti. Tassa evaṃ hoti:

--------------------------
1. Bhikkhusaṅgho paṇāmito-machasaṃ 2. Na kho te - pe- uppādetabbaṃ -machasaṃ natthi 3.
Pasāritabbaṃ-machasaṃ.

[BJT Page 212] [\x 212/]
Mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāmapi1 anusāsāmapi2 ime panamhākaṃ
puttamattā maññe, nattamattā maññe, amhe ovaditabbaṃ anusāsitabbaṃ maññantīti. So
sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave ūmībhayassa bhīto sikkhaṃ
paccakkhāya hīnāyāvatto ūmībhayanti kho bhikkhave kodhūpāyāsassetaṃ adhivacanaṃ.

Katamañca bhikkhave kumbhīlabhayaṃ: idha bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti, otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa
dukkhakkhandhassa antakiriyā paññāyethā'ti.

Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti. Anusāsanti: 'idaṃ te
khāditabbaṃ idaṃ te na khāditabbaṃ, idaṃ te bhuñjitabbaṃ, idaṃ te na bhuñjitabbaṃ, idaṃ te
sāyitabbaṃ, idaṃ te na sāyitabbaṃ, idaṃ te pātabbaṃ, idaṃ te na pātabbaṃ, kappiyaṃ te
khāditabbaṃ, akappiyaṃ te na khāditabbaṃ, kappiyaṃ te bhuñjitabbaṃ, akappiyaṃ te na
bhuñajitabbaṃ, kappiyaṃ te sāyitabbaṃ, akappiyaṃ te na sāyitabbaṃ, kappiyaṃ te pātabbaṃ,
akappiyaṃ te na pātabbaṃ, kāle te khāditabbaṃ, vikāle te na khāditabbaṃ, kāle te
bhuñjitabbaṃ, vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ, vikāle te na sāyitabbaṃ, kāle te
pātabbaṃ, vikāle te na pātabba'nti. Tassa [PTS Page 461] [\q 461/] evaṃ hoti: mayaṃ kho
pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma, yaṃ na icchāma na taṃ khādāma,
yaṃ icchāma taṃ bhuñjāma, yaṃ na icchāma na taṃ bhuñjāma, yaṃ icchāma taṃ sāyāma, yaṃ
na icchāma na taṃ sāyāma, yaṃ icchāma taṃ pivāma3 yaṃ na icchāma na taṃ pivāma.
Kappiyampi khādāma, akappiyampi khādāma, kappiyampi bhuñjāma, akappiyampi
bhuñjāma, kappiyampi sāyāma, akappiyampi sāyāma, kappiyampi pivāma, akappiyampi
pivāma. Kālepi khādāma, vikālepi khādāma, kālepi bhuñjāma vikālepi bhuñjāma, kālepi
sāyāma, vikālepi sāyāma, kālepi pivāma, vikālepi pivāma. Yampi no saddhā gahapatikā divā
vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti, tatthapi me mukhāvaraṇaṃ maññe karontī'ti.
So sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave kumbhīlabhayassa bhīto
sikkhaṃ paccakkhāya hīnāyāvatto. Kumbhīlabhayanti kho bhikkhave odarikattassetaṃ
adhivacanaṃ.

--------------------------
1.Ovadāma-machasaṃ. 2. Anusāsāma-machasaṃ 3. Pipāma-sīmu.[PTS]

[BJT Page 214] [\x 214/]

Katamañca bhikkhave āvaṭṭabhayaṃ, idha bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti. Otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa
dukkhakkhandhassa antakiriyā paññāyethā'ti. So evaṃ pabbajito samāno pubbanhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva
kāyena, arakkhitāya vācāya, anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati
gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ
paricārayamānaṃ. Tassa evaṃ hoti: mayaṃ kho pubbe agāriyabhūtā samānā pañcahi
kāmaguṇehi samappitā samaṅgībhūtā paricārimha. Saṃvijjante1 kho kule2 bhogā, sakkā
bhoge ca bhuñjituṃ puññāni ca kātu'nti. So sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ
vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti
kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ.

Katamañca bhikkhave susukābhayaṃ, idha bhikkhave [PTS Page 462] [\q 462/] ekacco
kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti, otiṇṇomhi jātiyā jarāya maraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto,
appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. So evaṃ
pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā
piṇḍāya pavisati arakkhiteneva kāyena, arakkhitāya vācāya, anupaṭṭhitāya satiyā,
asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa
mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti, so
rāgānuddhastena3 cittena sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave
susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Susukābhayanti kho bhikkhave
mātugāmassetaṃ adhivacanaṃ.

Imāni kho bhikkhave cattāri bhayāni idhekacce puggale imasmiṃ dhammavinaye agārasmā
anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cātuma suttaṃ sattamaṃ.

--------------------------
1. Saṃvijjanti-machasaṃ. 2. Pana me kule-machasaṃ. 3. Rāgānuddhaṃsena-machasaṃ.

[BJT Page 216] [\x 216/]

2.2.8.

Naḷakapāna suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne palāsavane. Tena kho
pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṃ uddissa saddhā
agārasmā anagāriyaṃ pabbajitā honti. Āyasmā ca anuruddho āyasmā ca bhaddiyo āyasmā ca
kimbilo1 āyasmā ca bhagu āyasmā kuṇḍadhāno2 āyasmā ca revato āyasmā ca ānando: aññe
ca abhiññātā abhiññātā kulaputtā.

Tena kho pana samayena bhagavā bhikkhusaṅghaparivuto [PTS Page 463] [\q 463/]
abbhokāse nisinno hoti. Atha kho bhagavā te kulaputte ārabbha bhikkhu āmantesi, ye te
bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te
bhikkhave bhikkhū abhiratā brahmacariye'ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.
Dutiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi, ye te bhikkhave kulaputtā
mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te bhikkhave bhikkhū abhiratā
brahmacariye'ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Tatiyampi kho bhagavā te kulaputte
ārabbha bhikkhū āmantesi, ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā
anagāriyaṃ pabbajitā, kacci te bhikkhū abhiratā brahmacariye'ti. Tatiyampi kho te bhikkhū
tuṇhī ahesuṃ.

Atha kho bhagavato etadahosi: yannūnāhaṃ teva3 kulaputte puccheyya'nti. Atha kho
bhagavā āyasmantaṃ anuruddhaṃ āmantesi: kacci tumhe anuruddhā abhiratā
brahmacariye'ti. Taggha mayaṃ bhante abhiratā brahmacariyeti. Sādhu sādhu anuruddhā
etaṃ kho anuruddhā tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ
pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye. Yena tumhe anuruddhā bhadrena
yobbanena samannāgatā paṭhamena vayasā susu kālakesā kāme paribhuñjeyyātha. Tena
tumhe anuruddhā bhadrena4 yobbanena samannāgatā paṭhamena vayasā susu kālakesā
agārasmā anagāriyaṃ pabbajitā. Te kho5 pana tumhe anuruddhā neva rājābhinītā agārasmā
anagāriyaṃ pabbajitā, na corābhinītā agārasmā anagāriyaṃ pabbajitā, na iṇaṭṭā agārasmā
anagāriyaṃ pabbajitā, na bhayaṭṭā agārasmā anagāriyaṃ pabbajitā, na ājīvikāpakatā
agārasmā anagāriyaṃ pabbajitā. Api ca khomhi otiṇṇo jātiyā jarāya maraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto appevanāma
imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Nanu tumhe anuruddhā
evaṃ saddhā agārasmā anagāriyaṃ pabbajitā'ti. Evaṃ bhante. Evaṃ pabbajitena ca pana
anuruddhā kulaputtena kimassa.

--------------------------
1. Kimilo-machasaṃ 2. Koṇḍañño-machasaṃ. 3. Te- machasaṃ 4. Bhadrenapi-machasaṃ. 5. Te
ca kho-machasaṃ.

[BJT Page 218] [\x 218/]

Karaṇīyaṃ: 'vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ
nādhigacchati aññaṃ vā tato santataraṃ. Tassa abhijjhāpi cittaṃ pariyādāya tiṭṭhati.
Byāpādopi cittaṃ pariyādāya tiṭṭhati. Thīnamiddhampi cittaṃ pariyādāya tiṭṭhati.
Uddhaccakukkuccampi cittaṃ pariyādāya tiṭṭhati. Vicikicchāpi [PTS Page 464] [\q 464/]
cittaṃ pariyādāya tiṭṭhati. Aratīpi cittaṃ pariyādāya tiṭṭhati. Tandīpi cittaṃ pariyādāya
tiṭṭhati. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati
aññaṃ vā tato santataraṃ. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi
pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ. Tassa abhijjhāpi cittaṃ na pariyādāya
tiṭṭhati. Byāpādopi cittaṃ na pariyādāya tiṭṭhati. Thīnamiddhampi cittaṃ na pariyādāya
tiṭṭhati. Uddhaccakukkuccampi cittaṃ na pariyādāya tiṭṭhati. Vicikicchāpi cittaṃ na
pariyādāya tiṭṭhati. Aratīpi cittaṃ na pariyādāya tiṭṭhati. Tandīpi cittaṃ na pariyādāya
tiṭṭhati. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati
aññaṃ vā tato santataraṃ.

Kinti vo anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā
āyatiṃ jātijarāmaraṇīyā, appahīnā te tathāgatassa. Tasmā tathāgato saṅkhāyekaṃ paṭisevati,
saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī'ti.

Na kho no bhante bhagavati evaṃ hoti: 'ye āsavā saṅkilesikā ponobhavikā sadarā
dukkhavipākā āyatiṃ jātijarāmaraṇīyā, appahīnā te tathāgatassa. Tasmā tathāgato
saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ
vinodetī'ti.

Evaṃ kho no bhante bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā
āyatiṃ jātijarāmaraṇīyā, pahīnā te tathāgatassa. Tasmā tathāgato saṅkhāyekaṃ paṭisevati,
saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī'ti. Sādhu sādhu
anuruddhā, tathāgatassa anuruddhā, ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā
āyatiṃ jātijarāmaraṇīyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ
anuppādadhammā. Seyyathāpi anuruddhā tālo matthakacchinno abhabbo punavirūḷhiyā
evameva kho anuruddhā tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā
dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Pahīnā te ucchinnamūlā tālāvatthukatā
anabhāvakatā1 āyatiṃ anuppādadhammā. Tasmā tathāgato saṅkhāyekaṃ paṭisevati,
saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī'ti.

---------------------------
1. Anabhāvaṃ katā - machasaṃ.

[BJT Page 220] [\x 220/]
Taṃ kimmaññasi anuruddhā kaṃ atthavasaṃ sampassamāno tathāgato sāvake abbhatīte
kālakate upapattīsu byākaroti: 'asu amutra upapanno, asu amutra upapanno'ti. [PTS Page
465] [\q 465/]

Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata
bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū
dhāressanti'ti.

Na kho anuruddhā tathāgato janakuhanatthaṃ na janalapanatthaṃ na
lābhasakkārasilokānisaṃsatthaṃ, na iti maṃ jano jānātū'ti sāvake abbhatīte kālakate
upapattīsu byākaroti: 'asu amutra upapanno, asu amutra upapanno'ti. Santi ca kho
anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmojjā1 'te taṃ sutvā tathattāya cittaṃ
upasaṃharanti. Tesantaṃ anuruddhā hoti dīgharattaṃ hitāya sukhāya.

Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato2 so bhagavatā byākato
'aññāya saṇṭhahī'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā,
'evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi, evampañño so āyasmā
ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa
saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya [PTS Page 466] [\q
466/] cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.

Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato:
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī
anāvattidhammo tasmā lokā'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto3
vā: 'evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi, evampañño so
āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti.
So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ
upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.

Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato tiṇṇaṃ
saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakideva imaṃ lokaṃ
āgantvā dukkhassantaṃ karissatī'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti
anussavasuto3 vā. Evaṃsīlo so āyasmā ahosi itipi, evaṃdhammo so āyasmā ahosi itipi,
evampañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā
ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya
cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.

--------------------------
1.Pāmujjā-sīmu. 2. Kālaṃkato-machasaṃ 3. Anussavassuto-machasaṃ.

[BJT Page 222] [\x 222/]

Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato tiṇṇaṃ
saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. So kho
panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: 'evaṃsīlo so āyasmā ahosi itipi,
evaṃdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā
ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca
paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno
phāsuvihāro hoti.

Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā :
'aññāya saṇṭhahī'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā:
'evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā ahosi itipi, evampaññā sā bhaginī ahosi
itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā
saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati.
Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.

Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā1, sā bhagavatā byākatā
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī
anāvattidhammā tasmā lokā'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā
vā. 'Evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā ahosi itipi, evampaññā sā bhaginī ahosi
itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassa
saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati.
Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.

Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā:
'tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakideva imaṃ
lokaṃ āgantvā dukkhassantaṃ karissatī'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti
anussavasutā vā. 'Evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā ahosi itipi, evampaññā sā
bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi
itipīti'ti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ
upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.

Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā
'tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'ti.
[PTS Page 467] [\q 467/] sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā.
'Evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā ahosi itipi, evaṃpaññā sā bhaginī ahosi
itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassa
saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati.
Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.

-------------------------
1.Kālaṃkatā -machasaṃ.

[BJT Page 224] [\x 224/]

Idhānuruddhā upāsako suṇāti:'itthannāmo upāsako kālakato, so bhagavatā byākato:
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī
anāvattidhammo tasmā lokā'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto
vā: 'evaṃsīlo so āyasmā ahosi itipi. Evaṃdhammo so āyasmā ahosi itipi. Evaṃpañño so
āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti.
So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ
upasaṃharati. Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.

Idhānuruddhā upāsako suṇāti: 'itthannāmo upāsako kālakato, so bhagavatā byākato: tiṇṇaṃ
saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakideva imaṃ lokaṃ
āgantvā dukkhassantaṃ karissatī'ti. So kho panassa āyasmā sāmaṃ diṭṭho vā hoti
anussavasuto vā: 'evaṃsīlo so āyasmā ahosi itipi. Evaṃdhammo so āyasmā ahosi itipi.
Evaṃpañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā ahosi itipi, evaṃ vimutto so āyasmā
ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya
cittaṃ upasaṃharati. Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.

Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so bhagavatā byākato: 'tiṇṇaṃ
saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. So kho
panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: 'evaṃsīlo so āyasmā ahosi itipi.
Evaṃdhammo so āyasmā ahosi itipi. Evaṃpañño so āyasmā ahosi itipi, evaṃvihārī so āyasmā
ahosi itipi, evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca
paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsakassa
phāsuvihāro hoti.

Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā:
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī
anāvattidhammā tasmā lokā'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā
vā: 'evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā bhaginī ahosi itipi, evaṃpaññā sā
bhaginī ahosi itipi, evaṃvihārinī [PTS Page 468] [\q 468/] sā bhaginī ahosi itipi, evaṃ
vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca
anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsikāya phāsuvihāro
hoti.
--------------------------

1.Kālaṃkatā-machasaṃ.

[BJT Page 226] [\x 226/]

Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā: 'tiṇṇaṃ
saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ
āgantvā dukkhassantaṃ karissatī'ti. Sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti
anussavasutā vā: 'evaṃsīlā sā bhaginī ahosi itipi, evaṃdhammā sā bhaginī ahosi itipi,
evaṃpaññā sā bhaginī ahosi itipi, evaṃvihārinī sā bhaginī ahosi itipi, evaṃ vimuttā sā
bhaginī ahosi itipīti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī
tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.

Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā:'tiṇṇaṃ
saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'ti. Sā kho
panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: 'evaṃsīlā sā bhaginī ahosi itipi,
evaṃdhammā sā bhaginī ahosi itipi, evaṃpaññā sā bhaginī ahosi itipi, evaṃvihārinī sā
bhaginī ahosi itipi, evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca
cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā
upāsikāya phāsuvihāro hoti.

Iti kho anuruddhā tathāgato na janakuhanatthaṃ, na janalapanatthaṃ, na
lābhasakkārasilokānisaṃsatthaṃ, na iti maṃ jano jānātū'ti sāvake abbhatīte kālakate
upapattīsu byākaroti: 'asu amutra upapanno asū amutra upapanno'ti. Santi ca kho
anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmojjā. Te taṃ sutvā tathattāya cittaṃ
upasaṃharanti. Tesaṃ taṃ anuruddhā hoti dīgharattaṃ hitāya sukhāyāti.

Idamavoca bhagavā. Attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. [PTS
Page 469] [\q 469/]

Naḷakapāna suttaṃ aṭṭhamaṃ.

-------------------------
1.Kālaṃ katā-machasaṃ.

[BJT Page 228] [\x 228/]

Gulissāni suttaṃ

Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena
kho pana samayena gulissāni1 nāma bhikkhu āraññako2 padarasamācāro3 saṅghamajjhe
osaṭo hoti kenacideva karaṇīyena. Tatra kho āyasmā sāriputto gulissāniṃ bhikkhuṃ ārabbha
bhikkhū āmantesi.

Āraññakena'hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu
sagāravena bhavitabbaṃ sappatissena. Sace āvuso āraññako2 bhikkhu saṅghagato saṅghe
viharanto sabrahmacārīsu agāravo hoti appatisso. Tassa bhavanti vattāro: 'kimpanimassa
āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā sabrahmacārīsu agāravo5
appatisso'tissa6 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe
viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena.

Āraññakena' hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena
bhavitabbaṃ 'iti there ca bhikkhū nānupakhajja nisīdissāmi. Nave ca bhikkhū na āsanena
paṭibāhissāmī'ti. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na
āsanakusalo7 hoti. Tassa bhavanti vattāro: kimpanimassa āyasmato āraññakassa ekassāraññe
serivihārena, yo ayamāyasmā ābhisamācārikampi dhammaṃ na jānātī'tissa bhavanti vattāro.
Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.

Āraññakena'hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo
pavisitabbo. Nāti divā paṭikkamitabbaṃ. Sace āvuso āraññako bhikkhu saṅghagato saṅghe
viharanto atikālena gāmaṃ pavisati, atidivā7 paṭikkamati. Tassa bhavanti vattāro.
Kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā atikālena
gāmaṃ pavisati, atidivā paṭikkamatī'tissa6 bhavanti vattāro. Tasmā āraññakena bhikkhunā
saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo. Nāti divā paṭikkamitabbaṃ.

---------------------------
1. Goliyāni-machasaṃ golissāni- syā 2. Āraññikomachasaṃ 3. Padasamācāro- machasaṃ. 4.
Araññakenāvuso - machasaṃ, syā. 5. Agāravo hoti- machasaṃ. 6.Tassa-machasaṃ, sīmu. Syā
7. Āsanakusalo na hotītimachasaṃ,sīmu. 8. Divā-[PTS.]

[BJT Page 230] [\x 230/]

Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ [PTS Page
470] [\q 470/] pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. Sace āvuso āraññako1 bhikkhu
saṅghagato saṅghe viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati, tassa
bhavanti vattāro: ayannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato
vikālacariyā bahulīkatā, tamenaṃ saṅghagatampi samudācaratī'tissa2 bhavanti vattāro.
Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ
pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ.

Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ
acapalena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto uddhato hoti. Capalo
tassa bhavanti vattāro: 'idannūnimassāyasmato āraññakassa ekassāraññe serivihārena
viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tamenaṃ saṅghagatampi samudācaratī'tissa2
bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena
anuddhatena bhavitabbaṃ acapalena.

Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ
avikiṇṇavācena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto mukharo
hotivikiṇṇavāco. Tassa bhavanti vattāro: 'kampanimassāyasmato āraññakassa ekassāraññe
serivihārena, yo ayamāyasmā mukharo vikiṇṇavāco'tissa bhavanti vattāro. Tasmā
āraññakena bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ
avikiṇṇavācena.

Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena subbacena3 bhavitabbaṃ
kalyāṇamittena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti
pāpamitto, tassa bhavanti vattāro: 'kimpanimassāyasmato āraññakassa ekassāraññe
serivihārena. Yo ayamāyasmā dubbaco pāpamitto tissa bhavanti vattāro. Tasmā āraññakena
bhikkhunā saṅghagatena saṅghe viharantena subbacena2 bhavitabbaṃ kalyāṇamittena.

Āraññakena'hāvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ. Sace āvuso āraññako
bhikkhu indriyesu aguttadvāro hoti, tassa bhavanti vattāro: kimpanimassāyasmato
āraññakassa ekassāraññe serivihārena, yo ayamāyasmā [PTS Page 471] [\q 471/]
indriyesu aguttadvāro'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā indriyesu
guttadvārena bhavitabbaṃ.

-------------------------
1.Āraññiko- machasaṃ 2 tassa-machasaṃ.Sīmu. Syā. 3. Suvacena-machasaṃ,syā,[PTS.]

[BJT Page 232] [\x 232/]

Āraññakena'hāvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. Sace āvuso āraññako
bhikkhu bhojane amattaññū hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa
ekassāraññe serivihārena, yo ayamāyasmā bhojane amattaññū' tissa1 bhavanti vattāro. Tasmā
āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṃ.

Āraññakena' hāvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. Sace āvuso āraññako
bhikkhu jāgariyaṃ ananuyutto hoti, tassa bhavanti vattāro: kimpanimassāyasmato
āraññakassa ekassāraññe serivihārena, yo ayamāyasmā jāgariyaṃ ananuyuttotissa bhavanti
vattāro. Tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.

Āraññakena'hāvuso bhikkhunā āraddhaviriyena bhavitabbaṃ. Sace āvuso āraññako bhikkhu
kusīto hoti. Tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe
serivihārena, yo ayamāyasmā kusīto'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā
āraddhaviriyena bhavitabbaṃ.

Āraññakena'hāvuso bhikkhunā upaṭṭhitasatinā2 bhavitabbaṃ. Sace āvuso āraññako bhikkhu
muṭṭhassatī hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe
serivihārena, yo ayamāyasmā muṭṭhassatī'tissa bhavanti vattāro. Tasmā āraññakena
bhikkhunā upaṭṭhitasatinā bhavitabbaṃ.

Āraññakena'hāvuso bhikkhunā samāhitena bhavitabbaṃ. Sace āvuso āraññako bhikkhu
asamāhito hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe
serivihārena, yo ayamāyasmā asamāhito'tissa bhavanti vattāro. Tasmā āraññakena
bhikkhunā samāhitena bhavitabbaṃ.

Āraññakena'hāvuso bhikkhunā paññavatā bhavitabbaṃ. Sace āvuso āraññako bhikkhu
duppañño hoti, tassa bhavanti [PTS Page 472] [\q 472/] vattāro: kimpanimassāyasmato
āraññakassa ekassāraññe serivihārena, yo ayamāyasmā duppañño'tissa bhavanti vattāro.
Tasmā āraññakena bhikkhunā paññavatā bhavitabbaṃ.

Āraññakena'hāvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. Santāvuso
āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro. Sace āvuso āraññako
bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro:
kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā abhidhamme
abhivinaye pañhaṃ puṭṭho na sampāyatī'tissa bhavanti vattāro. Tasmā āraññakena
bhikkhunā abhidhamme abhivinaye yogo karaṇīyo

------------------------
1. Amattaññūti'tassa - sīmu, machasaṃ, syā. 2. Upaṭṭhitassatinā-machasaṃ.

[BJT Page 234] [\x 234/]

Āraññakena' hāvuso bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā, tattha yogo
karaṇīyo. Santāvuso āraññakaṃ bhikkhuṃ ye te santā vimokkhā atikkamma rūpe āruppā,
tattha pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu ye te santā vimokkhā atikkamma
rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro:
kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā ye te santā
vimokkhā atikkamma rūpe āruppā, tattha pañhaṃ puṭṭho na sampāyatī'tissa bhavanti
vattāro. Tasmā āraññakena bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā, tattha
yogo karaṇīyo.

Āraññakena hāvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. Santāvuso āraññakaṃ
bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu
uttarimanussadhamme pañhaṃ puṭṭho na sampāyati, tassa bhavanti vattāro:
kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā yassatthāya
pabbajito tamatthaṃ na jānātī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā
uttarimanussadhamme yogo karaṇīyoti.

Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: āraññakeneva nu
kho āvuso sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu [PTS Page 473] [\q
473/] gāmantavihārināpīti. Āraññakenāpi kho āvuso moggallāna bhikkhunā ime
dhammā samādāya vattitabbā. Pageva gāmantavihārināti.

Gulissāni suttaṃ navamaṃ.

[BJT Page 236] [\x 236/]

2.2.10

Kīṭāgiri suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ. Tatra kho bhagavā bhikkhū āmantesi: ahaṃ kho bhikkhave aññatreva rattibhojanā
bhuñjāmi, aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañca
sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave
aññatreva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhepi rattibhojanā
bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca
pāsuvihārañcā'ti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā
kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari. Tatra
sudaṃ bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame.

Tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti. Atha
kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā
assajipunabbasuke bhikkhū etadavocuṃ: bhagavā kho āvuso aññatreva rattibhojanā bhuñjati
bhikkhu saṅgho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca
sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso
aññatreva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā
appābādhatañca sañjānissatha, appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti.
[PTS Page 474] [\q 474/] evaṃ vutte assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ:
'mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva
bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca
lahuṭṭhānañca balañca phāsuvihārañca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ
anudhāvissāma, sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle'ti. Yato kho te
bhikkhu nāsakkhiṃsu assajipunabbasuke bhikkhū saññāpetuṃ. Atha yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu,
ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ.

"Idha mayaṃ bhante yena assajipunabbasukā bhikkhū tenupasaṅkamimha. Upasaṅkamitvā
assajipunabbasuke bhikkhū etadavocumha: 'bhagavā kho āvuso aññatreva rattibhojanā
bhuñjati bhikkhusaṅgho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca
sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso
aññatreva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā
appābādhatañca sañjānissatha, appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti.
Evaṃ vutte bhante assajipunabbasukā bhikkhū amhe etadavocuṃ: 'mayaṃ kho āvuso
sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva bhuñjamānā pāto ca divā
ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca,
te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañceva mayaṃ bhuñjissāma
pāto ca divā ca vikāle'ti. Yato kho mayaṃ bhante nāsakkhimha assajipunabbasuke bhikkhū
saññapetuṃ. Atha mayaṃ etamatthaṃ bhagavato ārocemā"ti.

[BJT Page 238] [\x 238/]

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu mama vacanena
assajipunabbasuke bhikkhū āmantehi, satthāyasmante āmantetī'ti. Evambhanteti kho so
bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami.
Upasaṅkamitvā assajipunabbasuke bhikkhū etadavoca: 'satthāyasmante āmantetī'ti.
Evamāvusoti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca,

'Saccaṃ kira bhakkhave sambahulā bhikkhū tumhe upasaṅkamitvā etadavocuṃ: bhagavā kho
āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso rattibhojanā
bhuñjamānā appabādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca
phāsuvihārañca, etha tumhepi āvuso aññatreva rattibhojanā bhuñjatha, aññatra kho
panāvuso tumhepi rattibhojanā bhuñjamānā [PTS Page 475] [\q 475/] appābādhatañca
sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. Evaṃ vutte kira
bhikkhave tumhe te bhikkhū evaṃ avacuttha: 'mayaṃ kho āvuso sāyañceva bhuñjāma pāto
ca divā ca vikāle, te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle, appabādhatañca
sañjānāma appataṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṃ kiṃ
sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañceva mayaṃ bhuñjissāma pāto ca divā ca
vikāle'ti.Evambhante.

Kinnu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. Yaṃ kiñcāyaṃ purisapuggalo
paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tassa akusalā dhammā
parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. No'hetaṃ bhante. Nanu me tumhe bhikkhave
evaṃ dhammaṃ desitaṃ ājānātha, 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato1 akusalā
dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha panekaccassa evarūpaṃ sukhaṃ
vedanaṃ vediyato1 akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.
Idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato1 akusalā dhammā abhivaḍḍhanti.
Kusalā dhammā parihāyanti. Idhapanekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato
akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Idhekaccassa evarūpaṃ
adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā
parihāyanti. Idha panekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā
dhammā parihāyanti. Kusalā dhammā abhivaḍḍhantīti evambhante.

--------------------------
1.Vedayato- machasaṃ, syā.

[BJT Page 240] [\x 240/]

Sādhu bhikkhave mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ
aphassitaṃ paññāya: idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā
abhivaḍḍhanti. Kusalā dhammā parihāyantīti. Evamahaṃ ajānanto'evarūpaṃ sukhaṃ
vedanaṃ pajahathā'ti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissā'ti. No hetaṃ
bhante, yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ
paññāya, 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā [PTS Page 476] [\q
476/] dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṃ 'evarūpaṃ
sukhaṃ vedanaṃ pajahathā'ti vadāmi.

Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ
paññāya: 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti,
kusalā dhammā abhivaḍḍhantī'ti. Evamahaṃ ajānanto 'evarūpaṃ sukhaṃ vedanaṃ
upasampajja viharathā'ti. Vadeyyaṃ. Api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. No
hetaṃ bhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ
phassitaṃ paññāya 'idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā
parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṃ evarūpaṃ sukhaṃ vedanaṃ
upasampajja viharathā'ti vadāmi.

Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ
paññāya: 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā
abhivaḍḍhanti, kusalā dhammā parihāntī'ti. Evamahaṃ ajānanto 'evarūpaṃ dukkhaṃ
vedanaṃ pajahathā'ti vadeyyaṃ. Api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. No hetaṃ
bhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ
paññāya 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā
abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ
pajahathāti vadāmi.

Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ
paññāya: 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti,
kusalā dhammā abhivaḍḍhantī'ti. Evamahaṃ ajānanto 'evarūpaṃ dukkhaṃ vedanaṃ
upasampajja viharathā'ti. Vadeyyaṃ.'Api nu me etaṃ bhikkhave patirūpaṃ abhavissā'ti. No
hetambhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ
phassitaṃ paññāya 'idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā
parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ
upasampajja viharathā'ti vadāmi.

Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ
paññāya: 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā
abhivaḍḍhayanti, kusalā dhammā parihāyantī'ti. Evamahaṃ ajānanto 'evarūpaṃ
adukkhamasukhaṃ vedanaṃ pajahathā'ti vadeyyaṃ. 'Api nu me etaṃ bhikkhave patirūpaṃ
abhavissā'ti. No hetambhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ
sacchikataṃ phassitaṃ paññāya 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato
akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṃ evarūpaṃ
adukkhamasukhaṃ vedanaṃ pajahathā'ti vadāmi

[BJT Page 242] [\x 242/]

Mayā'cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ
paññāya: 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā
parihāyanti, kusalā dhammā abhivaḍḍhayantī'ti. Evamahaṃ ajānanto'evarūpaṃ
adukkhamasukhaṃ vedanaṃ upasampajja viharathā'ti vadeyyaṃ. 'Api nu me etaṃ bhikkhave
patirūpaṃ abhavissāti. No hetaṃ bhante. 'Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ
viditaṃ sacchikataṃ phassitaṃ paññāya 'idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ
vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṃ
evarūpaṃ [PTS Page 477] [\q 477/] adukkhamasukhaṃ vedanaṃ upasampajja viharathā'ti
vadāmi

Nāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ appamādena karaṇīyanti vadāmi. Naṃ
panāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ nāppamādena karaṇīyanti vadāmi. Ye te
bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā
anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā. Tathārūpānāhaṃ
bhikkhave bhikkhūnaṃ nāppamādena karaṇīyanti vadāmi. Taṃ kissa hetu: kataṃ tesaṃ
appamādena abhabbā te pamajjituṃ,

Ye ca kho te bhikkhave bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ
patthayamānā viharanti. Tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇīya'nti
vadāmi. Taṃ kissa hetu: appevanāmime āyasmanto anulomikāni senāsanāni paṭisevamānā
kalyāṇamitte bhajamānā indriyāni samannānayamānā yassatthāya kulaputtā sammadeva
agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja vihareyyu'nti. Imaṃ kho ahaṃ bhikkhave imesaṃ
bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.

Sattime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame satta: ubhatobhāgavimutto
paññāvimutto kāyasakkhī diṭṭhappatto1 saddhāvimutto dhammānusārī saddhānusārī.

Katamo ca bhikkhave puggalo ubhatobhāgavimutto: idha bhikkhave ekacco puggalo ye te
santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā2 viharati, paññāya cassa disvā
āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave puggalo ubhatobhāgavimutto. Imassa kho
ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: kataṃ tassa
appamādena abhabbo so pamajjituṃ.

--------------------------
1.Diṭṭhippatto-sīmu, machasaṃ,syā 2. Pusitvā-sīmu, machasaṃ,syā.

[BJT Page 244] [\x 244/]

Katamo ca bhikkhave puggalo paññāvimutto: idha bhikkhave ekacco puggalo ye te santā
vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā āsavā
parikkhīṇā honti. Ayaṃ vuccati bhikkhave [PTS Page 478] [\q 478/] puggalo
paññāvimutto. Imassa pi kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyanti
vadāmi. Taṃ kissa hetu: kataṃ tassa appamādena abhabbo so pamajjituṃ.
Katamo ca bhikkhave puggalo kāyasakkhī: idha bhikkhave ekacco puggalo ye te santā
vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce
āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave puggalo kāyasakkhi. Imassa kho ahaṃ
bhikkhave bhikkhuno appamādena
Karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni
paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ
bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti
vadāmi.

Katamo ca bhikkhave puggalo diṭṭhappatto: idha bhikkhave ekacco puggalo ye te santā
vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce
āsavā parikkhīṇā honti. Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti
vocaritā. Ayaṃ vuccati bhikkhave puggalo diṭṭhappatto.2 Imassa pi kho ahaṃ bhikkhave
bhikkhuno appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma ayamāyasmā
anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni
samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ
sampassamāno appamādena karaṇīyanti vadāmi.

Katamo ca bhikkhave puggalo saddhāvimutto: idha bhikkhave ekacco puggalo ye te santā
vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce
āsavā parikkhīṇā honti. Tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaṃ
vuccati bhikkhave puggalo saddhāvimutto. Imassa pi kho ahaṃ bhikkhave bhikkhuno
appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma ayamāsasmā

------------------------
1.Phusitvā-sīmu, machasaṃ,syā 2. Diṭṭhippatto-sīmu, machasaṃ,syā.

[BJT Page 246] [\x 246/]

Anulomikāni [PTS Page 479] [\q 479/] senāsanāni paṭisevamāno kalyāṇamitte
bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno
appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.

Katamo ca bhikkhave puggalo dhammānusārī: idha bhikkhave ekacco puggalo ye te santā
vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā āsavā
aparikkhīṇā1 honti, tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ
khamanti. Api cassa ime dhammā honti, seyyathīdaṃ: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ayaṃ vuccati bhikkhave puggalo
dhammānusārī. Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti
vadāmi. Taṃ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno
kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva
agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa
bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.

Katamo ca bhikkhave puggalo saddhānusārī: idha bhikkhave ekacco puggalo ye te santā
vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā āsavā
aparikkhīṇā1 honti. Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ. Api cassa ime
dhammā honti. Seyyathīdaṃ: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ. Ayaṃ vuccati bhikkhave puggalo saddhānusārī. Imassa pi kho ahaṃ
bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi. Taṃ kissa hetu: appevanāma
ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni
samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihareyyāti. Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ
sampassamāno appamādena karaṇīyanti vadāmi.

Nāhaṃ bhikkhave ādikeneva aññārādhanaṃ vadāmi. Api ca bhikkhave anupubbasikkhā
anupubbakiriyā anupubbapaṭipadā [PTS Page 480] [\q 480/] aññārādhanā hoti.

------------------------
1. Ekacce āsavā parikkhīṇā- machasaṃ,syā.

[BJT Page 248] [\x 248/]

Kathañca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti:
idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ
odahati, ohitasoto1 dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ
upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti,
dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā2 tuleti, tulayitvā
padahati, pahitatto3 samāno kāyena ceva paramaṃ saccaṃ sacchikaroti, paññāya ca naṃ
paṭivijjha4 passati.

Sāpi nāma bhikkhave saddhā nāhosi. Tampi nāma bhikkhave upasaṅkamanaṃ nāhosi. Sāpi
nāma bhikkhave payirupāsanā nāhosi. Tampi nāma bhikkhave sotāvadhānaṃ nāhosi. Tampi
nāma bhikkhave dhammasavanaṃ nāhosi. Sāpi nāma5 bhikkhave dhammadhāraṇā nāhosi.
Sāpi nāma bhikkhave atthūpaparikkhā nāhosi. Sāpi nāma bhikkhave dhammanijjhānakkhanti
nāhosi. Sopi nāma bhikkhave chando nāhosi. Sopi nāma bhikkhave ussāho nāhosi. Sāpi
nāma bhikkhave tulanā nāhosi. Tampi nāma bhikkhave padhānaṃ nāhosi. Vippaṭipannā'ttha
bhikkhave. Micchāpaṭipannā'ttha bhikkhave. Kīvadūrevime bhikkhave moghapurisā
apakkantā imasmā dhammavinayā,

Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa viññū puriso na cirasseva
paññāyatthaṃ ājāneyya. Uddisissāmi vo bhikkhave. Ājānissatha metanti. Ke ca mayaṃ bhante,
ke ca dhammassa aññātāroti. Yopi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi
saṃsaṭṭho viharati, tassapayaṃ evarūpī paṇopaṇaviyā na upeti. Evañca no assa, atha naṃ
kareyyāma. Na ca no evamassa, na naṃ kareyyāmāti. Kimpana bhikkhave yaṃ tathāgato
sabbaso āmisehi visaṃsaṭṭho viharati. Saddhassa bhikkhave sāvakassa satthusāsane
pariyogāya6 vattato ayamanudhammo hoti: satthā bhagavā, sāvako hamasmi. Jānāti
bhagavā, nāhaṃ jānāmīti. Saddhassa bhikkhave sāvakassa satthusāsane [PTS Page 481] [\q
481/] pariyogāya vattato rumhaniyaṃ7 satthusāsanaṃ hoti ojavantaṃ. Saddhassa
bhikkhave sāvakassa satthusāsane pariyogāya5 vattato ayamanudhammo hoti: ' kāmaṃ taco
ca nahāru ca aṭṭhi ca avasissatu upasussatu sarīre maṃsalohitaṃ. Yaṃ taṃ purisatthāmena
purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa satthānaṃ
bhavissatī'ti. Saddhassa bhikkhave sāvakassa satthusāsane pariyogāya vattato dvinnaṃ
phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

-------------------------
1. Odahitasoto- sīmu. 2. Ussāhetvā-machasaṃ 3. Padahitatto - sīmu. 4. Ativijja- machasaṃ
[PTS 5.] Tampināma-sīmu. 6. Pariyogāhiya-machasaṃ pariyogayha-syā. 7.
Rūḷhanīyaṃ-machasaṃ,syā .

[BJT Page 250] [\x 250/]
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kīṭāgirisuttaṃ dasamaṃ.

Bhikkhuvaggo dutiyo

Tassa vaggassa uddānaṃ

Kuñjara rāhula sassata lokā māluṅkyaputto ca bhaddāli nāmo
Khuddadijātha sahampati yācaṃ nālaka raññikīṭāgirināmo.
[BJT Page 252] [\x 252/]

2.3.1
Tevijjavacchagotta suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena
kho pana samayena vacchagotto paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati.
Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliyaṃ piṇḍāya
pāvisi. Atha kho bhagavato etadahosi. Atippago kho tāva vesāliyaṃ piṇḍāya carituṃ.
Yannūnāhaṃ yena ekapuṇḍarīko paribbājakārāmo, yena vacchagotto paribbājako,
tenupasaṅkameyyanti. Atha kho bhagavā yena ekapuṇḍarīko paribbājakārāmo yena
vacchagotto paribbājako tenupasaṅkami.

Addasā kho vacchagotto paribbājako bhagavantaṃ dūratova āgacchantaṃ, disvāna
bhagavantaṃ etadavoca: etu kho bhante bhagavā, svāgataṃ bhante bhagavato, cirassaṃ kho
bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā
idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte āsane. Vacchagottopi kho paribbājako
aññataraṃ [PTS Page 482] [\q 482/] nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: sutaṃ metaṃ bhante, samaṇo
gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato
ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. Ye te bhante
evamāhaṃsu: samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti:
carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitanti. Kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena
abbhācikkhanti. Dhammassa cānudhammaṃ byākaronti. Na ca koci sahadhammiko
vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī'ti.

Ye te vaccha, evamāhaṃsu: samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ
ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ
ñāṇadassanaṃ paccupaṭṭhita'nti. Na me te vuttavādino, abbhācikkhanti ca pana maṃ te
asatā abhūtenā'ti.

Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino ceva bhagavato assāma, na ca
bhagavantaṃ abhūtena abbhācikkheyyāma. Dhammassa cānudhammaṃ byākareyyāma. Na
ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā'ti.

[BJT Page 254] [\x 254/]

'Tevijjo samaṇo gotamo'ti kho vaccha byākaramāno vuttavādī ceva me assa, na ca maṃ
abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci
sahadhammiko vādānuvādo1 gārayhaṃ ṭhānaṃ āgaccheyya. Ahaṃ hi vaccha yāvadeva
ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo,
tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo
cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra udapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ahaṃ hi vaccha yāvadeva ākaṅkhāmi
dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne,
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ahaṃ hi vaccha āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharāmi. 'Tevijjo samaṇo gotamo'ti [PTS Page 483] [\q 483/] kho vaccha
byākaramāno vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya, dhammassa
cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo1 gārayhaṃ ṭhānaṃ
āgaccheyyā'ti.

Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca: atthi nu kho bho gotama koci
gihī gihīsaññojanaṃ appahāya kāyassa bhedā dukkhassantakaro'ti2. Natthi kho vaccha koci
gihī gihīsaññojanaṃ appahāya kāyassa bhedā dukkhassantakaro'ti2.

Atthi pana bho gotama koci gihī gihīsaññojanaṃ appahāya kāyassa bhedā saggūpago'ti. Na
kho vaccha ekaññeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,
atha kho bhiyyova ye gihīsaññojanaṃ appahāya kāyassa bhedā saggūpagā'ti.

Atthi nu kho bho gotama koci ājīvako kāyassa bhedā dukkhassantakaro'ti. Natthi kho
vaccha koci ājīvako kāyassa bhedā dukkhassantakaro'ti.

Atthi pana bho gotama koci ājīvako kāyassa bhedā saggūpago'ti. Ito kho so vaccha
ekanavuto kappo yamahaṃ anussarāmi. Nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra
ekena, sopāsi kammavādī kiriyavādīti.

Evaṃ sante bho gotama suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti. Evaṃ sante
vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti.

Idamavoca bhagavā. Attamano vacchagotto paribbājako bhagavato bhāsitaṃ abhinandīti.

Tevijjavacchagotta suttaṃ paṭhamaṃ.3.

--------------------------
1.Vādānupāto-sīmu. 2. Dukkhassantaṃ karoti- sīmu. 3. Tevijjavacchasuttaṃ niṭṭhitaṃ
paṭhamaṃ- machasaṃ.

[BJT Page 256] [\x 256/]

2.3.2
Aggivacchagotta suttaṃ.

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. [PTS Page 484] [\q
484/] upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ
etadavoca:

Kinnu kho bho gotama ' sassato loko idameva sacchaṃ moghamañña'nti evaṃdiṭṭhī bhavaṃ
gotamo'ti. Na kho ahaṃ vaccha evaṃdiṭṭhī 'sassato loko idameva sacchaṃ moghamañña'nti.

Kimpana bho gotama 'asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ
gotamo'ti. Na kho ahaṃ vaccha evaṃdiṭṭhī. 'Asassato loko idameva saccaṃ.
Moghamañña'nti.

Kinnu kho gotama 'antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ
gotamo'ti. Na kho ahaṃ vaccha evaṃdiṭṭhī. 'Antavā loko idameva saccaṃ, moghamañña'nti.
Kimpana bho gotama 'anantavā loko idameva saccaṃ moghamañña'nti evaṃdiṭṭhī bhavaṃ
gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, 'anantavā loko idameva saccaṃ.
Moghamañña'nti.

Kinnu kho bho gotama 'taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamañña'nti evaṃdiṭṭhī
bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ,
moghamañña'nti.

Kimpana bho gotama, aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamañña'nti
evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, aññaṃ jīvaṃ aññaṃ sarīraṃ
idameva saccaṃ, moghamañña'nti.

Kinnu kho bho gotama, hoti tathāgato parammaraṇā idameva saccaṃ moghamañña'nti
evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, 'hoti tathāgato parammaraṇā
idameva saccaṃ moghamañña'nti.

[BJT Page 258] [\x 258/]

Kimpana bho gotama,'na hoti tathāgato parammaraṇā idameva saccaṃ moghamañña'nti
evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī. 'Na hoti tathāgato
parammaraṇā idameva saccaṃ,moghamañña'nti.

Kinnu kho bho gotama,'hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ,
moghamañña'nti evaṃdiṭṭhī bhavaṃ gotamoti. [PTS Page 485] [\q 485/] na kho ahaṃ
vaccha evaṃdiṭṭhī. 'Hoti ca na ca hoti tathāgato parammaraṇā idameva
saccaṃ,moghamañña'nti.

Kimpana bho gotama,'neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ
moghamañña'nti evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, 'neva hoti
na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti.

Kinnu kho bho gotama, 'sassato loko, idameva saccaṃ, moghamañña'nti evaṃdiṭṭhī bhavaṃ
gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī, 'sassato loko, idameva saccaṃ
moghamaññantī'ti vadesi2. Kimpana bho gotama 'asassato loko, idameva saccaṃ,
moghamañña'nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno ' na kho ahaṃ vaccha
evaṃdiṭṭhī, 'asassato loko, idameva saccaṃ, moghamaññantī'ti vadesi.

Kinnu kho bho gotama, 'antavā loko, idameva saccaṃ, moghamañña'nti evaṃdiṭṭhī bhavaṃ
gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī, 'antavā loko, idameva saccaṃ
moghamaññantī'ti vadesi2 kimpana bho gotama 'anantavā loko, idameva saccaṃ,
moghamañña'nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha
evaṃdiṭṭhī, 'anantavā loko, idameva saccaṃ, moghamaññantī'ti vadesi.

Kinnu kho bho gotama, 'taṃ jīvaṃ taṃ sarīraṃ ,idameva saccaṃ, moghamañña'nti evaṃdiṭṭhī
bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī, 'taṃ jīvaṃ taṃ sarīraṃ,
idameva saccaṃ moghamaññantī'ti vadesi. Kimpana bho gotama'aññaṃ jīvaṃ aññaṃ sarīraṃ,
idameva saccaṃ, moghamañña'nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno 'na kho
ahaṃ vaccha evaṃdiṭṭhī 'aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ, moghamaññantī'ti
vadesi.

---------------------------
1. Samaṇo gotamo[PTS 2.@]Māghamaññanti vadesi-machasaṃ.Syā.

[BJT Page 260] [\x 260/]

Kinnu kho bho gotama 'hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña'nti
evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno 'na kho ahaṃ vaccha evaṃdiṭṭhī 'hoti
tathāgato parammaraṇā idameva saccaṃ moghamaññantī'ti vadesi. Kimpana bho gotama
'na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamañña'ti evaṃdiṭṭhī bhavaṃ
gotamoti iti puṭṭho samāno 'na kho ahaṃ vaccha evaṃdiṭṭhī, ' na hoti tathāgato
parammaraṇā, idameva saccaṃ, moghamaññantī'ti vadesi.

Kinnu kho bho gotama 'hoti ca na ca hoti tathāgato parammaraṇā, idameva saccaṃ
moghamañña'nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno 'na kho ahaṃ vaccha
evaṃdiṭṭhī, hoti ca na ca hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññantī'ti
vadesi. Kimpana bho gotama 'neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ
moghamañña'nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno 'na kho ahaṃ vaccha
evaṃdiṭṭhī, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ
moghamaññantī'ti vadesi. Kimpana bhavaṃ gotamo ādīnavaṃ sampassamāno evaṃ imāni
sabbaso diṭṭhigatāni anupagatoti.

Sassato lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ
diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na
nibbānāya saṃvattati.

Asassato lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ
diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na
nibbānāya saṃvattati.

Antavā lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ
diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na
nibbānāya saṃvattati.

Anantavā lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ
diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na
nibbānāya saṃvattati.

Taṃ jīvaṃ taṃ sarīranti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ
diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ
sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na
sambodhāya na nibbānāya saṃvattati.

Aññaṃ jīvaṃ aññaṃ sarīranti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ
diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighā taṃ saupāyāsaṃ
sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na
sambodhāya na nibbānāya saṃvattati.

Hoti tathāgato parammaraṇāti kho [PTS Page 486] [\q 486/] vaccha diṭṭhigatametaṃ
diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ,
sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na
upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ
diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ
saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na
abhiññāya na sambodhāya na nibbānāya saṃvattati.

Hoti ca na ca hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ
diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ
saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na
abhiññāya na sambodhāya na nibbānāya saṃvattati.

Neva hoti na na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ
diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ
saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na
abhiññāya na sambodhāya na nibbānāya saṃvattati. Imaṃ kho ahaṃ vaccha ādīnavaṃ
sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.

'Atthi pana bhoto gotamassa kiñci diṭṭhigata'nti. Diṭṭhigatanti kho vaccha apanītametaṃ
tathāgatassa. Diṭṭhaṃ hetaṃ vaccha tathāgatena: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa
atthaṅgamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo, iti saññā, iti
saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā, iti saṃkhārānaṃ samudayo, iti
saṅkhārānaṃ atthaṃgamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa
atthaṅgamoti. Tasmā tathāgato sabbamaññitānaṃ sabbamathitānaṃ
sabbaahiṅkāramamiṅkāramānānusayānaṃ1 khayā virāgā nirodhā cāgā paṭinissaggā anupādā
vimuttoti vadāmīti.

--------------------------
1. Sabbaahaṃkāramamaṃkāramānānusayānaṃ- machasaṃ. Sabbāhaṃkāra...Syā:

[BJT Page 262] [\x 262/]

Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ upapajjatīti? Upapajjatīti kho vaccha na
upeti. Tena hi bho gotama na upapajjatīti? Na upapajjatīti kho vaccha na upeti. Tena hi bho
gotama upapajjatīti ca na ca upapajjatīti? Upapajjati ca na ca upapajjatīti kho vaccha na
upeti. Tena hi bho gotama neva upapajjati na nūpapajjatīti? Neva upapajjati na nūpapajjatīti
kho vaccha na upetīti.

Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ upapajjatīti iti puṭṭho samāno
'upapajjatīti kho vaccha na upetī'ti vadesi. Tena hi bho gotama na upapajjatī'ti iti puṭṭho
samāno 'na upapajjatīti kho vaccha na upetī'ti vadesi. Tena hi bho gotama upapajjati ca na
ca upapajjatīti iti puṭṭho samāno 'upapajjati ca na ca upapajjatīti kho vaccha na upetī'ti
vadesi. Tena hi bho gotama neva upapajjati na nūpapajjatīti iti puṭṭho samāno 'neva
upapajjati, [PTS Page 487] [\q 487/] na nūpapajjatīti kho vaccha na upetī'ti vadesi.
Etthāhaṃ bho gotama aññāṇamāpādiṃ, ettha sammohamāpādiṃ. Yāpi me esā bhoto
gotamassa purimena kathāsallāpena ahu pasādamattā, sāpi me etarahi antarahitāti.

Alaṃ hi te vaccha aññāṇāya, alaṃ sammohāya. Gambhīrohāyaṃ1 vaccha dhammo duddaso
duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. So tayā dujjāno
aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatthācariyakena.2 Tena hi
vaccha taññe'vettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi.

Taṃ kiṃ maññasi vaccha, sace te purato aggi jaleyya, jāneyyāsi tvaṃ ayaṃ me purato aggi
jalatīti? Sace me bho gotama purato aggi jaleyya, jāneyyāhaṃ 'ayaṃ me purato aggi jalatī'ti.
Sace pana taṃ vaccha evaṃ puccheyya, 'yo te ayaṃ purato aggi jalati, ayaṃ aggi kiṃ paṭicca
jalatī'ti. Evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti? Sace maṃ bho gotama evaṃ
puccheyya 'yo te ayaṃ purato aggi jalati, ayaṃ aggi kiṃ paṭicca jalatī'ti. Evaṃ puṭṭho ahaṃ
bho gotama evaṃ byākareyyaṃ. 'Yo me ayaṃ purato aggi jalati, ayaṃ aggi
tiṇakaṭṭhūpādānaṃ paṭicca jalatīti. Sace te vaccha purato so aggi nibbāyeyya, jāneyyāsi tvaṃ
ayaṃ me purato aggi nibbutoti? Sace me bho gotama purato so aggi nibbāyeyya, jāneyyāhaṃ
ayaṃ me purato aggi nibbutoti. Sace pana taṃ vaccha evaṃ puccheyya 'yo te ayaṃ purato
aggi nibbuto so aggi ito katamaṃ disaṃ gato, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā
dakkhiṇaṃ vāti. Evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti? Na upeti bho gotama. Yaṃ
hi so gotama aggi tiṇakaṭṭhūpādānaṃ paṭicca ajali 3 tassa ca pariyādānā aññassa ca
anupahārā anāhāro nibbuto'teva saṅkhaṃ gacchatī'ti.

------------------------
1.Gambhīro hayaṃ-syā. 2. Aññatrācariyakena-machasaṃ 3. Jalati -syā.

[BJT Page 264] [\x 264/]

Evameva kho vaccha yena rūpena tathāgataṃ paññāpayamāno paññāpeyya, taṃ rūpaṃ
tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ
anuppādadhammaṃ. Rūpasaṅkhāvimutto1 kho vaccha tathāgato gambhīro appameyyo
duppariyogāho2 seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti,
[PTS Page 488] [\q 488/] upapajja ti ca na ca upapajjatīti na upeti, neva upapajjati na
nūpapajjatīti na upeti. Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya, sā vedanā
tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāva katā āyatiṃ anuppādadhammā.
Vedanā saṅkhāvimutto3 kho vaccha tathāgato gambhīro appameyyo duppariyogāho
seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca
upapajjatīti na upeti, neva upapajjati nūpapajjatīti na upeti. Yāya saññāya tathāgataṃ
paññāpayamāno paññāpeyya, sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā. Saññāsaṅkhāvimutto kho vaccha tathāgato
gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo, upapajjatīti na upeti, na
upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na
nūpapajjatīti na upeti. Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya, te saṅkhārā
tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Saṅkhārasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāho
seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca
upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upeti. Yena viññāṇena tathāgataṃ
paññāpayamāno paññāpeyya, taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ
tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhāvimutto kho
vaccha tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo,
upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva
upapajjati na nūpapajjatīti na upetīti.

Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca: seyyathāpi bho gotama
gāmassa vā nigamassa vā avidūre mahāsāḷarukkho, tassa aniccatā sākhāpalāsaṃ4 palujjeyya
tacapapaṭikaṃ5 palujjeyya6 pheggu palujjeyya. So aparena samayena apagatasākhā palāso
apagatatacapapaṭiko apagataphegguko suddho assa sāre patiṭṭhito, evamevidaṃ bhoto
gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ
suddhaṃ sāre patiṭṭhitaṃ. Abhikkantaṃ bho gotama. Abhikkantaṃ bho gotama, seyyathāpi
bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ
ācikkheyya' andhakāre [PTS Page 489] [\q 489/] vā telapajjotaṃ dhāreyya, 'cakkhumanto
rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ
bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Aggivacchagotta suttaṃ dutiyaṃ

-------------------------
1. Rūpasaṅkhayavimutto- machasaṃ 2. Duppariyogāḷho-machasaṃ 3.
Vedanāsaṅkhaya-machasaṃ. 4. Sākhāpalāsā-sīmu, machasaṃ 5.Tacapapaṭikā-sīmu,machasaṃ
6. Palujjeyyuṃ-sīmu.Machasaṃ.

[BJT Page 266] [\x 266/]

2.3.3.

Mahāvacchagotta suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha
kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:

Dīgharattāhaṃ bhotā gotamena sahakathī, sādhu me bhavaṃ gotamo saṅkhittena
kusalākusalaṃ desetū'ti.

Saṅkhittenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ, vitthārenapi kho te ahaṃ vaccha
kusalākusalaṃ deseyyaṃ. Api ca te ahaṃ vaccha saṅkhittena kusalā-kusalaṃ desissāmi. Taṃ
suṇāhi, sādhukaṃ manasi karohi bhāsissāmīti.

Evaṃ bhoti kho vacchagotto paribbājako bhagavato paccassosi. Bhagavā etadavoca:

Lobho kho vaccha akusalaṃ, alobho kusalaṃ. Doso kho vaccha akusalaṃ, adoso kusalaṃ.
Moho kho vaccha akusalaṃ, amoho kusalaṃ. Iti kho vaccha ime tayo dhammā akusalā, tayo
dhammā kusalā. Pāṇātipāto kho vaccha akusalaṃ, pāṇātipātā veramaṇī kusalaṃ.
Adinnādānaṃ kho vaccha akusalaṃ, adinnādānā veramaṇī kusalaṃ. Kāmesumicchācāro kho
vaccha akusalaṃ, kāmesumicchācārā veramaṇī kusalaṃ. Musāvādo kho vaccha akusalaṃ,
musāvādā veramaṇī kusalaṃ pisunā vācā kho vaccha [PTS Page 490] [\q 490/]
akusalaṃ, pisunā vācā1 veramaṇī kusalaṃ. Pharusā vācā kho vaccha akusalaṃ, pharusā
vācā2 veramaṇī kusalaṃ. Samphappalāpā kho vaccha akusalaṃ, samphappalāpā veramaṇī
kusalaṃ. Abhijjhā kho vaccha akusalaṃ, anabhijjhā kusalaṃ. Byāpādo kho vaccha akusalaṃ,
abyāpādo kusalaṃ. Micchādiṭṭhi kho vaccha akusalaṃ, sammādiṭṭhi kusalaṃ. Iti kho vaccha
ime dasa dhammā akusalā, dasa dhammā kusalā.

Yatho kho vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā3
āyatiṃ anuppādadhammā. So hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo
ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.

-------------------------
1. Pisuṇāya vācāya-machasaṃ,syā[PTS 2.] Pharusāya vācāya-machasaṃ syā,[PTS]
3. Anabhāvaṃkatā-machasaṃ anabhāvaṃgatā-syā.

[BJT Page 268] [\x 268/]

Tiṭṭhatu bhavaṃ gotamo. Atthi pana bhoto gotamassa ekabhikkhūpi sāvako1 āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharatīti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,
atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū. Atthi pana bhoto gotamassa ekabhikkhunīpi
sāvikā āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatīti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,
atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū. Tiṭṭhantu bhikkhuniyo. Atthi pana bhoto
gotamassa ekūpāsakopi sāvako gihī odātavasano brahmacārī pañcannaṃ2 orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.
Atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ [PTS Page 491] [\q 491/] parikkhayā opapātikā tattha
parinibbāyino anāvattidhammā tasmā lokāti.

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī
odātavasanā brahmacārino. Atthi pana bhoto gotamassa ekūpāsakopi gihī odātavasano
kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho3 vigatakathaṅkatho vesārajjappatto
aparappaccayo satthusāsane viharatīti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.
Atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sasanakarā
ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā satthusāsane viharantī'ti.

--------------------------
1. Sāvako yo-machasaṃ. 2. Yo pañcannaṃ- machasaṃ. 3. Yo tiṇṇavicikiccho -machasaṃ.

[BJT Page 270] [\x 270/]

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī
odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino. Atthi pana
bhoto gotamassa ekūpāsikāpi sāvikā gihinī odātavasanā brahmacāriṇī pañcannaṃ1
orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā
tasmā lokāti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.
Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriṇiyo
pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyiniyo
anāvattidhammā tasmā lokāti.

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī
odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu
upāsikā gihiniyo odātavasanā brahmacāriṇiyo. Atthi pana bhoto gotamassa ekūpāsikāpi
sāvikā gihinī odātavasanā kāmabhoginī2 sāsanakarā ovādapatikarā tiṇṇavicikicchā
vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatīti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañcasatāni.
Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo3 odātavasanā kāmabhoginiyo
sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā
satthusāsane viharantīti.

Sace hi bho gotama imaṃ dhammaṃ bhavaññeva gotamo ārādhako abhavissa. No ca kho
bhikkhū ārādhakā [PTS Page 492] [\q 492/] abhaviṃsu. Evamidaṃ brahmacariyaṃ
aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva
gotamo ārādhako bhikkhū ca ārādhakā. Evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca
ārādhakā abhaviṃsu, no ca kho bhikkhuniyo ārādhikā abhaviṃsu, evamidaṃ brahmacariyaṃ
aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva
gotamo ārādhako bhikkhū ca ārādhakā, bhikkhūniyoca ārādhikā, evamidaṃ brahmacariyaṃ
paripūraṃ tenaṅgena.

--------------------------
1. Yā pañcannaṃ-machasaṃ 2. Kāmabhoginiyo- sīmu 3. Gihī-sīmu.

[BJT Page 272] [\x 272/]

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca
ārādhakā abhaviṃsu, bhikkhūniyo ca ārādhikā abhaviṃsu, no ca kho upāsakā gihī
odātavasanā brahmacārino ārādhakā abhaviṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ
abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo
ārādhako, bhikkhu ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā
brahmacārino ārādhakā, evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca
ārādhakā abhaviṃsu, bhikkhuniyo ca ārādhikā abhaviṃsu, upāsakā ca gihī odātavasanā
brahmacārino ārādhakā abhaviṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino
ārādhakā abhaviṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca
kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā,
bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca
gihī odātavasanā kāmabhogino ārādhakā, evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca
ārādhakā abhaviṃsu, bhikkhuniyo ca ārādhikā abhaviṃsu, upāsakā ca gihī odātavasanā
brahmacārino ārādhakā abhaviṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā
abhaviṃsu, no ca kho upāsikā gihiniyo odātavasanā [PTS Page 493] [\q 493/]
brahmacāriṇiyo ārādhikā abhaviṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa
tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako
bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino
ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihiniyo
odātavasanā brahmacāriṇiyo ārādhikā, evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca
ārādhakā abhaviṃsu, bhikkhuniyo ca ārādhikā abhaviṃsu, upāsakā ca gihī odātavasanā
brahmacārino ārādhakā abhaviṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā
abhaviṃsu, upāsikā ca gihiniyo odātavasanā brahmacāriṇiyo ārādhikā abhaviṃsu, no ca kho
upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhaviṃsu, evamidaṃ brahmacariyaṃ
aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva
gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī
odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā
upāsikā ca gihiniyo odātavasanā brahmacāriṇiyo ārādhikā upāsikā ca gihiniyo odātavasanā
kāmabhoginiyo ārādhikā. Evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

[BJT Page 274] [\x 274/]

Seyyathāpi bho gotama gaṅgānadī samuddaninnā samuddapoṇā samuddapabhārā
samuddaṃ āhacca tiṭṭhati. Evamevāyaṃ bhoto gotamassa parisā sagahaṭṭhapabbajitā
nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati. Abhikkantaṃ bho
gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ
dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena
dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ
upasampadanti. [PTS Page 494] [\q 494/]

Yo kho vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati
upasampadaṃ. So cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā
bhikkhū pabbājenti, upa sampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā
viditāti.

Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā
upasampadaṃ cattāro māse parivasanti. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū
pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ
maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu
bhikkhubhāvāyāti. Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṃ, alattha
upasampadaṃ.

Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpasampanno yena bhagavā
tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā vacchagotto bhagavantaṃ etadavoca: 'yāvatakaṃ bhante sekhena ñāṇena
sekhāya vijjāya pattabbaṃ, anuppattaṃ taṃ mayā uttariṃ me bhagavā dhammaṃ desetūti.
Tena hi tvaṃ vaccha, dve dhamme uttariṃ1 bhāvehi, samathañca vipassanañca. Ime kho te
vaccha dve dhammā uttariṃ1 bhāvitā, samatho ca vipassanāca. Anekadhātupaṭivedhāya
saṃvattissanti. So tvaṃ vaccha yāvadeva ākaṅkhissasi, anekavihitaṃ iddhividhaṃ
paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ, āvībhāvaṃ
tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse,
paṭhaviyāpi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake, udakepi abhejjamāne2
gaccheyyaṃ seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kameyyaṃ seyyathāpi pakkhī
sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ,
parimajjeyyaṃ, yāva brahmalokāpi kāyena vasaṃ vatteyya'nti. Tatra tatreva sakkhibhabbataṃ
pāpuṇissasi sati sati āyatane.

So tvaṃ vaccha yāvadeva ākaṅkhissasi: dibbāya sotadhātuyā [PTS Page 495] [\q 495/]
visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca , ye dūre
santike cāti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.

--------------------------
1.Uttari-machasaṃ 2.Abhejjamāno-sīmu.

[BJT Page 276] [\x 276/]

So tvaṃ vaccha yāvadeva ākaṅkhissasi: parasattānaṃ parapuggalānaṃ cetasā ceto paricca
pajāneyyaṃ. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ
cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ
vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ
vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ,
vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ
cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sa uttaraṃ vā
cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ,
samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajāneyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane .

So tvaṃ vaccha yāvadeva ākaṅkhissasi: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ,
seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi
jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ5 tatrāpāsiṃ
evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussareyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
[PTS Page 496] [\q 496/]

So tvaṃ vaccha yāvadeva ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena
satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajāneyyaṃ, ime vata bhonte sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana1 bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyanti. Tatra tatreva
sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.

-------------------------
1.Ime vata-sīmu.

[BJT Page 278] [\x 278/]

So tvaṃ vaccha yāvadeva ākaṅkhissasi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti. Tatra
tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyataneti.

Atha kho āyasmā vacchagotto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā vacchagotto eko
vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca kho
panāyasmā vacchagotto arahataṃ ahosi.

Tena kho pana samayena sambahulā bhikkhū bhagavantaṃ dassanāya gacchanti addasā kho
āyasmā vacchagotto te bhikkhū dūratova gacchante. Disvāna yena te bhikkhū
tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: [PTS Page 497] [\q 497/] handa
kahaṃ pana tumhe āyasmanto gacchathā'ti bhagavantaṃ kho mayaṃ āvuso dassanāya
gacchāmāti. Tena'hāyasmanto mama vacanena bhagavato pāde sirasā vandatha, evaṃ ca
vadetha. 'Vacchagotto bhante bhikkhu bhagavato pāde sirasā vandati, evañca vadeti,
pariciṇṇo me bhagavā pariciṇṇo me sugato'ti. Evamāvusoti kho te bhikkhū āyasmato
vacchagottassa paccassosuṃ. Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu,
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
bhikkhū bhagavantaṃ etadavocuṃ: āyasmā bhante vacchagotto bhagavato pāde sirasā
vandati, evañca vadeti: pariciṇṇo me bhagavā, pariciṇṇo me sugato'ti.

Pubbeva me bhikkhave vacchagotto bhikkhu cetasā ceto paricca vidito. Tevijjo vacchagotto
bhikkhu mahiddhiko mahānubhāvo'ti. Devatāpi me etamatthaṃ ārocesuṃ: tevijjo bhante
vacchagotto bhikkhu mahiddhiko mahānubhāvo'ti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahāvacchagottasuttaṃ tatiyaṃ.

[BJT Page 280] [\x 280/]

2.3.4

Dīghanakha suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate
sūkarakhatāyaṃ1. Atha kho dīghanakho paribbājako yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīghanakho paribbājako bhagavantaṃ etadavoca:

Ahaṃ hi bho gotama evaṃ vādī evaṃdiṭṭhī, sabbaṃ me na khamatīti. Yāpi kho te esā
aggivessana diṭṭhi sabbaṃ me na khamatīti, esāpi te diṭṭhi na khamatīti. Esā ce me bho
gotama diṭṭhi khameyya tampassa tādisameva, tampassa [PTS Page 498] [\q 498/]
tādisamevāti. Ato kho te aggivessana bahūhi bahutarā lokasmiṃ ye evamāhaṃsu: tampassa
tādisameva, tampassa tādisamevāti. Te tañceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ
upādiyanti. Ato kho te aggivessana tanūhi tanutarā lokasmiṃ ye evamāhaṃsu: tampassa
tādisameva, tampassa tādisamevāti. Te tañceva diṭṭhiṃ pajahanti, aññañca diṭṭhiṃ na
upādiyanti.

Santaggivessana eke samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me khamatī'ti.
Santaggivessana eke samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me na khamatī'ti.
Santaggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati,
ekaccaṃ me na khamatīti.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me khamatī'ti.
Tesamayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya
santike upādānāya santike.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me na
khamatī'ti. Tesamayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya
santike anajjhosānāya santike anupādānāya santiketi.

Evaṃ vutte dīghanakho paribbājako bhagavantaṃ etadavoca: ukkaṃsati me bhavaṃ gotamo
diṭṭhigataṃ samukkaṃsati me bhavaṃ gotamo diṭṭhigata'nti.

-------------------------
1.Gijjhakūṭe sūkarakhatāyaṃ-[PTS.]

[BJT Page 282] [\x 282/]

Tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati,
ekaccaṃ me na khamatī'ti. Yā hi kho nesaṃ khamati sāyaṃ diṭṭhi sārāgāya santike
saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. Yāhi kho
tesaṃ na khamati sāyaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya
santike anajjhosānāya santike anupādānāya santike.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me khamatī'ti.
Tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṃ diṭṭhi sabbaṃ me khamatī'ti.
Imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idameva saccaṃ,
moghamañña'nti. Dvīhi me assa viggaho. Yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī
[PTS Page 499] [\q 499/] evaṃdiṭṭhī: sabbaṃ me khamatīti. Yocāyaṃ samaṇo vā
brāhmaṇo vā evaṃvādī evaṃdiṭṭhī: ekaccaṃ me khamati, ekaccaṃ me na khamatī'ti. Imehi
me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so
viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati.
Aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti. Evametāsaṃ diṭṭhīnaṃ
paṭinissaggo hoti.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me na khamatī'ti.
Tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṃ diṭṭhi sabbaṃ me na khamatī'ti.
Imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idameva saccaṃ,
moghamañña'nti. Dvīhi me assa viggaho. Yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī
evaṃdiṭṭhī: sabbaṃ me khamatī'ti. Yocāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī:
ekaccaṃ me khamati, ekaccaṃ me na khamatī'ti. Imehi me assa dvīhi viggaho, iti viggahe
sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca
vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati. Aññañca diṭṭhiṃ na upādiyati.
Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti. Evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekaccaṃ me khamati.
Ekaccaṃ me na khamatīti tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṃ diṭṭhi:
ekaccaṃ me khamati, ekaccaṃ me na khamatīti. Imañce ahaṃ diṭṭhiṃ thāmasā parāmassa
abhinivissa vohareyyaṃ: idameva saccaṃ, moghamañña'nti. Dvīhi me assa viggaho. Yo
cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī: sabbaṃ me khamatī'ti. Yocāyaṃ
samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī: 'sabbaṃ me na khamatīti, imehi me assa
dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so
viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati.
Aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti. Evametāsaṃ diṭṭhīnaṃ
paṭinissaggo hoti. [PTS Page 500] [\q 500/]

[BJT Page 284] [\x 284/]

Ayaṃ kho panaggivessana kāyo rūpī cātummahābhūtiko mātā pettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedana viddhaṃsanadhammo aniccato
dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato
samanupassitabbo. Tassimaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato
ābādhato parato jalokato suññato anattato samanupassato yo kāyasmiṃ kāyacchando
kāyasneho kāyanvayatā sā pahīyati.

Tisso kho imā aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā.
Yasmiṃ aggivessana samaye sukhaṃ vedanaṃ vedeti. Neva tasmiṃ samaye dukkhaṃ
vedanaṃ vedeti. Na adukkhamasukhaṃ vedanaṃ vedeti. Sukhaṃyeva tasmiṃ samaye
vedanaṃ vedeti. Yasmiṃ aggivessana samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye
sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, dukkhaṃyeva tasmiṃ
samaye vedanaṃ vedeti. Yasmiṃ aggivessana samaye adukkhamasukhaṃ vedanaṃ vedeti,
neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti.
Adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.

Sukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā
vayadhammā virāgadhammā nirodhadhammā, dukkhāpi kho aggivessana vedanā aniccā
saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā,
adukkhamasukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā
khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi
vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati. Nibbindaṃ virajjati, virāgā
vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Evaṃ vimuttacitto kho aggivessana bhikkhu na
kenaci saṃvadati. Na kenaci vivadati. Yañca loke vuttaṃ teneva voharati aparāmasanti.

Tena kho pana samayena āyasmā sāriputto bhagavato [PTS Page 501] [\q 501/] piṭṭhito
ṭhito hoti bhagavantaṃ vījayamāno.1 Atha kho āyasmato sāriputtassa etadahosi: tesaṃ tesaṃ
kira no bhagavā dhammānaṃ abhiññā pahāṇamāha. Tesaṃ tesaṃ kira no sugato dhammānaṃ
abhiññā paṭinissaggamāhāti. Iti'hidaṃ āyasmato sāriputtassa paṭisañcikkhato anupādāya
āsavehi cittaṃ vimucci. Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi: yaṃ kiñci samudaya dhammaṃ, sabbantaṃ nirodhadhammanti.
--------------------------
1. Vījamāno-[PTS.]

[BJT Page 286] [\x 286/]

Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo
pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo
satthusāsane bhagavantaṃ etadavoca:

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā
ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā
telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena
anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.

Dīghanakhasuttaṃ catutthaṃ.

[BJT Page 288] [\x 288/]
2.3.5

Māgandiya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāssadammaṃ1 nāma kurūnaṃ
nigamo bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake2. Atha kho bhagavā
pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kammāssadammaṃ1 piṇḍāya pāvisi.
Kammāssadamme1 piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro
vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogahetvā aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi. [PTS Page 502] [\q 502/]

Atha kho māgandiyo3 paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena
bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami. Addasā kho māgandiyo
paribbājako bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṃ2 paññattaṃ, disvāna
bhāradvājagottaṃ brāhmaṇaṃ etadavoca: 'kassa nvayaṃ bhoto bhāradvājassa agyāgāre
tiṇasantharako paññatto. Samaṇaseyyārūpaṃ maññeti.

Atthi bho māgandiya samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṃ kho pana
bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā'ti. Tassesā bhoto gotamassa seyyā paññattāti.
Duddiṭṭhaṃ vata bho bhāradvāja addasāma4 ye mayaṃ tassa bhoto gotamassa bhūnahuno5
seyyaṃ addasāmāti. 'Rakkhassetaṃ māgandiya vācaṃ, rakkhassetaṃ māgandiya vācaṃ, bahū
hi tassa bhoto gotamassa khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi
samaṇapaṇḍitāpi abhippasannā vinītā ariye ñāye dhamme kusale'ti. Taṃ kissa hetu: evaṃ
hi no sutte ocaratīti. Sace taṃ bhoto māgandiyassa agaru āroceyyametaṃ6 samaṇassa
gotamassāti. Appossukko bhavaṃ bhāradvājo vuttova naṃ vadeyyāti.

--------------------------
1. Kammāsadhammaṃ-machasaṃ.Syā 2. Tiṇasanthārake-machasaṃ. 3. Māgaṇḍiyo -
syā.Machasaṃ 4. Dvikkhattumudīraṇaṃ-machasaṃ 5. Bhunahanassa-syā. 6.
Ārocessāmitaṃ-machasaṃ ārocessāmi taṃ-syā.

[BJT Page 290] [\x 290/]

Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya1
bhāradvājagottassa brāhmaṇassa māgandiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ.
Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena bhāradvājagottassa
brāhmaṇassa agyāgāraṃ tenupasaṅkami. Upasaṅkamitvā nisīdi2 paññatte3 tiṇasantharake.
Atha kho bhāradvājagotto brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho bhāradvājagottaṃ brāhmaṇaṃ bhagavā etadavoca: 'ahu
pana te bhāradvāja māgandiyena paribbājakena [PTS Page 503] [\q 503/] saddhiṃ
imaṃyeva tiṇasantharakaṃ ārabbha kocideva kathāsallāpo'ti. Evaṃ vutte bhāradvājagotto4
brāhmaṇo saṃviggo lomahaṭṭhajāto bhagavantaṃ etadavoca: 'etadeva kho pana mayaṃ
bhoto gotamassa ārocetukāmā, atha ca pana bhavaṃ gotamo anakkhātaṃyeva akkhāsīti.
Ayañca hidaṃ5 bhagavato bhāradvājagottena brāhmaṇena saddhiṃ antarā kathā vippakatā
hoti. Atha māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena
bhāradvājagottassa brāhmaṇassa agyāgāraṃ, yena bhagavā tenupasaṅkami, upasaṅkamitvā
bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho māgandiyaṃ paribbājakaṃ bhagavā etadavoca.
Cakkhuṃ kho māgandiya rūpārāmaṃ rūparataṃ rūpasammuditaṃ. Taṃ tathāgatassa dantaṃ
guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya
sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama
sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratīti.

Sotaṃ kho māgandiya saddārāmaṃ saddarataṃ saddasammuditaṃ. Taṃ tathāgatassa dantaṃ
guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya
sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama
sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratīti.

Ghānaṃ kho māgandiya gandhārāmaṃ gandharataṃ gandhasammuditaṃ. Taṃ tathāgatassa
dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ
māgandiya sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho
gotama sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Taṃ kissa hetu: evaṃ hi no sutte
ocaratīti.

Jivhā kho māgandiya rasārāmā rasārattā rasasammuditā. Sā tathāgatassa dantā guttā
rakkhitā saṃvutā. Tassā ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya sandhāya
bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ:
'bhūnahu samaṇo gotamo'ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratī'ti.

Kāyo kho māgandiya phoṭṭhabbārāmo phoṭṭhabbarato phoṭṭhabbammudito. So
tathāgatassa danto gutto rakkhito saṃvuto. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te
etaṃ māgandiya sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho
gotama sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Taṃ kissa hetu: evaṃ hi no sutte
ocaratī'ti.
Mano kho māgandiya dhammārāmo dhammarato dhammasammudito. So tathāgatassa
danto gutto rakkhito saṃvuto. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ
māgandiya sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho
gotama sandhāya bhāsitaṃ: 'bhūnahu samaṇo gotamo'ti. Taṃ kissa hetu: evaṃ hi no sutte
ocaratī'ti.

--------------------------
1.Atikkantamānusikāya-sīmu. Machasaṃ. 2. Nisīdibhagavā-machasaṃ 3. Paññatteva -sīmu.
4. Bhāradvājo-sīmu. 5. Ayañca hi-machasaṃ.

[BJT Page 292] [\x 292/]

Taṃ kiṃ maññasi māgandiya idhekacco cakkhuviññeyyehi [PTS Page 504] [\q 504/]
rūpehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi
rajanīyehi. So aparena samayena rūpānaṃyeva samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ
paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya
kimassa vacanīyanti: na kiñci bho gotama.

Taṃ kiṃ maññasi māgandiya idhekacco sotaviññeyyehi saddehi paricāritapubbo assa, iṭṭhehi
kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena
saddānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ viditvā saddataṇhaṃ pahāya saddapariḷāhaṃ paṭivinodetvā vigatapipāso
ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci
bho gotama.

Taṃ kiṃ maññasi māgandiya idhekacco ghānaviññeyyehi gandhehi paricāritapubbo assa,
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena
gandhānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ viditvā gandhataṇhaṃ pahāya gandhapariḷāhaṃ paṭivinodetvā vigatapipāso
ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci
bho gotama.

Taṃ kiṃ maññasi māgandiya idhekacco jivhāviññeyyehi rasehi paricāritapubbo assa, iṭṭhehi
kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena
rasānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā rasataṇhaṃ pahāya rasapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ
vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho
gotama.

Taṃ kiṃ maññasi māgandiya idhekacco kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa,
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena
poṭṭhabbānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā
vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa
vacanīyanti: na kiñci bho gotama.

Ahaṃ kho pana māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito
samaṅgībhūto paricāresiṃ. Cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi.

Sotaviññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi
rajanīyehi.

Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi
rajanīyehi. Tassa mayhaṃ māgandiya tayo pāsādā ahesuṃ: eko vassiko eko hemantiko eko
gimhiko. So kho ahaṃ māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi
paricārayamāno na heṭṭhāpāsādaṃ orohāmi. So aparena samayena kāmānaṃyeva
samudayañca atthaṃgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā
kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto
viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne
kāmapariḷāhena pariḍayhamāne kāme paṭisevante. So tesaṃ na pihemi. Na tattha
abhiramāmi. Taṃ kissa hetu: yā hayaṃ māgandiya ratī aññatreva kāmehi aññatra akusalehi
dhammehi api dibbaṃ [PTS Page 505] [\q 505/] sukhaṃ samadhigayha tiṭṭhati, tāya
ratiyā ramamāno hīnassa na pihemi. Na tattha abhiramāmi.

Seyyathāpi māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo
pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya. Cakkhuviññeyyehi rūpehi
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Sotaviñañeyyehi saddehi
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi ghānaviññeyyehi gandhehi
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Jivhāviññeyyehi rasehi
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Kāyaviññeyyehi
phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So kāyena
sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ tāvatiṃsānaṃ sahavyataṃ.

[BJT Page 294] [\x 294/]

So tattha nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito
samaṅgīto paricāreyya. So passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi
samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. Taṃ kiṃ maññasi māgandiya, api nu so
devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito
samaṅgībhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya
mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ, mānusakehi vā kāmehi āvaṭṭeyyāti. No hidaṃ
bho gotama, taṃ kissa hetu: mānusakehi bho gotama kāmehi dibbā kāmā abhikkantatarā
paṇītatarā cāti.

Evameva kho ahaṃ māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito
samaṅgībhūto paricāresiṃ: cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi. Sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi. Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi
piyarūpehi kāmūpasaṃhitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi
piyarūpehi kāmūpasaṃhitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi
manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena kāmānaṃyeva
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā
kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto
viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne
kāmapariḷāhena [PTS Page 506] [\q 506/] pariḍayhamāne kāme paṭisevante. So tesaṃ
na pihemi, na tattha abhiramāmi, taṃ kissa hetu: yā ha'yaṃ māgandiya rati aññatreva kāmehi
aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadigayha tiṭṭhati, tāya ratiyā
ramamāno hīnassa na pihemi. Na tattha abhiramāmi.

Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi
vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā
ñātisāḷohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ
kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya arogo assa sukhī serī sayaṃvasī
yena kāmaṅgamo. So aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi
khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā kāyaṃ paritāpentaṃ.
Taṃ kiṃ maññasi māgandiya, 'api nu so puriso amussa kuṭṭhissa purisassa piheyya,
aṅgārakāsuyā vā bhesajjapaṭisevanāya vā'ti. No hidaṃ bho gotama, taṃ kissa hetu: roge hi
bho gotama sati bhesajjena karaṇīyaṃ hoti, roge asati bhesajjena karaṇīyaṃ na hotī'ti.
Evameva kho ahaṃ māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito
samaṅgībhūto paricāresiṃ. Cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi. Sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi. Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi
piyarūpehi kāmūpasaṃhitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi
piyarūpehi kāmūpasaṃhitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi
manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena kāmānaṃyeva
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ

[BJT Page 296] [\x 296/]

Viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ
vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne
kāmapariḷāhena pariḍayhamāne kāme paṭisevante. So tesaṃ na pihemi, na tattha
abhiramāmi, taṃ kissa hetu yā ha'yaṃ māgandiya rati aññatreva kāmehi aññatra akusalehi
dhammehi api dibbaṃ sukhaṃ samadigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na
pihemi. Na tattha abhiramāmi.
[PTS Page 507] [\q 507/]

Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi
vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya. Tassa mittāmaccā
ñātisāḷohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto bhesajjaṃ
kareyya. So taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya. Arogo assa sukhī serī sayaṃvasī
yena kāmaṅgamo. Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ
upakaḍḍheyyuṃ. Taṃ kiṃ maññasi māgandiya, api nu so puriso iti cīti ceva kāyaṃ
sannāmeyyā'ti. Evaṃ bho gotama. Taṃ kissa hetu: 'asu hi bho gotama aggi dukkhasamphasso
ceva mahābhitāpo ca mahāpariḷāhocā'ti. Taṃ kiṃ maññasi māgandiya, idāneva nu kho so
aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbepi so aggi
dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho cāti. Idāni ceva bho gotama so aggi
dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca. Pubbepi so aggi
dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca, asuhi ca bho gotama kuṭṭhī
puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno
upahatindriyo dukkhasamphasseyeva aggismiṃ sukhamiti viparītasaññaṃ paccalatthāti.
Evameva kho māgandiya atītampi addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca
mahāpariḷāhā ca. Anāgatampi addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca
mahāpariḷāhā ca, etarahipi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā ceva
mahābhitāpā ca mahāpariḷāhā ca. Ime ca māgandiya sattā kāmesu avītarāgā kāmataṇhāhi
khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphassesveva1
kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ.

Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi
vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti. Yathā yathā kho māgandiya
asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni
vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti, tathā tathāssa tāni vaṇamukhāni [PTS
Page 508] [\q 508/] asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca. Hoti ceva
kāci sātamattā assādamattā yadidaṃ vaṇamukhānaṃ kaṇḍūvanahetu. Evameva kho
māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena
pariḍayhamānā kāme paṭisevanti. Yathā yathā kho māgandiya sattā kāmesu avītarāgā
kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, tathā tathā
tesaṃ sattānaṃ kāmataṇhā ceva pavaḍḍhati, kāmapariḷāhena ca pariḍayhanti. Hoti ceva
kāci sātamattā assādamattā yadidaṃ pañca kāmaguṇe paṭicca.
--------------------------
1. Dukkhasamphassesu yeva-machasaṃ.Syā.

[BJT Page 298] [\x 298/]

Taṃ kiṃ maññasi māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi
kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya
kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā, viharati vā,
viharissati vāti. No hidaṃ bho gotama. Sādhu māgandiya, mayāpi kho etaṃ māgandiya neva
diṭṭhaṃ na sutaṃ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto
paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso
ajjhattaṃ vūpasantacitto vihāsi vā, viharati vā, viharissati vā. Atha kho māgandiya ye hi keci
samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu1 vā, viharanti vā,
viharissanti vā. Sabbe te kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā
vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu1 vā, viharanti vā, viharissanti vāti.

Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Ārogyaparamā lābhā nibbānaṃ paramaṃ sukhaṃ,
Aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminanti.

Evaṃ vutte māgandiyo paribbājako bhagavantaṃ etadavoca : 'acchariyaṃ bho gotama,
abbhutaṃ bho gotama, yāva subhāsitañcidaṃ bhotā gotamena: [PTS Page 509] [\q 509/]

'Ārogyaparamā lābhā nibbānaṃ paramaṃ sukha'nti.

Mayāpi kho etaṃ bho gotama sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ
bhāsamānānaṃ:

'Ārogyaparamā lābhā nibbānaṃ paramaṃ sukha'nti.

Tayidaṃ bho gotama sametīti.

Yampana te etaṃ māgandiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ
bhāsamānānaṃ:

'Ārogyaparamā lābhā nibbānaṃ paramaṃ sukha'nti.

'Katamantaṃ ārogyaṃ, katamantaṃ nibbāna'nti. Evaṃ vutte māgandiyo paribbājako sakāneva
sudaṃ gattāni pāṇinā anomajjati. Idantaṃ bho gotama ārogyaṃ, idantaṃ nibbānaṃ. Ahaṃ hi
bho gotama etarahi arogo sukhī, na maṃ kiñci ābādhayatī'ti.

---------------------------
1. Vihariṃsu-sīmu. Vihāsuṃ-machasaṃ.

[BJT Page 300] [\x 300/]

Seyyathāpi māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya
nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya
mañjeṭṭhakāni1 rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya
candimasuriye, so suṇeyya cakkhumato bhāsamānassa: 'chekaṃ vata bho odātaṃ vatthaṃ
abhirūpaṃ nimmalaṃ sucinti2. So odātapariyesanaṃ careyya. Tamenaṃ aññataro3 puriso
telamasikatena4 sāhuḷacīvarena5 vañceyya: idante amho purisa odātaṃ vatthaṃ abhirūpaṃ
nimmalaṃ sucinti2. So taṃ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano
attamanavācaṃ nicchāreyya: 'chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ suci'nti.
Taṃ kiṃ maññasi māgandiya, api nu so jaccandho puriso jānanto passanto amuṃ
telamasikataṃ sāhuḷacīvaraṃ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano
attamanavācaṃ nicchāreyya: 'chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ suci'nti,
udāhu cakkhumato saddāyāti. Ajānanto hi bho gotama apassanto so jaccandho puriso amuṃ
telamasikataṃ sāhuḷacīvaraṃ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano
attamanavācaṃ nicchāreyya: [PTS Page 510] [\q 510/] chekaṃ vata bho odātaṃ vatthaṃ
abhirūpaṃ nimmalaṃ sucinti, cakkhumate saddhāyāti. Evameva kho māgandiya aññatitthiyā
paribbājakā andhā acakkhukā, ajānantā ārogyaṃ, apassantā nibbānaṃ. Atha ca pani'maṃ
gāthaṃ bhāsanti.

'Ārogya paramā lābhā nibbānaṃ paramaṃ sukha'nti.

Pubbakehesā māgandiya arahantehi sammāsambuddhehī gāthā bhāsitā.

'Ārogyaparamā lābhā nibbānaṃ paramaṃ sukhaṃ,
Aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāmina'nti.

Sā etarahi anupubbena puthujjanagatā. Ayaṃ kho pana māgandiya kāyo rogabhūto
gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto. So tvaṃ imaṃ kāyaṃ rogabhūtaṃ
gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ 'idaṃ taṃ bho gotama ārogyaṃ idaṃ taṃ
nibbāna'nti vadesi. Taṃ hi te māgandiya ariyaṃ cakkhuṃ natthi yena tvaṃ ariyena cakkhunā
ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsīti.

Evaṃ pasanno ahaṃ bhoto gotamassa, pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ,
yathāhaṃ ārogyaṃ jāneyyaṃ, nibbānaṃ passeyya'nti.

---------------------------
1. Mañjiṭṭhakāni-machasaṃ 2. Sucīti-machasaṃ 3. Tamenaññataro - sīmu. 4.
Telamalikatena-macasaṃ 5. Sāhuḷīcīrena-machasaṃ.

[BJT Page 302] [\x 302/]

Seyyathāpi māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya
nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya
mañjeṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya
candimasuriye, tassa mittāmaccā ñātisāḷohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa
so bhisakko sallakatto bhesajjaṃ kareyya. So taṃ bhesajjaṃ
Āgamma na cakkhūni uppādeyya, na cakkhūni visodheyya. Taṃ kiṃ maññasi māgandiya,
nanu so vejjo yāvadeva kilamathassa vighātassa bhāgī assā'ti. Evaṃ bho gotama. Evameva
kho māgandiya ahañceva1 te dhammaṃ deseyyaṃ idantaṃ ārogyaṃ, idantaṃ nibbānanti. So
tvaṃ ārogyaṃ na jāneyyāsi, nibbānaṃ na passeyyāsi. So mamassa kilamatho, sā mamassa
vihesā'ti. [PTS Page 511] [\q 511/]

Evaṃ pasanno ahaṃ bhoto gotamassa, pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ,
yathāhaṃ ārogya jāneyyaṃ nibbānaṃ passeyyanti.

Seyyathāpi māgandiya jaccandho puriso so na passeyya kaṇhasukkāni rūpāni, na passeyya
nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya
mañjeṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya
candimasuriye. So suṇeyya cakkhumato bhāsamānassa 'chekaṃ vata bho odātaṃ vatthaṃ
abhirūpaṃ nimmalaṃ suci'nti. So odātapariyesanaṃ careyya. Tamenaññataro puriso
telamasikatena sāhuḷacīvarena2 vañceyya, idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ
nimmalaṃ sucinti. So taṃ paṭigaṇheyya, paṭiggahetvā pārupeyya. Tassa mittāmaccā
ñātisāḷohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto bhesajjaṃ
kareyya: uddhavirecanaṃ3 adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ. So taṃ
bhesajjaṃ āgamma cakkhūni uppādeyya, cakkhūni visodheyya. Tassa saha cakkhuppādā yo
amusmiṃ telamasikate sāhuḷacīvare chandarāgo, so pahīyetha. Tañca naṃ purisaṃ
amittatopi daheyya. Paccatthikatopi daheyya. Api ca jīvitā voropetabbaṃ maññeyya,
'dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito
paluddho. 'Idante ambho purisa odātaṃ vatthaṃ chekaṃ abhirūpaṃ4 nimmalaṃ sucinti.
Evameva kho māgandiya ahañceva te dhammaṃ deseyyaṃ: 'idantaṃ ārogyaṃ, idantaṃ
nibbāna'nti. So tvaṃ ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsi. Tassa te saha cakkhuppādā yo
pañcasupādānakkhandhesu chandarāgo, so pahīyetha, api ca te evamassa dīgharattaṃ vata
bho ahaṃ iminā cittena nikato cañcito paluddho ,ahaṃ hi rūpaṃyeva upādiyamāno

-------------------------
1. Ahañce-machasaṃ, 2. Sāhuḷacīrena- machasaṃ. 3. Uddhaṃ virecanaṃ-machasaṃ 4. Vatthaṃ
abhirūpaṃ - machasaṃ.[PTS.]

[BJT Page 304] [\x 304/]

Upādiyiṃ, vedanaṃyeva upādiyamāno upādiyiṃ, saññaṃyeva upādiyamāno upādiyiṃ,
saṅkhāreyeva upādiyamāno upādiyiṃ, viññāṇaṃyeva upādiyamāno upādiyiṃ. Tassa me
upādānapaccayā bhavo, bhava paccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā [PTS Page 512] [\q 512/] sambhavanti.
Evametassa kevalassa dukkhakkhandhassa samudayo hotī'ti.

Evaṃ pasanno ahaṃ bhoto gotamassa: pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ,
yathāhaṃ imamhā āsanā anandho vuṭṭhaheyya'nti.

Tena hi tvaṃ māgandiya sappurise bhajeyyāsi, yato kho tvaṃ māgandiya sappurise
bhajissasi, tato tvaṃ māgandiya saddhammaṃ sossasi. Yato kho tvaṃ māgandiya
saddhammaṃ sossasi, tato tvaṃ māgandiya dhammānudhammaṃ paṭipajjissasi. Yato kho
tvaṃ māgandiya dhammānudhammaṃ paṭipajjissasi, tato tvaṃ māgandiya sāmaṃyeva
ñassasi, sāmaṃ dakkhisi.1 Ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti,
tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa
dukkhakkhandhassa nirodho hotī'ti.

Evaṃ vutte māgandiyo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama
abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya,
'cakkhumanto rūpāni dakkhintī'ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada'nti.

Yo kho māgandiya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ,
ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena
āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha
puggalacemattatā viditāti.

Sapaca bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā
upasampadaṃ, cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū
pabbājenti. Upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ
maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu
bhikkhubhāvāyāti. [PTS Page 513] [\q 513/]

--------------------------
1. Dakkhissasi-machasaṃ,sīmu.

[BJT Page 306] [\x 306/]

Alattha kho māgandiyo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ.
Acirūpasampanno kho panāyasmā māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto
viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ
itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā māgandiyo arahataṃ ahosīti.

Māgandiyasuttaṃ pañcamaṃ1.

--------------------------
1.Māgandiya suttaṃ niṭṭhitaṃ - machasaṃ.

[BJT Page 308] [\x 308/]

2.3.6.

Sandaka suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana
samayena sandako paribbājako pilakkha guhāyaṃ paṭivasati mahatiyā paribbājakaparisāya
saddhiṃ pañcamattehi paribbājakasatehi. Atha kho āyasmā ānando sāyanhasamayaṃ
patisallānā vuṭṭhito bhikkhū āmantesi 'āyāmāvuso yena devakaṭasobbho1
tenupasaṅkamissāma guhādassanāyā'ti. Evamāvusoti kho te bhikkhū āyasmato ānandassa
paccassosuṃ. Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena
devakaṭasobbho tenupasaṅkami. Tena kho pana samayena sandako paribbājako mahatiyā
paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya2 anekavihitaṃ
tiracchānakathaṃ kathentiyā. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakataṃ
senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ
sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ
nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ3 sūrakathaṃ visikhākathaṃ
kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ
[PTS Page 514] [\q 514/] itibhavābhavakathaṃ iti vā.

Addasā kho sandako paribbājako āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna
sakaṃ parisaṃ saṇṭhapesi4 appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ
samaṇassa gotamassa sāvako āgacchati samaṇo ānando. Yāvatā kho pana samaṇassa
gotamassa sāvakā kosambiyaṃ paṭivasanti ayaṃ tesaṃ aññataro samaṇo ānando.
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino,
appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā'ti. Atha kho te
paribbājakā tuṇhī ahesuṃ.

Atha kho āyasmā ānando yena sandako paribbājako tenupasaṅkami. Atha kho sandako
paribbājako āyasmantaṃ ānandaṃ etadavoca: etu kho bhavaṃ ānando, svāgataṃ5 bhoto
ānandassa cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya,

------------------------
1. Devakatasobbho-sīmu,machasaṃ,syā 2. Uccāsaddāya mahāsaddāya-[PTS 3.] Purisakathaṃ
- machasaṃ,syā,[PTS,]ūnaṃ 4:saṇṭhāpesi-machasaṃ 5. Sāgataṃ sīmu.

[BJT Page 310] [\x 310/]

Nisīdatu bhavaṃ ānando, idamāsanaṃ paññattanti. Nisīdi kho āyasmā ānando paññatte
āsane. Sandakopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho sandakaṃ paribbājakaṃ āyasmā ānando etadavoca: 'kāyanuttha
sandaka etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā'ti. Tiṭṭhatesā bho
ānanda kathā, yāya mayaṃ etarahi kathāya sannisinnā. Nesā bhoto ānandassa kathā dullabhā
bhavissati pacchāpi savaṇāya. Sādhu vata bhavantaṃyeva ānandaṃ paṭibhātu sake ācariyake
dhammī kathā'ti. Tena hi sandaka suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī'ti. Evaṃ
bhoti kho sandako paribbājako āyasmato ānandassa paccassosi. Āyasmā ānando etadavoca:

'Cattārome sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena
abrahmacariyavāsā akkhātā, cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū
puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā1 na ārādheyya ñāyaṃ dhammaṃ
kusala'nti.

Katame pana te bho ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena
cattāro abrahmacariyavāsā akkhātā, yattha [PTS Page 515] [\q 515/] viññū puriso
sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā1 na ārādheyya ñāyaṃ dhammaṃ kusalanti:

Idha sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhī: 'natthi dinnaṃ natthi yiṭṭhaṃ natthi
hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko
natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti,
cātummahābhūtiko2 ayaṃ puriso yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti
anupagacchati. Āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati,
vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandipañcamā purisā
mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti,
bhassantāhutiyo dattupaññattaṃ yadidaṃ dānaṃ tesaṃ tucchaṃ musā vilāpo ye keci
atthikavādaṃ vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti
parammaraṇā'ti. Tatra sandaka viññū puriso iti paṭisañcikkhati: 'ayaṃ kho bhavaṃ satthā
evaṃvādī evaṃdiṭṭhī. 'Natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi
sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti, cātummahābhūtiko ayaṃ puriso,
yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati,

--------------------------
1. Vasanto ca- machasaṃ. Syā 2. Cātumahābhūtiko-machasaṃ.

[BJT Page 312] [\x 312/]

Vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandi pañcamā
purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni
bhavanti, bhassantāhutiyo, dattupaññattaṃ yadidaṃ dānaṃ, tesaṃ tucchaṃ musā vilāpo ye
keci atthikavādaṃ vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti, vinassanti, na honti
parammaraṇāti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ,
abbusitena1 me ettha vusitaṃ, ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā, yo cāhaṃ na
vadāmi: 'ubho kāyassa bhedā ucchijjissāma vinassissāma, na bhavissāma parammaraṇā'ti.
Atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ
kesamassulocanaṃ, yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ
paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā
satthārā samasamagatiko bhavissāmi abhisamparāyaṃ, sohaṃ kiṃjānanto kiṃpassanto
imasmiṃ satthari brahmacariyaṃ carissāmi, so abrahmacariyaṃ vāso aya'nti iti viditvā tasmā
brahmacariyā nibbijja pakkamati. Ayaṃ kho sandaka tena bhagavatā jānatā passatā arahatā
sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ
brahmacariyaṃ [PTS Page 516] [\q 516/] na vaseyya, vasanto vā nārādheyya ñāyaṃ
dhammaṃ kusalaṃ.

Punacaparaṃ sandaka idhekacco satthā evaṃvādī hoti evaṃdiṭṭhī: 'karato2 kārayato
chindato chedāpayato pacato pācayato3 socayato socāpayato kilamato kilamāpayato
phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musābhaṇato, karato2 na
karīyati pāpaṃ khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ4
ekamaṃsapuñjaṃ5 kareyya, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo dakkhiṇañcepi
gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento6 natthi
tato nidānaṃ pāpaṃ, natthi pāpassa āgamo, uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto
dāpento yajanto yājento7 natthi tato nidānaṃ puññaṃ, natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo'ti.

--------------------------
1. Avusitena-machasaṃ.[PTS 2.] Karoto-machasaṃ 3. Pacāpayato-machasaṃ. Syā 4. Ekaṃ
maṃsakhalaṃ-machasaṃ.Syā 5. Ekaṃ puñjaṃ-machasaṃ.Syā 6. Pācāpentā-machasaṃ
7.Sajāpento-machasaṃ,syā.

[BJT Page 314] [\x 314/]

Tatra sandaka viññū puriso iti paṭisañcikkhati: ayaṃ kho bhavaṃ satthā evaṃvādī
evaṃdiṭṭhī: 'karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato
phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musābhaṇato karato na
karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi
gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi
tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto
dāpento yajanto yājento natthi tato nidānaṃ puññaṃ, natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamoti.

Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, abbusitena me ettha
vusitaṃ. Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā yo cāhaṃ na vadāmi, 'ubhinnaṃ
kurutaṃ na karīyati pāpa'nti. Atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ
ukkuṭikappadhānaṃ kesamassulocanaṃ, yohaṃ puttasambādhasayanaṃ ajjhāvasanto
kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto
iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. Sohaṃ kiṃjānanto
kiṃpassanto imasmiṃ satthari brahmacariyaṃ carissāmi, so 'abrahmacariyavāso ayanti' iti
viditvā tasmā brahmacariyā nibbijja pakkamati.1 Ayaṃ kho sandaka tena bhagavatā jānatā
passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto, yattha viññū
puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto vā na ārādheyya ñāyaṃ dhammaṃ
kusalaṃ.

Punacaparaṃ sandaka idhekacco satthā evaṃvādī hoti evaṃdiṭṭhī: natthi hetu natthi
paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti. Natthi hetu natthi paccayo
sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti. Natthi balaṃ natthi viriyaṃ natthi
purisatthāmo [PTS Page 517] [\q 517/] natthi purisaparakkamo, sabbe sattā sabbe pāṇā
sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu
sukhadukkhaṃ paṭisaṃvedentī'ti.

---------------------------
1.Nibbijjāpakkamati-sīmu.

[BJT Page 316] [\x 316/]

Tatra sandaka viññū puriso iti paṭisañcikkhati: 'ayaṃ kho bhavaṃ satthā evaṃvādī
evaṃdiṭṭhī: natthi hetu natthi paccayo sattānaṃ saṅkilesāya. Ahetu appaccayā sattā
saṅkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā. Ahetu appaccayā sattā
visujjhanti. Natthi balaṃ natthi viriyaṃ natthi purisatthāmo natthi purisaparakkamo, sabbe
sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā
chassevābhijātisu sukhadukkhaṃ paṭisaṃvedentī'ti. Sace imassa bhoto satthuno saccaṃ
vacanaṃ, akatena me ettha kataṃ, abbusitena me ettha vusitaṃ. Ubhopi mayaṃ ettha
samasamā sāmaññaṃ pattā, yocāhaṃ na vadāmi, ubho ahetu appaccayā visujjhissāmā'ti.
Atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ
kesamassu locanaṃ. Yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ
paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā
satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. Sohaṃ kiṃjānanto kiṃpassanto
imasmiṃ satthari brahmacariyaṃ carissāmi. So abrahmacariyavāso aya'nti iti viditvā tasmā
brahmacariyā nibbijja pakkamati. Ayaṃ kho sandaka tena bhagavatā jānatā passatā arahatā
sammāsambuddhena tatiyo abrahmacariyavāso akkhāto, yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.

Punacaparaṃ sandaka idhekacco satthā evaṃvādī hoti evaṃdiṭṭhī: sattime kāyā akaṭā
akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti na
viparinamanti.1 Nāññamaññaṃ vyābādhenti. Nālaṃ aññamaññassa sukhāya vā dukkhāya vā
sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyo kāyo sukhe dukkhe
jīve sattime. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā. Te na iñjanti, na viparinamanti1, nāññamaññaṃ vyābādenti, nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā
vā sotā vā sāvetā vā viññātā vā viññāpetā vā yepi tiṇhena satthena sīsaṃ chindati. Na koci
kañci jīvitā voropeti. Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupatati.

-------------------------
1.Viparināmenti- machasaṃ.Syā.

[BJT Page 318] [\x 318/]

Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhiñca satāni cha ca satāni. Pañca ca
kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi
paṭipadā, dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa
ājīvasate,1 ekūnapaññāsa paribbājakasate, ekūnapaññāsa [PTS Page 518] [\q 518/]
nāgāvāsasate, vīse indriyasate, tiṃse nirayasate, chattiṃsa rajodhātuyo, satta saññīgabbhā,
satta asaññīgabbhā, satta nigaṇṭhīgabbhā,2 satta devā, satta mānusā, satta pesācā,3 satta
sarā, satta pavuṭā,4 satta papātā, satta papātasatāni, sattasupinā, sattasupinasatāni,
cullāsītimahākappuno5 satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā
dukkhassantaṃ karissanti. Tattha natthi imināhaṃ sīlena vā vatena vā tapena vā
brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa
phussa byantīkarissāmīti6. Hevaṃ natthi doṇamite sukhadukkhe, pariyantakaṭe saṃsāre,
natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte
nibbeṭhiyamānameva paleti, evamevaṃ bāle vā paṇḍite vā sandhāvitvā saṃsaritvā
dukkhassantaṃ karissantīti.

Tatra sandaka viññū puriso iti paṭisañcikkhati: ayaṃ kho bhavaṃ satthā evaṃvādī
evandiṭṭhī: sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā. Te na iñjanti, na viparinamanti, nāññamaññaṃ vyābādhenti, nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattime. Ime satta kāyā akaṭā akaṭavidhā
animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na viparinamanti,
nāññamaññaṃ vyābādhenti. Nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā yopi tiṇhena
satthena sīsaṃ chindati, na koci kañci jīvitā voropeti, sattannaṃ yeva kāyānamantarena
satthaṃ vivaramanupatati.

Cuddasa kho panimāni yoni pamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā chaḷābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa
ājīvasate1 ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indirayasate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññīgabbhā satta asaññīgabbhā satta
nigaṇṭhīgabbhā sattadevā sattamānusā sattapesācā satta sarā satta pavuṭā satta papātā satta
papātasatāni satta supinā supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca

---------------------------
1. Ājīvakasate-sīmu, machasaṃ 2. Niganthagabbhā-syā 3. Pisācā-machasaṃ,syā
4. Pamuṭā-sīmu. 5. Mahākappino-machasaṃ,sya 6.Byantiṃkarissāmītimachasaṃ.

[BJT Page 320] [\x 320/]

Paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti. Tattha natthi imināhaṃ sīlena
vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi,
paripakkaṃ vā phussa phussa vyantīkarissāmīti. Hevaṃ natthi doṇamite sukhadukkhe,
pariyantakaṭe saṃsāre, natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse. Seyyathāpi nāma
suttaguḷe khitte nibbeṭhiyamānameva paleti. Evamevaṃ bāle ca paṇḍite ca sandhāvitvā
saṃsaritvā dukkhassannaṃ karissantī'ti.

Sace imassa bhoto satthuno sacchaṃ vacanaṃ, akatena me ettha kataṃ abbusitena me ettha
vusitaṃ. Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā, yo cāhaṃ na vadāmi: ubho
sandhāvitvā saṃsaritvā dukkhassantaṃ karissāmā'ti. Atirekaṃ kho panimassa bhoto satthuno
naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yohaṃ
puttasambādhasayanaṃ1 ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ
dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi
abhisamparāyaṃ. Sohaṃ kiṃjānanto kiṃpassanto imasmiṃ satthari brahmacariyaṃ carissāmi.
So abrahmacariyavāso ayanti iti viditvā tasmā brahmacariyā nibbijja pakkamati ayaṃ kho
sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho
abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya
vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ. Ime kho te sandaka tena bhagavatā jānatā
passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā [PTS Page 519] [\q
519/] yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā nārādheyya
ñāyaṃ dhammaṃ kusalanti.

Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, yāvañcidaṃ tena bhagavatā jānatā passatā
arahatā sammāsambuddhena cattāro abrahmacariyavāsā vasamānā abrahmacariyavāsāti
akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya, vasanto vā nārādheyya
ñāyaṃ dhammaṃ kusalanti.

Katamāni pana tāni bho ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena
cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ
na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalanti:

---------------------------
1.Vasanaṃ-sīmu, machasaṃ.

[BJT Page 322] [\x 322/]

Idha sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti:
carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitanti. So suññampi agāraṃ pavisati, piṇḍampi na labhati, kukkuropi ḍasati,1
caṇḍenapi hatthinā samāgacchati, caṇḍenapi assena samāgacchati, caṇḍenapi goṇena
samāgacchati, itthiyāpi purisassapi nāmampi gottampi pucchati, gāmassapi nigamassapi
nāmampi maggampi pucchati, so kimidanti puṭṭho samāno suññaṃ me agāraṃ pavisitabbaṃ
ahosi, tena pāvisiṃ. Piṇḍaṃ me aladdhabbaṃ ahosi, tena nālatthaṃ. Kukkurena ḍasitabbaṃ
ahosi, tenamhi daṭṭho. Caṇḍena hatthinā samāgantabbaṃ ahosi, tena samāgamaṃ.2
Caṇḍena assena samāgantabbaṃ ahosi, tena samāgamaṃ. Caṇḍena goṇena samāgantabbaṃ
ahosi, tena samāgamaṃ. Itthiyāpi purisassapi nāmampi gottampi pucchitabbaṃ ahosi, tena
pucchiṃ. Gāmassapi nigamassapi nāmampi maggampi pucchitabbaṃ ahosi, tenāpucchinti.
Tatra sandaka viññū puriso iti paṭisañcikkhati: 'ayaṃ kho bhavaṃ satthā sabbaññū
sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca
jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. So suññampi agāraṃ pavisati,
piṇḍampi na labhati, kukkuropi ḍasati,1 caṇḍenapi hatthinā samāgacchati, caṇḍenapi
assena samāgacchati, caṇḍenapi goṇena samāgacchati, itthiyāpi purisassapi nāmampi
gottampi pucchati, gāmassapi nigamassapi nāmampi maggampi pucchati, so kimidanti
puṭṭho samāno suññaṃ me agāraṃ pavisitabbaṃ ahosi, tena pāvisiṃ. Piṇḍaṃ me
aladdhabbaṃ ahosi, tena nālatthaṃ. Kukkurena ḍasitabbaṃ ahosi, tenamhi daṭṭho. Caṇḍena
hatthinā samāgantabbaṃ ahosi, tena samāgamaṃ.2 Caṇḍena assena samāgantabbaṃ ahosi,
tena samāgamaṃ. Caṇḍena goṇena samāgantabbaṃ ahosi, tena samāgamaṃ. Itthiyāpi
purisassapi nāmampi gottampi pucchitabbaṃ ahosi, tena pucchiṃ. Gāmassapi nigamassapi
nāmampi maggampi pucchitabbaṃ ahosi, tenāpucchinti. So anassāsikaṃ idaṃ
brahmacariyanti, iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṃ kho sandaka tena
bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ anassāsikaṃ
brahmacariyaṃ akkhātaṃ, [PTS Page 520] [\q 520/] yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya, vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.

Puna ca paraṃ sandaka idhekacco satthā anussaviko hoti anussavasacco. So anussavena
itihitiha paramparāya piṭakasampadāya dhammaṃ deseti. Anussavikassa kho pana sandaka
satthuno anussavasaccassa sussutampi hoti, dussutampi hoti. Tathāpi hoti. Aññathāpi hoti.
Yatra sandaka viññū puriso iti paṭisañcikkhati: 'ayaṃ kho bhavaṃ satthā anussaviko
anussavasacco. So anussavena itihitiha paramparāya piṭakasampadāya dhammaṃ deseti.
Anussavikassa kho pana satthuno anussavasaccassa sussutampi hoti, dussutampi hoti,
tathāpi hoti, aññathāpi hoti. So anassāsikaṃ idaṃ brahmacariyanti iti viditvā tasmā
brahmacariyā nibbijja pakkamati. Idaṃ kho sandaka tena bhagavatā jānatā passatā arahatā
sammāsambuddhena dutiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ, yattha viññū puriso
sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.:

Puna ca paraṃ sandaka idhekacco satthā takkī hoti vīmaṃsī. So takkapariyāhataṃ
vīmaṃsānucaritaṃ sayampaṭibhānaṃ dhammaṃ deseti. Takkissa kho pana sandaka satthuno
vīmaṃsissa sutakkitampi hoti, duttakkitampi hoti, tathāpi hoti, aññathāpi hoti. Tatra
sandaka viññū puriso iti paṭisañcikkhati: ayaṃ kho bhavaṃ satthā takkī vīmaṃsī. So
takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ dhammaṃ deseti. Takkissa kho pana
satthuno vīmaṃsissa sutakkitampi hoti, duttakkitampi hoti, tathāpi hoti, aññathāpi hoti. So
anassāsikaṃ idaṃ brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṃ
kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṃ anassāsikaṃ
brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya. Vasanto
vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.
--------------------------
1.Ḍaṃsati-machasaṃ 2.Samāgamiṃ-machasaṃ.

[BJT Page 324] [\x 324/]

Puna ca paraṃ sandaka idhekacco satthā mando hoti momūho. So mandattā momūhattā
tathā tathā1 pañhaṃ [PTS Page 521] [\q 521/] puṭṭho samāno vācā vikkhepaṃ āpajjati
amarāvikkhepaṃ, evampi2 me no, tathāpi3 me no, aññathāpi4 me no, notipi me no, no
notipi me noti. Tatra sandaka viññū puriso iti paṭisañcikkhati. Ayaṃ kho bhavaṃ satthā
mando momūho, so mandattā momūhattā tathā tathā pañhaṃ puṭṭho samāno vācāvikkhepaṃ
āpajjati amarāvikkhepaṃ. Evampi2 me no, tathāpi3 me no, aññathāpi4 me no, notipi me no,
no no tipi me noti. So anassāsikaṃ idaṃ brahmacariyanti iti viditvā tasmā brahmacariyā
nibbijja pakkamati. Idaṃ kho sandaka tena bhagavatā jānatā passatā arahatā
sammāsambuddhena catutthaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ, yattha viññū puriso
sasakkaṃ brahmacariyaṃ na vaseyya, vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.

Imāni kho sandaka tena bhagavatā jānatā passatā arahatā sammā sambuddhena cattāri
anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṃ brahmacariyaṃ na
vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalanti.

Acchariyaṃ bho ānanda abbhutaṃ bho ānanda, yāvañcidaṃ tena bhagavatā jānatā passatā
arahatā sammāsambuddhena cattāri anassāsikāneva brahmacariyāni anassāsikāni
brahmacariyānīti akkhātāni. Yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya,
vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ. Yo pana so bho ānanda satthā kiṃvādī
kimakkhāyī yattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto vā ārādheyya
ñāyaṃ dhammaṃ kusalanti.

Idha sandaka tathāgato loke uppajjati 'arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti: ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti. Gahapati vā gahapatiputto vā aññatarasmiṃ
vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho,
abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena
appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā
ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno
sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti,
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya
brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā
paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ
pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya,
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ
vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā
pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ vācaṃ bhāsitā
hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ
pariyantavatiṃ atthasaṃhitaṃ.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti
āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti.
Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti.
Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.
Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti.
Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena
yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva
ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena,
kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ
āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ
āpajjati.

Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ,
ghānindriye saṃvaraṃ āpajjati.
Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ
āpajjati.
Kāyena phoṭṭhabbaṃ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ,
kāyindriye saṃvaraṃ āpajjati.
Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvaraṃ paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ
āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ
paṭisaṃvedeti.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti,
sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,
asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati.
Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ.

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya,
parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,
abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodeti, thīnamiddhaṃ pahāya
vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti,
uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā
cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu
dhammesu. Vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītikhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Yasmiṃ kho5 sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ6
adhigacchati. Tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto vā ārādheyya
ñāyaṃ dhammaṃ kusalaṃ

------------------------
1. Tattha tattha- machasaṃ 2. Evantipi-machasaṃ.Syā 3. Tathātipi-machasaṃ.Syā 4.
Aññathātipi-machasaṃ.Syā 5.Kho pana-syā 6. Uḷāravisesaṃ-machasaṃ.

[BJT Page 326] [\x 326/]

Puna ca paraṃ sandaka bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Yasmiṃ kho sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ1 adhigacchati. Tattha
viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto vā ārādheyya ñāyaṃ dhammaṃ
kusalaṃ.

Puna ca paraṃ sandaka bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yasmiṃ kho sandaka satthari sāvako evarūpaṃ
uḷāraṃ visesaṃ adhigacchati. Tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto
vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.

Puna ca paraṃ sandaka bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati. Yasmiṃ kho sandaka satthari sāvako evarūpaṃ
uḷāraṃ visesaṃ1 adhigacchati. [PTS Page 522] [\q 522/] tattha viññū puriso sasakkaṃ
brahmacariyaṃ vaseyya, vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yasmiṃ kho sandaka satthari sāvako
evarūpaṃ uḷāraṃ visesaṃ adhigacchati. Tattha viññū puriso sasakkaṃ brahmacariyaṃ
vaseyya, vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte4 sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yasmiṃ kho
sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati. Tattha viññū puriso sasakkaṃ
brahmacariyaṃ vaseyya, vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
--------------------------
1. Uḷāravisesaṃ-machasaṃ.

[BJT Page 328] [\x 328/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ
dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ
pajānāti. Ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati.
Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.
Yasmiṃ kho sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati. Tattha viññū
puriso sasakkaṃ brahmacariyaṃ vaseyya, vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalanti.

Yo pana so bho ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Paribhuñjeyya [PTS
Page 523] [\q 523/] so kāmeti.

Yo so sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so
pañcaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ,
abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu
methunaṃ dhammaṃ patisevetuṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ,
abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe
agāriyabhūto. Yo so sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so imāni
pañcaṭhānāni ajjhācaritu'nti.

Yo pana so bho ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa carato ceva
tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ: 'khīṇā
me āsavā'ti.

Tena hi sandaka upamante karissāmi, upamāyapidhekacce viññū purisā bhāsitassa atthaṃ
ājānanti. Seyyathāpi sandaka purisassa hatthapādā chinnā, tassa carato ceva tiṭṭhato ca
suttassa ca jāgarassa ca satataṃ samitaṃ chinnā va hatthapādā. Api ca kho pana taṃ
paccavekkhamāno jānāti: chinnā me hatthapādāti. Evameva kho sandaka yo so bhikkhu
arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho
parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa carato ceva tiṭṭhato ca suttassa ca
jāgarassa ca satataṃ samitaṃ khīṇāva āsavā. Api ca kho naṃ paccavekkhamāno jānāti: khīṇā
me āsavāti.

[BJT Page 330] [\x 330/]

Kīva bahukā pana bho ānanda imasmiṃ dhammavinaye niyyātāroti. 'Na kho sandaka ekaṃ
yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni. Atha kho hiyyova
ye imasmiṃ dhammavinaye niyyātāro'ti. Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, na
ca nāma sadhammokkaṃsanā bhavissati na paradhammāvasādanā1 āyatane ca
dhammadesanā. Tāva [PTS Page 524] [\q 524/] bahukā ca niyyātāro paññāyissanti. Ime
panā'jīvakā puttamatāya puttā. Attānañceva ukkaṃsenti, pare ca vambhenti. Tayo ceva
niyyātāro paññāpenti. Seyyathīdaṃ: 'nandaṃ vacchaṃ, kisaṃ saṅkiccaṃ, makkhaligosāla'nti.
Atha kho sandako paribbājako sakaṃ parisaṃ āmantesi: 'carantu bhonto samaṇe gotame
brahmacariyavāso, nadāni sukaraṃ amhehi lābhasakkārasiloke pariccajitu'nti. Itihidaṃ
sandako paribbājako sakaṃ parisaṃ uyyojesi bhagavati brahmacariyeti.

Sandakasuttaṃ chaṭṭhaṃ.