Input by the Sri Lanka Tripitaka Project


[PTS Vol D - 1] [\z D /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol D - 1] [\z D /] [\w I /]
[BJT Page 002] [\x 2/]

Suttantapiṭake

Dīghanikāyo

Sīlakkhandhavaggo



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa.

1.

Brahmajālasuttaṃ

1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nālandaṃ
addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ pañcamattehi
bhikkhusatehi. Suppiyo'pi kho paribbājako antarā ca rājagahaṃ antarā ca nālandaṃ
addhānamaggapaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena.

Tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa
avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī
brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ
bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa
ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā1 honti bhikkhusaṅghaṃ ca.

2. Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagaṃchi saddhiṃ
bhikkhusaṅghena. Suppiyo'pi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ
upagaṃchi saddhiṃ antevāsinā brahmadattena māṇavena. Tatra'pi sudaṃ suppiyo
paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati,
saṅghassa avaṇṇaṃ bhāsati. Suppiyassa [PTS Page 002] [\q 2/] pana paribbājakassa
antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati,
saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā
viharanti.
- - - - - - - - - - - - - - - - - - - - - - - - - -
1. Anubandhā, ma cha saṃ.

[BJT Page 004] [\x 4/]

3. Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ
maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyādhammo udapādi: "acchariyaṃ
āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā
sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako
anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa
avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo
buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati.
Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito
piṭṭhito anubaddhā honti bhikkhusaṅghaṃ cā"ti.

4. Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyādhammaṃ viditvā yena maṇḍalamāḷo
tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū
āmantesi: "kāya nu'ttha bhikkhave etarahi kathāya sannisinnā sannipatitā? Kā ca pana vo
antarā kathā vippakatā?"Ti.

Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante amhākaṃ rattiyā
paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ
saṅkhiyādhammo udapādi "acchariyaṃ āvuso, abbhutaṃ āvuso yāvañcidaṃ tena bhagavatā
arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo
paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati,
saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo
buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati.
Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito
piṭṭhito anubaddhā honti bhikkhusaṅghañcā'ti. Ayaṃ kho no bhante antarākathā vippakatā.
Atha bhagavā anuppatto"ti.

5. "Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ,
saṅghassa vā [PTS Page 003] [\q 3/] avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na
appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaṃ vā bhikkhave pare avaṇṇaṃ
bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra ce
tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo. Mamaṃ vā
bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā
avaṇṇaṃ bhāseyyuṃ, tatra tumhe assatha kupitā vā anattamanā vā, api nu paresaṃ
subhāsitaṃ dubbhāsitaṃ tumhe ājāneyyāthā?"Ti.

"No hetaṃ bhante. "

"Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ,
saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ: 'iti'petaṃ
abhūtaṃ. Iti'petaṃ atacchaṃ. Natthi cetaṃ amhesu. Na ca panetaṃ amhesu saṃvijjatī'ti. "

[BJT Page 006] [\x 6/]

6. "Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ,
saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso
ubbilāvitattaṃ1 karaṇīyaṃ. Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā
vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino
sumanā ubbilāvino2, tumhaṃ yevassa tena antarāyo. Mamaṃ vā bhikkhave pare vaṇṇaṃ
bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra vā
tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ: "iti'petaṃ bhūtaṃ, iti'petaṃ tacchaṃ. Atthi cetaṃ
amhesu. Saṃvijjati ca panetaṃ amhesū'ti. "

7. "Appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ, yena puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya. Katamañca taṃ bhikkhave appamattakaṃ
oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. ?

8. [PTS Page 004] [\q 4/] "pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatī"ti. Iti vā hi
bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

9. "Adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī
athenena sucibhūtena attanā viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.

10. "Abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā
gāmadhammā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

11. "Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto
paccayiko avisaṃvādako lokassā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.

1. Ubbillāvitattaṃ, ma cha saṃ.
2. Ubbillāvino, ma cha saṃ.

[BJT Page 008] [\x 8/]

12. "Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo. Ito sutvā na
amutra akkhātā imesambhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsambhedāya. Iti
bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā. Samaggārāmo samaggarato
samagganandī samaggakaraṇiṃ vācaṃ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.

13. "Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ
vācaṃ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

14. "Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo, kālavādī
bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena [PTS
Page 005] [\q 5/] sāpadesaṃ pariyantavatiṃ atthasaṃhitanti" iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

15. "Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo. Ekabhattiko samaṇo
gotamo rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato samaṇo
gotamo. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo.
Uccāsayanamahāsayanā paṭivirato samaṇo gotamo. Jātarūparajatapaṭiggahaṇā paṭivirato
samaṇo gotamo. Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo.
Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo. Itthikumārikapaṭiggahaṇā paṭivirato
samaṇo gotamo. Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo. Ajeḷakapaṭiggahaṇā
paṭivirato samaṇo gotamo. Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo.
Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo. Khettavatthupaṭiggahaṇā
paṭivirato samaṇo gotamo. Dūteyya pahiṇagamanānuyogā paṭivirato samaṇo gotamo.
Kayavikkayā paṭivirato samaṇo gotamo. Tulākūṭa - kaṃsakūṭa - mānakūṭā paṭivirato
samaṇo gotamo. Ukkoṭana - vañcananikati - sāciyogā paṭivirato samaṇo gotamo. Chedana
- vadhabandhana - viparāmosa - ālopasahasākārā paṭivirato samaṇo gotamo "ti. Iti vā hi
bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

Cullasīlaṃ niṭṭhitaṃ.

[BJT Page 010] [\x 10/]

16. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti vā itievarūpā
bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

17. [PTS Page 006] [\q 6/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti. Seyyathīdaṃ:
annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ
gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato
samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

18. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhānaṃ pāṇissaraṃ vetālaṃ1 kumbhathūnaṃ sobhanakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ3
hatthiyuddhaṃ assayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyuhaṃ anīkadassanaṃ. Iti vā itievarūpā visūkadassanā paṭivirato samaṇo
gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

1. Vetālaṃ, [P T S.]
2. Sobhaṇa garakaṃ, [P T S.]
3. Dhopanaṃ, [P T S.]
4. Meṇḍakayuddhaṃ, katthaci.

[BJT Page 012] [\x 12/]

19. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti - seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ [PTS Page 007] [\q
7/] dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā itievarūpā
jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.

20. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti. Seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ1 cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā itievarūpā
uccāsayanamahāsayanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.

21. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti - seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ
mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ asiṃ chattaṃ citrūpāhanaṃ
uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

1. Goṇakaṃ, katthaci.

[BJT Page 014] [\x 14/]

22. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ1 [PTS Page 008] [\q 8/]
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ
lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.

23. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ viggāhikakathaṃ anuyuttā viharanti. Seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ2 te viparāvattaṃ. Āropito
te vādo. Niggahito tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī'ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.

24. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ 'idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā'ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.

25. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhanalapanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.

Majjhimasīlaṃ niṭṭhitaṃ.

1. Itthi kathaṃ purisa kathaṃ, machasaṃ.
2. Adhiciṇṇaṃ, machasaṃ.

[BJT Page 016] [\x 16/]

26. [PTS Page 009] [\q 9/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ
dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ homaṃ
lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā
vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ1 saraparittāṇaṃ migapakkhaṃ.
Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo"ti. Iti vā hi
bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

27. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: maṇilakkhaṇaṃ
daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārīlakkhaṇaṃ
dāsalakkhaṇaṃ dāsīlakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ
usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ
vaṭṭalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ.
Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā hi
bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

28. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: 'raññaṃ niyyānaṃ
bhavissati. Raññaṃ atiyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati.
Bāhirānaṃ [PTS Page 010] [\q 10/] raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ
upayānaṃ bhavissati. Abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ
jayo bhavissati. Bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati.
Abbhantarānaṃ raññaṃ parājayo bhavissati'. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti
vā bhikkhave puthujjano tathāgatassa vaṇaṇaṃ vadamāno vadeyya.

1. Pakkhajjhānaṃ, katthaci

[BJT Page 018] [\x 18/]

29. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: candaggāho
bhavissati, suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṃ
pathagamanaṃ bhavissati, candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ
pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati,
disāḍāho bhavissati, bhūmicālo bhavissati, devadundubhi bhavissati,
candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho bhavissati, evaṃvipāko
nakkhattaggāho bhavissati, evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati,
evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati, evaṃ vipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati,
evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati, evaṃvipākaṃ candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā [PTS Page 011] [\q 11/]
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

30. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: subbuṭṭhikā
bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ
bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā
saṅkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya.

31. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṅkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ1 hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumārikapañhaṃ
devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhānaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

1. Nitthaddhanaṃ. Bahūsu.

[BJT Page 020] [\x 20/]

32. [PTS Page 012] [\q 12/] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -
seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ1 vassakammaṃ vossakammaṃ
vatthukammaṃ vatthuparikammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ
vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ
nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā
mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.

33. Idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.
Mahāsīlaṃ niṭṭhitaṃ.

34. Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. Katame ca te
bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā
paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?

35. Santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ
ārabbha anekavihitāni [PTS Page 013] [\q 13/] adhivuttipadāni abhivadanti aṭṭhādasahi
vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti
aṭṭhārasahi vatthūhi?

1. Bhūtakammaṃ. Kesūci.

[BJT Page 022] [\x 22/]

36. Santi bhikkhave eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca
paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi?

37. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ
phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: "ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni
amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto amutra upapādiṃ1 tatrāpāsiṃ evannāmo evaṅgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno'ti. "

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ [PTS Page 014] [\q 14/] anussarati.
So evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā
sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ
hi ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ
anussarāmi. Seyyathīdaṃ: "ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi
jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni
anekāni'pi jātisatasahassāni amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ
evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarāmi. Imināmahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho
kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva
sassatisama"nti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
sassatavādā ssasataṃ attānañca lokañca paññāpenti.

1. Udapādiṃ sī mu.

[BJT Page 24] [\x 24/]

38. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ
attānañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ cetosamādhiṃ
phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati - seyyathīdaṃ: ekampi
saṃvaṭṭavivaṭṭaṃ dve'pi saṃvaṭṭavivaṭṭāni tīṇi'pi saṃvaṭṭavivaṭṭāni cattāri'pi
saṃvaṭṭavivaṭṭāni pañca'pi saṃvaṭṭavivaṭṭāni' dasa'pi saṃvaṭṭavivaṭṭāni 'amutrāsiṃ
evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī [PTS Page 015]
[\q 15/] evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evamāha: 'sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā
sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārupaṃ cetosamādhiṃ phusāmi yathā samāhite citte
anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve'pi
saṃvaṭṭavivaṭṭāni tīṇi'pi saṃvaṭṭavivaṭṭāni cattāri'pi saṃvaṭṭavivaṭṭāni pañca'pi
saṃvaṭṭavivaṭṭāni' dasa'pi saṃvaṭṭavivaṭṭāni 'amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ.
Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ aneka vihitaṃ
pubbenivāsaṃ anussarāmi. Iminā'pāhaṃ etaṃ jānāmi yathā sassato attā ca loko ca vañjho
kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti.
Atthitveva sassatisamaṃ'ti. "

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
sassatavādā sassatā attānañca lokañca paññāpenti.

39. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ
attānañca lokañca paññāpenti?

[BJT Page 26] [\x 26/]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ
phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati - seyyathīdaṃ: dasa'pi
saṃvaṭṭavivaṭṭaṃ vīsatimpi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi
saṃvaṭṭavivaṭṭāni "amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. 1
Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṃ sauddesaṃ aneka vihitaṃ
pubbenivāsaṃ anussarati.

So evamāha: "sassato attā ca 016 loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā
sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte
anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ: dasa'pi saṃvaṭṭavivaṭṭāni vīsatimpi
saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi saṃvaṭṭavivaṭṭāni "amutrāsiṃ
evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Iminā mahaṃ
etaṃ jānāmi. Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito teva sattā
sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisamaṃ'ti. "

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā
sassataṃ attānaṃ ca lokaṃ ca paññāpenti.

40. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ
attānañca lokañca paññāpenti. ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ
vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho
esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva
sassatisamanti.

1. Udapādiṃ, sī mu.

[BJT Page 28] [\x 28/]

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.
41. Imehi kho te bhikkhave samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca
paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā sassatavādā
sassataṃ attānañca lokañca paññāpenti, sabbe te imeheva catūhi etesaṃ vā aññatarena natthi
ito bahiddhā.

42. Tayidaṃ bhikkhave tathāgato pajānāti: 'ime kho diṭṭhiṭṭhānā evaṃgahitā
evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā'ti. Tañca tathāgato pajānāti tato
ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ [PTS Page 017] [\q 17/] na parāmasati.
Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave
tathāgato.

43. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā1
atakkāvacarā nipuṇā paṇḍita vedanīyā2 ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

Paṭhamakabhāṇavāraṃ

44. Santi bhikkhave eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ
ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ
sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi. ?
1. Panītā, ma cha saṃ
2. Vedanīyā, ma cha saṃ

[BJT Page 30] [\x 30/]

45. Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ
loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te
tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ
dīghamaddhānaṃ tiṭṭhanti.
Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko
vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Athaññataro satto
āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So
tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraṃ
dīghamaddhānaṃ tiṭṭhati. Tassa tattha ekakassa dīgharattaṃ nibbusitattā anabhirati
paritassanā uppajjati: 'aho vata aññe'pi sattā itthattaṃ āgaccheyyunti'. Atha aññatare'pi sattā
āyukkhayā [PTS Page 018] [\q 18/] vā puññakkhayā vā ābhassarakāyā cavitvā
brahmavimānaṃ upapajjanti tassa sattassa sahavyataṃ. Te'pi tattha honti manomayā
pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.

Tatra bhikkhave yo so satto paṭhamaṃ upapanno tassa evaṃ hoti: 'ahamasmi brahmā
mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho
sajitā1 vasī pitā bhūtabhavyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamaṃ hi pubbe
etadahosi: aho vata aññe'pi sattā itthattaṃ āgaccheyyunti. Iti mamañca2 manopaṇidhi. Ime
ca sattā itthattaṃ āgatā'ti. Ye'pi te sattā pacchā upapannā3 tesampi evaṃ hoti: ayaṃ kho
bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā
nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ. Iminā mayaṃ bhotā brahmuṇā nimmitā.
Taṃ kissa hetu? Mamaṃ hi mayaṃ addasāma idha paṭhamaṃ upapannaṃ. Mayaṃ panamhā
pacchā upapannā'ti.

1. Saṃjitā. [PTS.]
2. Mama ca. Machasaṃ.
3. Upapannā. Sī mu. 1.

[BJT Page 32] [\x 32/]

46. Tatra bhikkhave yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti
vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā
ca honti dubbaṇṇatarā ca appesakkhatarā ca. hānaṃ kho panetaṃ bhikkhave vijjati yaṃ
aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito
samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ
pubbenivāsaṃ anussarati, tato paraṃ nānussarati. So evamāha:

'Yo kho so bhavaṃ brahmā mahābrahmā abhibhu anabhibhūto aññadatthudaso vasavattī
issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ, yena mayaṃ bhotā brahmuṇā
nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye
pana mayaṃ ahumhā tena bhotā [PTS Page 019] [\q 19/] brahmuṇā nimmitā, te mayaṃ
aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti.

47. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti?

[BJT Page 34] [\x 34/]

Santi bhikkhave khiḍḍāpadosikā nāma devā. Te ativelaṃ
hassakhiḍḍāratidhammasamāpannā vibharanti. Tesaṃ ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussati. Satiyā sammosā te devā
tamhā kāyā cavanti.
hānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ
āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ
pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ
pubbenivāsaṃ anussarati, tato paraṃ nānussarati.

So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ
hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na mussati. Satiyā asammosā te devā
tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva [PTS
Page 020] [\q 20/] ṭhassati. Ye pana mayaṃ ahumbha khiḍḍāpadosikā, te mayaṃ
ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimbha. Tesaṃ no ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussi. Satiyā sammosā evaṃ mayaṃ
tambhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā'ti.

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa brāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti.

48. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti?

Santi bhikkhave manopadāsikā nāma devā. Te ativelaṃ aññamaññaṃ upanijjhāyanti. Te
ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññamhi
paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.

[BJT Page 36] [\x 36/]

hānaṃ kho bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.
Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito
samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ
pubbenivāsaṃ anussarati tato paraṃ nānussarati.

So evamāha: ye kho te bhonto devā na manopadosikā, te na ativelaṃ aññamaññaṃ
upanijjhāyanti. Te na ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi appaduṭṭhacittā
akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti niccā dhuvā sassatā
avipariṇāmadhammā sassatisamaṃ [PTS Page 021] [\q 21/] tatheva ṭhassanti. Ye pana
mayaṃ ahumha manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimha. Te mayaṃ
ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi1 cittāni padūsimha. Te mayaṃ
aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṃ tamhā kāyā cutā aniccā addhuvā
appāyukā cavanadhammā itthattaṃ āgatā'ti.

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti.

49. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca
asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attatāṇañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ
vimaṃsānucaritaṃ sayampaṭibhānaṃ evamāhaṃ: yaṃ kho idaṃ vuccati cakkhunti'pi sotanti'pi
ghāṇaṃ'ti'pi kāyo'ti'pi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo. Yaṃ ca kho
idaṃ vuccati cittanti vā mano'ti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato
avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī ti.

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti.

1. Aññamaññaṃ. Sīmu.

[BJT Page 38] [\x 38/]

Ime hi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ
sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ
sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti, sabbe te imeheva catūhi vatthūhi,
etesaṃ vā aññatarena. Natthi ito bahiddhā.

50. Tayidaṃ bhikkhave tathāgato pajānāti: "ime [PTS Page 022] [\q 22/] diṭṭhiṭṭhānā
evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyā"ti. Taṃ ca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ na parāmasati.
Aparāmasato cassa paccattaṃyeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca
assādañca ādīnañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave
tathāgato.

51. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

52. Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi
vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ
lokassa paññāpenti catūhi vatthūhi?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ
phusati yathāsamāhite citte antasaññī lokasmiṃ viharati. So evamāha: "antavā ayaṃ loko
parivaṭumo. Tiṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya
appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā
samāhite citte antasaññī lokasmiṃ viharāmi. Iminā mahaṃ etaṃ jānāmi: yathā antavā ayaṃ
loko parivaṭumo"ti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññāpenti.

[BJT Page 40] [\x 40/]

53. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ
lokassa paññāpenti?

Idhe bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya anuyogamanvāya
appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
yathāsamāhite citte anantasaññī lokasmiṃ viharati. So evamāha: "ananto ayaṃ loko
apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: antavā ayaṃ loko parivaṭumo'ti, tesaṃ
musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte antasaññī lokasmiṃ viharāmi.
Imināmahaṃ etaṃ jānāmi yathā ananto ayaṃ loko apariyanto'ti. "

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññāpenti.

54. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ
lokassa paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ [PTS Page 023]
[\q 23/] cetosamādhiṃ phusati, yathā samāhite citte uddhamadho antasaññī lokasmiṃ
viharati tiriyaṃ anattasaññī. So evamāha: "antavā ca ayaṃ loko ananto ca. Ye te
samaṇabrāhmaṇā evamāhaṃsu: 'antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ye'pi te
samaṇabrāhmaṇā evamāhaṃsu: 'ananto ayaṃ loko apariyanto'ti, tesampi musā. Antavā ca
ayaṃ loko ananto ca. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ
phusāmi yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharāmi tiriyaṃ
anantasaññī. Imināmahaṃ etaṃ jānāmi: yathā antavā ca ayaṃ loko ananto" cāti.

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā
antānantaṃ lokassa paññāpenti.

55. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ
lokassa paññāpenti?

[BJT Page 42] [\x 42/]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ
vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: "nevāyaṃ loko antavā na panānanto. Ye te
samaṇabrāhmaṇā evamāhaṃsu: 'antavā ayaṃ loko parivaṭumo'ti, tesaṃ musā. Ye'pi te
samaṇabrāhmaṇā [PTS Page 024] [\q 24/] evamāhaṃsu: 'ananto ayaṃ loko
apariyanto'ti, tesampi musā. Ye'pi te samaṇabrāhmaṇā evamāhaṃsu: 'antavā ca ayaṃ loko
ananto cā'ti tesampi musā. Nevāyaṃ loko antavā na panānanto"ti.

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññāpenti.

56. Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti
catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā antānantikā antānantaṃ
lokassa paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena. Natthi ito
bahiddhā.

57. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃ abhisamparāyā"ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

58. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, ye
hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

[BJT Page 44] [\x 44/]
59. Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhaṃ
samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā
samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?

60. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti.
Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti
yathābhūtaṃ nappajānāmi. Idaṃ [PTS Page 025] [\q 25/] akusalanti yathābhūtaṃ
nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti
yathābhūtaṃ nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ,
tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā
doso vā paṭigho vā. Taṃ mamassa musā. Yaṃ mamassa musā, so mamassa vighāto. Yo
mamassa vighāto, so mamassa antarāyo"ti.

Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ
akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati
amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No
no'ti'pi me no"ti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ.

61. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha
tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti.
Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti
yathābhūtaṃ nappajānāmi. Idaṃ akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana
idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ
kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, tattha me assa chando vā rāgo
vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṃ mamassa
upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa
antarāyo"ti.

[BJT Page 46] [\x 46/]
[PTS Page 026] [\q 26/]
Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ
akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati
amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No
no'ti'pi me no"ti.

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ.

62. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha
tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti.
Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti: "ahaṃ kho idaṃ kusalanti
yathābhūtaṃ nappajānāmi. Idaṃ akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana
idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ
kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, santi hi kho pana
samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe
caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ
samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na sampāyeyyaṃ, so mamassa
vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.

Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti vyākaroti. Na panidaṃ
akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati
amarāvikkhepaṃ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No
no'ti'pi me no"ti.

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ [PTS Page 27] [\q 27/] ārabbha eke
samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ.

[BJT Page 48] [\x 48/]

63. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha
tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā mando hoti momuho. So mandattā
momuhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ:
"atthi paro loko'ti iti ce maṃ pucchasi, atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te
naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No
no'ti'pi me no. Natthi paro loko'ti? Iti ce maṃ pucchasi, natthi paro loko'ti iti ce me assa,
natthi paro loko'ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me
no. No'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti ce maṃ
pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te naṃ
vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No
no'ti'pi me no. "Atthi sattā opapātikā? Iti ce maṃ pucachasi, atthi sattā opapātikā iti ce maṃ
assa, atthi sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no.
Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sattā opapātikā iti ce maṃ
pucchasi, natthi sattā opapātikā iti ce me assa, natthi satthā opapātikā iti te naṃ vyākareyya.
Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no.
"Atthi ca natthi ca sattā opapātikā iti ce maṃ pucchasi, atthi ca natthi ca sattā opapātikā iti
ce me assa, atthi ca natthi ca sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no.
Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi
sattā opapātikā? Iti ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa,
nevatthi na natthi sattā opapātikā iti ce naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no.
Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā iti
ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā
opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no.
No'ti'pi me no. No no'ti'pi me no. "Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti
ce maṃ pucchasi, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no.
Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, natthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no.
Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, atthi ca natthi ca sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko iti ce me assa, atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no.
No'ti'pi me no. No no'ti'pi me no. "Nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko? Iti ce maṃ pucchasi, nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko iti ce me assa, nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te
naṃ vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No
no'ti'pi me no. "Hoti tathāgato parammaraṇā iti ce maṃ pucchasi, hoti tathāgato
parammaraṇā iti ce me assa, hoti tathāgato parammaraṇā iti te naṃ vyākareyyaṃ. Evampi
me no. Tathā'ti'pi me no. Aññathā'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti
tathāgato parammaraṇā na hoti tathāgato parammaraṇā iti ce maṃ pucchasi, na hoti
tathāgato parammaraṇā iti ce me assa, na hoti tathāgato parammaraṇā iti te naṃ
vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No
no'ti'pi me no. Na hoti tathāgato parammaraṇā? Hoti ca na hoti ca tathāgato parammaraṇā
iti ce maṃ pucchasi, hoti ca na hoti ca tathāgato parammaraṇā iti ce me assa, hoti ca na hoti
ca tathāgato parammaraṇā iti te naṃ vyākareyya. Evampi me no. Tathā'ti'pi me no.
Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti ca na hoti ca tathāgato
parammaraṇā? Neva hoti na na hoti tathāgato parammaraṇā iti ce maṃ pucchasi, iti ce me
assa, neva hoti na na hoti tathāgato parammaraṇā iti te naṃ vyākareyya. Evampi me no.
Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Neva hoti na na
hoti tathāgato parammaraṇā ti? Iti ce maṃ pucchasi "neva hoti na na hoti tathāgato
parammaraṇā'ti iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā'ti iti te naṃ
vyākareyyaṃ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no
'ti'pi me no"ti.

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
amarāvikkhepikā tattha tattha puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

64. Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā [PTS Page 28] [\q 28/]
tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi
vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha
pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti, amarāvikkhepaṃ, sabbe te imeheva catūhi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

[BJT Page 50] [\x 50/]

65. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā
nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
66. Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ
attānañca lokañca paññāpenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma
kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti
dvīhi vatthūhi?

Santi bhikkhave asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti.
hānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ
āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ
pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte
saññuppādaṃ anussarati tato [PTS Page 029] [\q 29/] paraṃ nānussarati. So evamāha:
"adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahaṃ hi pubbe nāhosiṃ. So'mhi etarahi
ahutvā santattāya1 pariṇato"ti.

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.

1. Sattattāya, katthaci.
[BJT Page 52] [\x 52/]

67. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ
vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: "adhiccasamuppanno attā ca loko cā"ti.

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.

68. Imehi kho te bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ
attānañca lokañca paññāpenti dvīhi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ
attānañca lokañca paññāpenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena. Natthi
ito bahiddhā.

69. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā
nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā [PTS Page 030] [\q 30/]
pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

70. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino
pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi
keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ
ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi,
etesaṃ vā aññatarena. Natthi ito bahiddhā.

71. Tayidaṃ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

[BJT Page 54] [\x 54/]

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā
nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

72. Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ
ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ
ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi?
73. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā [PTS Page 031] [\q 31/]
saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi. Te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanika saññivādā uddhamāghātanā
saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi?

Rūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Arūpī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Rūpī ca arūpī ca attā hoti arogo parammaraṇā
saññīti naṃ paññāpenti. Neva rūpī na rūpī attā hoti arogo parammaraṇā saññīti naṃ
paññāpenti. Antavā attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Anantavā attā
hoti arogo parammaraṇā saññīti naṃ paññāpenti. Antavā ca anantavā ca attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Nevantavā1 ca nānantavā ca attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Ekattasaññī attā hoti arogo parammaraṇā saññīti
naṃ paññāpenti. Nānattasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti.
Parittasaññī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Appamāṇasaññī attā
hoti arogo parammaraṇā saññīti naṃ paññāpenti. Ekantasukhī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Ekantadukkhī attā hoti arogo parammaraṇā saññīti
naṃ paññāpenti. Sukhadukkhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti.
Adukkhamasukhī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti.

1. Nevantavā ca. Katthaci

[BJT Page 56] [\x 56/]

74. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā saññivādā
uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā saññivādā
uddhamāghātanā saññiṃ attānaṃ paññāpenti sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā
aññatarena. Natthi ito bahiddhā.

75. Tayidaṃ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

76. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā [PTS Page
032] [\q 32/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā
vadeyyuṃ.

Dutiyabhāṇavāraṃ.

77. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā
asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma
kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ paññāpenti
aṭṭhahi vatthūhi?

78. 'Rūpī attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Arūpī attā hoti arogo
parammaraṇā asaññī'ti naṃ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā
asaññī'ti naṃ paññāpenti. 'Neva rūpi nārūpī attā hoti arogo parammaraṇā asaññī'ti naṃ
paññāpenti. 'Antavā attā hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Anantavā attā
hoti arogo parammaraṇā asaññī'ti naṃ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo
parammaraṇā asaññī'ti naṃ paññāpenti. 'Nevantavā nānantavā attā hoti arogo
parammaraṇā asaññī'ti naṃ paññāpenti.

[BJT Page 58] [\x 58/]

79. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave
samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṃ attānaṃ
paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

80. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā
nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā [PTS Page 033] [\q 33/]
pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

81. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā
uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā
uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi?

82. "Rūpi attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Arūpī attā
hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Rūpī ca arūpī ca attā hoti
arogo parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Nevarūpī nārūpī attā hoti arogo
parammaraṇā nevasaññī nāsaññī'ti naṃ paññāpenti. 'Antavā attā hoti arogo parammaraṇā
nevasaññī nāsaññī'ti naṃ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā nevasaññī
nāsaññī'ti naṃ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā nevasaññī
nāsaññī'ti naṃ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā nevasaññī
nāsaññī"ti naṃ paññāpenti.

83. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā
uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci
bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā
uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

84. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā
nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

[BJT Page 60] [\x 60/]

85. [PTS Page 034] [\q 34/] santi bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. Te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpenti sattahi vatthūhi?
86. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi: 'yato kho
bho ayaṃ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati
vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti.
Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

87. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca
kho bho ayaṃ attā ettāvatā sammā samucchinto hoti. Atthi kho bho añño attā dibbo rūpī
kāmāvacaro kabaliṅkārā1 hārabhakkho, taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi
passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā.
Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ
vināsaṃ vibhavaṃ paññāpenti.

88. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so natthīti vadāmi. No
ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī
manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi
passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā.
Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṃ
vināsaṃ vibhavaṃ paññāpenti.

89. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca
kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā2 nānāttasaññānaṃ amanasikārā
ananto ākāsoti ākāsānañcāyatanūpago. Taṃ tvaṃ na [PTS Page 035] [\q 35/] jānāsi na
passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na
hoti parammaraṇā. Ettāvatā kho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

1. Kabalīkārāhāra bhakkho, machasaṃ
2. Atthaṅgamā, machasaṃ.

[BJT Page 62] [\x 62/]

90. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca
kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso
ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññaṇañcāyatanūpago. Taṃ tvaṃ na
jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati
vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti.
Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

91. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so natthīti vadāmi. No
ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho aññā attā sabbaso
viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago taṃ tvaṃ na jānāsi na
passasi. Tamhaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na
hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī'ti. Ittheke sato
sattassa ucchedaṃ vināsaṃ viditvā paññāpenti.

92. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca
kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso
ākiñcaññāyatanaṃ samatikkamma santametaṃ paṇītametanti nevasaññānāsaññāyatanūpago.
Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā
ucchijjati vinassatī na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno
hotī'ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

93. Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpenti sattahi vatthūhi. Ye hi keci bhikkhave samaṇā vā [PTS Page 36] [\q
36/] brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti,
sabbe te imeheva sattahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

94. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā
nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

95. Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhamma nibbānavādā sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi?

[BJT Page 64] [\x 64/]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi ' yato kho bho
ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho bho ayaṃ
attā paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti.

97. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca
kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti taṃ kissa hetu? Kāmā
hi bho aniccā dukkhā vipariṇāmadhammā tesaṃ vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā yato [PTS Page 037] [\q 37/] kho bho ayaṃ attā
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā
paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti.

98. Tamañño evamāha: ' atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca
kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu?
Yadeva tattha vitakkitaṃ vicāritaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā
vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodībhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho ayaṃ attā
paramadiṭṭhadhammanibbānaṃ patto hotī'ti. Ittheke sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti.

99. Tamañño evamāha: 'atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso natthiti vadāmi. No ca
kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu?
Yadeva tattha pītigataṃ cetaso ubbillāvitattaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho
ayaṃ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena
paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ
upasampajja viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto
hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

[BJT Page 66] [\x 66/]
100. Tamañño evamāha: 'atthi kho bho eso attā, yaṃ tvaṃ vadesi, neso natthiti vadāmi. No
ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu?
Yadeva tattha sukhamiti cetaso ābhogo etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā
sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā1
adukkhamasukhaṃ [PTS Page 038] [\q 38/] upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja viharati, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto
hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

101. Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Ye hi keci bhikkhave samaṇā
vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ
paññāpenti, sabbe te imeheva pañcahi vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

102. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā
nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

103. Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino
aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye
hi keci bhikkhave samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ
ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

104. Tayidaṃ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ [PTS Page 039] [\q 39/] na parāmasati. Aparāmasato cassa
paccattaṃ yeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā
nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

105. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca
pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha
anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi. Ye hi keci bhikkhave
samaṇā vā brāhmaṇā vā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā
ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena. Natthi ito
bahiddhā.

1. Atthaṅgamā, kesuci potthakesu.

[BJT Page 68] [\x 68/]

106. Tayidaṃ bhikkhave tathāgato pajānāti: ime diṭṭhiṭṭhānā evaṃ āgatā evaṃ parāmaṭṭhā
evaṃgatikā bhavissanti evaṃabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṃ
pajānāti. Tañca pajānanaṃ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā.
Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādāvimutto bhikkhave tathāgato.

107. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇīnā
atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

108. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca
paññāpenti catūhi [PTS Page 040] [\q 40/] vatthūhi, tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ
paritasitavipphanditameva.

109. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ
asassataṃ attānañca lokañca paññāpenti catūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇahāgatānaṃ paritasitavipphanditameva.

110. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti
catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ
taṇhāgatānaṃ paritasitavipphanditameva.

111. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha1 tattha pañhaṃ
puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi tesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ
paritasitavipphanditameva.

1. Tatra tatra. Kesuci potthakesu

[BJT Page 070] [\x 70/]

112. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ
attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ parisitavipphanditameva.

113. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino
pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi
tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

114. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā
uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

115. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

116. [PTS Page 041] [\q 41/] tatra bhikkhave ye te samaṇabrāhmaṇā
uddhamāghātanikā nevasaññināsaññīvādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ
apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

117. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpenti sattahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ
apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphandimeva.

118. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

119. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino
aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi,
tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

[BJT Page 72] [\x 72/]

120. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca
pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha
anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

121. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā [PTS Page 042] [\q 42/]
sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

122. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ
sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi
phassapaccayā.

123. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti
catūhi vatthūhi, tadapi phassapaccayā.

124. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā
samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthuhi, tadapi phassapaccayā.

125. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ
attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi phassapaccayā.

126. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino
pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi
phassapaccayā.

127. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā
uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi phassapaccayā.

128. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi phassapaccayā.

[BJT Page 74] [\x 74/]

129. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññivādā
uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpeti aṭṭhahi vatthūhi, tadapi
phassapaccayā.

130. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpenti sattahi vatthūhi, tadapi phassapaccayā.

131. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi phassapaccayā.

132. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā [PTS Page 043] [\q 43/]
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti
catucattārīsāya vatthūhi, tadapi phassapaccayā.

133. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca
pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha
anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.

134. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca
paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

135. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ
sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

136. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti
catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

137. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā
samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, te vata aññatra phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

[BJT Page 76] [\x 76/]

138. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ
attānañca lokañca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.

139. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino
pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata
aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

140. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā [PTS Page 044] [\q 44/]
saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, te vata aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

141. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

142. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā
uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

143. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ
ṭhānaṃ vijjati.

144. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, te vata aññatra phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

145. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino
aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, te
vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

146. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca
pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha
anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

[BJT Page 78] [\x 78/]

147. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca
paññāpenti catuhi vatthūhi, ye'pi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā, ye'pi
te samaṇabrāhmaṇā antānantikā, ye'pi te samaṇabrāhmaṇā amarāvikkhepikā, ye'pi te [PTS
Page 045] [\q 45/] samaṇabrāhmaṇā adhiccasamuppannikā, ye'pi te samaṇabrāhmaṇā
pubbantakappikā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā, ye'pi te
samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, ye'pi te samaṇabrāhmaṇā
uddhamāghātanikā nevasaññīnāsaññīvādā, ye'pi te samaṇabrāhmaṇā ucchedavādā, ye'pi
te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā, ye'pi te samaṇabrāhmaṇā
aparantakappikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca
pubbantāparantakappikā ca, pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha
anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi
phassāyatanehi phussa phussa paṭisaṃvedenti. Tesaṃ vedanāpaccayā taṇhā, taṇhāpaccayā
upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Yato kho bhikkhave bhikkhu channaṃ
phassāyatanānaṃ samudayaṃ ca atthagamaṃ ca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca
yathābhūtaṃ pajānāti, ayaṃ imehi sabbeheva uttaritaraṃ pajānāti.

148. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā
pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha
anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi
antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. ) Ettha
pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )*
Seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena
parittaṃ udakadahaṃ otthareyya, tassa evamassa: "ye kho keci imasmiṃ udakadahe oḷārikā
pāṇā, sabbe te antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā
nimujjanti). Ettha pariyāpannā [PTS Page 046] [\q 46/] antojālīkatā 'va ummujjamānā
ummujjanti, (nimujjamānā nimujjantī"ti)* evameva kho bhikkhave ye hi keci samaṇā vā
brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā
pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā
ummujjanti, (nimmujjamānā nimujjanti. )* Ettha pariyāpannā antojālīkatā'va ummujjamānā
ummujjanti, (nimujjamānā nimujjanti. )*

*()Ciṇhantarita padāni potthakesu na dissanti.

[BJT Page 80] [\x 80/]

149. Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva
naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhinti
devamanussā.

Seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni
vaṇṭapaṭibaddhāni, sabbāni tāni tadanvayāni bhavanti, evameva kho bhikkhave
ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṃ dakkhinti
devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhinti devamanussā'ti.

150. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: 'acchariyaṃ bhante, abbhutaṃ
bhante, ko nāmāyaṃ bhante dhammapariyāyo?'Ti.

"Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ atthajālanti'pi naṃ dhārehi.
Dhammajālanti'pi naṃ dhārehi. Brahmajālanti'pi naṃ dhārehi. Diṭṭhijālanti'pi naṃ dhārehi.
Anuttaro saṅgāmavijayo'ti'pi naṃ dhārehī"ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthāti.

Brahmajālasuttaṃ niṭṭhitaṃ paṭhamaṃ.


[BJT Page 82] [\x 82/]

2

[PTS Page 047] [\q 47/]
Sāmaññaphalasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa
ambavane mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Tena kho pana
samayena rājā māgadho ajātasattu vedehiputto tadahuposathe paṇṇarase komudiyā
cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno
hoti. Atha kho rājā māgadho ajātasattu vedehiputto tadahuposathe udānaṃ udānesi:

"Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā
ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti. Kannu khvajja
samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma yanno payirupāsato cittaṃ pasīdeyyā"ti

2. Evaṃ vutte aññataro rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca:
'ayaṃ deva pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro1
sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo
pūraṇaṃ kassapaṃ payirupāsatu. Appevanāma devassa pūraṇaṃ kassapaṃ payirupāsato
cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

3. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ
deva [PTS Page 048] [\q 48/] makkhalī gosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto
yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo
anuppatto. Taṃ devo makkhaliṃ gosālaṃ payirupāsatu. Appevanāma devassa makkhaliṃ
gosālaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

1. Titthakaro, bahusu.

[BJT Page 84] [\x 84/]

4. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ
deva ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro
sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo
ajitaṃ kesakambalaṃ payirupāsatu. Appevanāma devassa ajitaṃ kesakambalaṃ payirupāsato
cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

5. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ
deva pakudho kaccāyano1 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro
sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo
pakudhaṃ kaccāyanaṃ payirupāsatu. Appevanāma devassa pakudhaṃ kaccāyanaṃ
payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

6. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ
deva sañjayo beḷaṭṭhaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṃkaro
sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo
sañjayaṃ beḷaṭṭhaputtaṃ payirupāsatu. Appevanāma devassa sañjayaṃ beḷaṭṭhaputtaṃ
payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

7. Aññataro'pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: 'ayaṃ
deva [PTS Page 049] [\q 49/] nigaṇṭho nātaputto saṅghī ceva gaṇī ca gaṇācariyo ca
ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo
anuppatto. Taṃ devo nigaṇṭhaṃ nātaputtaṃ payirupāsatu. Appevanāma devassa nigaṇṭhaṃ
nātaputtaṃ payirupāsato cittaṃ pasīdeyyā'ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī
ahosi.

8. Tena kho pana samayena jīvako komārabhacco rañño māgadhassa ajātasattussa
vedehiputtassa avidūre tuṇhībhūto nisinno hoti. Atha kho rājā māgadho ajātasattu
vedehiputto jīvakaṃ komārabhaccaṃ etadavoca: 'tvaṃ pana samma jīvaka kiṃ tuṇhī?'Ti.

1. Kaccāno, katthaci.

[BJT Page 86] [\x 86/]

"Ayaṃ deva bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati mahatā
bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ
gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 'iti pi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā'ti. Taṃ devo bhagavantaṃ payirupāsatu. Appevanāma devassa bhagavantaṃ
payirupāsato cittaṃ pasīdeyyā"ti.

"Tena hi samma jīvaka hatthiyānāni kappāpehī"ti.

9. 'Evaṃ devā'ti kho jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa
paṭissutvā1 pañcamattāni hatthinikāsatāni2 kappāpetvā rañño ca ārohanīyaṃ nāgaṃ, rañño
māgadhassa ajātasattussa vedehiputtassa paṭivedesi: 'kappitāni kho te deva hatthiyānāni
yassa'dāni kālaṃ maññasī'ti.

Atha kho rājā māgadho ajātasattu vedehiputto pañcasu hatthinikāsatesu paccekā itthiyo
āropetvā ārohaṇīyaṃ nāgaṃ abhirūhitvā ukkāsu dhāriyāmānāsu rājagahamhā niyyāsi
mahacca rājānubhāvena. Yena jīvakassa komārabhaccassa ambavanaṃ tena pāyāsi.

10. Atha kho rañño māgadhassa ajātasattussa vedehiputtassa avidūre ambavanassa ahudeva
bhayaṃ ahu chambhitattaṃ ahu lomahaṃso. Atha kho rājā māgadho [PTS Page 050] [\q 50/]
ajātasattu vedehiputto bhīto saṃviggo lomahaṭṭhajāto jīvakaṃ komārabhaccaṃ etadavoca:
'kacci maṃ samma jīvaka na vañcesi? Kacci maṃ samma jīvaka na palambhesi? Kacci maṃ
samma jīvaka na paccatthikānaṃ desi? Kathaṃ hi nāma tāva mahato bhikkhusaṅghassa
aḍḍhateḷasānaṃ bhikkhusatānaṃ neva khipitasaddo bhavissati na ukkāsitasaddo na
nigghoso?'Ti.

"Mā bhāyi mahārāja3 na taṃ deva vañcemi. Na taṃ deva palambhemi. Na taṃ deva
paccatthikānaṃ demi. Abhikkama mahārāja, abhikkama mahārāja. Ete maṇḍalamāḷe4 dīpā
jhāyantī"ti.

1. Paṭissuṇitvā, machasaṃ.
2. Hatthikā, sī. Hatthiniyā, katthaci.
3. Mā hāyi mahārāja mā bhāyi mahārāja, sitri.
4. Maṇḍalasāḷe, machasaṃ.

[BJT Page 88] [\x 88/]

11. Atha kho rājā māgadho ajātasattu vedehiputto yāvatikā nāgassa bhūmi nāgena gantvā
nāgā paccorohitvā pattiko'va yena maṇḍalamāḷassa dvāraṃ tenupasaṅkami. Upasaṅkamitvā
jīvakaṃ komārabhaccaṃ etadavoca: kahaṃ pana samma jīvaka bhagavā?Ti.

"Eso mahārāja bhagavā. Eso mahārāja bhagavā majjhimaṃ thambhaṃ nissāya
puratthābhimukho nisinno purakkhato bhikkhusaṅghassā"ti.

12. Atha kho rājā māgadho ajātasattu vedehiputto yena bhagavā tenupasaṅkami.
Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ dhito kho rājā māgadho ajātasattu
vedehiputto tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā rahadamiva
vippasannaṃ, udānaṃ udānesi: 'iminā me upasamena udāyibhaddo1 kumāro samannāgato
hotu yenetarahi upasamena bhikkhusaṅgho samannāgato'ti.

"Āgamā kho tvaṃ mahārāja yathāpemaṃ"ti?

"Piyo me bhante udāyibhaddo1 kumāro. Iminā me bhante upasamena udāyibhaddo1
kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato"ti.

13. Atha kho rājā māgadho ajātasattu vedehiputto bhagavantaṃ abhivādetvā
bhikkhusaṅghassa añjalimpaṇāmetvā [PTS Page 051] [\q 51/] ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca:
"puccheyyāmahaṃ bhante bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti
pañhassa veyyākaraṇāyā"ti.

"Puccha mahārāja yadākaṅkhasī"ti.

14. "Yathā nu kho imāni bhante puthusippāyatanāni seyyathīdaṃ2: hatthārohā assārohā
rathikā dhanuggahā3 celakā calakā piṇḍadāyakā4 uggā rājaputtā pakkhandino mahānāgā
sūrā cammayodhino dāsakaputtā5 āḷārikā6 kappakā nahāpakā7 sūdā8 mālākārā9 rajakā
pesakārā naḷakārā10 kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni11
puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena
attānaṃ sukhenti pīnenti. 12 Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.
Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṃ dakkhiṇaṃ
patiṭṭhāpenti14 sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante
evameva15 diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti". 16

1. Udayabhaddo, kesuvi.
2. Seyyathīdaṃ, machasaṃ.
3. Dhanuggāhā, sitri.
4. Dosikā, sitira. Dāsaka [PTS.]
5. Dāsikaṃ, machasaṃ.
6. Ālārikā, sitira.
7. Nahāpakaṃ, machasaṃ. Nahāpikā, syā.
8. Sūrā, machasaṃ.
9. Māla, machasaṃ.
10. Nāla, syā.
11. Gatāni, sī. [I.]
12. Pinenti, machasaṃ. Pīṇenti, syā (sabbattha)
13. Samaṇabrāhmaṇesu, sī. [I.] Sītira.
14. Patiṭṭha, sī. [I]
15. Evamevaṃ, (katthaci. )
16. Paññāpenti, sī. [I.]

[BJT Page 90] [\x 90/]

15. "Abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā"ti.

"Abhijānāmahaṃ bhante imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā"ti.

"Yathākathaṃ pana te mahārāja byākariṃsu, sace te agaru bhāsassū"ti.

"Na kho me bhante garu yatthassa bhagavā vā nisinno bhagavantarūpo vā"ti. [PTS Page 052]
[\q 52/] "tena hi mahārāja bhāsassū"ti.

16. "Ekamidāhaṃ bhante samayaṃ yena pūraṇo kassapo tenupasaṅkamiṃ. Upasaṅkamitvā
pūraṇena kassapena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante pūraṇaṃ kassapaṃ etavocaṃ: yathā
nu kho imāni bho kassapa puthusippāyatanāni seyyathīdaṃ hatthārohā assārohā rathikā
dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā
cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā
naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni
puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena
attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.
Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ
patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho kassapa
evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti".

17. Evaṃ vutte bhante pūraṇo kassapo maṃ etadavoca: karoto kho mahārāja kārayato
chindato chedāpayato pacato pācayato socayato socāpayato kilamayato1 kilamāpayato
phandayato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto na
karīyati pāpaṃ. Khurapariyantena ce'pi cakkena yo imissā paṭhaviyā2 pāṇe
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ, natthipāpassa āgamo.
Dakkhiṇañce'pi gaṅgāya3 tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto
pācento, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañce'pi gaṅgāya3 tīraṃ
gaccheyya dadanto dāpento yajanto yajāpento, natthi tato nidānaṃ puññaṃ, natthi puññassa
āgamo. [PTS Page 053] [\q 53/] dānena damena saṃyamena saccavajjena natthi puññaṃ
natthi puññassa āgamo'ti.

1. Kilamato, kesuci.
2. Karato phandato, [PTS.]
3. Gaṃgātīraṃ, [PTS.]

[BJT Page 92] [\x 92/]

Itthaṃ kho me bhante pūraṇo1 kassapo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
akiriyaṃ byākāsi. 2

Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya2 labujaṃ vā puṭṭho ambaṃ
byākareyya2, evameva kho me bhante pūraṇo1 kassapo sandiṭṭhikaṃ sāmaññaphalaṃ
puṭṭho samāno akiriyaṃ byākāsi. 2

Tassa mayhaṃ etadahosi: 'kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite
vasantaṃ apasādetabbaṃ maññeyyā'ti. So kho ahaṃ bhante pūraṇassa kassapassa bhāsitaṃ
neva abhinandiṃ nappaṭikkosiṃ. 3 Anabhinanditvā appaṭikkositvā anattamano
anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto4 anikujjanto5 uṭṭhāyāsanā
pakkāmiṃ. 6

18. Ekamidāhaṃ bhante samayaṃ yena makkhalī gosālo tenupasaṃkamiṃ. Upasaṃkamitvā
makkhalinā gosālena7 saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇiyaṃ8 vītisāretvā
ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante makkhaliṃ gosālaṃ9 etadavocaṃ:10
'yathā nu kho imāni bho gosāla puthusippāyatanāni seyyathīdaṃ: hatthārohā assārohā
rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā
cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā
naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni
puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena
attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.
Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṃ dakkhiṇaṃ
patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva
diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti".

19. Evaṃ vutte bhante makkhali gosālo maṃ etadavoca: 'natthi mahārāja hetu natthi paccayo
sattānaṃ saṃkilesāya. Ahetu appaccayā sattā saṃkilissanti. Natthi hetu natthi paccayo
sattānaṃ visuddhiyā. Ahetu appaccayā sattā visujjhanti. Natthi attakāre natthi parakāre
natthi purisakāre natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo.
Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā
niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ paṭisaṃvedenti.

Cuddasa [PTS Page 054] [\q 54/] kho panimāni yonippamukhasatasahassāni saṭṭhi ca
satāni cha ca satāni, pañca ca kammuno satāni, pañca ca kammāni, tīṇi ca kammāni,
kamme ca aḍḍhakamme ca.

1. Purāṇo, machasaṃ.
2. Vyā, [PTS.]
3. Napaṭikkosiṃ, [PTS.]
4. Anugaṇhanto, [PTS.]
5. Anikkujjanto, machasaṃ. Syā.
6. Pakkāmiṃ, machasaṃ.
7. Makkhaligosālena, [PTS.]
8. Sāraṇīyaṃ, machasaṃ
9. Makkhaligosālaṃ, [PTS.]
10. Etadavoca, [PTS]
11. Paññāpenti [PTS.]

[BJT Page 94] [\x 94/]

Dvaṭṭhi paṭipadā, dvaṭṭhantarakappo, chaḷabhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa
ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate,
tiṃsa nirayasate, chattiṃsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta
nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta
pavuṭasatāni, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cūḷāsīti
mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ
karissanti.
Tattha natthi imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmīti paripakkaṃ vā kammaṃ phussa phussa byantī karissāmīti hevaṃ
natthi. Doṇamite sukhadukkhe pariyantakate. Saṃsāre natthi hāyanavaḍḍhane, natthi
ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paḷeti, evameva
bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti.

Itthaṃ kho me bhante makkhalī gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
saṃsārasuddhiṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ
vā puṭṭho ambaṃ byākareyya, evameva kho me bhante makkhalī gosālo sandiṭṭhikaṃ
sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ byākāsi. Tassa mayhaṃ bhante etadahosi:
kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ
maññeyyāti. So kho ahaṃ bhante makkhalissa [PTS Page 055] [\q 55/] gosālassa
bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano
anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikujjanto uṭṭhāyāsanā
pakkāmiṃ.

20. Ekamidāhaṃ bhante samayaṃ yena ajito kesakambalo1 tenupasaṅkamiṃ. Upasaṅkamitvā
ajitena kesakambalena2 saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā
ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante ajitaṃ kesakambalaṃ4 etadavocaṃ:5
'yathā nu kho imāni bho ajita puthusippāyatanāni seyyathīdaṃ hatthārohā assārohā rathikā
dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā
cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā
naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni
puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena
attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.
Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ
patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva
diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti?"8.

1. Kesakambalī, katthaci.
2. Kesakambalinā, katthaci
3. Sāraṇīyaṃ. Machasaṃ.
4. Kesakambaliṃ, katthaci
5. Etadavoca, katthaci.
6. Seyyathīdaṃ, machasaṃ.
7. Kho ajito, katthaci
8. Paññāpenti, machasaṃ.

[BJT Page 96] [\x 96/]

Evaṃ vutte bhante ajito kesakambalo1 maṃ etadavoca: "natthi mahārāja dinnaṃ. Natthi
yiṭṭhaṃ. Natthi hutaṃ. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko. Natthi ayaṃ
loko. Natthi paro2 loko. Natthi mātā. Natthi pitā. Natthi sattā opapātikā. Natthi loke
samaṇabrāhmaṇā sammaggatā3 sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso yadā kālaṃ karoti, paṭhavī
paṭhavikāyaṃ anupeti anupagacchati. Āpo āpokāyaṃ anupeti anupagacchati. Tejo tejokāyaṃ
anupeti anupagacchati. Vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ induyāni
saṃkamanti. Āsandipañcamā purisā mataṃ ādāya gacchanti. Yāva āḷahanā padāni
paññāyanti. Kāpotakāni aṭṭhīni bhavanti. Bhasmantā āhutiyo. Dattupaññattaṃ yadidaṃ
dānaṃ. Tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa
bhedā ucchijjanti vinassanti na honti parammaraṇā"ti.

Itthaṃ kho me bhante ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
ucchedaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ [PTS Page 056] [\q 56/]
byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante ajito kesakambalo
sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno ucchedaṃ byākāsi.

Tassa mayhaṃ bhante etadahosi: 'kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite
vasantaṃ apasādetabbaṃ maññeyyā'ti so kho ahaṃ bhante ajitassa kesakambalassa bhāsitaṃ
neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano
anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikujjanto uṭṭhāyāsanā
pakkāmiṃ.

1. Kesakambali, [PTS.]
2. Paraloko, katthaci.
3. Samaggatā, samaggagatā, machasaṃ.

[BJT Page 98] [\x 98/]

21. Ekamidāhaṃ bhante samayaṃ yena pakudho kaccāyano tenupasaṅkamiṃ. Upasaṅkamitvā
pakudhena kaccāyanena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante pakudhaṃ kaccāyanaṃ etadavocaṃ:
yathā nu kho imāni bho kaccāyana puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā
rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā
cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā
naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni
puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena
attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.
Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ
patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho kaccāyana
evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu?Nti.

Evaṃ vutte bhante pakudho kaccāyano maṃ etadavoca: "sattime mahārāja kāyā akaṭā
akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na
vipariṇamanti, na aññamaññaṃ vyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā
sukhadukkhāya vā. Katame satta? Paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jīve sattame. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā
esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṃ vyābādhenti, nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā
vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Yo'pi tiṇhena satthena sīsaṃ chindati, na koci
kañci jīvitā voropeti. Sattannaṃ yeva kāyānamantarena satthaṃ vivaramanupatatī"ti.

[PTS Page 057] [\q 57/] itthaṃ kho me bhante pakudho kaccāyano sandiṭṭhikaṃ
sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho
labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho me bhante
pakudho kaccāyano sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi.

Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite
vasantaṃ apasādetabbaṃ maññeyyā?Ti. So kho ahaṃ bhante pakudhassa kaccāyanassa
bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano
anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā
pakkāmiṃ.

22. Ekamidāhaṃ bhante samayaṃ yena nigaṇṭho nātaputto tenupasaṅkamiṃ. Upasaṅkamitvā
nigaṇṭhena nātaputtena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante nigaṇṭhaṃ nātaputtaṃ etadavocaṃ:
[BJT Page 100] [\x 100/]

"Yathā nu kho imāni bho aggivessana puthusippāyatanāni, seyyathīdaṃ: hatthārohā
assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino
mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā
pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṃgatikāni
puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena
attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti.
Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ
patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bho aggivessana
evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu"?Nti

Evaṃ vutte bhante nigaṇṭho nātaputto maṃ etadavoca: "idha mahārāja nigaṇṭho
cātuyāmasaṃvarasaṃvuto hoti. Kathañca mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti?
Idha mahārāja nigaṇṭho sabbavārivārito ca hoti, sabbavāriyuto ca, sabbavāridhuto ca,
sabbavāriphuṭo 1ca. Evaṃ kho mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti. Yato kho
mahārāja nigaṇṭho evaṃ cātuyāmasaṃvarasaṃvuto hoti, ayaṃ vuccati mahārāja nigaṇṭho
gatatto ca yatatto ca ṭhitatto cā"ti.

[PTS Page 058] [\q 58/] itthaṃ kho me bhante nigaṇṭho nātaputto sandiṭṭhikaṃ
sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ byākāsi. Seyyathāpi bhante ambaṃ vā
puṭṭho labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante
nigaṇṭho nātaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ
byākāsi.

Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite
vasantaṃ apasādetabbaṃ maññeyyā?'Ti. So kho ahaṃ bhante nigaṇṭhassa nātaputtassa
bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano
anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā
pakkāmiṃ.

23. Ekamidāhaṃ bhante samayaṃ yena sañjayo belaṭṭhiputto2 tenupasaṅkamiṃ.
Upasaṅkamitvā sañjayena belaṭṭhiputtena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ bhante sañjayaṃ
belaṭṭhiputtaṃ etadavocaṃ: "yathā nu kho imāni bho sañjaya puthusippāyatanāni,
seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā
rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā
nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā
panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ
sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti.
Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu
uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā
nu kho sañjaya evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu"?Nti

1. Phuṭṭho, [PTS.] Phuḍo (jenamāgadhī).
2. Belaṭṭhaputto, katthaci.

[BJT Page 102] [\x 102/]

Evaṃ vutte bhante sañjayo belaṭṭhiputto maṃ etadavoca: 'atthi paro loko?'Ti iti ce maṃ
pucchasi, 'atthi paro loko'ti iti ce me assa, 'atthi paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi
me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi
paro loko?'Ti iti ce maṃ pucchasi, 'natthi paro loko'ti iti ce me assa, 'natthi paro loko'ti iti te
naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no.
No no 'ti'pi me no. 'Atthi ca natthi ca paro loko?'Ti iti ce maṃ pucchasi, 'atthi ca natthi ca
paro loko'ti iti ce me assa, 'atthi ca natthi ca paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me
no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na
natthi paro loko?'Ti iti ce maṃ pucchasi, 'nevatthi na natthi paro loko'ti iti ce me assa,
'nevatthi na natthi paro loko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no.
Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sattā opapātikā?'Ti iti ce maṃ
pucchasi, 'atthi sattā opapātikā'ti iti ce me assa, 'atthi sattā opapātikā'ti iti te naṃ
byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no
'ti'pi me no. 'Atthi ca natthi ca sattā opapātikā?'Ti iti ce maṃ pucchasi, 'atthi ca natthi ca sattā
opapātikā'ti iti ce me assa, 'atthi ca natthi ca sattā opapātikā'ti iti te naṃ byākareyyaṃ.
Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no.
'Nevatthi na natthi sattā opapātikā?'Ti iti ce maṃ pucchasi, 'nevatthi na natthi sattā
opapātikā'ti iti ce me assa, 'nevatthi na natthi sattā opapātikā'ti iti te naṃ byākareyyaṃ.
Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no.
'Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'atthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa, 'atthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no.
Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ pucchasi, 'natthi sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko'ti iti ce me assa, 'natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te
naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no.
No no 'ti'pi me no. 'Atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce
maṃ pucchasi, 'atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me
assa, 'atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ
byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no
'ti'pi me no. 'Nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?'Ti iti ce maṃ
pucchasi, 'nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti ce me assa,
'nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko'ti iti te naṃ byākareyyaṃ.
Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no.
'Hoti tathāgato [PTS Page 059] [\q 59/] parammaraṇā?'Ti iti ce maṃ pucchasi, 'hoti
tathāgato parammaraṇā'ti iti ce me assa, 'hoti tathāgato parammaraṇā'ti iti te naṃ
byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no
'ti'pi me no. ' Na hoti tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi, 'na hoti tathāgato
parammaraṇā'ti iti ce me assa, 'na hoti tathāgato paramaraṇā'ti iti te naṃ byākareyyaṃ.
Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no.
'Hoti ca na hoti ca tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi, 'hoti ca na hoti ca
tathāgato parammaraṇā'ti iti ce me assa, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti te
naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no.
No no 'ti'pi me no. 'Neva hoti na na hoti tathāgato parammaraṇā?'Ti iti ce maṃ pucchasi,
'neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, 'neva hoti na na hoti
tathāgato parammaraṇā'ti iti te naṃ byākareyyaṃ. Evanti'pi me no. Tathā'ti'pi me no.
Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no'ti.

Itthaṃ kho me bhante sañjayo belaṭṭhiputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
vikkhepaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya, labujaṃ vā
puṭṭho ambaṃ byākareyya, evameva kho bhante sañjayo belaṭṭhiputto sandiṭṭhikaṃ
sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākāsi.

Tassa mayhaṃ bhante etadahosi: ayañca imesaṃ samaṇabrāhmaṇānaṃ sabbabālo
sabbamūḷho. Kathaṃ hi nāma sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ
byākarissati?Ti. Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā
brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?Ti. So kho ahaṃ bhante sañjayassa
belaṭṭhiputtassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā
anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto
uṭṭhāyāsanā pakkāmiṃ.

[BJT Page 104] [\x 104/]

24. So 'haṃ bhante bhagavantampi pucchāmi: yathā nu kho imāni bhante
puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā
piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā
āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā
muddikā, yāni vā panaññāni'pi evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme
sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro sukhenti
pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu
uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā
nu [PTS Page 060] [\q 60/] kho me bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ
sāmaññaphalaṃ paññāpetu"?Nti

"Sakkā mahārāja ". Tena hi mahārāja taññevettha paṭipucchissāmi. Yathā te khameyya, tathā
naṃ byākareyyāsi".

25. "Taṃ kimmaññasi, mahārāja, idha te assa puriso dāso kammakaro pubbuṭṭhāyī
pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. Tassa evamassa:
'acchariyaṃ vata bho, abbhutaṃ vata bho, puññānaṃ gati puññānaṃ vipāko. Ayaṃ hi rājā
māgadho ajātasattu vedehiputto manusso. Ahampi manusso. Ayaṃ hi rājā māgadho
ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo
maññe. Ahampanambhi'ssa dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī
manāpacārī piyavādī mukhullokako. So vatassāhaṃ puññāni kareyyaṃ. Yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

So aparena samayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya. So evaṃ pabbajito samāno kāyena saṃvuto vihareyya, vācāya
saṃvuto vihareyya, manasā saṃvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho
abhirato paviveke.

Tañce te purisā evamāroceyyuṃ: 'yagghe deva jāneyyāsi, yo te puriso dāso kammakaro
pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako, so deva
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. So evaṃ
pabbajito samāno kāyena saṃvuto viharati, vācāya saṃvuto viharati, manasā saṃvuto
viharati, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaṃ evaṃ
vadeyyāsi: etu me bho so puriso. Punadeva hotu dāso kammakaro pubbuṭṭhāyī
pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako"ti.

[BJT Page 106] [\x 106/]

"No hetaṃ bhante. Atha kho naṃ mayameva [PTS Page 061] [\q 61/] abhivādeyyāmapi,
paccuṭṭheyyāmapi, āsanenapi nimanteyyāma. Abhinimanteyyāmapi naṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa
rakkhāvaraṇaguttiṃ saṃvidaheyyāmā"ti.

"Taṃ kimmaññasi mahārāja, yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmaññaphalaṃ no vā?"Ti.

"Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ sāmaññaphalaṃ"ti.

"Idaṃ kho te mahārāja mayā paṭhamaṃ diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ
paññatta"nti.

26. "Sakkā pana bhante aññampi evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ
paññapetu?"Nti.

"Sakkā mahārāja. Tena hi mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā
naṃ byākareyyāsi. Taṃ kimmaññasi mahārāja idha te assa puriso kassako gahapatiko
kārakārako rāsivaḍḍhako, tassa evamassa: "acchariyaṃ vata bho abbhutaṃ vata bho
puññānaṃ gati puññānaṃ vipāko. Ayaṃ hi rājā māgadho ajātasattu vedehiputto manusso.
Ahampi manusso. Ayaṃ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi
samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa kassako gahapatiko
kārakārako rāsivaḍḍhako. So vatassāhaṃ puññāni kareyyaṃ. Yannūnāhaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya. So evaṃ pabbajito
samāno kāyena saṃvuto vihareyya, vācāya saṃvuto vihareyya, manasā saṃvuto vihareyya,
ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

Taṃ ce te purisā evamāroceyyuṃ: 'yagghe deva jāneyyāsi. Yo te puriso kassako gahapatiko
kārakārako rāsivaḍḍhako, so deva kesamassuṃ ogāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajito. So evaṃ pabbajito samāno kāyena saṃvuto viharati vācāya
saṃvuto viharati, manasā saṃvuto viharati, [PTS Page 062] [\q 62/]
ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaṃ evaṃ vadeyyāsi: 'etu
me bho so puriso. Punadeva hotu kassako gahapatiko kārakārako rāsivaḍḍhako'ti?

[BJT Page 108] [\x 108/]

"No hotaṃ bhante. Atha kho naṃ mayameva abhivādeyyāmapi paccuṭṭheyyāmapi,
āsanenapi nimanteyyāma, abhinimanteyyāmapi naṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa
rakkhāvaraṇaguttiṃ saṃvidaheyyāmā"ti.

"Taṃ kimmaññesi mahārāja, yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmaññaphalaṃ no vā?"Ti.

"Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ samāññaphala"nti.

"Idaṃ kho te mahārāja mayā dutiyaṃ diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ
paññattanti".

27. "Sakkā pana bhante aññampi diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ
paññāpetuṃ imehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇitatarañcā?"Ti

"Sakkā mahārāja. Tena hi mahārāja suṇohi sādhukaṃ manasi karohi bhāsissāmī"ti.

"Evaṃ bhante"ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi.
28. Bhagavā etadavoca: "idha mahārāja tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ. Brahmacariyaṃ pakāseti.

29. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So
taṃ dhammaṃ [PTS Page 063] [\q 63/] sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1.
Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.
1. Rajopatho, katthaci.

[BJT Page 110] [\x 110/]

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato sattuṭṭho.

29. Kathañca mahārāja bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā
imesaṃ bhedāya. [PTS Page 064] [\q 64/] amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato
samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT Page 112] [\x 112/]

30. Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato
hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

31. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 [PTS Page 065] [\q 65/] paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

[BJT Page 114] [\x 114/]

33. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

34. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.
35. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti [PTS
Page 066] [\q 66/] evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 116] [\x 116/]

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā [PTS Page 067] [\q 67/] viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ
kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT Page 118] [\x 118/]

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya [PTS Page 068] [\q 68/] micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ
raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ
upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ
jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa
parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT Page 120] [\x 120/]

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya [PTS Page 069] [\q 69/] micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati.
Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ
bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

46. Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT Page 122] [\x 122/]

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

48. Sa kho1 so mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmitto na
[PTS Page 070] [\q 70/] kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva
kho mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ
sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ
paṭisaṃvedeti. Evaṃ kho mahārāja bhikkhu sīlasampanno hoti.

49. Kathañca mahārāja bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā
rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye
saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ
ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho mahārāja bhikkhu indriyesu guttadvāro
hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT Page 124] [\x 124/]

50. Kathañca mahārāja bhikkhu satisampajaññena samannāgato hoti? Idha mahārāja bhikkhu
abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1
pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte
khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho [PTS Page 071] [\q
71/] mahārāja bhikkhu satisampajaññena samannāgato hoti.

51. Kathañca mahārāja bhikkhu santuṭṭho hoti? Idha mahārāja bhikkhu santuṭṭho hoti
kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti
sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena
cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho mahārāja bhikkhu santuṭṭho hoti.

52. So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā
samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ
susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.

53. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti.
Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 126] [\x 126/]

54. Seyyathāpi mahārāja puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. [PTS Page 072] [\q 72/] tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca
porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti.
So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

55. Seyyathāpi mahārāja puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

56. Seyyathāpi mahārāja puriso bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa:
"ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

57. Seyyathāpi mahārāja puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so
aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo"ti. So [PTS Page 073] [\q 73/] tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

[BJT Page 128] [\x 128/]

59. Seyyathāpi mahārāja puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

60. Evameva kho mahārāja bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi mahārāja ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ
yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho mahārāja bhikkhu ime pañca
nīvaraṇe pahīṇe attani samanupassati.

61. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti
jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.

62. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena
pītisukhena abhisanteti1 parisanneti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti.

63. [PTS Page 074] [\q 74/] seyyathāpi mahārāja dakkho nahāpako vā nahāpakantevāsī
vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya3
sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca
paggharaṇī -

Evameva kho mahārāja bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti
parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti. Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi
sāmaññaphalehi abhikkantatarañca paṇītatarañca.

1. Abhisandeti sīmu, machasaṃ.
2. Parisandeti. Sīmu, machasaṃ.
3. Sandeyya. Sīmu, machasaṃ.

[BJT Page 130] [\x 130/]

64. Puna ca paraṃ mahārāja bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

65. Seyyathāpi mahārāja udakarahado ubbhidodako, tassa nevassa puratthimāya disāya
udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya
udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ
sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā
tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,
nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho mahārāja bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti
parisandeti [PTS Page 075] [\q 75/] paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

66. Puna ca paraṃ mahārāja bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati
nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

67. Seyyathāpi mahārāja uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni
antonimuggaposīni1 tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni3
paripūrāni, paripphuṭāni nāssā4 kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

1. Anto nimugga posinī, bau. Sa. Sa.
2. Abhisandāni, bau. Sa. Sa.
3. Parisandāni, lau. Sa. Sa.
4. Nāssa, bahusu.

[BJT Page 132] [\x 132/]

Evameva kho mahārāja bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

68. Puna ca paraṃ mahārāja bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena [PTS
Page 076] [\q 76/] pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena
cetasā pariyodātena apphuṭaṃ hoti.

Seyyathāpi mahārāja puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci
sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu
imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci
sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

69. Puna ca paraṃ mahārāja so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddha'nti.

70. Seyyathāpi mahārāja maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho
vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ
vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya
"ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno
anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ
vā paṇḍusuttaṃ vā"ti.

[BJT Page 134] [\x 134/]

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. [PTS Page 077] [\q 77/]
idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.


71. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati
abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathāpi mahārāja puriso muñjamhā isikaṃ2 pavāheyya3. Tassa evamassa: ayaṃ muñjo
ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti4.

Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa: "ayaṃ asi ayaṃ
kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.

Seyyathāpi vā pana mahārāja puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: "ayaṃ ahi
ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti5.

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi kho mahārāja
sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca
paṇītatarañca.

1. Abhinimmināya. Bausasa.
2. Īsikaṃ. Bausasa.
3. Pabbābheyya. Bausasa.
4. Pabbāḷahā. Bausasa.
5. Uddharito. Syā.

[BJT Page 136] [\x 136/]

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. [PTS Page
078] [\q 78/] so anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti
bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi
udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati
seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya
abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva
kareyya abhinipphādeyya -

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti.
Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi
udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati
seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve [PTS
Page 079] [\q 79/] pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ
vatteti.

[BJT Page 138] [\x 138/]

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca.

75. Seyyathāpi mahārāja puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi
mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu
evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. [PTS Page 080] [\q 80/]
sadosaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti.
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ
vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

77. Seyyathāpi mahārāja itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā
parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno
sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -

[BJT Page 140] [\x 140/]

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ
cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ
cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā
cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. [PTS Page 081] [\q 81/] anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ
vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo
cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe
aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

79. Seyyathāpi mahārāja puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā
aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa
evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ
evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ
nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā [PTS Page 082] [\q 82/] gāmā
sakaññeva gāmaṃ paccāgato'ti.

[BJT Page 142] [\x 142/]

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

80. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena [PTS Page 083] [\q
83/] satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate
duggate yathākammūpage satte pajānāti.

[BJT Page 144] [\x 144/]

81. Seyyathāpi mahārāja majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya
manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa
evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete
majjhe siṃghāṭake nisinnā'ti.

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so
idaṃ dukkhanti yathābhūtaṃ [PTS Page 084] [\q 84/] pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ
Pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ
passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ
vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

[BJT Page 146] [\x 146/]

83. Seyyathāpi mahārāja pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha
cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi
macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho
vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi
tiṭṭhantipīti.

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ
pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pī cittaṃ vimuccati,
avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

[PTS Page 085] [\q 85/] idaṃ kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi
sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja
sandiṭṭhikā sāmaññaphalā aññaṃ sandiṭṭhikaṃ sāmaññaphalaṃ uttaritaraṃ vā paṇītataraṃ
vā natthīti.

84. Evaṃ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca: 'abhikkantaṃ
bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhintīti, evameva bhante bhagavatā anekapariyāyena dhammo
pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Accayo maṃ bhante
accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo'haṃ pītaraṃ dhammikaṃ
dhammarājānaṃ issariyassa kāraṇā jīvitā voropesiṃ. Tassa me bhante bhagavā accayaṃ
accayato paṭiggaṇhātu āyatiṃ saṃvarāyā'ti.

[BJT Page 148] [\x 148/]

85. Taggha tvaṃ mahārāja accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo tvaṃ
pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā coropesi. Yato ca kho tvaṃ mahārāja accayaṃ
accayato disvā yathādhammaṃ paṭikarosi. Tante mayaṃ paṭigaṇhāma. Vuddhi hesā
mahārāja ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ
saṃvaraṃ āpajjatīti.

86. Evaṃ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca: handa ca dāni
mayaṃ bhante gacchāmi bahukiccā mayaṃ bahukaraṇīyā'ti.

"Yassa 'dāni tvaṃ mahārāja kālaṃ maññasī"ti.

Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

87. Atha kho bhagavā acirapakkantassa rañño māgadhassa [PTS Page 086] [\q 86/]
ajātasattussa vedehiputtassa bhikkhū āmantesi: khatāyaṃ bhikkhave rājā, upahatāyaṃ
bhikkhave rājā. Sacāyaṃ bhikkhave rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na
voropessatha imasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissathāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Sāmaññaphalasuttaṃ niṭṭhitaṃ dutiyaṃ.


[BJT Page 150] [\x 150/]

3

[PTS Page 087] [\q 87/]
Ambaṭṭhasuttaṃ

1. Evaṃ me1 sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena icchānaṅgalaṃ2 nāma kosalānaṃ
brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale3 viharati
icchānaṅgalavanasaṇḍe.

2. Tena kho pana samayena brāhmaṇo pokkharasātī4 ukkaṭṭhaṃ ajjhāvasati sattussadaṃ
satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā5 kosalena dinnaṃ rājadāyaṃ
brahmadeyyaṃ. Assosi kho brāhmaṇo pokkharasāti:

"Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno
mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto
icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ
kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī6 satthā
devamanussānaṃ buddho bhagavā. 7 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So
dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ8
kevalaparipuṇṇaṃ parisuddhaṃ [PTS Page 088] [\q 88/] brahmacariyaṃ pakāseti.
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

3. Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo9
antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake
pāvacane yamahaṃ jānāmi taṃ tvaṃ jānāsi, yaṃ tvaṃ jānāsi tamahaṃ jānāmīti.

1. Evamema, [PTS.]
2. Naṅkala, [PTS.] Icchānaṅkalantipi pāṭho, a.
3. Icchānaṅkalo, [PTS.] Sabbattha.
4. Sādi, sabbattha. Pokkharasātī itipi vuccati, a.
5. Pasenadi, [PTS.] Passenadinā, sīmu.
6. Sārathī, sīmu. Syā.
7. Bhagavāti, machasaṃ. Syā.
8. Savyañjanaṃ, [PTS.]
9. Ambaṭṭho māṇavo, [PTS.] Mānavo, [PTS - n.]

[BJT Page 152] [\x 152/]

4. Atha kho brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ āmantesi: "ayaṃ tāta ambaṭṭha
samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto
icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho
pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

Ehi tvaṃ tāta ambaṭṭha yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ
gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā
no tathā, yadi vā so bhavaṃ gotamo tādiso, yadivā na tādiso, tathā mayaṃ taṃ bhavantaṃ
gotamaṃ vedissāmāti.

5. "Yathā kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ
gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo
tādiso yadi vā na tādiso"ti.

6. "Āgatāni kho tāta ambaṭṭha amhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni yehi
samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati rājā
hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. [PTS Page 089] [\q 89/] tassimāni sattaratanāni bhavanti.
Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ
gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti
sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena
asatthena dhammena abhivijiya ajjhāvasati.
Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke
vivattacchado1. Ahaṃ kho pana tāta ambaṭṭha mantānaṃ dātā tvaṃ mantānaṃ
paṭiggahetā"ti.

1. Vivittacchaddo. Bau. Sa. Sa. Vivaṭṭacchado. Syā. Vivaṭṭacchado. Machasaṃ.

[BJT Page 154] [\x 154/]

"Evaṃ bho'ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā
brāhmaṇaṃ pokkharasātiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathamāruyha
sambahulehi māṇavehi1 saddhiṃ yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā
yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṃ pāvisi.

7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho ambaṭṭho
māṇavo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kahannu
kho bho etarahi so bhavaṃ gotamo viharati? Taṃ hi mayaṃ bhavantaṃ gotamaṃ dassanāya
idhūpasaṅkantā"ti.

8. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "ayaṃ kho ambaṭṭho māṇavo abhiññātakolañño
ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī. Agaru kho pana bhagavato
evarūpehi kulaputtehi saddhiṃ kathāsallāpo hotī"ti. Te ambaṭṭhaṃ māṇavaṃ etadavocuṃ:
"eso ambaṭṭha vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaṃ
pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati te bhagavā dvāranti. "

9. Atha kho ambaṭṭho māṇavo yena so vihāro saṃvutadvāro tena appasaddo
upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā
dvāraṃ. Pāvisi ambaṭṭho māṇavo. Māṇavakā'pi pavisitvā bhagavatā saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ambaṭṭho pana
māṇavo caṅkamanto'pi nisinnena bhagavatā [PTS Page 090] [\q 90/] kañci kañci kathaṃ
sārāṇīyaṃ vītisāreti. hito'pi nisinnena bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti.

10. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: evannu kho te2 ambaṭṭha
brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṃ kathāsallāpo hoti yathayidaṃ
caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresī?"Ti.

"Nohidaṃ bho gotama. Gacchanto vā hi bho gotama gacchantena brāhmaṇo brāhmaṇena
saddhiṃ sallapitumarahati. hito vā hi bho gotama ṭhitena brāhmaṇo brāhmaṇena saddhiṃ
sallapitumarahati. Nisinno vā hi bho gotama nisinnena brāhmaṇo buhmaṇena saddhiṃ
sallapitumarahati. Sayāno vā hi bho gotama sayānena brāhmaṇo brāhmaṇena saddhiṃ
sallapitumarahati. Ye ca kho te bho gotama muṇḍakā samaṇakā ibbhā kaṇhā2
bandhupādāpaccā, tehipi me saddhiṃ evaṃ kathāsallāpo hoti yathariva bhotā gotamenā"ti.

1. Mānavakehi, katthavi.
2. Kiṇahā, machasaṃ.

[BJT Page 156] [\x 156/]

11. "Atthikavato kho pana te ambaṭṭha idhāgamanaṃ ahosi. Yāyeva kho panatthāya
āgaccheyyātho tameva atthaṃ sādhukaṃ manasi kareyyātho1. Avusitavā yeva kho pana bho
ayaṃ ambaṭṭho māṇavo, vusitamānī2 kimaññatra avusitattā"ti.

12. Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano
bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva upavadamāno
samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaṃ etadavoca: "caṇḍā bho gotama
sakyajāti, pharusā bho gotama sakyajāti, lahusā [PTS Page 091] [\q 91/] bho gotama
sakyajāti, rabhasā bho gotama sakyājāti. Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti
na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe
apacāyanti. Tayidaṃ bho gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā
santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garu karonti na brāhmaṇe
mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.

Itiha ambaṭṭho māṇavo idaṃ paṭhamaṃ sakkesu ibbhavādaṃ nipātesi.

13. "Kimpana te ambaṭṭha sakyā aparaddhunti?"

"Eka midāhaṃ bho gotama samayaṃ ācariyassa brāhmaṇassa pokkharasātissa kenavideva
karaṇīyena kapilavatthuṃ agamāsiṃ. Yena sakyānaṃ santhāgāraṃ tenupasaṅkamiṃ. Tena kho
pana samayena sambahulā sakyā ceva sakyakumārā ca santhāgāre uccesu āsanesu nisinnā
honti aññamaññaṃ aṅgulipatodakehi sañjagghantā saṃkīḷantā aññadatthu mamaññeva
maññe anujagghantā. Na maṃ koci āsanena'pi nimantesi. Tayidaṃ bho gotama nacchannaṃ,
tayidaṃ nappaṭirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na
brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe
apacāyantī"ti.

1. Kareyyātha, sīmu. [II]
2. Vāsitavāmānī, sīmu. [II.]

[BJT Page 158] [\x 158/]

Itiha ambaṭṭho māṇavo idaṃ dutiyaṃ sakkesu ibbhavādaṃ nipātesi.

14. "Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaṃ kho panetaṃ
ambaṭṭha sakyānaṃ yadidaṃ kapilavatthu. Na arahatāyasmā ambaṭṭho imāya appamattāya
abhisajjituntī. "

15. "Cattāro'me bho gotama vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ hi bho gotama
catunnaṃ vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇasseva
paricārikā sampajjanti. Tayidaṃ bho [PTS Page 092] [\q 92/] gotama nacchannaṃ
tayidaṃ nappaṭirūpaṃ yadi me sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na
brāhmaṇe karukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe
apacāyantī"ti.

Itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakkesu ibbhavādaṃ nipātesi.

16. Atha kho bhagavato etadahosi: atibāḷhaṃ kho ayaṃ ambaṭṭho māṇavo sakkesu
ibbhavādena nimmāneti1. Yannūnāhaṃ gottaṃ puccheyyenti.

Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: 'kathaṃ gottosi ambaṭṭhā?Ti'
"kaṇhāyano'hamasmi bho gotamā"ti.

17. "Porāṇaṃ kho pana te ambaṭṭha mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā
bhavanti, dāsiputto tvamasi sakyānaṃ. Sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ
pitāmahaṃ dahanti.

"Bhūtapubbaṃ ambaṭṭha rājā okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṃ
pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi ukkāmukhaṃ2 karakaṇḍaṃ3
hatthinikaṃ nipuraṃ4. Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre
mahāsākasaṇḍo tattha vāsaṃ kappesuṃ. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ
saṃvāsaṃ kappesuṃ.

1. Nimmādeti, katthaci.
2. Ekāmukhaṃ, katthaci.
3. Karakaṇḍuṃ, katthaci.
4. Sinipuraṃ bau. Sa. Sa. Sinupuraṃ, [PTS.]

[BJT Page 160] [\x 160/]

Atha kho ambaṭṭha rājā okkāko amacce pārisajje āmantesi: "kahannu kho bho etarahi
kumārā sammantīti"?

"Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā
sammanti. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappenti"ti.

Atha kho ambaṭṭha rājā okkāko udānaṃ udānesi: [PTS Page 093] [\q 93/] "sakyā vata
bho kumārā paramasakyā vata bho kumārā"ti. Tadagge kho pana ambaṭṭha sakyā
paññāyanti. So'va1 nesaṃ pubbapuriso.

Rañño ca kho pana ambaṭṭha okkākassa disā nāma dāsī ahosi. Sā kaṇhaṃ2 nāma janesi.
Jāto kaṇho pabyāhāsi: "dhovatha maṃ amma, nahāpetha maṃ amma, imasmā maṃ amma
asucismā parimocetha, atthāya vo bhavissāmī"ti.

Yathā kho pana ambaṭṭha etarahi manussā pisāce disvā 'pisācā'ti sañjānanti. Evameva kho
ambaṭṭha tena samayena manussā pisāce 'kaṇhā'ti sañjānanti. Te evamāhaṃsu: ayaṃ jāto
pabyāhāsi: 'kaṇho jāto pisāco jāto'ti.

Tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti. So ca kaṇhāyanānaṃ pubbapuriso. Iti
kho te ambaṭṭha porāṇaṃ mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti.
Dāsiputto tvamasi sakyānanti.

18. Evaṃ vutte te māṇavakā bhagavantaṃ etadavocuṃ: "mā bhavaṃ gotamo ambaṭṭhaṃ
māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānesi. Sujāto ca bho gotama ambaṭṭho māṇavo
kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca
ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo. Pahoti ca ambaṭṭho māṇavo bhotā
gotamena saddhiṃ asmiṃ vacane paṭimantetu"nti.

1. Soca. Sīmu. 1.
2. Kaṇaṃ. Sīmu. [II.]

[BJT Page 162] [\x 162/]

19. Atha kho bhagavā te māṇavake etadavoca: "sace kho tumhākaṃ māṇavakā evaṃ hoti
'dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto [PTS Page 094]
[\q 94/] ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño
ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ
vacane paṭimantetunti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddiṃ mantayavho1
asmiṃ vacane. Sace pana tumhākaṃ māṇavakā evaṃ hoti: sujāto ca ambaṭṭho māṇavo,
kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va
ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena
gotamena saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatha tumhe, ambaṭṭho māṇavo mayā
saddhiṃ paṭimantetu"ti.

20. "Sujāto ca bho gotama ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto
ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho
māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ.
Tuṇhī mayaṃ bhavissāma. Ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane
paṭimantetū"ti.

21. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: ayaṃ kho pana te ambaṭṭha
sahadhammiko pañho āgacchati. Akāmāpi vyākātabbo. Sace tvaṃ na vyākarissasi aññena vā
aññaṃ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā, ettheva te sattadhā muddhā
phalissati. Taṃ kiṃ maññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ
mahallakānaṃ ācariyapācariyānaṃ kutopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ
pubbapuriso?Ti.

Evaṃ vutte ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaṃ māṇavaṃ
etadavoca: taṃ kimmaññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ
mahallakānaṃ ācariyapācariyānaṃ kukopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ [PTS
Page 095] [\q 95/] pubbapuriso?Ti dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi.

Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: vyākarohi 'dāni ambaṭṭha, na 'dāni te
tuṇhībhāvassa kālo. Yo kho ambaṭṭha tathāgatena yāvatatiyakaṃ sahadhammikaṃ pañhaṃ
puṭṭho na vyākaroti etthevassa sattadhā muddhā phalissati.

1. Mantaveha. Machasaṃ.

[BJT Page 164] [\x 164/]

22. Tena kho pana samayena vajirapāṇi yakkho mahantaṃ ayokūṭaṃ ādāya ādittaṃ
sampajjalitaṃ sajotibhūtaṃ ambaṭṭhassa māṇavassa uparivehāsaṃ ṭhito hoti: sacāyaṃ
ambaṭṭho māṇavo bhagavatā yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na
vyākarissati etthevassa sattadhā muddhaṃ phālessāmīti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ
bhagavā ceva passati ambaṭṭho ca māṇavo.

23. Atha kho ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva
tāṇagavesī bhagavantaṃyeva leṇagavesī bhagavantaṃyeva saraṇagavesi upanisīditvā
bhagavantaṃ etadavoca: "kiṃ me taṃ bhavaṃ gotamo āha? Puna bhavaṃ gotamo bravītū"ti.

"Taṃ kimmaññasī ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallākānaṃ
ācariyapācariyānaṃ bhāsamānānaṃ, kutoppabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ
pubbapuriso?Ti. "

"Evameva me bho gotama sutaṃ, yatheva bhavaṃ gotamo āha. Tatoppabhūtikā kaṇhāyanā.
So ca kaṇhāyanānaṃ pubbapuriso"ti.

24. Evaṃ vutte te māṇavakā unnādino uccāsaddamahāsaddā ahesuṃ: "dujjāto kira bho
ambaṭṭho māṇavo, akulaputto kira bho ambaṭṭho māṇavo, dāsiputto kira bho ambaṭṭho
māṇavo sakyānaṃ, ayyaputtā kira bho ambaṭṭhassa māṇavassa sakyā bhavanti.
Dhammavādiṃ yeva kira mayaṃ samaṇaṃ gotamaṃ apasādetabbaṃ amaññimhā"ti.

25. Atha kho bhagavato etadahosi: "atibāḷhaṃ kho [PTS Page 096] [\q 96/] ime
māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena nimmānenti. Yannūnāhaṃ parimoceyyanti.
" Atha kho bhagavā te māṇavake etadavoca: "mā kho tumhe māṇavakā ambaṭṭhaṃ
māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇaṃ
janapadaṃ gantvā brahme mante adhīyitvā rājānaṃ okkānaṃ upasaṅkamitvā maṭṭharūpiṃ1
dhītaraṃ yāci. Tassa rājā okkāko 'ko neva re ayaṃ mayhaṃ dāsiputto samāno maṭṭharūpiṃ
dhītaraṃ yācatī'ti kupito anattamano khurappaṃ sannayhi. So taṃ khurappaṃ neva asakkhi
muñcituṃ, no paṭisaṃharituṃ.

1. Maddarūpiṃ, machasaṃ.
[BJT Page 166] [\x 166/]

Atha kho māṇavakā amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etadavocuṃ: "sotthi
bhadante hotu rañño, sotthi bhadante hotu rañño"ti.

"Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṃ muñcissati yāvatā rañño vijitaṃ
ettāvatā paṭhavī udrīyissatī"ti.

"Sotthi bhadante hotu rañño, sotthi janapadassā"ti.

"Sotthi bhavissati rañño, sotthi janapadassa. Api ca rājā yadi uddhaṃ khurappaṃ muñcissati
yāvatā rañño vijitaṃ ettāvatā sattavassāni devo na vassissatī"ti.

"Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatū"ti.

"Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati. Api ca rājā jeṭṭhakumāre
khurappaṃ patiṭṭhāpetu, sotthi kumāro, pallomo bhavissatī"ti.

Atha kho māṇavakā, amaccā okkākassa ārocesuṃ: "devo jeṭṭhakumāre khurappaṃ
patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī"ti. Atha kho rājā okkāko jeṭṭhakumāre
khurappaṃ patiṭṭhāpesi. Sotthi kumāro pallomo bhavi.

Atha kho tassa rājā okkāko bhīto saṃviggo lomahaṭṭhajāto brahmadaṇḍena [PTS Page 097]
[\q 97/] tajjito maṭṭharūpiṃ dhītaraṃ adāsi. Mā kho tumhe māṇavakā ambaṭṭhaṃ
māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi.

26. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ āmantesi: "taṃ kimmaññasi ambaṭṭha? Idha
khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya
putto jāyetha, yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so
labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?'Ti,

"Labhetha bho gotama".

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti.

[BJT Page 168] [\x 168/]

"Bhojeyyuṃ bho gotama. "

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

"Vāceyyuṃ bho gotama. "

"Apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

"Anāvaṭaṃ hi'ssa bho gotama".

"Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?"

"No hidaṃ bho gotama. "

"Taṃ kissa hetu?"

"Mātito hi bho gotama anuppanno"ti.

27. "Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ
kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha, yo so brāhmaṇakumārena khattiyakaññāya
putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?"Ti

"Labhetha bho gotama. "

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti

"Bhojeyyuṃ bho gotama. "

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

"Vāceyyuṃ bho gotama. "

[PTS Page 098] [\q 98/] "apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

"Anāvaṭaṃ hi'ssa bho gotama. "

"Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?"

"No hidaṃ bho gotama. "

"Taṃ kissa hetu?"

"Pitito hi bho gotama anuppanno"ti.

28. "Iti kho ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyā 'va
seṭṭhā, hīnā brāhmaṇā. Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇā brāhmaṇaṃ
kismicideva pakaraṇe khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā
pabbājeyyuṃ, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?"Ti

[BJT Page 170] [\x 170/]

"No hidaṃ bho gotama. "

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti

"No hidaṃ bho gotama. "

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti.

"No hidaṃ bho gotama. "

"Api nu'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā?Ti"

"Āvaṭaṃ hi'ssa bho gotama. "

29. "Taṃ kimmaññasi ambaṭṭha? Idha khattiyā khattiyaṃ kismicideva pakaraṇe
khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ, api nu so
labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?Ti"

"Labhetha bho gotama"

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?Ti"

"Bhojeyyuṃ bho gotama. "

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?"Ti

"Vāceyyuṃ bho gotama. "

"Api nu'ssa ithīsu āvaṭaṃ vā assa anāvaṭaṃ vā?"Ti

"Anāvaṭaṃ hi'ssa bho gotama. "

"Ettāvatā kho ambaṭṭha khattiyo paramanihīnataṃ [PTS Page 099] [\q 99/] patto hoti,
yadeva naṃ khattiyā khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā
pabbājenti. Iti kho ambaṭṭha yadā khattiyo paramanihīnataṃ patto hoti, tadāpi khattiyā'va
seṭṭhā hīnā brāhmaṇā.

30. Brahmunā'pi ambaṭṭha sanaṅkumārena gāthā bhāsitā:

'Khattiyo seṭṭho janetasmiṃ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse'ti

Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no
dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā mayā. Ahampi1 ambaṭṭha evaṃ
vadāmi:

'Khattiyo seṭṭho janetasmiṃ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse'ti.

Bhāṇāvāro paṭhamo.

1. Ahampibhi, machasaṃ.

[BJT Page 172] [\x 172/]

31. "Katamaṃ pana taṃ bho gotama caraṇaṃ, katamā ca pana sā vijjā?"Ti. "Na kho ambaṭṭha
anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā
vuccati: 'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti. Yattha kho ambaṭṭha āvāho vā
hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaṃ vuccati jātivādo vā itipi, gottavādo vā
itipi, mānavādo vā itipi:'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti. Ye hi keci ambaṭṭha
jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā
āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Pahāya kho
ambaṭṭha jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca
āvāhavivāhavinibaddhañca [PTS Page 100] [\q 100/] anuttarāya vijjācaraṇasampadāya
sacchikiriyā hotī"ti.

32. "Katamaṃ pana taṃ bho gotama caraṇaṃ? Katamā ca sā vijjā?"Ti "idha ambaṭṭha
tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ
sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ
abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti.

33. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So
taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato
iti paṭisaṃcikkhati: "sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ
agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ
carituṃ, yannūnāhaṃ kesamassuṃ ohāretthā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya"nti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññena samannāgato santuṭṭho.

[BJT Page 174] [\x 174/]

34. Kathañca ambaṭṭha bhikkhu sīlasampanno hoti?

Idha ambaṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ
bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā
saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ
vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā
pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ idampi'ssa hoti sīlasmiṃ.

35. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti.
Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

[BJT Page 176] [\x 176/]

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti evarūpā
bījagāmabhūtagāmasamārambhā paṭivirato hoti idampi'ssa hoti sīlasmiṃ.

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ
kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ
uyyodhikaṃ balaggaṃ senābyuhaṃ aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti. Seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ - iti vā iti
evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 178] [\x 178/]

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: uccādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ
mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā
maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ kumārakathaṃ
kumārīkathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭinno. Sahitamme1 asahitanne. Pure
vacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te
vādo niggahito'si. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosīti. Iti vā itievarūpāya
viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha,
amutrāgaccha, idaṃ hara, amutra idaṃ āharāti. Iti vā evarūpā dūteyyapahiṇagamanānuyogā
paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Saṃhitamme asaṃhitaṃ te. Kesuci.

[BJT Page 180] [\x 180/]

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: aṅgaṃ nimittaṃ
uppādaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā
vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ
usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati,
bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 182] [\x 182/]

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: candaggāho
bhavissati suriyaggāho bhavissati nakkhattaggāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati candimasuriyānaṃ uppathagamanaṃ bhavissati nakkhattānaṃ
pathagamanaṃ bhavissati nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Disāḍāho bhavissati. Bhūmicālo bhavissati. Evaṃ vipāko devadundubhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati.
Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ
nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko
disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi
bhavissati. Evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkileso
vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: subbuṭṭhikā
bhavissati dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati dubbhikkhaṃ bhavissati. Khemaṃ
bhavissati bhayaṃ bhavissati. Rogo bhavissati ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 184] [\x 184/]

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettapatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

53. Atha kho so ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi ambaṭṭha khattiyo muddhāvasitto nihatapaccāmitto na
kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho ambaṭṭha bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha
bhikkhu sīlasampanno hoti.

54. Kathañca ambaṭṭha bhikkhu indirayesu gutatadvāro hoti? Idha ambaṭṭha bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ, cakkhundriya saṃvaraṃ
āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati sotendriyaṃ, sotendriye
saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati ghāṇindriyaṃ,
ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati
rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na
nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya
paṭipajjati rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na
nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya
paṭipajjati rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha
bhikkhu indriyesu guttadvāro hoti.

[BJT Page 186] [\x 186/]

55. Kathañca ambaṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha ambaṭṭha
bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti,
samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite
pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho ambaṭṭha bhikkhu
satisampajaññena samannāgato hoti.

56. Kathañca ambaṭṭha bhikkhu santuṭṭho hoti?

Idha ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpī ambaṭṭha
pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho ambaṭṭha bhikkhu
santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva
pakkamati samādāyeva pakkamati. Evaṃ kho ambaṭṭha bhikkhu santuṭṭho hoti.

57. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā
samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ
susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

58. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti.
Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi,
byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccaṃ cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya
cittaṃ parisodheti.

[BJT Page 188] [\x 188/]

59. Seyyathāpi ambaṭṭha puriso iṇaṃ ādāya kammante payojeyya tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: 'ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ tassa me te kammantā samijjhiṃsu so'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ.

60. Seyyathāpi ambaṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā. So aparena samayena tambhā ābādhā mucceyya
bhattañcassa chādeyya siyā cassa kāye balamattā. Tassa evamassa: 'ahaṃ bo pubbe ābādhiko
ahosiṃ dukkhito bāḷhagilāno bhattaṃ me nacchādesi na cassa me āsi kāye balamattā. So'mhi
etarahi tamhā ābādhā mutto bhattañca me chādeti atthi ca me kāye balamattā'ti, so
tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

61. Seyyathāpi ambaṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tambhā
bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ vayo. Tassa evamassa:
'ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo'ti. So tatonidānaṃ labhetha pāmojjaṃ
adhigaccheyya somanassaṃ.

62. Seyyathāpi ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So
aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo. So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo'ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

[BJT Page 190] [\x 190/]

63. Seyyathāpi ambaṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa: 'ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya'nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

Evameva kho ambaṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañcanīvaraṇe appahīne attani
samanupassati. Seyyathāpi ambaṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ
yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho ambaṭṭha bhikkhu ime
pañcanīvaraṇe pahīne attani samanupassati.

64. Tassime pañcanīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti
jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ
samādhiyati.

65. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena
pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti.

66. Seyyathāpi ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ
nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena, na ca pagghariṇī,

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti
parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

67. Puna ca paraṃ ambaṭṭha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti
parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

[BJT Page 192] [\x 192/]

68. Seyyathāpi ambaṭṭha udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya
disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya
disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena
kālaṃ sammā dhāraṃ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā
ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya1 parisanneyya2 paripūreyya
paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa,

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti
parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena
apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

69. Puna ca paraṃ ambaṭṭha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato
sampajāno, sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti: upekkhako satimā
sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati,
nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathāpi ambaṭṭha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni
antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena cārinā abhisannāni parisannāni3
paripūrāni paripphuṭāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa,

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti
parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti. Idampi'ssa hoti caraṇasmiṃ.

70. Puna ca paraṃ ambaṭṭha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Seyyathāpi ambaṭṭha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci
sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho ambaṭṭha bhikkhu
imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci
sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti
caraṇasmiṃ.

Idaṃ kho taṃ ambaṭṭha caraṇaṃ.

1. Abhisandeyya, machasaṃ.
2. Parisandeyya, machasaṃ.
3. Abhisandāni parisandāni, machasaṃ. Abhisaniddhāni parisaniddhāni?

[BJT Page 194] [\x 194/]

71. (Puna ca paraṃ ambaṭṭha) so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti.

Seyyathāpi ambaṭṭha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho
vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ
kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo
sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā
paṇḍusuttaṃ vā'ti.

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti. Idampi'ssa hoti vijjāya.

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati
abhininnāmeti. So imambhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

[BJT Page 196] [\x 196/]

Seyyathāpi ambaṭṭha puriso muñjamhā īsikaṃ pabbāheyya. Tassa evamassa: ayaṃ muñjo,
ayaṃ īsikā, añño muñjo, aññā īsikā, muñjamhātveva īsikā pabbāḷhā'ti. Seyyathā vā pana
ambaṭṭha puriso asiṃ kosiyā pabbāheyya, tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi,
aññā kosi, kosiyā tveva asi pabbāḷho'ti. Seyyathā vā pana ambaṭṭha puriso ahiṃ karaṇḍā
uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo,
karaṇḍātveva ahi ubbhato'ti. Evameva kho ambaṭṭha bhikkhu evaṃsamāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā
aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi'ssa
hoti vijjāya.

73. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati, abhininnāmeti. So
anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhāpi hutvā eko
hoti, ācībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse. Pathaviyā pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi
abhijjamāne gacchati seyyathāpi pathaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi
sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati
parimajjati, yāva brahmalokā'pi kāyena vasaṃ vatteti.

Seyyathāpi ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya.
Seyyathā vā pana ambaṭṭha dakkho dantakārovā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya
abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho suvaṇṇakāro vā
suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ
ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evameva kho ambaṭṭha bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vīgatūpakkilese mudubhūte kammaniye
ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.

[BJT Page 198] [\x 198/]

So anekavihitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko
hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi
sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati.
Parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti. Idampi'ssa hoti vijjāya.

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte1 dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre sannike ca.

Seyyathāpi ambaṭṭha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa: bherisaddo itipi
mudiṅgasaddo itipi saṅkhapaṇavadeṇḍisaddo itipi. Evameva kho ambaṭṭha bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye
ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti.

So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca
mānuse ca ye dūre santike ca. Idampi'ssa hoti vijjāya.

75. So evaṃ samāhite citte parisuddhe pariyodāte āneñjappatte cetopariyañāṇāya cittaṃ
abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,
Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,
Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,
Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,
Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,

1. Ānejjappatte (kesuci potthakesu)

[BJT Page 200] [\x 200/]

Seyyathāpi ambaṭṭha itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe
pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā
sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho ambaṭṭha bhikkhu
evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

"Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,
Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,
Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,
Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,
Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,
Idampissa hoti vijjāya.

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite ānañjeppatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi
saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe "amutrāsiṃ evannāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

[BJT Page 202] [\x 202/]

Seyyathāpi ambaṭṭha puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ
gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya, tassa evamassa: ahaṃ
kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ. Tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ
evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ
nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mhi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti,

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati: seyyathīdaṃ ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasapi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo paññāsampī jātiyo jātisatampi jātisahassampi
jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati. Idampi'ssa hoti vijjāya.

77. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā vīsuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti.

[BJT Page 204] [\x 204/]

Seyyathāpi ambaṭṭha majjhe siṃghāṭake pasādo, tattha cakkhumā puriso ṭhito passeyya
manusse gehaṃ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake
nisinne'pi. Tassa evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā
vītisañcaranti. Ete majjhe siṃghāṭake nisinnā'ti.

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubabaṇṇe sugate duggate
yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhīkā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti. Idampi'ssa hoti vijjāya.

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

So idaṃ dukkhanti yathābhūtaṃ pajānāti.
Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminipaṭipadā'ti yathābhūtaṃ pajānāti.
Ime āsavā'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati,
avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.

[BJT Page 206] [\x 206/]

Seyyathāpi ambaṭṭha pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha
cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi
macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho
vippasanno anāvilo. Tatirame sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi
caranti'pi tiṭṭhanti'pīti. Evameva kho ambaṭṭha bhikkhu samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

So 'idaṃ dukkhanti' yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti.

'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminī paṭipadā'ti
yathābhūtaṃ pajānāti.

'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.

'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pi cittaṃ vimuccati,
avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Ayaṃ
kho sā ambaṭṭha vijjā.

79. Ayaṃ vuccati ambaṭṭha bhikkhu vijjāsampanno itipi, caraṇa sampanno itipi,
vijjācaraṇasampanno itipi. Imāya ca ambaṭṭha vijjācaraṇasampadāya caraṇasampadāya ca
aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi.

80. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya [PTS Page 101] [\q 101/]
cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha ambaṭṭha ekacco samaṇo vā
brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno
khārivivadhamādāya araññāyatanaṃ ajjhogāhati pavattaphalabhojano bhavissāmīti. So
aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha
anuttarāya vijjācaraṇasampadāya idaṃ paṭhamaṃ apāyamukhaṃ bhavati.

81. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca
anabhisambhuṇamāno kuddālapiṭakaṃ ādāya araññāyatanamajjhogāhati
kandamūlaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako
sampajjati. Imāya ca kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ
apāyamukhaṃ bhavati.

[BJT Page 208] [\x 208/]

82. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca
anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ
vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchati. So aññadatthu
vijjācaraṇasampannasseva paricāriko sampajjati. Imāya kho ambaṭṭha anuttarāya
vijjācaraṇasampadāya idaṃ tatiyaṃ apāyamukhaṃ bhavati.
83. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanañca anabhisambhuṇamāno
kandamūlaphalabhojananañca anabhisambhuṇamāno aggiparicariyañca
anabhisambhuṇamāno [PTS Page 102] [\q 102/] cātummahāpathe catudvāraṃ agāraṃ
karitvā acchati: yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaṃ
yathāsatti yathābalaṃ paṭipūjessāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako
sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ catutthaṃ
apāyamukhaṃ bhavati.

Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni
bhavanti.

84. Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imāya anuttarāya vijjācaraṇasampadāya
sandissasi sācariyako?"Ti.

"No hidaṃ bho gotama. Ko cāhaṃ bho gotama sācariyako? Kā ca anuttarā
vijjācaraṇasampadā? Ārakā'haṃ bho gotama anuttarāya vijjācaraṇasampadāya sācariyako"ti.

"Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ
anabhisambhuṇamāno khārivivadhamādāya araññavanamajjhogāhasi sācariyako
pavattaphalabhojano bhavissāmiti?"

"No hidaṃ bho gotama. "

"Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ
anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṃ
ādāya araññavanamajjhogāhasi sācariyako kandamūlaphalabhojano bhavissāmīti?"

"No hidaṃ bho gotama. "

"Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ
anabhisambhuṇamāno pavattaphalabhojananañca anabhisambhuṇamāno
kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā
agyāgāraṃ karitvā aggiṃ paricaranto acchasi sācariyako? "Ti

[PTS Page 103] [\q 103/] "no hidaṃ bho gotama. "

[BJT Page 210] [\x 210/]

"Taṃ kimmaññasi ambaṭṭha api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ
anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno
kandamūlaphalabhojanatañca anabhisambhuṇamāno aggiparicariyañca
anabhisambhuṇamāno cātummahāpathe catudvāraṃ agāraṃ karitvā acchasi sācariyako, yo
imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṃ mayaṃ yathāsatti yathābalaṃ
paṭipūjessāmāti?"

"No hidaṃ bho gotama. "

85. Iti kho ambaṭṭha imāya ceva tvaṃ anuttarāya vijjācaraṇasampadāya parihīno sācariyako.
Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti, tato ca tvaṃ
parihīno sācariyako. Bhāsitā kho pana te esā ambaṭṭha ācariyena brāhmaṇena
pokkharasādinā vācā "ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā, kā ca
tevijjānaṃ brāhmaṇānaṃ sākacchā"ti, attanā āpāyiko'pi aparipūrayamāno. Passa ambaṭṭha
yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

86. Brāhmaṇo kho pana ambaṭṭha pokkharasādī rañño pasenadissa kosalassa dattikaṃ
bhuñjati. Tassa rājā pasenadi kosalo sammukhībhāvampi na dadāti. Yadāpi tena manteti
tirodussena manteti. Yassa kho pana ambaṭṭha dhammikaṃ payataṃ bhikkhaṃ
patigaṇheyya, kathaṃ tassa rājā pasenadī kosalo sammukhībhāvampi na dadeyya? Passa
ambaṭṭha yāvaaparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

Taṃ kimmaññasi ambaṭṭha? Rājā pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā
nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva [PTS Page 104] [\q 104/]
mantaṇaṃ manteyya, so tamhā padesā apakkamma ekamantaṃ tiṭṭheyya. Atha
āgaccheyya suddo vā suddadāso vā, so tasmiṃ padese ṭhito tadeva mantaṇaṃ manteyya:
evampi rājā pasenadi kosalo āha evampi rājā pasenadī kosalo āhāti. Api nu so rājabhaṇitaṃ
vā bhaṇati rājamantaṃ vā manteti, ettāvatā so assa rājā vā rājamahāmatto vāti?"

"No hidaṃ bho gotama. "

87. Evameva kho tvaṃ ambaṭṭha, ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ
kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ
pavuttaṃ samūhitaṃ tadanuggāyanti tadanubhāsanti bhāsitamanubhāsanti
vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso
bhāradvājo vāseṭṭho kassapo bhagu, tyāhaṃ mante adhiyāmi sācariyako'ti tāvatā tvaṃ
bhavissasi isi vā isittāya vā paṭinno'ti netaṃ ṭhānaṃ vijjati.

[BJT Page 212] [\x 212/]

88. Taṃ kimmaññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ
ācariyapācariyānaṃ bhāsamānānaṃ: "ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ
kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ
pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti
seyyathīdaṃ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi, aṅgiraso, bhāradvājo,
vāseṭṭho, kassapo, bhagu - evaṃ su te sunhātā suvilittā kappitakesamassū
āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā
samaṅgibhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyako?"Ti.

[PTS Page 105] [\q 105/] "no hidaṃ bho gotama. "

89. "Evaṃ su te sālīnaṃ odanaṃ sucimaṃsūpasecanaṃ vicitakālakaṃ anekasūpaṃ
anekabyañjanaṃ paribhuñjanti, seyyathāpi tvaṃ etarahi sācariyako?"Ti.

"No hidaṃ bho gotama. "

"Evaṃ su te veṭhanakapassāhi nārīhi paricārenti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

"No hidaṃ bho gotama. "

"Evaṃ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane vitudentā
vipariyāyanti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

" No hidaṃ bho gotama. "

"Evaṃ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi
purisehi rakkhāpeti seyyathāpi tvaṃ etarahi sācariyako?"Ti.

" No hidaṃ bho gotama. "

Iti kho ambaṭṭha neva tvaṃ isi, na isittāya paṭipanno sācariyako. Yassa kho pana ambaṭṭha
mayi kaṅkhā vā vimati vā, so maṃ pañhena, ahaṃ veyyakaraṇena sodhissāmī"ti.

90. Atha kho bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Ambaṭṭho'pi māṇavo
vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Atha kho ambaṭṭho māṇavo bhagavantaṃ
caṅkamantaṃ anucaṅkamamāno kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasa
kho ambaṭṭho māṇavo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena
ṭhapetvā [PTS Page 106] [\q 106/] dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati
vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.

1. Kośāvahita vasatuguhya. (Mahāyānikādīnaṃ ganthesu)

[BJT Page 214] [\x 214/]

91. Atha kho bhagavato etadahosi: passati kho me ayaṃ ambaṭṭho māṇavo
dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu
kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya
cāti.

Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkāsi yathā addasa ambaṭṭho
māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubho'pi
kaṇṇasotāni anumasi parimasi. Ubho'pi nāsikāsotāni anumasi parimasi. Kevalampi
naḷāṭamaṇḍalaṃ jivhāya chādesi.

Atha kho ambaṭṭhassa māṇavassa etadahosi: samannāgato kho samaṇo gotavo
dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti bhagavantaṃ etadavoca:
"handa ca'dāni mayaṃ bho gotama gacchāma. Bahukiccā mayaṃ bahukaraṇīyā"ti.

"Yassa'dāni tvaṃ ambaṭṭha kālaṃ maññasīti".
Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.

92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya nikkhamitvā mahatā
brāhmaṇagaṇena saddhiṃ sake ārāme nisinno hoti ambaṭṭhaṃ yeva māṇavaṃ patimānento.
Atha kho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena
gantvā yānā paccorohitvā pattiko'va yena brāhmaṇo pokkharasādī tenupasaṅkami,
upasaṅkamitvā brāhmaṇaṃ pokkharasādiṃ abhivādetvā ekamantaṃ nisīdi.

93. Ekamantaṃ nisinnaṃ kho ambaṭṭhaṃ māṇavaṃ brāhmaṇo pokkharasādī etadavoca:
kacci tāta ambaṭṭha addasa taṃ bhavantaṃ gotamanti?.

"Addasāma kho bho taṃ bhavantaṃ gotamanti. "

"Kacci tāta ambaṭṭha taṃ bhavantaṃ gotamaṃ tathā [PTS Page 107] [\q 107/] santo yeva
saddo abbhuggato no aññathā? Kacci pana bho so bhavaṃ gotamo tādiso no aññādiso?"Ti.

"Tathā santo yeva bho taṃ bhavantaṃ gotamaṃ saddo abbhuggato no aññathā. Tādiso'va bho
so bhavaṃ gotamo no aññādiso. Samannāgato ca bho so bhavaṃ gotamo
dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti.

[BJT Page 216] [\x 216/]

"Ahu pana te tāta ambaṭṭha samaṇena gotamena saddhiṃ kocideva kathāsallāpo?"Ti.
"Ahu kho yeva bho samaṇena gotamena saddhiṃ kocideva kathāsallāpo?"Ti.

"Yathākathaṃ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiṃ kocideva
kathāsallāpo?"Ti.

Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ
brāhmaṇassa pokkharasādissa ārocesi.

94. Evaṃ vutte brāhmaṇo pokkharasādī ambaṭṭhaṃ māṇavaṃ etadavoca: "aho vata re,
amhākaṃ paṇḍitaka! Aho vata re amhākaṃ bahussutaka! Aho vata re, amhākaṃ tevijjaka!
Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjeyya. Yadeva kho tvaṃ ambaṭṭha taṃ bhavantaṃ gotamaṃ evaṃ
āsajja āsajja avacāsi. Atha kho bhavaṃ gotamo amhe'pi evaṃ upaneyya upaneyya avaca.
Abho vata re, amhākaṃ paṇḍitaka! Aho vata re, amhākaṃ bahussutaka! Aho vata re,
amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā"ti kupito anattamano ambaṭṭhaṃ māṇavaṃ
padasā yeva pavattesi. Icchati ca tāvadeva bhagavantaṃ dassanāya upasaṅkamituṃ.

95. [PTS Page 108] [\q 108/] atha kho te brāhmaṇā brāhmaṇaṃ pokkharasādiṃ
etadavocuṃ: ativikālo kho bho ajja samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Svedāni
bhavaṃ pokkharasātī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti.

Atha kho brāhmaṇo sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā yānesu
āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi. Yena icchānaṅgalavanasaṇḍo tena
pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brāhmaṇo pokkharasādī
bhagavantaṃ etadavoca: "āgamānukhavidha bho gotama amhākaṃ antevāsī ambaṭṭho
māṇavo?"Ti.

[BJT Page 218] [\x 218/]

"Āgamā kho te antevāsī ambaṭṭho māṇavo"ti.

"Ahu pana te bho gotama ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?"Ti.

"Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo"ti.

"Yathākathaṃ pana te bho gotama ahu ambaṭṭhena māṇavena saddhiṃ kocideva
kathāsallāpo?"Ti.

Atha kho bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiṃ kathāsallāpo, taṃ sabbaṃ
brāhmaṇassa pokkharasādissa ārocesi.

"Evaṃ vutte brāhmaṇo pokkharasādi bhagavantaṃ etadavoca: bālo bho gotama ambaṭṭho
māṇavo. Khamatu bhavaṃ gotamo ambaṭṭhassa māṇavassā"ti.

"Sukhī hotu brāhmaṇa ambaṭṭho māṇavo"ti.

96. [PTS Page 109] [\q 109/] atha kho brāhmaṇo pokkharasādi bhagavato kāye
dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasā kho brāhmaṇo pokkharasādī
bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu
mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca
vatthaguyhe pahūtajivhatāya ca.
97. Atha kho bhagavato etadahosi: passati kho me ayaṃ brāhmaṇo pokkharasādī
dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu
kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya
cāti.

Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsī yathā addasa brāhmaṇo
pokkharasādī bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā
ubho'pi kaṇṇasotāni anumasi, paṭimasi, ubho'pi nāsikāsotāni anumasi, paṭimasi. Kevalampi
naḷāṭamaṇḍalaṃ jivhāya chādesi.

98. Atha kho brāhmaṇassa pokkharasādissa etadahosi: "samannāgato kho samaṇo gotamo
dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti bhagavantaṃ etadavoca:
adhivāsetu me bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi
bhagavā tuṇhībhāvena.

99. Atha kho brāhmaṇo pokkharasādī bhagavato, adhivāsanaṃ viditvā bhagavato kālaṃ
ārocesi: kālo bho gotama, niṭṭhitaṃ bhattanti. '

[BJT Page 220] [\x 220/]

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena yena buhmaṇassa pokkharasādissa parivesanā tenupasaṅkhami.
Upasaṅkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo pokkharasātī bhagavantaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Māṇavakā'pi
bhikkhusaṅghaṃ. Atha kho brāhmaṇo pokkharasātī bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

100. Ekamantaṃ nisinnassa kho brāhmaṇassa pokkharasādissa [PTS Page 110] [\q 110/]
bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā bhagavā
aññāsi brāhmaṇaṃ pokkharasātiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ
pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ
samudayaṃ nirodhaṃ maggaṃ.

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya,
evameva brāhmaṇassa pokkharasādissa tasmiṃ yeva āsane virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

101. Atha kho brāhmaṇo pokkharasādī diṭṭhadhammo pattadhammo viditadhammo
pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo
satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bho gotama abhikkantaṃ bho gotama.
Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā
maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti,
evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bho gotama saputto
sabhariyo sapariso sāmacco bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gataṃ. Yathā ca bhavaṃ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evameva
bhavaṃ gotamo pokkharasādikulaṃ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā
bhavantaṃ gotamaṃ abhivādessanti vā paccuṭṭhissanti vā āsanaṃ vā udakaṃ vā dassanti
cittaṃ vā pasādessanti, tesaṃ taṃ bhavissanti dīgharattaṃ hitāya sukhāyā"ti. "Kalyāṇaṃ
vuccati brāhmaṇā"ti.

Ambaṭṭhasuttaṃ tatiyaṃ.

Piṭava:222

4

[PTS Page 111] [\q 111/] soṇadaṇḍasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā aṅgesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena campā tadavasari. Tatra sudaṃ
bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre.

Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaṃ ajjhāvasati sattussadaṃ
satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ
rājadāyaṃ brahmadeyyaṃ.

2. Assosuṃ kho campeyyakā brāhmaṇagahapatikā "samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ
pañcamattehi bhikkhusatehi campaṃ anuppatto, campāyaṃ viharati gaggarāya pokkharaṇiyā
tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so
bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho
pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

3. [PTS Page 112] [\q 112/] atha kho campeyyakā brāhmaṇagahapatikā campāya
nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti.

4. Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti.
Addasā kho soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike campāya
nikkhamitvā saṅghasaṅghī gaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante. Disvā
khattaṃ āmantesi: "kinnu kho bho khatte campeyyakā brāhmaṇagahapatikā campāya
nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī?"Ti

[BJT Page 224] [\x 224/]

"Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṃ caramāno
mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto campāya
viharati gaggarāya pokkharaṇiyā tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo
kittisaddo abbhuggato: 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantī"ti.

5. Tena hi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama.
Upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṃ vadehi: "soṇadaṇḍo bho brāhmaṇo
evamāha: 'āgamentu kira bhavanto soṇadaṇḍo'pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya
upasaṅkamissatī"ti.

'Evaṃ bho'ti kho so khattā soṇadaṇḍassa brāhmaṇassa paṭissutvā yena campeyyakā
brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā campeyyake brāhmaṇa gahapatike
etadavoca: [PTS Page 113] [\q 113/] "soṇadaṇḍo bho brāhmaṇo evamāha: "āgamentū
kira bhavanto. Soṇadaṇḍo'pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti.
6. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni
campāyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te brāhmaṇā: 'soṇadaṇḍo kira
brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena
soṇadaṇḍo brāhmaṇo tenupasaṅkamiṃsu. Upasaṅkamitvā soṇadaṇḍaṃ brāhmaṇaṃ
etadavocuṃ: 'saccaṃ kira bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya
upasaṅkamissatī'?"Ti

"Evaṃ kho me bho hoti ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī"ti.

7. "Mā bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ
soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ soṇadaṇḍo
samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, bhoto soṇadaṇḍassa yaso hāyissati
samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto soṇadaṇḍassa yaso hāyissati
samaṇassa gotamassa yaso abhivaḍḍhissati, iminā paṅgena na arahati bhavaṃ soṇadaṇḍo
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ
soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

[BJT Page 226] [\x 226/]

Bhavaṃ hi soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.

Yampi bhavaṃ soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva
sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Iminā paṅgena na arahati bhavaṃ
soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati
bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo aḍḍho mahaddhano mahābhogo.

Yampi bhavaṃ soṇadaṇḍo aḍḍho mahaddhano mahābhogo. Iminā paṅgena na arahati
bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo
arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo [PTS Page 114] [\q 114/] ajjhāyako mantadharo tiṇṇaṃ vedānaṃ
pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako,
veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo.

Yampi bhavaṃ soṇadaṇḍo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo,
lokāyatamahāpurisalakkhaṇesu anavayo. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ
soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso dassanāya.

Yampi bhavaṃ soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso dassanāya. Iminā paṅgena na
arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva
gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato.

Yampi bhavaṃ soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato. Iminā paṅgena
na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva
gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

Yampi bhavaṃ soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ
soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo bahunnaṃ ācariyapācariyo, tīṇi māṇavakasatāni mante vāceti. Bahū
kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike
mantatthikā mante adhīyitukāmā.

Yampi bhavaṃ soṇadaṇḍo bahunnaṃ ācariyapācariyo, tīṇi māṇavasatāni mante vāceti.
Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike
mantatthikā mante adhīyitukāmā. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ
gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ
dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo
gotamo taruṇo ceva taruṇapabbajito ca.

Yampi bhavaṃ soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo
gotamo taruṇo ceva taruṇapabbajito ca. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ
soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito
pūjito apacito.

Yampi bhavaṃ soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato
mānito pūjito apacito. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ
dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ
dassanāya upasaṅkamituṃ.

Bhavaṃ hi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito
apacito.

Yampi bhavaṃ soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito
apacito. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya
upasaṅkamituṃ.

[BJT Page 228] [\x 228/]

Bhavaṃ hi soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ
rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

Yampi bhavaṃ soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ
rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ,
iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamitunti.
8. Evaṃ vutte soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: [PTS Page 115] [\q 115/]
tena hi bho mamapi suṇātha, yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ natveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva
sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.

Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva
sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so
bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya usaṅkamituṃ.

Samaṇo khalu bho gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito.

Yampi bho samaṇo gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito, imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca
vehāsaṭṭhañca.

Yampi bho samaṇo gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca
vehāsaṭṭhañca, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena
samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito.

Yampi bho samaṇo gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena
samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito, imināpaṅgena na arahati
so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito.

Yampi bho samaṇo gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.

Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo sīlavā ariyasīli kusalasīlī kusalasīlena samannāgato.

Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīli kusalasīlena samannāgato,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[BJT Page 230] [\x 230/]
Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo.

Yampi bho samaṇo gotamo bahunnaṃ ācariyapācariyo, imināpaṅgena na arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo.

Yampi bho samaṇo gotamo khīṇakāmarāgo vigatacāpallo, imināpaṅgena na arahati so
bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.

Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo uccā kulā pabbajito asambhinnakhattiyakulā.

Yampi bho samaṇo gotamo uccā kulā pabbajito asambhinnakhattiyakulā, imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā.

Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā, imināpaṅgena
na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[PTS Page 116] [\q 116/] samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā
sampucchituṃ āgacchanti.

Yampi bho samaṇaṃ gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni.

Yampi bho samaṇaṃ gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā'ti.

Yampi bho samaṇaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā'ti, imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato.

Yampi bho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato, imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho
pubbabhāsī.

Yampi bho samaṇo gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho
pubbabhāsī, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇe khalu bho gotame bahū devā manussā ca abhippasannā.

Yampi bho samaṇe gotame bahū devā manussā ca abhippasannā, imināpaṅgena na arahati
so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[BJT Page 232] [\x 232/]

Samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā
nigame vā amanussā manusse viheṭhenti.

Yampi bho samaṇo gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā
nigame vā amanussā manusse viheṭhenti, imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati.

Yampi bho samaṇo gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati
na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya
vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. . .

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso
sāmacco pāṇehi saraṇaṃ gato.

Yampi bho samaṇaṃ gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso
sāmacco pāṇehi saraṇaṃ gato, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco
pāṇehi saraṇaṃ gato.

Yampi bho samaṇaṃ gotamaṃ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco
pāṇehi saraṇaṃ gato, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco
pāṇehi saraṇaṃ gato.

Yampi bho samaṇaṃ gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco
pāṇehi saraṇaṃ gato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato
mānito pūjito apacito.

Yampi bho samaṇo gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato
mānino pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito
apacito.

Yampi bho samaṇo gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito
apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ.
Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito
apacito.

Yampi bho samaṇo gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito
apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ.
Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

[PTS Page 117] [\q 117/] samaṇo khalu bho gotamo campaṃ anuppatto campāyaṃ
viharati gaggarāya pokkharaṇiyā tīre. Ye kho pana bho keci samaṇā vā brāhmaṇā vā
amhākaṃ gāmakkhettaṃ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā
garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo campaṃ
anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atithamhākaṃ samaṇo gotamo.
Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
pana mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Ettake kho ahaṃ bho tassa bhoto gotamassa guṇe pariyāpuṇāmi. No ca kho so bhavaṃ
gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo"ti.

[BJT Page 234] [\x 234/]

9. Evaṃ vutte te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ: 'yathā kho bhavaṃ
soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito ce'pi so bhavaṃ gotamo yojanasate
viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosena1. Tena hi
bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmā"ti.

Atha kho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena gaggarā
pokkharaṇī tenupasaṅkami.

10. Atha kho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṃ cetaso parivitakko
udapādi: "ahañceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ, tatra ce maṃ samaṇo
gotamo evaṃ vadeyya: 'na kho esa brāhmaṇa pañho evaṃ pucchītabbo, evaṃ nāmesa
buhmaṇa pañho pucchitabbo'ti. Tena maṃ ayaṃ parisā paribhaveyya: 'bālo soṇadaṇḍo
brāhmaṇo abyatto, [PTS Page 118] [\q 118/] nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ
pucchitunti'. Yaṃ kho panāyaṃ parisā paribhaveyya, yaso'pi tassa hāyetha, yassa kho pana
yaso hāyetha bhogā'pi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mañceva kho
pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na
ārādheyyaṃ, tatra ce maṃ samaṇo gotamo evaṃ vadeyya: 'na kho esa brāhmaṇa pañho evaṃ
vyākātabbo. Evaṃ nāmesa brāhmaṇa pañho vyākātabbo'ti, tena maṃ ayaṃ parisā
paribhaveyya: 'bālo soṇaṇḍo brāhmaṇo, abyatto nāsakkhi samaṇassa gotamassa pañhassa
veyyākaraṇena cittaṃ ārādhetunti. Yaṃ kho panāyaṃ parisā paribhaveyya, yaso'pi tassa
hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho
panamhākaṃ bhogā. Ahaṃ ceva kho pana evaṃ samīpagato samāno adisvā'va samaṇaṃ
gotamaṃ nivatteyyaṃ, tena maṃ ayaṃ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo
abyatto mānatthaddho bhīto ca. No visahi samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Kathaṃ hi nāma samīpagato samāno adisvā samaṇaṃ gotamaṃ nivattissatī?'Ti. Yaṃ kho
panāyaṃ parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogā'pi
tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā"ti.

11. Atha kho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā
ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce
tuṇhībhūtā ekamantaṃ nisīdiṃsu.

1. Puṭaṃsenāti'pi pāṭho kesuci potthakesu.

[BJT Page 236] [\x 236/]

12. [PTS Page 119] [\q 119/] tatrapi sudaṃ soṇadaṇḍo brāhmaṇo etadeva
bahulamanuvitakkento nisinno hoti. "Ahaṃ ceva kho pana samaṇaṃ gotamaṃ pañhaṃ
puccheyyaṃ tatra ce maṃ samaṇo gotamo evaṃ vadeyya 'na kho esa brāhmaṇa pañho
pucchītabbo'ti, tena maṃ ayaṃ parisā paribhaveyya 'bālo soṇadaṇḍo brāhmaṇo abyatto,
nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucachitunti' yaṃ kho panāyaṃ parisā
paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ.
Yasoladdhā kho panamhākaṃ bhogā. Mañceva kho pana samaṇo gotamo pañhaṃ
puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ, tatra ce maṃ
samaṇo gotamo evaṃ vadeyya 'na kho esa brāhmaṇa, pañho evaṃ vyākātabbo, evaṃ nāmesa
brāhmaṇa pañho vyākātabbo'ti, tena maṃ ayaṃ parisā paribhaveyya: 'bālo soṇadaṇḍo
brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ
ārādhetunti. ' Yaṃ kho panāyaṃ parisā paribhaveyya yaso'pi tassa hāyetha yassa kho pana
yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panambhākaṃ bhogā. Aho vata maṃ
samaṇo gotamo sake ācariyake tevijjake pañhaṃ puccheyya. Addhāvatassāhaṃ cittaṃ
ārādheyyaṃ pañhassa veyyākaraṇenā"ti.

13. Atha kho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya
etadahosi: "vihaññati kho ayaṃ soṇadaṇḍo brāhmaṇo sakena cittena. Yannūnāhaṃ
soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake tevijjake pañhaṃ puccheyyanti. "

Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ etadavoca: "katīhi pana brāhmaṇa aṅgehi
samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇo'smīti ca vadamāno sammā
vadeyya na ca pana musāvādaṃ āpajjeyyā?"Ti

14. Atha kho soṇadaṇḍassa brāhmaṇassa etadahosi: [PTS Page 120] [\q 120/] yaṃ vata
no ahosi icchitaṃ, yaṃ ākaṅkhitaṃ, yaṃ adhippetaṃ, yaṃ abhipatthitaṃ 'aho vata maṃ samaṇo
gotamo sake ācariyake tevijjake pañhaṃ puccheyya, addhā vatassāhaṃ cittaṃ ārādheyyaṃ
pañhassa veyyāṇenā'ti, tatra maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ pucchati.
Addhā vatassāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenā'ti.

15. Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ
bhagavantaṃ etadavoca: "pañcahi bho gotama aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ
paññāpenti 'brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ
āpajjeyya. Katamehi pañcahi? Idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito
ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.
Ajjhāyako hoti mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo:

[BJT Page 238] [\x 238/]

Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato,
brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Sīlavā hoti vuddhasīlī
vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā dutiyo vā sujaṃ
paggaṇhantānaṃ. Imehi kho bho gotama pañcahi aṅgehi samannāgataṃ brāhmaṇā
brāhmaṇaṃ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana
musāvādaṃ āpajjeyyāti.

16. "Imesaṃ pana brāhmaṇa pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapetvā catūhi aṅgehi
samannāgataṃ brāhmaṇaṃ paññāpetuṃ brāhmaṇo'smīti ca vadamāno sammā vadeyya na
ca pana musāvādaṃ āpajjeyyā?"Ti.

17. "Sakkā bho gotama. Imesaṃ hi bho gotama pañcannaṃ aṅgānaṃ vaṇṇaṃ ṭhapayāma. Kiṃ
hi vaṇṇo karissati? Yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā [PTS Page 121] [\q 121/] pitāmahayugā, akkhitto
anupakkuṭṭho jātivādena. Ajjhāyako ca hoti mantadharo, tiṇṇaṃ vedānaṃ pāragū
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo,
lokāyatamahāpurisalakkhaṇesu anavayo. Sīlavā ca hoti vuddhasīlī vuddhasīlena
samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.
Imehi kho bho gotama catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti
brāhmaṇo'smīti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā"ti.

18. "Imesaṃ pana brāhmaṇa catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā tīhi aṅgehi
samannāgataṃ brāhmaṇaṃ paññāpetuṃ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca
pana musāvādaṃ āpajjeyyā?"Ti.

19. "Sakkā bho gotama. Imesaṃ hi bho gotama catunnaṃ aṅgānaṃ mante ṭhapayāma. Kiṃ hi
mantā karissanti? Yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, sīlavā
ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā
dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama catūhaṅgehi samannāgataṃ
brāhmaṇā brāhmaṇaṃ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca
pana musāvādaṃ āpajjeyyā"ti.

[BJT Page 240] [\x 240/]

20. "Imesaṃ pana brāhmaṇa tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapetvā dvīhaṅgehi
samannāgataṃ brāhmaṇaṃ paññāpetuṃ, brāhmaṇosmīti ca vadamāno sammā vadeyya na
ca pana musāvādaṃ āpajjeyyā?"Ti.

21. "Sakkā bho gotama, imesaṃ hi bho gotama tiṇṇaṃ aṅgānaṃ jātiṃ ṭhapayāma. Kiṃ hi jāti
karissati? Yato kho bho gotama brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena
samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.
Imehi kho bho gotama dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti.
Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā"ti.

22. [PTS Page 122] [\q 122/] evaṃ vutte te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ
etadavocuṃ: "mā bhavaṃ soṇadaṇḍo evaṃ avaca. Mā bhavaṃ soṇadaṇḍo evaṃ avaca.
Apavadateva bhavaṃ soṇadaṇḍo vaṇṇaṃ, apavadati mante, apavadati jātiṃ. Ekaṃsena
bhavaṃ soṇadaṇḍo samaṇasseva gotamassa vādaṃ anupakkhandatī"ti.

23. Atha kho bhagavā te brāhmaṇe etadavoca: "sace kho tumhākaṃ brāhmaṇā evaṃ hoti,
'appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo,
duppañño ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane
paṭimantetunti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṃ mantavho. Sace pana
tumhākaṃ brāhmaṇā evaṃ hoti: "bahussuto ca soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo
ca soṇadaṇḍo brāhmaṇo, paṇḍito ca soṇadaṇḍo brāhmaṇo, pahoti ca soṇadaṇḍo
brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti' tiṭṭhatha tumhe,
soṇadaṇḍo brāhmaṇo mayā saddhiṃ paṭimantetū"ti.

24. Evaṃ vutte soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca: "tiṭṭhatu bhavaṃ gotamo.
Tuṇhī bhavaṃ gotamo hotu. Ahameva tesaṃ sahadhammena paṭivacanaṃ karissāmī"ti.

Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: "mā bhavanto evaṃ avacuttha, mā
bhavanto evaṃ avacuttha: 'apavadateva bhavaṃ soṇadaṇḍo vaṇṇaṃ, apavadati mante,
apavadati jātiṃ, ekaṃsena. Bhavaṃ soṇadaṇḍo [PTS Page 123] [\q 123/] samaṇasseva
gotamassa vādaṃ anupakkhandatī'ti nāhaṃ bho apavadāmi vaṇṇaṃ vā mante vā jātiṃ vā"ti.

[BJT Page 242] [\x 242/]

25. Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma
māṇavako tassaṃ parisāyaṃ nisinno hoti. Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe
etadavoca: "passanti no bhonto imaṃ aṅgakaṃ māṇavakaṃ amhākaṃ bhāgineyyanti?"

"Evaṃ bho. "

"Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Nāssa imissaṃ
parisāyaṃ samasamo atthi vaṇṇena, ṭhapetvā samaṇaṃ gotamaṃ.

Aṅgako kho bho māṇavako ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ. Padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo. Ahamassa mante vācetā.

Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva
sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ahamassa mātāpitaro jānāmi.

Aṅgako kho bho māṇavako pāṇampi haneyya adinnampi ādiyeyya paradārampi gaccheyya
musāpi bhaṇeyya majjampi piveyya, etthadāni bho kiṃ vaṇṇo karissati, kiṃ mantā, kiṃ jāti.
?

Yato kho bho brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca
hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho dvīhaṅgehi
samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā
vadeyya, na ca pana musāvādaṃ āpajjeyyā"ti.

26. "Imesaṃ pana brāhmaṇa dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā ekena aṅgena
samannāgataṃ brāhmaṇaṃ paññāpetuṃ, brāhmaṇo'smīti ca vadamāno sammā vadeyya. Na
ca pana musāvādaṃ āpajjeyyā?"Ti.

[PTS Page 124] [\q 124/] "no hidaṃ bho gotama. Sīlaparidhotā hi bho gotama paññā.
Paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā. Yattha paññā tattha sīlaṃ. Sīlavato
paññā, paññavato sīlaṃ. Sīlapaññāṇaṃ ca pana lokasmiṃ aggamakkhāyati. Seyyathāpi bho
gotama hatthena vā hatthaṃ dhoveyya pādena vā pādaṃ dhoveyya, evameva kho bho
gotama sīlaparidhotā paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha
paññā tattha sīlaṃ. Sīlavato paññā, paññāvato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ
aggamakkhāyati.

[BJT Page 244] [\x 244/]

"Evametaṃ brāhmaṇa sīlaparidhotā hi brāhmaṇa paññā, paññāparidhotaṃ sīlaṃ. Yattha
sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ.
Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati.

"Katamaṃ pana taṃ brāhmaṇa sīlaṃ? Katamā sā paññā"ti

"Ettakaparamā'va mayaṃ bho gotama etasmiṃ atthe. Sādhu vata bhavantaṃyeva gotamaṃ
paṭibhātu etassa bhāsitassa attho"ti.

"Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti.

'Evaṃ bho'ti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

25 . "Idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ pakāseti.

Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ
dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti
paṭisaṃcikkhati: 'sambādho gharāvāso rajāpatho. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ
agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ
carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya'nti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato santuṭṭho.

Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ
bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā,
sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ
bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti.
Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
Hatthigavassavaḷavā paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāci yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ niṭṭhitaṃ
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ
bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ
phalubījaṃ aggabījaṃ bijabījameva pañcamaṃ. Iti vā itievarūpā
bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ
sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ
vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti
evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ
visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ
pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhopanakaṃ
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ
kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ
uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ
jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ
ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ
vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ
uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ
cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ
kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ
maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ
mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ
tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ
senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ
mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ) sūrakathaṃ
visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ
samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā
viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi.
Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ
dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ
khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ
hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca
honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā
kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya
tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ
supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ
sappihemaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā
pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya
tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ
usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya
tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati,
raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ
apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo
bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya
tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati.
Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ
bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho
bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati.
Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati.
Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko
devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ
saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya
tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathadaṃ: subbuṭṭhikā bhavissati.
Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ
bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya
tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ
saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ
viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ
hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya
tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ
Kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ
dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Sa kho so brāhmaṇa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ
sīlasaṃvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto nihatapaccāmitto na kutoci
bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho mahārāja bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa
bhikkhu sīlasampanno hoti.

Kathañca brāhmaṇa bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā
rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye
saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ
ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu indriyesu guttadvāro
hoti.

Kathañca brāhmaṇa bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa bhikkhu
abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1
pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte
khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho brāhmaṇa bhikkhu
satisampajaññena samannāgato hoti.

Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti
kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti
sapattabhāro'va ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihāriyena
cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho brāhmaṇa bhikkhu santuṭṭho hoti.

So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā
samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ
susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.

So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti.
Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

Seyyathāpi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -

Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa:
"ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

Seyyathāpi brāhmaṇa puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so
aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

Evameva kho brāhmaṇa bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ
yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho brāhmaṇa bhikkhu ime pañca
nīvaraṇe pahīṇe attani samanupassati.

Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti
jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena
abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena apphuṭaṃ hoti.

Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ
nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti
parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Seyyathāpi brāhmaṇa udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya
udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya
udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ
sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā
tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,
nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena
apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati
nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathāpi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni
antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni
paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti.

Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci
sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu
imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci
sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Puna ca paraṃ brāhmaṇa so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddha'nti.

Seyyathāpi brāhmaṇa maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho
vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ
vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya
"ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno
anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ
vā paṇḍusuttaṃ vā"ti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati
abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathāpi brāhmaṇa puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: ayaṃ muñjo
ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.

Seyyathāpi vā pana brāhmaṇa puriso asiṃ kosiyā pavāheyya. Tassa evamassa: "ayaṃ asi
ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.

Seyyathāpi vā pana brāhmaṇa puriso ahiṃ karaṇḍā uddhareyya. Tassa evamassa: "ayaṃ ahi
ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.
Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko
hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi
sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

Seyyathāpi brāhmaṇa dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana brāhmaṇa dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya
abhinipphādeyya -

Seyyathāpi vā pana brāhmaṇa dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva
kareyya abhinipphādeyya -

Evavema kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti.
Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi
udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati
seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca.

Seyyathāpi brāhmaṇa puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi
mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu
evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti
pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajānāti.

Seyyathāpi brāhmaṇa itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā
parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno
sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -


Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ
cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ
cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā
cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe
aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Seyyathāpi brāhmaṇa puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ
gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ
kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ
evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti.

Seyyathāpi brāhmaṇa majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya
manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa
evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete
majjhe siṃghāṭake nisinnā'ti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so
idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ
pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

Seyyathāpi brāhmaṇa pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha
cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi
macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho
vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi
tiṭṭhantipīti.

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ
pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pī cittaṃ vimuccati,
avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

26. Evaṃ vutte soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca: "abhikkantaṃ bho gotama,
abhikkantaṃ bho [PTS Page 125] [\q 125/] gotama. Seyyathāpi bho gotama nikkujjitaṃ
vā ukkujjeyya paṭicchantaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena
anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT Page 246] [\x 246/]

27. Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho soṇadaṇḍo brāhmaṇo
tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā
bhagavato kālaṃ ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhattanti.

28. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṃ tenupasaṅkami.
Upasaṅkamitvā paññatte āsane nisīdi. Atha kho soṇadaṇḍo brāhmaṇo buddhapamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

29. Atha kho soṇadaṇḍo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ
gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaṃ
etadavoca: "ahañceva kho pana bho gotama parisagato samāno āsanā vuṭṭhahitvā
bhavantaṃ gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā
parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa
hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā.

Ahañceva kho pana bho gotama parisagato samāno añjaliṃ paggaṇheyyaṃ, āsanā me taṃ
bhavaṃ gotamo paccuṭṭhānaṃ dhāretu.

Ahañceva [PTS Page 126] [\q 126/] kho pana bho gotama parisagato samāno veṭhanaṃ
omuñceyyaṃ, sirasā metaṃ bhavaṃ gotamo abhivādanaṃ dhāretu.

Ahañceva kho pana bho gotama yānagato samāno yānā paccorohitvā bhavantaṃ gotamaṃ
abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā parisā paribhaveyya
yaso'pi tassa bhāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā
kho panamhākaṃ bhogā.

Ahañceva kho pana bho gotama yānagato samāno patodalaṭṭhiṃ abbhunnāmeyyaṃ, yānā
me bhavaṃ gotamo paccorohanaṃ dhāretu.

Ahañceva kho pana bho gotama yānagato samāno chattaṃ apanāmeyyaṃ, sirasā me taṃ
bhavaṃ gotamo abhivādanaṃ dhāretū"ti.

Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā
samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.

Soṇadaṇḍasuttaṃ niṭṭhitaṃ catutthaṃ

[BJT Page 248] [\x 248/]

5

[PTS Page 127] [\q 127/]

Kūṭadantasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi, yena khāṇumataṃ nāma
magadhānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā khāṇumate viharati
ambalaṭṭhikāyaṃ.

Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataṃ ajjhāvasati sattussadaṃ
satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ
rājadāyaṃ brahmadeyyaṃ.

Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca
usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca
urabbhasatāni thūnūpanītāni honti yaññatthāya.

Assosuṃ kho khāṇumatakā brāhmaṇagahapatikā: "samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ
pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ.

'Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato': itipi so bhagavā
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. [PTS Page 128] [\q 128/]
so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumataṃ nikkhamitvā saṅghasaṅghī
gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.

[BJT Page 250] [\x 250/]

3. Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti.
Addasā kho kūṭadanto brāhmaṇo khāṇumatake brāhmaṇagahapatike khāṇumatā
nikkhamitvā saṅghasaṅghī gaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṃ
āmantesi: "kinnu kho bho khatte khāṇumatakā brāhmaṇagahapatikā khāṇumatā
nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkhamantī"?Ti.

"Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ
caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ
anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ
kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti.

4. Atha kho kūṭadantassa brāhmaṇassa etadahosi "sutaṃ kho pana me taṃ: samaṇo gotamo
tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti. Na kho panāhaṃ jānāmi tividhaṃ
yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Yannūnāhaṃ [PTS
Page 129] [\q 129/] samaṇaṃ gotamaṃ upasaṅkamitvā tividhaṃ yaññasampadaṃ
soḷasaparikkhāraṃ puccheyyanti".

Atha kho kūṭadanto brāhmaṇo khattaṃ āmantesi "tena hi bho khatte yena khāṇumatakā
brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike
evaṃ vadehi "kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhavanto. Kūṭadanto'pi
brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti.

'Evaṃ bho'ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khāṇumatakā
brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike
etadavoca "kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhonto. Kūṭadanto'pi
brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti.

5. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti 'kūṭadantassa
brāhmaṇassa mahāyaññaṃ anubhavissāmā'ti. Assosuṃ kho te brāhmaṇā 'kūṭadanto kira
brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena
kūṭadanto brāhmaṇo tenupasaṅkamiṃsu. Upasaṅkamitvā kūṭadantaṃ brāhmaṇaṃ
etadavocuṃ 'saccaṃ kira bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya
upasaṅkamissatī?'Ti.

[BJT Page 252] [\x 252/]

"Evaṃ kho me bho hoti: ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī"ti.

6. "Mā bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkami na arahati bhavaṃ
kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ kūṭadanto samaṇaṃ
gotamaṃ dassanāya upasaṅkamissati bhoto kūṭadantassa yaso hāyissati. Samaṇassa
gotamassa yaso abhivaḍḍhissati. Yampi bhoto kūṭadantassa yaso hāyissati samaṇassasa
gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ
gotamaṃ dassanāya upasaṅkamituṃ, samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ
dassanāya upasaṅkamituṃ.

[PTS Page 130] [\q 130/] bhavaṃ hi kūṭadanto ubhato mātito ca pītito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi
bhavaṃ kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ
kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati
bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto aḍḍho mahaddhano mahābhogo. Yampi bhavaṃ kūṭadanto aḍḍho
mahaddhano mahābhogo. Imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ
dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya
upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto ajjhāyako mantadharo tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo. Yampi bhavaṃ kūṭadanto ajjhāyako mantadharo
tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ,
padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Imināpaṅgena na arahati
bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo
arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato, brahmavaṇṇi brahmavaccasī akkhuddāvakāso dassanāya. Yampi bhavaṃ
kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato,
brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na arahati bhavaṃ
kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati
bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato. Yampi bhavaṃ
kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, imināpaṅgena na arahati
bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo
arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpatiyā. Yampi bhavaṃ kūṭadanto kalyāṇavāco
kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa
viññāpaniyā, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya
upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto bahunnaṃ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū
kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike
mantatthikā mante adhiyitukāmā. Yampi bhavaṃ kūṭadanto bahunnaṃ ācariyapācariyo. Tīṇi
māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti
bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā, imināpaṅgena na arahati
bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo
arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

[BJT Page 254] [\x 254/]

Bhavaṃ hi kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo
taruṇo ceva taruṇapabbajito ca. Yampi bhavaṃ kuṭadanto jiṇṇo vuddho mahallako
addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca, imināpaṅgena
na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva
gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito
pūjito apacito. Yampi bhavaṃ kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato
garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ
gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ
dassanāya upasaṅkamituṃ.

Bhavaṃ hi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.
Yampi bhavaṃ kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito
apacito, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya
upasaṅkamituṃ.

[PTS Page 131] [\q 131/] bhavaṃ hi kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ
satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ
rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ
satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ
rājadāyaṃ brahmadeyyaṃ. Imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ
dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya
upasaṅkamitunti.

7. Evaṃ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca: "tena hi bho mamapi suṇātha
yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ, natveva
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ.

"Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva
sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi kho samaṇo gotamo
ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto
anupakkuṭṭho jātivādena. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito. Yampi bho samaṇo
gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito. Imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca
vehāsaṭṭhañca. Yampi bho samaṇo gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito
bhūmigatañca vehāsaṭṭhañca. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena
samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. Yampi bho samaṇo
gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato
paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. Imināpaṅgena na arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.

[BJT Page 256] [\x 256/]

Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Yampi
bho samaṇo gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso [PTS Page 132] [\q 132/]
dassanāya. Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso
dassanāya. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ.
Atha kho
Mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato. Yampi
bho samaṇo gotamo sīlavā ariyasīli kusalasīlena samannāgato. Imināpaṅgena na arahati so
bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Yampi bho samaṇo gotamo kalyāṇavāco
kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa
viññāpaniyā, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.
Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo. Yampi bho samaṇo gotamo
bahunnaṃ ācariyapācariyo. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.
Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā. Yampi bho samaṇo
gotamo uccākulā pabbajito asambhinnakhattiyakulā. Imināpaṅgena na arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Yampi bho
samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Imināpaṅgena na arahati
so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti. Yampi bho
samaṇaṃ gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti. Imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni. Yampi bho
samaṇaṃ gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni. Imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṃ
sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā'ti. Yampi bho samaṇaṃ gotamaṃ evaṃ kalyāṇo
kittisaddo abbhuggato 'itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. Yampi bho
samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. Imināpaṅgena na arahati so
bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho
pubbabhāsī. Yampi bho samaṇo gotamo ehisāgatavādi sakhilo sammodako abbhākuṭiko
uttānamukho pubbabhāsī. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

[BJT Page 258] [\x 258/]

Samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito.
Yampi bho samaṇo gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇe khalu bho gotame bahū devā ca manussā ca abhippasannā. Yampi bho samaṇe
gotame bahū devā ca manussā ca abhippasannā. Imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasatī, na tasmiṃ gāme vā
nigame vā amanussā manusse viheṭhenti. Yampi bho samaṇo gotamo yasmiṃ gāme vā
nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati.
Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati,
na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya
vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Yampi bho samaṇo gotamo
saṅghī gaṇi gaṇācariyo puthutitthakarānaṃ aggamakkhāyati. Yathā kho pana bho ekesaṃ
samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa
gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa
gotamassa yaso samudāgato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo [PTS Page
133] [\q 133/] sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇaṃ khalu bho gotamaṃ rājā
pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇaṃ khalu
bho gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ
gato. Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato
garukato mānito pūjito apacito. Samaṇo khalu bho gotamo rañño pasenadissa kosalassa
sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo brāhmaṇassa
pokkharasātissa sakkato garukato mānito pūjito apacito.

Samaṇo khalu bho gotamo khāṇumataṃ anuppatto, khāṇumate viharati ambalaṭṭhikāyaṃ.
Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti, atithī no te
honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā.
Yampi bho samaṇo gotamo khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ.
Atithamhākaṃ samaṇo gotamo, atithi kho panamhehi sakkātabbo garukātabbo mānetabbo
pūjetabbo apacetabbo.

[BJT Page 260] [\x 260/]

Imināpaṅgena nārahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Ettake kho ahaṃ bho tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi. No ca kho so bhavaṃ
gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo'ti.

8. Evaṃ vutte te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ: "yathā kho bhavaṃ
kūṭadanto samaṇassa gotamassa vaṇṇo bhāsati ito ce'pi so bhavaṃ gotamo yojanasate
viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭaṃsenāpi1. Tena
hi bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissamā"ti.

9. Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena ambalaṭṭhikā
yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. [PTS Page 134]
[\q 134/] sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Khāṇumatikā'pi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā
ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce
tuṇhībhūtā ekamantaṃ nisīdiṃsu.

10. Ekamantaṃ nisinno kho kūṭadanto brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho
gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti. Na kho panāhaṃ jānāmi
tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Sādhu me
bhavaṃ gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ desetū"ti.

"Tena hi brāhmaṇa suṇohi sādhukaṃ manasikarohi bhāsissāmī"ti.

'Evaṃ bho'ti kho kūṭadanto brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

11. "Bhūtapubbaṃ brāhmaṇa rājā mahāvijito nāma ahosi, aḍḍho mahaddhano mahābhogo
pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.
Atha kho brāhmaṇa rañño mahāvijitassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi: "adhigatā kho me vipulā mānusakā bhogā. Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya
ajjhāvasāmi. Yannūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama'ssa dīgharattaṃ hitāya
sukhāyā"ti.

1. Pūṭosenāpi (kesuci potthakesu)

[BJT Page 262] [\x 262/]

Atha kho brāhmaṇa rājā mahāvijite purohitaṃ brāhmaṇaṃ āmantetvā etadavoca: 'idha
mayhaṃ brāhmaṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "adhigatā
kho me vipulā mānusakā [PTS Page 135] [\q 135/] bhogā. Mahantaṃ paṭhavimaṇḍalaṃ
abhivijiya ajjhāvasāmi. Yannūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama'ssa dīgharattaṃ
hitāya sukhāyā'ti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ, yaṃ
mama'ssa dīgharattaṃ hitāya sukhāyā"ti.

12. Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ mahāvijitaṃ etadavoca: 'bhoto kho
rañño janapado sakaṇṭako sauppīḷo. Gāmaghātā'pi dissanti, nigamaghātā'pi dissanti,
panthadūhanā'pi dissanti. Bhavaṃ ce kho pana rājā evaṃ sakaṇṭake janapade sauppīḷe
balimuddhareyya, akiccakārī assa tena bhavaṃ rājā. Siyā kho pana bhoto rañño evamassa:
'ahametaṃ dassukhīlaṃ vadhena vā bandhena vā jātiyā vā garahāya vā pabbājanāya vā
samūhanissāmī'ti. Na kho panetassa dassukhīlassa evaṃ sammā samugghāto hoti. Ye te
hatāvasesakā bhavissanti, te pacchā rañño janapadaṃ viheṭhessanti. Api ca kho idaṃ
saṃvidhānaṃ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṃ
rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaṃ bhavaṃ rājā bījabhattaṃ
anuppadetu. Ye bhoto rañño janapade ussahanti vaṇijjāya, tesaṃ bhavaṃ rājā pābhataṃ
anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaṃ bhavaṃ rājā bhattavetanaṃ
pakappatu. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhessanti. Mahā ca
rañño rāsiko bhavissati, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā
modamānā ure putte naccentā apārutagharā maññe viharissantī"ti.

13. 'Evaṃ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño
janapade ussahiṃsu [PTS Page 136] [\q 136/] kasigorakkhe, tesaṃ rājā mahāvijito
bījabhattaṃ anuppādāsī. 1 Ye rañño janapade ussahiṃsu vaṇijjāya, tesaṃ rājā mahāvijito
pābhataṃ anuppādāsi. Ye rañño janapade ussahiṃsu rājaporise, tesaṃ rājā mahāvijito
bhattavetanaṃ pakappesi. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhesuṃ.
Mahā ca rañño rāsiko ahosi, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā
modamānā ure putte naccentā apārutagharā maññe vihariṃsu.

1. Anuppādesi. (Kesu ci potthakesu)

[BJT Page 264] [\x 264/]

14. Atha kho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā etadavoca:
"samūhato kho me bho so dassukhīlo bhoto saṃvidhānaṃ āgamma. Mahā ca me rāsiko.
Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā
apārutagharā maññe viharanti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ
bhavaṃ, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti.

"Tena hi bhavaṃ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca,
te bhavaṃ rājā āmantayataṃ, 'icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto
yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti. Ye bhoto rañño janapade amaccā pārisajjā
negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ, 'icchāmahaṃ bho mahāyaññaṃ
yajituṃ. Anujānantu me bhonto yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā'ti. Ye bhoto rañño
janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ,
'icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto yaṃ mama'ssa dīgharattaṃ
hitāya sukhāyā'ti.

'Evaṃ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño
janapade khattiyā anuyuttā negamā ceva jānapadā ca, te rājā mahāvijito [PTS Page 137] [\q
137/] āmantesi: "icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto, yaṃ
mama'ssa dīgharattaṃ hitāya sukhāyā"ti.

"Yajataṃ bhavaṃ rājā yaññaṃ. Yaññakālo mahārājā"ti.

Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi:
"icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama'ssa dīgharattaṃ
hitāya sukhāyā"ti. Ye rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te rājā
mahāvijito āmantesi: "icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ
mama'ssa dīgharattaṃ hitāya sukhāyā"ti. Ye rañño janapade gahapatinecayikā negamā ceva
jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu
me bhavanto, yaṃ mama'ssa dīgharattaṃ hitāya sukhāyā"ti.

"Yajataṃ bhavaṃ rājā yaññaṃ. Yaññakālo mahārājā"ti.

Itīme cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.

15. Rājā mahāvijito aṭṭhahi aṅgehi samannāgato.

Ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā,

[BJT Page 266] [\x 266/]

Akkhitto anupakkuṭṭho jātivādena,

Abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī
brahmavaccasī akkhuddāvakāso dassanāya.

Aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo
pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.

Balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya, patapati maññe
paccatthike yasasā.

Saddho dāyako dānapati anāvaṭadvāro,
samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto, puññāni karoti.

Bahussuto tassa tassa sutajātassa. Tassa tasseva kho pana bhāsitassa atthaṃ jānāti: 'ayaṃ
imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho'ti.

Paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ.

Rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato.

Iti imāni'pi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.

16. [PTS Page 138] [\q 138/] purohito'pi brāhmaṇo catūhaṅgehi samannāgato:

Ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto
anupakkuṭṭho jātivādena.

Ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ. Padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo.

Sīlavā vuddhasīlī vuddhasīlena samannāgato.

Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.

Purohito brāhmaṇo imehi catuhaṅgehi samannāgato. Iti imāni'pi cattāri aṅgāni tasseva
yaññassa parikkhārā bhavanti.

[BJT Page 268] [\x 268/]

17. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā
desesi:

"Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhukāmassa kocideva vippaṭisāro 'mahā vata
me bhogakkhandho vigacchissatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo. Siyā kho pana
bhoto rañño mahāyaññaṃ yajamānassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho
vigacchatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo siyā kho pana bhoto rañño
mahāyaññaṃ yiṭṭhassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigato'ti, so
bhoto rañño vippaṭisāro na karaṇīyo"ti.

Imā kho pana brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso
vidhā desesi.

18. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā
dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi: "āgamissanti kho bhoto yaññaṃ
pāṇātipātino'pi pāṇātipātā paṭiviratā'pi. Ye tattha pāṇātipātino tesaññeva tena. Ye tattha
pāṇātipātā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ,
cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ adinnādāyino'pi
adinnādānā paṭiviratā'pi. Ye tattha adinnādāyino tesaññeva tena. Ye tattha adinnādānā
paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ
antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ kāmesu micchācārino'pi kāmesu
micchācārā paṭiviratā'pi. Ye tattha kāmesu micchācārino tesaññeva tena. Ye tattha kāmesu
micchācārā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ,
cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ musāvādino'pi
musāvādā paṭiviratā'pi. Ye tattha musāvādino tesaññeva tena. Ye tattha musāvādā
paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ
antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ pisuṇavācino'pi pisuṇāya vācāya
paṭiviratā'pi. Ye tattha pisuṇavācino tesaññeva tena. Ye tattha pisuṇāya vācāya paṭiviratā
te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ
pasādetu. Āgamissanti kho bhoto yaññaṃ pharusavācino'pi pharusāya vācāya paṭiviratā'pi.
Ye tattha pharusavācino tesaññeva tena. Ye tattha pharusāya vācāya paṭiviratā te ārabbha
yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
Āgamissanti kho bhoto yaññaṃ samphappalāpino'pi samphappalāpā [PTS Page 139] [\q
139/] paṭiviratā'pi. Ye tattha samphappalāpino tesaññeva tena. Ye tattha samphappalāpā
paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ
antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ abhijjhāluno'pi anabhijjhāluno'pi ye tattha
abhijjhāluno tesaññeva tena. Ye tattha anabhijjhāluno te ārabbha yajataṃ bhavaṃ, sajjataṃ
bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto
yaññaṃ byāpannacittā'pi abyāpannacittā'pi ye tattha byāpannacittā tesaññeva tena. Ye tattha
abyāpannacittā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva
bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ micchādiṭṭhikā'pi
sammādiṭṭhikā'pi. Ye tattha micchādiṭṭhikā tesaññeva tena. Ye tattha sammādiṭṭhikā te
yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū"ti.
Imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi
paṭiggāhakesu vippaṭisāraṃ paṭivinodesi.

19. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa
soḷasahākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi: siyā kho pana bhoto
rañño mahāyaññaṃ yajamānassa kocideva vattā: "rājā kho mahāvijito mahāyaññaṃ yajati. No
ca kho tassa āmantitā khattiyā anuyuttā negamāceva jānapadā ca. Atha ca pana bhavaṃ rājā
evarūpaṃ mahāyaññaṃ yajatī"ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho
pana raññā āmantitā khattiyā anuyuttā negamā ceva jānapadā ca.

[BJT Page 270] [\x 270/]

Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva
bhavaṃ antaraṃ pasādetu.

20. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito
mahāyaññaṃ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca, no
ca brāhmaṇasālā negamā ceva jānapadā ca, no ca gahapatinecayikā negamā ceva jānapadā
ca. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā
dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā
ca. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ
cittameva bhavaṃ antaraṃ pasādetu.

21. Siyā kho pana bhoto rañño mayāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito
mahāyaññaṃ yajati. No ca kho ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva
sattamā pitāmahayugā, [PTS Page 140] [\q 140/] akkhitto anupakkuṭṭho jātivādena.
Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā
dhammato natthi. Bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.
Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva
bhavaṃ antaraṃ pasādetu.

22. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito
mahāyaññaṃ yajati. No ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya atha ca pana
bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi.
Bhavaṃ kho pana rājā abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. No ca kho aḍḍho
mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño
paripuṇṇakosakoṭṭhāgāro. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti.
Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā aḍḍho mahaddhano
mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño
paripuṇṇakosakoṭṭhāgāro. No ca kho balavā caturaṅginiyā senāya samannāgato assavāya
ovādapaṭikarāya patapati maññe paccatthike yasasā. Atha ca pana bhavaṃ rājā evarūpaṃ
mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā
balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe
paccatthike yasasā. No ca kho saddho dāyako dānapati anāvaṭadvāro
samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti. Atha ca
pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato
natthi. Bhavaṃ kho pana rājā saddho dāyako dānapati anāvaṭadvāro
samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti. No ca kho
bahussuto tassa tassa sutajātassa. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti.
Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā bahussuto tassa tassa
sutajātassa. No ca kho tassa tasseva kho pana bhāsitassa atthaṃ jānāti:

[BJT Page 272] [\x 272/]

'Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho'ti. Atha ca pana bhavaṃ rājā
evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho
pana rājā tassa tasseva kho pana bhāsitassa atthaṃ jānāti. Ayaṃ imassa bhāsitassa attho ayaṃ
imassa bhāsitassa attho'ti. No ca kho paṇḍito viyatto medhāvī paṭibalo
atītānāgatapaccuppanne atthe cintetuṃ. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ
yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā paṇḍito viyatto
medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Imināpetaṃ bhavaṃ rājā jānātu.
Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.

23. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā: 'rājā kho
mahāvijito mahāyaññaṃ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca
pitito ca. Saṃsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho
jātivādena. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. [PTS Page 141] [\q
141/] evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito
brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ
bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ. Cittameva bhavaṃ antaraṃ pasādetu.

24. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā 'rājā kho mahāvijito
mahāyaññaṃ yajati. No ca khavassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ
vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha ca pana bhavaṃ rājā evarūpaṃ
mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño
purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo. No ca khvassa purohito brāhmaṇo sīlavā
vuddhasīlī vuddhasīlena samannāgato. Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ
yajatīti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito
brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. No ca khvassa purohito
brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Atha ca
pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī'ti. Evampi bhoto rañño vattā dhammato
natthi.

[BJT Page 274] [\x 274/]

Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā
sujampaggaṇhantānaṃ. Iminā petaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ,
modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū'ti.

Imehi kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa
soḷasahi ākārehi cittaṃ sandassesi, samādapesi, samuttejesi, sampahaṃsesi.

25. Tasmiṃ kho brāhmaṇa yaññe neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na
kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu1
yūpatthāya, na dabbā lūyiṃsu barihisatthāya. 2 Ye'pi'ssa ahesuṃ dāsā'ti vā pessā'ti vā
kammakarā'ti vā, te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni
akaṃsu. Atha kho ye icchiṃsu te akaṃsu. Ye na icchiṃsu na te akaṃsu. Yaṃ icchiṃsu taṃ
akaṃsu. Yaṃ na icchiṃsu na taṃ akaṃsu. Sappitelanavanītadadhimadhuphāṇitenaceva so
yañño niṭṭhānamagamāsi.

26. [PTS Page 142] [\q 142/] atha kho brāhmaṇa khattiyā anuyuttā negamā ceva
jānapadā ca amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamācave
jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ
mahāvijitaṃ upasaṅkamitvā evamāhaṃsu: "idaṃ deva pahūtaṃ sāpateyyaṃ devaññeva uddissa
ābhataṃ. Taṃ devo patigaṇhātū"ti.

"Alaṃ bho. Mamapi idaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkataṃ. Tañca vo
hotu ito ca bhiyyo harathā"ti.

27. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ sammantesuṃ: "na kho etaṃ amhākaṃ
patirūpaṃ yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho
mahāvijito mahāyaññaṃ yajati. Handassa mayaṃ anuyāgino homā"ti.

1. Rukkho chindiṃsu, (katthaci. )
2. Parihiṃsatthāya, (katthaci. )

[BJT Page 276] [\x 276/]

Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā ceva jānapadā
ca dānāni paṭṭhapesuṃ. Dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā ceva jānapadā
ca dānāni paṭṭhapesuṃ. Pacchimena yaññāvāṭassa brāhmaṇamahāsālā negamā ceva
jānapadā ca dānāni paṭṭhapesuṃ. Uttarena yaññāvāṭassa gahapatinecayikā negamā ceva
jānapadā ca dānāni paṭṭhapesuṃ. Tesu'pi kho brāhmaṇa yaññesu neva gāvo haññiṃsu, na
ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na
rukkhā chijjiṃsu yūpatthāya, na dabbā lūyiṃsu barihisatthāya. Ye'pi nesaṃ ahesuṃ dāsā'ti vā
pessā'ti vā kammakarā'ti vā te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā
parikammāni akaṃsu. Atha kho ye icchiṃsu te akaṃsu. Ye na icchiṃsu na te akaṃsu. Yaṃ
icchiṃsu, taṃ akaṃsu. Yaṃ na icchiṃsu, na taṃ akaṃsu.
Sappītelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṃsu.

28. [PTS Page 143] [\q 143/] iti cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi
samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato, tisso ca vidhā. Ayaṃ vuccati
brāhmaṇa tividhā yaññasampadā soḷasaparikkhārā'ti.

29. Evaṃ vutte te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṃ: "aho yañño aho
yaññasampadā"ti. Kūṭadanto pana brāhmaṇo tuṇhībhūto'va nisinno hoti. Atha kho te
brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ: kasmā pana bhavaṃ kūṭadanto samaṇassa
gotamassa subhāsitaṃ subhāsitato nābbhanumodatī?Ti.

"Nāhaṃ bho samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi. Muddhāpi
tassa vipateyya yo samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyya. Api ca
me bho evaṃ hoti: na samaṇo gotamo evamāha: 'evaṃ me sutanti vā evaṃ arahati
bhavitunti'vā. Api ca samaṇo gotamo: 'evaṃ tadā āsi itthaṃ tadā āsi'tveva bhāsati. Tassa
mayhaṃ bho evaṃ hoti: "addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito
yaññasāmi, purohito vā brāhmaṇo tassa yaññassa yājetā'ti. Abhijānāti pana bhavaṃ gotamo
evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjitā?"Ti.

[BJT Page 278] [\x 278/]

"Abhijānāmahaṃ brāhmaṇa evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjitā. Ahaṃ tena samayena purohito brāhmaṇo
ahosiṃ tassa yaññassa yājetā"ti.

30. "Atthi pana bho gotama añño yañño imāya tividhāya yaññasampadāya
soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā?"Ti.

[PTS Page 144] [\q 144/] "atthi kho brāhmaṇa añño yañño imāya tividhāya
yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro vā"ti.

31. Katamo pana so bho gotama yañño imāya tividhāya yaññasampadāya
soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā ?"Ti.

"Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavanne pabbajite uddissa
dīyanti, ayaṃ kho brāhmaṇa yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya
appaṭṭataro1 ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"ti.

32. Ko nu kho bho gotama hetu ko paccayo yena taṃ niccadānaṃ anukūlayaññaṃ imāya
tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭatarañca appasamārambhatarañca
mahapphalatarañca mahanisaṃsatarañcā?"Ti.

Na kho brāhmaṇa evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā
samāpannā. Taṃ kissa hetu? Dissanti hettha brāhmaṇa daṇḍappahārā'pi galaggāhā'pi.
Tasmā evarūpaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.
Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavante pabbajite uddissa
dīyanti, evarūpaṃ kho brāhmaṇa yaññaṃ upasaṅkamanti arahanto vā arahantamaggaṃ vā
samāpannā. Taṃ kissa hetu? Na hettha brāhmaṇa dissanti daṇḍappahārāpi galaggāhāpi.
Tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Ayaṃ
kho brāhmaṇa hetu ayaṃ paccayo yena taṃ niccadānaṃ anukūlayaññaṃ imāya tividhāya
yaññasampadāya soḷasa parikkhārāya appaṭṭatarañca appasamārambhatarañca
mahapphalatarañca mahānisaṃsatarañcā"ti.

1. Appaṭṭhataro (samara)

[BJT Page 280] [\x 280/]

33. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca
appasamārambhataro [PTS Page 145] [\q 145/] ca mahapphalataro ca mahānisaṃsataro
cā"?Ti.
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya
iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro cā"?Ti.

"Katamo pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca
appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.

"Yo kho brāhmaṇa cātuddisaṃ saṅghaṃ uddissa vihāraṃ karoti, ayaṃ kho brāhmaṇa yañño
imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena
anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā"?Ti.

34. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena
appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya
iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca
appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.

"Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena
appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.

"Yo kho brāhmaṇa pasannacitto buddhaṃ saraṇaṃ gacchati, dhammaṃ saraṇaṃ gacchati,
saṅghaṃ saraṇaṃ gacchati, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena
appaṭṭataro [PTS Page 146] [\q 146/] ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā"?Ti.

35. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca
saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā"?Ti.

[BJT Page 282] [\x 282/]

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya
iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi
appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.

Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca
saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā"?Ti.

"Yo kho brāhmaṇa pasannacitto sikkhāpadāni samādiyati pāṇātipātā veramaṇiṃ adinnādānā
veramaṇiṃ kāmesu micchācārā veramaṇiṃ musāvādā veramaṇiṃ
surāmerayamajjapamādaṭṭhānā veramaṇiṃ, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya
yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro cā"?Ti.

36. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca
saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro cā"?Ti.

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya
iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi
imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā"?Ti.

[PTS Page 147] [\q 147/] katamo pana so bho gotama añño yañño imāya ca tividhāya
yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca
appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā"?Ti.

37. "Idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

38. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So
taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato
iti paṭisaṃcikkhati: 'sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ
agāraṃ ajjhāvasatā ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.

[BJT Page 284] [\x 284/]

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasavuto viharati ācāragocarasampanno, aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu. Kāyakammavacīkammena samannāgato
kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññena samannāgato santuṭṭho.

39. Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno
sabbapāṇabhūtahitānukampi viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.
Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ
bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā
saṃhitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ
vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā
pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 286] [\x 286/]

40. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato
vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti.
Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahakārā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

(Cullasīlaṃ niṭṭhitaṃ. )

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ. Iti vā itievarūpā
bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā itievarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhopanaṃ
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ
meṇḍakayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ aṇīkadassanaṃ. Iti vā itievarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 288] [\x 288/]

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ
mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā
maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ) sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 290] [\x 290/]

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: 'na tvaṃ imaṃ dhammavinayaṃ
ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitamme asahitante. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Aviciṇṇaṃ te viparāvattaṃ. Āropito
te vādo. Niggahīto'si. Cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha,
amutrāgaccha, idaṃ hara, amutra idaṃ āharāti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

(Majjhimasīlaṃ niṭṭhitaṃ)

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: aṅgaṃ nimittaṃ
uppādaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā
vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 292] [\x 292/]

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ
usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

53. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
bāhirānaṃ raññaṃ parājayo bhavissati, bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

54. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṃ
pathagamanaṃ bhavissati, candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ
pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati,
disāḍāho bhavissati, bhūmicālo bhavissati, devadundūbhi bhavissati,
candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati,
evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho bhavissati, evaṃvipāko
nakkhattaggāho bhavissati, evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati,
evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati,
evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo
bhavissati, evaṃvipāko devadundūbhi bhavissati, evaṃvipākaṃ candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati, iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 294] [\x 294/]

55. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ
bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

56. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ hanusaṃhananaṃ
hatthābhijappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

57. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ (bhūtakammaṃ) bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

[BJT Page 296] [\x 296/]

58. Atha kho brāhmaṇa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi brāhmaṇa, khattiyo muddhāvasitto1 nihatapaccāmitto na
kutoci bhayaṃ samanupassati yadidaṃ paccatthikato. Evameva kho brāhmaṇa, bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa
bhikkhu sīlasampanno hoti.

(Mahāsīlaṃ niṭṭhitaṃ)

59. Kathañca brāhmaṇa, bhikkhu indriyesu guttadvāro hoti? Idha brāhmaṇa, bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ, cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhi hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye
saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhi hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ,
ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhi hoti
nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhi
hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhi hoti
nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu indriyesu guttadvāro
hoti.

60. Kathañca brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa,
bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti,
sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,
asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho brāhmaṇa
bhikkhu satisampajaññena samannāgato hoti.

1. Muddhābhisinno. Bau. Sa. Sa.

[BJT Page 298] [\x 298/]

61. Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti
kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi brāhmaṇa pakkhi sakuṇo yena yeneva ḍeti
sapattabhārova ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena
cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho brāhmaṇa bhikkhu santuṭṭho hoti.

62. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena
samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya
santuṭṭhiyā samannāgato, vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā.

63. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti.
Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati. Akathaṃkathī kusalesu dhammesu.
Vicikicchāya cittaṃ parisodheti.

64. Seyyathāpi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya. Siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya. Tassa evamassa: 'ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā'ti. So tato nidānaṃ labhetha
pāmojjaṃ. Adhigaccheyya somanassaṃ.

[BJT Page 300] [\x 300/]

65. Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa: ahaṃ kho pubbe
ābādhiko ahosiṃ, dukkhito bāḷhagilāno, bhattaṃ ca me nacchādesī. Na cassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye
balamattā'ti. So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

66. Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa. So aparena samayena tamhā
bandhanā mucceyya sotthinā abbayena. Na casasa kiñci bhogānaṃ vayo. Tassa evamassa:
'ahaṃ kho pubbe bandhanāgāraṃ baddho ahosiṃ. Somhi etarahi tambhā bandhanā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo'ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ.

67. Seyyathāpi brāhmaṇa puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So
aparena samayena tambhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso
yenakāmaṅgamo. Tassa evamassa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo. So'mhi etarahi tambhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo'ti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

68. Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa evamassa: 'ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mbhi etarahi taṃ
kantāraṃ nitthiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayanti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

69. Evameva kho brāhmaṇa bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ. Evaṃ ime pañcanīvaraṇe appahīne attani
samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ
yathā bhujissaṃ yathā khemantabhūmiṃ, evameva kho brāhmaṇa bhikkhu ime
pañcanīvaraṇe pahīne attani samanupassati.

[BJT Page 302] [\x 302/]

70. Tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṃ1 jāyati. Pamuditassa pīti
jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.

71. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena
pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti.

72. Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ
nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇi.

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti
parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

73. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

74. Seyyathāpi brāhmaṇa udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya
disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya
disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena
kālaṃ sammā dhāraṃ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā
ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya parisanneyya paripūreyya.
Nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho
brāhmaṇa bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti
paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ
hoti.

[BJT Page 304] [\x 304/]

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

75. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sampajāno,
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti.
Taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena
abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena
sukhena apphuṭaṃ hoti.

76. Seyyathāpi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni1
udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā
abhisannāni2 parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṃ uppalānaṃ vā
padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho brāhmaṇa
bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

77. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti.

78. Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa
kiñci sabbāvato kāyassa odātena vatthena appuṭaṃ assa. Evameva kho brāhmaṇa bhikkhu
imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci
sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

1. Saṃvuddhāni. (Kesuvipi potthakesu).
2. Abhisandāni parisandāni. Machasaṃ. [PTS.]

[BJT Page 306] [\x 306/]

79. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte1 ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: 'ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idaṃ ca
pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha'nti.

80. Seyyathāpi brāhmaṇa, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho
vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ2 vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya,
'ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno
anāvilo sabbākārasampanno. Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā
paṇḍusuttaṃ vā'ti.

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: 'ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo, odanakummāsūpacayo,
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti.

Ayaṃ kho brāhmaṇa, yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro ca.

81. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati
abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

1. Ānejjappatte, katthaci.
2. Paṇḍurasuttaṃ, katthaci.

[BJT Page 308] [\x 308/]

Seyyathāpi brāhmaṇa, puriso muñjamhā īsikaṃ1 pabbāheyya, tassa evamassa "ayaṃ muñjo,
ayaṃ īsikā. Añño muñjo, aññā īsikā. Muñjamhā tveva īsikā pabbāḷhā"ti.

Seyyathā vā pana brāhmaṇa, puriso asi kosiyā pabbāheyya, tassa evamassa "ayaṃ asi, ayaṃ
kosi, añño asi, aññā kosi, kosiyātveva asi pabbāḷho"ti.

Seyyathā vā pana brāhmaṇa, puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa "ayaṃ ahi,
ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato"ti.

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte. Kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So
anekavibhitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko
hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi
sakuṇo. Ime'pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati
parimajjati yāva brahmalokā'pi kāyena vasaṃ vatteti.

Seyyathāpi brāhmaṇa, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya:

Seyyathā vā pana brāhmaṇa, dakkho dantakāro dantakārantevāsī vā suparikammakatasmiṃ
dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya:

1. Isikaṃ [PTS.]
[BJT Page 310] [\x 310/]
Seyyathā vā pana brāhmaṇa, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya, taṃ tadeva
kareyya abhinipphādeyya:

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti eko'pi hutvā bahudhā hoti
bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathā'pi udake. Udake'pi abhijjamāne gacchati seyyathā'pi
paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokā'pi
kāyena vasaṃ vatteti.

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

83. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati, abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca.

84. Seyyathā'pi brāhmaṇa, puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa 'bherisaddo iti'pi
mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho brāhmaṇa, bhikkhu
evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjapatte dibbāya sotadhātuyā cittaṃ abhinīharati, abhininnāmeti. So
dībbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca.

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

[BJT Page 312] [\x 312/]

85. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ sadosaṃ cittanti
pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ
vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ
vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
vimuttaṃ vaṃ cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti
pajānāti.

86. Seyyathā'pi brāhmaṇa, itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā
parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno
sakaṇikaṃ vā sakaṇikanti jāneyya akaṇikaṃ vā akaṇikanti jāneyya.

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ sadosaṃ
cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ
cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā
cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti
pajānāti.

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

[BJT Page 314] [\x 314/]

87. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi
saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe: "amutrāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

88. Seyyathā'pi brāhmaṇa, puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā
aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya, tassa evamassa:
"ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ
evaṃ nisīdiṃ evaṃ tuṇhī ahosiṃ. So'mhi tamhā gāmā sakaññeva gāmaṃ paccāgato"ti.

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe: "amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati.

[BJT Page 316] [\x 316/]

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

89. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti.

90. Seyyathāpi brāhmaṇa, majjhe siṃghāṭake1 pāsādo. Tattha cakkhumā puriso ṭhīto
passeyya manusse gehaṃ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe
siṃghāṭake1 nisinne'pi. Tassa evamassa, ete manussā gehaṃ pavisanti, ete nikkhamanti, ete
rathiyā vītisañcaranti, ete majjhe siṃghāṭake1 nisinnā'ti:

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ
1. Majhe siṃṅghāṭakaṃ

[BJT Page 318] [\x 318/]

Vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā
vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti.

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro ca.

91. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So
idaṃ dukkhanti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ
dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ
pajānāti. 'Ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati.
Bhavāsavā'pi cittaṃ vimuccati. Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti
pajānāti.

92. Seyyathāpi brāhmaṇa, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha
cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi
macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho
vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi
tiṭṭhanti pī'ti:

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. 'Ayaṃ
dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. 'Ime āsavā'ti yathābhūtaṃ
pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodho'ti yathābhūtaṃ
pajānāti. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

[BJT Page 320] [\x 320/]

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati.
Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti pajānāti.

Ayampi kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca
mahānisaṃsataro ca. Imāya ca brāhmaṇa yaññasampadāya aññā yaññasampadā uttaritarā vā
paṇītatarā vā natthi"ti.

93. Evaṃ vutte kūṭadanto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama,
abhikkantaṃ bho gotama. Seyyathāpi bo gotama nikkujjītaṃ vā ukkujjeyya paṭicchannaṃ vā
vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya:
cakkhumanto rūpāni dakkhintīti. Evameva bhotā gotamena anekapariyāyena dhammo
pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghaṃ ca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Esāhaṃ bho
[PTS Page 148] [\q 148/] gotama satta ca usabhasatāni satta ca vacchatarasatāni, satta ca
vacchatarīsatāni, satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaṃ demi. Haritāni
ceva tiṇāni khādantu sītāni ca pānīyāni pivantu sīto ca nesaṃ vāto upavāyatūti.

94. Atha kho bhagavā kūṭadantassa brāhmaṇassa ānupubbīkathaṃ kathesi seyyathīdaṃ?
Dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca
ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi kūṭadantaṃ brāhmaṇaṃ kallacittaṃ muducittaṃ
vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ. Atha yā buddhānaṃ sāmukkaṃsikā
dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ rajanaṃ paṭiggaṇheyya, evameva
kūṭadantassa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi:
yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhammanti.

95. Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo
pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo
satthusāsane bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ
saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT Page 322] [\x 322/]

97. Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho kūṭadanto brāhmaṇo
tassā rattiyā accayena sake yaññāvāṭe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā
bhagavato kālaṃ ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhattanti.

98. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ
bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññāvāṭo tenupasaṅkami.
Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kūṭadanto brāhmaṇo [PTS Page 149] [\q
149/] buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā
santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ
kho kūṭadantaṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā
samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.

Kūṭadantasuttaṃ niṭṭhitaṃ pañcamaṃ.

[BJT Page 324] [\x 324/]

6. [PTS Page 150] [\q 150/] mahālisuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca
brāhmaṇadūtā vesāliyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te kosalakā ca
brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā, "samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito vesāliyaṃ viharati kūṭāgārasālāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ
evaṃ kalyāṇo kittisaddo abbhuggato: 'iti'pi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā'ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So
dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ
arahataṃ dassanaṃ hotī"ti.

2. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṃ
kūṭāgārasālaṃ tenupasaṅkamiṃsu. Tena kho pana samayena āyasmā nāgito bhagavato
upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā
yenāyasmā nāgito tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ nāginaṃ etadavocuṃ:
"kahaṃ nu kho bho nāgita, etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ
bhavantaṃ gotamanti. "

[PTS Page 151] [\q 151/] "akālo kho āvuso bhagavantaṃ dassanāya. Paṭisallīno
bhagavā"ti.

Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṃ
nisīdiṃsu: "disvā'va mayaṃ taṃ bhavantaṃ gotamaṃ gamissāmā"ti.

3. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiṃ yena mahāvanaṃ kūṭāgārasālaṃ
yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā
ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho oṭṭhaddho'pi licchavī āyasmantaṃ nāgitaṃ
etadavoca: "kahaṃ nu kho bhante nāgita, etarahi so bhagavā viharati arahaṃ
sammāsambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ
sammāsambuddhanti. "

[BJT Page 326] [\x 326/]

"Akālo kho mahāli bhagavantaṃ dassanāya. Paṭisallīno bhagavā"ti. Oṭṭhaddho'pi licchavī
tattheva ekamantaṃ nisīdi. "Disvā va ahaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ
sammāsambuddhanti. "

4. Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 'Ekamantaṃ ṭhito kho sīho
samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca: ete bhante kassapa, sambahulā kosalakā ca
buhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya.
Oṭṭhaddho'pi licchavi mahatiyā licchaviparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ
dassanāya. Sādhu bhante kassapa labhataṃ esā janatā bhagavannaṃ dassanāyā'ti.

'Tena hi sīha, tvaññeva bhagavato ārocehīti'. 'Evaṃ bhante'ti kho sīho samaṇuddeso
āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso bhagavantaṃ etadavoca: "ete
bhante sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā
bhagavantaṃ dassanāya, oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya [PTS Page 152] [\q
152/] saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu bhante labhataṃ esā janatā
bhagavantaṃ dassanāyā"ti.

"Tena hi sīha vihārapacchāyāyaṃ āsanaṃ paññāpehī"ti.

"Evaṃ bhante'ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṃ āsanaṃ
paññāpesi. Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṃ paññatte āsane nisīdi.

5. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Oṭṭhaddho'pi licchavī mahatiyā
licchaviparisāya saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho oṭṭhaddho licchavī bhagavantaṃ
etadavoca:

"Purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami.
Upasaṅkamitvā maṃ etadavoca: 'yadagge ahaṃ mahāli, bhagavantaṃ upanissāya viharāmi na
ciraṃ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni.
No ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni"ti. Santāneva nu
kho bhante sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni
rajanīyāni udāhu asannānī"?Ti.

[BJT Page 328] [\x 328/]

"Santāneva kho mahāli sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni
kāmūpasaṃhitāni rajanīyāni no asannānī"ti.

6. "Ko nu kho bhante hetu ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni
saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asantānī?"Ti.

[PTS Page 153] [\q 153/] "idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito
samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya
ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ.

7. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya
disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya
ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi
hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya
disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya
ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya
disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddhamadho
tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni no ca kho dibbāni
saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Tiṃ kissa hetu? Evaṃ hetaṃ mahāli
bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho
dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ
mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno
pacchimāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya
dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni
suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti
bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya
disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni
rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno
uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ
ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ.
8. Idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya
ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu?
Evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

[BJT Page 330] [\x 330/]

9. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya
disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni
kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni.
Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite
samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca
paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya
ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu?
Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ
mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite
samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya
disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti
bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uddhamadho
tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho
tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti
bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ so dakkhiṇāya disāya ekaṃsabhāvito samādhi
hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya
disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni
kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni.
Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite
samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya
disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti
bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvito samādhi hoti
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya
disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni
kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni.
Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite
samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho
tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti
bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite
samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca
kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli
hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno
pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya
disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti
bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya
disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni
saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati
kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya
disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ
ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni
saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati
kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno
uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

10. Idha mahāli bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, [PTS Page 155] [\q 155/]
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
puratthimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ.

11. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvito samādhi hoti
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya
ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ubhayaṃsabhāvite samādhimbhi
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya
dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno
pacchimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya disāya
ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvite samādhimbhi
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya
dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno
uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uddhamadho tiriyaṃ
ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya
dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno
uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ubhayaṃsabhāvito samādhi hoti
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ubhayaṃsabhāvito samādhi hoti
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvito samādhi hoti
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ
ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni
kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ
ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ.

Ayaṃ kho mahāli hetu ayaṃ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni
saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asantānī"ti.

12. "Etāsaṃ nūna bhante samādhibhāvanānaṃ sacchikiriyāhetu bhikkhu bhagavati
brahmacariyaṃ carantī"ti.

[BJT Page 332] [\x 332/]

13. Na kho mahāli, etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetū [PTS Page 156] [\q 156/]
bhikkhū mayi brahmacariyaṃ caranti. Atthi kho mahāli, aññe'va dhammā uttaritarā ca
paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti.

14. Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu
bhikkhū bhagavati brahmacariyaṃ carantīti.

15. Idha mahāli, bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo
niyato sambodhiparāyaṇo. Ayaṃ'pi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa
sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

Puna ca' paraṃ mahāli, bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā
sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho mahāli,
dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṃ
caranti.

Puna ca'paraṃ mahāli, bhikkhu orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti
tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho mahāli, dhammo uttaritaro ca
paṇītataro ca yassa sacchikiriyāhetu mayi brahmacariyaṃ caranti.

Puna ca'paraṃ mahāli, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahāli,
dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṃ
caranti.

Ime kho te mahāli dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi
brahmacariyaṃ carantī"ti.

16. "Atthi pana bhante maggo, atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā?"Ti.

"Atthi kho mahāli, atthi paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyā"ti.

[BJT Page 334] [\x 334/]

17. [PTS Page 157] [\q 157/] "katamo pana bhante maggo, katamā paṭipadā, etesaṃ
dhammānaṃ sacchikiriyāyā?"Ti.

"Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ? Sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ
kho mahāli maggo ayaṃ paṭipadā, etesaṃ sacchikiriyāya.

18. Ekadāhaṃ mahāli samayaṃ kosambiyaṃ viharāmi ghositārāme. Atha kho dve pabbajitā
maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu.
Upasaṅkamitvā mama saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ. "Kinnukho
āvuso gotama, taṃ jīvaṃ taṃ sarīraṃ? Udāhu aññaṃ jīvaṃ aññaṃ sarīra?"Nti.

"Tena hāvuso suṇātha sādhukaṃ manasi karotha bhāsissāmī"ti.

"Evamāvuso"ti kho te dve pabbajitā mama paccassosuṃ. Ahaṃ etadavocaṃ:

19. Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti.

19. (29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvāso rajāpatho1. Abbhokāso pabbajjā.
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

[BJT Page 334] [\x 334/] (110)

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato santuṭṭho.

19. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā
imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā
sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT Page 334] [\x 334/] (112)

19. (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭigaggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato
hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

19. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlassamiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

[BJT Page 334] [\x 334/] (114)

19. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ sannikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

19. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: ādandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 334] [\x 334/] (116)

19 (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT Page 334] [\x 334/] (118)

19. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

19. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihemaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

19. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.
1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT Page 334] [\x 334/] (120)

19. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

19. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati.
Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

19. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhatanaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT Page 334] [\x 334/] (122)

19. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

19. (48). Sa kho1 so āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi āvuso khattiyo muddhāvasitto2 nihatapaccāmittona
kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho āvuso bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso
bhikkhu sīlasampanno hoti.

19. (49). Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā
rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotendriyaṃ
sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati
ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ jivhindriya saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT Page 334] [\x 334/] (124)

19. (50). Kathañca āvuso bhikkhu satisampajaññena samannāgato hoti? Idha āvuso bhikkhu
abhikkante paṭikkante sampajānakārī hoti. Alokite milokite sampajānakārī hoti. Samiñjite1
pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte
khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho āvuso bhikkhu
satisampajaññena samannāgato hoti.

19. (51). Kathañca āvuso bhikkhu santuṭṭho hoti? Idha āvuso bhikkhu santuṭṭho hoti
kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi āvuso pakkhī sakuṇo yena yeneva ḍeti sapattabhāro'va
ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ
kho āvuso bhikkhu santuṭṭho hoti.

19. (52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca
ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ
upaṭṭhapetvā.

19. (53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ
parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi.
Byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati
ālokasaññī sato sampajāno. Thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 334] [\x 334/] (126)

19. (54). Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So haṃ yāni ca poraṇāni iṇamūlāni tāni ca
byanti akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -

19. (55). Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

19. (56). Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa:
"ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

19. (57). Seyyathāpi āvuso puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so
aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

[BJT Page 334] [\x 334/] (128)

19. (59). Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

19. (60). Evameva kho āvuso bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi mahārāja ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ
yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho mahārāja bhikkhu ime pañca
nīvaraṇe pahīṇe attani samanupassati.

19. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti
jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.

20. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni
ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya. Sāyaṃ nahānīyapiṇḍi
snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī.

Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

[BJT Page 336] [\x 336/]

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya taṃ
jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā?Ti.

Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ
sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi taṃ jīvaṃ
taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti. 21. Puna ca paraṃ āvuso bhikkhu
vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti parippharati. Nāssa kiñci sabbāvato kāyassa
samādhijena pītisukhena apphuṭaṃ hoti.

22. Seyyathāpi āvuso udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya
disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya
disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena
kālaṃ sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā
ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya
paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena
apphuṭaṃ hoti.

23. Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno
sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti.
24. Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni
antonimuggaposini tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni
paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

[BJT Page 338] [\x 338/]

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti
paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā'ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti vāti.

25. Puna ca paraṃ bhikkhu āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ
[PTS Page 158] [\q 158/] catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ
parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Seyyathāpi āvuso puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci
sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho āvuso bhikkhu imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato
kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya 'taṃ jīvaṃ
taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

[BJT Page 340] [\x 340/]

26. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddha'nti. Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṃso
suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ
nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe
karitvā paccavekkheyya "ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato,
accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā
lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā"ti. Evameva kho āvuso bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī
cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti.

Yo nu kho āvuso bhikkhu evaṃ pajānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā"?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

27. Puna ca paraṃ āvuso evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathāpi āvuso puriso muñjamhā isikaṃ pabbāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ
isikā añño muñjo aññā isikā muñjamhātveva isikā pabbāḷhāti.

Seyyathāpi vā pana āvuso puriso asiṃ kosiyā pabbāheyya. Tassa evamassa: "ayaṃ asi ayaṃ
kosi, añño asi aññā kosi, kosiyātveva asi pabbāḷho"ti.

Seyyathāpi vā pana āvuso puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: "ayaṃ ahi
ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vā?"Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

[BJT Page 342] [\x 342/]

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

28. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti
bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi
udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati
seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya
abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva
kareyya abhinipphādeyya -

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti.
Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi
udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati
seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

29. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ
abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho
sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi
mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye
ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya
sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.
[BJT Page 344] [\x 344/]

30. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:
"sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti.
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti.
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ
vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe
pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā
sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ
cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ
cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā
cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajānāti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

31. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi
saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Cittaṃ

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ taṃ
sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti

32. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti.

[BJT Page 346] [\x 346/]

Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha
cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi
macchagumbampi carantampi tiṭṭhantampi, tassa evamassa: ayaṃ kho udakarahado accho
vippasanno anāvilo, tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi
tiṭṭhanti'pīti, evameva kho āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti.

* * *

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ
pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati.
Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayāti pajānāti.

33. Yo kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti
34. Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandīti.

Mahālīsuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

[BJT Page 348] [\x 348/]

7. [PTS Page 159] [\q 159/] jāliya suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana
samayena dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā
bhagavantaṃ etadavocuṃ: "kinnu kho āvuso gotama taṃ jīvaṃ taṃ sarīraṃ? Udāhu aññaṃ
jīvaṃ aññaṃ sarīraṃ?"Ti.

2. Tena hāvuso suṇātha. Sādhukaṃ manasi karotha. Bhāsissāmī'ti. 'Evamāvuso'ti kho te dve
pabbajitā bhagavato paccassosuṃ. Bhagavā etadavoca:

3. (28). Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ.
Brahmacariyaṃ pakāseti.

3. (29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā.
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

[BJT Page 348] [\x 348/] (110)

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ kesamassuṃ ohāretvā
kāsāyati vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato sattuṭṭho.

3. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha āvuso bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhuhitānukampi viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.
Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā
imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā
sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT Page 348] [\x 348/] (112)

3 (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭigaggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato
hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

3. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlassamiṃ.
1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

[BJT Page 348] [\x 348/] (114)

3. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ sannikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

3. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: ādandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 348] [\x 348/] (116)

3. (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT Page 348] [\x 348/] (118)

3. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

3. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihemaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

3. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT Page 348] [\x 348/] (120)

3. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhumivālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

3. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati.
Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

3. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhatanaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT Page 348] [\x 348/] (122)

3. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

3. (48). Sa kho1 so āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmittona
kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho āvuso bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso
bhikkhu sīlasampanno hoti.

4. Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaṃ
disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena
saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa
saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa
saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ
sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena
phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ
kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ
āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ.
Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho āvuso bhikkhu indriyesu guttadvāro hoti.

5. Kathaṃ ca āvuso bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu
abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1
pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte
khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho āvuso bhikkhu
satisampajaññena samannāgato hoti.

6. Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti
kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi āvuso pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va
ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ
kho āvuso bhikkhu santuṭṭho hoti.

7. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā
samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ
susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so
abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti.
Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

[BJT Page 350] [\x 350/]

Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ,
so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ
dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa
me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byanti akāsiṃ. Atthi
ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ.

Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya,
na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa
chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ
dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi
etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato
nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ vayo, tassa evamassa:
"ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ.

Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena
samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa
evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi
etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ
sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ
anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo
kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ
tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ.

Evameva kho āvuso bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ
yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati.
Seyyathāpi āvuso ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā
khemantabhūmiṃ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani
samanupassati.
Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti
jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena
abhisanteti1 parisanteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni
ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nahānīyapiṇḍi
snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti parisenteti
paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ
hoti.
Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

8. Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ [PTS Page 160] [\q 160/]
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena
pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa
āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa
āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā
dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva
udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa
kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena
apphuṭaṃ hoti.

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.
Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
tatiyaṃ jhānaṃ upasampajja viharati.
So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati
nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni
vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni
antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni
paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti
paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.



[BJT Page 352] [\x 352/]

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

9. Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti.

Seyyathāpi āvuso puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci
sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho āvuso bhikkhu imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato
kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti' vāti.

10. Puna ca paraṃ āvuso so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddha'nti.

Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho
vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ
vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya
"ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno
anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ
vā paṇḍusuttaṃ vā"ti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti.

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

11. Puna ca paraṃ āvuso so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

Seyyathāpi āvuso puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ
isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.

Seyyathāpi vā pana āvuso puriso asiṃ kosiyā pavāheyya. Tassa evamassa: "ayaṃ asi ayaṃ
kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.

Seyyathāpi vā pana āvuso puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: "ayaṃ ahi
ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
[BJT Page 354] [\x 354/]

12. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko
hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi
sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ
dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva
kareyya abhinipphādeyya -
Evavema kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti.
Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi
udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati
seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

13. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ
abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho
sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi
mudiṅgasaddo
Iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya
atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.


13. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:
"sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti.
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti.
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ
vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe
pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā
sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya -

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti.

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ
cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ
cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā
cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajānāti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo
tisaṃmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi
saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Seyyathāpi āvuso puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ
gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ
kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ
evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti. Evameva
kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi
jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi
jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi
aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ
evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto
idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti

14. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Seyyathāpi āvuso majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya
manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa
evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete
majjhe siṃghāṭake nisinnā'ti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Yo kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti.

15. Puna ca paraṃ āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato
kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānāti.

Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha
cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi
macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho
vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi
tiṭṭhantipīti.

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
Dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ
pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati. Bhavāsavā'pi cittaṃ vimuccati.
Avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya 'taṃ
jīvaṃ taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya 'taṃ jīvaṃ taṃ
sarīranti' vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vā"ti.

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi 'taṃ jīvaṃ
taṃ sarīranti'vā 'aññaṃ jīvaṃ aññaṃ sarīranti'vāti

16. Idamavoca bhagavā. Attamanā te dve pabbajitā bhagavato bhāsitaṃ abhinandunti.


Jāliyasuttaṃ niṭṭhitaṃ.

[BJT Page 356] [\x 356/]

8. [PTS Page 161] [\q 161/] sīhanādasuttaṃ*

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ujuññāyaṃ1 viharati kaṇṇakatthale2 migadāye.
Atha kho acelo kassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ
sammodi. Sammodanīyaṃ3 kathaṃ sārāṇīyaṃ4 vītisāretvā ekamantaṃ aṭṭhāsi.

2. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca: "sutammetaṃ5 bho gotama,
'samaṇo gotamo sabbaṃ tapaṃ garahati. Sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena upakkosati
upavadatī'ti. Ye te bho gotama evamāhaṃsu 'samaṇo gotamo sabbaṃ taṃ garahati, sabbaṃ
tapassiṃ lukhājīviṃ ekaṃsena upakkosati upavadatī'ti. Kacci te bhoto gotamassa
vuttavādino? Na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti? Dhammassa
cānudhammaṃ byākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ
āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotama"nti.

3. Ye te kassapa evamāhaṃsu: 'samaṇo gotamo sabbaṃ tapaṃ garahati. Sabbaṃ tapassiṃ
lukhājīviṃ ekaṃsena upakkosati upavadatī'ti na me te vuttavādino. Abbhācikkhanti ca pana
maṃ te asatā abhūtena.

Idāhaṃ kassapa ekaccaṃ tapassiṃ lukhājīviṃ passāmi dibbena [PTS Page 162] [\q 162/]
cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ kassapa ekaccaṃ tapassiṃ lukhājīviṃ passāmi
dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapannaṃ.

Idāhaṃ6 kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā
visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannaṃ.

*. Kassapa sīhanāta suttaṃ, kesuci. Khuddhasīhanādasuttantipi. Aṭṭhakathā.
Mahāsīhanādasuttaṃ, machasaṃ.
1. Uruñāyaṃ sīmu.
2. Kaṇṇathale. Sīmu.
3. Sammodanīyaṃ. Machasaṃ.
4. Sāraṇīyaṃ machasaṃ.
5. Sutametaṃ. Sīmu.
6. Idhapanāhaṃ, syā.

[BJT Page 358] [\x 358/]

Idhapanāhaṃ kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā
visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannaṃ.

Yo'haṃ kassapa imesaṃ tapassīnaṃ evaṃ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṃ
pajānāmi. So'haṃ kiṃ sabbaṃ tapaṃ garahissāmi, sabbaṃ vā tapassiṃ lukhājīviṃ ekaṃsena
upakkosissāmi upavadissāmi?

4. Santi kassapa eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vāḷavedhirūpā
vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Tehi'pi me saddhiṃ ekaccesu
ṭhānesu sameti2 ekaccesu ṭhānesu na sameti2. Yante ekaccaṃ vadenti sādhū'ti, mayampi taṃ
ekaccaṃ vadema sādhū'ti. Yante ekaccaṃ vadenti na sādhū'ti, mayampi taṃ ekaccaṃ vadema
na sādhū'ti. Yante ekaccaṃ vadenti sādhū'ti, mayaṃ taṃ ekaccaṃ vadema na sādhū'ti. Yante
ekaccaṃ vadenti na sādhū'ti, mayaṃ taṃ ekaccaṃ vadema sādhū'ti. Yaṃ mayaṃ ekaccaṃ
vadema sādhū'ti, pare'pi taṃ ekaccaṃ vadenti na sādhū'ti. Yaṃ mayaṃ ekaccaṃ vadema na
sādhū'ti, pare'pi taṃ ekaccaṃ vadenti na sādhū'ti. [PTS Page 163] [\q 163/] yaṃ mayaṃ
ekaccaṃ vadema na sādhū'ti, pare'pi taṃ ekaccaṃ vadenti sādhū'ti. Yaṃ mayaṃ ekaccaṃ
vadema sādhū'ti. Pare'pi taṃ ekaccaṃ vadenti na sādhū'ti.

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: yesu no āvuso ṭhānesu na sameti, tiṭṭhantu tāni
ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṃ samanugāhantaṃ
samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: "ye imesaṃ bhavataṃ dhammā
akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā
na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, ko ime dhamme anavasesaṃ pahāya vattati,
samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?"Ti.

1. Te bhindantā. Machasaṃ.
2. Samenti. Syā.

[BJT Page 360] [\x 360/]

hānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā
samanubhāsantā evaṃ vadeyyuṃ: "ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā
sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā
kaṇhā kaṇhasaṅkhātā, samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā
pana bhonto pare gaṇācariyā"ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha
yebhuyyena pasaṃseyyuṃ.

5. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ
satthāraṃ saṅghena vā saṅghaṃ: "ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā
anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā
sukkasaṅkhātā, ko ime dhamme anavasesaṃ samādāya vattati samaṇo vā gotamo pare vā
pana bhonto gaṇācariyā?"Ti.

hānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā
samanubhāsantā evaṃ [PTS Page 164] [\q 164/] vadeyyuṃ: "ye imesaṃ bhavataṃ
dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā
alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, samaṇo gotamo ime dhamme
anavasesaṃ samādāya vattati yaṃ vā pana bhonto pare gaṇācariyā"ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha
yebhuyyena pasaṃseyyuṃ.

6. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ
satthārā vā satthāraṃ saṅghena vā saṅghaṃ: "ye imesaṃ bhavataṃ dhammā akusalā
akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na
alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā ko ime dhamme anavasesaṃ pahāya vattati
gotamasāvakasaṅgho vā pare vā pana bhonto gaṇācariyasāvakasaṅghā?"Ti.

[BJT Page 362] [\x 362/]

hānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā
samanubhāsantā evaṃ vadeyyuṃ: "ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā
sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā
kaṇhā kaṇhasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṃ pahāya vattati, yaṃ
vā pana bhonto pare gaṇācariyasāvakasaṅghā"ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha
yebhuyyena pasaṃseyyuṃ.

7. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ
satthārā vā satthāraṃ saṅghena vā saṅghaṃ: "ye imesaṃ bhavataṃ dhammā kusalā
kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā
alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaṃ samādāya vattati?
Gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā?"Ti.

hānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā [PTS Page 165] [\q 165/]
samanugāhantā samanubhāsantā evaṃ vadeyyuṃ "ye imesaṃ bhavataṃ dhammā kusalā
kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā
alamariyasaṅkhātā sukkā sukkasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṃ
samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅgho"ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha
yebhuyyena pasaṃseyyuṃ.

8. Atthi kassapa maggo atthi paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaṃ dakkhiti
"samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī"ti.

Katamo ca kassapa maggo katamā paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaṃ
dakkhiti "samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī?"Ti.

[BJT Page 364] [\x 364/]

Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ayaṃ kho kassapa maggo ayaṃ paṭipadā, yathā paṭipanno sāmaññeva ñassati sāmaṃ
dakkhiti 'samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī'ti.

9. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca:

"Ime'pi kho āvuso gotama tapopakkamā ekesaṃ [PTS Page 166] [\q 166/]
samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: acelako hoti muttācāro,
hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na
nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na
eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na
gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito
hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ
na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko,
sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi
dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ
āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

[BJT Page 366] [\x 366/]
10. Ime'pi kho āvuso gotama tapopakkamā ekesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā
ca brahmaññasaṅkhātā ca: sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā
hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho
vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti,
vanamūlaphalāhāro yāpeti pavattaphalabhojī.

11. Ime'pi kho āvuso gotama tapopakkamā ekesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā
ca brahmaññasaṅkhātā ca: sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti,
paṃsukūlāni pi dhāreti, tirīṭāni pi dhāreti, [PTS Page 167] [\q 167/] ajinampi dhāreti,
ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, elakacīrampi dhāreti,
kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhikampi dhāreti,
kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti
āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti,
kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti,
ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti
vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi1
udakorohaṇānuyogamanuyutto viharatī"ti.

12. "Acelako ce'pi kassapa hoti muttacāro hatthāpalekhano, na ehibhadantiko, na
tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimittanaṃ sādiyati. So na
kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na
daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na
pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ
pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti
sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti,
ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaṃ
sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va
sāmaññā, ārakā'va brahmaññā.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva [PTS Page 168] [\q 168/] dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi
brāhmaṇo iti'pi.

1. Sāyaṃtatiyakanti pi pāṭho.

[BJT Page 368] [\x 368/]

13. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi
kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti
kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi
kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti
vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṃ sīlasampadā cittasampadā
paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā ārakā'va
brahmaññā.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo itī'pi.

14. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa
dhāreti, paṃsukūlāni 'pi kassapa dhāreti, tirīṭāni 'pi kassapa dhāreti, ajinampi kassapa
dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa
dhāreti, elakacīrampi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi
kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti
kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti
ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ kappeti,
phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo
abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto,
apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto
viharati, tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā,
atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

15. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: dukkaraṃ bho gotama sāmaññaṃ
dukkaraṃ brahmaññanti.

"Pakati kho esā kassapa lokasmiṃ dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti. "

"Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na
tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na
kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na
daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na
pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ
pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti
sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti,
ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya ca
kassapa mattāya iminā ca tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ dukkaraṃ
sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña"nti.

16. Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso
kumbhadāsiyā'pi: "handāhaṃ acelako homi muttācāro hatthāpalekhano, na ehibhadantiko, na
tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na
kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na
daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na
pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ
pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti
sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti,
ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī"ti. Yasmā ca
kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti.
Brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya dukkaraṃ sāmaññaṃ
dukkaraṃ brahmaññanti.

[BJT Page 370] [\x 370/]

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo [PTS Page
169] [\q 169/] iti'pi.

17. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi
kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti
kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi
kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti
vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa mattāya iminā
tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ
abhavissa kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso
kumbhadāsiyāpi: 'handāhaṃ sākabhakkho vā homi, sāmākabhakkho vā homi,
nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā
homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi,
gomayabhakkho vā homi, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho
kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti
brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ
dukkaraṃ brahmaññanti'.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

18. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa
dhāreti, paṃsukūlāni 'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa
dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa
dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi kassapa dhāreti,
vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi
hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi
hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṃ
kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti,
rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti
vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi
udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena
sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ
vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso
kumbhadāsiyāpi: 'handāhaṃ sāṇānipi dhāremi, māsāṇānipi kassapa dhāremi, chavadussāni
'pi kassapa dhāremi, paṃsukūlāni 'pi kassapa dhāremi, tirīṭāni 'pi kassapa dhāremi, ajinampi
kassapa dhāremi, ajinakkhipampi kassapa dhāremi, kusacīrampi kassapa dhāremi,
vākacīrampi kassapa dhāremi, elakacīrampi kassapa dhāremi, kesakambalampi kassapa
dhāremi, vālakambalampi kassapa dhāremi, ulūkapakkhikampi kassapa dhāremi,
kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti
āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti,
kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti,
ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti
vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi
udakorohaṇānuyogamanuyutto viharāmī'ti. Yasmā ca kho kassapa aññatreva imāya
mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ
sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya 'dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti'.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.

[BJT Page 372] [\x 372/]

19. [PTS Page 170] [\q 170/] evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: "dujjāno
bho gotama samaṇo dujjāno brāhmaṇo"ti.

"Pakati kho esā kassapa lokasmiṃ 'dujjāno samaṇo dujjāno brāhmaṇo"ti.

20. "Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na
tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na
kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na
daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na
pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ
pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti
sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti,
ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya kassapa
mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ
abhavissa kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.

Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbha
dāsiyā'pi: ayaṃ acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko, na
tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati. So na
kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na
daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na
pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ
pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti
sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti,
ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatīti. Yasmā ca
kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti.
Brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya dujjāno samaṇo dujjāno
brāhmaṇo'ti.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ [PTS Page 171] [\q 171/]
bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi
brāhmaṇo iti'pīti.

21. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi
kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti
kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi
kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti
vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa
Mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brāhmaṇo vā dujjāno sudujjāno,
netaṃ abhavissa kallaṃ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso
kumbhadāsiyāpi: 'ayaṃ sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā
hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho
vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti,
vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya
mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno,
tasmā etaṃ kallaṃ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

[BJT Page 374] [\x 374/]

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

22. Sāṇāni ce'pi kassapa dhāreti, masāṇāni ce'pi kassapa dhāreti, chavadussāni ce'pi kassapa
dhāreti, paṃsukūlāni ce'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa
dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa
dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi ce'pi kassapa dhāreti,
vālakambalampi ce'pi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako
'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto,
ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye
seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi
hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti
vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi
udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena
samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya
'dujjāno samaṇo dujjāno brāhmaṇo'ti.

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

23. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: "katamā pana sā bho gotama
sīlasampadā, katamā cittasampadā, katamā paññāsampadā?"Ti.

"Idha kassapa tathāgato loke uppajjati arahaṃ sammā sambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

23.(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā.
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato santuṭṭho.

24.(29) Kathañca kassapa bhikkhu sīlasampanno hoti? Idha kassapa bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā
imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā
sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
24.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato
hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

24.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.
24.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

24.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

24.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

24.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

24.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

24.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

24.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati.
Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

24.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

24.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idamassa hoti sīlasampadāya.

24.(48) Sa kho1 so kassapa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi kassapa rājā khattiyo muddhāvasitto2 nihatapaccāmitto
na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho kassapa bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho kassapa
bhikkhu sīlasampanno hoti.

25.(49) Kathañca kassapa bhikkhu indriyesu guttadvāro hoti? Idha kassapa bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ.
Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati
ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho kassapa bhikkhu indriyesu guttadvāro
hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

26.(50) Kathañca kassapa bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu
abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1
pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte
khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho kassapa bhikkhu
satisampajaññena samannāgato hoti.

[BJT Page 378] [\x 378/]
27.(51) Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti
kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi kassapa pakkhi sakuṇo yena yeneva ḍeti
sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ
kho āvuso bhikkhu santuṭṭho hoti.

28.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca
ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā.

29.(53) So loke abhijjhaṃ pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ
parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

29.(54) Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -

29.(55) Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

29.(56) Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa:
"ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

29.(57) Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so
aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

29.(59) Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

29.(60) Evameva kho āvuso bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi āvuso ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā
bhujissaṃ yathā khemantabhūmiṃ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe
attani samanupassati.

[BJT Page 380] [\x 380/]
30(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa
pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi [PTS Page 173] [\q 173/] savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ
vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyavuṇṇāni
ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya3 sāyaṃ nahānīyapiṇḍi
snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi -
Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti
parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Seyyathāpi āvuso udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya udakassa
āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa
āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā
dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva
udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa
kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena
apphuṭaṃ hoti.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
tatiyaṃ jhānaṃ upasampajja viharati.

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati
nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni
vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni
antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni
paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti
paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Idampi'ssa hoti cittasampadāya. Ayaṃ kho sā kassapa
cittasampadā.

31. So evaṃ samāhite citte - pe -

[BJT Page 380] [\x 380/]

32. [PTS Page 174] [\q 174/] imāya ca kassapa sīlasampadāya imāya ca cittasampadāya
imāya ca paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttarītarā vā
paṇītatarā vā natthi.

33. Santi kassapa eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena sīlassa vaṇṇaṃ
bhāsanti. Yāvatā kassapa ariyaṃ paramaṃ sīlaṃ, nāhaṃ tattha attano samasamaṃ
samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhisīlaṃ.

34. Santi kassapa eke samaṇabrāhmaṇā tapojigucchāvādā. Te anekapariyāyena
tapojigucchāya vaṇṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā tapojigucchā, nāhaṃ tattha
attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ
adhijegucchaṃ.

35. Santi kassapa eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena paññāya vaṇaṇaṃ
bhāsanti. Yāvatā kassapa ariyā paramā paññā, nāhaṃ tattha attano samasamaṃ
samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññā.

36. Santi kassapa eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena vimuttiyā
vaṇaṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā vimutti, nāhaṃ tattha attano samasamaṃ
samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhimutti.

[BJT Page 382] [\x 382/]

37. [PTS Page 175] [\q 175/] ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā
paribbājakā evaṃ vadeyyuṃ: "sīhanādaṃ kho samaṇo gotamo nadati. Tañca kho suññāgāre
nadati no parisāsū"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati,
parisāsu ca nadatī'ti. Evamassu kassapa vacanīyā.

38. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
"sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. No ca kho visārado nadatī"ti. Te
'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado
ca nadatī"ti. Evamassu kassapa vacanīyā.

39. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
"sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naṃ
pañhaṃ pucchantī"ti. Te 'mā hevanti'ssu vacanīyā "sīhanādaṃ ca samaṇo gotamo nadati.
Parisāsu ca nadati, visārado ca nadati, pañhañca naṃ pucchantī"ti. Evamassu kassapa
vacanīyā.

40. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
"sīhanādaṃ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ
pucchanti, no ca kho nesaṃ pañhaṃ puṭṭho byākarotī"ti. Te 'mā hevanti'ssu vacanīyā.
"Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ
pucchanti. Pañhañca nesaṃ puṭṭho byākarotī"ti. Evamassu kassapa vacanīyā.

41. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
"sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. Visārado ca nadati, pañhaṃ ca naṃ
pucchanti, no ca kho pañhañca nesaṃ puṭṭho byākaroti, no ca kho pañhassa veyyākaraṇena
cittaṃ ārādhetī"ti. Te 'mā hevanti'ssu vacanīyā "sīhanādaṃ ca samaṇo gotamo nadati,
parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho nesaṃ pañhassa
ca veyyākaraṇena cittaṃ ārādhetī"ti evamassu kassapa vacanīyā.

42. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
"sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu
vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati,
pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññantī"ti. Evamassu kassapa
vacanīyā.

[BJT Page 384] [\x 384/]

43. hānaṃ kho panetaṃ vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "sīhanādañca
samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena
cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca
samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena
cittaṃ ārādheti. Sotabbañcassa maññanti. No ca kho sutvā cassa pasīdanatī"ti. Te 'mā
hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca
nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññanti. Sutvā cassa
pasīdantī"ti. Evamassu kassapa vacanīyā.

44. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
"sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu
vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati,
pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sutvā cassa pasīdanti, no ca kho pasannā
pasannākāraṃ karontī"ti. Te mā' hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati.
Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho
sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati,
parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti. Sutvā
cassa pasīdati, pasannā ca pasannākāraṃ karontī"ti evamassu kassapa vacanīyā.

45. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
"sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu
vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati,
pañhassa ca veyyākaraṇena cittaṃ ārādheti. Pasannā ca pasannākāraṃ karoti. No ca kho
tathattāya paṭipajjantī"ti. Te 'mā hevanti"ssu vacanīyā "sīhanādaṃ ca samaṇo gotamo
nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti,
no ca kho sotabbaṃ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo
gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ
ārādheti. Pasannā ca pasannākāraṃ karonti. Tathattāya ca paṭipajjantī"ti evamassu kassapa
vacanīyā.

46. hānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
"sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti, sotabbaṃ ca maññanti, tathattāya ca paṭipajjanti, no ca kho
paṭipannā ārādhentī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati.
Parisāsu ca nadati, visārado ca nadati, pañhañca taṃ pucchanti, pañhañca nesaṃ puṭṭho
byākaroti, pañhassa ca veyyākaraṇena cittaṃ ārādheti, sotabbañcassa maññanti, sutvā cassa
pasīdanti, pasannā ca pasannākāraṃ karonti, tathattāya ca paṭipajjanti paṭipannā ca
ārādhentī"ti. Evamassu kassapa vacanīyā.

47. Ekamidāhaṃ kassapa samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maṃ aññataro
tapabrahmacārī [PTS Page 176] [\q 176/] nigrodho nāma adhijegucche pañhaṃ pucchi.
Tassāhaṃ adhijegucche pañhaṃ puṭṭho byākāsiṃ. Byākato ca pana me attamano ahosi. Paraṃ
viya mattāyāti.

[BJT Page 386] [\x 386/]

48. "Ko hi bhante bhagavato dhammaṃ sutvā na attamano assa paraṃ viya mattāya? Bhante
bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya, abhikkantaṃ bhante, abhikkantaṃ
bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa
vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhintīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante
bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante
bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti".

49. "Yo kho kassapa aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ,
ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena
āraddhacittā bhikkhū taṃ pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha
puggalavemattatā viditā"ti.

50. "Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ
ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena
āraddhacittā bhikkhū taṃ pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni
parivasissāmi. Catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū maṃ pabbājentu,
upasampādentu bhikkhubhāvāyā'ti.

51. Alattha kho acelo kassapo bhagavato santike pabbajjaṃ [PTS Page 177] [\q 177/]
alatthupasampadaṃ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto, na cirasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ
karaṇīyaṃ. Nāparaṃ itthattāyā"ti abbhaññāsi.

Aññataro ca kho panāyasmā kassapo arahataṃ ahosīti.

Sīhanādasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

[BJT Page 388] [\x 388/]

9. [PTS Page 178] [\q 178/] poṭṭhapādasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre
ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi
paribbājakasatehi.

2. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya
pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ,
yannūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena
poṭṭhapādo paribbājako, tenupasaṅkameyyanti. Atha kho bhagavā yena samayappavādako
tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami.

3. Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṃ
nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā
- seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ gandhakathaṃ
mālākathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ [PTS Page 179]
[\q 179/] janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ
kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ
itibhavābhavakathaṃ, iti vā'ti.

4. Addasā kho poṭṭhapādo paribbājako bhagavantaṃ dūrato'va āgacchantaṃ. Disvāna sakaṃ
parisaṃ saṇṭhapesi:1 "appasaddā bhonto hontu. Mā bhonto saddamakattha. Ayaṃ samaṇo
gotamo āgacchati. Appasaddakāmo kho so panāyasmā, appasaddassa vaṇṇavādī.
Appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā"ti. Evaṃ vutte te
paribbājakā tuṇhī ahesuṃ. Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami.
Atha kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā.
Svāgataṃ2 bhante bhagavato. Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ
idhāgamanāya. Nisīdatu bhante bhagavā. Idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte
āsane. Poṭṭhapādo'pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca: "kāya nu'ttha
poṭṭhapāda etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti.

1. Saṇṭhāpesi, [PTS.]
2. Sāgataṃ, [PTS.]

[BJT Page 390] [\x 390/]

5. Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tiṭṭhatesā bhante kathā, yāya
maṃ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi
savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrahmaṇānaṃ
kutūhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe [PTS Page 180] [\q 180/]
kathā udapādi "kathaṃ nu kho bho abhisaññānirodho hotī?"Ti.

(1) Tatrekacce evamāhaṃsu: "ahetu appaccayā purisassa saññā uppajjanti'pi nirujjhanti'pi.
Yasmiṃ samaye uppajjanti, saññi tasmiṃ samaye hoti. Yasmiṃ samaye nirujjhanti, asaññi
tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.

(2) Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Saññā hi bho purisassa
attā. Sā ca kho upeti'pi apeti'pi. Yasmiṃ samaye upeti, saññī tasmiṃ samaye hoti. Yasmiṃ
samaye apeti, asaññī tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.

(3) Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Santi hi bho
samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṃ upakaḍḍhanti'pi
apakaḍḍhanti'pi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye
apakaḍḍhanti. Asaññi tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.

(4) Tamañño evamāha: "na kho pana me'taṃ bho evaṃ bhavissati. Santi hi bho devatā3
mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṃ upakaḍḍhanti'pi apakaḍḍhanti'pi.
Yasmiṃ samaye upakaḍḍhanti, saññiṃ tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti,
asaññi tasmiṃ samaye hotī"ti ittheke abhisaññānirodhaṃ paññāpenti.

6. Tassa mayhaṃ bhante bhagavantaṃ yeva ārabbha sati udapādi: 'aho nūna bhagavā, aho
nūna sugato, yo imesaṃ dhammānaṃ sukusalo'ti. Bhagavā kusalo bhagavā pakataññū
abhisaññānirodhassa. Kathaṃ nu kho bhante abhisaññānirodho hotī?"Ti.


1. Paññāpenti, [PTS.]
2. Na kho nāmetaṃ, [PTS.]
3. Devā, syāma.
4. Te, syāma.

[BJT Page 392] [\x 392/]

7. Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaṃsu: ahetū appaccayā purisassa saññā
uppajjanti'pi nirujhantipī'ti. Ādito'va tesaṃ aparaddhaṃ. Taṃ kissa hetu? Sahetū hi
poṭṭhapāda sappaccayā purisassa [PTS Page 181] [\q 181/] saññā uppajjanti'pi
nirujjhanti'pi. Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti".

"Kā ca sikkhā"ti bhagavā avoca:

Idha poṭṭhapāda tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

8.(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā.
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

9. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato santuṭṭho.

10.(29) Kathañca poṭṭhapāda bhikkhu sīlasampanno hoti? Idha poṭṭhapāda bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

1. Rajāpatho,syāma.
[BJT Page 394] [\x 394/]
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā
imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā
sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
11.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato
hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

11.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

11.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

12.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

13.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

14.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

15.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

16.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 396] [\x 396/]
17.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

18.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

19.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

20.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

21.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

22.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

23.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati.
Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 398] [\x 398/]
25.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

26.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

27.(48) Sa kho1 so poṭṭhapāda bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi poṭṭhapāda khattiyo muddhāvasitto2 nihatapaccāmitto
na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho poṭṭhapāda bhikkhu
evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho
poṭṭhapāda bhikkhu sīlasampanno hoti.

28.(49) Kathañca poṭṭhapāda bhikkhu indriyesu guttadvāro hoti? Idha poṭṭhapāda bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye [PTS
Page 182] [\q 182/] saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati
sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati
ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho poṭṭhapāda bhikkhu indriyesu
guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

29(50) Kathañca poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti? Idha poṭṭhapāda
bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti.
Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti.
Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti.
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti.

30.(51) Kathañca poṭṭhapāda bhikkhu santuṭṭho hoti? Idha poṭṭhapāda bhikkhu santuṭṭho
hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva
pakkamati samādāyeva pakkamati. Seyyathāpi poṭṭhapāda pakkhi sakuṇo yena yeneva ḍeti
sapattabhāro'va ḍeti, evameva kho poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena
cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho poṭṭhapāda bhikkhu santuṭṭho hoti.

31.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca
ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā.

[BJT Page 400] [\x 400/]
32.(53) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ
parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

32.(54) Seyyathāpi poṭṭhapāda puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -

32.(55) Seyyathāpi joṭṭhapāda puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

32.(56) Seyyathāpi poṭṭhapāda puriso bandhanāgāre baddho assa, so aparena samayena
tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa
evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā
bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

32.(57) Seyyathāpi poṭṭhapāda puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno
bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno
parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno
bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ
-

1. Avyayena, [PTS.]

32.(59) Seyyathāpi poṭṭhapāda puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

32.(60) Evameva kho poṭṭhapāda bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ
yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi poṭṭhapāda ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ
yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho poṭṭhapāda bhikkhu ime pañca
nīvaraṇe pahīṇe attani samanupassati.

33.(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa
pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ3 upasampajja viharati. Tassa yā purimā kāmasaññā sā nirujjhati.
Vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti.
Vivekajapītisukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā
uppajjati. 4 Sikkhā ekā saññā nirujjhati. 5 'Ayaṃ sikkhā'ti bhagavā avoca.

1. Pāmujjaṃ, [PTS.]
2. Paṭisaṃvedeti, syā.
3. Paṭhamajjhānaṃ, kesuci.
4. Uppajjanti, [PTS.]
5. Nirujhanti, [PTS.]

[BJT Page 402] [\x 402/]

"Puna ca paraṃ poṭṭhapāda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1 upasampajja
viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā2 sā nirujjhati.
Samādhipītisukhasukhumasaccasaññā tasmiṃ samaye [PTS Page 183] [\q 183/] hoti.
Samādhijapītisukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā
uppajjati. Sikkhā ekā saññā nirujhati. Ayampi sikkhā"ti bhagavā avoca.

"Puna ca paraṃ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti 'upekkhako satimā
sukhavihārī'ti tatiyaṃjhānaṃ3 upasampajja viharati. Tassa yā purimā
samādhijapītisukhasukhumasaccasaññā sā nirujjhati. Upekkhāsukhasukhumasaccasaññā
tasmiṃ samaye hoti. Upekkhāsukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi
sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

"Puna ca paraṃ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva
somanassadomanassānaṃ atthagamā4 adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ5 upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā sā
nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti.
Adukkhamasukhasukhumasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā
uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

"Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja
viharati. Tassa yā purimā rūpasaññā sā nirujhati. Ākāsānañcāyatanasukhumasaccasaññā
tasmiṃ samaye hoti. Ākāsānañcāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi
sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

1. Dutiyajjhānaṃ, [PTS.]
2. Vivekajaṃ pītisukhaṃ sukhumasaññā, [PTS.]
3. Tatiyajjhānaṃ, kesuci potthakesu.
4. Atthaṅgamā kesuci.
5. Catutthajjhānaṃ, kesuci.

[BJT Page 404] [\x 404/]

"Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaṃ [PTS Page 184] [\q 184/]
samatikkamma, 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati. Tassa yā
purimā ākāsānañcāyatanasukhumasaccasaññā sā nirujjhati.
Viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti.
Viññāṇañcāyatanasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā
uppajjati. 1 Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

"Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi
kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa yā purimā
viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā
tasmiṃ samaye hoti. Ākiñcaññāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi
sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

"Yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena
saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: 'cetayamānassa me pāpiyo2
acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ, imā ca me saññā
nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. Yannūnāhaṃ 'na ceva3 ceteyyaṃ na
cābhisaṅkhareyya'nti. So na ceva ceteti na cābhisaṅkharoti. Tassa acetayato anabhisaṅkharoto
tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ
kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hoti. Taṃ kimmaññasi
poṭṭhapāda? Api nu4 te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti
sutapubbā?"Ti.

1. Upapajjati kesuci.
2. Pāpiyyo, kesucipi potthakesu.
3. Na ca, syā.
4. Nu kho, syā.

[BJT Page 406] [\x 406/]

"No hetambhante. Evaṃ kho ahaṃ bhante bhagavato bhāsitaṃ ājānāmi1: yato kho
poṭṭhapāda bhikkhu idha sakasaññī hoti. So tato amutra tato amutra anupubbena
saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: [PTS Page 185 [\q 185/]
'@]catayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ
abhisaṅkhareyyaṃ. Imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ.
Yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṅkhareyya'nti. So na ceva ceteti. Na ca
abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto2 tā ceva saññā nirujjhanti. Aññā ca oḷārikā
saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho poṭṭhapāda
anupubbābhisaññānirodhasampajānasamāpatti hotī"ti.

"Evaṃ kho poṭṭhapādā"ti.

"Ekaññeva3 nu kho bhante bhagavā saññaggaṃ paññapeti udāhu puthū'pi saññagge
paññapetī?"Ti.

"Ekampi kho ahaṃ poṭṭhapāda4 saññaggaṃ paññapemi. Puthū'pi saññagge paññapemī"ti.

"Yathākathaṃ pana bhante bhagavā ekampi saññaggaṃ paññapeti? Puthūpi saññagge
paññapetī?"Ti.

"Yathā yathā kho poṭṭhapāda nirodhaṃ phusati, tathā tathā'haṃ5 saññaggaṃ paññapemi.
Evaṃ kho ahaṃ poṭṭhapāda ekampi saññaggaṃ paññapemi, puthū'pi saññagge
paññapemī"ti.

"Saññā nu kho bhante paṭhamaṃ uppajjati, pacchā ñāṇaṃ. ? Udāhu ñāṇaṃ paṭhamaṃ
uppajjati, pacchā saññā. ? Udāhu saññā ca ñāṇañca apubbaṃ acarimaṃ uppajjantī?"Ti.

1. Bhagavatā dhammaṃ desitaṃ anujānāmīti, syā.
2. Nābhisaṅkharoto, machasaṃ.
3. Ekaṃ yeva (kesuci potthakesu)
4. Poṭṭhapāda ahaṃ, syā
5. Tathā ahaṃ, syā.

[BJT Page 408] [\x 408/]

"Saññā kho poṭṭhapāda paṭhamaṃ uppajjati pacchā ñāṇaṃ. Saññuppādā ca pana
ñāṇuppādo hoti. So evaṃ pajānāti: idappaccayā kira me ñāṇaṃ udapādīti. Iminā1 kho etaṃ
poṭṭhapāda pariyāyena veditabbaṃ, yathā saññā paṭhamaṃ uppajjati pacchā ñāṇaṃ,
saññuppādo ca pana ñāṇuppādo hotī"ti.

"Saññā nu kho bhante purisassa attā? Udāhu aññā saññā, añño attā?"Ti.
Kiṃ pana2 tvaṃ poṭṭhapāda attānaṃ paccesī?"Ti.

[PTS Page 186] [\q 186/] "oḷārikaṃ kho ahaṃ bhante attānaṃ paccemi rūpiṃ
cātummahābhūtikaṃ3 kabalīkārāhārabhakkhanti"4.

Oḷāriko ca hi te poṭṭhapāda attā abhavissa rūpī cātummahābhūtiko3
kabalīkārāhārabhakkho, 4 evaṃ santaṃ kho te poṭṭhapāda aññā' va5 saññā bhavissati, 6
añño attā7. Tadamināpetaṃ8 poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā
bhavissati, añño attā.

Tiṭṭhatevasāyaṃ9 poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kabalīkārāhārabhakkho.
Atha imassa purisassa aññā'va saññā uppajjanti10 aññā'va saññā nirujjhanti11. Iminā 12 kho
etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā"ti.

"Manomayaṃ kho ahaṃ bhante attānaṃ paccemi sabbaṅga paccaṅgiṃ13 ahīnindriyanti".

"Manomayo ca te poṭṭhapāda attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṃ santampi
kho te poṭṭhapāda aññā'va saññā bhavissati, añño attā. Tadamināpetaṃ poṭṭhapāda
pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā".

"Tiṭṭhatevāyaṃ poṭṭhapāda manomayo attā sabbaṅgapaccaṅgī ahīnindriyo. Atha imassa
purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṃ poṭṭhapāda
pariyāyena veditabbaṃ, yathā aññā'va saññā bhavissati, añño attā 'ti".

1. Iminā ca kho etaṃ, machasaṃ. Imināpetaṃ, [PTS.]
2. Kiṃ, sīmu.
3. Cātumahābhūtikaṃ, machasaṃ.
4. Kabalīkārāhāraṃ, syā.
5. Ca, syā.
6. Abhavissa, sīmu.
7. Attāti, sīmu.
8. Tadaminā, [PTS.]
9. Tiṭṭhate ca, ayaṃ.
10. Uppajjati, syā.
11. Nirujjhati, syā.
12. Imināpi kho, [PTS.]
13. Paccaṅga, syā.

[BJT Page 410] [\x 410/]

[PTS Page 187] [\q 187/] "arūpiṃ kho ahaṃ bhante attānaṃ paccemi saññāmayanti"
"Arūpī ca te poṭṭhapāda attā abhavissa saññāmayo, evaṃ santampi kho te poṭṭhapāda
aññā'va saññā bhavissati. Añño attā. Tadamināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ
yathā aññā'va saññā bhavissati, añño attā. Tiṭṭhatevāyaṃ poṭṭhapāda arūpī attā saññāmayo.
Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṃ
poṭṭhapāda pariyāyena veditabbaṃ yathā aññā'va saññā bhavissati, añño attā'ti".

"Sakkā panetaṃ bhante mayā ñātuṃ saññā purisassa attā'ti vā, aññā saññā, añño1 attā'ti?".

"Dujjānaṃ kho etaṃ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena aññarucikena
aññatrayogena3 aññatrācariyakena4 saññā purisassa attā'ti vā, aññā saññā, añño attā'ti vā"ti.

"Sace taṃ bhante mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena
aññatrācariyakena 'saññā purisassa attā'ti vā, 'aññā saññā, añño attā'ti vā. 'Kiṃ pana bhante
sassato loko idameva saccaṃ moghamaññanti?".
"Abyākataṃ5 kho etaṃ poṭṭhapāda mayā: sassato loko idameva saccaṃ moghamaññanti".

"Kiṃ pana bhante asassato loko idameva saccaṃ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataṃ 'asassato loko idameva saccaṃ moghamaññanti".

"Kiṃ pana bhante antavā loko. Idameva saccaṃ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataṃ 'antavā loko idameva saccaṃ moghamaññanti?".

"Kiṃ pana bhante anantavā loko. Idameva saccaṃ moghamaññanti?".

[PTS Page 188] [\q 188/] "etampi kho poṭṭhapāda mayā abyākataṃ 'anantavā loko
idameva saccaṃ moghamaññanti?".

1. Aññā ca, syā
2. Añño ca, syā.
3. Aññattha āyogena, syā.
4. Aññatthāvariyakena, syā.
5. Avyākataṃ, sabbattha.

[BJT Page 412] [\x 412/]

"Kiṃ pana bhante taṃ jīvaṃ taṃ sarīraṃ. Idameva saccaṃ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataṃ 'taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ
moghamaññanti?".

"Kiṃ pana bhante anantavā aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataṃ 'aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ
moghamaññanti?".

"Kiṃ pana bhante tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataṃ 'hoti tathāgato parammaraṇā. Idameva saccaṃ
moghamaññanti?".

"Kiṃ pana bhante na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataṃ 'na hoti tathāgato parammaraṇā idameva saccaṃ
moghamaññanti?".

"Kiṃ pana bhante hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ
moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataṃ 'hoti ca na hoti ca tathāgato parammaraṇā.
Idameva saccaṃ moghamaññanti?".

"Kiṃ pana bhante neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ
moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataṃ 'neva hoti na na hoti tathāgato parammaraṇā.
Idameva saccaṃ moghamaññanti?".

[BJT Page 414] [\x 414/]

Kasmā panetaṃ bhante bhagavatā abyākatanti?

Na hetaṃ poṭṭhapāda atthasaṃhitaṃ na dhammasaṃhitaṃ [PTS Page 189] [\q 189/]
nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya
na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ mayā abyākatanti.

"Idaṃ dukkhanti' kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhasamudayo'ti kho
poṭṭhapāda mayā byākataṃ. 'Ayaṃ dukkhanirodho'ti kho poṭṭhapāda mayā byākataṃ. 'Ayaṃ
dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā byākatanti".


"Kasmā panetaṃ bhante bhagavatā byākatanti?".

"Etaṃ hi kho poṭṭhapāda atthasaṃhitaṃ etaṃ dhammasaṃhitaṃ etaṃ ādibrahmacariyakaṃ.
Etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
Tasmā etaṃ mayā byākatanti".

"Evametaṃ bhagavā, evametaṃ sugata, yassadāni bhante bhagavā kālaṃ maññatī"ti.

Atha kho bhagavā uṭṭhāyāsanā pakkāmi.

Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ paribbājakaṃ samantato
vācāsattitodakena1 sañjambhariṃ2 akaṃsu: "evameva panāyaṃ bhavaṃ poṭṭhapādo
yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodati. 'Evametaṃ bhagavā,
evametaṃ sugatā'ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ
desitaṃ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā,
taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti
vā, na hoti tathāgato parammaraṇā'ti [PTS Page 190] [\q 190/] vā, hoti ca na ca hoti
tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti.

1. Vācāsattitodakehi. (Katthaci) vācāya santitodagena, sīmu.
2. Sasañjabbhariṃ. Machasaṃ.

[BJT Page 416] [\x 416/]

Evaṃ vutte poṭṭhapādo paribbājako te paribbājake etadavoca: "ahampi kho bho na kiñci
samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: 'sassato loko'ti vā 'asassato
loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ
aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā,
hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato
parammaraṇā'ti vā"ti. Api ca samaṇo gotamo bhūtaṃ tacchaṃ tathā paṭipadaṃ paññāpeti1
dhammaṭṭhitaṃ2 dhammaniyāmakaṃ3. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ
paññāpentassa dhammaṭṭhitaṃ dhammaniyāmakaṃ. Kathaṃ hi nāma mādiso viññu
samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā'?Ti.

Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena
bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā citto hatthisāriputto bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Poṭṭhapādo pana paribbājako bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ4 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tadā maṃ bhante te paribbājakā
acirapakkantassa bhagavato samantato vācāsattitodakena sañjambhariṃ akaṃsu: evameva
panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa
abbhanumodati 'evametaṃ bhagavā, evametaṃ sugatā'ti. Na kho pana mayaṃ kiñci
samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato loko'ti vā asassato
loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ
aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā,
hoti ca na ca hoti [PTS Page 191] [\q 191/] tathāgato parammaraṇā'ti vā, neva hoti na
na hoti tathāgato parammaraṇā'ti vā ti. Evaṃ vutto'haṃ bhante te paribbājake etadavocaṃ:
"ahampi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma:
sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti
tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na
na hoti tathāgato parammaraṇā'ti vā. Api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ
paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6 bhūtaṃ kho pana tacchaṃ
tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6. Kathaṃ hi nāma
mādiso viññu samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā'ti.

1. Paññapeti, kesuci.
2. Dhammaṭṭhitataṃ, sīmu.
3. Dhammaniyāmataṃ, sīmu.
4. Sāraṇīyaṃ, machasaṃ. Saṃrañjanīyāṃ (mahāyāna pothi)
5. Dhammaṭṭhitaṃ, [PTS.] Dhammaṭṭhitataṃ, sīmu.
6. Dhammaniyāmataṃ, sīmu. Dhammaniyāmakaṃ [PTS.] (Taduppādakaṃ, ṭīkā. )

[BJT Page 418] [\x 418/]

Sabbeva kho ete poṭṭhapāda paribbājakā andhā acakkhukā. Tvaṃ yeva nesaṃ eko cakkhumā.
Ekaṃsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā. Anekaṃsikā'pi hi kho
poṭṭhapāda mayā dhammā desitā paññattā.

Katame ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? 'Sassato loko'ti vā kho
poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Asassato loko'ti vā kho poṭṭhapāda
mayā anekaṃsiko dhammo desito paññatto. 'Antavā loko'ti vā kho poṭṭhapāda mayā
anekaṃsiko dhammo desito paññatto. 'Anantavā loko'ti vā kho poṭṭhapāda mayā
anekaṃsiko dhammo desito paññatto. 'Taṃ jīvaṃ taṃ sarīranti' vā kho poṭṭhapāda mayā
anekaṃsiko dhammo desito paññatto. 'Aññaṃ jīvaṃ aññaṃ sarīranti' vā kho poṭṭhapāda
mayā anekaṃsiko dhammo desito paññatto. 'Hoti tathāgato parammaraṇā'ti vā kho
poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Na hoti tathāgato parammaraṇā'ti
vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Hoti ca na ca hoti tathāgato
parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. 'Neva hoti
na na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito
paññatto.

Kasmā ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? Na hete poṭṭhapāda
atthasaṃhitā na dhammasaṃhitā na ādibrahmacariyakā na nibbidāya na virāgāya na
nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Tasmā te
mayā anekaṃsikā dhammā desitā paññattā.

Katame ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? 'Idaṃ dukkha'nti kho
poṭṭhapāda mayā [PTS Page 192] [\q 192/] ekaṃsiko dhammo desito paññatto. 'Ayaṃ
dukkhasamudayo'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. 'Ayaṃ
dukkhanirodho'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. 'Ayaṃ
dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto.
Kasmā ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? Ete poṭṭhapāda
atthasaṃhitā, ete dhammasaṃhitā, ete ādibrahmacariyakā, ete nibbidāya virāgāya nirodhāya
upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmā te mayā ekaṃsikā dhammā
desitā paññattā.

[BJT Page 420] [\x 420/]

Santi kho poṭṭhapāda eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'ekantasukhī attā
hoti. Arogo parammaraṇā'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: 'saccaṃ kira tumhe
āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti, arogo parammaraṇā'ti? Te ce
me evaṃ puṭṭhā 'āmā'ti1 paṭijānanti, tyāhaṃ evaṃ vadāmi: 'api pana tumhe āyasmanto
ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi
'api ca pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ
upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā?'Ti. Iti puṭṭhā 'no'ti vadanti,
tyāhaṃ evaṃ vadāmi 'api pana tumhe āyasmanto jānātha: 'ayaṃ maggo ayaṃ paṭipadā
ekantasukhassa lokassa sacchikiriyāyā?'Ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ vadāmi 'api
pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ
saddaṃ suṇātha: 'supaṭipannāttha mārisā, ujupaṭipannāttha mārisā ekantasukhassa lokassa
sacchikiriyāya. Mayampi hi mārisā evampaṭipannā ekantasukhaṃ lokaṃ upapannā'ti? [PTS
Page 193] [\q 193/] iti puṭṭhā 'no'ti vadanti.

Taṃ kiṃ maññasi poṭṭhapāda, "nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ
appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ
sampajjatī"ti.

"Seyyathāpi poṭṭhapāda puriso evaṃ vadeyya: 'ahaṃ yā imasmiṃ janapade janapadakalyāṇī,
taṃ icchāmi, taṃ kāmemī'ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisaṃ yaṃ tvaṃ
janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā
vessī vā suddī vā? Ti. Iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa
yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evannāmā
evaṅgottā'ti vā, dīghā vā rassā vā majjhimā vā, kāḷī vā sāmā vā maṅguracchavī vā'ti,
'amukasmiṃ gāme vā nigame vā nagare vā'ti? Iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ
vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī?'Ti. Iti
puṭṭho 'āmā'ti vadeyya.

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ
sampajjatī?"Ti.

"Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

1. Āmoti, [PTS.]

[BJT Page 422] [\x 422/]

"Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekantasukhī
attā hoti arogo parammaraṇā'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe
āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" Te ce1
me evaṃ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto
ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā"ti. [PTS Page 194] [\q 194/] iti puṭṭhā 'no'ti
vadanti.

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ
vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā'ti. Iti puṭṭhā 'no'ti
vadanti.

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṃ maggo ayaṃ paṭipadā
ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti.

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ
upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha
mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā
ekantasukhaṃ lokaṃ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ
bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bhante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya,
tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi,
jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya
uttārāya vā disāya, ucco vā nīco vā majjhimo vā?Ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṃ
evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa
ārohaṇāya nisseṇiṃ karosī?"Ti. Iti puṭṭho 'āmā'ti vadeyya.

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ
sampajjatī?"Ti.

"Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

1. Ca [PTS.]

[BJT Page 424] [\x 424/]

"Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'ekantasukhī
attā hoti arogo parammaraṇā'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe
āyasmanto evaṃvādino evaṃdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" [PTS
Page 195] [\q 195/] te ce me evaṃ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṃ evaṃ vadāmi: api
pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā"ti. Iti puṭṭhā 'no'ti
vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ
upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā'ti. Iti puṭṭhā
'no'ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṃ maggo ayaṃ
paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti. Tyāhaṃ evaṃ
vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ
bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā,
ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ
lokaṃ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ
bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ
sampajjatī"ti.

"Tayo kho'me poṭṭhapāda attapaṭilābhā: oḷāriko attapaṭilābho, manomayo attapaṭilābho,
arūpo attapaṭilābho'ti.

Katamo ca poṭṭhāpāda oḷāriko attapaṭilābho? Rūpī cātummahābhūtiko
kabalīkārāhārabhakkho, ayaṃ oḷāriko attapaṭilābho.
Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṃ
manomayo attapaṭilābho.

Katamo ca arūpo attapaṭilābho? Arūpī saññāmayo, ayaṃ arūpo attapaṭilābho.

[BJT Page 426] [\x 426/]

Oḷārikassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca1 diṭṭheva [PTS Page 196] [\q 196/]
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissantī2ti.

Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti.
Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissanti. Pāmujjañceva bhavissati pīti ca
passaddhi ca sati ca sampajaññañca sukho ca vihāro.

Manomayassa pi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vīharissathāti. 3

Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti.
Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca
passaddhi ca sati sampajaññañca sukho ca vihāro.

Arūpassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathā
paṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS Page 197] [\q
197/] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathāti.

Siyā kho pana te poṭṭhapāda evamassa: 'saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā pahīyissanti.
Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ vepullattañca diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca
passaddhi ca sati ca sampajaññañca sukho ca vihāro.

1. Vepullataṃ, [PTS]
2. Vihārissatī, (bahusu)
3. Viharissati, (bahusu)

[BJT Page 428] [\x 428/]

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso oḷāriko attapaṭilābho
yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā
pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ evaṃ puṭṭhā
evaṃ byākaryoma: "ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya
dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathā"ti.

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso manomayo
attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā
dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ
puṭṭhā evaṃ byākareyyāma: "ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ
pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti,
vodāniyā dhammā [PTS Page 198] [\q 198/] abhivaḍḍhissanti, paññāpāripūriṃ
vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso arūpo attapaṭilābho,
yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā dhammā
pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ puṭṭhā evaṃ
byākareyyāma: "ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ
desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathā"ti

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

1. Viharissatīti. Sīmu. Viharissathāti [PTS]

[BJT Page 430] [\x 430/]

"Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

Seyyathāpi poṭṭhapāda puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya tasseva pāsādassa
heṭṭhā. Tamenaṃ evaṃ vadeyyuṃ: 'ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ
karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā
disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā'ti? So ce evaṃ vadeyya: 'ayaṃ so
āvuso pāsādo, yassāhaṃ ārohaṇāya nisseṇiṃ karomi tasseva pāsādassa heṭṭhā'ti.

Taṃ kiṃ maññasi poṭṭhapāda? Nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ
sampajjatī?Ti.

"Addhā kho bhante evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

[PTS Page 199] [\q 199/] evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo
pana so āvuso oḷāriko attapaṭilābho? Yassa tumhe pahāṇāya dhammaṃ desetha
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma:

Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso manomayo
attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā
dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ
puṭṭhā evaṃ byākareyyāma:

Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: 'katamo pana so āvuso arūpo
attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṅkilesikā
dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṃ mayaṃ
puṭṭhā evaṃ byākareyyāma:

"Ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathā"ti

"Ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathā"ti

"Ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissathā"ti

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

"Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

Evaṃ vutte citto hatthisāriputto bhagavantaṃ etadavoca: yasmiṃ bhante samaye oḷāriko
attapaṭilābho hoti, moghassa tasmiṃ samaye manomayo atta paṭilābho hoti, mogho arūpo
attapaṭilābho hoti. Oḷāriko vāssa attapaṭilābho tasmiṃ samaye sacco hoti.

[BJT Page 432] [\x 432/]

Yasmiṃ bhante samaye manomayo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko
attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṃ samaye
sacco hoti.

Yasmiṃ bhante samaye arūpo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko
attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṃ samaye
sacco hotī"ti.

"Yasmiṃ citta samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo
attapaṭilābho'ti saṅkhaṃ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṃ [PTS Page 200] [\q
200/] gacchati. Oḷāriko attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko
attapaṭilābho'ti saṅkhaṃ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṃ gacchati. Manomayo
attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye manomayo
attapaṭilābho'ti saṅkhaṃ gacchati, na 'oḷāriko' attapaṭilābho ti saṅkhaṃ gacchati. Arūpo
attapaṭilābho' tveva tasmiṃ samaye saṅkhaṃ gacchati.

Sace taṃ citta evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ, na tvaṃ nāhosi? Bhavissasi
tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi? Atthi tvaṃ etarahi, na tvaṃ natthīti evaṃ
puṭṭho tvaṃ citta kinti byākareyyāsī?"Ti.

"Sace maṃ bhante evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ na tvaṃ na bhavissasi?
Atthi tvaṃ etarahi, na tvaṃ natthī?'Ti evaṃ puṭṭho 'haṃ bhante evaṃ byākareyyaṃ:
ahosāhaṃ1 atītamaddhānaṃ, nāhaṃ na ahosiṃ. Bhavissāmahaṃ anāgatamaddhānaṃ, nāhaṃ na
bhavissāmi. Atthāhaṃ etarahi, nāhaṃ natthīti. Evaṃ puṭṭho 'haṃ bhante evaṃ byākareyyanti.
"

Sace pana taṃ citta evaṃ puccheyyuṃ: yo te ahosi atīto attapaṭilābho sveva2 te attapaṭilābho
sacco, mogho anāgato, mogho paccuppanno? Yo te3 bhavissati anāgato attapaṭilābho, sveva
te attapaṭilābho sacco, mogho atīto, mogho paccuppanno attapaṭilābho. Sveva te
attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti evaṃ puṭṭho tvaṃ citta kinti
byākareyyāsī?"Ti.

1. Ahosahaṃ,
2. Soyeva, (syāma)
3. Yo vā te, [PTS]

[BJT Page 434] [\x 434/]

Sace pana maṃ bhante evaṃ puccheyyuṃ: yo te [PTS Page 201] [\q 201/] ahosi atīto
attapaṭilābho, sveva te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te
bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho
paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sveva te attapaṭilābho sacco,
mogho atīto, mogho anāgato? Ti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ: yo me ahosi
atīto attapaṭilābho, sveva me attapaṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato,
mogho paccuppanno. Yo1 me bhavissati anāgato attapaṭilābho, sveva me attapaṭilābho
tasmiṃ samaye sacco bhavissati, mogho paccuppanno. Yo me etarahi paccuppanno
attapaṭilābho, sveva me attapaṭilābho sacco, mogho atīto, mogho anāgato?Ti. Evaṃ puṭṭho
ahaṃ bhante evaṃ byākareyyanti.

"Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye
manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati.
Oḷāriko attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye
manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho'ti saṅkhaṃ
gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati. Manomayo attapaṭilābho'tveva tasmiṃ
samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ
samaye oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati, na manomayo attapaṭilābho'ti saṅkhaṃ
gacchati. Arūpo attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati.

Seyyathāpi citta gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi,
sappimhā sappimaṇḍo, yasmiṃ samaye khīraṃ hoti, neva tasmiṃ samaye dadhīti saṅkhaṃ
gacchati. Na navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati. Na sappimaṇḍoti
saṅkhaṃ gacchati. Khīraṃ tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmi samaye dadhi hoti,
neva tasmiṃ samaye navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati. Na
sappimaṇḍoti saṅkhaṃ gacchati. Yasmiṃ samaye navanītaṃ hoti, neva tasmiṃ samaye
sappinti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Na khīranti saṅkhaṃ
gacchati. Yasmiṃ samaye sappi hoti, neva tasmiṃ samaye sappimaṇḍoti saṅkhaṃ gacchati.
Na khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ gacchati. Yasmiṃ samaye sappimaṇḍo
hoti, neva tasmiṃ samaye khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ gacchati. Na
navanītanti saṅkhaṃ gacchati. 'Sappimaṇḍo'tveva tasmiṃ samaye saṅkhaṃ gacchati. [PTS
Page 202] [\q 202/] yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye
manomayo attapaṭilābho'ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṃ gacchati.
'Oḷāriko attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye
manomayo attapaṭilābho hoti, neva tasmiṃ samaye arūpo attapaṭilābho'ti saṅkhaṃ gacchati.
Na oḷāriko attapaṭilābho'ti saṅkhaṃ gacchati. 'Manomayo attapaṭilābho'tveva tasmiṃ samaye
saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko
attapaṭilābho'ti saṅkhaṃ gacchati. Na manomayo attapaṭilābho'ti saṅkhaṃ gacchati. 'Arūpo
attapaṭilābho'tveva tasmiṃ samaye saṅkhaṃ gacchati.

1. Yo ca, syā yo vā, [PTS.]

[BJT Page 436] [\x 436/]

Imā1 kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo yāhi tathāgato voharati
aparāmasanti.

Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante.
Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya
'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo
pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhante bhagavā2 dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Citto pana hatthisāriputto bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante.
Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā
maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti,
evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante bhagavato santike
pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ. Alattha upasampadaṃ.
Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto viharanto
na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ [PTS Page 203] [\q
203/] pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ, nāparaṃ itthattayā'ti abbhaññāsi. Aññataro ca kho panāyasmā citto
hatthisāriputto arahataṃ ahosīti.

Poṭṭhapādasuttaṃ niṭṭhitaṃ navamaṃ.

1. Itimā, [PTS.]
2. Bhagavā. Syā, bhavaṃ gotamo, sīmu.

[BJT Page 438] [\x 438/]

10

[PTS Page 204] [\q 204/] subhasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. Tena kho pana samayena subho
māṇavo todeyyaputto sāvatthiyaṃ paṭivasati kenacideva karaṇīyena.
2. Atha kho subho māṇavo todeyyaputto aññataraṃ māṇavakaṃ āmantesi: ehi tvaṃ
māṇavaka, yena samaṇo ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaṃ
ānandaṃ appabādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha "subho māṇavo
tedeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchatī"ti. Evaṃ ca vadehi "sādhu kira bhavaṃ ānando yena subhassa māṇavassa
todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.

3. 'Evaṃ bho'ti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā
yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
so māṇavako āyasmantaṃ ānandaṃ etadavoca: subho māṇavo todeyyaputto bhavantaṃ
ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evaṃ ca vadeti
"sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa [PTS Page 205] [\q
205/] nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.

4. Evaṃ vutte āyasmā ānando taṃ māṇavakaṃ etadavoca: akālo kho māṇavaka. Atthi me ajja
bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti.
'Evaṃ bho'ti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho
māṇavo todeyyaputto tenupasaṅkami. Upasaṅkamitvā subhaṃ māṇavaṃ todeyyaputtaṃ
etadavoca: "avocumha2 kho mayaṃ bhoto vacanena taṃ bhavantaṃ ānandaṃ: subho māṇavo
todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchati. Evaṃ ca vadeti 'sādhu kira bhavaṃ ānando yena subhassa māṇavassa
todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti. Evaṃ vutte bho
samaṇo ānando maṃ etadavoca: 'akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā.
Appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā"ti. "Ettāvatāpi kho bho
katameva etaṃ, yato so bho bhavaṃ3 ānando okāsamakāsi svātanāyapi upasaṅkamanāyā"ti.

1. Kathāṃ saṃrañjanīyāṃ (mahāyānagatthesu)
2. Avocumhā, sīmu.
3. Kho so bhavaṃ, [PTS.]

[BJT Page 440] [\x 440/]

5. Atha kho āyasmā ānando tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa
nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo
todeyyaputto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

6. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto āyasmantaṃ ānandaṃ etadavoca:
[PTS Page 206] [\q 206/] "bhavaṃ hi ānando tassa bhoto gotamassa dīgharattaṃ
upaṭṭhāko santikāvacaro samīpacārī. Bhavaṃ etaṃ ānando jāneyya yesaṃ so bhavaṃ gotamo
dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi.
Katamesānaṃ kho bho ānanda dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosi? Kattha ca
imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?"Ti.

7. "Tiṇṇaṃ kho māṇava khandhānaṃ so bhagavā vaṇṇavādī ahosi. Ettha ca imaṃ janataṃ
samādapesi nivesesi patiṭṭhāpesi. Katamesaṃ tiṇṇaṃ? Ariyassa sīlakkhandhassa ariyassa
samādhikkhandhassa ariyassa paññākkhandhassa. Imesaṃ kho māṇava tiṇṇaṃ khandhānaṃ
so bhagavā vaṇṇavādī ahosi. Ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī"ti.

8. "Katamo pana so bho ānanda ariyo sīlakkhandho yassa so bhavaṃ gotamo vaṇṇavādī
ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?"Ti.

9. "Idha māṇava tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ.
Brahmacariyaṃ pakāseti.

[BJT Page 442] [\x 442/] (108)
10(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā.
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

11.So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato santuṭṭho.

12.(29) Kathañca māṇava bhikkhu sīlasampanno hoti? Idha māṇava bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

13.Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

14.Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā.
Idampi'ssa hoti sīlasmiṃ.

15.Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 444 [\x 444/] 16.]Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito
sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato
samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

17.Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

18.Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
19.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato
hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

[BJT Page 446] [\x 446/]
20(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

21 (32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

22(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

23(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

[BJT Page 448] [\x 448/]
24(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

25(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

26(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

27(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 450] [\x 450/]
28(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

29(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

30(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

31(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

[BJT Page 452] [\x 452/]
32(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

33(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo
bhavissati. Evaṃvipāko devadundubhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

34(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati.
Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 454] [\x 454/]
35(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

36(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

37(48) Sa kho1 so māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na
kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho māṇava bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho māṇava
bhikkhu sīlasampanno hoti.

38. Ayaṃ kho so māṇava ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi yattha ca
imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariṃ karaṇiyanti."

[BJT Page 456] [\x 456/]
39. "Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, sopāyaṃ bho ānanda ariyo
sīlakkhandho paripuṇṇo no aparipuṇṇo. Evamparipuṇṇañcāhamho ānanda ariyaṃ [PTS
Page 207] [\q 207/] sīlakkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na
samanupassāmi. Evamparipuṇṇañca bho ānanda ariyaṃ sīlakkhandhaṃ ito bahiddhā aññe
samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu 'alamettāvatā
katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇiya'nti. Atha ca pana
bhavaṃ ānando evamāha: atthi cevettha uttariṃ karaṇīya"nti.
Paṭhamakabhāṇavāraṃ. 40. "Katamo pana so bho ānanda ariyo samādhikkhandho yassa so
bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi
patiṭṭhāpesī?" Ti.

41(49) Kathañca māṇava bhikkhu indriyesu guttadvāro hoti? Idha māṇava bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ.
Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati
ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho māṇava bhikkhu indriyesu guttadvāro
hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT Page 458] [\x 458/]
42(50) Kathañca māṇava bhikkhu satisampajaññena samannāgato hoti? Idha māṇava
bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti.
Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti.
Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti.
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho māṇava
bhikkhu satisampajaññena samannāgato hoti.

43(51) Kathañca māṇava bhikkhu santuṭṭho hoti? Idha māṇava bhikkhu santuṭṭho hoti
kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi māṇava pakkhi sakuṇo yena yeneva ḍeti
sapattabhāro'va ḍeti, evameva kho māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena
cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho māṇava bhikkhu santuṭṭho hoti.

44(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena
samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā
samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ
susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

45(53) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti.
Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 460] [\x 460/]
46(54) Seyyathāpi māṇava puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -

47(55) Seyyathāpi māṇava puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

48(56) Seyyathāpi māṇava puriso bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa:
"ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

49(57) Seyyathāpi māṇava puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so
aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

50(59) Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

[BJT Page 462] [\x 462/]
51(60) Evameva kho māṇava bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi māṇava ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā
bhujissaṃ yathā khemantabhūmiṃ evameva kho māṇava bhikkhu ime pañca nīvaraṇe
pahīṇe attani samanupassati.

52(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa
pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.

53. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena
pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti.

54. Seyyathāpi māṇava dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ
nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī,
evameva kho māṇava bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti
parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

55. Yampi māṇava bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ
vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci
sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.

56. Puna ca paraṃ māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

[BJT Page 464] [\x 464/]

57. Seyyathāpi māṇava udakarahado ubbhidodako, tassa nevassa puratthimāya disāya
udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya
udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ
sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā
tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,
nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho māṇava
bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

58. Yampi māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati, so imameva kāyaṃ samādhijenapītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. [PTS
Page 208] [\q 208/] idampi'ssa hoti samādhismiṃ.

59. Puna ca paraṃ māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti.

60. Seyyathāpi māṇava uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni
antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni
paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho māṇava bhikkhu imameva
kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

[BJT Page 466] [\x 466/]

61. Yampi māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno
sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārītitaṃ
tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.

62. Puna ca paraṃ māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti. Seyyathāpi māṇava puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa
kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu
imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci
sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

63. Yampi māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati, so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti, idampi'ssa hoti samādhismiṃ. Ayaṃ kho so māṇava ariyo samādhikkhandho yassa so
bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi
cevettha uttariṃ karaṇīyanti.

64. "Acchariyaṃ bho ānanda. So cāyaṃ bho ānanda ariyo samādhikkhandho paripuṇeṇā no
aparipuṇṇo. Evaṃ paripuṇṇañcāhaṃ bho ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā
aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaṃ paripuṇṇañca bho ānanda ariyaṃ
samādhikkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te
tāvatakeneva attamanā assu alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi
no kiñci uttariṃ karaṇīyanti.

[BJT Page 468] [\x 468/]

65. Atha ca pana bhavaṃ ānando evamāha: atthi cevettha uttariṃ karaṇiyanti. Katamo pana
so bho ānanda ariyo paññakkhandho, yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca
imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī?"Ti.

66. "Puna ca paraṃ māṇava so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpentikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddha'nti.

67. Seyyathāpi māṇava maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho
vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ
vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya
"ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno
anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ
vā paṇḍusuttaṃ vā"ti. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe
pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī
cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti.

68. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte [PTS Page 209] [\q 209/] kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī
cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti, idampi'ssa hoti paññāya.

[BJT Page 470] [\x 470/]

69. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati
abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ abhinindriyaṃ.

70. Seyyathāpi māṇava puriso muñjamhā isikaṃ pavāheyya, tassa evamassa: ayaṃ muñjo
ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana
mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa: ayaṃ asi ayaṃ kosi, añño asi aññā
kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana mahārāja puriso ahaṃ karaṇḍā
uddhareyya. Tassa evamassa: ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo,
karaṇḍātveva ahi ubbhato'ti. Evameva kho māṇava bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā
aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

71. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ, idampi'ssa hoti
paññāya.

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko
hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī
sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

[BJT Page 472] [\x 472/]

73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

74. Seyyathāpi vā pana māṇava dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya
abhinipphādeyya -

75. Seyyathāpi vā pana māṇava dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva
kareyya abhinipphādeyya -

76. Evavema kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti.
Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi
udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati
seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.

77. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti.
Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi
udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati
seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti, idampi'ssa hoti
paññāya.

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca.

79. Seyyathāpi māṇava puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi
mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu
evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca.

[BJT Page 474] [\x 474/]

80. Evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca, idampi'ssa hoti paññāya.

81. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti
pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ
Asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā
cittaṃ avimuttaṃ cittanti pajānāti.

82. Seyyathāpi māṇava itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā
parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno
sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho māṇava
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti
pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ
vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti
pajānāti.

[BJT Page 476] [\x 476/]

83. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:
sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti.
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti.
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ
vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti paññāya.

84. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo
cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe
aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

85. Seyyathāpi māṇava puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā
aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa
evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ
evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ
nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti.
Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto -

[BJT Page 478] [\x 478/]

So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

86. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.

87. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti.
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte
pajānāti.

88. Seyyathāpi māṇava majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya
manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa
evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete
majjhe saṃghāṭake nisinnā'ti.

[BJT Page 480] [\x 480/]

89. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

90. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.

92. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so
idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ
pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

[BJT Page 482] [\x 482/]

Seyyathāpi māṇava pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha
cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi
macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho
vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi
tiṭṭhantipīti. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayāñāṇāya
cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ
pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhāgāminīpaṭipadā'ti
yathābhūtaṃ pajānāti.

92. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati, bhavāsavā'pī cittaṃ
vimuccati, avijjāsavā'pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ kariṇiyaṃ nāparaṃ itthattāyāti pajānāti. Yampi māṇava
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so
idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ
pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti,
idampi'ssa hoti paññāya.

93. Ayaṃ kho māṇava so ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha
ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Natthi cevettha uttariṃ karaṇīyanti.

94. [PTS Page 210] [\q 210/] acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, so cāyaṃ
bho ānanda ariyo paññākkhandho paripuṇṇo. Evamparipuṇṇañcāhaṃ bho ānanda ariyaṃ
paññākkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natti cettha
uttariṃ karaṇīyanti. Abhikkantaṃ bho ānanda, abhikkantaṃ bho ānanda, seyyathāpi bho
ānanda, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ
ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva
kho bhotā ānandena anekapariyāyena dhammo pakāsito. Esāhaṃ bho ānanda, bhagavantaṃ
gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Subhasuttaṃ niṭṭhitaṃ dasamaṃ.

[BJT Page 484] [\x 484/]

11

[PTS Page 211] [\q 211/] kevaḍḍha suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā nāḷandāya viharati pāvārikambavane. Atha kho
kevaḍḍho gahapatiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kevaḍḍho gahapatiputto
bhagavantaṃ etadavoca: 'ayaṃ bhante nāḷandā iddhā ceva thitā ca, bahujanā
ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu
yo uttarimanussadhammā iddhipāṭibhāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyosomattāya
bhagavati abhippasīdissatī'ti.

2. Evaṃ vutte bhagavā kevaḍḍhaṃ gahapatiputtaṃ etadavoca: na kho ahaṃ kevaḍḍha
bhikkhūnaṃ evaṃ dhammaṃ desemi 'etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ
uttarimanussadhammā iddhipāṭihāriyaṃ karothā'ti.

3. Dutiyampi kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: nāhaṃ bhante
bhagavantaṃ dhaṃsemi. Api ca evaṃ vadāmi: "ayaṃ bhante nāḷanda iddhā ceva phītā ca,
bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ
samādisatu yo uttarimanussadhammā [PTS Page 212] [\q 212/] iddhipāṭihāriyaṃ
karissati. Evāyaṃ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti. Dutiyampi kho
bhagavā kevaḍḍhaṃ gahapatiputtaṃ etadavoca: na kho ahaṃ kevaḍḍha bhikkhūnaṃ evaṃ
dhammaṃ desemi 'etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā
iddhipāṭihāriyaṃ karothā'ti.

4. Tatiyampi kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: nāhaṃ bhante
bhagavantaṃ dhaṃsemi. Api ca evaṃ vadāmi: 'ayaṃ bhante nāḷandā iddhā ceva phītā ca,
bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ
samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā
bhiyyosomattāya bhagavati abhippasīdissatī'ti.

1. Kevaṭṭo sīmu.
[BJT Page 486] [\x 486/]

5. "Tīṇi kho imāni kevaḍḍha pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni.
Katamāni tīṇi? Iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ. Anusāsanīpāṭihāriyanti. Katamañca
kevaḍḍha iddhipāṭihāriyaṃ? Idha kevaḍḍha bhikkhu anekavihitaṃ iddhavidhaṃ
paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ,
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi
ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi
kāyena vasaṃ vatteti.

6. Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ
paccanubhonteṃ: ekampi hutvā bahudhā bhontaṃ, bahudhāpi hutvā ekaṃ bhontaṃ,
ācībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ
seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ kārontaṃ seyyathāpi [PTS Page 213] [\q
213/] udake, udake'pi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyaṃ, ākāse'pi
pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ, yāva brahmalokāpi kāyena vasaṃ
vattentaṃ.

7. Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaṃ
vata bho abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṃ bhikkhuṃ
addasaṃ anekavihitaṃ iddhimidhaṃ paccanubhontaṃ: ekampi hutvā bahudhā bhontaṃ,
bahudhāpi hutvā ekampi bhontaṃ, ācībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ
tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ
kārontaṃ seyyathāpi udake, udake'pi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyaṃ,
ākāse'pi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ, yāva brahmalokāpi
kāyena vasaṃ vattentanti. Tamesaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ
vadeyya: atthi kho bho gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaṃ iddhividhaṃ
paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ,
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi
ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi
kāyena vasaṃ vattetīti. Taṃ kiṃ maññasi kevaḍḍha? Api nu so assaddho appasanno taṃ
saddhaṃ pasannaṃ evaṃ vadeyya?"Ti. "Vadeyya bhante"ti. "Imaṃ kho ahaṃ kevaḍḍha
iddhipāṭihāriye ādīnavaṃ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

1. Eko'pi. (Sīmu. [PTS. ]

[BJT Page 488] [\x 488/]

8. Katamañca kevaḍḍha ādesanāpāṭihāriyaṃ? Idha kevaḍḍha bhikkhu parasattānaṃ
parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati:
evampi te mano, itthampi te mano, itipi te cittanti. Tamenaṃ aññataro saddho pasanno
passati taṃ bhikkhuṃ parasantānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi
ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ: evampi te mano, itthampi te mano,
iti'pi te cittanti. Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti:
acchariyaṃ vata bho [PTS Page 214] [\q 214/] abbhutaṃ vata bho samaṇassa
mahiddhikatā mahānubhāvatā. Amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ
cittampi ādisantaṃ ceteyitampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ:
evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaṃ so assaddho appasanno taṃ
saddhaṃ pasannaṃ evaṃ vadeyya: atthi kho bho maṇikā nāma vijjā. Tāya so bhikkhu
parasattānaṃ parapuggalānaṃ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati,
vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Taṃ kiṃ maññasi
kevaḍḍha? Api nu so assaddho appasanto taṃ saddhaṃ pasannaṃ evaṃ vadeyyā?"Ti.
"Vadeyya bhante"ti. Imaṃ kho ahaṃ kevaḍḍa ādesanā pāṭihāriye ādīnavaṃ sampassamāno
ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

9. Katamañca kevaḍḍha anusāsanīpāṭihāriyaṃ? Idha kevaḍḍha bhikkhu evamanusāsati:
evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha, idaṃ
pajahatha, idaṃ upasampajja viharathāti. Idampi vuccati kevaḍḍha anusāsanīpāṭihāriyaṃ.

10. Puna ca paraṃ kevaḍḍha idha tathāgato loko uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ. Brahmacariyaṃ pakāseti.

[BJT Page 490] [\x 490/]

11(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā.
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato santuṭṭho.

12 (29) Kathañca kevaḍḍha bhikkhu sīlasampanno hoti? Idha kevaḍḍha bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā
imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā
sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 492] [\x 492/]
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
13(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato
hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

14 (31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Pemaniyā,mamachasaṃ. 2. Evarūpī, [PTS]

[BJT Page 494] [\x 494/]
15(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

16(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

17(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

18(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 496] [\x 496/]
19(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

20(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

21(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

22(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT Page 498] [\x 498/]
23(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

24(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

25(42)2. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

26(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT Page 500] [\x 500/]
27(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

28(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati.
Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

29(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT Page 502] [\x 502/]
30(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

31(48). Sa kho1 so kevaḍḍha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na
kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho kevaḍḍha bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho kevaḍḍha
bhikkhu sīlasampanno hoti.

32(49). Kathañca kevaḍḍha bhikkhu indriyesu guttadvāro hoti? Idha kevaḍḍha bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ.
Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati
ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho kevaḍḍha bhikkhu indriyesu guttadvāro
hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT Page 504] [\x 504/]
33(50). Kathañca kevaḍḍha bhikkhu satisampajaññena samannāgato hoti? Idha kevaḍḍha
bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti.
Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti.
Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti.
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
kevaḍḍha bhikkhu satisampajaññena samannāgato hoti.

34(51). Kathañca kevaḍḍha bhikkhu santuṭṭho hoti? Idha kevaḍḍha bhikkhu santuṭṭho
hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva
pakkamati samādāyeva pakkamati. Seyyathāpi kevaḍḍha pakkhi sakuṇo yena yeneva ḍeti
sapattabhāro'va ḍeti, evameva kho kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena
cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho kevaḍḍha bhikkhu santuṭṭho hoti.

35(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca
ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā.

36(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ
parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 506] [\x 506/]
37(54). Seyyathāpi kevaḍḍha puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -

38(55). Seyyathāpi kevaḍḍha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

39(56). Seyyathāpi kevaḍḍha puriso bandhanāgāre baddho assa, so aparena samayena
tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa
evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā
bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

40(57). Seyyathāpi kevaḍḍha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo,
so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

[BJT Page 508] [\x 508/]
41(59). Seyyathāpi kevaḍḍha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

42(60). Evameva kho kevaḍḍha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ
yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi kevaḍḍha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ
yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho māṇava bhikkhu ime pañca nīvaraṇe
pahīṇe attani samanupassati.

43(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa
pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.

44. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena
pītisukhena abhisanteti parisanneti [PTS Page 215] [\q 215/] paripūreti parippharati.
Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

45. Seyyathāpi kevaḍḍha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ
nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi,
evameva kho kevaḍḍha bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti
parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

[BJT Page 510] [\x 510/]

Yampi kevaḍḍha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ
vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

46. Puna ca paraṃ kevaḍḍha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

47. Seyyathāpi kevaḍḍha udakarahado ubbhidodako, tassa nevassa puratthimāya disāya
udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya
udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ
sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā
tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,
nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho kevaḍḍha
bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Yampi
kevaḍḍha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So
imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati.
Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti
samādhismiṃ.

48. Puna ca paraṃ kevaḍḍha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato
sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: 'upekkhako satimā
sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati.

[BJT Page 512] [\x 512/]

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati
nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

49. Seyyathāpi kevaḍḍha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni
antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni
paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa, evameva kho kevaḍḍha bhikkhu imameva
kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

50. Puna ca paraṃ kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti. Seyyathāpi kevaḍḍha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa
kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho mahārāja bhikkhu
imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci
sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Yampi kevaḍḍha
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi'ssa hoti
samādhismiṃ.

[BJT Page 514] [\x 514/]

51. Puna ca paraṃ kevaḍḍha so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpentikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddha'nti.

52. Seyyathāpi kevaḍḍha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho
vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ
vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya
"ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno
anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ
vā paṇḍusuttaṃ vā"ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe
pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī
cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti.

53. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti, idampi'ssa hoti paññāya.

[BJT Page 516] [\x 516/]

54. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati
abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ abhinindriyaṃ, seyyathāpi kevaḍḍha puriso muñjamhā isikaṃ
pavāheyya. Tassa evamassa: ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva
isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa evamassa:
ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana
kevaḍḍha puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa: ayaṃ ahi ayaṃ karaṇḍe, añño
ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho kevaḍḍha bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye
ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.
So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
ahīnindriyaṃ. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ, idampi'ssa hoti paññāya.

55. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko
hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī
sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

56. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya -

[BJT Page 518] [\x 518/]

Seyyathāpi vā pana kevaḍḍha dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya
abhinipphādeyya, seyyathāpi vā pana kevaḍḍha dakkho suvaṇṇakāro vā
suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ
ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya, evavema kho kevaḍḍha bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye
ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ
tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse.
Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati
seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva
brahmalokā'pi kāyena vasaṃ vatteti. Evavema kho kevaḍḍha bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti:
eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi
ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi
kāyena vasaṃ vatteti, idampi'ssa hoti paññāya.

57. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca. Seyyathāpi kevaḍḍha puriso addhānamaggapaṭipanno so suṇeyya
bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa:
bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho
kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati
abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.

58. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ
abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho
sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti paññāya.

[BJT Page 520] [\x 520/]

59. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti
pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajānāti.

60. Seyyathāpi kevaḍḍha itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā
parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno
sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho kevaḍḍha
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti
pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ
vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti
pajānāti.

61. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:
sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti.
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti.
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti
pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ
vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti paññāya.
[BJT Page 522] [\x 522/]

62. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo
cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe
aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

63. Seyyathāpi kevaḍḍha puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā
aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa
evamassa: 'ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ
evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ
nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti.
Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi
jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe
parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ
anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi
jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe
aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.

[BJT Page 524] [\x 524/]


64. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti.
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte
pajānāti.
65. Seyyathāpi kevaḍḍha majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya
manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa
evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete
majjhe siṃghāṭake nisinnā'ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT Page 526] [\x 526/]

66. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.

67. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so
idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ
pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

68. Idaṃ vuccati kevaḍḍha anusāsanīpāṭihāriyaṃ. Imāni kho kevaḍḍha tīṇi pāṭihāriyāni
mayā sayaṃ abhiññā sacchikatvā paveditāni.

69. Bhūtapubbaṃ kevaḍḍha imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaṃ
cetaso parivitakko udapādi: kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atha kho so kevaḍḍha
bhikkhu tathārūpaṃ samādhiṃ samāpajji, yathā samāhite citte devayāniyo maggo pāturahosi.
Atha kho so kevaḍḍha bhikkhu yena cātummahārājikā devā tenupasaṅkami. Upasaṅkamitvā
cātummahārājike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā
nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū?Ti. Evaṃ vutte
kevaḍḍha cātummahārājikā devā taṃ bhikkhuṃ [PTS Page 216] [\q 216/] etadavocu:
mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu cattāro
mahārājāno amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti.

[BJT Page 528] [\x 528/]

70. Atha kho so kevaḍḍha bhikkhu yena cattāro mahārājāno tenupasaṅkami. Upasaṅkamitvā
cattāro mahārājo etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā
nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātūti?.

71. Evaṃ vutte kevaḍḍha cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ: mayampi kho
bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ?
Paṭhavidhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho bhikkhu tāvatiṃsā nāma devā
amhehi abhikkantatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā
aparisesā nirujjhenti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.

72. Atha kho so kevaḍḍha bhikkhu yena tāvatiṃsā devā tenupasaṅkami. Upasaṅkamitvā
tāvatiṃse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tāvatiṃsā
devā taṃ bhikkhuṃ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho
bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya
yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu
vāyodhātū'ti.

73. [PTS Page 217] [\q 217/] atha kho so kevaḍḍha bhikkhu yena sakko devānamindo
tenupasaṅkami. Upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca: kattha nu kho āvuso ime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu
vāyodhātū'ti: evaṃ vutte kevaḍḍha sakko devānamindo taṃ bhikkhuṃ etadavocu: ahampi
kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma
devānamindo amhehi abhikkannataro ca paṇītataro ca. Te kho etaṃ jāneyyuṃ yatthime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu vāyodhātū'ti.

74. Atha kho so kevaḍḍha bhikkhu yena tāvatiṃsā devā tenupasaṅkami. Upasaṅkamitvā
tāvatiṃse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tāvatiṃsā
devā taṃ bhikkhuṃ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho
bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya
yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu
vāyodhātū'ti.

[BJT Page 530] [\x 530/]

75. Atha kho so kevaḍḍha, bhikkhu yena suyāmo devaputto tenupasaṅkami.
Upasaṅkamitvā suyāmaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ
vutte kevaḍḍha, suyāmo devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na
jānāmi. Yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: [PTS Page 218] [\q
218/] paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu tusitā nāma
devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti.

76. Atha kho so kevaḍḍha, bhikkhu yena tusitā devā tenupasaṅkami. Upasaṅkamitvā tusite
deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṃ vutte kevaḍḍha tusitā
devā taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti. Atthi kho bhikkhu santusito nāma devaputto amhehi abhikkannataro ca
paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

77. Atha kho so kevaḍḍha, bhikkhu yena santusito nāma devaputto tenupasaṅkhami.
Upasaṅkamitvā santusitaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti?. Evaṃ vutte kevaḍḍha santusito devaputto taṃ bhikkhuṃ etadavoca: ahampi
kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu nimmānaratī nāma devā
amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā
aparisesā nirujjhanati, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti.

78. Atha kho so kevaḍḍha, bhikkhu yena nimmānaratī devā tenupasaṅkami.
Upasaṅkamitvā nimmānaratī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? [PTS
Page 219] [\q 219/] evaṃ vutte kevaḍḍha nimmānaratī devā taṃ bhikkhuṃ etadavocuṃ:
mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sunimmito
nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime
cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu
vāyodhātū'ti.

[BJT Page 532] [\x 532/]

79. Atha kho so kevaḍḍha, bhikkhu yena sunimmito devaputto tenupasaṅkami.
Upasaṅkamitvā sunimmitaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti? Evaṃ vutte kevaḍḍha sunimmito devaputto taṃ bhikkhuṃ etadavoca: ahampi
kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu paranimmitavasavattī
nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātu'tī.

80. Atha kho so kevaḍḍa, bhikkhu yena paranimmitavasavattī devā tenupasaṅkami.
Upasaṅkamitvā paranimmitavasavattī deve etadavoca: kattha nu kho āvuso ime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti? Evaṃ vutte kevaḍḍha paranimmitavasavattī devā taṃ bhikkhuṃ etadavocuṃ:
mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu vasavattī
nāma devaputto amhehi abhikkannataro ca paṇitaro ca. So kho etaṃ jāneyya yatthime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti.

81. Atha kho so kevaḍḍha, bhikkhu yena vasavattī devaputto tenupasaṅkami.
Upasaṅkamitvā vasavattiṃ [PTS Page 220] [\q 220/] devaputtaṃ etadavoca: kattha nu
kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu
āpodhātu tejodhātu vāyodhātū'ti?. Evaṃ vutte kevaḍḍha vasavatti devaputto taṃ bhikkhuṃ
etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti
seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu
brahmakāyikā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ
yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu
tejodhātu vāyodhātū'ti.

82. Atha kho so kevaḍḍha, bhikkhu tathārūpaṃ samādhiṃ samāpajji yathāsamāhite citte
brāhmayāniyo maggo pātarahosi. Atha kho so kevaḍḍha bhikkhu yena brahmakāyikā devā
tenupasaṅkami. Upasaṅkamitvā brahmakāyike deve etadavoca: kattha nu kho āvuso ime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti? Evaṃ vutte kevaḍḍha brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ: mahampi
kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ,
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmā mahābrahmā
abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā
bhūtabhavyānaṃ amhehi abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū'ti.

1. Sañjitā, katthaci.

[BJT Page 534] [\x 534/]

83. "Kahaṃ panāvuso etarahi so mahābrahmā?"Ti. "Mayampi kho bhikkhu na jānāma yattha
vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Api ca bhikkhu yathā nimittā dissanti āloko
sañjāyati obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṃ pubbanimittaṃ
pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti. Atha kho so kevaḍḍha
mahābrahmā na cirasseva [PTS Page 221] [\q 221/] pāturahosi. Atha kho so kevaḍḍha
bhikkhu yena mahābrahmā tenupasaṅkami. Upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca:
kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṃ vutte kevaḍḍha so mahābrahmā taṃ
bhikkhuṃ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto
aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.

84. Dutiyampi kho so kevaḍḍha, bhikkhu taṃ mahābrahmānaṃ etadavocana: na kho'haṃ taṃ
āvuso evaṃ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso
vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaṃ
taṃ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Dutiyampi kho kevaḍḍha so
mahābrahmā taṃ bhikkhuṃ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū
anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā
bhūtabhavyānanti.

85. Tatiyampi kho so kevaḍḍha, bhikkhu taṃ mahābrahmānaṃ etadavocana: na kho'haṃ taṃ
āvuso evaṃ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso
vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaṃ
taṃ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?.
[BJT Page 536] [\x 536/]

86. Atha kho so kevaḍḍha mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ
apanetvā taṃ bhikkhuṃ [PTS Page 222] [\q 222/] etadavoca: ime kho maṃ bhikkhu
brahmakāyikā devā evaṃ jānanti: natthi kiñci brahmuno adiṭṭhaṃ, natthi kiñci brahmuno
aviditaṃ, natthi kiñci brahmuno asacchikatanti. Tasmāhaṃ tesaṃ sammukhā na byākāsiṃ.
Ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Tasmātiha bhikkhu tuyhevetaṃ
dukkaṭaṃ tuyhavetaṃ aparaddhaṃ yaṃ tvaṃ taṃ bhagavantaṃ atisitvā bahiddhā pariyeṭṭhiṃ
āpajjasi imassa pañhassa veyyākāraṇāya. Gaccha tvaṃ bhikkhu tameva bhagavantaṃ
upasaṅkamitvā imaṃ pañhaṃ puccha. Yathā ca te bhagavā byākaroti tathā taṃ dhāreyyāsīti.

87. Atha kho so kevaḍḍha, bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva kho brahmaloke annarahito mama
purato pāturahosi. Atha kho kevaḍḍha, bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho kevaḍḍha so bhikkhu maṃ etadavoca: kattha nu kho bhante ime
cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhāta tejodhātu
vāyodhātū'ti?

88. Evaṃ vutte ahaṃ kevaḍḍha taṃ bhikkhuṃ etadavoca: bhūtapubbaṃ bhikkhu sāmuddikā
vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti. Te atīradassiniyā nāvāya
tiradassiṃ sakuṇaṃ muñcanti. So gacchateva puratthimaṃ disaṃ, gacchati dakkhiṇaṃ disaṃ,
gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati uddhaṃ, gacchati anudisaṃ. Sace
so samantā tīraṃ passati, tathāgatako va1 hoti. Sace pana so samantā tīraṃ na passati,
tameva nāvaṃ paccāgacchati. Evameva kho tvaṃ bhikkhu yato yāva [PTS Page 223] [\q
223/] brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṃ nājjhagā, atha
mamaññeva santike paccāgato. Na kho eso bhikkhu pañho evaṃ pucchitabbo: "kattha nu
kho bhanto ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu
āpodhātu tejodhātu vāyodhātu'ti? Evañca kho ese bhikkhu pañho pucchitabbo:

1. Tathāpakkanto ca, syā.

[BJT Page 538] [\x 538/]

Kattha āpo ca paṭhavī tejo vāyo na gādhati.
Kattha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ,
Katta nāmañca rūpañca asesaṃ uparujjhatīti.

Tatra veyyākaraṇa bhavatī:

Viññāṇaṃ anidassanaṃ anantaṃ sabbato pahaṃ
Ettha āpo ca paṭhavī tejo vāyo na gādhati
Ettha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ
Ettha nāmañca rūpañca asesaṃ uparujjhati.
Viññāṇassa nirodhena etthetaṃ uparujjhatīti.

Idamavoca bhagavā. Attamano kevaḍḍho gahapatiputto bhagavato bhāsitaṃ abhinandīti.

Kevaḍḍhasuttaṃ niṭṭhitaṃ ekādasamaṃ.

[BJT Page 540] [\x 540/]

12

[PTS Page 224] [\q 224/] lohiccasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari. Tena kho
pana samayena lohicco brāhmaṇo sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ
sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

2. Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ hoti: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ
dhammaṃ adhigantvā na parassa āroceyya. Kiṃ hi paro parassa karissati? Seyyathāpi nāma
purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya? Evaṃ sampadamidaṃ
pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī'ti.

3. Assosi kho lohicco brāhmaṇo: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito
kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi
sālavatikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
[PTS Page 225] [\q 225/] sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosanakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ. Brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ
hotīti.

4. Atha kho lohicco brāhmaṇo bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma bhesike, yena
samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: lohicco bho gotama
brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchatīti. Evañca vadehi: adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa
svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.

[BJT Page 542] [\x 542/]

5. Evaṃ bhatteti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho bhesikā nahāpito bhagavantaṃ etadavoca: lohicco bhante brāhmaṇo
bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca
vadeti. Adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.

6. Atha kho bhesikā nahāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo tenupasaṅkami. Upasaṅkamitvā
lohiccaṃ brāhmaṇaṃ etadavoca: avocumbhā kho mayaṃ bhante tava vacanena taṃ
bhagavantaṃ. Lohicco bhante brāhmaṇo bhagavantaṃ [PTS Page 226] [\q 226/]
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti:
adhivāsetu kira bhante bhagavā 'lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenā'ti. Adhivutthañca pana tena bhagavatāti.

7. Atha kho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇitaṃ khādanīyaṃ
bhojanīyaṃ paṭiyādāpetvā bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma bhesike yena
samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇassa gotamassa kālaṃ ārocehi: kālo
bho gotama niṭṭhitaṃ bhattanti. Evaṃ bhante'ti kho bhesikā nahāpito lohiccassa
brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhīto kho bhesikā nahāpito bhagavato kālaṃ
ārocesi: kāle bhante. Niṭṭhitaṃ bhattanti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā
pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sālavatikā tenupasaṅkami.

8. Tena kho pana samayena bhesikā nahāpito bhagavantaṃ piṭṭhito piṭṭhito anubaddho
hoti. Atha kho bhesikā nahāpito bhagavantaṃ etadavoca: "lohiccassa bhante brāhmaṇassa
evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ
adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya. Kiṃ hi paro parassa
karissati. Seyyathāpi purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ
sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī"ti. Sādhu
bhante bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhigatā vivecetū"ti. "Appevanāma
siyā bhesike appevanāma siyā bhesike"ti.

[BJT Page 544] [\x 544/]
9. Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami.
Upasaṅkamitvā paññatte āsane [PTS Page 227] [\q 227/] nisīdi. Atha kho lohicco
brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇitena khādanīyena bhojanīyena
sahatthā santappesi sampavāresi atha kho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīvaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ
kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca: "saccaṃ kira te lohicca evarūpaṃ pāpakaṃ
diṭṭhīgataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya,
kusalaṃ dhammaṃ adhigantvā na parassa aroceyya, kiṃ hi paro parassa karissati?
Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ
sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī?"Ti.

"Evaṃ bho gotama. "

10. "Taṃ kiṃ maññasi lohicca? Tanu tvaṃ sālavatikaṃ ajjhāvasasī"?Ti.

"Evaṃ bho gotama. "

"Yo nu kho lohicca evaṃ vadeyya 'lohicco brāhmaṇo sālavatikaṃ ajjhāvasati. Yā sālavatikāya
samudayasañjāti lohicco'va taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyā'ti
evaṃvādi so ye taṃ upajīvanti tesaṃ antarāyakaro vā hoti no vā?"Ti.

"Antarāyakaro bho gotama. "

"Antarāyakaro samāno lohicca hitānukampī vā tesaṃ hoti ahitānukampī vā?"Ti.

"Ahitānukampī bho gotama. "

"Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattakaṃ vā?"Ti.

"Sapattakaṃ bho gotama"

"Sapattake citte paccupaṭṭhike micchādiṭṭhi vā hoti sammādiṭṭhi vā?Ti

Bho gotama. "

"Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnā aññataraṃ gatiṃ vadāmi: nirayaṃ vā
tiracchānayoniṃ vā. "

[BJT Page 546] [\x 546/]

11. Taṃ kimmaññasi lohicca, tanu rājā pasenadī kosalo kāsikosalaṃ ajjhāvasatī?"Ti.

"Evaṃ bho gotama. "

"Yo nu kho lohicca evaṃ vadeyya: 'rājā pasenadī kosalo kāsikosalaṃ ajjhāvasati. Yā
kāsikosalo samudayasañjāti, rājā'va taṃ pasenadī kosalo ekako paribhuñjeyya, na aññesaṃ
dadeyyā'ti. Evaṃvādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ
antarāyakaro vā hoti, no vā?"Ti.
"Antarāyakaro bho gotama. "

"Antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vā?"Ti.

"Ahitānukampī bho gotama. "

"Ahitānukampissa lohicca mettaṃ vā tesu cittaṃ paccupaṭṭhītaṃ sapattakaṃ vā?"Ti.

"Sapattakaṃ bho gotama. "

"Sapattake citte paccupaṭṭhīte micchādiṭṭhi vā hoti sammādiṭṭhi vā?"Ti.

Micchādiṭṭhi bho gotama. "

"Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā
tiracchānayoniṃ vā.

12. Iti kira 'lohicca yo evaṃ vadeyya: lohicco brāhmaṇo sālavatikaṃ ajjhāvasati. Yā
sālavatikāya samudayañjāti, lohicco'va taṃ brāhmaṇo ekako paribhuñjeyya, na ca aññesaṃ
dadeyyā'ti. Evaṃvādī so ye taṃ upajīvanti, tesaṃ antarāyakaro hoti. Antarāyakaro samāno
ahitānukampī hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte
paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaṃ vadeyya: "idha samaṇo vā
brahmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa
āroceyya, kiṃ hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā
aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi.
[PTS Page 229] [\q 229/] kiṃ hi paro parassa karissatī"ti. Evaṃ vādī so ye te kulaputtā
tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti:
sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi
sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṃ
bhavānaṃ abhinibbantiyā, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti.
Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite
micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ
vadāmi nirayaṃ vā tiracchānayoniṃ vā.

[BJT Page 548] [\x 548/]

13. Iti kira lohicca yo evaṃ vadeyya: rājā pasenadi kosalo kāsikosalaṃ ajjhāvasati. Yā
kāsikosale samudayañjāti, rājā'va taṃ pasenadī kosalo ekako paribhuñjeyya, na ca aññesaṃ
dadeyyā'ti. Evaṃvādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ
antarāyakaro hoti. Antarāyakaro samāno ahitānukampī [PTS Page 230] [\q 230/] hoti.
Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite
micchādiṭṭhī hoti. Evameva kho lohicca yo evaṃ vadeyya: "idha samaṇo vā brahmaṇo vā
kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ
hi paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ
bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro
parassa karissatī"ti. Evaṃ vādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ
āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti: sotāpattiphalampi sacchikaronti,
sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi
sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā, tesaṃ
antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaṃ
cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa
kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

14. Tayo kho'me lohicca satthāro ye loke vodanārahā, yo ca panevarūpe satthāro codeti, sā
codanā bhūtā tacchā dhammikā anavajjā. Katame tayo? Idha lohicca ekacco satthā
yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti, so
taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti: idaṃ vo hitāya 'idaṃ vo
sukhāyā'ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti,
vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya
agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Na tvaṃ sāmaññatthaṃ
ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te
sāvakā na sussūsanti. Na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti vokkamma ca
satthusāsanā vattantī"ti. Seyyathāpi nāma ossakkantiyā vā ussakkeyya1, parammukhiṃ vā
āliṅgeyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa
karissati?" Ayaṃ kho lohicca paṭhamo satthā yo loke codanāraho, yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

1. Ussukkeyya, kesu ci.

[BJT Page 550] [\x 550/]

15. Puna ca paraṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti,
svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ
dhammaṃ deseti 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaṃ [PTS
Page 231] [\q 231/] odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā
vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito,
so te sāmaññattho ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ
dhammaṃ desesi 'idaṃ vo hitāya, idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaṃ
odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Seyyathāpi
nāma sakaṃ khettaṃ ohāya parakhettaṃ niḍḍāyitabbaṃ1 maññeyya, evaṃ sampadamidaṃ
pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa karissatī"ti. Ayaṃ kho lohicca dutiyo
satthā yo loke codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā
dhammikā anavajjā.

16. Puna ca paraṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti,
svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ
dhammaṃ deseti 'idaṃ vo hitāya idaṃ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, na sotaṃ
odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa
codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho
ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi 'idaṃ vo
hitāya, idaṃ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ
upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma purāṇaṃ bandhanaṃ
chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ
vadāmi. Kiṃ hi paro parassa karissatī"ti. Ayaṃ kho lohicca tatiyo satthā yo loke codanāraho,
yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

1. Niddāyitabbaṃ. Kesu ci,

[BJT Page 552] [\x 552/]

[PTS Page 232] [\q 232/] ime kho lohicca tayo satthāro ye loke codanārahā, yo ca
panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā"ti.

17. Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca: "atthi pana bho gotama ko ci loke
na codanāraho?"Ti.

"Atthi kho lohicca satthā yo loke na codanāraho"ti.
"Katamo pana so bho gotama satthā yo loke na codanāraho"ti.

18. Idha lohicca tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ.
Brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ
vā kule paccājāto. So
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ
dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti
paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ
agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ
carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

19. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato santuṭṭho.

20(29). Kathañca lohicca bhikkhu sīlasampanno hoti? Idha lohicca bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā
imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā
sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.

21(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
1.Anācārī, machasaṃ. 2. heto,syā. 3.Pemaniyā,machasaṃ. 4.Evarūpī,katthaci.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.

[BJT Page 556] [\x 556/]
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato
hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato
hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

22(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

23(32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.
24(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 558] [\x 558/]
25(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

26(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

27(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

28(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 560] [\x 560/]
29(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.
30(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

31(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

32(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 562] [\x 562/]
33(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

34(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.
35(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

[BJT Page 564] [\x 564/]
36(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati.
Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

37(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

38(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

[BJT Page 566] [\x 566/]
39(48). Sa kho1 so lohicca bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na
kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho lohicca bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho lohicca
bhikkhu sīlasampanno hoti.

40(49). Kathañca lohicca bhikkhu indriyesu guttadvāro hoti? Idha lohicca bhikkhu cakkhunā
rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ.
Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati
ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho lohicca bhikkhu indriyesu guttadvāro
hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

50. Kathañca lohicca bhikkhu satisampajaññena samannāgato hoti? Idha lohicca bhikkhu
abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1
pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte
khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho lohicca bhikkhu
satisampajaññena samannāgato hoti.

[BJT Page 568] [\x 568/]
51. Kathañca lohicca bhikkhu santuṭṭho hoti? Idha lohicca bhikkhu santuṭṭho hoti
kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi lohicca pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va
ḍeti, evameva kho lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ
kho lohicca bhikkhu santuṭṭho hoti.

43(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca
ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā.

44(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ
parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

45(54). Seyyathāpi lohicca puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -

[BJT Page 570] [\x 570/]
46(55). Seyyathāpi lohicca puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

47(56). Seyyathāpi lohicca puriso bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa:
"ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

48(57). Seyyathāpi lohicca puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so
aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

49(59). Seyyathāpi lohicca puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

50(60). Evameva kho lohicca bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi lohicca ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā
bhujissaṃ yathā khemantabhūmiṃ evameva kho lohicca bhikkhu ime pañca nīvaraṇe
pahīṇe attani samanupassati.

[BJT Page 572] [\x 572/]
51(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa
pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.
52. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena
pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti.
53. Seyyathāpi lohicca dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ
nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā [PTS Page 233] [\q 233/] phuṭā
snehena na ca paggharaṇi, evameva kho lohicca bhikkhu imameva kāyaṃ vivekajena
pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti.
54. Yampi lohicca bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ
vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi'ssa hoti samādhismiṃ.

55. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

56. Puna ca paraṃ lohicca bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

[BJT Page 574] [\x 574/]

57. Seyyathāpi lohicca udakarahado ubbhidodako, tassa nevassa puratthimāya disāya
udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya
udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ
sammā dhāraṃ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā
tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,
nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa, evameva kho lohicaca
bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

58. Yampi lohicca bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.
Idampi'ssa hoti samādhismiṃ.

59. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

60. Puna ca paraṃ lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno
sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti
tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti.

[BJT Page 576] [\x 576/]

61. Seyyathāpi lohicca uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggāni
antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni3
paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā
puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa, evameva kho lohicca bhikkhu imameva
kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

62. Yampi lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca
kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena
apphuṭaṃ hoti, idampi'ssa hoti samādhismiṃ.

63. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

64. Puna ca paraṃ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti.

65. Seyyathāpi lohicca puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci
sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva kho lohicca bhikkhu imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato
kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

66. Puna ca paraṃ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā
nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ
hoti. Idampi'ssa hoti samādhismiṃ.

[BJT Page 578] [\x 578/]

67. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

68. Puna ca paraṃ lohicca so bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpentikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddha'nti.

69. Seyyathāpi lohicca maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho
vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ
vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya
"ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno
anāvilo sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ
vā paṇḍusuttaṃ vā"ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe
pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī
cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddhanti.
70. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: "ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpentikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me viññāṇaṃ ettha
sitaṃ ettha paṭibaddha'nti, idampi'ssa hoti paññāya.

71. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

[BJT Page 580] [\x 580/]

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati
abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ abhinindriyaṃ,

73. Seyyathāpi lohicca puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: 'ayaṃ muñjo,
ayaṃ isikā. Añño muñjo, aññā isikā. Muñjamhā tveva isikā pabāḷhā'ti. Seyyathāpi vā pana
lohicca puriso asiṃ kosiyā pavāheyya, tassa evamassa: 'ayaṃ asi ayaṃ kosi, añño asi aññā
kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana lohicca puriso ahaṃ karaṇḍā
uddhareyya. Tassa evamassa: 'ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo,
karaṇḍātveva ahi ubbhato'ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā
aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati
abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ
sabbaṅgapaccaṅgiṃ abhinindriyaṃ, idampi'ssa hoti paññāya.

75. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko
hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī
sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

[BJT Page 582] [\x 582/]

77. Seyyathāpi lohicca dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya
mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya,
seyyathāpi vā pana lohicca dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ
dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya,
seyyathāpi vā pana lohicca dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva
kareyya abhinipphādeyya, evavema kho lohicca bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti:
eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi
ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi
kāyena vasaṃ vatteti. Samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese
mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ iddhividhaṃ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko
hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī
sakuṇo. Ime'pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti, idampi'ssa hoti paññāya.

78. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

79. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse
ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya
bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa:
bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho
mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati
abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.

80. Yampi lehicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ
abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho
sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso
addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi
saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi
saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte
parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya
atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa
hoti paññāya.

[BJT Page 584] [\x 584/]

81. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti
pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti.
Sauttaraṃ vā cittaṃ sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ
cittanti pajānāti.

83. Seyyathāpi lohicca itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā
parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno
sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya, evameva kho lohicca
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti
pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ
mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ
vā cittaṃ sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti
pajānāti.

84. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:
"sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti.
Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti
pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ
cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ
vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti.
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti
pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ
cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ
vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi'ssa hoti
paññāya.

[BJT Page 586] [\x 586/]

85. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

86. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo
cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe
aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
87. Seyyathāpi lohicca puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā'pi gāmā aññaṃ
gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: 'ahaṃ
kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ
evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. So'mpi tamhā gāmā sakaññeva gāmaṃ paccāgato'ti. Evameva
kho lohicca bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi
jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi
jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi
aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto
idhūpapanno'ti.

[BJT Page 588] [\x 588/]

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi lohicca bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye
ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo
catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi
jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi
vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra
upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi'ssa hoti paññāya.

88. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

89. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti.
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte
pajānāti.

90. Seyyathāpi lohicca majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya
manusse gehaṃ pavisante'pi rathiyā vītisañcarante'pi majjhe siṃghāṭake nisinne'pi, tassa
evamassa: ete manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete
majjhe saṃghāṭake nisinnā'ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.

[BJT Page 590] [\x 590/]

Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana
bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi lohicca bhikkhu
evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti.
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte
pajānāti, idampi'ssa hoti paññāya.

91. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā
adhammikā sāvajjā.

92. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so
idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ
pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā'ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

[BJT Page 592] [\x 592/]

93. Seyyathāpi lohicca pabbatasaṅkhepe udakarabhado accho vippasanno anāvilo. Tattha
cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi
macchagumbampī carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho
vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi caranti'pi tiṭṭhanti'pīti.

94. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayo'ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ
pajānāti. Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadā'ti
yathābhūtaṃ pajānāti.

95. Tassa evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccati bhavāsavāpi cittaṃ
vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

96. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca
satthā yo [PTS Page 234] [\q 234/] loke na codanāraho yo ca panevarūpaṃ satthāraṃ
codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

97. Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca: seyyathāpi bho gotama puriso
purisaṃ narakappapātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya,
evamevāhaṃ bhotā gotamena narakappapātaṃ papatanto uddharitvā thale patiṭṭhāpito.
Abhikkantaṃ bho gotama. Abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā
ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena
anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.

Lohiccasuttaṃ niṭṭhitaṃ dvādasamaṃ.

[BJT Page 594] [\x 594/]

13

[PTS Page 235] [\q 235/] tevijjasuttaṃ

1. Evammesutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākaṭaṃ nāma kosalānaṃ
brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā manasākaṭe viharati uttarena
manasākaṭassa aciravatiyā nadiyā tīre ambavane.

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākaṭe
paṭivasati. Seyyathīdaṃ: caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasātī brāhmaṇo
jānussonī brāhmano todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.

3. Atha kho vāseṭṭha - bhāradvājānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ
maggāmagge kathā udapādi. Atha kho vāseṭṭho māṇavo evamāha: 'ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāti takkarassa bramhasahavyatāya yvāyaṃ akkhāto
brāhmaṇena pokkharasātinā'ti.

4. Bhāradvājo māṇavo evamāha: ayameva ujumaggo [PTS Page 236] [\q 236/]
ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto
brāhmaṇena tārukkhenā'ti. Neva khvāsakkhi1 vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ
saññāpetu. Na panāsakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.

5. Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: ayaṃ kho bhāradvāja,
samaṇo gotamo sakyaputto sakyakulā pabbajito manāsākaṭe viharati uttarena
manasākaṭassa aciravatiyā nadiyā tīre ambavane. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ
kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā'ti āyāma bho bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma.
Upasaṅkamitvā etamatthaṃ samaṇaṃ gotamaṃ pucchissāma. Yathā no samaṇo gotamo
byākarissati tathā naṃ dhāressāmāti. 'Evambho'ti kho bhāradvājo kho bhāradvājo māṇavo
vāseṭṭhassa māṇavassa paccassosi.
1. Neva kho asakkhi. (Kesuci potthakesu, sīhalakkharamuddinaṭṭhakathāya ca. )

[BJT Page 596] [\x 596/]

6. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ etadavoca: "idha bho
gotama amhākaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvivarantānaṃ maggāmagge kathā
udapādi. Ahaṃ evaṃ vadāmi: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti
takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo
māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa
brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenā'ti. Ettha bho gotama attheva
viggaho atthi vivādo atthi nānāvādo"ti.

7. [PTS Page 237] [\q 237/] "iti kira vāseṭṭha tvaṃ evaṃ vadesi: ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto
brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto
brāhmaṇena tārukkhenāti. Atha kismiṃ pana vo vāseṭṭhā viggaho? Kismiṃ vivādo? Kismiṃ
nānāvādo?"Ti.

8. "Maggāmagge bho gotama. Kiñcāpi bho gotama brāhmaṇā nānāmagge paññāpenti
addhariyā brāhmaṇā, tittiriyā brāhmaṇā. Chandokā brāhmaṇā, bavahiricā1 brāhmaṇā, atha
kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāya. Seyyathāpi bho
gotama gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti, atha kho
sabbāni tāni gāmasamosaraṇāni bhavanti. Evameva kho bho gotama kiñcāpi brāhmaṇā
nānāmagge paññāpenti addhariyā brāhmaṇā, tīttiriyā brāhmaṇā, chandokā brāhmaṇā,
bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa
brahmasahavyatāyā"ti.

9. "Niyyantīti vāseṭṭha vadesi?"
"Niyyantīti bho gotama vadāmi"

"Niyyantīti vāseṭṭha vadesi?"

"Niyantīti bho gotama vadāmi. "

1. Bavaharijā, bavaharijjha, bhavyārijjhā, bavahariyā, kesuci. Brahmacariyā [PTS.]

[BJT Page 598] [\x 598/]

"Niyyantīti vāseṭṭha vādesi?"

"Niyyantīti bho gotama vadāmi. "

10. [PTS Page 238] [\q 238/] "kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ
ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho?"Ti.

"No hidaṃ bho gotama. "

"Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo'pi yena brahmā sakkhi
diṭṭho?"Ti.

"Nohidaṃ bho gotama".
"Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena
brahmā sakkhi diṭṭho?"Ti.

"No hidaṃ bho gotama"

"Kiṃ pana vāseṭṭha ye'pi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro
mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ
pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti,
seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho
kassapo bhagu, te'pi evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā
brahmā yena vā brahmā yahiṃ vā brahmā'ti?".

"No hidaṃ bho gotama. "

11. "Iti kira vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo'pi yena brahmā
sakkhi diṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo'pi yena brahmā sakkhidiṭṭho.
Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyapācariyo'pi yena brahmā sakkhidiṭṭho. Natthi
[PTS Page 239] [\q 239/] koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā
yena brahmā sakkhi diṭṭho -

[BJT Page 600] [\x 600/]

Ye'pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro,
yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ
tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako
vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi
evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā
yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṃsu: yaṃ mayaṃ na jānāma yaṃ na
passāma, tassa sahavyatāya maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko
niyyāti takkarassa brahmasahavyatāyā'ti.

12. Taṃ kimmaññasi vāseṭṭha, tanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ
bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ
sampajjatī"ti.

13. Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa
sahavyatāya maggaṃ desessanti: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni
takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjati. Seyyathāpi vāseṭṭha
andhaveṇiparamparaṃ saṃsattā purimo'pi na passati majjhimo'pi na passati pacchimo'pi na
passati, evameva kho vāseṭṭha andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ.
Purimo'pi na [PTS Page 240] [\q 240/] passati. Majjhimo'pi na passati. Pacchimo'pi na
passati. Tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ bhassakaññeva sampajjati,
nāmakaññeva sampajjati. Rittakaññeva sampajjati, tucchakaññeva sampajjati.

14. "Taṃ kimmaññasi vāseṭṭha, passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahū
janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti, thomayanti,
pañjalikā namassamānā anuparivattanti?"Ti.

"Evaṃ bho gotama. Passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahūjanā, yato ca
candimasuriyā uggacchanti yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā
namassamānā anuparivattantī"ti.
[BJT Page 602] [\x 602/]

15. "Taṃ kimmaññasi vāseṭṭha, yaṃ passantī tevijjā brāhmaṇā candimasuriye aññe cāpi
bahujanā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti
pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candimasuriyānaṃ
sahavyatāya maggaṃ desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti
takkarassa candimasuriyānaṃ sahavyatāyā?"Ti.

"No hidaṃ bho gotama. "

16. Iti kira vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candimasuriye, aññe cāpi bahū janā, yato
ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā
namassamānā anuparivattanti, te'pi nappahonti candimasuriyānaṃ sahavyatāya maggaṃ
desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa
candimasuriyānaṃ sahavyatāyāti. Kiṃ pana, na kira tevijjehi brāhmaṇehi brahmā sakkhi
diṭṭho. Na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhidiṭṭho. Na pi kira
tevijjānaṃ [PTS Page 241] [\q 241/] brāhmaṇānaṃ ācariyapācariyehi brahmā
sakkhidiṭṭho. Na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā
sakkhidiṭṭho. "Ye'pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro
mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā poraṇaṃ mantapadaṃ gītaṃ
pavuttaṃ samūhitaṃ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti,
seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo
māseṭṭho kassapo bhagu. Te'pi na evamāhaṃsu: mayametaṃ jānāma, mayametaṃ passāma,
yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brahmaṇā
evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ayameva
ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā"ti.

"Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ
bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama evaṃ satte tevijjānaṃ brāhmaṇānaṃ appāṭīhīrakataṃ bhāsitaṃ
sampajjatī"ti.

17. "Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa
sahavyatāya maggaṃ desessanti: āyameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni
takkarassa brahmasabhavyatāyāti netaṃ ṭhānaṃ vijjatī'ti.

[BJT Page 604] [\x 604/]

18. Seyyathāpi vāseṭṭha puriso evaṃ vadeyya: ahaṃ kho yā imasmiṃ janapade
janapadakalyāṇi, taṃ icchāmi taṃ kāmemīti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ
tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattayī1 vā brāhmaṇī2
vā vessī3 vā suddī4 vā?'Ti iti puṭṭho 'no'ti vadeyya tamenaṃ evaṃ vadeyyuṃ: "ambho
purisa yaṃ tvaṃ janapadakalyāṇiṃ na jānāsi, na passasi, [PTS Page 242] [\q 242/]
evaṃnāmā vā evaṃgottā vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī
vā'ti, amukasmiṃ gāme vā nigame vā nagare vā"ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṃ evaṃ
vadeyyuṃ: "ambho purisa yaṃ tvaṃ na jānāsi, na passasi, taṃ tvaṃ icchasi kāmesī"ti. Iti
puṭṭho 'āmo'ti vadeyya. Taṃ kimmaññasi vāseṭṭha nanu evaṃ sante tassa purisassa
appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama tassa purisassa appāṭībhīrakataṃ bhāsitaṃ sampajjatī"ti.

19. Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Napi kira
tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ
ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā
ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo
mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti
vācitamanuvācenti, seyyathīdaṃ aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso
bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaṃsu: mayametaṃ jānāma mayametaṃ
passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā
evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ayameva
ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taṃ
kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ
sampajjatī?"Ti.

"Addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ
sampajjatī"ti.

20. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti,
tassa sahavyatāya [PTS Page 243] [\q 243/] maggaṃ desessanti: ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjatī'ti.

1. Khattiyiṃ, syā.
2. Brāhmaṇiṃ syā.
3. Vessiṃ, syā
4. Suddiṃ, syā

[BJT Page 606] [\x 606/]

21. Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya,
tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi,
jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāyavā disāya pacchimāya vā disāya
uttarāya vā disāya, ucco vā nīco vā majjhimo vā'?Ti iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ
vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohaṇāya
nisseṇiṃ karosī?Ti. Iti puṭṭho 'āmo'ti vadeyya. Taṃ kimmaññasi vāseṭṭha, tanu evaṃ sante
tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

"Addhā kho bho gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

22. Evameva kho vāseṭṭha na kira tevijjahi brāhmaṇehi brahmā sakkhi diṭṭho napi kira
tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ
ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā
ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo
mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti
vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso
bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaṃsu: mayametaṃ jānāma mayametaṃ
passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā
evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya [PTS Page 244] [\q 244/]
maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa
brahmasahavyatāyā'ti. Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ
appāṭihirakataṃ bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ
sampajjatī"ti.

23. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti,
tassa sahavyatāya maggaṃ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko
niyyāni takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjatī'ti.

24. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha
puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ taritukāmo, so orime tīre ṭhito
pārimaṃ tiraṃ avheyya: ehi pārāpāraṃ, ehi pārapāranti, taṃ kimmaññasi vāseṭṭha api nu
tassa purisassa avhāyanahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā
aciravatiyā nadiyā pārimaṃ tīraṃ orimaṃ tīraṃ āgaccheyyā?"Ti.

[BJT Page 608] [\x 608/]

"No hidaṃ bho gotama".

25. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa karaṇā te dhamme
pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā
evamāhaṃsu: indamavhayāma, somamahvayāma, varuṇamavhayāma, īsānamavhayāma,
pajāpatimavhayāma, brahamamavhayāma, mahindamavhayāma, yāmamavhayāmā'ti. Te
vata vāseṭṭha tevijjā [PTS Page 245] [\q 245/] brāhmaṇā ye dhammā brāhmaṇakāraṇā
te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya
vattamānā, avhānahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā kāyassa
bhedā parammaraṇā brahmuṇo1 sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

26. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha
puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ taritukāmo, so orime tīre daḷhāya
anduyā2 pacchābāhaṃ gāḷhabandhanaṃ baddho, taṃ kimmaññasi vāseṭṭha, api nu so puriso
aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā?"Ti.

"No hidaṃ bho gotama"
27. "Evameva kho vāseṭṭha pañcime kāmaguṇā ariyassa vinaye andū'ti'pi vuccanti
bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyya rūpā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyya
phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho vāseṭṭha pañca
kāmaguṇā ariyassa vinaye andūti'pi vuccanti bandhananti'pi vuccanti. Ime kho vāseṭṭha
pañcakāmaguṇe tevijjā brāhmaṇā gathitā mucchitā ajjhopannā anādīnavadassāvino
anissaraṇapaññā paribhuñjanti.

28. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya
vattamānā, ye [PTS Page 246] [\q 246/] dhammā abrāhmaṇakaraṇā te dhamme
samādāya vattamānā, pañcakāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino
anissaraṇapaññā paribhuñjannā kāmandubandhanabaddhā kāyassa bhedā parammaraṇā
brahmuno sabhavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

1. Brahmānaṃ [PTS.]
2. Rajjuyā, syā.

[BJT Page 610] [\x 610/]
29. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha
puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukamo, so orime tīre sasīsaṃ
pārupitvā nipajjeyya, taṃ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā
tīrā pārimaṃ tīraṃ gaccheyyā ti.

"No hidaṃ bho gotama"

30. Evameva kho vāseṭṭha pañcime nīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti,
nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti. Pariyonāhā'ti'pi vuccanti. Katame pañca?
Kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ
uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Ime kho vāseṭṭha pañcanīvaraṇā
ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti,
pariyonāhā'ti'pi vuccanti. Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā
nivuṭā ovuṭā1 pariyonaddhā. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā
brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme
samādāya vattamānā, pañca nīvaraṇehi āvuṭā nivuṭā ovuṭā pariyonaddhā kāyassa bhedā
parammaraṇā brahmuṇo [PTS Page 247] [\q 247/] sahavyupagā bhavissanti'ti netaṃ
ṭhānaṃ vijjati.

31. Taṃ kimmaññasi vāseṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ
ācariyapācariyānaṃ bhāsamānānaṃ:

"Sapariggaho vā brahmā apariggaho vā"ti.

"Apariggaho bho gotama. "

"Saveracitto vā averacitto vā?"Ti.

"Averacitto bho gotama. "

"Savyāpajjhacitto vā avyapajjhacitto vā?"Ti.

"Avyāpajjhacitto bho gotama. "

"Saṅkiliṭṭhacitto vā asaṅkiliṭṭhacitto vā?"Ti.

"Asaṅkiliṭṭhacitto bho gotama. "

1. Avutā nivutā ophuṭā, kesuci.

[BJT Page 612] [\x 612/]

"Vasavatti vā avasavattī vā?"Ti.

"Vasavatti bho gotama. "

32. Taṃ kimmaññasi vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā?"Ti.

"Sapariggahā bho gotama. "

"Saveracittā vā averacittā vā?"Ti.

"Saveracittā bho gotama. "

"Savyāpajjhacittā vā avyāpajjhacittā vā?"Ti.

"Savyāpajjhacittā bho gotama. "
"Saṅkiliṭṭhacittā vā asaṅkiliṭṭhacittā vā?"Ti.

"Saṅkiliṭṭhacittā bho gotama. "

"Vasavattī vā avasavattī vā?"Ti.

"Avasavattī bho gotama. "

33. Iti kira vāseṭṭha sapariggahā tevijjā brāhmaṇā. Apariggaho brahmā. Api nu kho
sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati
sametī?"Ti.

"No hidaṃ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassabhedā
parammaraṇā apariggahassa [PTS Page 248] [\q 248/] brahmuno sahavyupagā
bhavissantīti netaṃ ṭhānaṃ vijjati.

34. Iti kira vāseṭṭha saveracittā tevijjā brāhmaṇā. Averacitto brahmā. Api nukho
averacittānaṃ tevijjāṃ brāhmaṇānaṃ averacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"No hidaṃ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha saceracittā tevijjā brāhmaṇā kāyassabhedā parammaraṇā
avera cittassa brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

[BJT Page 614] [\x 614/]

35. Iti kira vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā. Avyāpajjhacitto brahmā. Api nukho
savyāpajjhacittānaṃ tevijjānaṃ brahmaṇānaṃ avyāpajjhacittena brahmunā saddhiṃ saṃsandati
sametī?"Ti.

"No hidaṃ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā kāyassa
bhedāparammaraṇā avyāpajjhacittassa brahmuno sahavyupagā bhavissantiti netaṃ ṭhānaṃ
vijjati.

36. Iti kira vāseṭṭha saṃkiliṭṭhacittā tevijjā brāhmaṇā. Asaṃkiliṭṭhacitto brahmā. Api nu kho
saṃkiliṭṭhacittānaṃ tevijjānaṃ brāhmaṇānaṃ asaṃkiliṭṭhacittena brahmunā saddhiṃ
saṃsandati sametī?"Ti.

"No hidaṃ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha saṃkiliṭṭhacittā tevijjā brāhmaṇā kāyassa bhedā
parammaraṇā asaṃkiliṭṭhacittassa buhmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

37. Iti kira vāseṭṭha avasavattī tevijjā brāhmaṇā. Vasavattī brahmā. Api nu kho
avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā brahmuno saddhiṃ saṃsandati
sametī?'Ti.

"No hidaṃ bho gotama".

Sādhu vāseṭṭha. Te vata vāseṭṭha avasavatti tevijjā brāhmaṇā kāyassa bhedā parammaraṇā
vasavattissa brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.
Idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti, saṃsīditvā visādaṃ vā
pāpuṇanti. Sukkhataraṇaṃ1 maññe pataranti. Tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjaṃ2
iraṇanti'pi3 vuccati. Tevijjaṃ vipinanti'pi vuccati. Tevijjaṃ vyasananti'pi vuccatī"ti.

38. Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca: "sutaṃ me taṃ bho gotama,
samaṇo gotamo brahmuno sahavyatāya maggaṃ jānātī"ti.

Tiṃ kimmaññasi vāseṭṭha āsanena ito manasākaṭaṃ, nayito dūre manasākaṭanti?"

"Evaṃ bho gotama. Āsanena ito manasākaṭaṃ. Nayito dūre manasākaṭanti. "

1. Sukkhataraṃ, kesuci.
2. Tevijjā, bahusu.
3. Īraṇaṃ, dīghaṭīkā.

[BJT Page 616] [\x 616/]

39. Taṃ kimmaññasi vāseṭṭha, idhassa puriso manasākaṭe jātavaddho, tamenaṃ
manasākaṭato tāvadeva [PTS Page 249] [\q 249/] avasaṭaṃ manasākaṭassa maggaṃ
puccheyyuṃ, siyā nu kho vāseṭṭha tassa purisassa manasākaṭe jātavaddhassa
manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā?Ti.

"No hidaṃ bho gotama. Taṃ kissa hetu? Asu hi bho gotama puriso manasākaṭe jātavaddho.
Tassa sabbāneva manasākaṭassa maggāni suviditānī"ti.

40. "Siyā kho vāseṭṭha tassa purisassa manasākaṭe jatavaddhassa manasākaṭassa maggaṃ
puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā, nattheva tathāgatassa brahmaloke vā
brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā.
Brahmānañcāhaṃ vāseṭṭha pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ.
Yathāpaṭipanno brahmalokaṃ upapanno, tañcapajānāmī"ti.

41. Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama
'samaṇo gotamo brahmuno sahavyatāya maggaṃ desetī'ti. Sādhu no bhavaṃ gotamo
brahmuno sahavyatāya maggaṃ desetu. Ullumpatu bhavaṃ gotamo brāhmaṇiṃ paja"nti.
"Tena hi vāseṭṭha suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmī"ti.

"Tena hi vāseṭṭha suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmī"ti.

'Evaṃ bho'ti kho vāseṭṭho māṇavo bhagavato paccassosi. Bhagavā etadavoca:


42. Idha vāseṭṭha tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū [PTS Page 250] [\q 250/] anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So
dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

[BJT Page 618] [\x 618/]

43(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā.
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

44. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito
samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato
kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato santuṭṭho.

45(29). Kathañca vāseṭṭha bhikkhu sīlasampanno hoti? Idha vāseṭṭha bhikkhu pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno.
Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena
sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa
hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko
avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā
imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā
sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

1.Rājapatho,katthaci. 2.Anācāri,machasaṃ. 3. heto,syā. 4.Pemaniyā,machasaṃ.

[BJT Page 620] [\x 620/]
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā
pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā
hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ.
2. heto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
46(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3
paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti.
Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti.
Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato
hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti.
Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato
hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

47(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ
khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1.Evarūpiṃ,katthaci [BJT Page 622] [\x 622/]
32. 48(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ
pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ
āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

49(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ
akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2
hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ
meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā
visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

50(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ
dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ
paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ
manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

51(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ
gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ
koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 624] [\x 624/]
52(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ
parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1
mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ
citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

53(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ
kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya
tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

54(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ
ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure
vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito
te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

55(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ
rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

[BJT Page 626] [\x 626/]
56(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā
itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

57(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ
uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ
taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā
khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

58(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ
vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa
hoti sīlasmiṃ.

59(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ
bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati,
bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati,
abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti
sīlasmiṃ.

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

[BJT Page 628] [\x 628/]
60(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho
bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ
pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ
pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati.
Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko
nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo
bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ
uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

61(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati.
Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā
saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato
hoti. Idampi'ssa hoti sīlasmiṃ.

62(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ
vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ
dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ
ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

[BJT Page 630] [\x 630/]
63(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ
paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ
vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ
adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ
paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi'ssa hoti sīlasmiṃ.

64(48). Sa kho1 so vāseṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati
yadidaṃ sīlasaṃvarato. Seyyathāpi vāseṭṭha khattiyo muddhāvasitto2 nihatapaccāmitto na
kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho vāseṭṭha bhikkhu evaṃ
sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho vāseṭṭha
bhikkhu sīlasampanno hoti.

65(49). Kathañca vāseṭṭha bhikkhu indriyesu guttadvāro hoti? Idha vāseṭṭha bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye
saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ.
Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati
ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati
manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho vāseṭṭha bhikkhu indriyesu guttadvāro
hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT Page 632] [\x 632/]
50. Kathañca vāseṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha vāseṭṭha bhikkhu
abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1
pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte
khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho vāseṭṭha bhikkhu
satisampajaññena samannāgato hoti.

67(51). Kathañca vāseṭṭha bhikkhu santuṭṭho hoti? Idha vāseṭṭha bhikkhu santuṭṭho hoti
kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati
samādāyeva pakkamati. Seyyathāpi vāseṭṭha pakkhi sakuṇo yena yeneva ḍeti
sapattabhāro'va ḍeti, evameva kho vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena
cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho vāseṭṭha bhikkhu santuṭṭho hoti.

68(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca
ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā.

69(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ
parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī.
Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya
cittaṃ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 634] [\x 634/]
54. Seyyathāpi vāseṭṭha puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ
avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante
payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -
71(55). Seyyathāpi vāseṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa
nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya,
bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye
balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

72(56). Seyyathāpi vāseṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa:
"ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto
sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

73(57). Seyyathāpi vāseṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo,
so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso
yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na
yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso
yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

74(59). Seyyathāpi vāseṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā
gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano
sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ
kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

[BJT Page 636] [\x 636/]
75(60). Evameva kho vāseṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā
dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani
samanupassati. Seyyathāpi vāseṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ
yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho vāseṭṭha bhikkhu ime pañca
nīvaraṇe pahīṇe attani samanupassati.

76(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa
pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ
samādhiyati.
77. So mettāsahagatena cetasā ekaṃ disaṃ eritvā [PTS Page 251] [\q 251/] viharati tathā
dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1
sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena
avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva
cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā
yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho
vāseṭṭha brahmuno2 sahavyatāya maggo.

78. Puna ca paraṃ vāseṭṭha bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ eritvā viharati
tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena
avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha saṅkhadhamo appakasireneva
cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā
yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho
vāseṭṭha brahmuno sahavyatāya maggo.
1. Sabbatthatāya. (Kesuci)
2. Brahmānaṃ [P T S]
[BJT Page 638] [\x 638/]

79. Puna ca paraṃ vāseṭṭha bhikkhu muditāsahagatena cetasā ekaṃ disaṃ eritvā viharati
tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena
avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva
cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā
yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho
vāseṭṭha brahmuno sahavyatāya maggo.

80. Puna ca paraṃ vāseṭṭha bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ eritvā viharati
tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena
avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva
cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā
yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho
vāseṭṭha brahmuno sahavyatāya maggo.

81. Taṃ kiṃ maññasi vāseṭṭha? Evaṃ vihārī bhikkhu sapariggaho vā apariggaho vā?Ti.

"Apariggaho bho gotama. "

"Saveracitto vā averacitto vā?"Ti.

"Averacitto bho gotama. "

"Sabyāpajjha citto vā abyāpajjhacitto vā?Ti.

"Abyāpajjha citto bho gotama"

"Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vā?"Ti.

"Asaṃkiliṭṭhacitto bho gotama. "

"Vasavatti vā avasavattī vā?"Ti.

"Vasavatti bho gotama. "

82. [PTS Page 252] [\q 252/] iti kira vāseṭṭha apariggaho bhikkhu. Apariggaho brahmā.
Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati
sametī?"Ti.

"Evaṃ bho gotama. "

[BJT Page 640] [\x 640/]

"Sādhu vāseṭṭha. So vata vāseṭṭha apariggabho bhikkhu kāyassa bhedā parammaraṇā
apariggahassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

83. Iti kira vāseṭṭha averacitto bhikkhu. Averacitto brahmā. Api nu kho averacittassa
bhikkhuno averacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.
"Evaṃ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha averacitto bhikkhu kāyassa bhedā parammaraṇā
averacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

84. Iti kira vāseṭṭha abyāpajjhacitto bhikkhu. Abyāpajjhacitto brahmā. Api nu kho
abyāpajjhacittassa bhikkhuno abyāpajjhacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"Evaṃ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha abyāpajjhacitto bhikkhu kāyassa bhedā parammaraṇā
abyāpajjhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

85. Iti kira vāseṭṭha asaṃkiliṭṭhacitto bhikkhu. Asaṃkiliṭṭhacitto brahmā. Api nu kho
asaṃkiliṭṭhacittassa bhikkhuno asaṃkiliṭṭhacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"Evaṃ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha asaṃkiliṭṭhacitto bhikkhu kāyassa bhedā parammaraṇā
asaṃkiliṭṭhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

86. Iti kira vāseṭṭha vasattī bhikkhu. Vasavattī brahmā. Api nu kho vasavattissa bhikkhuno
vasavattinā brahmunā saddhiṃ saṃsandati sametī?"Ti.

"Evaṃ bho gotama"

[BJT Page 642] [\x 642/]

"Sādhu vāseṭṭha. So vata vāseṭṭha vasavattī bhikkhu kāyassa bhedā parammaraṇā
vasavattissa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

87. Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ: "abhikkantaṃ bho
gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telappajjotaṃ
dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena
dhammo pakisito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca
bhikkhusaṅghañca. Upāsake ne bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃgate"ti.

Tevijjasuttaṃ niṭṭhitaṃ terasamaṃ.

Sīlakkhandhavaggo niṭṭhito paṭhamo.