Vinaya-Pitaka, Parivara.
Based on the edition by Hermann Oldenberg: The Vinaya Piṭakam, Vol. V:
The Parivâra, London : Pali Text Society 1883
(Reprinted 1964, 1982)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 10.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm











Vinayapiṭaka Vol. V Parivāra

[page 001]
1
VINAYAPIṬAKAṂ.
PARIVĀRA.
I.
Namo tassa bhagavato arahato sammāsambuddhassa.
Yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, atthi tattha paññatti anupaññatti anuppannapaññatti, sabbatthapaññatti padesapaññatti, sādhāraṇapaññatti asādhāraṇapaññatti, ekatopaññatti ubhatopaññatti, pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ katthapariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ vipattīnaṃ katamā vipatti, sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati, ko tattha vinayo ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ, ke sikkhanti, ke sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ, kenābhatan ti.
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ.
kaṃ ārabbhā 'ti Sudinnaṃ Kalandaputtaṃ ārabbha. kismiṃ vatthusmin ti Sudinno Kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi,


[page 002]
2 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] tasmiṃ vatthusmiṃ. atthi tattha paññatti anupaññatti anuppannapaññattīti ekā paññatti dve anupaññattiyo, anuppannapaññatti tasmiṃ n'; atthi. sabbatthapaññatti padesapaññattīti sabbatthapaññatti. sādhāraṇapaññatti asādhāraṇapaññattīti sādhāraṇapaññatti. ekatopaññatti ubhatopaññattīti ubhatopaññatti. pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ katthapariyāpannan ti nidānogadhaṃ nidānapariyāpannaṃ. katamena uddesena uddesaṃ āgacchatīti dutiyena uddesena uddesaṃ āgacchati.
catunnaṃ vipattīnaṃ katamā vipattīti sīlavipatti. sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho 'ti pārājikāpattikkhandho. channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇan ti āpattādhikaraṇaṃ.
sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca. ko tattha vinayo ko tattha abhivinayo 'ti paññatti vinayo vibhatti abhivinayo. kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhan ti paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ. kā vipattīti asaṃvaro vipatti. kā saṃpattīti saṃvaro sampatti. kā paṭipattīti na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.
kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattan ti dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ saṃghasuṭṭhutāya saṃghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. ke sikkhantīti sekhā ca puthujjanakalyāṇakā ca sikkhanti. ke sikkhitasikkhā 'ti arahanto sikkhitasikkhā.
kattha ṭhitan ti sikkhākāmesu ṭhitaṃ. ke dhārentīti yesaṃ vattati te dhārenti. kassa vacanan ti bhagavato vacanaṃ arahato sammāsambuddhassa. kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva Sonako Siggavo tathā Moggaliputtena pañcamā ete Jambusirivhaye. |


[page 003]
I. 1.] MAHĀVIBHAṄGA. 3
tato Mahindo Iṭṭiyo Uttiyo Sambalo tathā Bhaddanāmo
ca paṇḍito
ete nāgā mahāpaññā Jambudīpā idhāgatā, |
vinayaṃ te vācayiṃsu piṭakaṃ Tambapaṇṇiyā.
nikāye pañca vācesuṃ satta c'; eva pakāraṇe |
tato Ariṭṭho medhāvī Tissadatto ca paṇḍito visārado Kālasumano thero ca Dīghanāmako Dīghasumano ca paṇḍito, |
punar eva Kālasumano Nāgatthero ca Buddharakkhito
Tissatthero ca medhāvī Devatthero ca paṇḍito, |
punar eva Sumano medhāvī vinaye ca visārado,
bahussuto Cūlanāgo gajo va duppadhaṃsiyo, |
Dhammapālitanāmo ca Rohaṇe sādhupūjito,
tassa sisso mahāpañño Khemanāmo tipeṭakī |
dīpe tārakarājā va paññāya atirocatha.
Upatisso ca medhāvī Phussadevo mahākathī, |
punar eva Sumano medhāvī Pupphanāmo bahussuto
mahākathī Mahāsīvo piṭake sabbatthakovido, |
punar eva Upāli medhāvī vinaye ca visārado,
Mahānāgo mahāpañño saddhammavaṃsakovido, |
punar eva Abhayo medhāvī piṭake sabbatthakovido,
Tissatthero ca medhāvī vinaye ca visārado, |
tassa sisso mahāpañño Pupphanāmo bahussuto
sāsanaṃ anurakkhanto Jambudīpe patiṭṭhito. |
Cūlābhayo ca medhāvī vinaye ca visārado
Tissatthero ca medhāvī saddhammavaṃsakovido |
Cūladevo ca medhāvī vinaye ca visārado
Sīvatthero ca medhāvī vinaye sabbatthakovido |
ete nāgā mahāpaññā vinayaññū maggakovidā
vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā jānatā . . . dutiyaṃ pārājikaṃ kattha paññattan ti Rājagahe paññattaṃ. kaṃ ārabbhā 'ti Dhaniyaṃ kumbhakāraputtaṃ ārabbha. kismiṃ vatthusmin ti Dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyi tasmiṃ vatthusmiṃ. ekā paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti na vācato,


[page 004]
4 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||2||
--pe-- tatiyaṃ pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ. kaṃ ārabbhā 'ti sambahule bhikkhū ārabbha.
kismiṃ vatthusmin ti sambahulā bhikkhū aññamaññaṃ jīvitā voropesuṃ tasmiṃ vatthusmiṃ. ekā paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ . . . (see 2) . . . siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||3||
--pa-- catutthaṃ pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ. kaṃ ārabbhā 'ti Vaggumudātīriye bhikkhū ārabbha. kismiṃ vatthusmin ti Vaggumudātīriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu tasmiṃ vatthusmiṃ. ekā paññatti ekā anupaññatti.
channaṃ āpattisamuṭṭhānānaṃ . . . (see 2) . . . siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||4||
cattāro pārājikā niṭṭhitā. tass'; uddānaṃ:
methun'; -ādinnādānañ ca manussaviggah'; -uttari
pārājikāni cattāri chejjavatthu asaṃsayā 'ti.
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṃghādiseso kattha paññatto, kaṃ ārabbha, kismiṃ vatthusmiṃ . . . (see Pārāj.1) . . . kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṃghādiseso paññatto, ke sikkhanti, ke sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ, kenābhatan ti.
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto. kaṃ ārabbhā 'ti āyasmantaṃ Seyyasakaṃ ārabbha. kismiṃ vatthusmin ti āyasmā Seyyasako hatthena upakkamitvā asuciṃ mocesi tasmiṃ vatthusmiṃ. atthi tattha paññatti anupaññatti anuppannapaññattīti ekā paññatti ekā anupaññatti, anuppannapaññatti tasmiṃ n'; atthi. sabbatthapaññatti padesapaññattīti sabbatthapaññatti. sādhāraṇapaññatti asādhāraṇapaññattīti asādhāraṇapaññatti. ekatopaññatti ubhatopaññattīti ekatopaññatti. pañcannaṃ . . . nidānogadhaṃ nidānapariyāpannaṃ . . . tatiyena uddesena uddesaṃ āgacchati


[page 005]
I. 1.] MAHĀVIBHAṄGA. 5
[... content straddling page break has been moved to the page above ...] . . . sīlavipatti . . . saṃghādiseso āpattikkhandho . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato . . . āpattādhikaraṇaṃ . . . dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca . . . (see Pārāj.1) . . . kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṃghādiseso paññatto 'ti dasa atthavase paṭicca bhagavatā up. as. moc. saṃghādiseso paññatto saṃghasuṭṭhutāya . . . vinayānuggahāya. ke sikkhantīti sekhā ca . . . piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto. kaṃ ārabbhā 'ti āyasmantaṃ Udāyiṃ ārabbha.
kismiṃ vatthusmin ti. āyasmā Udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji tasmiṃ vatthusmiṃ. ekā paññatti.
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||2||
--pa-- mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassa saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto.
kaṃ ārabbhā 'ti āyasmantaṃ Udāyiṃ ārabbha. kismiṃ vatthusmin ti. āyasmā Udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsi tasmiṃ vatthusmiṃ. ekā paññatti. channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||3||
--pa-- mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ abhāsi . . . (see 3). ||4||
--pa-- sañcarittaṃ samāpajjantassa saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi sañcarittaṃ samāpajji . . . ekā paññatti ekā anupaññatti . . . chahi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato,


[page 006]
6 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||5||
--pe-- saññācikāya kuṭiṃ kārāpentassa saṃghādiseso kattha paññatto 'ti Āḷaviyā paññatto . . . Āḷavake bhikkhū ārabbha . . . Āḷavakā bhikkhū saññācikāya kuṭiyo kārāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||6||
--pa-- mahallakaṃ vihāraṃ kārāpentassa saṃghādiseso kattha paññatto 'ti Kosambiyā paññatto . . . āyasmantaṃ Channaṃ ārabbha . . . āyasmā Channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||7||
--la-- bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṃghādiseso kattha paññatto 'ti Rājagahe paññatto . . . Mettiyabhummajake bhikkhū ārabbha . . . Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||8||
--la-- bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṃghādiseso kattha paññatto 'ti Rājagahe paññatto . . . Mettiyabhummajake bhikkhū ārabbha . . . Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ aññabhāgiyassa . . . anuddhaṃsesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||9||
--la-- saṃghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṃghādiseso kattha paññatto 'ti Rājagahe paññatto . . . Devadattaṃ ārabbha . . . Devadatto samaggassa saṃghassa bhedāya parakkami . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||10||
--la-- bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjantānaṃ saṃghādiseso kattha paññatto 'ti Rājagahe paññatto . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū Devadattassa saṃghabhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā . . . ekā paññatti . . . ekena samuṭṭhānena . . . ||11||
--la-- dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṃghādiseso kattha paññatto 'ti Kosambiyā paññatto


[page 007]
I. 1.] MAHĀVIBHAṄGA. 7
[... content straddling page break has been moved to the page above ...] . . . āyasmantaṃ Channaṃ ārabbha . . . āyasmā Channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi . . . ekā paññatti . . . ekena samuṭṭhānena . . . ||12||
--la-- kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . Assajipunabbasuke bhikkhū ārabbha . . . Assajipunabbasukā bhikkhū saṃghena pabbājaniyakammakatā bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ . . . ekā paññatti . . . ekena samuṭṭhānena . . . ||13||
terasa saṃghādisesā niṭṭhitā. tassa uddānaṃ:
visaṭṭhi, kāyasaṃsaggaṃ, duṭṭhullaṃ, attakāmañ ca,
sañcarittaṃ, kuṭī c'; eva, vihāro ca, amūlakaṃ, |
kiñcidesañ ca, bhedo ca, tath'; eva anuvattakā,
dubbacaṃ, kuladūsañ ca: saṃghādisesā terasā 'ti. |
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo aniyato kattha paññatto, kaṃ ārabbha, kismiṃ vatthusmiṃ, . . . kati atthavase paṭicca bhagavatā paṭhamo aniyato paññatto . . . kenābhatan ti.
yan tena bhagavatā . . . paṭhamo aniyato kattha paññatto 'ti Sāvatthiyā paññatto. kaṃ ārabbhā 'ti āyasmantaṃ Udāyiṃ ārabbha. kismiṃ vatthusmin ti āyasmā Udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaṇiye nisajjaṃ kappesi tasmiṃ vatthusmiṃ. atthi tattha . . . (see Saṃghād.1) . . . catutthena uddesena uddesaṃ āgacchati. catunnaṃ vipattīnaṃ katamā vipattīti siyā sīlavipatti siyā ācāravipatti. sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho 'ti siyā pārājikāpattikkhandho siyā saṃghādisesāpattikkhandho siyā pācittiyāpattikkhandho.
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato . . . āpattādhikaraṇaṃ . . . tīhi samathehi sammati, siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca . . . kati atthavase paṭicca bhagavatā paṭhamo aniyato paññatto 'ti dasa atthavase paṭicca bhagavatā paṭhamo aniyato paññatto saṃghasuṭṭhutāya


[page 008]
8 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] . . . vinayānuggahāya. ke sikkhantīti sekhā ca . . . piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā . . . dutiyo aniyato kattha paññatto 'ti Sāvatthiyā paññatto . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi tasmiṃ vatthusmin ti. atthi tattha . . . (see Aniyata1) . . . katamo āpattikkhandho 'ti siyā saṃghādisesāpattikkhandho siyā pācittiyāpattikkhandho.
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti . . . tiṇavatthārakena ca. ||2||
dve aniyatā niṭṭhitā. tass'; uddānaṃ:
alaṃkammaṇiyañ c'; eva tath'; eva ca, na h'; eva kho:
aniyatā supaññattā buddhaseṭṭhena tādinā 'ti.
yan tena bhagavatā . . . atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattan ti Vesāliyā paññattaṃ. kaṃ ārabbhā 'ti chabbaggiye bhikkhū ārabbha. kismiṃ vatthusmin ti chabbaggiyā bhikkhū atirekacīvaraṃ dhāresuṃ tasmiṃ vatthusmiṃ. ekā paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||1||
--la-- ekarattaṃ ticīvarena vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattan ti Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu . . . ekā paññatti ekā anupaññatti.
channaṃ . . . (see Nissaggiya1). ||2||
--la-- akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattan ti Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ . . . ekā paññatti ekā anupaññatti. channaṃ . . . ||3||
--la-- aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpentassa nissaggiyaṃ


[page 009]
I. 1.] MAHĀVIBHAṄGA. 9
[... content straddling page break has been moved to the page above ...] . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpesi . . . ekā paññatti.
channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti. ||4||
--la-- aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭigaṇhantassa nissaggiyaṃ . . . Rājagahe paññattaṃ . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi . . . ekā paññatti ekā anupaññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||5||
--la-- aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpesi . . . ekā paññatti ekā anupaññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||6||
--la-- aññātakaṃ gahapatiṃ vā gahapatāniṃ vā taduttariṃ cīvaraṃ viññāpentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||7||
--gha-- pubbe appavāritena aññātakaṃ gahapatikaṃ upasaṃkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto pubbe appavārito aññātakaṃ gahapatikaṃ upasaṃkamitvā cīvare vikappaṃ āpajji . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||8||
--la-- pubbe appavāritena aññātake gahapatike upasaṃkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto pubbe appavārito aññātake gahapatike upasaṃkamitvā cīvare vikappaṃ āpajji . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||9||
--la-- atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ . . .


[page 010]
10 PARIVĀRA. [I. 1.
Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto upāsakena ajjuṇho bhante āgamehīti vuccamāno nāgamesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||10||
kaṭhinavaggo paṭhamo.
--la-- kosiyamissakaṃ santhataṃ kārāpentassa nissaggiyaṃ . . . Āḷaviyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū kosiyakārake upasaṃkamitvā evam āhaṃsu: bahū āvuso kosakārake pacatha, amhākam pi dassatha, mayam pi icchāma kosiyamissakaṃ santhataṃ kātun ti . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||11||
--la-- suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpentassa nissaggiyaṃ . . . Vesāliyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||12||
--la-- anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū thokañ ñeva odātaṃ ante ādiyitvā tath'; eva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||13||
--la-- anuvassaṃ santhataṃ kārāpentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū anuvassaṃ santhataṃ kārāpesuṃ . . . ekā paññatti ekā anupaññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||14||
--la-- anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū santhatāni ujjhitvā āraññakaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||15||
--la-- eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi . . . ekā paññatti


[page 011]
I. 1.] MAHĀVIBHAṄGA. 11
. . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti
na vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato. ||16||
--la-- aññātikāya bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ . . . Sakkesu paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū aññātikāhi bhikkhunīhi eḷakalomāni dhovāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||17||
--pa-- rūpiyaṃ paṭigaṇhantassa nissaggiyaṃ . . . Rājagahe paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto rūpiyaṃ paṭiggahesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||18||
--la-- nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||19||
--la-- nānappakārakaṃ kayavikkayaṃ samāpajjantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajji . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||20||
kosiyavaggo dutiyo.
--la-- atirekapattaṃ dasāhaṃ atikkāmentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū atirekapattaṃ dhāresuṃ . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||21||
--la-- ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpentassa nissaggiyaṃ . . . Sakkesu paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū appamattakena pi bhinnena appamattakena pi khaṇḍena vilikhitamattena pi bahū patte viññāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||22||
--la-- bhesajjāni paṭiggahetvā sattāhaṃ atikkāmentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha


[page 012]
12 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] . . . sambahulā bhikkhū bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesuṃ . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||23||
--la-- atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesiṃsu . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||24||
bhikkhussa sāmaṃ cīvaraṃ datvā kupitena anattamanena acchindantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||25||
--la-- sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ . . . Rājagahe paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||26||
--la-- pubbe appavāritena aññātakagahapatikassa tantavāye upasaṃkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto pubbe appavārito aññātakagahapatikassa tantavāye upasaṃkamitvā cīvare vikappaṃ āpajji . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||27||
--la-- accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmesuṃ . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||28||
--la-- tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasiṃsu


[page 013]
I. 1.] MAHĀVIBHAṄGA. 13
. . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||29||
--la-- jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||30||
pattavaggo tatiyo. tiṃsa nissaggiyā pāc. n. tass'; uddānaṃ:
das', ekaratti, māso ca, dhovanañ ca, paṭiggaho,
aññātakañ ca, uddissa, ubhinnaṃ, dūtakena ca, |
kosiyā, suddha-dve bhāgā, chabbassāni, nisīdanaṃ,
dve ca lomāni, uggaṇhe, ubho nānappakārakā, |
dve ca pattāni, bhesajjaṃ, vassikā, dānapañcamaṃ,
sāmaṃ, vāyāpan', acceko,sāsaṅkaṃ, saṃghikena cā 'ti.
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena sampajānamusāvāde pācittiyaṃ kattha paññattan ti Sāvatthiyā paññattaṃ. kaṃ ārabbhā 'ti Hatthakaṃ Sakyaputtaṃ ārabbha. kismiṃ vatthusmin ti Hatthako Sakyaputto titthiyehi saddhiṃ sallapento avajānitvā paṭijāni paṭijānitvā avajāni tasmiṃ vatthusmiṃ. ekā paññatti.
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||1||
omasavāde pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||2||
bhikkhupesuññe pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃhariṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||3||
anupasampannaṃ padaso dhammaṃ vācentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācesuṃ


[page 014]
14 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā vācato samuṭṭhāti na kāyato na cittato, siyā vācato ca cittato ca samuṭṭhāti na kāyato. ||4||
anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappentassa pācittiyaṃ . . . Āḷaviyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū anupasampannena sahaseyyaṃ kappesuṃ . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato. ||5||
mātugāmena sahaseyyaṃ kappentassa pācittiyaṃ . . . Savatthiyā paññattaṃ . . . āyasmantaṃ Anuruddhaṃ ārabbha . . . āyasmā Anuruddho mātugāmena sahaseyyaṃ kappesi . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||6||
mātugāmassa uttarichappañcavācāhi dhammaṃ desentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi mātugāmassa dhammaṃ desesi . . . ekā paññatti dve anupaññattiyo . . . dvīhi samuṭṭhānehi samuṭṭhāti padasodhamme. ||7||
anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocentassa pācittiyaṃ . . . Vesāliyā paññattaṃ . . . Vaggumudātīriye bhikkhū ārabbha . . . Vaggumudātīriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato. ||8||
bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti --la--. ||9||
pathaviṃ khanantassa pācittiyaṃ . . . Āḷaviyā paññattaṃ . . . Āḷavake bhikkhū ārabbha . . . Āḷavakā bhikkhū pathaviṃ khaniṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti --la--. ||10||
musāvādavaggo paṭhamo.


[page 015]
I. 1.] MAHĀVIBHAṄGA. 15
bhūtagāmapātabyatāya pācittiyaṃ . . . Āḷaviyā paññattaṃ . . . Āḷavake bhikkhū ārabbha . . . Āḷavakā bhikkhū rukkhaṃ chindiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||11||
aññavādake vihesake pācittiyaṃ . . . Kosambiyā paññattaṃ . . . āyasmantaṃ Channaṃ ārabbha . . . āyasmā Channo saṃghamajjhe āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭicari . . . ekā paññatti ekā anupaññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||12||
ujjhāpanake khīyanake pācittiyaṃ . . . Rājagahe paññattaṃ . . . Mettiyabhummajake bhikkhū ārabbha . . . Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ bhikkhū ujjhāpesuṃ . . . ekā paññatti ekā anupaññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||13||
saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū saṃghikaṃ senāsanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakkamiṃsu . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||14||
saṃghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sattarasavaggiye bhikkhū ārabbha . . . sattarasavaggiyā bhikkhū saṃghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamiṃsu . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||15||
saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||16||
bhikkhuṃ kupitena anattamanena saṃghikā vihārā nikkaḍḍhantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhiṃsu


[page 016]
16 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||17||
saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdi . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato. ||18||
dvittipariyāye adhiṭṭhahitvā taduttariṃ adhiṭṭhahantassa pācittiyaṃ . . . Kosambiyā paññattaṃ . . . āyasmantaṃ Channaṃ ārabbha . . . āyasmā Channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ limpāpesi, atibhāriko vihāro paripati . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||19||
jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcantassa pācittiyaṃ . . . Āḷaviyā paññattaṃ . . . Āḷavake bhikkhū ārabbha . . . Āḷavakā bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ pi mattikaṃ pi siñciṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||20||
bhūtagāmavaggo dutiyo.
asammatena bhikkhuniyo ovadantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū asammatā bhikkhuniyo ovadiṃsu tasmiṃ vatthusmiṃ. atthi tattha paññatti anupaññatti anuppannapaññattīti ekā paññatti ekā anupaññatti, anuppannapaññatti tasmiṃ n'; atthi . . . dvīhi samuṭṭhānehi samuṭṭhāti siyā vācato samuṭṭhāti na kāyato na cittato, siyā vācato ca cittato ca samuṭṭhāti na kāyato. ||21||
atthaṃgate suriye bhikkhuniyo ovadantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Cūlapanthakaṃ ārabbha . . . āyasmā Cūlapanthako atthaṃgate suriye bhikkhuniyo ovadi . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti padasodhamme. ||22||
bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ovadantassa pācittiyaṃ . . . Sakkesu paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ovadiṃsu


[page 017]
I. 1.] MAHĀVIBHAṄGA. 17
[... content straddling page break has been moved to the page above ...] . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||23||
āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||24||
aññātikāya bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adāsi . . . ekā paññatti ekā anupaññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||25||
aññātikāya bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi aññātikāya bhikkhuniyā cīvaraṃ sibbesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||26||
bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjiṃsu . . . ekā paññatti ekā anupaññatti . . . catūhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||27||
bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhiṃsu . . . ekā paññatti ekā anupaññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||28||
jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyaṃ . . . Rājagahe paññattaṃ . . . Devadattaṃ ārabbha . . . Devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ paribhuñji . . . ekā paññatti ekā anupaññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||29||


[page 018]
18 PARIVĀRA. [I. 1.
bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||30||
ovādavaggo tatiyo.
taduttariṃ āvasathapiṇḍaṃ bhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjiṃsu . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||31||
gaṇabhojane pācittiyaṃ . . . Rājagahe paññattaṃ . . . Devadattaṃ ārabbha . . . Devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñji . . . ekā paññatti satta anupaññattiyo . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||32||
paraṃparabhojane pācittiyaṃ . . . Vesāliyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū aññatra nimantitā aññatra bhuñjiṃsu . . . ekā paññatti tisso anupaññattiyo . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||33||
dvittipattapūre pūve paṭiggahetvā taduttariṃ paṭigaṇhantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū na mattaṃ jānitvā paṭiggahesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||34||
bhuttāvinā pavāritena anatirittaṃ khādaniyaṃ vā bhojaniyaṃ vā bhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū bhuttāvī pavāritā aññatra bhuñjiṃsu . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||35||
bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādaniyena vā bhojaniyena vā abhihaṭṭuṃ pavārentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojaniyena abhihaṭṭuṃ pavāresi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||36||


[page 019]
I. 1.] MAHĀVIBHAṄGA. 19
vikāle khādaniyaṃ vā bhojaniyaṃ vā bhuñjantassa pācittiyaṃ . . . Rājagahe paññattaṃ . . . sattarasavaggiye bhikkhū ārabbha . . . sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjiṃsu . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||37||
sannidhikārakaṃ khādaniyaṃ vā bhojaniyaṃ vā bhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Belaṭṭhasīsaṃ ārabbha . . . āyasmā Belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñji . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||38||
paṇītabhojanāni attano atthāya viññāpetvā bhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjiṃsu . . . ekā paññatti ekā anupaññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||39||
adinnaṃ mukhadvāraṃ āhāraṃ āhārentassa pācittiyaṃ . . . Vesāliyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāresi . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||40||
bhojanavaggo catuttho.
acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādaniyaṃ vā bhojaniyaṃ vā dentassa pācittiyaṃ . . . Vesāliyā paññattaṃ . . . āyasmantaṃ Ānandaṃ ārabbha . . . āyasmā Ānando aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||41||
bhikkhuṃ eh'; āvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā 'ti tassa dāpetvā vā adāpetvā vā uyyojentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto bhikkhuṃ eh'; āvuso gāmaṃ piṇḍāya pavisissāmā 'ti tassa adāpetvā uyyojesi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||42||
sabhojane kule anupakhajja nisajjaṃ kappentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto sabhojane kule anupakhajja nisajjaṃ kappesi . . . ekā paññatti


[page 020]
20 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||43||
mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||44||
mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||45||
nimantitena sabhattena santaṃ bhikkhuṃ anāpucchā purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjantassa pācittiyaṃ . . . Rājagahe paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajji . . . ekā paññatti catasso anupaññattiyo . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||46||
taduttariṃ bhesajjaṃ viññāpentassa pācittiyaṃ . . . Sakkesu paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū Mahānāmena Sakkena ajjuṇho bhante āgamethā 'ti vuccamānā nāgamesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||47||
uyyuttaṃ senaṃ dassanāya gacchantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||48||
atirekatirattaṃ senāya vasantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||49||
uyyodhikaṃ gacchantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ


[page 021]
I. 1.] MAHĀVIBHAṄGA. 21
[... content straddling page break has been moved to the page above ...] . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||50||
acelakavaggo pañcamo.
surāmerayapāne pācittiyaṃ . . . Kosambiyā paññattaṃ . . . āyasmantaṃ Sāgataṃ ārabbha . . . āyasmā Sāgato majjaṃ pivi . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato. ||51||
aṅgulipatodake pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||52||
udake hāsadhamme pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sattarasavaggiye bhikkhū ārabbha . . . sattarasavaggiyā bhikkhū Aciravatiyā nadiyā udake kīḷiṃsu . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||53||
anādariye pācittiyaṃ . . . Kosambiyā paññattaṃ . . . āyasmantaṃ Channaṃ ārabbha . . . āyasmā Channo anādariyaṃ akāsi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||54||
bhikkhuṃ bhiṃsāpentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||55||
jotiṃ samādahitvā visibbentassa pācittiyaṃ . . . Bhaggesu paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū jotiṃ samādahitvā visibbesuṃ . . . ekā paññatti dve anupaññattiyo . . . chahi samuṭṭhānehi samuṭṭhāti. ||56||
oren'; addhamāsaṃ nhāyantassa pācittiyaṃ . . . Rājagahe paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū rājānaṃ pi passitvā na mattaṃ jānitvā nhāyiṃsu . . . ekā paññatti cha anupaññattiyo. sabbatthapaññatti padesapaññattīti padesapaññatti. channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||57||


[page 022]
22 PARIVĀRA. [I. 1.
anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū attano cīvaraṃ na sañjāniṃsu . . . ekā paññatti. channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||58||
bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñji . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||59||
bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhūnaṃ pattam pi cīvaram pi apanidhesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||60||
surāmerayavaggo chaṭṭho.
sañcicca pāṇaṃ jīvitā voropentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi sañcicca pāṇaṃ jīvitā voropesi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||61||
jānaṃ sappāṇakaṃ udakaṃ paribhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||62||
jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||63||
bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha


[page 023]
I. 1.] MAHĀVIBHAṄGA. 23
[... content straddling page break has been moved to the page above ...] . . . aññataro bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādesi . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||64||
jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentassa pācittiyaṃ . . . Rājagahe paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||65||
jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||66||
mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji . . . ekā paññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||67||
pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha . . . Ariṭṭho bhikkhu gaddhabādhipubbo pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajji . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||68||
jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ saṃbhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū jānaṃ tathāvādinā Ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ saṃbhuñjiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||69||
jānaṃ tathā nāsitaṃ samaṇuddesaṃ upalāpentassa pācittiyaṃ Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū jānaṃ tathā nāsitaṃ Kaṇḍakaṃ samaṇuddesaṃ upalāpesuṃ


[page 024]
24 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||70||
sappāṇakavaggo sattamo.
bhikkhūhi sahadhammikaṃ vuccamānena na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva nāññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti bhaṇantassa pācittiyaṃ . . . Kosambiyā paññattaṃ . . . āyasmantaṃ Channaṃ ārabbha . . . āyasmā Channo bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ . . . paripucchāmīti bhaṇi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||71||
vinayaṃ vivaṇṇentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū vinayaṃ vivaṇṇesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||72||
mohanake pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū mohesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||73||
bhikkhussa kupitena anattamanena pahāraṃ dentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ adaṃsu . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||74||
bhikkhussa kupitena anattamanena talasattikaṃ uggirantassa pācittiyaṃ . . . (see 74; instead of pahāraṃ adaṃsu read talasattikaṃ uggiriṃsu). ||75||
bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||76||
bhikkhussa sañcicca kukkuccaṃ upadahantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||77||
bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhantassa pācittiyaṃ


[page 025]
I. 1.] MAHĀVIBHAṄGA. 25
[... content straddling page break has been moved to the page above ...] . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhaṃsu . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||78||
dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyadhammaṃ āpajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyadhammaṃ āpajjiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||79||
saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkāmi . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||80||
samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ āpajjantassa pācittiyaṃ . . . Rājagahe paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ āpajjiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||81||
jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||82||
sahadhammikavaggo aṭṭhamo.
pubbe appaṭisaṃviditena rañño antepuraṃ pavisantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Ānandaṃ ārabbha . . . āyasmā Ānando pubbe appaṭisaṃvidito rañño antepuraṃ pāvisi . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||83||
ratanaṃ uggaṇhantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ


[page 026]
26 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu ratanaṃ uggahesi . . . ekā paññatti dve anupaññattiyo . . . chahi samuṭṭhānehi samuṭṭhāti. ||84||
santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū vikāle gāmaṃ pāvisiṃsu . . . ekā paññatti tisso anupaññattiyo . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||85||
aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpentassa pācittiyaṃ . . . Sakkesu paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||86||
pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto ucce mañce sayi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||87||
mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū mañcam pi pīṭham pi tūlonaddhaṃ kārāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||88||
pamāṇātikkantaṃ nisīdanaṃ kārāpentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāresuṃ . . . ekā paññatti ekā anupaññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||89||
pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū appamāṇikāyo kaṇḍupaṭicchādiyo dhāresuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||90||
pamāṇātikkantaṃ vassikasāṭikaṃ kārāpentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāresuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||91||


[page 027]
I. 1.] MAHĀVIBHAṄGA. 27
sugatacīvarappamāṇaṃ cīvaraṃ kārāpentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Nandaṃ ārabbha . . . āyasmā Nando sugatacīvarappamāṇaṃ cīvaraṃ dhāresi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||92||
rājavaggo navamo. dvenavuti pācittiyā niṭṭhitā. tass'; uddānaṃ:
musā, omasa-pesuññe, pada-seyyā ca itthiyo
aññatra viññunā, bhūtā, duṭṭhullāpatti, khaṇanā, |
bhūtaṃ, aññāya, ujjhāyi, mañco, seyyā ca vuccati,
pubba-nikkaḍḍhan'; -āhacca, dvāraṃ, sappāṇakena ca, |
asammatā, atthaṃgate, upassay'; -āmisena ca,
dade, sibbe, vidhānena, nāvā, bhuñjeyya, ekato, |
piṇḍaṃ, gaṇaṃ, paraṃ, pūvaṃ, pavārito, pavāritaṃ,
vikālaṃ, sannidhi, khīraṃ, dantapoṇena te dasa, |
acelak'; -ānupakhajja, paṭicchannaṃ, rahena ca,
nimantito, paccayehi, senā, vasan', uyyodhikaṃ, |
surā, aṅguli, hāso ca, anādariyaṃ ca, bhiṃsanā,
joti, nhānena, dubbaṇṇe, sāmaṃ, apanidhena ca, |
sañcicc', udaka-kammā ca, duṭṭhullaṃ, ūnavīsati,
theyya-itthi, avadesaṃ, saṃvāse, nāsitena ca, |
sahadhammika-vilekhā, moho, pahāren', uggire,
amūlakañ ca, sañcicca, sossāmi, khīya-pakkame,
saṃghena cīvaraṃ datvā, pariṇāmeyya puggale, |
raññañ ca, ratanaṃ, santaṃ, sūci, mañco ca, tūlikā,
nisīdanaṃ, kaṇḍucchādi, vassikā, sugatena cā 'ti. |
tesaṃ vaggānaṃ uddānaṃ:
musā, bhūtā ca, ovādo, bhojan'; -ācelakena ca,
surā, sappāṇakā, dhammo, rājavaggena te navā 'ti. |
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjantassa pāṭidesaniyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato āmisaṃ paṭiggahesi . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti,


[page 028]
28 PARIVĀRA. [I. 1.
[... content straddling page break has been moved to the page above ...] siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato. ||1||
bhikkhuniyā vosāsantiyā na nivāretvā bhuñjantassa pāṭidesaniyaṃ . . . Rājagahe paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāresuṃ . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||2||
sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjantassa pāṭidesaniyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū na mattaṃ jānitvā paṭiggahesuṃ . . . ekā paññatti dve anupaññattiyo . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato. ||3||
āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādaniyaṃ vā bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjantassa pāṭidesaniyaṃ . . . Sakkesu paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū ārāme core paṭivasante nārocesuṃ . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||4||
cattāro pāṭidesaniyā niṭṭhitā. tass'; uddānaṃ:
aññātikāya, vosāsaṃ, sekha-āraññakena ca
pāṭidesaniyā cattāro sambuddhena pakāsitā 'ti.
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena anādariyaṃ paṭicca purato vā pacchato vā olambentena nivāsentassa dukkaṭaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū purato pi pacchato pi olambentā nivāsesuṃ . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||1||
anādariyaṃ paṭicca purato vā pacchato vā olambentena pārupantassa dukkaṭaṃ . . . (see 1; instead of nivāsesuṃ read pārupiṃsu.) ||2||
anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchantassa dukkaṭaṃ . . . (as before.) ||3||


[page 029]
I. 1.] MAHĀVIBHAṄGA. 29
anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdantassa dukkaṭaṃ . . . ||4||
anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare gacchantassa dukkaṭaṃ . . . ||5||
anād. p. hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare nisīdantassa dukkaṭaṃ . . . ||6||
anād. p. tahaṃ tahaṃ olokentena antaraghare gacchantassa ( . . . nisīdantassa . . .) dukkaṭaṃ . . . ||7.8||
anād. p. ukkhittakāya antaraghare gacchantassa ( . . . nisīdantassa . . .) dukkaṭaṃ . . . ||9.10||
parimaṇḍalavaggo paṭhamo.
anād. p. ujjhaggikāya antaraghare gacchantassa ( . . . nisīdantassa . . .) dukkaṭaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare gacchiṃsu ( . . . nisīdiṃsu . . .) . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||11.12||
anād. p. uccāsaddaṃ mahāsaddaṃ karontena antaraghare gacchantassa ( . . . nisīdantassa . . .) dukkaṭaṃ . . . chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchiṃsu ( . . . nisīdiṃsu . . .) . . . (see 11). ||13.14||
anād. p. kāyappacālakaṃ antaraghare gacchantassa ( . . . nisīdantassa . . .) dukkaṭaṃ . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||15.16||
anād. p. bāhuppacālakaṃ . . . (see 15). ||17.18||
anād. p. sīsappacālakaṃ . . . ||19.20||
ujjhaggikavaggo dutiyo.
anād. p. khambhakatena antaraghare gacchantassa ( . . . nisīdantassa . . .) dukkaṭaṃ . . . ||21.22||
anād. p. oguṇṭhitena antaraghare gacchantassa ( . . . nisīdantassa . . .) dukkaṭaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare gacchiṃsu ( . . . nisīdiṃsu . . .) . . . ||23.24||
anād. p. ukkuṭikāya antaraghare gacchantassa dukkaṭaṃ . . . ||25||
anād. p. pallatthikāya antaraghare nisīdantassa dukkaṭaṃ . . . ||26||


[page 030]
30 PARIVARA. [I. 1.
anād. p. asakkaccaṃ piṇḍapātaṃ paṭigaṇhantassa dukkaṭaṃ . . . ||27||
anād. p. tahaṃ tahaṃ olokentena piṇḍapātaṃ paṭigaṇhantassa dukkaṭaṃ . . . ||28||
anād. p. sūpañ ñeva bahuṃ paṭigaṇhantassa dukkaṭaṃ . . . ||29||
anād. p. thūpikataṃ piṇḍapātaṃ paṭigaṇhantassa dukkaṭaṃ . . . ||30||
khambhakatavaggo tatiyo.
anād. p. asakkaccaṃ ( . . . tahaṃ tahaṃ olokentena . . . tahaṃ tahaṃ omasitvā) piṇḍapātaṃ bhuñjantassa dukkaṭaṃ . . . ||31-33||
anād. p. sūpañ ñeva bahuṃ bhuñjantassa dukkaṭaṃ . . . ||34||
anād. p. thūpakato omadditvā piṇḍapātaṃ bhuñjantassa dukkaṭaṃ . . . ||35||
anād. p. sūpaṃ vā byañjanaṃ vā odanena paṭicchādentassa dukkaṭaṃ . . . ||36||
anād. p. sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjantassa dukkaṭaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū sūpam pi odanam pi attano atthāya viññāpetvā bhuñjiṃsu . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||37||
anād. p. ujjhānasaññino paresaṃ pattaṃ olokentassa dukkaṭaṃ. ekā paññatti. ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||38||
anād. p. mahantaṃ kabaḷam karontassa dukkaṭam . . . ||39||
anād. p. dīghaṃ ālopaṃ karontassa dukkaṭam . . . ||40||
piṇḍapātavaggo catuttho.
anād. p. anāhaṭe kabaḷe mukhadvāraṃ vivarantassa dukkaṭaṃ . . . ||41||
anād. p. bhuñjamānena sabbaṃ hatthaṃ mukhe pakkhipantassa dukkaṭaṃ . . . ||42||
anād. p. sakabaḷena mukhena byāharantassa dukkaṭaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha


[page 031]
I. 1.] MAHĀVIBHAṄGA. 31
[... content straddling page break has been moved to the page above ...] . . . chabbaggiyā bhikkhū sakabaḷena mukhena byāhariṃsu . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||43||
anād. p. piṇḍukkhepakaṃ ( . . . kabaḷāvacchedakaṃ . . . avagaṇḍakārakaṃ . . . hatthaniddhunakaṃ . . . sitthāvakārakaṃ . . . jivhānicchārakaṃ . . . capucapukārakaṃ . . .) bhuñjantassa dukkaṭaṃ. ekā paññatti. ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||44-50||
kabaḷavaggo pañcamo.
anād. p. surusurukārakaṃ bhuñjantassa dukkaṭaṃ . . . Kosambiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū surusurukārakaṃ khīraṃ piviṃsu . . . ekā paññatti. ekena samuṭṭhānena samuṭṭhāti . . . ||51||
anād. p. hatthanillehakaṃ ( . . . pattanillehakaṃ . . . oṭṭhanillehakaṃ . . .) bhuñjantassa dukkaṭaṃ. ekā paññatti.
ekena samuṭṭhānena samuṭṭhāti . . . ||52-54||
anād. p. sāmisena hatthena pāniyathālakaṃ paṭigaṇhantassa dukkaṭaṃ . . . Bhaggesu paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū sāmisena hatthena pāniyathālakaṃ paṭiggahesuṃ . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti . . . ||55||
anād. p. sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍentassa dukkaṭaṃ . . . Bhaggesu paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍesuṃ . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti . . . ||56||
anād. p. chattapāṇissa dhammaṃ desentassa dukkaṭaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desesuṃ . . . ekā paññatti ekā anupaññatti . . . ekena s. s. vācato ca cittato ca samuṭṭhāti na kāyato. ||57||
anād. p. daṇḍapāṇissa ( . . . satthapāṇissa . . . āvudhapāṇissa . . .) dhammaṃ desentassa dukkaṭaṃ. ekā paññatti ekā anupaññatti . . . ekena s. s. vācato ca cittato ca samuṭṭhāti na kāyato. ||58-60||
surusuruvaggo chaṭṭho.
anād. p. pādukārūḷhassa ( . . . upāhanārūḷhassa . . . yānagatassa . . . sayanagatassa . . . pallatthikāya nisinnassa


[page 032]
32 PARIVĀRA. [I. 1.
. . . veṭṭhitasīsassa . . . oguṇṭhitasīsassa . . .) dhammaṃ desentassa dukkaṭaṃ. ekā paññatti ekā anupaññatti . . . (as before.) ||61-67||
anād. p. chamāyaṃ nisīditvā āsane nisinnassa ( . . . nīce āsane nisīditvā ucce āsane nisinnassa . . . ṭhitena nisinnassa . . . pacchato gacchantena purato gacchantassa . . . uppathena gacchantena pathena gacchantassa . . .) dhammaṃ desentassa dukkaṭaṃ. ekā paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||68-72||
anād. p. ṭhitena uccāraṃ vā passāvaṃ vā karontassa dukkaṭaṃ. ekā paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||73||
anād. p. harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ . . . ||74||
anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ kattha paññattan ti Sāvatthiyā paññattaṃ. kaṃ ārabbhā 'ti chabbaggiye bhikkhū ārabbha.
kismiṃ vatthusmin ti chabbaggiyā bhikkhū udake uccāram pi passāvam pi kheḷam pi akaṃsu tasmiṃ vatthusmiṃ. ekā paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||75||
pādukavaggo sattamo. pañcasattati sekhiyā niṭṭhitā.
Mahāvibhaṅge katthapaññattivāro niṭṭhito. tass'; uddānaṃ:
parimaṇḍalaṃ, paṭicchannaṃ, susaṃvut'; -okkhittaca-
kkhunā,
ukkhittojjhaggikā, saddo, tayo c'; eva pacālanā, |
khambhaṃ, oguṇṭhito c'; eva, kuṭi, pallatthikāya ca,
sakkaccaṃ, pattasaññī ca, samasūpaṃ, samatitthikaṃ, |
sakkaccaṃ, pattasaññī ca, sapadānaṃ, samasūpakaṃ,
thūpakato, paṭicchannaṃ, viññatt', ujjhānasaññinā, |
na mahantaṃ, maṇḍalaṃ, dvāraṃ, sabbahatthaṃ, na
byāhare,
ukkhepo, chedanā, gaṇḍo, dhunaṃ, sitthāvakārakaṃ, |
jivhānicchārakañ c'; eva, capucapu, surusuru,


[page 033]
I. 2.] MAHĀVIBHAṄGA. 33
hattho, patto ca, oṭṭho ca, sāmisaṃ, sitthakena ca, |
chattapāṇissa saddhammaṃ na desenti tathāgatā,
evam eva daṇḍapāṇissa, sattha-āvudhapāṇinaṃ, |
pādukā, upāhanā c'; eva, yāna-seyyāgatassa ca,
pallatthikānisinnassa, veṭṭhitoguṇṭhitassa ca, |
chamā, nīcāsane, ṭhāne, pacchato, uppathena ca,
ṭhitakena na kātabbaṃ, harite udakamhi cā 'ti. |
tesaṃ vaggānaṃ uddānaṃ:
parimaṇḍalaṃ, ujjhaggi, khambhaṃ, piṇḍaṃ tath'; eva ca,
kabaḷā, surusuru ca, pādukena ca sattamā 'ti. ||1||
methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati.
methunaṃ dh. p. tisso āpattiyo āpajjati. akkhayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. yebhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa. vattakate mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa. methunaṃ dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati. ||1||
adinnaṃ ādiyanto kati āpattiyo āpajjati. adinnaṃ ādiyanto tisso āpattiyo āpajjati. pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṃkhātaṃ ādiyati, āpatti pārājikassa. atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyy. ād., āpatti thullaccayassa. māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ ad. theyy.
ād., āpatti dukkaṭassa. adinnaṃ ādiyanto imā tisso āpattiyo āpajjati. ||2||
sañcicca manussaviggahaṃ jīvitā voropento . . . tisso āpattiyo āpajjati. manussaṃ odissa opātaṃ khaṇati papatitvā marissatīti, āpatti dukkaṭassa. papatite dukkhā vedanā uppajjati, āpatti thullaccayassa. marati, āpatti pārājikassa.
sañcicca . . . imā tisso āpattiyo āpajjati. ||3||
asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto . . . tisso āpattiyo āpajjati. pāpiccho icchāpakato asantaṃ abh.
utt. ullapati, āpatti pārājikassa. yo te vihāre vasati so bhikkhu arahā 'ti bhaṇati, paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa. asantaṃ . . . imā tisso āpattiyo āpajjati. ||4||
cattāro pārājikā niṭṭhitā.


[page 034]
34 PARIVĀRA. [I. 2.
upakkamitvā asuciṃ mocento tisso āpattiyo āpajjati. ceteti upakkamati muccati, āpatti saṃghādisesassa. ceteti upakkamati na muccati, āpatti thullaccayassa. payoge dukkaṭaṃ. ||1||
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto tisso āpattiyo āpajjati. kāyena kāyaṃ āmasati, āpatti saṃghādisesassa. kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa. kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. ||2||
mātugāmaṃ duṭṭhullāhi vācāhi obhāsento tisso āp. āp.; vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇam pi bhaṇati avaṇṇam pi bhaṇati, āp. saṃgh.; vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajānumaṇḍalaṃ ādissa vaṇṇam pi bh. avaṇṇam pi bh., āp. thull.; kāyapaṭibaddhaṃ ādissa . . . pi bhaṇati, āpatti dukkaṭassa. ||3||
attakāmapāricariyāya vaṇṇaṃ bhāsanto tisso āp. āp.; mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āp.
saṃgh.; paṇḍakassa santike att. v. bhāsati, āp. thull.; tiracchānagatassa santike att. v. bhāsati, āpatti dukkaṭassa. ||4||
sañcarittaṃ samāpajjanto tisso āp. āp.; paṭigaṇhāti vīmaṃsati paccāharati, āp. saṃgh.; paṭigaṇhāti vīmaṃsati na paccāharati, āp. thull.; paṭigaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa. ||5||
saññācikāya kuṭiṃ kārāpento tisso āp. āp.; kārāpeti payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate āp. thull.; tasmiṃ piṇḍe āgate āp. saṃghādisesassa. ||6||
mahallakaṃ vihāraṃ kārāpento . . . (see 6). ||7||
bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsento tisso āp. āp.; anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āp. saṃghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa. ||8||
bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsento tisso āp. āp.; anokāsaṃ . . . ||9||
saṃghabhedako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto tisso āp. āp.; ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa. ||10||


[page 035]
I. 2.] MAHĀVIBHAṄGA. 35
bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya na paṭinissajjantā tisso āpattiyo āpajjanti; ñattiyā . . . ||11||
dubbaco bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto tisso . . . ||12||
kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto tisso . . . ||13||
terasa saṃghādisesā niṭṭhitā.
atirekacīvaraṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ. ||1||
ekarattaṃ ticīvarena vippavasanto ekaṃ . . . ||2||
akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmento ekaṃ . . . ||3||
aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpento dve āpattiyo āpajjati; dhovāpeti payoge dukkaṭaṃ, dhovāpite nissaggiyaṃ pācittiyaṃ. ||4||
aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭigaṇhanto dve āpattiyo āpajjati; gaṇhāti payoge dukkaṭaṃ, gahite nissaggiyaṃ pācittiyaṃ. ||5||
aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpento dve āp. āp.; viññāpeti payoge dukkaṭaṃ, viññāpite nissaggiyaṃ pācittiyaṃ. ||6||
aññātakaṃ gahapatiṃ vā gahapatāniṃ vā taduttariṃ cīvaraṃ viññāpento . . . (see 6). ||7||
pubbe appavārito aññātakaṃ gahapatikaṃ upasaṃkamitvā cīvare vikappaṃ āpajjanto dve āp. āp.; vikappaṃ āpajjati payoge dukkaṭaṃ; vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ. ||8||
pubbe appavārito aññātake gahapatike upasaṃkamitvā cīvare vikappaṃ āpajjanto . . . (see 8). ||9||
atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādento dve āp. āp.; abhinipphādeti payoge dukkaṭaṃ; abhinipphādite nissaggiyaṃ pācittiyaṃ. ||10||
kaṭhinavaggo paṭhamo.
kosiyamissakaṃ santhataṃ kārāpento dve āp. āp.; kārāpeti payoge dukkaṭaṃ; kārāpite nisaggiyaṃ pācittiyaṃ. ||11||
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpento . . . (see 11). ||12||


[page 036]
36 PARIVĀRA. [I. 2.
anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpento . . . ||13||
anuvassaṃ santhataṃ kārāpento . . . ||14||
anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpento . . . ||15||
eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmento dve āp.
āp.; paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āp. dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, niss. pācittiyaṃ. ||16||
aññātikāya bhikkhuniyā eḷakalomāni dhovāpento . . . (see 4). ||17||
rūpiyaṃ paṭigaṇhanto dve āp. āp.; gaṇhāti payoge dukkaṭaṃ; gahite niss. pācittiyaṃ. ||18||
nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanto dve āp.
āp.; samāpajjati payoge dukkaṭaṃ, samāpanne niss. pācittiyaṃ. ||19||
nānappakārakaṃ kayavikkayaṃ samāpajjanto . . . (see 19). ||20||
kosiyavaggo dutiyo.
atirekapattaṃ dasāhaṃ atikkāmento ekaṃ āp. āp. nissaggiyaṃ pācittiyaṃ. ||21||
ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpento dve āp. āp.; cetāpeti payoge dukkaṭaṃ; cetāpite niss.
pācittiyaṃ. ||22||
bhesajjāni paṭiggahetvā sattāhaṃ atikkāmento ekaṃ . . . ||23||
atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesanto dve āp. āp.; pariyesati pay. dukk.; pariyiṭṭhe niss. pācittiyaṃ. ||24||
bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindanto dve āp. āp.; acchindati pay. dukk.; acchinne niss. pācittiyaṃ. ||25||
sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpento dve āp. āp.; vāyāpeti pay. dukk.; vāyāpite niss. pācittiyaṃ. ||26||
pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṃkamitvā cīvare vikappaṃ āpajjanto dve āp. āp.; vikappaṃ āpajjati payoge dukkaṭaṃ; vikappaṃ āpanne niss.
pācittiyaṃ. ||27||


[page 037]
I. 2.] MAHĀVIBHAṄGA. 37
accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmento ekaṃ . . . ||28||
tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanto ekaṃ . . . ||29||
jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento dve āp. āp.; pariṇāmeti pay. dukk.; pariṇāmite niss. pācittiyaṃ. ||30||
pattavaggo tatiyo. tiṃsa nissaggiyā pācittiyā niṭṭhitā.
sampajānamusāvādaṃ bhāsanto kati āpattiyo āpajjati.
sampajānamusāvādaṃ bhāsanto pañca āp. āp.; pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āp. pārājikassa; bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti, āp. saṃghādisesassa; yo te vihāre vasati so bhikkhu arahā 'ti bhaṇati paṭivijānantassa āp.
thullaccayassa, na paṭivijānantassa āp. dukkaṭassa; sampajānamusāvāde pācittiyaṃ. sampajānamusāvādaṃ bhāsanto imā pañca āpattiyo āpajjati. ||1||
omasanto dve āpattiyo āpajjati; upasampannaṃ omasati, āp. pācittiyassa; anupasampannaṃ omasati, āp. dukkaṭassa. ||2||
pesuññaṃ upasaṃharanto dve āp. āp.; upasampannassa pesuññaṃ upasaṃharati, āp. pāc.; anupasampannassa pesuññaṃ upasaṃharati, āp. dukkaṭassa. ||3||
anupasampannaṃ padaso dhammaṃ vācento dve āp. āp.; vāceti payoge dukkaṭaṃ, pade pade āpatti pācittiyassa. ||4||
anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappento dve āp. āp.; nipajjati pay. dukk.; nipanne āp. pācittiyassa. ||5||
mātugāmena sahaseyyaṃ kappento . . . (see 5). ||6||
mātugāmassa uttarichappañcavācāhi dhammaṃ desento dve āp. āp.; deseti payoge dukkaṭaṃ; pade pade āp. pācittiyassa. ||7||
anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocento dve āp. āp.; āroceti pay. dukk.; ārocite āp. pācittiyassa. ||8||
bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocento dve āp. āp.; āroceti . . . (see 8). ||9||
pathaviṃ khaṇanto dve āp. āp.; khaṇati pay. dukk.; pahāre pahāre āpatti pācittiyassa. ||10||
musāvādavaggo paṭhamo.


[page 038]
38 PARIVĀRA. [I. 2.
bhūtagāmaṃ pātento dve āp. āp.; pāteti pay. dukk.; pahāre pahāre āp. pācittiyassa. ||11||
aññena aññaṃ paṭicaranto dve āp. āp.; anāropite aññavādake aññena aññaṃ paṭicarati āp. dukk.; āropite aññavādake aññena aññaṃ paṭicarati āp. pācittiyassa. ||12||
bhikkhuṃ ujjhāpento dve āp. āp.; ujjhāpeti payoge dukkaṭaṃ; ujjhāpite āp. pācittiyassa. ||13||
saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamanto dve āp. āp.; paṭhamaṃ pādaṃ leḍḍupātaṃ atikkāmeti, āp.
dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āp. pācittiyassa. ||14||
saṃghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanto dve āp. āp.; paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āp. dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āp. pācittiyassa. ||15||
saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappento dve āp. āp.; nipajjati pay. dukk.; nipanne āp. pācittiyassa. ||16||
bhikkhuṃ kupito anattamano saṃghikā vihārā nikkaḍḍhanto dve āp. āp.; nikkaḍḍhati pay. dukk.; nikkaḍḍhite āp. pācittiyassa. ||17||
saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto dve āp. āp.; abhinisīdati pay.
dukk.; abhinisinne āp. pācittiyassa. ||18||
dvittipariyāye adhiṭṭhahitvā taduttariṃ adhiṭṭhahanto dve āp. āp.; adhiṭṭheti pay. dukk.; adhiṭṭhite āp. pācittiyassa. ||19||
jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcanto dve āp. āp.; siñcati pay. dukk.; siñcite āp. pācittiyassa. ||20||
bhūtagāmavaggo dutiyo.
asammato bhikkhuniyo ovadanto dve āp. āp.; ovadati pay. dukk.; ovadite āp. pācittiyassa. ||21||
atthaṃgate suriye bhikkhuniyo ovadanto . . . (see 21). ||22||
bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ovadanto . . . ||23||
āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇanto dve āp. āp.; bhaṇati pay. dukk.; bhaṇite āp. pācittiyassa. ||24||
aññātikāya bhikkhuniyā cīvaraṃ dento dve āp. āp.; deti pay. dukk.; dinne āp. pācittiyassa. ||25||


[page 039]
I. 2.] MAHĀVIBHAṄGA. 39
aññātikāya bhikkhuniyā cīvaraṃ sibbento dve āp. āp.; sibbeti pay. dukk.; ārāpathe ārāpathe āp. pācittiyassa. ||26||
bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āp. āp.; paṭipajjati pay. dukk.; paṭipanne āp.
pācittiyassa. ||27||
bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhanto dve āp. āp.; abhirūhati pay. dukk.; abhirūḷhe āp.
pācittiyassa. ||28||
jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjanto dve āp. āp.; bhuñjissāmīti paṭigaṇhāti, āp. dukkaṭassa; ajjhohāre ajjhohāre āp. pācittiyassa. ||29||
bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappento dve āp. āp.; nisīdati pay. dukk.; nisinne āp. pācittiyassa. ||30||
ovādavaggo tatiyo.
taduttariṃ āvasathapiṇḍaṃ bhuñjanto dve āp. āp.; bhuñjissāmīti . . . (see 29). ||31||
gaṇabhojanaṃ bhuñjanto dve āp. āp.; bhuñjissāmīti . . . ||32||
paraṃparabhojanaṃ bhuñjanto dve āp. āp.; bhuñjissāmīti . . . ||33||
dvittipattapūre pūve paṭiggahetvā taduttariṃ paṭigaṇhanto dve āp. āp.; gaṇhāti payoge dukk., gahite āpatti pācittiyassa. ||34||
bhuttāvī pavārito anatirittaṃ khādaniyaṃ vā bhojaniyaṃ vā bhuñjanto dve āp. āp., bhuñjissāmīti . . . (see 29). ||35||
bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādaniyena vā bhojaniyena vā abhihaṭṭuṃ pavārento dve āp. āp., tassa vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa, bhojanapariyosāne āp. pācittiyassa. ||36||
vikāle khādaniyaṃ vā bhojaniyaṃ vā bhuñjanto dve āp.
āp., bhuñjissāmīti . . . (see 29). ||37||
sannidhikārakaṃ khādaniyaṃ vā bhojaniyaṃ vā bhuñjanto dve āp. āp., bhuñjissāmīti . . . ||38||
paṇītabhojanāni attano atthāya viññāpetvā bhuñjanto dve āp. āp., bhuñjissāmīti . . . ||39||
adinnaṃ mukhadvāraṃ āhāraṃ āharanto dve āp. āp., bhuñjissāmīti . . . ||40||
bhojanavaggo catuttho.
acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādaniyaṃ vā bhojaniyaṃ vā dento dve āp. āp.,


[page 040]
40 PARIVĀRA. [I. 2.
[... content straddling page break has been moved to the page above ...] deti payoge dukkaṭaṃ, dinne āp. pācittiyassa. ||41||
bhikkhuṃ eh'; āvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā 'ti tassa dāpetvā vā adāpetvā vā uyyojento dve āp.
āp., uyyojeti payoge dukkaṭaṃ, uyyojite āp. pācittiyassa. ||42||
sabhojane kule anupakhajja nisajjaṃ kappento dve āp. āp., nisīdati pay. dukk., nisinne āp. pācittiyassa. ||43||
mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappento dve āp. āp., nisīdati . . . (see 43). ||44||
mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappento dve āp. āp., nisīdati . . . ||45||
nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ santaṃ bhikkhuṃ anāpucchā kulesu cārittaṃ āpajjanto dve āp. āp., paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āp. dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti, āp. pācittiyassa. ||46||
taduttariṃ bhesajjaṃ viññāpento dve āp. āp., viññāpeti payoge dukkaṭaṃ, viññāpite āp. pācittiyassa. ||47||
uyyuttaṃ senaṃ dassanāya gacchanto dve āp. āp., gacchati āp. dukkaṭassa, yattha ṭhito passati āp. pācittiyassa. ||48||
atirekatirattaṃ senāya vasanto dve āp. āp., vasati pay.
dukk., vasite āp. pācittiyassa. ||49||
uyyodhikaṃ gacchanto dve āp. āp., gacchati āp. dukkaṭassa, yattha ṭhito passati āp. pācittiyassa. ||50||
acelakavaggo pañcamo.
majjaṃ pivanto dve āp. āp., pivissāmīti paṭigaṇhāti āp.
dukkaṭassa, ajjhohāre ajjhohāre āp. pācittiyassa. ||51||
bhikkhuṃ aṅgulipatodakena hāsento dve āp. āp., hāseti pay.
dukk., hāsite āp. pācittiyassa. ||52||
udake kīḷanto dve āp. āp., heṭṭhāgopphake udake kīḷati āp.
dukkaṭassa, uparigopphake udake kīḷati āp. pācittiyassa. ||53||
anādariyaṃ karonto dve āp. āp., karoti pay. dukk., kate āp.
pācittiyassa. ||54||
bhikkhuṃ bhiṃsāpento dve āp. āp., bhiṃsāpeti pay. dukk., bhiṃsāpite āp. pācittiyassa. ||55||
jotiṃ samādahitvā visibbento dve āp. āp., samādahati pay.
dukk., samādahite āp. pācittiyassa. ||56||
oren'; addhamāsaṃ nhāyanto dve āp. āp., nhāyati pay. dukk., nhānapariyosāne āp. pācittiyassa. ||57||


[page 041]
I. 2.] MAHĀVIBHAṄGA. 41
anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjanto dve āp. āp., paribhuñjati pay. dukk., paribhutte āp. pācittiyassa. ||58||
bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjanto dve āp. āp., paribhuñjati pay.
dukk., paribhutte āp. pācittiyassa. ||59||
bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhento dve āp. āp., apanidheti pay. dukk., apanidhite āp. pācittiyassa. ||60||
surāmerayavaggo chaṭṭho.
sañcicca pāṇaṃ jīvitā voropento kati āpattiyo āpajjati.
sañcicca . . . voropento catasso āpattiyo āpajjati. anodissa opātaṃ khaṇati yo koci papatitvā marissatīti āp. dukkaṭassa, manusso tasmiṃ papatitvā marati āp. pārājikassa, yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatitvā marati āpatti thullaccayassa, tiracchānagato tasmiṃ papatitvā marati āpatti pācittiyassa. sañcicca pāṇaṃ jīvitā voropento imā catasso āp. āpajjati. ||61||
jānaṃ sappāṇakaṃ udakaṃ paribhuñjanto dve āp. āp., paribhuñjati pay. dukk., paribhutte āp. pācittiyassa. ||62||
jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭento dve āp. āp., ukkoṭeti pay. dukk., ukkoṭite āp.
pācittiyassa. ||63||
bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādento ekaṃ āpattiṃ āpajjati pācittiyaṃ. ||64||
jānaṃ ūnavīsativassaṃ puggalaṃ upasampādento dve āp. āp., upasampādeti pay. dukk., upasampādite āp. pācittiyassa. ||65||
jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āp. āp., paṭipajjati pay. dukk., paṭipanne āp. pācittiyassa. ||66||
mātugāmena saddhiṃ saṃvidhāya . . . (see 66). ||67||
pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto dve āp. āp., ñattiyā dukkaṭaṃ, kammavācāpariyosāne āp. pācittiyassa. ||68||
jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjanto dve āp. āp., sambhuñjati pay. dukk., sambhutte āp. pācittiyassa. ||69||


[page 042]
42 PARIVĀRA. [I.2.
jānaṃ tathā nāsitaṃ samaṇuddesaṃ upalāpento dve āp. āp., upalāpeti pay. dukk., upalāpite āp. pācittiyassa. ||70||
sappāṇakavaggo sattamo.
bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti bhaṇanto dve āp. āp., bhaṇati pay. dukk., bhaṇite āp. pācittiyassa. ||71||
vinayaṃ vivaṇṇento dve āp. āp., vivaṇṇeti pay. dukk., vivaṇṇite āp. pācittiyassa. ||72||
mohento dve āp. āp., anāropite mohe moheti āp. dukkaṭassa, āropite mohe moheti, āp. pācittiyassa. ||73||
bhikkhussa kupito anattamano pahāraṃ dento dve āp. āp., paharati pay. dukk., pahaṭe āp. pācittiyassa. ||74||
bhikkhussa kupito anattamano talasattikaṃ uggiranto dve āp. āp., uggirati pay. dukk., uggirite āp. pācittiyassa. ||75||
bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsento dve āp. āp., anuddhaṃseti pay. dukk., anuddhaṃsite āp. pācittiyassa. ||76||
bhikkhussa sañcicca kukkuccaṃ upadahanto dve āp. āp., upadahati pay. dukk., upadahite āp. pācittiyassa. ||77||
bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhanto dve āp. āp., sossāmīti gacchati āp. dukkaṭassa, yattha ṭhito suṇāti āp. pācittiyassa. ||78||
dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyadhammaṃ āpajjanto dve āp. āp., khīyati pay. dukk., khīyite āp. pācittiyassa. ||79||
saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamanto dve āp. āp., parisāya hatthapāsaṃ vijahantassa āp. dukkaṭassa, vijahite āp. pācittiyassa. ||80||
samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ āpajjanto dve āp. āp., khīyati . . . (see 79). ||81||
jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmento dve āp. āp., pariṇāmeti pay. dukk., pariṇāmite āp.
pācittiyassa. ||82||
sahadhammikavaggo aṭṭhamo.
pubbe appaṭisaṃvidito rañño antepuraṃ pavisanto dve āp.
āp., paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āp. dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti āp. pācittiyassa. ||83||


[page 043]
I. 2.] MAHĀVIBHAṄGA. 43
ratanaṃ uggaṇhanto dve āp. āp., gaṇhāti pay. dukk., gahite āp. pācittiyassa. ||84||
santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisanto dve āp. āp., paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āp. dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. ||85||
aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpento dve āp. āp., kārāpeti pay. dukk., kārāpite āp.
pācittiyassa. ||86||
pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpento dve āp.
āp., kārāpeti pay. dukk., kārāpite āp. pācittiyassa. ||87||
mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpento dve āp. āp., kārāpeti . . . (see 87). ||88||
pamāṇātikkantaṃ nisīdanaṃ kārāpento dve āp. āp., kārāpeti . . . ||89||
pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpento dve āp. āp., kārāpeti . . . ||90||
pamāṇātikkantaṃ vassikasāṭikaṃ kārāpento dve āp. āp., kārāpeti . . . ||91||
sugatacīvarappamāṇaṃ cīvaraṃ kārāpento kati āpattiyo āpajjati. sugatacīvarappamāṇaṃ cīvaraṃ kārāpento dve āp. āp., kārāpeti pay. dukk., kārāpite āp. pācittiyassa. sugatacīvarappamāṇaṃ cīvaraṃ kārāpento imā dve āpattiyo āpajjati. ||92||
rājavaggo navamo. khuddakaṃ niṭṭhitaṃ.
aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjanto kati āpattiyo āpajjati. aññātikāya . . . bhuñjanto dve āpattiyo āpajjati, bhuñjissāmīti paṭigaṇhāti āp. dukkaṭassa, ajjhohāre ajjhohāre āp. pāṭidesaniyassa. aññātikāya . . . bhuñjanto imā dve āpattiyo āpajjati. ||1||
bhikkhuniyā vosāsantiyā na nivāretvā bhuñjanto dve āp.
āp., bhuñjissāmīti . . . (see 1). ||2||
sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjanto dve āp. āp., bhuñjissāmīti . . . ||3||
āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādaniyaṃ vā bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto kati āp. āpajjati. āraññakesu . . . bhuñjanto dve āpattiyo āpajjati,


[page 044]
44 PARIVĀRA. [I. 2.
[... content straddling page break has been moved to the page above ...] bhuñjissāmīti . . .; āraññakesu . . . bhuñjanto imā dve āp. āpajjati. ||4||
cattāro pāṭidesaniyā niṭṭhitā.
anādariyaṃ paṭicca purato vā pacchato vā olambento nivāsento kati āp. āpajjati. anādariyaṃ . . . nivāsento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. anādariyam . . . nivāsento imaṃ ekaṃ āpattiṃ āpajjati. ||1||
anādariyaṃ paṭicca purato vā pacchato vā olambento pārupanto ekaṃ āp. āp. dukkaṭaṃ. ||2||
anād. paṭ. kāyaṃ vivaritvā antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||3.4||
anād. paṭ. hatthaṃ vā pādaṃ vā kīḷāpento antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||5.6||
anād. paṭ. tahaṃ tahaṃ olokento antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||7.8||
anād. paṭ. ukkhittakāya antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||9.10||
parimaṇḍalavaggo paṭhamo.
anād. paṭ. ujjhaggikāya antaraghare gacchanto ( . . . nisīdanto) ekam . . . ||11.12||
anād. paṭ. uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||13.14||
anād. paṭ. kāyappacālakaṃ antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||15.16||
anād. paṭ. bāhuppacālakaṃ antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||17.18||
anād. paṭ. sīsappacālakaṃ antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||19.20||
ujjhaggikavaggo dutiyo.
anād. paṭ. khambhakato antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||21.22||
anād. paṭ. oguṇṭhito antaraghare gacchanto ( . . . nisīdanto) ekaṃ . . . ||23.24||
anād. paṭ. ukkuṭikāya antaraghare gacchanto ekaṃ . . . ||25||
anād. paṭ. pallatthikāya antaraghare nisīdanto ekaṃ . . . ||26||
anād. paṭ. asakkaccaṃ piṇḍapātaṃ paṭigaṇhanto ekaṃ . . . ||27||


[page 045]
I. 2.] MAHĀVIBHAṄGA. 45
anād. paṭ. tahaṃ tahaṃ olokento piṇḍapātaṃ paṭigaṇhanto ekaṃ . . . ||28||
anād. paṭ. sūpañ ñeva bahuṃ paṭigaṇhanto ekaṃ . . . ||29||
anād. paṭ. thūpikataṃ piṇḍapātaṃ paṭigaṇhanto ekaṃ . . . ||30||
khambhakatavaggo tatiyo.
anād. paṭ. asakkaccaṃ ( . . . tahaṃ tahaṃ olokento . . . tahaṃ tahaṃ omasitvā) piṇḍapātaṃ bhuñjanto ekaṃ . . . ||31-33||
anād. paṭ. sūpañ ñeva bahuṃ bhuñjanto ekaṃ . . . ||34||
anād. paṭ. thūpakato omadditvā piṇḍapātaṃ bhuñjanto ekaṃ . . . ||35||
anād. paṭ. sūpaṃ vā byañjanaṃ vā odanena paṭicchādento ekaṃ . . . ||36||
anād. paṭ. sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjanto ekaṃ . . . ||37||
anād. paṭ. ujjhānasaññī paresaṃ pattaṃ olokento ekaṃ . . . ||38||
anād. paṭ. mahantaṃ kabaḷaṃ karonto ekaṃ . . . ||39||
anād. paṭ. dīghaṃ ālopaṃ karonto ekaṃ . . . ||40||
piṇḍapātavaggo catuttho.
anād. paṭ. anāhaṭe kabaḷe mukhadvāraṃ vivaranto ekaṃ . . . ||41||
anād. paṭ. bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipanto ekaṃ . . . ||42||
anād. paṭ. sakabaḷena mukhena byāharanto ekaṃ . . . ||43||
anād. paṭ. piṇḍukkhepakaṃ bhuñjanto ekaṃ . . . ||44||
anād. paṭ. kabaḷāvacchedakaṃ ( . . . avagaṇḍakārakaṃ . . . hatthaniddhunakaṃ . . . sitthāvakārakaṃ . . . jivhānicchārakaṃ . . . capucapukārakaṃ) bhuñjanto ekaṃ . . . ||45-50||
kabaḷavaggo pañcamo.
anād. paṭ. surusurukārakaṃ ( . . . hatthanillehakaṃ . . . pattanillehakaṃ . . . oṭṭhanillehakaṃ) bhuñjanto ekaṃ . . . ||51-54||
anād. paṭ. sāmisena hatthena pāniyathālakaṃ paṭigaṇhanto ekaṃ . . . ||55||


[page 046]
46 PARIVĀRA. [I. 2-4.
anād. paṭ. sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍento ekaṃ . . . ||56||
anād. paṭ. chattapāṇissa ( . . . daṇḍapāṇissa . . . satthapāṇissa . . . āvudhapāṇissa) dhammaṃ desento ekaṃ . . . ||57-60||
surusuruvaggo chaṭṭho.
anād. paṭ. pādukārūḷhassa ( . . . upāhanārūḷhassa . . . yānagatassa . . . sayanagatassa . . . pallatthikāya nisinnassa . . . veṭṭhitasīsassa . . . oguṇṭhitasīsassa . . . chamāya nisīditvā āsane nisinnassa . . . nīce āsane nisīditvā ucce āsane nisinnassa . . . ṭhito nisinnassa . . . pacchato gacchanto purato gacchantassa . . . uppathena gacchanto pathena gacchantassa) dhammaṃ desento ekaṃ . . . ||61-72||
anād. paṭ. ṭhito uccāraṃ vā passāvaṃ vā karonto ekaṃ . . . ||73||
anād. paṭ. harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ . . . ||74||
anād. paṭ. udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto kati āpattiyo āpajjati. anād. paṭ. udake . . . karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. anād. paṭ. udake . . . karonto imaṃ ekaṃ āpattiṃ āpajjati. ||75||
pādukavaggo sattamo. sekhiyā niṭṭhitā. katāpattivāraṃ niṭṭhitaṃ dutiyaṃ. ||2||
methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti. methunaṃ . . . āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. --la--
anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati. anādariyaṃ . . . karontassa āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ.
vipattivāraṃ niṭṭhitaṃ tatiyaṃ. ||3||
methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandehi saṃgahitā. methunaṃ . . . āpattikkhandhānaṃ tīhi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā dukkaṭāpattikkhandhena. --la--


[page 047]
I. 4-8] MAHĀVIBHAṄGA. 47
anādariyaṃ paṭicca udake . . . karontassa āpatti sattannaṃ āpattikkhandhānaṃ katīhi . . . ekena āpattikkandhena saṃgahitā dukkaṭāpattikkhandhena.
saṃgahitavāraṃ niṭṭhitaṃ catutthaṃ. ||4||
methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti. methunaṃ . . . ekena samuṭṭhānena samuṭṭhanti kāyato ca cittato ca samuṭṭhanti na vācato. --la--
anādariyaṃ paṭicca udake . . . karontassa āpatti channaṃ āpattisamuṭṭhānānaṃ katīhi . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.
samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. ||5||
methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ. methunaṃ . . . adhikaraṇānaṃ āpattādhikaraṇaṃ. --la--.
anādariyaṃ paṭicca udake . . . karontassa āpatti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ. anādariyaṃ . . . adhikaraṇānaṃ āpattādhikaraṇaṃ.
adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||6||
methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti. methunaṃ . . . samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. --la--.
anādariyaṃ paṭicca udake . . . karontassa āpatti sattannaṃ samathānaṃ katīhi . . . samathānaṃ tīhi samathehi sammati siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
samathavāraṃ niṭṭhitaṃ sattamaṃ. ||7||
methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati.
methunaṃ dhammaṃ paṭisevanto tisso āpattiyo āpajjati.
akkhayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. yebhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa. vattakate mukhe acchupantaṃ aṅgajātaṃ paveseti,


[page 048]
48 PARIVĀRA. [I. 8-9.
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. methunaṃ dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca cittato ca samuṭṭhanti na vācato, catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca. --la--.
anādariyaṃ paṭicca udake . . . karonto kati āpattiyo āpajjati. anādariyaṃ . . . karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. anādariyaṃ . . . karonto imaṃ ekaṃ āpattiṃ āpajjati. sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati . . . (as above; instead of samuṭṭhanti read samuṭṭhāti) . . . katīhi samathehi sammati. sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṃgahitā dukkaṭāpattikkhandhena, channaṃ . . . (as above) . . . tiṇavatthārakena ca.
samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. ||8||
ime aṭṭha vārā sajjhāyamaggena likhitā. tass'; uddānaṃ:
katthapaññatti, kati ca, vipatti, saṃgahena ca,
samuṭṭhānādhikaraṇā, samathā, samuccayena cā 'ti. |
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññattaṃ kaṃ ārabbha kismiṃ vatthusmiṃ --la-kenābhatan ti. yan tena bhagavatā . . . paṭisevanapaccayā pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ


[page 049]
I. 9.] MAHĀVIBHAṄGA. 49
[... content straddling page break has been moved to the page above ...] . . . (see chap.1, Pārāj.1.) . . . kāyato ca cittato ca samuṭṭhāti na vācato --la-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva Sonako Siggavo tathā
Moggaliputtena pañcamā ete Jambusirivhaye --la--
ete nāgā mahāpaññā vinayaññū maggakovidā
vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā . . . sammāsambuddhena adinnaṃ ādiyanapaccayā pārājikaṃ kattha paññattan ti Rājagahe paññattaṃ . . . (see chap.1) . . . ca cittato ca samuṭṭhāti. ||2||
sañcicca manussaviggahaṃ jīvitā voropanapaccayā pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ . . . ca cittato ca samuṭṭhāti. ||3||
asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ . . . ca cittato ca samuṭṭhāti. ||4||
yan tena bhagavatā . . . sammāsambuddhena upakkamitvā asuciṃ mocanapaccayā saṃghādiseso kattha paññatto kaṃ ārabbha kismiṃ vatthusmiṃ --la-- kenābhatan ti.
yan tena bhagavatā . . . mocanapaccayā saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . na vācato --la-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako . . . Tambapaṇṇiyā 'ti. ||1||
mātugāmena saddhiṃ kāyasaṃsaggasamāpajjanapaccayā saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . samuṭṭhāti na vācato. ||2||
mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . ca cittato ca samuṭṭhāti. ||3||
mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . ||4||
sañcarittaṃ samāpajjanapaccayā saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . ca cittato ca samuṭṭhāti. ||5||
saññācikāya kuṭiṃ kārāpanapaccayā saṃghādiseso kattha paññatto 'ti Āḷaviyā paññatto


[page 050]
50 PARIVĀRA. [I. 9-10.
[... content straddling page break has been moved to the page above ...] . . . chahi samuṭṭhānehi samuṭṭhāti. ||6||
mahallakaṃ vihāraṃ kārāpanapaccayā saṃghādiseso kattha paññatto 'ti Kosambiyā paññatto . . . chahi samuṭṭhānehi samuṭṭhāti. ||7||
bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanapaccayā saṃghādiseso kattha paññatto 'ti Rājagahe paññatto 'ti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||8||
bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanapaccayā saṃghādiseso kattha paññatto 'ti Rājagahe paññatto . . . tīhi samuṭṭhānehi samuṭṭhāti. ||9||
saṃghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanapaccayā saṃghādiseso kattha paññatto 'ti Rājagahe paññatto . . . ca cittato ca samuṭṭhāti. ||10||
bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanapaccayā saṃghādiseso kattha paññatto 'ti Rājagahe paññatto . . . ca cittato ca samuṭṭhāti. ||11||
dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanapaccayā saṃghādiseso kattha paññatto 'ti Kosambiyā paññatto . . . ca cittato ca samuṭṭhāti. ||12||
kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanapaccayā saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . . ca cittato ca samuṭṭhāti. ||13||
--la--.
anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā dukkaṭaṃ kattha paññattan ti Sāvatthiyā paññattaṃ. kaṃ ārabbhā 'ti chabbaggiye bhikkhū ārabbha.
kismiṃ vatthusmin ti chabbaggiyā bhikkhū udake uccāram pi passāvam pi kheḷam pi akaṃsu tasmiṃ vatthusmiṃ. ekā paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||75||
katthapaññattivāraṃ niṭṭhitaṃ. ||9||
methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo āpajjati.


[page 051]
I. 10.] MAHĀVIBHAṄGA. 51
[... content straddling page break has been moved to the page above ...] methunaṃ dhammaṃ paṭisevanapaccayā catasso āpattiyo āpajjati. akkhayite . . . (see chap.2, Pārāj.1) . . . āpatti dukkaṭassa; jatumaṭṭhake pācittiyaṃ. methunaṃ dhammaṃ paṭisevanapaccayā imā catasso āpattiyo āpajjati. ||1||
adinnaṃ ādiyanapaccayā . . . tisso āpattiyo āpajjati . . . (see chap.2, Pārāj.2) . . . dukkaṭassa. adinnaṃ ādiyanapaccayā imā tisso āpattiyo āpajjati. ||2||
sañcicca manussaviggahaṃ jīvitā voropanapaccayā . . . tisso āpattiyo āpajjati . . . pārājikassa. sañcicca man. j.
voropanapaccayā imā tisso āpattiyo āpajjati. ||3||
asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā . . . tisso āpattiyo āpajjati . . . dukkaṭassa. asantaṃ . . . ullapanapaccayā imā tisso āpattiyo āpajjati. ||4||
upakkamitvā asuciṃ mocanapaccayā . . . tisso āpattiyo āpajjati . . . ||1||
kāyasaṃsaggaṃ samāpajjanapaccayā . . . pañca āpattiyo āpajjati. avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa. bhikkhu kāyena kāyaṃ āmasati, āpatti saṃghādisesassa. kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa. kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. aṅgulipatodake pācittiyaṃ. kāyasaṃsaggaṃ samāpajjanapaccayā imā pañca āpattiyo āpajjati. ||2||
mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā tisso āpattiyo āpajjati . . . (see chap.2). ||3||
attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā tisso āpattiyo āpajjati . . .
sañcarittaṃ samāpajjanapaccayā tisso āpattiyo āpajjati . . . (etc., see chap.2. Instead of kārāpento, anuddhaṃsento, paṭinissajjanto read kārāpanapaccayā, anuddhaṃsanapaccayā, paṭinissajjanapaccayā). ||4-12||
kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati, ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṃghādisesassa. ||13||--la--
anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā kati āpattiyo āpajjati.


[page 052]
52 PARIVĀRA. [I. 10-16.
[... content straddling page break has been moved to the page above ...] anādariyaṃ . . . karaṇapaccayā ekaṃ āpattiṃ āpajjati dukkaṭaṃ. anādariyaṃ . . . karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati. ||75||
katāpattivāraṃ niṭṭhitaṃ dutiyaṃ. ||10||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti. methunaṃ . . . vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. --la--
anādariyaṃ paṭicca udake . . . karaṇapaccayā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati. anādariyaṃ . . . vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ.
vipattivāraṃ niṭṭhitaṃ tatiyaṃ. ||11||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā.
methunaṃ . . . āpattikkhandhānaṃ catūhi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena. --la--.
anādariyaṃ paṭicca udake . . . karaṇapaccayā āpatti . . . (see chap.4) . . . dukkaṭāpattikkhandhena.
saṃgahitavāraṃ niṭṭhitaṃ catutthaṃ. ||12||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ . . . (see chap.5; instead of karontassa read karaṇapaccayā).
samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. ||13||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ . . . (see chap.6).
adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||14||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ samathānaṃ . . . (see chap.7).
samathavāraṃ niṭṭhitaṃ sattamaṃ. ||15||
methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo āpajjati. methunaṃ dhammaṃ paṭisevanapaccayā catasso āpattiyo āpajjati;


[page 053]
I. 16.] MAHĀVIBHAṄGA. 53
[... content straddling page break has been moved to the page above ...] akkhayite . . . (see chap. 10) . . . pācittiyaṃ. methunaṃ dhammaṃ paṭisevanapaccayā imā catasso āpattiyo āpajjati. tā āpattiyo catunnaṃ . . . (see chap.8) . . . katīhi samathehi sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ . . . (chap.8, down to the end of that chapter.
Instead of karonto read karaṇapaccayā.) . . . tiṇavatthārakena cā 'ti. ||16||
samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. aṭṭha paccayavārā niṭṭhitā.
Mahāvibhaṅge mahābhede soḷasa mahāvārā niṭṭhitā.


[page 054]
54
Ī.
Yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha paññattaṃ . . . (see I.1, Pārājika1. Instead of pañcannaṃ pātimokkhuddesānaṃ read catunnaṃ pātimokkhuddesānaṃ) . . . kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ, kā sikkhanti, kā sikkhitasikkhā, kattha ṭhitaṃ, kā dhārenti, kassa vacanaṃ, kenābhatan ti.
yan tena bhagavatā . . . bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha paññattan ti Sāvatthiyā paññattaṃ. kaṃ ārabbhā 'ti Sundarīnandaṃ bhikkhuniṃ ārabbha. kismiṃ vatthusmin ti Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ vatthusmiṃ.
atthi tattha paññatti anupaññatti anuppannapaññattīti ekā paññatti, anupaññatti anuppannapaññatti tasmiṃ n'; atthi.
sabbatthapaññatti padesapaññattīti sabbatthapaññatti. sādhāraṇapaññatti asādhāraṇapaññattīti asādhāraṇapaññatti. ekatopaññatti ubhatopaññattīti ekatopaññatti. catunnaṃ pātimokkhuddesānaṃ . . . (see I.1) . . . kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattan ti dasa atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ saṃghasuṭṭhutāya . . . (see I.1.
Instead of puggalānaṃ and bhikkhūnaṃ read bhikkhunīnaṃ.) . . . vinayānuggahāya. kā sikkhantīti sekhā ca puthujjanakalyāṇikā ca sikkhanti. kā sikkhitasikkhā 'ti arahantā sikkhitasikkhā. kattha ṭhitan ti sikkhākāmāsu ṭhitaṃ. kā dhārentīti yāsaṃ vattati tā dhārenti. kassa vacanan ti bhagavato vacanaṃ arahato sammāsambuddhassa.
kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva . . .


[page 055]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 55
vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā . . . bhikkhunīnaṃ chaṭṭhaṃ pārājikaṃ kattha paññattan ti Sāvatthiyā paññattaṃ. kaṃ ārabbhā 'ti Thullanandaṃ bhikkhuniṃ ārabbha. kismiṃ vatthusmin ti Thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ n'; ev'; attanā paṭicodesi na gaṇassa ārocesi, tasmiṃ vatthusmiṃ. ekā paññatti.
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||2||
bhikkhunīnaṃ sattamaṃ pārājikaṃ kattha paññattan ti Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī samaggena saṃghena ukkhittaṃ Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvatti . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe. ||3||
bhikkhunīnaṃ aṭṭhamaṃ pārājikaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo aṭṭhamaṃ vatthuṃ paripūresuṃ . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe. ||4||
aṭṭha pārājikā niṭṭhitā. tass'; uddānaṃ:
methun'; -ādinnādānañ ca, manussaviggah,'; uttari
kāyasaṃsaggaṃ, chādeti, ukkhittā, aṭṭhavatthukā
paññāpesi mahāvīro chejjavatthu asaṃsayā 'ti.
yan tena bhagavatā . . . ussayavādikāya bhikkhuniyā aṭṭaṃ karontiyā saṃghādiseso kattha paññatto kaṃ ārabbha kismiṃ vatthusmin ti --la-- kenābhatan ti.
yan tena bhagavatā . . . ussayavādikāya bhikkhuniyā aṭṭaṃ karontiyā saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto. kaṃ ārabbhā 'ti Thullanandaṃ bhikkhuniṃ ārabbha. kismiṃ vatthusmin ti Thullanandā bhikkhunī ussayavādikā vihari tasmiṃ vatthusmiṃ. atthi tattha . . . (see Ī.1, Pārāj.1. Instead of dutiyena uddesena, pārājikāpattikkhandho read tatiyena uddesena, saṃghādisesāpattikkhandho.) . . . samuṭṭhātīti dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti


[page 056]
56 PARIVĀRA. [Ī. 1.
[... content straddling page break has been moved to the page above ...] --pa-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva . . .
vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
coriṃ vuṭṭhāpentiyā saṃghādiseso . . . Sāvatthiyā paññatto . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī coriṃ vuṭṭhāpesi . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||2||
ekāya gāmantaraṃ gacchantiyā saṃghādiseso . . . Sāvatthiyā paññatto . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī ekā gāmantaraṃ gacchi . . . ekā paññatti tisso anupaññattiyo . . . ekena s. s. paṭhamapārājike. ||3||
samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthu sāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osārentiyā saṃghādiseso . . . Sāvatthiyā paññatto . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthu sāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāresi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||4||
avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjantiyā saṃghādiseso . . . Sāvatthiyā paññatto . . . Sundarīnandaṃ bhikkhuniṃ ārabbha . . . Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi . . . ekā paññatti . . . ekena s. s. paṭhamapārājike. ||5||
kin te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅgh'; ayye yan te eso purisapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti uyyojentiyā saṃghādiseso . . . Sāvatthiyā paññatto . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī kin te ayye . . . bhuñja vā 'ti uyyojesi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||6||
kupitāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṃghādiseso


[page 057]
Ī.1] BHIKKHUNĪVIBHAṄGA. 57
[... content straddling page break has been moved to the page above ...] . . . Sāvatthiyā paññatto Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhikkhunī kupitā anattamanā evaṃ avaca: buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi saṃghaṃ paccācikkhāmi sikkhaṃ paccācikkhāmīti . . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe. ||7||
kismiñcid eva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṃghādiseso . . . Sāvatthiyā paññatto . . . Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhikkhunī kismiñcid eva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo 'ti . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||8||
saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjantīnaṃ saṃghādiseso . . . Sāvatthiyā paññatto . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||9||
saṃsaṭṭhā 'va ayye tumhe viharatha mā tumhe nānā viharitthā 'ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṃghādiseso . . . Sāvatthiyā paññatto . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī saṃsaṭṭhā 'va ayye . . . 'ti uyyojesi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||10||
dasa saṃghādisesā niṭṭhitā. tass'; uddānaṃ:
ussaya-corī, gāmantaṃ, ukkhittaṃ, khādanena ca,
kin te, kupitā, kismiñci, saṃsaṭṭh', aññāya te dasā 'ti. |
yan tena bhagavatā . . . pattasannicayaṃ karontiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo pattasannicayaṃ akaṃsu . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||1||
akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpentiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpesi


[page 058]
58 PARIVĀRA. [Ī. 1.
[... content straddling page break has been moved to the page above ...] . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||2||
bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||3||
aññaṃ viññāpetvā aññaṃ viññāpentiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||4||
aññaṃ cetāpetvā aññaṃ cetāpentiyā . . . (see 4. Instead of viññ- read cet-.) ||5||
aññadatthikena parikkhārena aññuddisikena saṃghikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo aññadatthikena . . . aññaṃ cetāpesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||6||
aññadatthikena parikkhārena aññuddisikena saṃghikena saññācikena aññaṃ cetāpentiyā . . . ||7||
aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentiyā . . . ||8||
aññadatthikena parikkhārena anuddisikena mahājanikena saññācikena aññaṃ cetāpentiyā . . . ||9||
aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī aññadatthikena . . . aññaṃ cetāpesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||10||
atirekacatukkaṃsaparamaṃ garupāpuraṇaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||11||
atirekāḍḍhateyyakaṃsaparamaṃ lahupāpuraṇaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ


[page 059]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 59
[... content straddling page break has been moved to the page above ...] . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī rājānaṃ khomaṃ viññāpesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||12||
dvādasa nissaggiyā pācittiyā niṭṭhitā. tass'; uddānaṃ:
pattaṃ, akālakālañ ca, parivatte ca, viññāpe,
cetāpetvā, aññadatthi saṃghikañ ca, mahājani,
saññācikā, puggalikā, catukkaṃs', aḍḍhateyyakā 'ti.
yan tena bhagavatā . . . lasuṇaṃ khādantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī na mattaṃ jānitvā lasuṇaṃ harāpesi . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||1||
sambādhe lomaṃ saṃharāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpesuṃ . . . ekā paññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||2||
talaghātake pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . dve bhikkhuniyo ārabbha . . . dve bhikkhuniyo talaghātakaṃ akaṃsu . . . ekā paññatti . . . ekena s. s. paṭhamapārājike. ||3||
jatumaṭṭhake pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī jatumaṭṭhakaṃ ādiyi . . . ekā paññatti . . . ekena s. s.
paṭhamapārājike. ||4||
atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantiyā pācittiyaṃ . . . Sakkesu paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyi . . . ekā paññatti . . . ekena s. s.
paṭhamapārājike. ||5||
bhikkhussa bhuñjantassa pāniyena vā vidhūpanena vā upatiṭṭhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī bhikkhussa bhuñjantassa pāniyena ca vidhūpanena ca upatiṭṭhi . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||6||


[page 060]
60 PARIVĀRA. [Ī. 1.
āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo āmakadhaññaṃ viññāpetvā bhuñjiṃsu . . . ekā paññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||7||
uccāraṃ vā passāvaṃ vā saṃkāraṃ vā vighāsaṃ vā tirokuḍḍe chaḍḍentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī uccāram pi passāvam pi saṃkāram pi vighāsam pi tirokuḍḍe chaḍḍesi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||8||
uccāraṃ vā passāvaṃ vā saṃkāraṃ vā vighāsaṃ vā harite chaḍḍentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo uccāram pi . . . vighāsam pi harite chaḍḍesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||9||
naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantiyā pācittiyaṃ . . . Rājagahe paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo naccam pi gītam pi vāditam pi dassanāya agamaṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||10||
lasuṇavaggo paṭhamo.
rattandhakāre appadīpe purisena saddhiṃ eken'; ekāya santiṭṭhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī rattandhakāre appadīpe purisena saddhiṃ eken'; ekā santiṭṭhi . . . ekā paññatti . . . dvīhi s. s. theyyasatthake. ||11||
paṭicchanne okāse purisena saddhiṃ . . . (see 11. Instead of rattandhakāre appadīpe read paṭicchanne okāse.) ||12||
ajjhokāse purisena saddhiṃ . . . ||13||
rathiyā vā byūhe vā siṅghāṭake vā purisena saddhiṃ eken'; ekāya santiṭṭhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī rathiyāpi byūhe pi siṅghāṭake pi purisena saddhiṃ eken'; ekā santiṭṭhi . . . ekā paññatti . . . dvīhi s. s. theyyasatthake. ||14||
purebhattaṃ kulāni upasaṃkamitvā āsane nisīditvā sāmike anāpucchā pakkamantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ


[page 061]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 61
[... content straddling page break has been moved to the page above ...] . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī purebhattaṃ . . . anāpucchā pakkāmi . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||15||
pacchābhattaṃ kulāni upasaṃkamitvā sāmike anāpucchā āsane abhinisīdantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī pacchābhattaṃ . . . abhinisīdi . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||16||
vikāle kulāni upasaṃkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo vikāle kulāni upasaṃkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdiṃsu . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||17||
duggahitena dūpadhāritena paraṃ ujjhāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||18||
attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhikkhunī attānam pi param pi nirayena pi brahmacariyena pi abhisapi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||19||
attānaṃ vadhitvā vadhitvā rodantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhikkhunī attānaṃ vadhitvā vadhitvā rodi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||20||
rattandhakāravaggo dutiyo.
naggā nhāyantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo naggā nhāyiṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||21||
pamāṇātikkantaṃ udakasāṭikaṃ kārāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāresuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||22||


[page 062]
62 PARIVĀRA. [Ī. 1.
bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā n'; eva sibbentiyā na sibbāpanāya ussukkaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī bhikkhuniyā . . . n'; eva sibbesi na sibbāpanāya ussukkaṃ akāsi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||23||
pañcāhikaṃ saṃghāṭicāraṃ atikkāmentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||24||
cīvarasaṃkamanīyaṃ dhārentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī aññatarāya bhikkhuniyā cīvaraṃ anāpucchā pārupi . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||25||
gaṇassa cīvaralābhaṃ antarāyaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ akāsi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||26||
dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||27||
agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī agārikassa samaṇacīvaraṃ adāsi . . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||28||
dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmesi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||29||
dhammikaṃ kaṭhinuddhāraṃ paṭibāhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha


[page 063]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 63
[... content straddling page break has been moved to the page above ...] . . . Thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||30||
nhānavaggo tatiyo.
dvinnaṃ bhikkhunīnaṃ ekamañce tuvaṭṭentīnaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo dve ekamañce tuvaṭṭesuṃ . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||31||
dvinnaṃ bhikkhunīnaṃ ekattharaṇapāvuraṇe tuvaṭṭentīnaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo dve ekattharaṇapāvuraṇe tuvaṭṭesuṃ . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||32||
bhikkhuniyā sañcicca aphāsuṃ karontiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī bhikkhuniyā sañcicca aphāsuṃ akāsi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||33||
dukkhitaṃ sahajīviniṃ n'; eva upaṭṭhentiyā na upaṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ n'; eva upaṭṭhesi na upaṭṭhāpanāya ussukkaṃ akāsi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||34||
bhikkhuniyā upassayaṃ datvā kupitāya anattamanāya nikkaḍḍhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||35||
saṃsaṭṭhāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhi. . ḥunī saṃsaṭṭhā vihari . . . ekā paññatti . . .. ekena s. s. dhuranikkhepe. ||36||
antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .


[page 064]
64 PARIVĀRA. [Ī.1.
sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||37||
tiroraṭṭhe sāsaṅkasammate . . . (see 37). ||38||
antovassaṃ cārikaṃ carantiyā pācittiyaṃ . . . Rājagahe paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo antovassaṃ cārikaṃ cariṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||39||
vassaṃ vutthāya bhikkhuniyā cārikaṃ na pakkamantiyā pācittiyaṃ . . . Rājagahe paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo vassaṃ vutthā cārikaṃ na pakkamiṃsu . . . ekā paññatti . . . ekena s. s. paṭhamapārājike. ||40||
tuvaṭṭavaggo catuttho.
rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo rājāgāram pi cittāgāram pi dassanāya agamaṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||41||
āsandiṃ vā pallaṅkaṃ vā paribhuñjantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo āsandim pi pallaṅkam pi paribhuñjiṃsu . . . ekā paññatti . . ḍvīhi s. s. eḷakalomake. ||42||
suttaṃ kantantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo suttaṃ kantiṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||43||
gihiveyyāvaccaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo gihiveyyāvaccaṃ akaṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||44||
bhikkhunīhi eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānāya sādhū 'ti paṭisuṇitvā n'; eva vūpasamentiyā na vūpasamāya ussukkaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . .


[page 065]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 65
Thullanandā bhikkhunī bhikkhunīhi eh'; ayye . . . vuccamānā sādhū 'ti paṭisuṇitvā n'; eva vūpasamesi na vūpasamāya ussukkaṃ akāsi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||45||
agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādaniyaṃ vā bhojaniyaṃ vā dentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī agārikassa sahatthā khādaniyam pi bhojaniyam pi adāsi . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||46||
āvasathacīvaraṃ anissajjitvā paribhuñjantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñji . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||47||
āvasathaṃ anissajjitvā cārikaṃ pakkamantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||48||
tiracchānavijjaṃ pariyāpuṇantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇiṃsu . . . ekā paññatti . . . dvīhi s. s. padasodhamme. ||49||
tiracchānavijjaṃ vācentiyā pācittiyaṃ . . . (see 49. Instead of pariyāpuṇiṃsu read vācesuṃ.) ||50||
cittāgāravaggo pañcamo.
jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo anāpucchā ārāmaṃ pavisiṃsu . . . ekā paññatti dve anupaññattiyo . . . ekena s. s. dhuranikkhepe. ||51||
bhikkhuṃ akkosantiyā paribhāsantiyā pācittiyaṃ . . . Vesāliyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo āyasmantaṃ Upāliṃ akkosiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||52||
caṇḍikatāya gaṇaṃ paribhāsantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ


[page 066]
66 PARIVĀRA. [Ī. 1.
[... content straddling page break has been moved to the page above ...] . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī caṇḍikatā gaṇaṃ paribhāsi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||53||
nimantitāya vā pavāritāya vā khādaniyaṃ vā bhojaniyaṃ vā bhuñjantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjiṃsu . . . ekā paññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||54||
kulaṃ maccharāyantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī kulaṃ maccharāyi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||55||
abhikkhuke āvāse vassaṃ vasantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo abhikkhuke āvāse vassaṃ vasiṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||56||
vassaṃ vutthāya bhikkhuniyā ubhatosaṃghe tīhi ṭhānehi na pavārentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo vassaṃ vutthā bhikkhusaṃghaṃ na pavāresuṃ . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||57||
ovādāya vā saṃvāsāya vā na gacchantiyā pācittiyaṃ . . . Sakkesu paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo ovādaṃ na gacchiṃsu . . . ekā paññatti . . . ekena s. s. paṭhamapārājike. ||58||
uposatham pi na pucchantiyā ovādam pi na yācantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo uposatham pi na pucchiṃsu ovādam pi na yāciṃsu . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||59||
pasākhe jātaṃ gaṇḍaṃ vā rūhitaṃ vā anapaloketvā saṃghaṃ vā gaṇaṃ vā purisena saddhiṃ eken'; ekāya bhedāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ eken'; ekā bhedāpesi . . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||60||
ārāmavaggo chaṭṭho.
gabbhiniṃ vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ


[page 067]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 67
[... content straddling page break has been moved to the page above ...] . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo gabbhiniṃ vuṭṭhāpesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||61||
pāyantiṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||62||
dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||63||
dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||64||
ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||65||
paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||66||
paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||67||
sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anugaṇhantiyā na anuggahāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anuggahesi na anuggahāpesi . . . ekā paññatti . . . ekena s. s.
dhuranikkhepe. ||68||
vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhiṃsu . . . ekā paññatti . . . ekena s. s. paṭhamapārājike. ||69||
sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsentiyā na vūpakāsāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsesi na vūpakāsāpesi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||70||
gabbhinīvaggo sattamo.
ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentiyā pācittiyaṃ . . . (see 61). ||71||
paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||72||


[page 068]
68 PARIVĀRA. [Ī. 1.
paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||73||
ūnadvādasavassāya vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo ūnadvādasavassā vuṭṭhāpesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||74||
paripuṇṇadvādasavassāya saṃghena asammatāya vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||75||
alan tāva te ayye vuṭṭhāpitenā 'ti vuccamānāya sādhū 'ti paṭisuṇitvā pacchā khīyadhammaṃ āpajjantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhikkhunī alan tāva te ayye vuṭṭhāpitenā 'ti vuccamānā sādhū 'ti paṭisuṇitvā pacchā khīyadhammaṃ āpajji . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||76||
sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhan taṃ vuṭṭhāpessāmīti vatvā n'; eva vuṭṭhāpentiyā na vuṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī sikkhamānaṃ sace me . . . vatvā n'; eva vuṭṭhāpesi na vuṭṭhāpanāya ussukkaṃ akāsi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||77||
sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhan taṃ vuṭṭhāpessāmīti . . . (see 77). ||78||
purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ . . . sikkhamānaṃ vuṭṭhāpesi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||79||
mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī mātāpitūhi pi sāmikenāpi ananuññātaṃ sikkhamānaṃ vuṭṭhāpesi

[page 069]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 69
[... content straddling page break has been moved to the page above ...] . . . ekā paññatti . . . catūhi s. s., siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||80||
pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ . . . Rājagahe paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpesi . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||81||
anuvassaṃ vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo anuvassaṃ vuṭṭhāpesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||82||
ekaṃ vassaṃ dve vuṭṭhāpentiyā pācittiyaṃ . . . (see 82). ||83||
kumāribhūtavaggo aṭṭhamo.
chattupāhanaṃ dhārentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo chattupāhanaṃ dharesuṃ . . . ekā paññatti ekā anupaññatti . . . dvīhi s. s. eḷakalomake. ||84||
yānena yāyantiyā pācittiyaṃ . . . (see 84. Read: yānena yāyiṃsu.) ||85||
saṃghāṇiṃ dhārentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī saṃghāṇiṃ dhāresi . . . ekā paññatti . . ḍvīhi s. s. eḷakalomake. ||86||
itthālaṃkāraṃ dhārentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo itthālaṃkāraṃ dhāresuṃ . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||87||
gandhavaṇṇakena nhāyantiyā pācittiyaṃ . . . (see 87.
Read: gandhavaṇṇakena nhāyiṃsu.) ||88||
vāsitakena piññākena nhāyantiyā pācittiyaṃ . . . ||89||
bhikkhuniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo bhikkhuniyā ummaddāpesuṃ parimaddāpesuṃ . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||90||


[page 070]
70 PARIVĀRA. [Ī. 1.
sikkhamānāya ummaddāpentiyā parimaddāpentiyā pācittiyaṃ . . . ||91||
sāmaṇeriyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ . . . ||92||
gihiniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ . . . ||93||
bhikkhussa purato anāpucchā āsane nisīdantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu . . . ekā paññatti . . . dvīhi s. s.
kaṭhinake. ||94||
anokāsakataṃ bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu . . . ekā paññatti . . . dvīhi s. s.
padasodhamme. ||95||
asaṃkacchikāya gāmaṃ pavisantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī asaṃkacchikā gāmaṃ pāvisi . . . ekā paññatti . . . dvīhi s. s., siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato. ||96||
chattupāhanavaggo navamo. navavaggakhuddakā niṭṭhitā.
tass'; uddānaṃ:
lasuṇaṃ, saṃhare lomaṃ, tala-maṭṭhañ ca, suddhikaṃ,
bhuñjant,'; āmakadhaññānaṃ, dve vighāsena, dassanā, |
andhakāre, paṭicchanne, ajjhokāse, rathikāya ca,
pure, pacchā, vikāle ca, duggahi, niraye, vadhi, |
nagg'; -odakā, visibbetvā, pañcāhikaṃ, saṃkamaniyaṃ,
gaṇaṃ, vibhaṅga-samaṇaṃ, dubbalaṃ, kaṭhinena ca, |
ekamañc'; -attharaṇena ca, sañcicca, sahajīvinī,
datvā, saṃsaṭṭha-anto ca, tiro, vassaṃ, na pakkame, |
rājā, āsandi, suttañ ca, gihi, vūpasamena ca,
dade, cīvar'; -āvasathaṃ, pariyāpuṇañ ca, vācaye, |
ārām', akkosa-caṇḍi ca, bhuñjeyya, kulamaccharī,
vase, pavāraṇ'; -ovādaṃ, dve dhamme, pasākhena ca, |
gabbhinī, pāyantī, cha dhamme, asammat', ūnadvādasa,


[page 071]
Ī. 1-2.] BHIKKHUNĪVIBHAṄGA. 71
paripuṇṇañ ca, saṃghena, saha, vuṭṭhā, cha pañca ca, |
kumāri, dve ca, saṃghena, dvādas,'; asammatena ca,
alaṃ, sace ca, dve vassaṃ, saṃsaṭṭhā, sāmikena ca, |
pārivāsik'; -ānuvassaṃ, duve vuṭṭhāpanena ca,
chatta-yānena, saṃghaṇi, itthālaṃkāra-vaṇṇake, |
piññāka-bhikkhunī c'; eva, sikkhā ca, sāmaṇerikā,
gihi, bhikkhussa purato, anokāsaṃ, saṃkacchikā 'ti. |
tesaṃ vaggānaṃ uddānaṃ:
lasuṇ'; -andhakārā, nhānaṃ, tuvaṭṭā, cittāgārakā,
ārāmaṃ, gabbhinī c'; eva, kumārā, chattupāhanā 'ti. |
sappiṃ viññāpetvā bhuñjantiyā pāṭidesaniyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjiṃsu . . . ekā paññatti ekā anupaññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||1||
telaṃ viññāpetvā . . . ||2||
madhuṃ viññāpetvā . . . ||3||
phāṇitaṃ viññāpetvā . . . ||4||
macchaṃ viññāpetvā . . . ||5||
maṃsaṃ viññāpetvā . . . ||6||
khīraṃ viññāpetvā . . . ||7||
dadhiṃ viññāpetvā . . . catūhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||8||
aṭṭha pāṭidesaniyā niṭṭhitā. tass'; uddānaṃ:
sappi, telaṃ, madhuñ c'; eva, phāṇitaṃ, maccham eva ca,
maṃsaṃ, khīraṃ, dadhiñ cāpi viññāpetvāna bhikkhunī:
pāṭidesaniyā aṭṭha sayambuddhena desitā 'ti. |
ye sikkhāpadā Bhikkhuvibhaṅge vitthāritā te saṃkhipitvā Bhikkhunīvibhaṅge katthapaññattivāro niṭṭhito. ||1||
avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati. avassutā . . . sādiyantī tisso āpattiyo āpajjati,


[page 072]
72 PARIVĀRA. [Ī. 2.
[... content straddling page break has been moved to the page above ...] adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa, ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassa, kāyapaṭibaddhaṃ gahaṇaṃ sādiyati āpatti dukkaṭassa.
avassutā . . . sādiyantī imā tisso āpattiyo āpajjati. ||1||
vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī . . . tisso āpattiyo āpajjati, jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āpatti pārājikassa, vematikā paṭicchādeti āpatti thullaccayassa, ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa. vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī imā tisso āpattiyo āpajjati. ||2||
ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī . . . tisso āpattiyo āpajjati, ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti pārājikassa. ukkhittānuvattikā bh. y. s. na paṭinissajjantī imā tisso āpattiyo āpajjati. ||3||
aṭṭhamaṃ vatthuṃ paripūrentī . . . tisso āpattiyo āpajjati, purisena itthannāmā āgacchā 'ti vuttā gacchati āpatti dukkaṭassa, purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa, aṭṭhamaṃ vatthuṃ paripūreti āpatti pārājikassa.
aṭṭhamaṃ v. p. imā tisso āpattiyo āpajjati. ||4||
pārājikā niṭṭhitā.
ussayavādikā bhikkhunī aṭṭaṃ karontī tisso āp. āp., ekassa āroceti āpatti dukkaṭassa, dutiyassa āroceti āpatti thullaccayassa, aṭṭapariyosāne āpatti saṃghādisesassa. ||1||
coriṃ vuṭṭhāpentī tisso āp. āp., ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āp. saṃghādisesassa. ||2||
ekā gāmantaraṃ gacchantī tisso āp. āp., gacchati āp. dukk., paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āp. thull., dutiyaṃ pādaṃ atikkāmeti āp. saṃghādisesassa. ||3||
samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthu sāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osārentī tisso āp. āp., ñattiyā . . . (see 2.) ||4||
avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjantī tisso āp. āp.,


[page 073]
Ī. 2.] BHIKKHUNĪVIBHAṄGA. 73
[... content straddling page break has been moved to the page above ...] khādissāmi bhuñjissāmīti paṭigaṇhāti āp.
thull., ajjhohāre ajjhohāre āp. saṃgh., udakadantapoṇaṃ paṭigaṇhāti āp. dukkaṭassa. ||5||
kin te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅgh'; ayye yan te eso purisapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti uyyojentī tisso āp. āp., tassā vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti āp. dukk., ajjhohāre ajjhohāre āp. thull., bhojanapariyosāne āpatti saṃghādisesassa. ||6||
kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āp. āp., ñattiyā dukkaṭaṃ . . . (see 2). ||7||
kismiñcid eva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āp. āp., ñattiyā . . . ||8||
saṃsaṭṭhā bhikkhuniyo yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyo tisso āpattiyo āpajjanti, ñattiyā . . . ||9||
saṃsaṭṭhā 'va ayye tumhe viharatha mā tumhe nānā viharitthā 'ti uyyojentī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āp. āp., ñattiyā . . . ||10||
saṃghādisesā niṭṭhitā.
pattasannicayaṃ karontī ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ. ||1||
akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpentī dve āp. āp., bhājāpeti payoge dukkaṭaṃ, bhājāpite nissaggiyaṃ pācittiyaṃ. ||2||
bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantī dve āp. āp., acchindati payoge dukkaṭaṃ, acchinne nissaggiyaṃ pācittiyaṃ. ||3||
aññaṃ viññāpetvā aññaṃ viññāpentī dve āp. āp., viññāpeti payoge dukkaṭaṃ, viññāpite nissaggiyaṃ pācittiyaṃ. ||4||
aññaṃ cetāpetvā aññaṃ cetāpentī . . . (see 4.) ||5||
aññadatthikena parikkhārena aññuddisikena saṃghikena aññaṃ cetāpentī dve āp. āp., cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ. ||6||
aññadatthikena parikkhārena aññuddisikena saṃghikena saṃyācikena ( . . . mahājanikena . . . mahājanikena saṃyācikena


[page 074]
74 PARIVARA. [Ī. 2.
[... content straddling page break has been moved to the page above ...] . . . puggalikena saṃyācikena) aññaṃ cetāpentī . . . (see 6.) ||7-10||
atirekacatukkaṃsaparamaṃ garupāvuraṇaṃ cetāpentī dve āp. āp., cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ. ||11||
atirekāḍḍhateyyakaṃsaparamaṃ lahupāvuraṇaṃ cetāpentī . . . ||12||
nissaggiyā pācittiyā niṭṭhitā.
lasuṇaṃ khādantī dve āp. āp., khādissāmīti paṭigaṇhāti āp.
dukk., ajjhohāre ajjhohāre āp. pācittiyassa. ||1||
sambādhe lomaṃ saṃharāpentī dve āp. āp., saṃharāpeti payoge dukkaṭaṃ, saṃharite āp. pācittiyassa. ||2||
talaghātaṃ karontī dve āp. āp., karoti payoge dukkaṭaṃ, kate āpatti pācittiyassa. ||3||
jatumaṭṭhakaṃ ādiyantī dve āp. āp., ādiyati payoge dukkaṭaṃ, ādinne āp. pācittiyassa. ||4||
atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantī dve . . . (see 4) ||5||
bhikkhussa bhuñjantassa pāniyena vā vidhūpanena vā upatiṭṭhantī dve āp. āp., hatthapāse tiṭṭhati āp. pācittiyassa, hatthapāsaṃ vijahitvā tiṭṭhati, āp. dukkaṭassa. ||6||
āmakadhaññaṃ viññāpetvā bhuñjantī dve āp. āp., bhuñjissāmīti paṭigaṇhāti āp. dukk., ajjhohāre ajjhohāre āp.
pācittiyassa. ||7||
uccāraṃ vā passāvaṃ vā saṃkāraṃ vā vighāsaṃ vā tirokuḍḍe chaḍḍentī dve āp. āp., chaḍḍeti payoge dukkaṭaṃ, chaḍḍite āp. pācittiyassa. ||8||
uccāraṃ vā . . . vighāsaṃ vā harite chaḍḍentī . . . ||9||
naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantī dve āp. āp., gacchati āpatti dukkaṭassa, yattha ṭhitā passati vā suṇāti vā āp. pācittiyassa. ||10||
lasuṇavaggo paṭhamo.
rattandhakāre appadīpe purisena saddhiṃ eken'; ekā santiṭṭhantī dve āp. āp., hatthapāse tiṭṭhati āp. pācittiyassa, hatthapāsaṃ vijahitvā tiṭṭhati āp. dukkaṭassa. ||11||
paṭicchanne okāse purisena saddhiṃ eken'; ekā santiṭṭhantī . . . ||12||


[page 075]
Ī. 2.] BHIKKHUNĪVIBHAṄGA. 75
ajjhokāse purisena saddhiṃ eken'; ekā santiṭṭhantī . . . ||13||
rathiyā vā byūhe vā siṅghāṭake vā purisena saddhiṃ eken'; ekā santiṭṭhantī . . . ||14||
purebhattaṃ kulāni upasaṃkamitvā āsane nisīditvā sāmike anāpucchā pakkamantī dve āp. āp., paṭhamaṃ pādaṃ anovassakaṃ atikkāmeti āp. dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti āp. pācittiyassa. ||15||
pacchābhattaṃ kulāni upasaṃkamitvā sāmike anāpucchā āsane nisīdantī dve āp. āp., nisīdati payoge dukkaṭaṃ, nisinne āp. pācittiyassa. ||16||
vikāle kulāni upasaṃkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdantī dve āp. āp., abhinisīdati payoge dukkaṭaṃ, abhinisinne āp. pācittiyassa. ||17||
duggahitena dūpadhāritena paraṃ ujjhāpentī dve āp. āp., ujjhāpeti payoge dukkaṭaṃ, ujjhāpite āp. pācittiyassa. ||18||
attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantī dve āp. āp., abhisapati payoge dukkaṭaṃ, abhisapite āp. pācittiyassa. ||19||
attānaṃ vadhitvā vadhitvā rodantī dve āp. āp., vadhati rodati āp. pācittiyassa, vadhati na rodati āp. dukkaṭassa. ||20||
rattandhakāravaggo dutiyo.
naggā nhāyantī dve āp. āp., nhāyati payoge dukkaṭaṃ, nhānapariyosāne āp. pācittiyassa. ||21||
pamāṇātikkantaṃ udakasāṭikaṃ kārāpentī dve āp. āp., kārāpeti payoge dukkaṭaṃ, kārāpite āp. pācittiyassa. ||22||
bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā n'; eva sibbentī na sibbāpanāya ussukkaṃ karontī ekaṃ āp. āp.
pācittiyaṃ. ||23||
pañcāhikaṃ saṃghāṭicāraṃ atikkāmentī ekaṃ . . . ||24||
cīvarasaṃkamanīyaṃ dhārentī dve āp. āp., dhāreti payoge dukkaṭaṃ, dhārite āp. pācittiyassa. ||25||
gaṇassa cīvaralābhaṃ antarāyaṃ karontī dve āp. āp., karoti payoge dukkaṭaṃ, kate āp. pācittiyassa. ||26||
dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantī dve āp. āp., paṭibāhati payoge dukkaṭaṃ, paṭibāhite āp. pācittiyassa. ||27||
agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentī dve āp. āp., deti payoge dukkaṭaṃ, dinne āp.
pācittiyassa. ||28||


[page 076]
76 PARIVĀRA. [Ī. 2.
dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentī dve āp. āp., atikkāmeti payoge dukkaṭaṃ, atikkāmite āp.
pācittiyassa. ||29||
dhammikaṃ kaṭhinuddhāraṃ paṭibāhantī dve . . . (see 27). ||30||
nhānavaggo tatiyo.
dve bhikkhuniyo ekamañce tuvaṭṭentiyo dve āpattiyo āpajjanti, nipajjanti payoge dukkaṭaṃ, nipanne āp. pācittiyassa. ||31||
dve bhikkhuniyo ekattharaṇapāvuraṇā tuvaṭṭentiyo . . . ||32||
bhikkhuniyā sañcicca aphāsuṃ karontī dve āp. āp., karoti payoge dukkaṭaṃ, kate āp. pācittiyassa. ||33||
dukkhitaṃ sahajīviniṃ n'; eva upaṭṭhenti na upaṭṭhāpanāya ussukkaṃ karontī ekaṃ āp. āp. pācittiyaṃ. ||34||
bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhantī dve āp. āp., nikkaḍḍhati payoge dukkaṭaṃ, nikkaḍḍhite āp. pācittiyassa. ||35||
saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī dve āpattiyo āpajjati, ñattiyā dukkaṭaṃ, kammavācāpariyosāne āp. pācittiyassa. ||36||
antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āp. āp., paṭipajjati payoge dukkaṭaṃ, paṭipanne āp. pācittiyassa. ||37||
tiroraṭṭhe sāsaṅkasammate . . . (see 37). ||38||
antovassaṃ cārikaṃ carantī dve āp. āp., paṭipajjati . . . ||39||
vassaṃ vutthā bhikkhunī cārikaṃ na pakkamantī ekaṃ āpattiṃ āpajjati pācittiyaṃ. ||40||
tuvaṭṭavaggo catuttho.
rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantī dve āp. āp., gacchati āpatti dukkaṭassa, yattha ṭhitā passati āp. pācittiyassa. ||41||
āsandiṃ vā pallaṅkaṃ vā paribhuñjantī dve āp. āp., paribhuñjati pay. dukk., paribhutte āp. pācittiyassa. ||42||
suttaṃ kantantī dve āp. āp., kantati payoge dukkaṭaṃ, ujjavujjave āp. pācittiyassa. ||43||
gihiveyyāvaccaṃ karontī dve āp. āp., karoti payoge dukkaṭaṃ, kate āp. pācittiyassa. ||44||


[page 077]
Ī. 2.] BHIKKHUNĪVIBHAṄGA. 77
bhikkhuniyā eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhū 'ti paṭisuṇitvā n'; eva vūpasamentī na vūpasamāya ussukkaṃ karontī ekaṃ āp. āp. pācittiyaṃ. ||45||
agārikassa vā paribbājakassa vā paribbājikāya vā sahattha khādaniyaṃ vā bhojaniyaṃ vā dentī dve āp. āp., deti payoge dukkaṭaṃ, dinne āp. pācittiyassa. ||46||
āvasathacīvaraṃ anissajjitvā paribhuñjantī dve āp. āp., paribhuñjati payoge dukkaṭaṃ, paribhutte āp. pācittiyassa. ||47||
āvasathaṃ anissajjitvā cārikaṃ pakkamantī dve āp. āp., paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āp. dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti āp. pācittiyassa. ||48||
tiracchānavijjaṃ pariyāpuṇantī dve āp. āp., pariyāpuṇāti payoge dukkaṭaṃ, pade pade āp. pācittiyassa. ||49||
tiracchānavijjaṃ vācentī dve āp. āp., vāceti payoge . . . ||50||
cittāgāravaggo pañcamo.
jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantī dve āp.
āp., paṭhamaṃ pādaṃ parikkhepaṃ . . . (see 48.) ||51||
bhikkhuṃ akkosantī paribhāsantī dve āp. āp., akkosati payoge dukkaṭaṃ, akkosite āp. pācittiyassa. ||52||
caṇḍikatā gaṇaṃ paribhāsantī dve āp. āp., paribhāsati payoge dukkaṭaṃ, paribhāsite āp. pācittiyassa. ||53||
nimantitā vā pavāritā vā khādaniyaṃ vā bhojaniyaṃ vā bhuñjantī dve āp. āp., khādissāmi bhuñjissāmīti paṭigaṇhāti āp. dukkaṭassa, ajjhohāre ajjhohāre āp. pācittiyassa. ||54||
kulaṃ maccharāyantī dve āp. āp., maccharāyati payoge dukkaṭaṃ, maccharite āp. pācittiyassa. ||55||
abhikkhuke āvāse vassaṃ vasantī dve āp. āp., vassaṃ vasissāmīti senāsanaṃ paññāpeti pāniyaṃ paribhojaniyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati āp. dukkaṭassa, saha aruṇuggamanā āp. pācittiyassa. ||56||
vassaṃ vutthā bhikkhunī ubhatosaṃghe tīhi ṭhānehi na pavārentī ekaṃ āp. āp., pācittiyaṃ. ||57||
ovādāya vā saṃvāsāya vā na gacchantī ekaṃ . . . ||58||
uposatham pi na pucchantī ovādam pi na yācantī ekaṃ . . . ||59||
pasākhe jātaṃ gaṇḍaṃ vā rūhitaṃ vā anapaloketvā saṃghaṃ vā gaṇaṃ vā purisena saddhiṃ eken'; ekā bhedāpentī dve āp. āp.,



[page 078]
78 PARIVĀRA. [Ī.2.
[... content straddling page break has been moved to the page above ...] bhedāpeti payoge dukkaṭaṃ, bhinne āp. pācittiyassa. ||60||
ārāmavaggo chaṭṭho.
gabbhiniṃ vuṭṭhāpentī dve āp. āp., vuṭṭhāpeti payoge dukkaṭaṃ, vuṭṭhāpite āp. pācittiyassa. ||61||
pāyantiṃ . . . dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ . . . dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ . . . ūnadvādasavassaṃ gihigataṃ . . . paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ . . . paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpentī dve āp. āp., vuṭṭhāpeti payoge dukkaṭaṃ, vuṭṭhāpite āp. pācittiyassa. ||62-67||
sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anugaṇhantī nānuggahāpentī ekaṃ āp. āp. pācittiyaṃ. ||68||
vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantī ekaṃ . . . ||69||
sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsentī na vūpakāsāpentī ekaṃ . . . ||70||
gabbhinīvaggo sattamo.
ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentī . . . (see 61). ||71||
paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentī . . . ||72||
paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpentī . . . ||73||
ūnadvādasavassā vuṭṭhāpentī . . . ||74||
paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpentī . . . ||75||
alan tāva te ayye vuṭṭhāpitenā 'ti vuccamānā sādhū 'ti paṭisuṇitvā pacchā khīyadhammaṃ āpajjantī dve āp. āp., khīyati payoge dukkaṭaṃ, khīyite āp. pācittiyassa. ||76||
sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhan taṃ vuṭṭhāpessāmīti vatvā n'; eva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āp. āp. pācittiyaṃ. ||77||


[page 079]
Ī. 2.] BHIKKHUNĪVIBHAṄGA. 79
sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhan taṃ vuṭṭhāpessāmīti . . . ||78||
purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpentī . . . (see 71). ||79||
mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentī . . . ||80||
pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentī . . . ||81||
anuvassaṃ vuṭṭhāpentī . . . ||82||
ekavassaṃ dve vuṭṭhāpentī . . . ||83||
kumāribhūtavaggo aṭṭhamo.
chattupāhanaṃ dhārentī dve āp. āp., dhāreti payoge dukkaṭaṃ, dhārite āp. pācittiyassa. ||84||
yānena yāyantī dve āp. āp., yāyati payoge dukkaṭaṃ, yāyite āp. pācittiyassa. ||85||
saṃghāṇiṃ dhārentī . . . (see 84). ||86||
itthālaṃkāraṃ dhārentī . . . ||87||
gandhavaṇṇakena nhāyantī dve āp. āp., nhāyati payoge dukkaṭaṃ, nhānapariyosāne āp. pācittiyassa. ||88||
vāsitena piññākena nhāyantī . . . ||89||
bhikkhuniyā . . . (sikkhamānāya . . . sāmaṇeriyā . . . gihiniyā . . .) ummaddāpentī parimaddāpentī dve āp. āp., ummaddāpeti payoge dukkaṭaṃ, ummaddite āp. pācittiyassa. ||90-93||
bhikkhussa purato anāpucchā āsane nisīdantī dve āp. āp., nisīdati payoge dukkaṭaṃ, nisinne āp. pācittiyassa. ||94||
anokāsakataṃ bhikkhuṃ pañhaṃ pucchantī dve āp. āp., pucchati payoge dukkaṭaṃ, pucchite āp. pācittiyassa. ||95||
asaṃkacchikā gāmaṃ pavisantī dve āp. āp., paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āp. dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti āp. pācittiyassa. ||96||
chattupāhanavaggo navamo. khuddakaṃ niṭṭhitaṃ.
sappiṃ ( . . . telaṃ . . . madhuṃ . . . phāṇitaṃ . . . macchaṃ . . . maṃsaṃ . . . khīraṃ . . . dadhiṃ . . .) viññāpetvā bhuñjantī dve āp. āp., bhuñjissāmīti paṭigaṇhāti āp. dukkaṭassa, ajjhohāre ajjhohāre āp. pāṭidesaniyassa. ||1-8||
aṭṭhapāṭidesaniyaṃ niṭṭhitaṃ. katāpattivāraṃ niṭṭhitaṃ dutiyaṃ. ||2||


[page 080]
80 PARIVĀRA. [Ī. 3-7.
avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti. avassutāya . . . vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. --pa--.
dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ vipattīnaṃ kati . . . ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
vipattivāraṃ niṭṭhitaṃ tatiyaṃ. ||3||
avassutāya . . . āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandehi saṃgahitā. avassutāya . . . āpattikkhandhānaṃ tīhi āpattikkhandhehi saṃgahitā, siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā dukkaṭāpattikkhandhena. --la--. dadhiṃ viññāpetvā bhuñjantiyā āpattiyo . . . dvīhi āpattikkhandhehi saṃgahitā siyā pāṭidesaniyāpattikkhandhena siyā dukkaṭāpattikkhandhena.
saṃgahavāraṃ niṭṭhitaṃ catutthaṃ. ||4||
avassutāya . . . āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti. avassutāya . . . āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca cittato ca samuṭṭhanti na vācato. --la--. dadhiṃ viññāpetvā bhuñjantiyā āpattiyo . . . catūhi samuṭṭhānehi samuṭṭhanti, siyā kāyato samuṭṭhanti na vācato na cittato, siyā kāyato ca vācato ca samuṭṭhanti na cittato, siyā kāyato ca cittato ca samuṭṭhanti na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. ||5||
avassutāya . . . āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ. avassutāya . . . adhikaraṇānaṃ āpattādhikaraṇaṃ. --la--. dadhiṃ viññāpetvā bhuñjantiyā āpattiyo . . . āpattādhikaraṇaṃ.
adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||6||
avassutāya . . . āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti. avassutāya . . . samathānaṃ tīhi samathehi sammanti, siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.


[page 081]
Ī. 7-9] BHIKKHUNĪVIBHAṄGA. 81
--la--. dadhiṃ viññāpetvā bhuñjantiyā āpattiyo . . . tīhi samathehi sammanti . . . tiṇavatthārakena ca.
samathavāraṃ niṭṭhitaṃ sattamaṃ. ||7||
avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati. avassutā . . . tisso āpattiyo āpajjati, adhakkhakaṃ . . . (see chap.2) . . . imā tisso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti. tā āpattiyo catunnaṃ vipattīnaṃ . . . (see I,8) . . . tiṇavatthārakena ca. --la--. dadhiṃ viññāpetvā bhuñjantī kati āpattiyo āpajjati. dadhiṃ v. bh.
dve āp. āp., bhuñjissāmīti paṭigaṇhāti āp. dukkaṭassa, ajjhohāre ajjhohāre āp. pāṭidesaniyassa. dadhiṃ . . . imā dve āp. āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṃgahitā siyā pāṭidesaniyāpattikkhandhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhanti siyā kāyato samuṭṭhanti na vācato na cittato, siyā kāyato ca vācato ca samuṭṭhanti na cittato, siyā kāyato ca cittato ca samuṭṭhanti na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti, catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi . . . tiṇavatthārakena ca.
samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. ||8||
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyasaṃsaggaṃ sādiyanapaccayā pārājikaṃ kattha paññattaṃ kaṃ ārabbha kismiṃ vatthusmin ti --la-kenābhatan ti. yan tena bhagavatā . . . sādiyanapaccayā pārājikaṃ kattha paññattan ti Sāvatthiyā paññattaṃ . . . (see chap.1) . . . kāyato ca cittato ca samuṭṭhāti na vācato --la-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva . . . piṭakaṃ Tambapaṇṇiyā 'ti. ||1||


[page 082]
82 PARIVARA. [Ī. 9.
vajjapaṭicchādanapaccayā pārājikaṃ kattha paññattan ti . . . (see chap.1) . . . ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe. ||2||
yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā pārājikaṃ kattha paññattan ti . . . dhuranikkhepe. ||3||
aṭṭhamaṃ vaṭṭhuṃ paripūraṇapaccayā pārājikaṃ . . . dhuranikkhepe. ||4||
pārājikā niṭṭhitā.
yan tena bhagavatā . . . ussayavādikāya bhikkhuniyā aṭṭaṃ karaṇapaccayā saṃghādiseso kattha paññatto kaṃ ārabbha . . . (see chap.1) . . . ca cittato ca samuṭṭhāti --la-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva . . . piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
corivuṭṭhāpanapaccayā saṃghādiseso . . . ca cittato ca samuṭṭhāti. ||2||
ekāya gāmantaraṃ gamanapaccayā saṃghādiseso . . . paṭhamapārājike. ||3||
samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayenasatthu sāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā saṃghādiseso . . . dhuranikkhepe. ||4||
avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā saṃghādiseso . . . paṭhamapārājike. ||5||
kin te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅgh'; ayye yan te eso purisapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti uyyojanapaccayā saṃghādiseso . . . samuṭṭhāti. ||6||
kupitāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghādiseso . . . dhuranikkhepe. ||7||
kismiñcid eva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghādiseso . . . dhuranikkhepe. ||8||
saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghādiseso . . . dhuranikkhepe. ||9||


[page 083]
Ī. 9-10.] BHIKKHUNĪVIBHAṄGA. 83
saṃsaṭṭhā 'va ayye tumhe viharatha mā tumhe nānā viharitthā 'ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghādiseso . . . dhuranikkhepe. ||10||
--la--
dadhiṃ viññāpetvā bhuñjanapaccayā pāṭidesaniyaṃ . . . catūhi samuṭṭhānehi samuṭṭhāti. ||8||
katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ. ||9||
kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati.
kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati.
avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa, bhikkhu kāyena kayaṃ āmasati āp. saṃghādisesassa, kāyena kāyapaṭibaddhaṃ āmasati āp. thullaccayassa, kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āp. dukkaṭassa, aṅgulipatodake pācittiyaṃ. kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati. ||1||
vajjapaṭicchādanapaccayā kati . . . catasso āpattiyo āpajjati.
bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āp. pārājikassa, vematikā paṭicchādeti āp. thullaccayassa, bhikkhu saṃghādisesaṃ paṭicchādeti āp. pācittiyassa, ācāravipattiṃ paṭicchādeti āp. dukkaṭassa. vajjapaṭicchādanapaccayā imā catasso āpattiyo āpajjati. ||2||
yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā kati . . . pañca āpattiyo āpajjati. ukkhittānuvattikā bhikkhunī yāv. sam. na paṭinissajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āp. pārājikassa, bhedakānuvattikā bhikkhunī yāv. sam. na paṭinissajjati āp. saṃghādisesassa, pāpikāya diṭṭhiyā yāv. sam. na paṭinissajjati āp. pācittiyassa. yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā imā pañca āpattiyo āpajjati. ||3||
aṭṭhamaṃ vatthuṃ paripūraṇapaccayā kati . . . tisso āpattiyo āpajjati . . . (see chap.2) . . . imā tisso āpattiyo āpajjati. ||4||
pārājikā niṭṭhitā.
ussayavādikā bhikkhunī aṭṭaṃ karaṇapaccayā tisso . . . (see chap.2) . . . saṃghādisesassa. ||1||


[page 084]
84 PARIVĀRA. [Ī. 10-12.
corivuṭṭhāpanapaccayā tisso . . . ||2||
ekā gāmantaraṃ gamanapaccayā tisso . . . ||3||
samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthu sāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā tisso . . . ||4||
avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā tisso āp. āp., khādissāmi bhuñjissāmīti paṭigaṇhāti āp. thullaccayassa, ajjhohāre ajjhohāre āpatti saṃghādisesassa, udakadantapoṇaṃ paṭigaṇhāti āp. dukkaṭassa. ||5||
kin te ayye eso purisapuggalo . . . bhuñja vā 'ti uyyojanapaccayā tisso . . . ||6||
kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso . . . ||7||
kismiñcid eva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso . . . ||8||
saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso . . . ||9||
saṃsaṭṭhā 'va ayye tumhe viharatha mā tumhe nānā viharitthā 'ti uyyojentī yāv. sam. na paṭinissajjanapaccayā tisso . . . ||10||
dasa saṃghādisesā niṭṭhitā.
--la--. dadhiṃ viññāpetvā bhuñjanapaccayā kati . . . dve āpattiyo āpajjati, khādissāmi bhuñjissāmīti paṭigaṇhāti āp. dukkaṭassa, ajjhohāre ajjhohāre āp. pāṭidesaniyassa.
dadhiṃ viññāpetvā bhuñjanapaccayā imā dve āpattiyo āpajjati. ||8||
katāpattivāraṃ niṭṭhitaṃ dutiyaṃ. ||10||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vipattīnaṃ kati . . . (see chap.3) . . . dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. --la--. dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo . . . ācāravipattiṃ.
vipattivāraṃ niṭṭhitaṃ tatiyaṃ. ||11||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi


[page 085]
Ī. 12-16.] BHIKKHUNĪVIBHAṄGA. 85
[... content straddling page break has been moved to the page above ...] . . . pañcahi āpattikkhandhehi saṃgahitā, siyā pārājikāpattikkhandhena siyā saṃghādisesāpattikkhandena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena. --la--.
dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo . . . dvīhi āpattikkhandhehi saṃgahitā siyā pāṭidesaniyāpattikkhandhena siyā dukkaṭāpattikkhandhena.
saṃgahavāraṃ niṭṭhitaṃ catutthaṃ. ||12||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi . . . (see chap.5) . . . --la--.
dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ . . . ca cittato ca samuṭṭhanti.
samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. ||13||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ . . . (see chap.6).
adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||14||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ . . . (see chap.7).
samathavāraṃ niṭṭhitaṃ sattamaṃ. ||15||
kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati.
kāy. sād. pañca āpattiyo āpajjati, avassutā . . . (see chap.10) . . . aṅgulipatodake pācittiyaṃ. kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . (see I,8) . . . katīhi samathehi sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā saṃghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ ekena . . . (I,8) . . . tiṇavatthārakena ca.
--la--. dadhiṃ viññāpetvā bhuñjanapaccayā kati . . . dve āpattiyo āpajjati . . . tiṇavatthārakena cā 'ti. ||16||
samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. Bhikkhunīvibhaṅge soḷasa mahābhedā niṭṭhitā.


[page 086]
86 [1-14.
ĪI.
Samuṭṭhānass'; uddānaṃ:
Aniccā sabbe saṃkhārā dukkhānattā ca saṃkhatā,
nibbānañ c'; eva paññatti anattā iti nicchayā. |
buddhacande anuppanne buddhādicce anuggate
tesaṃ sabhāgadhammānaṃ nāmamattaṃ na nāyati. |
dukkaraṃ vividhaṃ katvā pūrayitvāna pārami
uppajjanti mahāvīrā cakkhubhūtā sabrahmake, |
te desayanti saddhammaṃ dukkhahāniṃ sukhāvahaṃ:
Aṅgīraso Sakyamuni sabbabhūtānukampako |
sabbasattuttamo sīho piṭake tīṇi desayi
5 suttantam abhidhammañ ca vinayañ ca mahāguṇaṃ. |
evaṃ nīyati saddhammo vinayo yadi tiṭṭhati.
ubhato ca Vibhaṅgāni Khandhakā yā ca Mātikā |
mālā suttaguṇeneva Parivārena ganthitā.
tass'; eva Parivārassa samuṭṭhānaṃ niyato kataṃ |
sambhedanidānañ c'; aññaṃ sutte dissanti upari:
tasmā sikkhe Parivāraṃ dhammakāmo supesalo 'ti. |
Vibhaṅge dvīsu paññattaṃ uddisanti uposathe:
pavakkhāmi samuṭṭhānaṃ yathāñāyaṃ suṇātha me. |
pārājikaṃ yaṃ paṭhamaṃ, dutiyañ ca tato paraṃ,
10 sañcaritt'; -ānubhāsanañ ca, atirekañ ca cīvaraṃ, |
lomāni, padasodhammo, bhūta-saṃvidhānena ca,
theyya-desana-coriṃ ca, ananuññātāya terasa: |
teras'; ete samuṭṭhānanayā viññūhi cintitā;
ekekasmiṃ samuṭṭhāne sadisā idha dissare. |
methunaṃ, sukka-saṃsaggo, aniyatā paṭhamikā,
pubbūpa-paripācitā, raho bhikkhuniyā saha, |
sabhojane, raho dve ca, aṅguli, udake hasaṃ,


[page 087]
14-32.] SAMUṬṬHĀNA. 87
pahāre, uggire c'; eva, tepaññāsā ca sekhiyā, |
adhakkhakaṃ, gām'; -avassutā, tala-maṭṭhañ ca, suddhikā,
15 vassaṃ vutthā ca, ovādaṃ, nānubandhe pavattiniṃ: |
chasattati ime sikkhā kāyamānasikā katā,
sabbe ekasamuṭṭhānā paṭhamaṃ pārājikaṃ yathā. |
paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ.
adinnaṃ, viggah', uttariṃ, duṭṭhullā, atthakāminaṃ,
amūlā, aññabhāgiyā, aniyatā dutiyikā, |
acchinde, pariṇāmane, musā, omasa-pesuṇā,
duṭṭhullā, paṭhaviṃ khaṇe, bhūtaṃ, aññāya, ujjhape, |
nikkaḍḍhanaṃ, siñcanañ ca, āmisahetu, bhuttāvī,
ehi, anādari, bhiṃsā, apanidhe ca, jīvitaṃ, |
jānaṃ sappāṇakaṃ, kammaṃ, ūna-saṃvāsa-nāsanā,
20 sahadhammika-vilekhā, moho, amūlakena ca, |
kukkuccaṃ, dhammakaṃ, datvā, pariṇāmeyya puggale,
kin te, akāla-acchinde, duggahi, nirayena ca, |
gaṇaṃ, vibhaṅgaṃ, dubbalaṃ, kaṭhin'; -aphās'; -upassayaṃ,
akkosa-caṇḍi, maccharī, gabbhinī ca, pāyantiyā, |
dve vassā, sikkhā saṃghena, tayo c'; eva gihigatā,
kumāribhūtā tisso ca, ūnadvādas'; -asammatā, |
alan tāva, sokāvāsaṃ, chandā, anuvassā ca, dve:
sikkhāpadā sattati 'me, samuṭṭhānā tikā katā: |
kāyacittena na vācā, vācācittaṃ na kāyikaṃ,
25 tīhi dvārehi jāyanti, pārājikaṃ dutiyaṃ yathā. |
dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.
sañcari, kuṭi, vihāro, dhopanañ ca, paṭiggaho,
viññatt'; -uttari abhihaṭṭuṃ, ubhinnaṃ, dūtakena ca, |
kosiyā, suddha-dve bhāgā, chabbassāni, nisīdanaṃ,
riñcanti, rūpikā c'; eva, ubho nānappakārakā, |
ūnabandhana-vassikā, suttaṃ, vikappanena ca,
dvāra-dāna-sibbinī ca, pūva-paccaya-joti ca, |
ratanaṃ, sūci, mañco ca, tūlaṃ, nisīdana-kaṇḍu ca,
vassikā ca, sugatena, viññatti, aññacetāpanā, |
dve saṃghikā, mahājanikā dve, puggalā, lahukā, garu,
30 dve vighāsā, sāṭikā ca, samaṇacīvarena ca: |
samapaññās'; ime dhammā chahi ṭhānehi jāyare,
kāyato na vācācittā, vācato na kāyamanā, |
kāyavācā na ca cittā, kāyacittā na vācikā,


[page 088]
88 PARIVARA. [32-47.
vācācittā na kāyena, tīhi dvārehi jāyare:
chasamuṭṭhānikā ete sañcarittena sādisā. |
sañcarittasamuṭṭhānaṃ niṭṭhitaṃ.
bhed'; -ānuvattā, dubbaca-dūsa-duṭṭhulla-diṭṭhi ca,
chandaṃ, ujjhaggikā dve ca, dve ca saddā, na byāhare, |
chamā, nīcāsane, ṭhānaṃ, pacchato, uppathena ca,
vajj'; -ānuvatti, gahaṇā, osāre, paccācikkhanā, |
kismiṃ saṃsaṭṭhā dve, vadhi,visibbe, dukkhitāya ca,
35 puna saṃsaṭṭhā, na vūpasame, ārāmañ ca, pavāraṇā, |
anvaddhaṃ, sahajīvini dve, cīvaraṃ, anubandhanā:
sattatiṃsa ime dhammā kāyavācāya cittato
sabbe ekasamuṭṭhānā samanubhāsanā yathā. |
samanubhāsanāsamuṭṭhānaṃ niṭṭhitaṃ.
ubbhataṃ kaṭhinaṃ tīṇi, paṭhamaṃ patta-bhesajjaṃ,
accekaṃ vāpi, sāsaṅkaṃ, pakkamantena vā duve, |
upassayaṃ, paraṃparā, anatirittaṃ, nimantanā,
vikappaṃ, rañño, vikāle, vosās'; -āraññakena ca, |
ussayā, sannicayañ ca, pure, pacchā, vikāle ca,
pañcāhikā, saṃkamaṇī, dve āvasathena ca, |
pasākhe, āsane c'; eva: tiṃsa ekūnakā ime
kāyavācā na ca cittā, tīhi dvārehi jāyare:
40 dvisamuṭṭhānikā sabbe kaṭhinena sahā samā. |
kaṭhinasamuṭṭhānaṃ niṭṭhitaṃ.
eḷakalomā, dve seyyā, āhacca, piṇḍabhojanaṃ,
gaṇa-vikāle, sannidhi, dantapoṇen', acelakā, |
uyyuttaṃ, senaṃ, uyyodhi, surā, orena nhāyanā,
dubbaṇṇe, dve desanikā, lasuṇ', uttiṭṭhe, naccanā, |
nhānam, attharaṇaṃ, seyyā, antoraṭṭhe, tathā bahi,
antovassaṃ, cittāgāraṃ, āsandiṃ, suttakantanā, |
veyyāvaccaṃ, sahatthā ca, abhikkhukāvāsena ca,
chattaṃ, yānañ ca, saṃghāṇiṃ, alaṃkāraṃ, gandha-
vāsitaṃ, |
bhikkhunī, sikkhamānā ca, sāmaṇerī, gihiniyā,
45 asaṃkacchikā: āpattī cattārīsā catuttari, |
kāyena na vācācittena, kāyacittena na vācato,
dvisamuṭṭhānikā sabbe samā eḷakalomakā. |
eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ.
pad'; -aññatra, asammatā, tathā atthaṃgatena ca,


[page 089]
47-61.] SAMUṬṬHĀNA. 89
tiracchānavijjā dve vuttā, anokāse ca pucchanā: |
satta sikkhāpadā ete vācā na kāyacittato,
vācācittena jāyanti na tu kāyena jāyare:
dvisamuṭṭhānikā sabbe padasodhammasadisā. |
padasodhammasamuṭṭhānaṃ niṭṭhitaṃ.
addhāna-nāvaṃ, paṇītaṃ, mātugāmena, saṃhare,
dhaññaṃ, nimantitā c'; eva, aṭṭha ca pāṭidesani: |
sikkhā pannarasā ete kāyā na vācā na manā,
50 kāyavācāya jāyanti na te cittena jāyare, |
kāyacittena jāyanti na te jāyanti vācato,
kāyavācāya cittena: samuṭṭhānā catubbidhā
paññattā buddhañāṇena addhānena sahā samā. |
addhānasamuṭṭhānaṃ niṭṭhitaṃ.
theyyasatthaṃ, upassutiṃ, sūpaṃ viññāpanena ca,
ratti, channañ ca, okāsaṃ, ete byūhena sattamaṃ: |
kāyacittena jāyanti na te jāyanti vācato,
tīhi dvārehi jāyanti, dvisamuṭṭhānikā ime
theyyasatthasamuṭṭhānā desitādiccabandhunā. |
theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ.
chattapāṇissa saddhammaṃ na desenti tathāgatā,
evam eva daṇḍapāṇissa, sattha-āvudhapāṇinaṃ, |
pāduk'; -upāhanā, yānā, seyyā, pallatthikāya ca,
55 veṭṭhit'; -oguṇṭhito c'; eva: ekādasam anūnakā |
vācācittena jāyanti na te jāyanti kāyato,
sabbe ekasamuṭṭhānā sammatā dhammadesane. |
dhammadesanasamuṭṭhānaṃ niṭṭhitaṃ.
bhūtaṃ kāyena jāyati na vācāya na cittato,
vācato ca samuṭṭhāti na kāyā na ca cittato, |
kāyavācāya jāyati na tu jāyati cittato,
bhūtārocanakā nāma tīhi ṭhānehi jāyati. |
bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ.
corī vācāya cittena na taṃ jāyati kāyato,
jāyati tīhi dvārehi corīvuṭṭhāpanaṃ idaṃ,
akataṃ dvisamuṭṭhānaṃ dhammarājena bhāsitaṃ. |
corīvuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ.
ananuññātaṃ vācāya na kāyā na ca cittato,
60 jāyati kāyavācāya na taṃ jāyati cittato, |
jāyati vācācittena na taṃ jāyati kāyato,


[page 090]
90 PARIVĀRA.
jāyati tīhi dvārehi akataṃ catuṭṭhānikaṃ. |
ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.
samuṭṭhānaṃ hi saṃkhepaṃ dasa tīṇi sudesitaṃ
asammohakaraṇaṃ ṭhānaṃ nettidhammānulomikaṃ:
dhārayanto imaṃ viññū samuṭṭhāne na muyhatīti.
Samuṭṭhānasīsasaṃkhepaṃ niṭṭhitaṃ.


[page 091]
91
IV.
Kati āpattiyo, kati āpattikkhandhā, kati vinītavatthūni, k. agāravā, k. gāravā, k. vinītavatthūni, k. vipattiyo, k.
āpattisamuṭṭhānā, k. vivādamūlāni, k. anuvādamūlāni, k.
sāraṇīyā dhammā, k. bhedakaravatthūni, k. adhikaraṇāni, k.
samathā.
pañca āpattiyo, pañca āpattikkhandhā, pañca vinītavatthūni, satta āpattiyo, satta āpattikkhandhā, satta vinītavatthūni, cha agāravā, cha gāravā, cha vinītavatthūni, catasso vipattiyo, cha āpattisamuṭṭhānā, cha vivādamūlāni, cha anuvādamūlāni, cha sāraṇīyā dhammā, aṭṭhārasa bhedakaravatthūni, cattāri adhikaraṇāni, satta samathā. ||1||
tattha katamā pañca āpattiyo. pārājikāpatti saṃghādisesāpatti pācittiyāp. pāṭidesaniyāp. dukkaṭāpatti, imā pañca āpattiyo. ||2||
tattha katame pañca āpattikkhandhā. pārājikāpattikkhandho . . . dukkaṭāpattikkhandho, ime pañca āpattikkhandhā. ||3||
tattha katamāni pañca vinītavatthūni. pañcahi āpattikkhandhehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velā anatikkamo setughāto, imāni pañca vinītavatthūni. ||4||
tattha katamā satta āpattiyo. pārājikāpatti saṃghādisesāp.
thullaccayāp. pācittiyāp. pāṭidesaniyāp. dukkaṭāp. dubbhāsitāp., imā satta āpattiyo. ||5||
tattha katame satta āpattikkhandhā. pārājikāpattikkhandho . . . dubbhāsitāpattikkhandho, ime satta āpattikkhandhā. ||6||
tattha katamāni satta vinītavatthūni. sattahi āpattikkhandhehi ārati . . . setughāto, imāni satta vinītavatthūni. ||7||


[page 092]
92 PARIVĀRA. [IV. 1.
tattha katame cha agāravā. buddhe agāravo, dhamme agāravo, saṃghe ag., sikkhāya ag., appamāde ag., paṭisanthāre agāravo, ime cha agāravā. ||8||
tattha katame cha gāravā. buddhe gāravo . . . paṭisanthāre gāravo, ime cha gāravā. ||9||
tattha katamāni cha vinītavatthūni. chahi agāravehi ārati . . . setughāto, imāni cha vinītavatthūni. ||10||
tattha katamāni catasso vipattiyo. sīlavipatti ācārav.
diṭṭhiv. ājīvavipatti, imā catasso vipattiyo. ||11||
tattha katame cha āpattisamuṭṭhānā. atth'; āpatti kāyato samuṭṭhāti na vācato na cittato, atth'; āpatti vācato samuṭṭhāti na kāyato na cittato, atth'; āpatti kāyato ca vācato ca samuṭṭhāti na cittato, atth'; āpatti kāyato ca cittato ca samuṭṭhāti na vācato, atth'; āpatti vācato ca cittato ca samuṭṭhāti na kāyato, atth'; āpatti kāyato ca vācato ca cittato ca samuṭṭhāti.
ime cha āpattisamuṭṭhānā. ||12||
tattha katamāni cha vivādamūlāni. idha bhikkhu kodhano hoti upanāhī. yo so bhikkhu kodhano hoti upanāhī so satthari pi agāravo viharati appatisso . . . (= Cullavagga IV.
14,3 down to the end of that paragarph. The word ‘bhikkhave'; is here constantly omitted) . . . evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. imāni cha vivādamūlāni. ||13||
tattha katamāni cha anuvādamūlāni. idha bhikkhu kodhano . . . (this is identical with the last paragarph, reading ‘anuvāda-'; instead of ‘vivāda-'; ) imāni cha anuvādamūlāni. ||14||
tattha katame cha sāraṇīyā dhammā. idha bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi c'; eva raho ca, ayam pi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekibhāvāya saṃvattati. puna ca paraṃ bhikkhuno mettaṃ vacīkammaṃ . . . mettaṃ manokammaṃ . . . saṃvattati. puna ca paraṃ bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattam pi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayam pi dhammo . . . saṃvattati. puna ca paraṃ bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi c'; eva raho ca,


[page 093]
IV. 1-2.] ANANTARAPEYYĀLA. 93
[... content straddling page break has been moved to the page above ...] ayam pi dhammo . . . saṃvattati. puna ca paraṃ bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi c'; eva raho ca, ayam pi dhammo . . . saṃvattati. ime cha sāraṇīyā dhammā. ||15||
tattha katamāni aṭṭhārasa bhedakaravatthūni. idha bhikkhu adhammaṃ dhammo 'ti dīpeti . . . (= Mahāvagga, X. 5,4) . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti.
imāni aṭṭhārasa bhedakaravatthūni. ||16||
tattha katamāni cattāri adhikaraṇāni. vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
imāni cattāri adhikaraṇāni. ||17||
tattha katame satta samathā. sammukhāvinayo sativinayo amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako. ime satta samathā. ||18||
katipucchāvāraṃ niṭṭhitaṃ. tass'; uddānaṃ:
āpatti, āpattikkhandhā, vinītā, sattadhā puna,
vinīt'; -āgāravā c'; eva, gāravā mūlam eva ca, |
puna vinītā, vipatti, samuṭṭhānaṃ, vivādanā,
anuvādā, sāraṇīyaṃ, bhed'; -ādhikaraṇena ca,
satt'; eva samathā vuttā: padā sattarasa ime 'ti. ||1||
paṭhamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyā 'ti:
na hīti vattabbaṃ. saṃghādisesaṃ āpajjeyyā 'ti: siyā 'ti vattabbaṃ. thullaccayaṃ āpajjeyyā 'ti: siyā 'ti vattabbaṃ.
pācittiyaṃ . . . pāṭidesaniyaṃ . . . dukkaṭaṃ āpajjeyyā 'ti: siyā 'ti vattabbaṃ. dubbhāsitaṃ āpajjeyyā 'ti: na hīti vattabbaṃ. ||1||
dutiyena āpattisamuṭṭhānena . . . (see 1) . . . pācittiyaṃ āpajjeyyā 'ti: siyā 'ti vattabbaṃ. pāṭidesaniyaṃ āpajjeyyā 'ti: na hīti vattabbaṃ. dukkaṭaṃ āpajjeyyā 'ti:
siyā 'ti vattabbaṃ. dubbhāsitaṃ āpajjeyyā 'ti: na hīti vattabbaṃ. ||2||
tatiyena āpattisamuṭṭhānena . . . (= 1). ||3||


[page 094]
94 PARIVĀRA. [IV.2-3.
catutthena āpattisamuṭṭhānena pārājikaṃ āpajjeyyā 'ti:
siyā 'ti vattabbaṃ. saṃghādisesaṃ . . . (= 1). ||4||
pañcamena āpattisamuṭṭhānena . . . (= 4) . . . pāṭidesaniyaṃ āpajjeyyā 'ti: na hīti vattabbaṃ. dukkaṭaṃ āpajjeyyā 'ti: siyā 'ti vattabbaṃ. dubbhāsitaṃ āpajjeyyā 'ti: siyā 'ti vattabbaṃ. ||5||
chaṭṭhena āpattisamuṭṭhānena . . . (= 4). ||6||
chāapattisamuṭṭhānavāraṃ niṭṭhitaṃ paṭhamaṃ. ||2||
paṭhamena āpattisamuṭṭhānena kati āpattiyo āpajjati.
paṭhamena āpattisamuṭṭhānena pañca āpattiyo āpajjati.
bhikkhu kappiyasaññī saññācikāya kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa, tasmiṃ piṇḍe āgate āpatti saṃghādisesassa. bhikkhu kappiyasaññī vikāle bhojanaṃ bhuñjati, āpatti pācittiyassa.
bhikkhu kappiyasaññī aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjati, āpatti pāṭidesaniyassa.
paṭhamena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti.
tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṃgahitā siyā saṃghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāp. siyā pāṭidesaniyāp. siyā dukkaṭāpattikkhandhena.
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato samuṭṭhanti na vācato na cittato. catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca. ||1||
dutiyena āpattisamuṭṭhānena kati āpattiyo āpajjati. dutiyena āp. catasso āp. āpajjati. bhikkhu kappiyasaññī samādiyati kuṭiṃ me karothā 'ti,


[page 095]
IV. 3.] ANANTARAPEYYĀLA. 95
[... content straddling page break has been moved to the page above ...] tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp. thullaccayassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa. bhikkhu kappiyasaññī anupasampannaṃ padaso dhammaṃ vāceti, āpatti pācittiyassa. dutiyena āpattisamuṭṭhānena imā catasso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . (see 1) . . . katīhi samathehi sammanti. tā āpattiyo catunnam vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṃgahitā siyā saṃghādisesāpattikkhandhena siyā thullaccayāp. siyā pācittiyāp. siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti vācato samuṭṭhanti na kāyato na cittato. catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. sattannaṃ samathānaṃ tīhi samathehi sammanti . . . ( 1) . . . tiṇavatthārakena ca. ||2||
tatiyena āpattisamuṭṭhānena kati . . . pañca āpattiyo āpajjati. bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp.
thullaccayassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa.
bhikkhu kappiyasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āp. pācittiyassa. bhikkhu kappiyasaññī bhikkhuniyā vosāsantiyā na nivāretvā bhuñjati, āp. pāṭidesaniyassa. tatiyena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . katīhi samathehi sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo . . . sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṃgahitā siyā saṃghādisesāpattikkhandhena siyā thullaccayāp. siyā pācittiyāp. siyā pāṭidesaniyāp.
siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca vācato ca samuṭṭhanti na cittato. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||3||
catutthena āpattisamuṭṭhānena kati . . . cha āpattiyo āpajjati. bhikkhu methunaṃ dhammaṃ paṭisevati, āp.
pārājikassa. bhikkhu akappiyasaññī saññācikāya kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ,


[page 096]
96 PARIVĀRA. [IV. 3.
[... content straddling page break has been moved to the page above ...] payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp. thullaccayassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa.
bhikkhu akappiyasaññī vikāle bhojanaṃ bhuñjati, āp. pācittiyassa. bhikkhu akappiyasaññī aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñjati, āp. pāṭidesaniyassa. catutthena āpattisamuṭṭhānena imā cha āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo . . . sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṃgahitā, siyā pārājikāpattikkhandhena siyā saṃghādisesāp. siyā thullaccayāp. siyā pācittiyāp. siyā pāṭidesaniyāp. siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca cittato ca samuṭṭhanti na vācato. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||4||
pañcamena āpattisamuṭṭhānena kati . . . cha āpattiyo āpajjati. bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āp. pārājikassa. bhikkhu akappiyasaññī samādiyati kuṭiṃ me karothā 'ti, tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp.
thullaccayassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa.
bhikkhu akappiyasaññī anupasampannaṃ padaso dhammaṃ vāceti, āp. pācittiyassa. na khuṃsetukāmo na vambhetukāmo na maṅkuṃ kattukāmo davakamyatā hīnena hīnaṃ vadeti, āp. dubbhāsitassa. pañcamena āpattisamuṭṭhānena imā cha āpattiyo āpajjati. tā āpattiyo . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo . . . sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā saṃghādisesāp. siyā thullaccayāp.
siyā pācittiyāp. siyā dukkaṭāp. siyā dubbhāsitāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti vācato ca cittato ca samuṭṭhanti na kāyato. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||5||
chaṭṭhena āpattisamuṭṭhānena kati . . . cha āpattiyo āpajjati. bhikkhu saṃvidahitvā bhaṇḍaṃ avaharati, āp. pārājikassa.


[page 097]
IV. 3-4.] ANANTARAPEYYĀLA. 97
[... content straddling page break has been moved to the page above ...] bhikkhu akappiyasaññī saṃvidahitvā kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp. thullaccayassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa. bhikkhu akappiyasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āp. pācittiyassa. bhikkhu akappiyasaññī bhikkhuniyā vosāsantiyā na nivāretvā bhuñjati, āp. pāṭidesaniyassa.
chaṭṭhena āpattisamuṭṭhānena imā cha āpattiyo āpajjati. tā āpattiyo . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo . . . sattannaṃ āpattikkhandhānaṃ chahi . . . (see 4) . . . siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena cā 'ti. ||6||
chāapattisamuṭṭhānānaṃ katāpattivāraṃ niṭṭhitaṃ
dutiyaṃ. ||3||
samuṭṭhānā kāyikā anantadassinā akkhātā lokahitena
vivekadassinā,
āpattiyo tena samuṭṭhitā kati: pucchāmi taṃ brūhi
vibhaṅgakovida. |
samuṭṭhānā kāyikā anantadassinā akkhātā lokahitena
vivekadassinā,
āpattiyo tena samuṭṭhitā pañca: etan te akkhāmi vi-
bhaṅgakovida. |
samuṭṭhānā vācasikā anantadassinā . . . brūhi vibhaṅga-
kovida. |
samuṭṭhānā vācasikā anantadassinā . . . samuṭṭhitā ca-
tasso: etan te akkhāmi vibhaṅgakovida. |
samuṭṭhānā kāyikā vācasikā anantadassinā . . . |
samuṭṭhānā kāyikā vācasikā anantadassinā . . . samuṭṭhitā
pañca . . . |
samuṭṭhānā kāyikā mānasikā . . . cha . . . |
samuṭṭhānā vācasikā mānasikā . . . cha . . . |
samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā,
āpattiyo tena samuṭṭhitā kati: pucchāmi taṃ brūhi vi-
bhaṅgakovida. |


[page 098]
98 PARIVĀRA. [IV. 4-5.
samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā,
āpattiyo tena samuṭṭhitā cha: etan te akkhāmi vibhaṅga-
kovidā 'ti. |
āpattisamuṭṭhānakathā niṭṭhitā tatiyā. ||4||
sīlavipattipaccayā kati āpattiyo āpajjati. sīlavipattipaccayā catasso āpattiyo āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āpatti pārājikassa, vematikā paṭicchādeti āp. thullaccayassa, bhikkhu saṃghādisesaṃ paṭicchādeti āp. pācittiyassa, attano duṭṭhullaṃ āpattiṃ paṭicchādeti āp.
dukkaṭassa. sīlavipattipaccayā imā catasso āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayāp. siyā pācittiyāp. siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca vācato ca cittato ca samuṭṭhanti.
catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||1||
ācāravipattipaccayā kati . . . ekaṃ āpattiṃ āpajjati: ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa. ācāravipattipaccayā imaṃ ekaṃ āpattiṃ āpajjati. sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati --pa-- sattannaṃ samathānaṃ katīhi samathehi sammati. sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṃgahitā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti.
catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. sattannaṃ samathānaṃ tīhi samathehi sammati . . . tiṇavatthārakena ca. ||2||
diṭṭhivipattipaccayā kati . . . dve āpattiyo āpajjati: pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjati ñattiyā dukkaṭaṃ, kammavācāpariyosāne āpatti pācittiyassa.
diṭṭhivipattipaccayā imā dve āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṃgahitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena.


[page 099]
IV. 5-6.] ANANTARAPEYYĀLA. 99
[... content straddling page break has been moved to the page above ...] channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||3||
ājīvavipattipaccayā kati . . . cha āpattiyo āpajjati: ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āp. pārājikassa. ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati āp. saṃghādisesassa.
ājīvahetu ājīvakāraṇā yo te vihāre vasati so bhikkhu arahā 'ti bhaṇati paṭivijānantassa āp. thullaccayassa. ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āp. pācittiyassa. ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āp. pāṭidesaniyassa. ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āp. dukkaṭassa.
ājīvavipattipaccayā imā cha āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ chahi . . . (see chap.3, 4) . . . siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhanti, siyā kāyato samuṭṭhanti na vācato na cittato, siyā vācato s. na kāyato na cittato, siyā kāyato ca vācato ca s. na cittato, siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||4||
vipattipaccayavāraṃ niṭṭhitaṃ catutthaṃ. ||5||
vivādādhikaraṇapaccayā kati āpattiyo āpajjati. vivādādhikaraṇapaccayā dve āpattiyo āpajjati: upasampannaṃ omasati āp. pācittiyassa, anupasampannaṃ omasati āp. dukkaṭassa. vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṃgahitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti, siyā kāyato ca cittato ca s. na vācato,


[page 100]
100 PARIVĀRA. [IV. 6.
[... content straddling page break has been moved to the page above ...] siyā vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||1||
anuvādādhikaraṇapaccayā kati . . . tisso āpattiyo āpajjati:
bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āp. saṃghādisesassa, amūlakena saṃghādisesena anuddhaṃseti āp. pācittiyassa, amūlikāya ācāravipattiyā anuddhaṃseti āp. dukkaṭassa. anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṃgahitā siyā saṃghādisesāp. siyā pācittiyāp. siyā dukkaṭāpattikkhandhena.
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||2||
āpattādhikaraṇapaccayā kati . . . catasso āpattiyo āpajjati:
bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āp. pārājikassa, vematikā paṭicchādeti āp. thullaccayassa, bhikkhu saṃghādisesaṃ paṭicchādeti āp. pācittiyassa, ācāravipattiṃ paṭicchādeti āp. dukkaṭassa. āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ.
sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayāp.
siyā pācittiyāp. siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||3||
kiccādhikaraṇapaccayā kati . . . pañca āpattiyo āpajjati.
ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āp. pārājikassa. bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya na paṭinissajjanti āpatti saṃghādisesassa. pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjati āp. pācittiyassa.


[page 101]
IV 6-7.] ANANTARAPEYYĀLA. 101
[... content straddling page break has been moved to the page above ...] kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve . . . sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṃgahitā siyā pārājikāp. siyā saṃghādisesāp. siyā thullaccayāp. siyā pācittiyāp. siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||4||
ṭhapetvā satta āpattiyo satta āpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, satannaṃ samathānaṃ katīhi samathehi sammanti.
ṭhapetvā satta āpattiyo satta āpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ na katamaṃ vipattiṃ bhajanti, sattannaṃ āpattikkhandhānaṃ katamena āpattikkhandhena saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ katamena samuṭṭhānena samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katamena samathena sammanti.
taṃ kissa hetu. ṭhapetvā satta āpattiyo satta āpattikkhandhe n'; atth'; aññā āpattiyo 'ti. ||5||6||
adhikaraṇapaccayavāraṃ niṭṭhitaṃ pañcamaṃ.
anantarapeyyālaṃ niṭṭhitaṃ. tass'; uddānaṃ:
katipucchā, samuṭṭhānā, katāpatti tath'; eva ca,
samuṭṭhānā, vipattī ca, tathādhikaraṇena cā 'ti.
vivādādhikaraṇassa kiṃ pubbaṃgamaṃ, kati ṭhānāni, kati vatthūni, kati bhūmiyo, kati hetū, kati mūlāni, katīh'; ākārehi vivadati, vivādādhikaraṇaṃ katīhi samathehi sammati.
anuvādādhikaraṇassa kiṃ pubbaṃgamaṃ . . . (instead of vivadati read anuvadati.)
āpattādhikaraṇassa kiṃ pubbaṃgamaṃ . . . (read āpattiṃ āpajjati.)
kiccādhikaraṇassa kiṃ pubbaṃgamaṃ . . . (read kiccaṃ jāyati.) ||1||


[page 102]
102 PARIVĀRA. [IV. 7.
vivādādhikaraṇassa kiṃ pubbaṃgaman ti lobho pubbaṃgamo doso pubbaṃgamo moho p. alobho p. adoso p. amoho pubbaṃgamo. kati ṭhānānīti aṭṭhārasa bhedakaravatthūni ṭhānāni. kati vatthūnīti aṭṭhārasa bhedakaravatthūni vatthūni. kati bhūmiyo 'ti aṭṭh. bhed. bhūmiyo. kati hetū 'ti nava hetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū. kati mūlānīti dvādasa mūlāni. katīh'; ākārehi vivadatīti dvīh'; ākārehi vivadati dhammadiṭṭhi vā adhammadiṭṭhi vā. vivādādhikaraṇaṃ katīhi samathehi sammatīti vivādādhikaraṇaṃ dvīhi s. s. sammukhāvinayena ca yebhuyyasikāya ca. ||2||
anuvādādhikaraṇassa kiṃ pubbaṃgaman ti lobho . . . amoho pubbaṃgamo. kati ṭhānānīti catasso vipattiyo ṭhānāni. kati vatthūnīti catasso vipattiyo vatthūni. kati bhūmiyo 'ti cat. vip. bhūmiyo. kati hetū 'ti nava hetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū. kati mūlānīti cuddasa mūlāni. katīh'; ākārehi anuvadatīti dvīh'; ākārehi anuvadati vatthuto vā āpattito vā. anuvādādhikaraṇaṃ katīhi . . . catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca. ||3||
āpattādhikaraṇassa . . . amoho pubbaṃgamo. kati ṭhānānīti satta āpattikkhandhā ṭhānāni. kati vatthūnīti satta āpattikkhandhā vatthūni. kati bhūmiyo 'ti satta āp. bhūmiyo. kati hetū 'ti nava hetū . . . tayo abyākatahetū.
kati mūlānīti cha āpattisamuṭṭhānāni mūlāni. kaṭīh'; ākārehi . . . chah'; ākārehi āpattiṃ āpajjati alajjitā aññāṇatā kukkuccapakatattā akappiye kappiyasaññitā kappiye akappiyasaññitā satisammosā. āpattādhikaraṇaṃ katīhi . . . tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. ||4||
kiccādhikaraṇassa . . . amoho pubbaṃgamo. kati ṭhānānīti cattāri kammāni ṭhānāni. kati vatthūnīti cattāri kammāni vatthūni. kati bhūmiyo 'ti cattāri kammāni bhūmiyo.
kati hetū 'ti nava hetū . . . tayo abyākatahetū. kati mūlānīti ekaṃ mūlaṃ saṃgho. katīh'; ākārehi kiccaṃ jāyatīti dvīh'; ākārehi kiccaṃ jāyati ñattito vā apalokanato vā. kiccādhikaraṇaṃ katīhi samathehi sammatīti kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayena. ||5||


[page 103]
IV. 7-9.] SAMATHABHEDA. 103
kati samathā. satta samathā, sammukhāvinayo sativinayo amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako, ime satta samathā. siyā ime satta samathā dasa samathā honti, dasa samathā satta samathā honti vatthuvasena pariyāyena. siyā 'ti. kathañ ca siyā.
vivādādhikaraṇassa dve samathā, anuvādādhikaraṇassa cattāro samathā, āpattādhikaraṇassa tayo samathā, kiccādhikaraṇassa eko samatho. evaṃ ime satta samathā dasa samathā honti, dasa samathā satta samathā honti vatthuvasena pariyāyena. ||6||
pariyāyavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||7||
kati samathā vivādādhikaraṇassa sādhāraṇā, kati samathā vivādādhikaraṇassa asādhāraṇā. kati samathā anuvādādhikaraṇassa . . . āpattādhikaraṇassa . . . kiccādhikaraṇassa sādhāraṇā, kati samathā kiccādhikaraṇassa asādhāraṇā.
dve samathā vivādādhikaraṇassa sādhāraṇā sammukhāvinayo yebhuyyasikā. pañca samathā vivādādhikaraṇassa asādhāraṇā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako.
cattāro samathā anuvādādhikaraṇassa sādhāraṇā sammukhāvinayo sativin. amūḷhavin. tassapāpiyyasikā. tayo samathā anuvādādhikaraṇassa asādhāraṇā yebhuyyasikā paṭiññātakaraṇaṃ tiṇavatthārako.
tayo samathā āpattādhikaraṇassa sādhāraṇā sammukhāvinayo paṭiññātakaraṇaṃ tiṇavatthārako. cattāro samathā āpattādhikaraṇassa asādhāraṇā yebhuyyasikā sativ. amūḷhav.
tassapāpiyyasikā.
eko samatho kiccādhikaraṇassa sādhāraṇo sammukhāvinayo.
cha samathā kiccādhikaraṇassa asādhāraṇā yebhuyyasikā sativ. amūḷhav. paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako.
sādhāraṇavāraṃ niṭṭhitaṃ sattamaṃ. ||8||
kati samathā vivādādhikaraṇassa tabbhāgiyā, kati samathā vivādādhikaraṇassa aññabhāgiyā. kati samathā anuvādādhikaraṇassa . . . āpattādhikaraṇassa . . . kiccādhikaraṇassa tabbhāgiyā, kati samathā kiccādhikaraṇassa aññabhāgiyā.


[page 104]
104 PARIVĀRA. [IV. 9-12.
dve samathā vivādādhikaraṇassa tabbhāgiyā . . . (= chap.
8; instead of sādhāraṇa and asādhāraṇa read tabbhāgiya and aññabhāgiya).
tabbhāgiyavāraṃ niṭṭhitaṃ aṭṭhamaṃ. ||9||
samathā samathassa sādhāraṇā, samathā samathassa asādhāraṇā. siyā samathā samathassa sādhāraṇā, siyā samathā samathassa asādhāraṇā.
kathaṃ siyā samathā samathassa sādhāraṇā, kathaṃ siyā s. s. asādhāraṇā.
yebhuyyasikā sammukhāvinayassa sādhāraṇā, sativinayassa amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa asādhāraṇā.
sativinayo sammukhāvinayassa sādhāraṇo, amūḷhavinayassa patiññ. tassap. tiṇav. yebh. asādhāraṇo.
amūḷhavinayo sammukhāvinayassa sādhāraṇo, paṭiññātakaraṇassa tassap. tiṇav. yebh. sativ. asādhāraṇo.
paṭiññātakaraṇaṃ sammukhāvinayassa sādhāraṇaṃ, tassapāpiyyasikāya tiṇav. yebh. sativ. amūḷhavinayassa asādhāraṇaṃ.
tassapāpiyyasikā sammukhāvinayassa sādhāraṇā, tiṇavatthārakassa yebh. sativ. amūḷh. paṭiññātakaraṇassa asādhāraṇā.
tiṇavatthārako sammukhāvinayassa sādhāraṇo, yebhuyyasikāya sativ. amūḷh. paṭiññ. tassapāpiyyasikāya asādhāraṇo.
evaṃ siyā samathā samathassa sādhāraṇā, evaṃ siyā samathā samathassa asādhāraṇā.
samathā samathassa sādhāraṇavāraṃ niṭṭhitaṃ navamaṃ. ||10||
samathā samathassa tabbhāgiyā, samathā samathassa aññabhāgiyā. siyā . . . (= chap.10; instead of sādhāraṇa and asādhāraṇa read tabbhāgiya and aññabhāgiya.)
samathā samathassa tabbhāgiyavāraṃ niṭṭhitaṃ dasamaṃ. ||11||
samatho sammukhāvinayo, sammukhāvinayo samatho.
samatho yebhuyyasikā, yebhuyyasikā samatho. samatho sativinayo


[page 105]
IV. 12-14.] SAMATHABHEDA. 105
[... content straddling page break has been moved to the page above ...] . . . amūḷhavinayo . . . paṭiññātakaraṇaṃ . . . tassapāpiyyasikā . . . tiṇavatthārako, tiṇavatthārako samatho.
yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako, ime samathā samathā no sammukhāvinayo, sammukhāvinayo samatho c'; eva sammukhāvinayo ca.
sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako sammukhāvinayo, ime samathā samathā no yebhuyyasikā, yebhuyyasikā samatho c'; eva yebhuyyasikā ca.
sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā, ime samathā samathā no tiṇavatthārako, tiṇavatthārako samatho c'; eva tiṇavatthārako ca.
samathasammukhāvinayavāraṃ niṭṭhitaṃ ekādasamaṃ. ||12||
vinayo sammukhāvinayo, sammukhāvinayo vinayo . . . vinayo tiṇavatthārako, tiṇavatthārako vinayo.
vinayo siyā sammukhāvinayo siyā na sammukhāvinayo.
sammukhāvinayo vinayo c'; eva sammukhāvinayo ca.
vinayo siyā yebhuyyasikā . . . sativinayo . . . amūḷhavinayo . . . paṭiññātakaraṇaṃ . . . tassapāpiyyasikā . . . tiṇavatthārako, siyā na tiṇavatthārako. tiṇavatthārako vinayo c'; eva tiṇavatthārako ca.
vinayavāraṃ niṭṭhitaṃ dvādasamaṃ. ||13||
sammukhāvinayo kusalo akusalo abyākato. yebhuyyasikā kusalā akusalā abyākatā . . ., . . . tiṇavatthārako kusalo akusalo abyākato.
sammukhāvinayo siyā kusalo siyā abyākato, n'; atthi sammukhāvinayo akusalo. yebhuyyasikā siyā kusalā siyā akusalā siyā abyākatā. sativinayo . . . amūḷhavinayo . . . paṭiññātakaraṇaṃ . . . tassapāpiyyasikā . . . tiṇavatthārako siyā kusalo siyā akusalo siyā abyākato.
vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ.


[page 106]
106 PARIVĀRA. [IV. 14-16.
vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. anuvādādhikaraṇaṃ . . . siyā abyākataṃ. āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, n'; atthi āpattādhikaraṇaṃ kusalaṃ. kiccādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ.
kusalavāraṃ niṭṭhitaṃ terasamaṃ. ||14||
yattha yebhuyyasikā labbhati tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati tattha yebhuyyasikā labbhati. na tattha sativinayo labbhati, na tattha amūḷhavinayo . . . paṭiññātakaraṇaṃ . . . tassapāpiyyasikā . . . tiṇavatthārako labbhati.
yattha sativinayo labbhati tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati tattha sativinayo labbhati.
na tattha amūḷhavinayo . . . (comp. chap.10).
yattha tiṇavatthārako labbhati tattha sammukhāvinayo
labbhati, yattha sammukhāvinayo labbhati tattha tiṇavatthārako labbhati. na tattha yebhuyyasikā labbhati, na tattha sativinayo . . . amūḷhavinayo . . . paṭiññātakaraṇaṃ . . . tassapāpiyyasikā labbhati. ||1||
yattha yebhuyyasikā tattha sammukhāvinayo, yattha sammukhāvinayo tattha yebhuyyasikā. na tattha sativinayo, na tattha . . . (see 1. Omit here the word labbhati).
yattha sativinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha sativinayo. na tattha . . .
sammukhāvinayaṃ kātūna mūlaṃ --la--.
yattha tiṇavatthārako tattha sammukhāvinayo, yattha sammukhāvinayo tattha tiṇavatthārako, na tattha yebhuyyasikā . . . na tattha tassapāpiyyasikā. ||2||
cakkapeyyālaṃ. yatthavāraṃ niṭṭhitaṃ cuddasamaṃ. ||15||
yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, yattha yebhuyyasikā labbhati tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati tattha yebhuyyasikā labbhati. na tattha sativinayo labbhati, na tattha amūḷhavinayo . . . tiṇavatthārako labbhati.


[page 107]
IV. 16-18.] SAMATHABHEDA. 107
yasmiṃ samaye sammukhāvinayena ca sativinayena ca adhikaraṇaṃ vūpasammati, yattha . . .
yasmiṃ samaye sammukhāvinayena ca tiṇavatthārakena ca adhikaraṇaṃ vūpasammati, yattha tiṇavatthārako labbhati tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati tattha tiṇavatthārako labbhati. na tattha yebhuyyasikā labbhati, na tattha sativinayo labbhati, . . . na tattha tassapāpiyyasikā labbhati.
samayavāraṃ niṭṭhitaṃ pannarasamaṃ. ||16||
adhikaraṇan ti vā samathā 'ti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā labbhā ca pan'; imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun ti.
adhikaraṇan ti vā samathā 'ti vā ime dhammā visaṃsaṭṭhā no saṃsaṭṭhā, labbhā ca . . . paññāpetun ti: so mā h'; evan ti 'ssa vacanīyo. adhikaraṇan ti vā samathā 'ti vā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, no ca labbhā imesaṃ dhammānaṃ vin. vin. nānākaraṇaṃ paññāpetuṃ. taṃ kissa hetu. nanu vuttaṃ bhagavatā: cattār'; imāni bhikkhave adhikaraṇāni satta samathā. adhikaraṇā samathehi sammanti, samathā adhikaraṇehi sammanti. evaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā no ca labbhā . . . paññāpetun ti.
saṃsaṭṭhavāraṃ niṭṭhitaṃ soḷasamaṃ. ||17||
vivādādhikaraṇaṃ katīhi samathehi sammati. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ katīhi samathehi sammati.
vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca. āpattādhikaraṇaṃ tīhi s. s. sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayena.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca katīhi samathehi sammanti. vivādādhikaraṇañ ca anuvādādhikaraṇañ ca pañcahi s. s. sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.


[page 108]
108 PARIVARA. [IV. 18-19.
vivādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . . catūhi s. s. sammukhāvinayena ca yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca.
vivādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . dvīhi s. s. samm. ca yebh. ca.
anuvādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . . chahi s. s. samm. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
anuvādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . catūhi s. s. samm. ca sativ. ca amūḷh. ca tassap. ca.
āpattādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . tīhi s. s. samm. ca paṭiññ. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . . sattahi s. s. samm. ca yebh. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . pañcahi s. s. sammukhāvinayena ca yebh.
ca sativ. ca amūḷh. ca tassap. ca.
anuvādādhikaraṇañ ca āpattādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . chahi s. s. samm. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca āpattādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . sattahi s. s. sammukhāvinayena ca yebh. ca sativ. ca amūḷh. ca paṭiññ. ca tassap.
ca tiṇavatthārakena ca.
sammativāraṃ niṭṭhitaṃ sattarasamaṃ. ||18||
vivādādhikaraṇaṃ katīhi samathehi sammati katīhi samathehi na sammati. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ katīhi samathehi sammati katīhi samathehi na sammati.
vivādādhikaraṇaṃ dvīhi s. s. sammukhāvinayena ca yebh.
ca, pañcahi samathehi na sammati sativinayena ca amūḷh. ca paṭiññātak. ca tassap. ca tiṇav. ca.
anuvādādhikaraṇaṃ catūhi s. s. samm. ca sativ. ca amūḷh.
ca tassap. ca, tīhi sṇa s. yebh. ca paṭiññ. ca tiṇav. ca.
āpattādhikaraṇaṃ tīhi s. s. samm. ca paṭiññ. ca tiṇav. ca, catūhi s. na s. yebh. ca sativ. ca amūḷh. ca tassap. ca.


[page 109]
IV.19-20.] SAMATHABHEDA. 109
kiccādhikaraṇaṃ ekena s. s. sammukhāvinayena, chahi s. na s. yebh. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca katīhi samathehi sammanti katīhi samathehi na sammanti. vivādādhikaraṇañ ca anuvādādhikaraṇañ ca pañcahi s. s. sammukhāvinayena ca yebh. ca sativ. ca amūḷh. ca tassap. ca, dvīhi s.
na s. paṭiññ. ca tiṇav. ca.
vivādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . . catūhi s. s. samm. ca yebh. ca paṭiññ. ca tiṇav. ca, tīhi s. na s.
sativ. ca amūḷh. ca tass. ca.
vivādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . dvīhi s. s. samm. ca yebh. ca, pañcahi s. na s. sativ. ca amūḷh. ca paṭiññ. ca tass. ca tiṇav. ca.
anuvādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . . chahi s. s. samm. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca, ekena s. na s. yebhuyyasikāya.
anuvādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . catūhi s. s. samm. ca sativ. ca amūḷh. ca tassap. ca, tīhi s. na s.
yebh. ca paṭiññ. ca tiṇav. ca.
āpattādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . tīhi s. s. samm. ca paṭiññ. ca tiṇav. ca, catūhi s. na s. yebh. ca sativ. ca amūḷh. ca tassap. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . . sattahi s. s. samm. ca yebh. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . pañcahi s. s. samm. ca yebh. ca sativ. ca amūḷh. ca tassap. ca, dvīhi s. na s. paṭiññ. ca tiṇav. ca.
anuvādādhikaraṇañ ca āpattādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . chahi s. s. samm. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca, ekena s. na s. yebhuyyasikāya.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca āpattādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . sattahi s. s. samm. ca yebh. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
sammanti-na-sammanti-vāraṃ niṭṭhitaṃ aṭṭhārasamaṃ. ||19||
samathā samathehi sammanti, samathā adhikaraṇehi sammanti, adhikaraṇā samathehi s., adhikaraṇā adhikaraṇehi s.


[page 110]
110 PARIVĀRA. [IV. 20.
siyā samathā samathehi sammanti, siyā samathā samathehi na sammanti, siyā samathā adhikaraṇehi s., siyā s. a. na s., siyā adhikaraṇā samathehi s., siyā a. s. na s., siyā adhikaraṇā adhikaraṇehi s., siyā a. a. na sammanti.
kathaṃ siyā samathā samathehi sammanti, kathaṃ siyā samathā samathehi na sammanti. yebhuyyasikā sammukhāvinayena sammati, sativinayena na sammati, amūḷhavinayena na sammati, paṭiññātakaraṇena . . . tassapāpiyyasikāya . . . tiṇavatthārakena na sammati. sativinayo sammukhāvinayena sammati, amūḷhavinayena . . . (comp. IV.10) . . . tiṇavatthārako sammukhāvinayena sammati, yebhuyyasikāya na sammati, sativinayena . . . amūḷhavinayena . . . paṭiññātakaraṇena . . . tassapāpiyyasikāya na sammati. evaṃ siyā samathā samathehi sammanti, evaṃ siyā samathā samathehi na sammanti.
kathaṃ siyā samathā adhikaraṇehi sammanti, kathaṃ siyā samathā adhikaraṇehi na sammanti. sammukhāvinayo vivādādhikaraṇena sammati, anuvādādhikaraṇena na sammati, āpattādhikaraṇena na s., kiccādhikaraṇena sammati. yebhuyyasikā vivādādhikaraṇena s., anuvād. na s., āpatt. na s., kiccādhik. na sammati. sativinayo vivādādhikaraṇena na s., anuvād. na s., āpattādh. na s., kiccādh. na sammati. amūḷhavinayo vivādādhikaraṇena na s., anuvād. na s., āpatt. na s., kiccādh. na sammati. paṭiññātakaraṇaṃ vivādādhikaraṇena na s., anuvād. na s., āpatt. s., kiccādh. na sammati. tassapāpiyyasikā vivādādhikaraṇena na s., anuvād. na s., āpatt. na s., kiccādh. na sammati. tiṇavatthārako vivādādhikaraṇena na s., anuvād. na s., āpatt. na s., kiccādh. na sammati. evaṃ siyā samathā adhikaraṇehi sammanti, evaṃ siyā samathā adhikaraṇehi na sammanti.
kathaṃ siyā adhikaraṇā samathehi sammanti, kathaṃ siyā adhikaraṇā samathehi na sammanti. vivādādhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca sammati, sativinayena ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca na sammati.
anuvādādhikaraṇaṃ sammukh. ca sativ. ca amūḷh. ca tassap.
ca sammati, yebh. ca paṭiññ. ca tiṇav. ca na sammati. āpattādhikaraṇaṃ sammukh. ca paṭiññ. ca tiṇav. ca sammati, yebh.
ca sativ. ca amūḷh. ca tassap. ca na sammati. kiccādhikaraṇaṃ sammukh. sammati, yebh. ca sativ. ca amūḷh. ca paṭiññ.


[page 111]
IV. 20-21.] SAMATHABHEDA. 111
ca tassap. ca tiṇav. ca na sammati. evaṃ siyā adhikaraṇā samathehi sammanti, evaṃ siyā a. s. na sammanti.
kathaṃ siyā adhikaraṇā adhikaraṇehi sammanti, kathaṃ siyā a. a. na sammanti. vivādādhikaraṇaṃ vivādādhikaraṇena na sammati, anuvādādhikaraṇena na s., āpatt. na s., kiccādhikaraṇena sammati. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ vivādādhikaraṇena na s., anuv. na s., āpatt. na s., kiccādhikaraṇena sammati. evaṃ siyā adhikaraṇā adhikaraṇehi sammanti, evaṃ siyā adh. adh.
na sammanti.
chāpi samathā cattāro pi adhikaraṇā sammukhāvinayena sammanti, sammukhāvinayo kenaci sammati.
samathādhikaraṇavāraṃ niṭṭhitaṃ ūnavīsatimaṃ. ||20||
vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti. vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti, api ca vivādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. yathā kathaṃ viya. idha bhikkhū vivadanti dhammo 'ti vā adhammo 'ti vā vinayo 'ti vā avinayo 'ti vā . . . (Cullav. IV.
14.2) . . . idaṃ vuccati vivādādhikaraṇaṃ. vivādādhikaraṇe saṃgho vivadati, vivādādhikaraṇaṃ. vivadamāno anuvadati, anuvādādhikaraṇaṃ. anuvadamāno āpattiṃ āpajjati, āpattādhikaraṇaṃ. tāya āpattiyā saṃgho kammaṃ karoti, kiccādhikaraṇaṃ. evaṃ vivādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ . . . (as before) . . . api ca anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. yathā kathaṃ viya. idha bhikkhū bhikkhuṃ anuvadanti . . . (Cullav. IV.14.2) . . . idaṃ vuccati anuvādādhikaraṇaṃ. anuvādādhikaraṇe saṃgho vivadati, vivādādhikaraṇaṃ. vivadamāno . . . (as before) . . . evaṃ anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ . . . api ca āpattādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. yathā kathaṃ viya. pañca pi āpattikkhandhā . . . (Cullav.
IV.14.2) . . . idaṃ vuccati āpattādhikaraṇaṃ. āpattādhikaraṇe saṃgho vivadati, vivādādhikaraṇaṃ. vivadamāno


[page 112]
112 PARIVĀRA. [IV. 21-22.
[... content straddling page break has been moved to the page above ...] . . . evaṃ āpattādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ . . . api ca kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. yathā katham viya. yā saṃghassa kiccayatā . . . (Cullav. IV.14.2.) . . . idaṃ vuccati kiccādhikaraṇaṃ. kiccādhikaraṇe saṃgho vivadati, vivādādhikaraṇaṃ. vivadamāno . . . evaṃ kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
samuṭṭhāpanavāraṃ niṭṭhitaṃ vīsatimaṃ. ||21||
vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena saṃgahitaṃ. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati . . . katamena adhikaraṇena saṃgahitaṃ.
vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhikaraṇaṃ bhajati, vivādādhikaraṇaṃ upanissitaṃ, vivādādhikaraṇaṃ pariyāpannaṃ, vivādādhikaraṇena saṃgahitaṃ. anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ anuvādādhikaraṇaṃ bhajati . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ . . . kiccādhikaraṇena saṃgahitaṃ.
vivādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe upanissitaṃ, kati samathe pariyāpannaṃ, katīhi samathehi saṃgahitaṃ, katīhi samathehi sammati. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati . . . katīhi samathehi sammati.
vivādādhikaraṇaṃ sattannaṃ samathānaṃ dve samathe bhajati, dve samathe upanissitaṃ, dve samathe pariyāpannaṃ, dvīhi samathehi saṃgahitaṃ, dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. anuvādādhikaraṇaṃ sattannaṃ samathānaṃ cattāro samathe bhajati . . . catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca. āpattādhikaraṇaṃ sattannaṃ samathānaṃ tayo samathe bhajati . . . tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca.


[page 113]
IV. 22.] SAMATHABHEDA. 113
[... content straddling page break has been moved to the page above ...] kiccādhikaraṇaṃ sattannaṃ samathānaṃ ekaṃ samathaṃ bhajati . . . ekena samathena sammati sammukhāvinayenā 'ti. ||22||
Samathabhedaṃ niṭṭhitaṃ. tass'; uddānaṃ:
adhikaraṇaṃ pariyāpannaṃ, sādhāraṇā ca, bhāgiyā,
samathā sādhāraṇikā samathassa, tabbhāgiyā, |
samathā sammukhā c'; eva, vinayena, kusalena ca,
yattha, samaya-saṃsaṭṭhā, sammanti, na sammanti ca,
samathādhikaraṇañ c'; eva, samuṭṭhānaṃ, bhajanti cā 'ti. |


[page 114]
114
V.
Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ kati āpattiyo. upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpattiyo. ||1||
uposathaṃ pucchissaṃ sanidānaṃ . . . tisso āpattiyo. ||2||
vassupanāyikaṃ pucchissaṃ sanidānaṃ . . . ekā āpatti. ||3||
pavāraṇaṃ . . . tisso āpattiyo. ||4||
cammasaññuttaṃ . . . tisso āpattiyo. ||5||
bhesajjaṃ . . . tisso āpattiyo. ||6||
kaṭhinakaṃ . . . na katamā āpatti. ||7||
cīvarasaññuttaṃ . . . tisso āpattiyo. ||8||
Campeyyakaṃ . . . ekā āpatti. ||9||
Kosambakaṃ . . . ekā āpatti. ||10||
kammakkhandhakaṃ . . . ekā āpatti. ||11||
pārivāsikaṃ . . . ekā āpatti. ||12||
samuccayaṃ . . . ekā āpatti. ||13||
samathaṃ . . . dve āpattiyo. ||14||
khuddakavatthukaṃ . . . tisso āpattiyo. ||15||
senāsanaṃ . . . tisso āpattiyo. ||16||
saṃghabhedaṃ . . . dve āpattiyo. ||17||
samācāraṃ . . . ekā āpatti. ||18||
ṭhapanaṃ . . . ekā āpatti. ||19||
bhikkhunīkhandhakaṃ . . . dve āpattiyo. ||20||
pañcasatikaṃ . . . na katamā āpatti. ||21||
sattasatikaṃ . . . na katamā āpattīti. ||22||
Khandhakapucchāvāraṃ niṭṭhitaṃ paṭhamaṃ. tass'
uddānaṃ:
upasampad', ūposatho, vassupanāyika-pavāraṇā,
camma-bhesajja-kaṭhinā, cīvaraṃ, Campeyyakena ca, |
Kosambikkhandhakaṃ, kammaṃ, pārivāsi-samuccayā,
samatha-khuddakā, senā, saṃghabhedaṃ, samācāro,
ṭhapanaṃ, bhikkhunīnañ ca, pañca-sattasatena cā 'ti. |


[page 115]
115
VI.
Āpattikarā dhammā jānitabbā; anāpattikarā dhammā jānitabbā; āpatti jānitabbā; anāpatti j.; lahukā āpatti j.; garukā āpatti j.; sāvasesā āpatti j.; anavasesā āpatti j.; duṭṭhullā āpatti j.; aduṭṭhullā āpatti j.; sappaṭikammā āpatti j.; appaṭikammā āpatti j.; desanāgāminī āpatti j.; adesanāgāminī āpatti j.; antarāyikā āpatti j.; anantarāyikā āpatti j.; sāvajjapaññatti āp. j.; anavajjapaññatti āp. j.; kiriyato samuṭṭhitā āp. j.; akiriyato samuṭṭhitā āp. j.; kiriyākiriyato samuṭṭhitā āp. j.; pubbāpatti j.; aparāpatti j.; pubbāpattīnaṃ antarāpatti j.; aparāpattīnaṃ antarāpatti j.; desitā gaṇanūpagā āpatti j.; desitā na gaṇanūpagā āp. j.; paññatti j.; anupaññatti j.; anuppannapaññatti j.; sabbatthapaññatti j.; padesapaññatti j.; sādhāraṇapaññatti j.; asādhāraṇapaññatti j.; ekatopaññatti j.; ubhatopaññatti j.; thullavajjā āpatti j.; athullavajjā āpatti j.; gihipaṭisaṃyuttā āpatti j.; na gihipaṭisaṃyuttā āpatti j.; niyatā āp. j.; aniyatā āp.
j.; ādikaro puggalo jānitabbo; anādikaro puggalo jānitabbo; adhiccāpattiko puggalo j.; abhiṇhāpattiko p. j.; codako p. j.; cuditako p. j.; adhammacodako p. j.; adhammacuditako p. j.; dhammacodako p. j.; dhammacuditako p. j.; niyato p. j.; aniyato p. j.; abhabbāpattiko p. j.; bhabbāpattiko p. j.; ukkhittako p. j.; anukkhittako p. j.; nāsitako p. j.; anāsitako p. j.; samānasaṃvāsako p. j.; asamānasaṃvāsako p. j.; ṭhapanaṃ jānitabban ti.
ekakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
karā, āpatti, lahukā, sāvasesā ca, duṭṭhullā,
paṭikamma-desanā ca, antarā, vajja-kiriyaṃ, |
kiriyākiriya-pubbā, antarā, gaṇanūpagā,
paññatti, anānuppannā, sabbā, sādhāraṇā ca, ekato, |


[page 116]
116 PARIVĀRA. [VI. 1-2.
thulla-gihi-niyatā ca, ādi, adhicca, codako,
adhamma-dhamma-niyato, abhabb'; -okkhitta-nāsitā,
samānaṃ, ṭhapanaṃ c'; eva: udānaṃ ekake idan ti. ||1||
atth'; āpatti saññāvimokkhā, atth'; āpatti na saññāvimokkhā.
atth'; āpatti laddhasamāpattikassa, atth'; āpatti na laddhasamāpattikassa. a. ā. saddhammapaṭisaññuttā, a. ā. asaddhammapaṭisaññuttā. a. ā. saparikkhārapaṭisaññuttā, a. ā. paraparikkhārapaṭisaññuttā. a. ā. sapuggalapaṭisaññuttā, a. ā. parapuggalapaṭisaññuttā. atthi saccaṃ bhaṇanto garukaṃ āpattiṃ āpajjati musā bhaṇanto lahukaṃ, atthi musā bhaṇanto garukaṃ āpattiṃ āpajjati saccaṃ bhaṇanto lahukaṃ. atth'; āpatti bhūmigato āpajjati no vehāsagato, a. ā. vehāsagato āpajjati no bhūmigato. a. ā. nikkhamanto āpajjati no pavisanto, a. ā.
pavisanto āpajjati no nikkhamanto. a. ā. ādiyanto āpajjati, a. ā. anādiyanto āpajjati. a. ā. samādiyanto āpajjati, a. ā. na samādiyanto āpajjati. a. ā. karonto . . . na karonto āpajjati.
a. ā. dento . . . na dento āpajjati. a. ā. paṭigaṇhanto . . . na paṭigaṇhanto āpajjati. a. ā. paribhogena . . . na paribhogena āpajjati. a. ā. rattiṃ āpajjati no divā, a. ā. divā āpajjati no rattiṃ.
a. ā. aruṇugge . . . na aruṇugge āpajjati. a. ā. chindanto . . . na chindanto āpajjati. a. ā. chādento . . . na chādento āpajjati. a. ā. dhārento . . . na dhārento āpajjati. dve uposathā cātuddasiko ca pannarasiko ca. dve pavāraṇā cātuddasikā ca pannarasikā ca. dve kammāni apalokanakammaṃ ñattikammaṃ. aparāni pi dve kammāni ñattidutiyakammaṃ ñatticatutthakammaṃ. dve kammavatthūni apalokanakammassa vatthu ñattikammassa vatthu. aparāni pi dve kammavatthūni ñattidutiyakammassa vatthu ñatticatutthakammassa vatthu. dve kammadosā apalokanakammassa doso ñattikammassa doso. apare pi dve kammadosā ñattidutiyakammassa doso ñatticatutthakammassa doso. dve kammasampattiyo apalokanakammassa sampatti ñattikammassa sampatti. aparāpi dve kammasampattiyo ñattidutiyakammassa sampatti ñatticatutthakammassa sampatti. dve nānāsaṃvāsakabhūmiyo attanā vā attānaṃ nānāsaṃvāsakaṃ karoti samaggo vā naṃ saṃgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā. dve samānasaṃvāsakabhūmiyo attanā vā attānaṃ samānasaṃvāsakaṃ karoti samaggo vā naṃ saṃgho ukkhittaṃ osāreti adassane vā appaṭikamme vā appaṭinissagge vā.


[page 117]
VI. 2.] EKUTTARAKA. 117
[... content straddling page break has been moved to the page above ...] dve pārājikā bhikkhūnañ ca bhikkhunīnañ ca. dve saṃghādisesā, dve thullaccayā, dve pācittiyā, dve pāṭidesaniyā, dve dukkaṭā, dve dubbhāsitā bhikkhūnañ ca bhikkhunīnañ ca. satta āpattiyo satta āpattikkhandhā. dvīh'; ākārehi saṃgho bhijjati kammena vā salākagāhena vā. dve puggalā na upasampādetabbā addhānahīno aṅgahīno. apare pi dve puggalā na upasampādetabbā vatthuvipanno karaṇadukkaṭako. apare pi dve puggalā na upasampādetabbā aparipūro saparipūro no ca yācati. dvinnaṃ puggalānaṃ nissāya na vatthabbaṃ alajjissa ca bālassa ca. dvinnaṃ puggalānaṃ nissayo na dātabbo alajjissa ca lajjino ca na yācati. dvinnaṃ puggalānaṃ nissayo dātabbo bālassa ca lajjissa ca yācati.
dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā ca. dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo ca. dve puggalā abhabbā sañcicca āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo ca ariyapuggalā. dve puggalā bhabbā sañcicca āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo ca puthujjanā. dve puggalā abhabbā sañcicca sātisāraṃ vatthuṃ ajjhācarituṃ bhikkhū ca bhikkhuniyo ca ariyapuggalā. dve puggalā bhabbā sañcicca sātisāraṃ vatthuṃ ajjhācarituṃ, bhikkhū ca bhikkhuniyo ca puthujjanā. dve paṭikkosā kāyena vā paṭikkosati vācāya vā paṭikkosati. dve nissāraṇā atthi puggalo appatto nissāraṇaṃ tañ ce saṃgho nissāreti ekacco sunissārito ekacco dunnissārito. dve osāraṇā atthi puggalo appatto osāraṇaṃ tañ ce saṃgho osāreti ekacco sosārito ekacco dosārito. dve paṭiññā kāyena vā paṭijānāti vācāya vā paṭijānāti. dve paṭiggahā kāyena vā paṭigaṇhāti kāyapaṭibaddhena vā paṭigaṇhāti. dve paṭikkhepā kāyena vā paṭikkhipati vācāya vā paṭikkhipati. dve upaghātikā sikkhupaghātikā ca bhogupaghātikā ca. dve codanā kāyena vā codeti vācāya vā codeti. dve kaṭhinassa palibodhā āvāsapalibodho ca cīvarapalibodho ca. dve kaṭhinassa apalibodhā āvāsāpalibodho ca cīvarāpalibodho ca. dve cīvarāni gahapatikañ ca paṃsukūlañ ca. dve pattā ayopatto mattikāpatto.
dve maṇḍalāni tipumayaṃ sīsamayaṃ. dve pattassa adhiṭṭhānā kāyena vā adhiṭṭheti vācāya vā adhiṭṭheti. dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti vācāya vā adhiṭṭheti.


[page 118]
118 PARIVĀRA. [VI. 2.
[... content straddling page break has been moved to the page above ...] dve vikappanā sammukhāvikappanā ca parammukhāvikappanā ca. dve vinayā bhikkhūnañ ca bhikkhunīnañ ca. dve venayikā paññattañ ca paññattānulomañ ca. dve vinayassa sallekhā akappiye setughāto kappiye mattakāritā. dvīh'; ākārehi āpattiṃ āpajjati kāyena vā āpajjati vācāya vā āpajjati. dvīh'; ākārehi āpattiyā vuṭṭhāti kāyena vā vuṭṭhāti vācāya vā vuṭṭhāti. dve parivāsā paṭicchannaparivāso apaṭicchannaparivāso. apare pi dve parivāsā suddhantaparivāso samodhānaparivāso. dve mānattā paṭicchannamānattaṃ apaṭicchannamānattaṃ. apare pi dve mānattā pakkhamānattaṃ samodhānamānattaṃ. dvinnaṃ puggalānaṃ ratticchedo pārivāsikassa ca mānattacārikassa ca. dve anādariyāni puggalānādariyañ ca dhammānādariyañ ca. dve loṇāni jātimañ ca kārimañ ca. aparāni pi dve loṇāni sāmuddaṃ kāḷaloṇaṃ. aparāni pi dve loṇāni sindhavaṃ ubbhidaṃ.
aparāni pi dve loṇāni romakaṃ pakkhālakaṃ. dve paribhogā abbhantaraparibhogo ca bāhiraparibhogo ca. dve akkosā hīno ca akkoso ukkaṭṭho ca akkoso. dvīh'; ākārehi pesuññaṃ hoti piyakamyassa vā bhedādhippāyassa vā. dvīh'; ākārehi gaṇabhojanaṃ pasavati nimantanato vā viññattito vā. dve vassupanāyikā purimikā ca pacchimikā ca. dve adhammikāni pātimokkhaṭhapanāni. dve dhammikāni pātimokkhaṭhapanāni. dve puggalā bālā yo ca anāgataṃ bhāraṃ vahati yo ca āgataṃ bhāraṃ na vahati. dve puggalā paṇḍitā yo ca anāgataṃ bhāraṃ na vahati yo ca āgataṃ bhāraṃ vahati. apare pi dve puggalā bālā yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī. dve puggalā paṇḍitā yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī. apare pi dve puggalā bālā yo ca anāpattiyā āpattisaññī yo ca āpattiyā anāpattisaññī. dve puggalā paṇḍitā yo ca āpattiyā āpattisaññī yo ca anāpattiyā anāpattisaññī. apare pi dve puggalā bālā yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī.
dve puggalā paṇḍitā yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī. apare pi dve puggalā bālā yo ca avinaye . . . yo ca vinaye . . .; dve puggalā paṇḍitā yo ca avinaye . . .; dvinnaṃ puggalānaṃ āsavā vaḍḍhanti yo ca na kukkuccāyitabbaṃ kukkuccāyati yo ca kukkuccāyitabbaṃ na kukkuccāyati.


[page 119]
VI. 2-3.] EKUTTARAKA. 119
[... content straddling page break has been moved to the page above ...] dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti yo ca na kukkuccāyitabbaṃ na kukkuccāyati yo ca kukkuccāyitabbaṃ kukkuccāyati. aparesaṃ pi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti yo ca akappiye kappiyasaññī yo ca kappiye akappiyasaññī. dvinnaṃ p. ā. na vaḍḍhanti yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī. aparesaṃ pi dvinnaṃ p. ā. vaḍḍhanti yo ca anāpattiyā āpattisaññī . . .; dvinnaṃ p. ā. na vaḍḍhanti yo ca anāpattiyā anāpattisaññī . . .; aparesaṃ pi dvinnaṃ p. ā. vaḍḍhanti yo ca adhamme dhammasaññī . . .; dvinnaṃ p. ā. na vaḍḍhanti yo ca adhamme adhammasaññī . . .; aparesaṃ pi dvinnaṃ p. ā.
vaḍḍhanti yo ca avinaye . . .; dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī.
dukā niṭṭhitā. tass'; uddānaṃ:
saññā, laddhā ca, saddhammā, parikkhārā ca, puggalā,
saccaṃ, bhūmi, nikkhamanto, ādiyanto, samādiyaṃ, |
karonto, dento, gaṇhanto, paribhogena, ratti ca,
aruṇā, chindaṃ, chādento, dhārento ca, uposathā, |
pavāraṇā, kammāparā, vatthu, aparā, dosā ca,
aparā dve ca, sampatti, nānā, samānam eva ca, |
pārāji, saṃghā, thullaccayaṃ, pācitti, pāṭidesani,
dukkaṭā, dubbhāsitā c'; eva, satta āpattikkhandhā ca, |
bhijjati, upasampadā, tath'; eva apare duve,
na vatthabbaṃ, na dātabbaṃ, abhabbā, bhabbam eva ca, |
sañcicca, sātisārā ca, paṭikkosā, nissāraṇā,
osāraṇā, paṭiññā ca, paṭiggahā, paṭikkhipā, |
upaghāti, codanā ca, kaṭhinā ca duve tathā,
cīvarā, patta-maṇḍalā, adhiṭṭhānā tath'; eva dve, |
vikappanā ca, vinayā, venayikā ca, sallekhā,
āpajjati ca, vuṭṭhāti, parivāsā, apare dve, |
dve mānattā, apare ca, ratticchedo, anādari,
dve loṇā, tayo apare, paribhog', akkosena ca, |
pesuññaṃ ca, gaṇā, vassa-ṭhapanā, bhāra-kappiyaṃ,
anāpatti, adhamma-dhammā, vinaye, āsave tathā 'ti. ||2||
atth'; āpatti tiṭṭhante bhagavati āpajjati no parinibbute, atth'; āpatti parinibbute bhagavati āpajjati no tiṭṭhante, atth'; āpatti tiṭṭhante pi bhagavati āpajjati parinibbute pi.

[page 120]
120 PARIVĀRA. [VI. 3.
[... content straddling page break has been moved to the page above ...] atth'; āpatti kāle āpajjati no vikāle, atth'; āpatti vikāle āpajjati no kāle, atth'; āpatti kāle c'; eva āpajjati vikāle ca. atth'; āpatti rattiṃ āpajjati no divā . . . divā āpajjati no rattiṃ . . . rattiṃ c'; eva āpajjati divā ca. atth'; āpatti dasavasso āpajjati no ūnadasavasso . . . ūnadasavasso āpajjati no dasavasso . . . dasavasso c'; eva āpajjati ūnadasavasso ca. atth'; āpatti pañcavasso āpajjati no ūnapañcavasso . . . atth'; āpatti kusalacitto āpajjati, atth'; āpatti akusalacitto āpajjati, atth'; āpatti abyākatacitto āpajjati. atth'; āpatti sukhavedanāsamaṅgī āpajjati, a. ā. dukkhavedanāsamaṅgī āpajjati, a. ā. adukkhamasukhavedanāsamaṅgī āpajjati. tīṇi codanāvatthūni diṭṭhena sutena parisaṅkāya. tayo salākagāhā gūḷhako vivaṭako sakaṇṇajappako. tayo paṭikkhepā mahicchatā asantuṭṭhitā asallekhatā. tayo anuññātā appicchatā santuṭṭhitā sallekhatā.
apare pi tayo paṭikkhepā mahicchatā asantuṭṭhitā amattaññutā. tayo anuññātā appicchatā santuṭṭhitā mattaññutā.
tisso paññattiyo paññatti anupaññatti anuppannapaññatti.
aparāpi tisso paññattiyo sabbatthapaññatti padesapaññatti sādhāraṇapaññatti. aparāpi tisso paññattiyo asādhāraṇapaññatti ekatopaññatti ubhatopaññatti. atth'; āpatti bālo āpajjati no paṇḍito, a. ā. paṇḍito āpajjati no bālo, a. ā. bālo c'; eva āpajjati paṇḍito ca. atth'; āpatti kāle āpajjati no juṇhe . . . juṇhe āpajjati no kāle . . . kāle c'; eva āpajjati juṇhe ca. atthi kāle kappati no juṇhe, atthi juṇhe kappati no kāle, atthi kāle c'; eva kappati juṇhe ca. atth'; āpatti hemante āpajjati no gimhe no vasse, a. ā. gimhe āpajjati no hemante no vasse, a. ā. vasse āpajjati no hemante no gimhe. a. ā. saṃgho āpajjati na gaṇo na puggalo . . . gaṇo āp. na saṃgho na puggalo . . . puggalo āp. na saṃgho na gaṇo. atthi saṃghassa kappati na gaṇassa na puggalassa, atthi gaṇassa kappati na saṃghassa na puggalassa, atthi puggalassa kappati na saṃghassa na gaṇassa. tisso chādanā, vatthuṃ chādeti no āpattiṃ, āpattiṃ chādeti no vatthuṃ, vatthuṃ c'; eva chādeti āpattiñ ca. tisso paṭicchādiyo jantāgharapaṭicchādi udakapaṭicchādi vatthapaṭicchādi. tīṇi paṭicchannāni vahanti no vivaṭāni, mātugāmo paṭicchanno vahati no vivaṭo, brāhmaṇānaṃ mantā paṭicchannā vahanti no vivaṭā, micchādiṭṭhi paṭicchannā vahati no vivaṭā.


[page 121]
VI. 3.] EKUTTARAKA. 121
[... content straddling page break has been moved to the page above ...] tīṇi vivaṭāni virocanti no paṭicchannāni, candamaṇḍalaṃ vivaṭaṃ virocati no paṭicchannaṃ, suriyamaṇḍalaṃ vivaṭaṃ . . ., tathāgatappavedito dhammavinayo vivaṭo virocati no paṭicchanno. tayo senāsanagāhā purimako pacchimako antarāmuttako. atth'; āpatti gilāno āpajjati no agilāno, a. ā. agilāno āpajjati no gilāno, a. ā. gilāno c'; eva āpajjati agilāno ca. tīṇi adhammikāni pātimokkhaṭhapanāni. tīṇi dhammikāni pātimokkhaṭhapanāni. tayo parivāsā paṭicchannaparivāso apaṭicchannaparivāso suddhantaparivāso. tayo mānattā paṭicchannamānattaṃ apaṭicchannamānattaṃ pakkhamānattaṃ. tayo pārivāsikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā. atth'; āpatti anto āpajjati no bahi, a. ā. bahi āpajjati no anto, a. ā. anto c'; eva āpajjati bahi ca. atth'; āpatti antosīmāya āpajjati no bahisīmāya, a. ā. bahisīmāya āpajjati no antosīmāya, a. ā. antosīmāya c'; eva āpajjati bahisīmāya ca. tīh'; ākārehi āpattiṃ āpajjati kāyena āpajjati vācāya āpajjati kāyena vācāya āpajjati. aparehi pi tīh'; ākārehi āpattiṃ āpajjati saṃghamajjhe gaṇamajjhe puggalassa santike. tīh'; ākārehi āpattiyā vuṭṭhāti kāyena vuṭṭhāti vācāya vuṭṭhāti kāyena vācāya vuṭṭhāti. aparehi pi tīh'; ākārehi āpattiyā vuṭṭhāti saṃghamajjhe gaṇamajjhe puggalassa santike. tīṇi adhammikāni amūḷhavinayassa dānāni.
tīṇi dhammikāni amūḷhavinayassa dānāni. tīh'; aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya, bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. tīh'; aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho nissayakammaṃ kareyya, bhaṇḍanakārako . . . gihisaṃsaggehi. tīh'; aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho pabbājaniyakammaṃ kareyya, bhaṇḍanakārako hoti --la-- saṃghe adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno, kuladūsako hoti pāpasamācāro pāpasamācārā dissanti c'; eva suyyanti ca. tīh'; aṅgehi . . . paṭisāraṇiyakammaṃ kareyya, bhaṇḍanakārako . . . anapadāno, gihī akkosati paribhāsati.
tīh'; aṅgehi . . . āpattiyā adassane ukkhepaniyakammaṃ kareyya,


[page 122]
122 PARIVĀRA. [VI. 3.
[... content straddling page break has been moved to the page above ...] bhaṇḍanakārako . . . anapadāno, āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. tīh'; aṅgehi . . . āpattiyā appaṭikamme ukkhepaniyakammaṃ kareyya, bhaṇḍanakārako . . . anapadāno, āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. tīh'; aṅgehi . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ kareyya, bhaṇḍanakārako . . . anapadāno, na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ. tīh'; aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho āgāḷhāya ceteyya, bhaṇḍanakārako . . . anapadāno, gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. tīh'; aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ, alajjī ca hoti bālo ca apakatatto ca. aparehi pi tīh'; aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ, adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. aparehi pi tīh'; aṅgehi . . . kāyikena davena samannāgato hoti, vācasikena d. s. h., kāyikavācasikena d. s. hoti. aparehi pi . . . kāyikena anācārena samannāgato hoti, vācasikena . . . kāyikavācasikena anācārena s. hoti.
aparehi pi . . . kāyikena upaghātikena . . . aparehi pi . . . kāyikena micchājīvena . . . aparehi pi tīh'; aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ, āpattiṃ āpanno kammakato upasampādeti nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti. aparehi pi . . . yāya āpattiyā saṃghena kammaṃ kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ. aparehi pi . . . buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati.
tīh'; aṅgehi samannāgatassa bhikkhuno saṃghamajjhe uposathaṃ ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti omadditvā saṃghena uposatho kātabbo, alajjī ca hoti bālo ca apakatatto ca.
tīh'; aṅgehi samannāgatassa bhikkhuno saṃghamajjhe pavāraṇaṃ ṭhapentassa alaṃ bhikkhu . . . saṃghena pavāretabbaṃ, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno na kāci saṃghasammuti dātabbā, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatena bhikkhunā saṃghe na voharitabbaṃ, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgato bhikkhu na kismiñci paccekaṭhāne ṭhapetabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno nissāya na vatthabbaṃ,


[page 123]
VI. 3.] EKUTTARAKA. 123
[... content straddling page break has been moved to the page above ...] alajjī . . . apakatatto ca.
tīh'; aṅgehi samannāgatassa bhikkhuno nissayo na dātabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno savacanīyaṃ na dātabbaṃ, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno vinayo na pucchitabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno vinayo na vissajjetabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatena bhikkhunā vinayo na vissajjetabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ --la-- na nissayo dātabbo --la-- na sāmaṇero upaṭṭhāpetabbo, alajjī . . . apakatatto ca. tayo uposathā cātuddasiko pannarasiko sāmaggiuposatho.
apare pi tayo uposathā saṃghe uposatho gaṇe uposatho puggale uposatho. apare pi tayo uposathā suttuddeso uposatho pārisuddhiuposatho adhiṭṭhānuposatho. tisso pavāraṇā cātuddasikā pannarasikā sāmaggipavāraṇā. aparāpi tisso pavāraṇā saṃghe pavāraṇā gaṇe pavāraṇā puggale pavāraṇā.
aparāpi tisso pavāraṇā tevācikā p. dvevācikā p. samānavassikā pavāraṇā. tayo āpāyikā nerayikā idam appahāya yo ca abrahmacārī brahmacāripaṭiñño yo ca asuddhabrahmacārī parisuddhabrahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti, yo cāyaṃ evaṃvādī evaṃdiṭṭhi n'; atthi kāmesu doso 'ti so kāmesu pātabyataṃ āpajjati.
tīṇi akusalamūlāni lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ. tīṇi kusalamūlāni alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ. tīṇi duccaritāni kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. tīṇi sucaritāni kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. tayo atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya mā pāpicchā pakkhaṃ nissāya saṃghaṃ bhindeyyuṃ kulānuddayatāya ca.


[page 124]
124 PARIVĀRA. [VI. 3-4.
[... content straddling page break has been moved to the page above ...] tīhi asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho, pāpicchatā pāpamittatā oramattakena visesādhigamena antarāvosānaṃ āpādi. tisso sammutiyo daṇḍasammuti sikkāsammuti daṇḍasikkāsammuti. tisso pādukā dhuvaṭṭhāniyā asaṃkamanīyā vaccapādukā passāvapādukā ācamanapādukā. tisso pādaghaṃsaniyo sakkharā kaṭhalā samuddapheṇako 'ti.
tikā niṭṭhitā. tass'; uddānaṃ:
tiṭṭhante, kāle, rattiṃ ca, dasa, pañca, kusalena,
vedanā, codanāvatthu, salākā, dve paṭikkhipā, |
paññatti, apare dve ca, bālo, kāle ca, kappati,
hemante, saṃgho, saṃghassa, chādanā ca, paṭicchādi, |
paṭicchannā, vivaṭā ca, senāsana-gilāyanā,
pātimokkhaṃ, parivāsaṃ, mānattā, pārivāsikā, |
anto, anto ca sīmāya, āpajjati, punāpare,
vuṭṭhāti, apare c'; eva, amūḷhavinayā duve, |
tajjaniyā, nissayā ca, pabbājaniya-paṭisāraṇi,
adassanāpaṭikamme, anissagge ca diṭṭhiyā, |
āgāḷha-kamm'; -ādhisīle, dav'; -ānācāra-ghātikā,
ājīv'; -āpannā, tādisikā, avaṇṇ'; -uposathena ca, |
pavāraṇā, sammuti ca, vohāra-paccekena ca,
na vatthabbaṃ, na dātabbaṃ, okāsaṃ na kare tathā, |
na kare savacanīyaṃ, na pucchitabbakā duve,
na vissajje duve c'; eva, anuyogaṃ pi no dade, |
sākacchā, upasampadā, nissaya-sāmaṇerā ca,
uposathā tikā tīṇi, pavāraṇā tikā tayo, |
āpāyikā, akusalā, kusalā, caritā duve,
tikabhojan'; -asaddhamme, sammuti, pādukena ca,
pādaghaṃsanikā c'; eva: uddānan tikake idan ti. ||3||
atth'; āpatti sakavācāya āpajjati paravācāya vuṭṭhāti, atth'; āpatti paravācāya āpajjati sakavācāya vuṭṭhāti, a. ā. sak.
āpajjati sak. vuṭṭhāti, a. ā. par. āpajjati par. vuṭṭhāti. atth'; āpatti kāyena āpajjati vācāya vuṭṭhāti . . . vācāya, kāyena . . . kāyena, kāyena . . . vācāya āpajjati vācāya vuṭṭhāti.
atth'; āpatti pasutto āpajjati paṭibuddho vuṭṭhāti . . . paṭibuddho,


[page 125]
VI. 4.] EKUTTARAKA. 125
[... content straddling page break has been moved to the page above ...] pasutto . . . pasutto, pasutto . . . paṭibuddho āpajjati paṭibuddho vuṭṭhāti. atth'; āpatti acittako āpajjati sacittako vuṭṭhāti . . . sacittako, acittako . . . acittako, acittako . . . sacittako āpajjati sacittako vuṭṭhāti. atth'; āpatti āpajjanto deseti desento āpajjati, a. ā. āpajjanto vuṭṭhāti vuṭṭhahanto āpajjati. a. ā. kammena āpajjati akammena vuṭṭhāti, a. ā. akammena āpajjati kammena vuṭṭhāti, atth'; āpatti kammena āpajjati kammena vuṭṭhāti, a. ā. akammena āpajjati akammena vuṭṭhāti. cattāro anariyavohārā adiṭṭhe diṭṭhavāditā asute sutavāditā amute mutavāditā aviññāte viññātavāditā. cattāro ariyavohārā adiṭṭhe adiṭṭhavāditā . . . aviññāte aviññātavāditā. apare pi cattāro anariyavohārā diṭṭhe adiṭṭhavāditā sute asutavāditā mute amutavāditā viññāte aviññātavāditā. cattāro ariyavohārā diṭṭhe diṭṭhavāditā . . . viññāte viññātavāditā. cattāro pārājikā bhikkhūnaṃ bhikkhunīhi sādhāraṇā. cattāro pārājikā bhikkhunīnaṃ bhikkhūhi asādhāraṇā. cattāro parikkhārā, atthi parikkhāro rakkhitabbo gopetabbo mamāyitabbo paribhuñjitabbo, atthi p. rakkhitabbo gopetabbo na mamāyitabbo paribhuñjitabbo, atthi p. rakkhitabbo gopetabbo na mamāyitabbo na paribhuñjitabbo, atthi p. na rakkhitabbo na gopetabbo na mamāyitabbo na paribhuñjitabbo. atth'; āpatti sammukhā āpajjati parammukhā vuṭṭhāti, a. ā. parammukhā āpajjati sammukhā vuṭṭhāti . . . sammukhā, sammukhā . . . parammukhā āpajjati parammukhā vuṭṭhāti. atth'; āpatti ajānanto āpajjati jānanto vuṭṭhāti . . . jānanto, ajānanto . . . ajānanto, ajānanto . . . jānanto āpajjati jānanto vuṭṭhāti.
catūh'; ākārehi āpattiṃ āpajjati, kāyena āpajjati, vācāya āp., kāyena vācāya āp., kammavācāya āpajjati. aparehi pi catūh'; ākārehi āpattiṃ āpajjati saṃghamajjhe gaṇamajjhe puggalassa santike liṅgapātubhāvena. catūh'; ākārehi āpattiyā vuṭṭhāti, kāyena vuṭṭhāti, vācāya v., kāyena vācāya v., kammavācāya vuṭṭhāti. aparehi pi catūh'; ākārehi āpattiyā vuṭṭhāti saṃghamajjhe . . . liṅgapātubhāvena. saha paṭilābhena purimaṃ jahati pacchime patiṭṭhāti viññattiyo paṭippassambhanti paṇṇattiyo nirujjhanti. saha paṭilābhena pacchimaṃ jahati purime patiṭṭhāti viññattiyo paṭippassambhanti paṇṇattiyo nirujjhanti. catasso codanā sīlavipattiyā codeti ācāravipattiyā c.


[page 126]
126 PARIVĀRA. [VI. 4.
[... content straddling page break has been moved to the page above ...] diṭṭhivipattiyā c. ājīvavipattiyā codeti.
cattāro parivāsā paṭicchannaparivāso apaṭicchannaparivāso suddhantaparivāso samodhānaparivāso. cattāro mānattā paṭicchannamānattaṃ apaṭicchannamānattaṃ pakkhamānattaṃ samodhānamānattaṃ. cattāro mānattacārikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā ūne gaṇe carati.
cattāro sāmukkaṃsā. cattāro paṭiggahitaparibhogā yāvakālikaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ. cattāri mahāvikaṭāni gūtho muttaṃ chārikā mattikā. cattāri kammāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ. aparāni pi cattāri kammāni adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ dhammena samaggakammaṃ.
catasso vipattiyo sīlavipatti ācāravipatti diṭṭhivipatti ājīvavipatti. cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. cattāro parisadūsanā, bhikkhu dussīlo pāpadhammo parisadūsano, bhikkhunī dussīlā pāpadhammā parisadūsanā, upāsako dussīlo p. p., upāsikā dussīlā p. parisadūsanā. cattāro parisasobhaṇā, bhikkhu sīlavā kalyāṇadhammo parisasobhaṇo, bhikkhunī . . . upāsako . . . upāsikā sīlavatī kalyāṇadhammā parisasobhaṇā. atth'; āpatti āgantuko āpajjati no āvāsiko, atth'; āpatti āvāsiko āp. no āgantuko, atth'; āpatti āgantuko c'; eva āp.
āvāsiko ca, atth'; āpatti n'; eva āgantuko āp. no āvāsiko. atth'; āpatti gamiko āp. no āvāsiko . . . atth'; āpatti n'; eva gamiko āp. no āvāsiko. atthi vatthunānattatā no āpattinānattatā, atth'; āpattin. no vatthun., atthi vatthun. c'; eva āpattin. ca, atthi n'; eva vatthun. no āpattinānattatā. atthi vatthusabhāgatā no āpattisabhāgatā . . . atthi n'; eva vatthusabhāgatā no āpattisabhāgatā. atth'; āpatti upajjhāyo āpajjati no saddhivihāriko . . . atth'; āpatti n'; eva upajjhāyo āp. no saddhivihāriko. atth'; āpatti ācariyo āpajjati no antevāsiko . . . atth'; āpatti n'; eva ācariyo āpajjati no antevāsiko. cattāro paccayā anāpatti vassacchedassa, saṃgho vā bhinno hoti saṃghaṃ vā bhinditukāmā honti jīvitantarāyo vā hoti brahmacariyantarāyo vā hoti. cattāri vacīduccaritāni musāvādo pisuṇavācā pharusavācā samphappalāpo. cattāri vacīsucaritāni saccavācā apisuṇā vācā saṇhā vācā mantābhāsā.


[page 127]
VI. 4.] EKUTTARAKA. 127
atthi ādiyanto garukaṃ āpattiṃ āpajjati payojento lahukaṃ, atthi ādiyanto lahukaṃ āp. āp. payojento garukaṃ, atthi ādiyanto pi payojento pi garukaṃ āp. āp., atthi ād. pi pay.
pi lahukaṃ āp. āpajjati. atthi puggalo abhivādanāraho no paccuṭṭhānāraho, atthi puggalo pacc. no abh., atthi puggalo abh. c'; eva pacc. ca, atthi puggalo n'; eva abh. no paccuṭṭhānāraho. atthi puggalo āsanāraho no abhivādanāraho . . . atthi puggalo n'; eva āsanāraho no abhivādanāraho. atth'; āpatti kāle āpajjati no vikāle . . . a. ā. n'; eva kāle āpajjati no vikāle. atthi paṭiggahitaṃ kāle kappati no vikāle . . . atthi paṭiggahitaṃ n'; eva kāle kappati no vikāle. atth'; āpatti paccantimesu janapadesu āpajjati no majjhimesu, a. ā. majjhimesu j. āp. no paccantimesu, a. ā. paccantimesu c'; eva j. āp. majjhimesu ca, a. ā. n'; eva paccantimesu j. āp. no majjhimesu. atthi paccantimesu janapadesu kappati no majjhimesu . . . atthi n'; eva pacc. j. kappati no majjhimesu.
atth'; āpatti anto āpajjati no bahi . . . a. ā. n'; eva anto āpajjati no bahi. atth'; āpatti antosīmāya āpajjati no bahisīmāya . . . a. ā. n'; eva antosīmāya āpajjati no bahisīmāya.
atth'; āpatti gāme āpajjati no araññe . . . a. ā. n'; eva gāme āpajjati no araññe. catasso codanā vatthusandassanā āpattisandassanā saṃvāsapaṭikkhepo sāmīcipaṭikkhepo. cattāro pubbakiccā. cattāro pattakallā. cattāri anaññapācittiyāni.
catasso bhikkhusammutiyo. cattāri agatigamanāni chandāgatiṃ gacchati dosāgatiṃ g. mohāgatiṃ g. bhayāgatiṃ gacchati. cattāri nāgatigamanāni na chandāgatiṃ gacchati . . . na bhayāgatiṃ gacchati. catūh'; aṅgehi samannāgato alajjī bhikkhu saṃghaṃ bhindati chandāgatiṃ gacchanto . . . bhayāgatiṃ gacchanto. catūh'; aṅgehi samannāgato pesalo bhikkhu bhinnaṃ saṃghaṃ samaggaṃ karoti na chandāgatiṃ gacchanto . . . na bhayāgatiṃ gacchanto.
catūh'; aṅgehi samannāgatassa bhikkhuno vinayo na pucchitabbo chandāgatiṃ gacchati . . . bhayāgatiṃ gacchati.
catūh'; aṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo . . . catūh'; aṅgehi samannāgatassa bhikkhuno vinayo na vissajjetabbo . . . catūh'; aṅgehi samannāgatena bhikkhunā vinayo na vissajjetabbo . . . catūh'; aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo . . . catūh'; aṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabbo chandāgatiṃ gacchati


[page 128]
128 PARIVĀRA. [VI. 4-5.
[... content straddling page break has been moved to the page above ...] . . . bhayāgatiṃ gacchati. atth'; āpatti gilāno āpajjati no agilāno . . . atth'; āpatti n'; eva gilāno āpajjati no agilāno. cattāri adhammikāni pātimokkhaṭhapanāni. cattāri dhammikāni pātimokkhaṭhapanāni.
catukkaṃ niṭṭhitaṃ. tass'; uddānaṃ:
sakavācāya, kāyena, pasutto ca, acittako,
āpajjanto ca, kammena, vohārā caturo tathā, |
bhikkhūnaṃ bhikkhunīnañ ca, parikkhāro ca, sammukhā,
ajāna-kāye, majjhe ca, vuṭṭhāti duvidhā tathā, |
paṭilābhena, codanā, parivāsā ca vuccati,
mānattā, cārikā cāpi, sāmukkaṃsā, paṭiggahi, |
mahāvikaṭa-kammāni, puna kamma-vipattiyo,
adhikaraṇā, dussīlā ca, sobhaṇ'; -āgantukena ca, |
gamiko, vatthunānattā, sabhāg', upajjhāyena ca,
ācariyo, paccayā vā, duccaritaṃ, sucaritaṃ, |
ādiyanto, puggalo ca, arahā, āsanena ca,
kāle ca, kappati c'; eva, paccantime ca kappati, |
anto, anto ca sīmāya, gāme ca, codanāya ca,
pubbakiccaṃ, pattakallaṃ, anaññā, sammutiyā ca, |
agati nāgati c'; eva, alajjī, pesalena ca,
pucchitabbā duve c'; eva, vissajjeyya tathā duve,
anuyogo ca, sākacchā, gilāno, ṭhapanena cā 'ti. ||4||
pañca āpattiyo. pañca āpattikkhandhā. pañca vinītavatthūni. pañca kammāni ānantarikāni. pañca puggalā niyatā.
pañca chedanakā āpattiyo. pañcah'; ākārehi āpattiṃ āpajjati.
pañca āpattiyo musāvādapaccayā. pañcah'; ākārehi kammaṃ na upeti, sayaṃ vā kammaṃ na karoti, paraṃ vā na ajjhesati, chandaṃ vā pārisuddhiṃ vā na deti, kayiramāne kamme paṭikkosati, kate vā pana kamme adhammadiṭṭhi hoti. pañcah'; ākārehi kammaṃ upeti, sayaṃ vā kammaṃ karoti, paraṃ vā ajjhesati, chandaṃ vā pārisuddhiṃ vā deti, kayiramāne kamme na paṭikkosati, kate vā pana kamme dhammadiṭṭhi hoti. pañca piṇḍapātikassa bhikkhuno kappanti anāmantacāro gaṇabhojanaṃ paraṃparabhojanaṃ anadhiṭṭhānaṃ avikappanā. pañcah'; aṅgehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti pāpabhikkhu pi akuppadhammo pi,


[page 129]
VI. 5.] EKUTTARAKA. 129
[... content straddling page break has been moved to the page above ...] vesiyāgocaro vā hoti vidhavāgocaro vā hoti thullakumārīgocaro vā hoti paṇḍakagocaro vā hoti bhikkhunīgocaro vā hoti.
pañca telāni tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ. pañca vasāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ. pañca byasanāni ñātibyasanaṃ bhogaby. rogaby. sīlaby. diṭṭhibyasanaṃ.
pañca sampadā ñātisampadā bhogas. ārogyas. sīlas. diṭṭhisampadā. pañca nissayapaṭippassaddhiyo upajjhāyamhā, upajjhāyo pakkanto vā hoti vibbhanto vā kālaṃkato vā pakkhasaṃkanto vā, āṇatti yeva pañcamī. pañca puggalā na upasampādetabbā addhānahīno aṅgahīno vatthuvipanno karaṇadukkaṭako aparipūro. pañca paṃsukūlāni sosānikaṃ pāpaṇikaṃ undurakkhāyitaṃ upacikakkhāyitaṃ aggidaḍḍhaṃ. aparāni pi pañca paṃsukūlāni gokhāyitaṃ ajikakkhāyitaṃ thūpacīvaraṃ ābhisekikaṃ gatapaṭiyāgataṃ.
pañca avahārā theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāro. pañca mahācorā santo saṃvijjamānā lokasmiṃ. pañca avissajjiyāni. pañca avebhaṅgiyāni. pañcāpattiyo kāyato samuṭṭhanti na vācato na cittato.
pañcāpattiyo kāyato ca vācato ca samuṭṭhanti na cittato.
pañcāpattiyo desanāgāminiyo. pañca saṃghā. pañca pātimokkhuddesā. sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampādetabbaṃ. pañcānisaṃsā kaṭhinatthāre. pañca kammāni. yāvatatiyake pañca āpattiyo.
pañcah'; ākārehi adinnaṃ ādiyantassa āpatti pārājikassa.
pañcah'; ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa.
pañcah'; āk. ad. ād. āpatti dukkaṭassa. pañca akappiyāni na paribhuñjitabbāni, adinnañ ca hoti, aviditañ ca hoti, akappiyañ ca h., apaṭiggahitañ ca h., akatātirittañ ca hoti. pañca kappiyāni paribhuñjitabbāni, dinnañ ca hoti . . . katātirittañ ca hoti. pañca dānāni apuññāni puññasammatāni lokassa majjadānaṃ samajjadānaṃ itthidānaṃ usabhadānaṃ cittakammadānaṃ. pañca uppannā duppaṭivinodiyā, uppanno rāgo duppaṭivinodiyo, uppanno doso d., upp. moho d., uppannaṃ paṭibhānaṃ duppaṭivinodiyaṃ, uppannaṃ gamiyacittaṃ duppaṭivinodiyaṃ. pañcānisaṃsā sammajjaniyā, sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti, pāsādikasaṃvattanikaṃ kammaṃ upacinati,


[page 130]
130 PARIVĀRA. [VI. 5.
[... content straddling page break has been moved to the page above ...] kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. apare pi pañcānisaṃsā sammajjaniyā, sakacittaṃ pasīdati . . . attamanā honti, satthu sāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. pañcah'; aṅgehi samannāgato vinayadharo bālo tv eva saṃkhaṃ gacchati, attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā adhammena kāreti apaṭiññāya.
pañcah'; aṅgehi samannāgato vinayadharo paṇḍito tv eva saṃkhaṃ gacchati, attano bhāsapariyantaṃ uggaṇhāti, parassa bh. uggaṇhāti, attano bh. uggahetvā parassa bh. uggahetvā dhammena kāreti paṭiññāya. aparehi pi pañcah'; aṅgehi samannāgato vinayadharo bālo tv eva saṃkhaṃ gacchati, āpattiṃ na jānāti, āpattiyā mūlaṃ na j., āpattisamudayaṃ na j., āpattinirodhaṃ na j., āpattinirodhagāminiṃ paṭipadaṃ na jānāti. pañcah'; aṅgehi sam. vin.
paṇḍito tv eva saṃkhaṃ gacchati, āpattiṃ jānāti . . . āpattinirodhagāminiṃ paṭipadaṃ jānāti. aparehi pi pañcah'; aṅgehi sam. vin. bālo tv eva s. g., adhikaraṇaṃ na jānāti adhikaraṇassa mūlaṃ . . . adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti. pañcah'; aṅgehi . . . adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti. aparehi pi pañcah'; aṅgehi sam.
vin. bālo tv eva s. g., vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ na jānāti, anusandhivacanapathaṃ na jānāti. pañcah'; aṅgehi . . . anusandhivacanapathaṃ jānāti. aparehi pi pañcah'; aṅgehi sam. vin. bālo tv eva s. g., ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti.
pañcah'; aṅgehi . . . aparakusalo hoti, kālaññū ca hoti.
aparehi pi . . . āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparaṃparā kho pan'; assa na suggahitā hoti na sumanasikatā na sūpadhāritā.
pañcah'; aṅgehi . . . ācariyaparaṃparā kho pan'; assa suggahitā hoti sumanasikatā sūpadhāritā. aparehi pi . . . āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti,


[page 131]
VI. 5.] EKUTTARAKA. 131
[... content straddling page break has been moved to the page above ...] ubhayāni kho pan'; assa pātimokkhāni na vitthārena svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso. pañcah'; aṅgehi . . . ubhayāni kho pan'; assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso.
aparehi pi . . . āpattānāpattiṃ na jānāti . . . duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchayakusalo hoti. pañcah'; aṅgehi . . . adhikaraṇe ca vinicchayakusalo hoti. pañca āraññakā, mandattā momuhattā āraññako hoti, pāpiccho icchāpakato āraññako hoti, ummādā cittakkhepā ār. h., vaṇṇitaṃ buddhehi buddhasāvakehīti ār. h., api ca appicchañ ñeva nissāya santuṭṭhiñ ñeva nissāya sallekhañ ñeva nissāya pavivekañ ñeva nissāya idamaṭṭhitañ ñeva nissāya āraññako hoti. pañca piṇḍapātikā --la-- pañca paṃsukūlikā, pañca rukkhamūlikā, p. sosānikā, p. abbhokāsikā, p. tecīvarikā, p. sapadānacārikā, p.
nesajjikā, p. yathāsanthatikā, p. ekāsanikā, p. khalupacchābhattikā, p. pattapiṇḍikā, mandattā momuhattā pattapiṇḍiko hoti . . . idamaṭṭhitañ ñeva nissāya pattapiṇḍiko hoti.
pañcah'; aṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ, uposathaṃ na jānāti, uposathakammaṃ na j., pātimokkhaṃ na j., pātimokkhuddesaṃ na j., ūnapañcavasso hoti. pañcah'; aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ, uposathaṃ jānāti . . . pañcavasso vā hoti atirekapañcavasso vā. aparehi pi p. a. sam. bh. nānissitena vatthabbaṃ, pavāraṇaṃ na jānāti, pavāraṇakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. pañcah'; aṅgehi sam. bh. anissitena vatthabbaṃ . . . atirekapañcavasso vā. aparehi pi p. a.
sam. bh. nānissitena vatthabbaṃ, āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavasso hoti. pañcah'; aṅgehi sam. bh. anissitena vatthabbaṃ . . . duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā. pañcah'; aṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ, uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na j., pātimokkhuddesaṃ na jānāti, ūnapañcavassā hoti. pañcah'; aṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ


[page 132]
132 PARIVĀRA. [VI. 5.
[... content straddling page break has been moved to the page above ...] . . . atirekapañcavassā vā. aparehi pi pañcah'; aṅgehi samannāgatāya bhikkhuniyā . . . (the same paragraphs as before, with reference to the Bhikkhunīs instead of the Bhikkhus) . . . duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavassā vā hoti atirekapañcavassā vā. pañca ādīnavā apāsādike, attāpi attānaṃ upavadati, anuvijja pi viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. pañcānisaṃsā pāsādike, attāpi attānaṃ na upavadati, anuvijja pi viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. apare pi pañca ādīnavā apāsādike, apasannā na pasīdanti, pasannānaṃ ekaccānaṃ aññathattaṃ hoti, satthu sāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ nāpajjati, cittam assa na pasīdati.
pañcānisaṃsā pāsādike, apasannā pasīdanti, pasannānaṃ bhiyyobhāvo hoti, satthu sāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittam assa pasīdati. pañca ādīnavā kulūpake, anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttarichappañcavācāhi dhammaṃ desento āpajjati, kāmasaṃkappabahulo ca viharati. pañca ādīnavā kulūpakassa bhikkhuno, ativelaṃ kulesu saṃsaṭṭhassa viharato mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittass'; etaṃ bhikkhuno pātikaṅkhaṃ anabhirato vā brahmacariyaṃ carissati aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati.
pañca bījajātāni mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījañ ñeva pañcamaṃ. pañcahi samaṇakappehi phalaṃ paribhuñjitabbaṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nivattabījañ ñeva pañcamaṃ. pañca visuddhiyo, nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyā visuddhi; nidānaṃ uddisitvā cattāri pārājikāni udd. terasa saṃghādisese udd. avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyā visuddhi; nid. udd. cattāri pār. udd. ter. saṃgh. udd. dve aniyate udd.


[page 133]
VI. 5-6.] EKUTTARAKA. 133
[... content straddling page break has been moved to the page above ...] avasesaṃ sutena sāvetabbaṃ, ayaṃ catutthā visuddhi; vitthāren'; eva pañcamī. aparāpi pañca visuddhiyo, suttuddeso pārisuddhiuposatho adhiṭṭhānuposatho pavāraṇā sāmaggiuposatho yeva pañcamo. pañcānisaṃsā vinayadhare, attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṃghamajjhe voharati, paccatthike saha dhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti. pañca adhammikāni pātimokkhaṭhapanāni. pañca dhammikāni pātimokkhaṭhapanānīti.
pañcakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
āpatti, āpattikkhandhā, vinīt'; -ānantarena ca,
puggalā, chedanā c'; eva, āpajjati ca, paccayā, |
na upeti, upeti ca, kappant', ussaṅki, telañ ca,
vasaṃ, byasanaṃ, saṃpadā, passaddhi, puggalena ca, |
sosāni, gokhāyitañ ca, theyyaṃ, coro ca vuccati,
avissajji, avebhaṅgi, kāyato, kāyavācato, |
desanā, saṃghaṃ, uddesaṃ, paccanti, kaṭhinena ca,
kammāni, yāvatatiyaṃ, pārājika-thulla-dukkaṭaṃ, |
akappiyaṃ, kappiyañ ca, apuññā, duvinodayā,
sammajjanī, apare ca, bhāsaṃ, āpattim eva ca, |
adhikaraṇaṃ, vatthuṃ, ñatti, āpatti, ubhayāni ca,
lahukathamakā ete: kaṇhasukkā vijānatha, |
araññaṃ, piṇḍapātañ ca, paṃsu-rukkha-sosānikā,
abbhokāse, cīvarañ ca, sapadāno, nesajjiko, |
santhati-khalupacchāpi, pattapiṇḍakam eva ca,
uposathaṃ, pavāraṇaṃ, āpattānāpattiṃ pi ca,
kaṇhasukkapadā ete bhikkhunīnaṃ pi te tathā, |
apāsādika-pāsādi, tath'; eva apare duve,
kulūpake, ativelaṃ, bījaṃ, samaṇakappi ca, |
visuddhi, apare c'; eva, vinay'; -ādhammikena ca,
dhammikā ca tathā vuttā: niṭṭhitā subhapañcakā 'ti. ||5||
cha agāravā. cha gāravā. cha vinītavatthūni. cha sāmīciyo. cha āpattisamuṭṭhānā. cha chedanakā āpattiyo.
chah'; ākārehi āpattiṃ āpajjati. chānisaṃsā vinayadhare.
cha paramāni. chārattaṃ ticīvarena vippavasitabbaṃ. cha cīvarāni.


[page 134]
134 PARIVĀRA. [VI. 6-7.
[... content straddling page break has been moved to the page above ...] cha rajanāni. cha āpattiyo kāyato ca cittato ca samuṭṭhanti na vācato. cha āpattiyo vācato ca cittato ca samuṭṭhanti na kāyato. cha āpattiyo kāyato ca vācato ca cittato ca samuṭṭhanti. cha kammāni. cha vivādamūlāni. cha anuvādamūlāni. dīghaso cha vidatthiyo sugatavidatthiyā.
tiriyaṃ cha vidatthiyo. cha nissayapaṭippassaddhiyo ācariyamhā. cha nhāne anupaññattiyo. vippakatacīvaraṃ ādāya pakkamati. vippakatacīvaraṃ samādāya pakkamati. chah'; aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo . . . (= Mahāvagga I.
37.2) . . . atirekadasavasso vā. aparehi pi chah'; aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ . . . (Mahāv.
I.37.4) . . . atirekadasavasso vā. aparehi pi chah'; aṅgehi samannāgatena . . . (Mahāv. I.37.6) . . . atirekadasavasso vā. aparehi pi chah'; aṅgehi samannāgatena . . . (Mahāv. I.37.8) . . . atirekadasavasso vā. aparehi pi chah'; aṅgehi samannāgatena . . . (Mahāv. I.37.10) . . . atirekadasavasso vā. aparehi pi chah'; aṅgehi samannāgatena . . . (Mahāv. I.37.12) . . . atirekadasavasso vā. aparehi pi chah'; aṅgehi samannāgatena . . . (Mahāv. I.37.14) . . . atirekadasavasso vā. cha adhammikāni pātimokkhaṭhapanāni. cha dhammikāni pātimokkhaṭhapanānīti.
chakkaṃ niṭṭhitaṃ. tass'; uddānaṃ:
agāravā, gāravā ca, vinītā, sāmīcī pi ca,
samuṭṭhānā, chedanā c'; eva, ākār', ānisaṃsena ca, |
paramāni ca, chārattaṃ, cīvaraṃ, rajanāni cha,
kāyato cittato chāpi, vācato cittato pi cha, |
kāyavācā cittato ca, kamma-vivādam eva ca,
anuvādā, dīghaso ca, tiriyaṃ, nissayena ca, |
anupaññatti, ādāya, samādāya tath'; eva ca,
asekhe, samādapetā, saddho, adhisīlena ca,
gilān'; -ābhisamācāri, āpatt'; -ādhamma-dhammikā 'ti. ||6||
sattāpattiyo. sattāpattikkhandhā. satta vinītavatthūni.
satta sāmīciyo. satta adhammikā paṭiññātakaraṇā. satta dhammikā paṭiññātakaraṇā. sattannaṃ anāpatti sattāhakaraṇīyena gantuṃ. sattānisaṃsā vinayadhare. satta paramāni.


[page 135]
VI. 7.] EKUTTARAKA. 135
[... content straddling page break has been moved to the page above ...] sattame aruṇuggamane nissaggiyaṃ hoti. satta samathā. satta kammāni. satta āmakadhaññāni. tiriyaṃ satt'; antarā. gaṇabhojane satta anupaññattiyo. bhesajjāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. katacīvaraṃ ādāya pakkamati. katacīvaraṃ samādāya pakkamati. bhikkhussa na hoti āpatti daṭṭhabbā. bhikkhussa hoti āpatti daṭṭhabbā. bhikkhussa hoti āpatti paṭikātabbā. satta adhammikāni pātimokkhaṭhapanāni. satta dhammikāni pātimokkhaṭhapanāni. sattah'; aṅgehi samannāgato bhikkhu vinayadharo hoti, āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āp. j., garukaṃ āp. j., sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañ ca khayā anāsavañ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
aparehi pi sattah'; aṅgehi . . . garukaṃ āp. j., bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūp'; assa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ . . . upasampajja viharati. aparehi pi sattah'; aṅgehi . . . garukaṃ āp. j., ubhayāni kho pan'; assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ . . . upasampajja viharati.
aparehi pi sattah'; aṅgehi . . . garukaṃ āp. j., anekavihitaṃ pubbenivāsaṃ anussarati seyyath'; īdaṃ ekam pi jātiṃ dve pi jātiyo . . . (Suttavibh. Pār. I.1.6) . . . iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne . . . (Suttav. Pār. I.1.7, reading pajānāti instead of pajānāmi) . . . satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, āsavānañ ca khayā . . . upasampajja viharati.
aparehi pi sattah'; aṅgehi . . . (here and in the following


[page 136]
136 PARIVĀRA. [VI. 7-8.
paragraphs read vinayadharo sobhati instead of vinayadharo hoti.) . . . garukaṃ āp. j., sīlavā hoti --la-- samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ . . . upasampajja viharati. aparehi pi sattah'; aṅgehi . . . garukaṃ āp. j., bahussuto hoti --la-- diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ . . . upasampajja viharati. aparehi pi sattah'; aṅgehi . . . garukaṃ āp.
j., ubhayāni kho pan'; assa pātimokkhāni . . . anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ . . . upasampajja viharati. aparehi pi sattah'; aṅgehi . . . garukaṃ āp. j., anekavihitaṃ pubbenivāsaṃ anussarati seyyath'; īdaṃ . . . iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena . . . yathākammūpage satte pajānāti, āsavānañ ca khayā anāsavaṃ . . . upasampajja viharati. satta asaddhammā, assaddho hoti, ahiriko hoti, anottappī h., appassuto h., kusīto h., muṭṭhassati h., duppañño hoti. satta saddhammā, saddho hoti, hirimā h., ottappī h., bahussuto h., āraddhaviriyo h., upaṭṭhitasati h., paññavā hotīti.
sattakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
āpatti, āpattikkhandhā, vinītā, sāmīcī pi ca,
adhammikā, dhammikā ca, anāpatti ca sattahaṃ, |
ānisaṃsā, paramāni, aruṇa-samathena ca,
kammā, āmakadhaññā ca, tiriyaṃ, gaṇabhojane, |
sattāhaparamaṃ, ādāya, samādāya tath'; eva ca,
na hoti, hoti, hoti ca, adhammā, dhammikāni ca, |
cattāro vinayadharā, catubhikkhū ca sobhaṇe,
satta c'; eva asaddhammā, satta saddhammā desitā 'ti. ||7||
aṭṭhānisaṃse sampassamānena na so bhikkhu āpattiyā adassane ukkhipitabbo. aṭṭhānisaṃse sampassamānena paresam pi saddhāya sā āpatti desetabbā. aṭṭha yāvatatiyakā.
aṭṭhah'; ākārehi kulāni dūseti. aṭṭha mātikā cīvarassa uppādāya. aṭṭha mātikā kaṭhinassa ubbhārāya. aṭṭha pānāni.
aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. aṭṭha lokadhammā.
aṭṭha garudhammā. aṭṭha pāṭidesaniyā. aṭṭhaṅgiko musāvādo.


[page 137]
VI. 8-9.] EKUTTARAKA. 137
[... content straddling page break has been moved to the page above ...] aṭṭha uposathaṅgāni. aṭṭha dūteyyaṅgāni. aṭṭha titthiyavattāni. aṭṭha acchariyā abbhutā dhammā mahāsamudde. aṭṭha acchariyā abbhutā dhammā imasmiṃ dhammavinaye. aṭṭha anatirittā. aṭṭha atirittā. aṭṭhame aruṇuggamane nissaggiyaṃ hoti. aṭṭha pārājikā. aṭṭhamaṃ vatthuṃ paripūrentī nāsetabbā. aṭṭhamaṃ vatthuṃ paripūrentiyā desitaṃ pi adesitaṃ hoti. aṭṭhavācikā upasampadā.
aṭṭhannaṃ paccuṭṭhātabbaṃ. aṭṭhannaṃ āsanaṃ dātabbaṃ.
upāsikā aṭṭha varāni yāci. aṭṭhah'; aṅgehi samannāgato bhikkhu bhikkhunovādako sammannitabbo. aṭṭhānisaṃsā vinayadhare. aṭṭha paramāni. tassapāpiyyasikākammakatena bhikkhunā aṭṭhasu dhammesu sammāvattitabbaṃ. aṭṭha adhammikāni pātimokkhaṭhapanāni. aṭṭha dhammikāni pātimokkhaṭhapanānīti.
aṭṭhakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
na so bhikkhu, paresaṃ pi, yāvatatiyaṃ, dūsanā,
mātikā, kaṭhinubbhārā, pānā, abhibhūtena ca, |
lokadhammā, garudhammā, pāṭidesaniyā, musā,
uposathā ca, dūtaṅgā, titthikā, samudde pi ca, |
abbhutā, anatirittaṃ, atirittaṃ, nissaggiyaṃ,
pārājik', aṭṭhamaṃ vaṭṭhuṃ, adesit', upasampadā, |
paccuṭṭhān'; -āsanañ c'; eva, varaṃ, ovādakena ca,
ānisaṃsā, paramāni, aṭṭhadhammesu vattanā,
adhammikā, dhammikā ca: aṭṭhakā suppakāsitā 'ti. ||8||
nava āghātavatthūni. nava āghātapaṭivinayā. nava vinītavatthūni. nava paṭhamāpattikā. navahi saṃgho bhijjati.
nava paṇītabhojanāni. navamaṃsehi dukkaṭaṃ. nava pātimokkhuddesā. nava paramāni. nava taṇhāmūlakā dhammā.
nava vidhamānā. nava cīvarāni adhiṭṭhātabbāni. nava cīvarāni na vikappetabbāni. dīghaso nava vidatthiyo sugatavidatthiyā. nava adhammikāni dānāni. nava adhammikā paṭiggahā. nava adhammikā paribhogā. tīṇi dhammikāni dānāni. tayo dhammikā paṭiggahā. tayo dhammikā paribhogā. nava adhammikā saññattiyo. nava dhammikā saññattiyo. adhammakamme dve navakāni. dhammakamme dve navakāni.


[page 138]
138 PARIVĀRA. [VI. 9-10.
[... content straddling page break has been moved to the page above ...] nava adhammikāni pātimokkhaṭhapanāni.
nava dhammikāni pātimokkhaṭhapanānīti.
navakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
āghātavatthūni, vinayā, vinītā, paṭhamena ca,
bhijjati ca, paṇītañ ca, maṃs', uddesa-paramāni ca. |
taṇhā, mānā, adhiṭṭhānā, vikappe ca, vidatthiyo,
dānā, paṭiggahā, bhogā, tividhā puna dhammikā, |
adhammaṃ, dhammasaññatti, duve dve navakāni ca,
pātimokkhaṭhapanāni ca adhammikā dhammikāni cā
'ti. ||9||
dasa āghātavatthūni. dasa āghātapaṭivinayā. dasa vinītavatthūni. dasavatthukā micchādiṭṭhi. dasavatthukā sammādiṭṭhi. dasa antaggāhikā diṭṭhi. dasa micchattā. dasa sammattā. dasa akusalakammapathā. dasa kusalakammapathā. dasa adhammikā salākagāhā. dasa dhammikā salākagāhā. sāmaṇerānaṃ dasa sikkhāpadāni. dasah'; aṅgehi samannāgato sāmaṇero nāsetabbo. dasah'; aṅgehi samannāgato vinayadharo bālo tv eva saṃkhaṃ gacchati, attano bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā adhammena kāreti apaṭiññāya, āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpattisamudayaṃ na j., āpattinirodhaṃ na j., āpattinirodhagāminiṃ paṭipadaṃ na jānāti. dasah'; aṅgehi samannāgato vinayadharo paṇḍito tv eva saṃkhaṃ gacchati, attano bhāsapariyantaṃ uggaṇhāti, parassa bh. ugg., attano bh. uggahetvā parassa bh. uggahetvā dhammena kāreti paṭiññāya, āpattiṃ jānāti . . . āpattinirodhagāminiṃ paṭipadaṃ jānāti. aparehi pi dasah'; aṅgehi samannāgato vinayadharo bālo tv eva saṃkhaṃ gacchati, adhikaraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na j., adhikaraṇasamudayaṃ na j., adhikaraṇanirodhaṃ na j., adhikaraṇanirodhagāminiṃ paṭipadaṃ na j., vatthuṃ na j., nidānaṃ na j., paññattiṃ na j., anupaññattiṃ na j., anusandhivacanapathaṃ na jānāti. dasah'; aṅgehi sam.
vin. paṇḍito tv eva saṃkhaṃ gacchati, adhikaraṇaṃ jānāti . . . anusandhivacanapathaṃ jānāti. aparehi pi dasah'; aṅgehi

[page 139]
VI. 10.] EKUTTARAKA. 139
sam. vin. bālo tv eva saṃkhaṃ gacchati, ñattiṃ na jānāti, ñattiyā karaṇaṃ na j., na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti, āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na j., sāvasesānavasesaṃ āpattiṃ na j., duṭṭhullāduṭṭhullaṃ āpattiṃ na j., ācariyaparaṃparā kho pan'; assa na suggahitā hoti na sumanasikatā na sūpadhāritā.
dasah'; aṅgehi sam. vin. paṇḍito tv eva saṃkhaṃ gacchati, ñattiṃ jānāti . . . kālaññū ca hoti . . . ācariyaparaṃparā kho pan'; assa suggahitā hoti sumanasikatā sūpadhāritā. aparehi pi dasah'; aṅgehi sam. vin. bālo tv eva saṃkhaṃ gacchati, āpattānāpattiṃ na j., lahukagarukaṃ āp.
na j., sāvasesānavasesaṃ āp. na j., duṭṭhullāduṭṭhullaṃ āp.
na jānāti, ubhayāni kho pan'; assa pātimokkhāni vitthārena na svāgatāni honti . . . anubyañjanaso, āpattānāpattiṃ na j., lahukagarukaṃ āp. na j., sāvasesānavasesaṃ āp. na j., duṭṭhullāduṭṭhullaṃ āp. na j., adhikaraṇe na ca vinicchayakusalo hoti. dasah'; aṅgehi sam. vin. paṇḍito tv eva saṃkhaṃ gacchati, āpattānāpattiṃ jānāti . . . adhikaraṇe ca vinicchayakusalo hoti. dasah'; aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. dasa ādīnavā rājantepurappavesane. dasa dānavatthūni. dasa ratanāni.
dasavaggo bhikkhusaṃgho. dasavaggena gaṇena upasampādetabbaṃ. dasa paṃsukūlāni. dasa cīvaradhāraṇā. dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. dasa sukkāni. dasa itthiyo. dasa bhariyāyo. Vesāliyā dasa vatthūni dīpenti.
dasa puggalā avandiyā. dasa akkosavatthūni. dasah'; ākārehi pesuññaṃ upasaṃharati. dasa senāsanāni. dasa varāni yāciṃsu. dasa adhammikāni pātimokkhaṭhapanāni. dasa dhammikāni pātimokkhaṭhapanāni. dasānisaṃsā yāguyā.
dasa maṃsā akappiyā. dasa paramāni. dasavassena bhikkhunā byattena paṭibalena pabbājetabbaṃ upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. dasavassāya bhikkhuniyā byattāya paṭibalāya pabbājetabbaṃ . . . sāmaṇerī upaṭṭhāpetabbā. dasavassāya bhikkhuniyā byattāya paṭibalāya vuṭṭhāpanasammuti sāditabbā. dasavassāya gihigatāya sikkhā dātabbā 'ti.
dasakaṃ niṭṭhitaṃ. tass'; uddānaṃ:


[page 140]
140 PARIVĀRA. [VI. 10-11.
āghātaṃ, vinayaṃ, vatthu, micchā,sammā ca, antagā,
micchattā c'; eva, sammattā, akusalā, kusalāpi ca, |
salākā adhamma-dhammā ca, sāmaṇerā ca nāsanā,
bhās'; -ādhikaraṇañ c'; eva, ñatti lahukam eva ca, |
lahukā garukā ete: kaṇhasukkā vijānātha,
ubbāhikā ca, sikkhā ca, antepurā ca, vatthūni, |
ratana-dasavaggo ca, tath'; eva upasampadā,
paṃsukūla-dhāraṇā ca, dasāha-sukka-itthiyo, |
bhariyā, dasa vatthūni, avandiy', akkosena ca,
pesuññā c'; eva, senā ca, varāni ca, adhammikā, |
dhammikā, yāgu, maṃsā ca, paramā, bhikkhu-bhi-
kkhunī,
vuṭṭhāpanā, gihigatā: dasakā suppakāsitā 'ti. ||10||
ekādasa puggalā anupasampannā na upasampādetabbā upasampannā nāsetabbā. ekādasa pādukā akappiyā. ekādasa pattā akappiyā. ekādasa cīvarāni akappiyāni. ekādasa yāvatatiyakā. bhikkhunīnaṃ ekādasa antarāyikā dhammā pucchitabbā. ekādasa cīvarāni adhiṭṭhātabbāni. ekādasa cīvarāni na vikappetabbāni. ekādase aruṇuggamane nissaggiyaṃ hoti. ekādasa gaṇṭhikā kappiyā. ekādasa vidhā kappiyā.
ekādasa pathaviyo akappiyā. ekādasa pathaviyo kappiyā. ekādasa nissayapaṭippassaddhiyo. ekādasa puggalā avandiyā.
ekādasa paramāni. ekādasa varāni yāciṃsu. ekādasa sīmādosā. akkosakaparibhāsake puggale ekādasādīnavā pāṭikaṅkhā.
mettāya cetovimuttiyā āsevitāya bhāvitāya bahulikatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā, sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, n'; assa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asaṃmūḷho kālaṃ karoti uttariṃ appaṭivijjhanto, brahmalokūpago hoti. mettāya cetovimuttiyā āsevitāya bhāvitāya . . . susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhā 'ti.
ekādasakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
nāsetabbā, pādukā ca, pattā ca, cīvarāni ca,
tatiyā, pucchitabbā ca, adhiṭṭhāna-vikappanā, |


[page 141]
VI. 11.] EKUTTARAKA. 141
aruṇā, gaṇṭhikā, vidhā, akappiyā ca, kappiyaṃ,
nissay'; -āvandiyā c'; eva, paramāni, varāni ca,
sīmādosā ca, akkosā, mettāy'; ekādasā katā 'ti. ||11||
Ekuttarakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
ekakā ca, dukā c'; eva, tikā ca, catu-pañcakā,
cha, satt'; -aṭṭhā, navakā ca, dasa, ekādasāni ca, |
hitāya sabbasattānaṃ ñātadhammena tādinā
ekuttarikā vimalā mahāvīrena desitā 'ti. |


[page 142]
142
VĪ.
Uposathakammassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
pavāraṇākammassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
tajjaniyakammassa . . . nissayakammassa, pabbājaniyakammassa, paṭisāraṇiyakammassa, ukkhepaniyakammassa, parivāsadānassa, mūlāya paṭikassanāya, mānattadānassa abbhānassa, upasampadākammassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ, tajjaniyakammassa paṭippassaddhiyā ko ādi . . . nissayakammassa paṭippassaddhiyā . . . pabbājaniyakammassa paṭippassaddhiyā . . . paṭisāraṇiyakammassa paṭippassaddhiyā . . . ukkhepaniyakammassa paṭippassaddhiyā . . . sativinayassa . . . amūḷhavinayassa . . . tassapāpiyyasikāya . . . tiṇavatthārakassa . . . bhikkhunovādakasammutiyā . . . ticīvarena avippavāsasammutiyā . . . santhatasammutiyā . . . rūpiyachaḍḍakasammutiyā . . . sāṭiyagāhāpakasammutiyā . . . pattagāhāpakasammutiyā . . . daṇḍasammutiyā . . . sikkāsammutiyā . . . daṇḍasikkāsammutiyā ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
uposathakammassa ko ādi kiṃ majjhe kiṃ pariyosānan ti, uposathakammassa sāmaggī ādi kiriyā majjhe niṭṭhānaṃ pariyosānaṃ. pavāraṇākammassa ko ādi . . . pavāraṇākammassa sāmaggī ādi kiriyā majjhe niṭṭhānaṃ pariyosānaṃ.
tajjaniyakammassa ko ādi . . . tajjaniyakammassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
nissayakammassa --pa-- pabbājaniyakammassa, paṭisāraṇiyakammassa, ukkhepaniyakammassa, parivāsadānassa, mūlāya paṭikassanāya, mānattadānassa, abbhānassa ko ādi . . . abbhānassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ. upasampadākammassa ko ādi . . . upasampadākammassa puggalo ādi, ñatti majjhe, kammavācā pariyosānaṃ. tajjaniyakammassa paṭippassaddhiyā ko ādi . . . tajj. paṭ. sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ. nissayakammassa --pa-- pabbājaniyakammassa, paṭisāraṇiyakammassa, ukkhepaniyakammassa paṭippassaddhiyā ko ādi . . . ukkhep. paṭ. sammāvattanā ādi, ñatti majjhe, kammavācā pariyosānaṃ. sativinayassa ko ādi


[page 143]
VĪ. 1-2.] UPOSATHĀDIVISSAJJANĀ. 143
[... content straddling page break has been moved to the page above ...] . . . sativinayassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ. amūḷhavinayassa, tassapāpiyyasikāya, tiṇavatthārakassa, bhikkhunovādakasammutiyā . . ., . . . daṇḍasikkāsammutiyā ko ādi kiṃ majjhe kiṃ pariyosānan ti, daṇḍasikkāsammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ. ||1||
dasa atthavase paṭicca tathāgatena sā vakānaṃ sikkhāpadaṃ paññattaṃ, saṃghasuṭṭhutāya saṃghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya.
yaṃ saṃghasuṭṭhu taṃ saṃghaphāsu. yaṃ saṃghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya . . . yaṃ saddhammaṭṭhitiyā taṃ vinayānuggahāya.
yaṃ saṃghasuṭṭhu taṃ saṃghaphāsu. yaṃ saṃghasuṭṭhu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya . . . yaṃ saṃghasuṭṭhu taṃ vinayānuggahāya.
yaṃ saṃghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya . . . yaṃ saṃghaphāsu taṃ vinayānuggahāya. yaṃ saṃghaphāsu taṃ saṃghasuṭṭhu.
yaṃ vinayānuggahāya taṃ saṃghasuṭṭhu . . . yaṃ vinayānuggahāya taṃ saddhammaṭṭhitiyā 'ti.
atthasataṃ dhammasataṃ dve ca niruttisatāni cattāri ñāṇasatāni atthavasepakaraṇe 'ti.
atthavasepakaraṇaṃ niṭṭhitaṃ. ||2||
MAHĀVAGGAṂ NIṬṬHITAṂ.
tass'; uddānaṃ:
paṭhamaṃ aṭṭha pucchāya, paccayesu pun'; aṭṭha ca:
bhikkhūnaṃ soḷasā ete bhikkhunīnañ ca soḷasa. |
peyyāla-antarabhedā, ekuttarikam eva ca,
pavāraṇ'; -atthavasikā: Mahāvaggassa saṃgaho 'ti. |


[page 144]
144
VĪI.
Ekaṃsaṃ cīvaraṃ katvā paggaṇhitvāna añjaliṃ
āsiṃsamānarūpo va kissa tvaṃ idhaṃ āgato. |
dvīsu vinayesu paññattā uddesaṃ āgacchanti uposathesu kati te sikkhāpadā honti katīsu nagaresu paññattā.
bhaddako te ummaṅgo, yoniso paripucchasi.
taggha te aham akkhissaṃ yathāpi kusalo tathā. |
dvīsu vinayesu paññattā uddesaṃ āgacchanti uposathesu aḍḍhuḍḍhasatāni te honti sattasu nagaresu paññattā.
katamesu sattasu nagaresu paññattā, iṅgha me taṃ byākaraṇaṃ, taṃ vacanapathaṃ nisāmayitvā paṭipajjema, hitāya no siyā.
Vesāliyā Rājagahe Sāvatthiyā ca Āḷaviyā Kosambiyā ca Sakkesu Bhaggesu c'; eva paññattā.
kati Vesāliyā paññattā, kati Rājagahe katā,
Sāvatthiyā kati honti, kati Āḷaviyā tathā, |
kati Kosambiyā paññattā, kati Sakkesu vuccanti,
kati Bhaggesu paññattā: taṃ me akkhāhi pucchito. |
dasa Vesāliyā paññattā, ekavīsaṃ Rājagahe katā,
10 chaūnatīṇi satāni sabbe Sāvatthiyā katā, |
cha Āḷaviyā paññattā, aṭṭha Kosambiyā katā,
aṭṭha Sakkesu vuccanti, tayo Bhaggesu paññattā. |
ye Vesāliyā paññattā te suṇohi yathātathaṃ. |
methuna-viggaha-uttari atirekañ ca kāḷakaṃ |
bhūtaṃ paraṃparābhattaṃ dantapoṇena acelako
bhikkhunīsu ca akkoso: das'; ete Vesāliyā katā. |
ye Rājagahe paññattā te suṇohi yathātathaṃ.
15 adinnādānaṃ Rājagahe dve anuddhaṃsanāpi ca |
dve pi ca bhedā antaravāsakaṃ rūpiyaṃ suttaṃ ujjhā-
panena ca


[page 145]
VĪI. 1-2.] GĀTHĀSAṂGAṆIKA. 145
pācitapiṇḍaṃ gaṇabhojanaṃ vikāle ca cārittaṃ nahānaṃ
ūnavīsati |
cīvaraṃ datvā vosāsantī: ete Rājagahe katā.
giraggacariyā tath'; eva chandadānena ekavīsati. |
ye Sāvatthiyā paññattā te suṇohi yathātathaṃ:
pārājikāni cattāri, saṃghādisesā bhavanti soḷasa, |
aniyatā ca dve honti, nissaggiyā catuvīsati,
chapaññāsasatañ c'; eva khuddakāni pavuccanti, |
dasa gārayhā, dvesattati sekhiyā:
20 cha ūnatīṇi satāni sabbe Sāvatthiyā katā. |
ye Āḷaviyā paññattā te suṇohi yathātathaṃ.
kuṭi-kosiya-seyyā ca khaṇane gaccha devate
sappāṇakañ ca siñcanti: cha ete Āḷaviyā katā. |
ye Kosambiyā paññattā te suṇohi yathātathaṃ.
mahāvihāro dovacassaṃ aññaṃ dvāraṃ surāya ca
anādariyaṃ sahadhammo ca payopānena aṭṭhamaṃ, |
ye Sakkesu paññattā te suṇohi yathātathaṃ.
eḷakalomāni patto ca ovādo c'; eva bhesajjaṃ |
sūci āraññako c'; eva: cha ete Kāpilavatthave.
udake suddhiyā ovādo bhikkhunīsu pavuccanti. |
ye Bhaggesu paññattā te suṇohi yathātathaṃ.
25 samādahitvā visibbenti sāmisena sasitthakaṃ. |
pārājikāni cattāri saṃghādisesāni bhavanti satta
nissaggiyāni aṭṭha dvattiṃsa khuddakā |
dve gārayhā tayo sekhā chapaññāsa
chasu nagaresu paññattā buddhenādiccabandhunā. |
chaūnatīṇi satāni sabbe Sāvatthiyā katā Gotamena
yasassinā. ||1||
yan tvaṃ apucchimhā akittayī no, taṃ taṃ byākataṃ
anaññathā.
aññaṃ taṃ pucchāmi tam iṅgha brūhi: garukaṃ
lahukañ cāpi
sāvasesaṃ anavasesaṃ duṭṭhullañ ca aduṭṭhullaṃ ye ca
yāvatatiyakā |
sādhāraṇaṃ asādhāraṇaṃ vipattiyo ca yehi samathehi
sammanti ca:
sabbāni p'; etāni viyākarohi, handa vākyaṃ suṇoma te. |


[page 146]
146 PARIVĀRA. [VĪI. 2.
ekatiṃsā ye garukā aṭṭh'; ettha anavasesā.
ye garukā te duṭṭhullā, ye duṭṭhullā sā sīlavipatti. |
pārājikaṃ saṃghādiseso sīlavipattīti vuccati. |
thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ
5 dubbhāsitaṃ yo cāyaṃ akkosati hassādhippāyo: ayaṃ sā ācāravipatti sammatā. |
viparītadiṭṭhiṃ gaṇhanti asaddhammehi purakkhatā,
abbhācikkhanti sambuddhaṃ duppaññā mohapārutā:
ayaṃ sā diṭṭhivipatti sammatā. |
ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, ājīvahetu ājīvakāraṇā yo te vihāre vasati so bhikkhu arahā 'ti bhaṇati, ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati:
ayaṃ sā ājīvavipatti sammatā.
ekādasa yāvatatiyakā, te suṇohi yathātathaṃ:
ukkhittānuvattakā aṭṭha yāvatatiyakā,
Ariṭṭho Caṇḍakālī ca ime te yāvatatiyakā. |
kati chedanakāni. kati bhedanakāni. kati uddālanakāni.
kati anaññapācittiyāni. kati bhikkhusammutiyo. k. sāmīciyo.
k. paramāni. k. jānan ti paññattā buddhenādiccabandhunā.
cha chedanakāni. ekaṃ bhedanakaṃ. ekaṃ uddālanakaṃ.
cattāri anaññapācittiyāni. catasso bhikkhusammutiyo. satta
sāmīciyo. cuddasa paramāni. soḷasa jānan ti paññattā
10 buddhenādiccabandhunā.
vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu, tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu.
chacattārīsa bhikkhūnaṃ bhikkhunīhi asādhāraṇā,
sataṃ tiṃsā ca bhikkhunīnaṃ bhikkhūhi asādhāraṇā. |
sataṃ sattati cha c'; eva ubhinnaṃ asādhāraṇā,
sataṃ sattati cattāri ubhinnaṃ samasikkhātā. |


[page 147]
VĪI. 2.] GĀTHĀSAṂGAṆIKA. 147
vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu, te suṇohi yathātathaṃ.
pārājikāni cattāri, saṃghādisesāni bhavanti terasa, aniyatāni dve honti, nissaggiyāni tiṃs'; eva, dvenavuti ca khuddakā, cattāro pāṭidesaniyā, pañcasattati sekhiyā:
vīsaṃ dve satāni c'; ime honti bhikkhūnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu.
tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu, te suṇohi yathātathaṃ.
pārājikāni aṭṭha, saṃghādisesāni bhavanti sattarasa, nissaggiyāni tiṃs'; eva, sataṃ saṭṭhi ca cha c'; eva khuddakāni pavuccanti, aṭṭha pāṭidesaniyā, pañcasattati sekhiyā:
tīṇi satāni cattāri c'; ime honti bhikkhunīnaṃ sikkhāpadāni uddesaṃ āgacchanti uposathesu.
chacattārīsa bhikkhūnaṃ bhikkhunīhi asādhāraṇā, te suṇohi yathātathaṃ.
cha saṃghādisesā dve aniyatehi aṭṭha, nissaggiyāni dvādasa:
tehi te honti vīsati. dvevīsati khuddakā, cattāro pāṭidesaniyā:
chacattārīsa c'; ime honti bhikkhūnaṃ bhikkhunīhi asādhāraṇā.
sataṃ tiṃsā bhikkhunīnaṃ bhikkhūhi asādhāraṇā, te suṇohi yathātathaṃ.
pārājikāni cattāri, saṃghamhā dasa nissare, nissaggiyāni dvādasa, channavuti ca khuddakā, aṭṭha pāṭidesaniyā.
sataṃ tiṃsā c'; ime honti bhikkhunīnaṃ bhikkhūhi
asādhāraṇā.
sataṃ sattati cha c'; eva ubhinnaṃ asādhāraṇā, te suṇohi yathātathaṃ.
pārājikāni cattāri, saṃghādisesāni bhavanti soḷasa, aniyatāni dve honti, nissaggiyā catuvīsati, sataṃ aṭṭhārasā c'; eva khuddakāni pavuccanti, dvādasa pāṭidesaniyā:
sataṃ sattati cha c'; ev'; ime honti ubhinnaṃ asādhāraṇā.
sataṃ sattati cattāri ubhinnaṃ samasikkhātā, te suṇohi yathātathaṃ.
pārājikāni cattāri, saṃghādisesāni bhavanti satta, nissaggiyāni aṭṭhārasa, samasattati khuddakā, pañcasattati sekhiyā:
sataṃ sattati cattāri c'; ime honti ubhinnaṃ samasikkhātā.


[page 148]
148 PARIVĀRA. [VĪI. 2.
aṭṭh'; eva pārājikā ye durāsadā tālavatthusamūpamā:
paṇḍupalāso puthusilā sīsacchinno va so naro
tālo va matthakacchinno, avirūḷhi bhavanti te. |
tevīsaṃ saṃghādisesā dve aniyatā dvecattārīsa nissaggiyā aṭṭhāsītisataṃ pācittiyā dvādasa pāṭidesaniyā pañcasattati sekhiyā tīhi samathehi sammanti
sammukhā 'va paṭiññāya tiṇavatthārakena ca. |
dve uposathā dve pavāraṇā cattāri kammāni jinena
desitā. |
pañc'; eva uddesā caturo bhavanti anaññathā, āpatti-
kkhandhā ca bhavanti satta.
adhikaraṇāni cattāri sattahi samathehi sammanti dvīhi
catūhi tīhi kiccaṃ ekena sammati. |
pārājikan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
cuto 'paraddho bhaṭṭho ca saddhammehi niraṃkato,
saṃvāso ca tahiṃ n'; atthi: ten'; etaṃ iti vuccati. |
saṃghādiseso 'ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
saṃgho 'va deti parivāsaṃ mūlāya paṭikassati mānattaṃ
deti abbheti: ten'; etaṃ iti vuccati. |
aniyato ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
aniyato na niyato anekaṃsikataṃ padaṃ
tiṇṇam aññataraṃ ṭhānaṃ aniyato 'ti pavuccati. |
thullaccayan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
ekassa mūle yo deseti yo ca taṃ paṭigaṇhati
accayo tena samo n'; atthi: ten'; etaṃ iti vuccati. |
nissaggiyan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
saṃghamajjhe gaṇamajjhe ekakass'; eva ekato
nissajjitvāna deseti: ten'; etaṃ iti vuccati. |
pācittiyan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
pāteti kusalaṃ dhammaṃ, ariyamaggaṃ aparajjhati,
cittasammohanaṃ ṭhānaṃ: ten'; etaṃ iti vuccati. |
pāṭidesaniyan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
bhikkhu aññātako santo kicchā laddhaṃ yaṃ bhojanaṃ
sāmaṃ gahetvā bhuñjeyya: gārayhan ti pavuccati. |
nimantanāsu bhuñjantaṃ chandāya vosāsati tattha
bhikkhunī;
anivāretvā tahiṃ bhuñje: gārayhan ti pavuccati. |


[page 149]
VĪI. 2.] GĀTHĀSAṂGAṆIKA. 149
saddhācittaṃ kulaṃ gantvā appabhogaṃ anāḷhiyaṃ
agilāno tahiṃ bhuñje: gārayhan ti pavuccati. |
yo ce araññe viharanto sāsaṅke sabhayānake
aviditaṃ tahiṃ bhuñje: gārayhan ti pavuccati. |
bhikkhunī aññātikā santā yaṃ paresaṃ mamāyitaṃ
sappiṃ telaṃ madhuṃ phāṇitaṃ maccha-maṃsaṃ atho
khīraṃ dadhiṃ sayaṃ viññāpeyya bhikkhunī
gārayhappattā sugatassa sāsane. |
dukkaṭan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
aparaddhaṃ viraddhañ ca khalitaṃ yañ ca dukkaṭaṃ, |
yaṃ manusso kare pāpaṃ āvi vā yadi vā raho,
dukkaṭan ti pavedenti: ten'; etaṃ iti vuccati. |
dubbhāsitan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
dubbhāsitaṃ durābhaṭṭhaṃ saṃkiliṭṭhañ ca yaṃ padaṃ
yaṃ ca viññū garahanti, ten'; etaṃ iti vuccati. |
sekhiyan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
sekhassa sikkhamānassa ujumaggānusārino |
ādi c'; etaṃ caraṇañ ca mukhaṃ saṃyamasaṃvaro.
sikkhā etādisī n'; atthi: ten'; etaṃ iti vuccati. |
channam ativassati vivaṭaṃ nātivassati,
tasmā channaṃ vivaretha, evaṃ taṃ nātivassati. |
gati migānaṃ pavanaṃ, ākāso pakkhinaṃ gati,
vibhavo gati dhammānaṃ, nibbānaṃ arahato gatīti. ||2||
Gāthāsaṃgaṇikaṃ niṭṭhitaṃ. tass'; uddānaṃ:
sattanagaresu paññattaṃ, vipatti caturo pi ca,
bhikkhūnaṃ bhikkhunīnañ ca sādhāraṇā asādhāraṇā:
sāsanaṃ anuggahāya gāthāsaṃgaṇikaṃ idan ti.


[page 150]
150
IX.
Cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. imāni cattāri adhikaraṇāni. imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā.
imesaṃ catunnaṃ adhikaraṇānaṃ dasa ukkoṭā. vivādādhikaraṇassa dve ukkoṭā, anuvādādhikaraṇassa cattāro ukk., āpattādhikaraṇassa tayo ukk., kiccādhikaraṇassa eko ukkoṭo.
imesaṃ catunnaṃ adhikaraṇānaṃ ime dasa ukkoṭā. vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti. vivādādhikaraṇaṃ ukkoṭento dve samathe ukkoṭeti, anuvādādhikaraṇaṃ . . . cattāro . . ., āpattādhikaraṇaṃ . . . tayo . . ., kiccādhikaraṇaṃ ukkoṭento ekaṃ samathaṃ ukkoṭeti. ||1||
kati ukkoṭā. katīh'; ākārehi ukkoṭanaṃ pasavati. katīh'; aṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti. kati puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti.
dvādasa ukkoṭā. dasah'; ākārehi ukkoṭanaṃ pasavati.
catūh'; aṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti.
cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti. ||2||
katame dvādasa ukkoṭā. akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabbaṃ avinicchitaṃ duvinicchitaṃ puna vinicchitabbaṃ avūpasantaṃ duvūpasantaṃ puna vūpasametabban ti ime dvādasa ukkoṭā.
katamehi dasah'; ākārehi ukkoṭanaṃ pasavati. tatthajātakaṃ adhikaraṇaṃ ukkoṭeti, tatthajātakaṃ vūpasantaṃ adh. ukk., antarāmagge adh. ukk., antarāmagge vūpasantaṃ adh. ukk., tatthagataṃ adh. ukk., tatthagataṃ vūpasantaṃ adh. ukk., sativinayaṃ ukk., amūḷhavinayaṃ ukk., tassapāpiyyasikaṃ ukk.,


[page 151]
IX. 1.] ADHIKARAṆABHEDA. 151
[... content straddling page break has been moved to the page above ...] tiṇavatthārakaṃ ukkoṭeti. imehi dasah'; ākārehi ukkoṭanaṃ pasavati.
katamehi catūh'; aṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti. chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti, dosāgatiṃ . . . mohāgatiṃ . . . bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti. imehi catūh'; aṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti.
katame cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti. tadahupasampanno ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. āgantuko . . . kārako . . . chandadāyako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. ime cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti. ||3||
vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
vivādādhikaraṇaṃ vivādanidānaṃ vivādasamudayaṃ . . . vivādasamuṭṭhānaṃ; anuvādādhikaraṇaṃ anuvādanidānaṃ . . .; āpattādhikaraṇaṃ āpattinidānaṃ . . .; kiccādhikaraṇaṃ kiccanidānaṃ . . . kiccasamuṭṭhānaṃ. ||4||
vivādādhikaraṇaṃ kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
vivādādhikaraṇaṃ hetunidānaṃ . . .; anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ hetunidānaṃ . . . hetusamuṭṭhānaṃ. ||5||
vivādādhikaraṇaṃ kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
anuvādādh., āpattādh., kiccādh. kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
vivādādhikaraṇaṃ paccayanidānaṃ . . .; anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ paccayanidānaṃ . . . paccayasamuṭṭhānaṃ. ||6||
catunnaṃ adhikaraṇānaṃ kati mūlāni kati samuṭṭhānā. catunnaṃ adhikaraṇānaṃ tettiṃsa mūlāni tettiṃsa samuṭṭhānā.
cat. adh. katamāni tettiṃsa mūlāni. vivādādhikaraṇassa dvādasa mūlāni, anuvādādhikaraṇassa cuddasa mūlāni, āpattādhikaraṇassa cha mūlāni, kiccādhikaraṇassa ekaṃ mūlaṃ saṃgho. catunnaṃ adhikaraṇānaṃ imāni tettiṃsa mūlāni.


[page 152]
152 PARIVĀRA. [IX. 1.
catunnaṃ adh. katame tettiṃsa samuṭṭhānā. vivādādhikaraṇassa aṭṭhārasa bhedakaravatthūni samuṭṭhānā. anuvādādhikaraṇassa catasso vipattiyo samuṭṭhānā. āpattādhikaraṇassa sattāpattikkhandhā samuṭṭhānā. kiccādhikaraṇassa cattāri kammāni samuṭṭhānā. catunnaṃ adh. ime tettiṃsa samuṭṭhānā. ||7||
vivādādhikaraṇaṃ āpattānāpattīti. vivādādhikaraṇaṃ na āpatti, kiṃ pana vivādādhikaraṇapaccayā āpattiṃ āpajjeyyā 'ti. āma vivādādhikaraṇapaccayā āpattiṃ āpajjeyya. vivādādhikaraṇapaccayā kati āpattiyo āpajjati. vivādādhikaraṇapaccayā dve āpattiyo āpajjati: upasampannaṃ omasati, āpatti pācittiyassa; anupasampannaṃ omasati, āpatti dukkaṭassa. vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti, katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti.
tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ, catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṃgahitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti, ekena adhikaraṇena kiccādhikaraṇena tīsu ṭhānesu saṃghamajjhe gaṇamajjhe puggalassa santike tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. ||8||
anuvādādhikaraṇaṃ āpattānāpattīti . . . (see 8) . . . anuvādādhikaraṇapaccayā tisso āpattiyo āpajjati: bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti, āpatti saṃghādisesassa; amūlakena saṃghādisesena anuddhaṃseti, āp.
pācittiyassa; amūlikāya ācāravipattiyā anuddhaṃseti, āp.
dukkaṭassa. anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . katīhi samathehi sammanti.
tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ, catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ,


[page 153]
IX. 1.] ADHIKARAṆABHEDA. 153
[... content straddling page break has been moved to the page above ...] sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṃgahitā siyā saṃghādisesāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti. yā sā āpatti garukā sā āpatti ekena adhikaraṇena kiccādhikaraṇena ekamhi ṭhāne saṃghamajjhe dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca, yā tā āpattiyo lahukā tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena tīsu ṭhānesu saṃghamajjhe . . . ( 8) . . . tiṇavatthārakena ca. ||9||
āpattādhikaraṇaṃ āpattānāpattīti. āpattādhikaraṇaṃ āpatti. kiṃ pana . . . āpattādhikaraṇapaccayā catasso āpattiyo āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āp.
thullaccayassa; bhikkhu saṃghādisesaṃ paṭicchādeti, āp.
pācittiyassa; ācāravipattiṃ paṭicchādeti, āp. dukkaṭassa.
āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . katīhi samathehi sammanti.
tā āpattiyo catunnaṃ . . . ( 9) . . . catūhi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca vācato ca cittato ca samuṭṭhanti. yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena na katamamhi ṭhāne na katamena samathena sammati. yā tā āpattiyo lahukā tā āpattiyo ekena . . . ( 9) . . . tiṇavatthārakena ca. ||10||
kiccādhikaraṇaṃ āpattānāpattīti . . . ( 8) . . . kiccādhikaraṇapaccayā pañca āpattiyo āpajjati: ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āp. pārājikassa; bhedakānuvattakā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanti, āpatti saṃghādisesassa; pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanti, āp. pācittiyassa. kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . katīhi samathehi sammanti.


[page 154]
154 PARIVĀRA. [IX. 1.
tā āpattiyo catunnaṃ . . . ( 9) . . . pañcahi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā saṃghādisesāp. siyā thullaccayāp. siyā pācittiyāp. siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ ekena s. s. kāyato ca vācato ca cittato ca samuṭṭhanti. yā sā āpatti anavasesā . . . ( 10) . . . yā sā āpatti garukā sā āpatti ekena adhikaraṇena kiccādhikaraṇena ekamhi ṭhāne saṃghamajjhe dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca. yā tā āpattiyo lahukā tā āpattiyo ekena . . . ( 9) . . . tiṇavatthārakena ca. ||11||
vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ. vivādādhikaraṇaṃ na hoti anuvādādhikaraṇaṃ, na hoti āpattādhikaraṇaṃ, na hoti kiccādhikaraṇaṃ. api ca vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ. yathā kathaṃ viya. idha bhikkhū . . . (see IV.21) . . . kiccādhikaraṇaṃ. evaṃ vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ.
anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ. anuvādādhikaraṇaṃ na hoti . . . yathā kathaṃ viya. idha bhikkhū bhikkhuṃ . . . (see IV.21) . . . kiccādhikaraṇaṃ. evaṃ anuvādādhikaraṇapaccayā hoti āpattādh., hoti kiccādh., hoti vivādādhikaraṇaṃ.
āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ. āpattādhikaraṇaṃ na hoti . . . yathā kathaṃ viya. pañca pi āpattikkhandhā . . . (see IV.21) . . . kiccādhikaraṇaṃ. evaṃ āpattādhikaraṇapaccayā hoti kiccādh., hoti vivādādh., hoti anuvādādhikaraṇaṃ.
kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ. kiccādhikaraṇaṃ na hoti . . . yathā kathaṃ viya. yā saṃghassa kiccayatā . . . (see IV.21) . . . kiccādhikaraṇaṃ. evaṃ kiccādhikaraṇapaccayā hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ. ||12||
yattha sativinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha sativinayo.


[page 155]
IX. 1.] ADHIKARAṆABHEDA. 155
[... content straddling page break has been moved to the page above ...] yattha amūḷhavinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha amūḷhavinayo. yattha paṭiññātakaraṇaṃ . . . yattha yebhuyyasikā . . . yattha tassapāpiyyasikā . . . yattha tiṇavatthārako tattha sammukhāvinayo, yattha sammukhāvinayo tattha tiṇavatthārako. ||13||
yasmiṃ samaye sammukhāvinayena ca sativinayena ca adhikaraṇaṃ vūpasammati, yattha sativinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha sativinayo, na tattha amūḷhavinayo na tattha paṭiññātakaraṇam na tattha yebhuyyasikā na tattha tassapāpiyyasikā na tattha tiṇavatthārako. yasmiṃ samaye sammukhāvinayena ca amūḷhavinayena ca . . ., . . . sammukhāvinayena ca tiṇavatthārakena ca adhikaraṇaṃ vūpasammati, yattha tiṇavatthārako tattha sammukhāvinayo, yattha sammukhāvinayo tattha tiṇavatthārako, na tattha sativinayo . . . na tattha tassapāpiyyasikā. ||14||
sammukhāvinayo 'ti vā sativinayo 'ti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā labbhā ca pan'; imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. sammukhāvinayo 'ti vā amūḷhavinayo 'ti vā . . ., . . . sammukhavinayo 'ti vā tiṇavatthārako 'ti vā ime dhammā saṃsaṭṭhā . . . paññāpetuṃ.
sammukhāvinayo 'ti vā sativinayo 'ti vā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vin. vin. nānākaraṇaṃ paññāpetuṃ. sammukhāvinayo 'ti vā amūḷhavinayo 'ti vā . . ., . . . sammukhāvinayo 'ti vā tiṇavatthārako 'ti vā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vin. vin. nānākaraṇaṃ paññāpetuṃ. ||15||
sammukhāvinayo kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno. sativinayo . . ., . . . tiṇavatthārako kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno.
sammukhāvinayo nidānanidāno nidānasamudayo nidānajātiko nidānapabhavo nidānasambhāro nidānasamuṭṭhāno. sativinayo . . ., . . . tiṇavatthārako nidānanidāno nidānasamudayo . . . nidānasamuṭṭhāno. ||16||


[page 156]
156 PARIVĀRA. [IX. 1.
sammukhāvinayo kiṃnidāno . . . kiṃsamuṭṭhāno. sativinayo . . ., . . . tiṇavatthārako kiṃnidāno . . . kiṃsamuṭṭhāno.
sammukhāvinayo hetunidāno . . ., . . . tiṇavatthārako hetunidāno . . . hetusamuṭṭhāno. ||17||
sammukhāvinayo kiṃnidāno . . . kiṃsamuṭṭhāno. sativinayo . . ., . . . tiṇavatthārako kiṃnidāno . . . kiṃsamuṭṭhāno.
sammukhāvinayo paccayanidāno . . ., . . . tiṇavatthārako paccayanidāno . . . paccayasamuṭṭhāno. ||18||
sattannaṃ samathānaṃ kati mūlāni kati samuṭṭhānā.
sattannaṃ samathānaṃ chabbīsa mūlāni chattiṃsa samuṭṭhānā.
sattannaṃ samathānaṃ katamāni chabbīsa mūlāni. sammukhāvinayassa cattāri mūlāni saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. sativinayassa cattāri mūlāni. amūḷhavinayassa cattāri mūlāni.
paṭiññātakaraṇassa dve mūlāni yo ca deseti yassa ca deseti.
yebhuyyasikāya cattāri mūlāni. tassapāpiyyasikāya cattāri mūlāni. tiṇavatthārakassa cattāri mūlāni saṃghasammukhatā . . . puggalasammukhatā. sattannaṃ samathānaṃ imāni chabbīsa mūlāni.
sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā.
sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā. amūḷhavinayassa kammassa, paṭiññātakaraṇassa kammassa, yebhuyyasikāya kammassa, tassapāpiyyasikāya kammassa, tiṇavatthārakassa kammassa kiriyā karaṇaṃ . . . appaṭikkosanā. sattannaṃ samathānaṃ ime chattiṃsa samuṭṭhānā. ||19||
sammukhāvinayo 'ti vā sativinayo 'ti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanam eva nānaṃ.
sammukhāvinayo 'ti vā amūḷhavinayo 'ti vā, sammukhāvinayo 'ti vā paṭiññātakaraṇan ti vā . . . sammukhāvinayo 'ti vā tiṇavatthārako 'ti vā ime dhammā nānatthā . . . eva nānaṃ.
sammukhāvinayo 'ti vā sativinayo 'ti vā ime dhammā nānatthā c'; eva nānābyañjanā ca. sammukhāvinayo 'ti vā amūḷhavinayo 'ti vā . . . sammukhāvinayo 'ti vā tiṇavatthārako 'ti vā ime dhammā nānatthā c'; eva nānābyañjanā ca. ||20||


[page 157]
IX. 1.] ADHIKARAṆABHEDA. 157
vivādo vivādādhikaraṇaṃ. vivādo no adhikaraṇaṃ. adhikaraṇaṃ no vivādo. adhikaraṇañ c'; eva vivādo ca. siyā . . . (= Cullavagga IV.14.12-15) . . . kiccādhikaraṇaṃ adhikaraṇañ c'; eva kiccañ cā 'ti. ||21||1||
Adhikaraṇabhedaṃ niṭṭhitaṃ. tass'; uddānaṃ:
adhikaraṇaṃ, ukkoṭā, ākārā, puggalena ca,
nidāna-hetu-paccayā, mūlaṃ, samuṭṭhānena ca, |
āpatti, hoti, yattha ca, saṃsaṭṭhā, nidānena ca,
hetu-paccaya-mūlāni, samuṭṭhānena, byañjanā,
vivādo adhikaraṇan ti: bhedādhikaraṇe idan ti.


[page 158]
158
X.
Codanā kimatthāya, sāraṇā kissa kāraṇā,
saṃgho kimatthāya, matikammaṃ pana kissa kāraṇā |
codanā sāraṇatthāya, niggahatthāya sāraṇā,
saṃgho pariggahatthāya, matikammaṃ pana pāṭi-
yekkaṃ. |
mā kho turito abhaṇi, mā kho caṇḍikato 'bhaṇi,
mā kho paṭighaṃ janayi, sace anuvijjako tuvaṃ. |
mā kho sahasā abhaṇi kathaṃ viggāhikaṃ anatthasaṃ-
hitaṃ
sutte vinaye anulome paññatte anulomike. |
anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ
suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento sam-
5 parāyikaṃ. |
hitesi anuyuñjassu kālen'; atthupasaṃhitaṃ
cuditassa ca codakassa ca sahasā vohāraṃ mā padhāresi. |
codako āha āpanno 'ti, cuditako āha anāpanno 'ti;
ubho anukkhipanto paṭiññānusandhitena kāraye. |
paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;
bahuṃ pi alajjī bhāseyya: vuttānusandhitena kāraye. |
alajjī kīdiso hoti paṭiññā yassa na rūhati;
evañ ca tāhaṃ pucchāmi kīdiso vuccati alajjipuggalo. |
sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati,
10 agatigamanañ ca gacchati: ediso vuccati alajjipuggalo. |
saccaṃ aham pi jānāmi ediso vuccati alajjipuggalo,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati lajjipuggalo. |
sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati,
agatigamanaṃ na gacchati: ediso vuccati lajjipuggalo. |
saccaṃ aham pi jānāmi ediso vuccati lajjipuggalo,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati adhamma-
codako. |


[page 159]
APARA GĀTHĀSAṂGAṆIKA. 159
akālena codeti abhūtena pharusena anatthasaṃhitena,
dosantaro codeti no mettacitto: ediso vuccati adhamma-
codako. |
saccaṃ aham pi jānāmi ediso vuccati adhammacodako,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati
15 dhammacodako. |
kālena codeti bhūtena saṇhena atthasaṃhitena,
mettacitto codeti no dosantaro: ediso vuccati
dhammacodako. |
saccaṃ aham pi jānāmi ediso vuccati dhammacodako,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati bālacodako. |
pubbāparaṃ na jānāti pubbāparassa akovido,
anusandhivacanapathaṃ na jānāti anusandhivacana-
pathassa akovido: ediso vuccati bālacodako. |
saccaṃ aham pi jānāmi ediso vuccati bālacodako,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati
paṇḍitacodako. |
pubbāparaṃ pi jānāti pubbāparassa kovido,
anusandhivacanapathaṃ jānāti anusandhivacanapathassa
20 kovido: ediso vuccati paṇḍitacodako. |
saccaṃ aham pi jānāmi ediso vuccati paṇḍitacodako,
aññañ ca tāhaṃ pucchāmi: codanā kinti vuccati. |
sīlavipattiyā codeti, atho ācāradiṭṭhiyā,
ājīvena pi codeti: codanā tena vuccati. |
aparaṃ Gāthāsaṃgaṇikaṃ niṭṭhitaṃ.


[page 160]
160
XI.
Anuvijjakena codako pucchitabbo: yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ codesi kimhi naṃ codesi sīlavipattiyā codesi ācāravipattiyā codesi diṭṭhivipattiyā codesīti. so ce evaṃ vadeyya: sīlavipattiyā vā codemi, ācāravipattiyā vā codemi, diṭṭhivipattiyā vā codemīti, so evam assa vacanīyo: jānāti panāyasmā sīlavipattiṃ . . . (Mahāvagga IV.16.11-15.
Instead of imassa bhikkhuno pavāraṇaṃ ṭhapesi read imaṃ bhikkhuṃ codesi; instead of ṭhapemi, ṭhapesi, or pavāraṇaṃ ṭhapemi etc., read codemi, codesi.) . . . titthiyasāvakānaṃ sutvā parisaṅkasīti. ||1||
diṭṭhaṃ diṭṭhena sameti, diṭṭhena saṃsandate diṭṭhaṃ,
diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito:
so puggalo paṭiññāya kātabbo ten'; uposatho. |
sutaṃ sutena sameti, sutena saṃsandate sutaṃ,
sutaṃ paṭicca . . . uposatho. |
mutaṃ mutena sameti, mutena saṃsandate mutaṃ,
mutaṃ paṭicca . . . uposatho. ||2||
codanāya ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
codanāya okāsakammaṃ ādi kiriyā majjhe samatho pariyosānaṃ.
codanāya kati mūlāni kati vatthūni kati bhūmiyo katīh'; ākārehi codeti.
codanāya dve mūlāni tīṇi vatthūni pañca bhūmiyo dvīh'; ākārehi codeti.
codanāya katamāni dve mūlāni. samūlikā vā amūlikā vā.
codanāya imāni dve mūlāni.
codanāya katamāni tīṇi vatthūni. diṭṭhena sutena parisaṅkāya. codanāya imāni tīṇi vatthūni.


[page 161]
XI.] CODANĀKAṆḌA. 161
codanāya katamā pañca bhūmiyo. kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena v. no pharusena, atthasaṃhitena v. no anatthasaṃhitena, mettacitto v. no dosantaro 'ti. codanāya imā pañca bhūmiyo.
katamehi dvīh'; ākārehi codeti. kāyena vā codeti vācāya vā codeti. imehi dvīh'; ākārehi codeti. ||3||
codakena kathaṃ paṭipajjitabbaṃ. cuditakena . . . saṃghena . . . anuvijjakena kathaṃ paṭipajjitabbaṃ.
codakena kathaṃ paṭipajjitabban ti, codakena pañcasu dhammesu patiṭṭhāya paro codetabbo: kālena vakkhāmi no akālena . . . mettacitto vakkhāmi no dosantaro 'ti. codakena evaṃ paṭipajjitabbaṃ.
cuditakena kathaṃ paṭipajjitabban ti, cuditakena dvīsu dhammesu paṭipajjitabbaṃ sacce ca akuppe ca. cuditakena evaṃ paṭipajjitabbaṃ.
saṃghena kathaṃ paṭipajjitabban ti, saṃghena otiṇṇānotiṇṇaṃ jānitabbaṃ. saṃghena evaṃ paṭipajjitabban ti.
anuvijjakena kathaṃ paṭipajjitabban ti. anuvijjakena yena dhammena yena vinayena yena satthu sāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. anuvijjakena evaṃ paṭipajjitabbaṃ. ||4||
uposatho kimatthāya, pavāraṇā kissa kāraṇā,
parivāso kimatthāya, mūlāya paṭikassanā kissa kāraṇā,
mānattaṃ kimatthāya, abbhānaṃ kissa kāraṇā. |
uposatho sāmaggatthāya, visuddhatthāya pavāraṇā,
parivāso mānattatthāya, mūlāya paṭikassanā niggah-
atthāya,
mānattaṃ abbhānatthāya, visuddhatthāya abbhānaṃ. |
chandā dosā bhayā mohā there ca paribhāsati:
kāyassa bhedā duppañño khato upahatindriyo
nirayaṃ gacchati dummedho na ca sikkhāya gāravo. |
na ca āmisaṃ nissāya na ca nissāya puggalaṃ,
ubho ete vivajjetvā yathādhammo tathā kare. |
kodhano upanāhī ca caṇḍo ca paribhāsako
5 anāpattiyā āpattīti ropeti: tādiso codako jhāpeti attānaṃ. |
upakaṇṇakaṃ jappati jimhaṃ pekkhati vītiharati kum-
maggaṃ paṭisevati


[page 162]
162 PARIVĀRA. [XI.
anāpattiyā āpattīti ropeti: tādiso codako jhāpeti attānaṃ |
akālena codeti abhūtena pharusena anatthasaṃhitena,
dosantaro codeti no mettacitto,
anāpattiyā . . . jhāpeti attānaṃ. |
dhammādhammaṃ na jānāti dhammādhammassa akovido,
anāpattiyā . . . jhāpeti attānaṃ. |
vinayāvinayaṃ na jānāti vinayāvinayassa akovido,
anāpattiyā . . . jhāpeti attānaṃ. |
10 bhāsitābhāsitaṃ . . . |
āciṇṇānāciṇṇaṃ . . . |
paññattāpaññattaṃ . . . |
āpattānāpattiṃ na jānāti āpattānāpattiyā akovido . . . |
lahukagarukaṃ . . . |
15 sāvasesānavasesaṃ . . . |
duṭṭhullāduṭṭhullaṃ . . . |
pubbāparaṃ . . . |
anusandhivacanapathaṃ na jānāti anusandhivacanapa-
thassa akovido,
anāpattiyā āpattīti ropeti: tādiso codako jhāpeti
attānan ti. |5|
Codanākaṇḍaṃ niṭṭhitaṃ. tass'; uddānaṃ:
codanā, anuvijjā cā, ādi, mūlen', uposatho:
gati codanakaṇḍamhi sāsanaṃ patiṭṭhāpayan ti.


[page 163]
163
XĪ.
Saṃgāmāvacarena bhikkhunā saṃghaṃ upasaṃkamantena nīcacittena saṃgho upasaṃkamitabbo rajoharaṇasamena cittena. āsanakusalena bhavitabbaṃ nisajjakusalena. there bhikkhū anupakhajjantena nave bhikkhū āsanena apaṭibāhantena yathāpaṭirūpe āsane nisīditabbaṃ. anānākathikena bhavitabbaṃ atiracchānakathikena. sāmaṃ vā dhammo bhāsitabbo paro vā ajjhesitabbo ariyo vā tuṇhibhāvo nātimaññitabbo. saṃghena anumatena puggalena anuvijjakena anuvijjitukāmena na upajjhāyo pucchitabbo na ācariyo pucchitabbo na saddhivihāriko pucchitabbo na antevāsiko p.
na samānupajjhāyako p. na samānācariyako p. na jāti pucchitabbā na nāmaṃ pucchitabbaṃ na gottaṃ pucchitabbaṃ na āgamo pucchitabbo na kulapadeso pucchitabbo na jātibhūmi pucchitabbā. taṃ kiṃkāraṇā. atr'; assa pemaṃ vā doso vā.
peme vā sati dose vā chandāpi gaccheyya dosāpi g. mohāpi g. bhayāpi gaccheyya. saṃghena anumatena puggalena anuvijjakena anuvijjitukāmena saṃghagarukena bhavitabbaṃ no puggalagarukena, saddhammagarukena bhavitabbaṃ no āmisagarukena, atthavasikena bhavitabbaṃ no parisakappiyena, kālena anuvijjitabbaṃ no akālena, bhūtena anuvijjitabbaṃ no abhūtena, saṇhena an. no pharusena, atthasaṃhitena an. no anatthasaṃhitena, mettacittena an. no dosantarena. na upakaṇṇakajappinā bhavitabbaṃ, na jimhaṃ pekkhitabbaṃ, na akkhiṃ nikhaṇitabbaṃ, na bhamukaṃ ukkhipitabbaṃ, na sīsaṃ ukkhipitabbaṃ, na hatthavikāro kātabbo, na hatthamuddā dassetabbā. āsanakusalena bhavitabbaṃ, nisajjakusalena bhavitabbaṃ, yugamattaṃ pekkhantena atthaṃ anuvidhīyantena sake āsane nisīditabbaṃ, na ca āsanā vuṭṭhātabbaṃ, na vītihātabbaṃ, na kummaggo sevitabbo, na bāhāvikkhepakaṃ bhaṇitabbaṃ, aturitena bhavitabbaṃ, asāhasikena bhavitabbaṃ, acaṇḍikatena bhavitabbaṃ,


[page 164]
164 PARIVARA. [XĪ.
vacanakkhamena mettacittena bhavitabbaṃ, hitānukampinā kāruṇikena bhavitabbaṃ, hitaparisakkinā asamphappalāpinā bhavitabbaṃ, pariyantabhāṇinā averavasikena bhavitabbaṃ anasuruttena. attā pariggahetabbo, paro pariggahetabbo, codako pariggahetabbo, cuditako pariggahetabbo, adhammacodako . . . adhammacuditako . . . dhammacodako . . . dhammacuditako pariggahetabbo. vuttaṃ ahāpentena avuttaṃ appakāsentena otiṇṇāni padabyañjanāni sādhukaṃ uggahetvā paro paṭipucchitvā yathāpaṭiññāya kāretabbo, mando hāsetabbo, bhīru assāsetabbo, caṇḍo nisedhetabbo, asuci vibhāvetabbo, uju maddavena. na chandāgati gantabbā, na dosāgati g., na mohāgati g., na bhayāgati gantabbā.
majjhattena bhavitabbaṃ dhammesu ca puggalesu ca. evañ ca pana anuvijjako anuvijjamāno satthu c'; eva sāsanakaro hoti viññūnañ ca sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvaniyo ca. ||1||
suttaṃ saṃsandanatthāya, opammaṃ nidassanatthāya, attho viññāpanatthāya, paṭipucchā ṭhapanatthāya, okāsakammaṃ codanatthāya, codanā sāraṇatthāya, sāraṇā savacaniyatthāya, savacaniyaṃ palibodhatthāya, palibodho vinicchayatthāya, vinicchayo santīraṇatthāya, santīraṇaṃ ṭhānāṭhānagamanatthāya, ṭhānāṭhānagamanaṃ dummaṅkūnaṃ puggalānaṃ niggahatthāya pesalānaṃ bhikkhūnaṃ saṃpaggahatthāya, saṃgho sampariggahasampaṭicchanatthāya, saṃghena anumatā puggalā paccekaṭhāyino avisaṃvādakaṭhāyino, vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya, avippaṭisāro pāmujjatthāya, pāmujjaṃ pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi yathābhūtañāṇadassanatthāya, yathābhūtaṃ ñāṇadassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya, vimutti vimuttiñāṇadassanatthāya, vimuttiñāṇadassanaṃ anupādāparinibbānatthāya. etadatthā kathā, etadatthā mantaṇā, etadatthā upanisā, etadatthā sotāvadhānaṃ yad idaṃ anupādā cittassa vimokkho 'ti. ||2||
anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ
suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento
samparāyikaṃ. |


[page 165]
XĪ.] CŪ.LASAṂGĀMA. 165
vatthuṃ vipattim āpattiṃ nidānaṃ ākārākovido,
pubbāparaṃ na jānāti katākataṃ samena ca, |
kammañ ca adhikaraṇañ ca samathe cāpi akovido,
ratto duṭṭho ca mūḷho ca bhayā sammohā gacchati, |
na ca paññattikusalo nijjhattiyā ca akovido,
laddhapakkho ahiriko kaṇhakammo anādaro:
sa ve tādisako bhikkhu appatikkho 'ti vuccati. |
vatthuṃ vipattim āpattiṃ nidānaṃ ākārakovido,
5 pubbāparaṃ pajānāti katākataṃ samena ca, |
kammañ ca adhikaraṇañ ca samathe cāpi kovido,
aratto aduṭṭho amūḷho ca bhayā mohā na gacchati, |
paññattiyā ca kusalo nijjhattiyā ca kovido,
laddhapakkho hirimano sukkakammo sagāravo:
sa ve tādisako bhikkhu sappatikkho 'ti vuccatīti. ||3||
Cūḷasaṃgāmaṃ niṭṭhitaṃ. tass'; uddānaṃ:
nīcacittena, puccheyya, garu, saṃghe na puggale,
suttaṃ saṃsandanatthāya, vinayānuggahena ca:
uddānaṃ cūḷasaṃgāme ekuddesaṃ idaṃ katan ti.


[page 166]
166
XĪI.
Saṃgāmāvacarena bhikkhunā saṃghe voharantena vatthuṃ jānitabbaṃ vipatti jānitabbā āpatti jānitabbā nidānaṃ jānitabbaṃ ākāro jānitabbo pubbāparaṃ jānitabbaṃ katākataṃ jānitabbaṃ kammaṃ jānitabbaṃ adhikaraṇaṃ jānitabbaṃ samatho jānitabbo, na chandāgati gantabbā na dosāgati g.
na mohāgati g. na bhayāgati g., saññāpaniye ṭhāne saññāpetabbaṃ nijjhāpaniye ṭhāne nijjhāpetabbaṃ pekkhaniye ṭhāne pekkhitabbaṃ pasādaniye ṭhāne pasādetabbaṃ, laddhapakkho 'mhīti parapakkho nāvajānitabbo bahussuto 'mhīti appassuto nāvajānitabbo therataro 'mhīti navakataro nāvajānitabbo, asampattaṃ na byāharitabbaṃ sampattaṃ dhammato vinayato na parihāpetabbaṃ, yena dhammena yena vinayena yena satthu sāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. ||1||
vatthuṃ jānitabban ti: aṭṭhannaṃ pārājikānaṃ vatthuṃ jānitabbaṃ tevīsasaṃghādisesānaṃ vatthuṃ jānitabbaṃ dveaniyatānaṃ . . . dvecattārīsanissaggiyānaṃ . . . aṭṭhāsītisatapācittiyānaṃ . . . dvādasapāṭidesaniyānaṃ . . . dukkaṭānaṃ . . . dubbhāsitānaṃ vatthuṃ jānitabbaṃ.
vipatti jānitabbā 'ti: sīlavipatti j. ācāravipatti j. diṭṭhivipatti j. ājīvavipatti jānitabbā.
āpatti jānitabbā 'ti: pārājikāpatti j. saṃghādisesāpatti j.
thullaccayāpatti j. pācittiyāpatti j. pāṭidesaniyāpatti j. dukkaṭāpatti j. dubbhāsitāpatti jānitabbā.
nidānaṃ jānitabban ti: aṭṭhannaṃ pārājikānaṃ nidānaṃ jānitabbaṃ tevīsasaṃghādisesānaṃ nidānaṃ jānitabbaṃ . . . dubbhāsitānaṃ nidānaṃ jānitabbaṃ.
ākāro jānitabbo ti: saṃgho ākārato jānitabbo, gaṇo ākārato jānitabbo, puggalo . . . codako . . . cuditako ākārato jānitabbo.


[page 167]
XĪI.] MAHĀSAṂGĀMA. 167
[... content straddling page break has been moved to the page above ...] saṃgho ākārato jānitabbo 'ti: paṭibalo nu kho ayaṃ saṃgho imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthu sāsanena udāhu no 'ti, evaṃ saṃgho ākārato jānitabbo. gaṇo . . . puggalo ākārato jānitabbo 'ti: paṭibalo nu kho ayaṃ puggalo . . . evaṃ puggalo ākārato jānitabbo. codako ākārato jānitabbo 'ti: kacci nu kho ayam āyasmā pañcasu dhammesu patiṭṭhāya paraṃ codeti udāhu no 'ti, evaṃ codako ākārato jānitabbo. cuditako ākārato jānitabbo 'ti: kacci nu kho ayam āyasmā dvīsu dhammesu patiṭṭhito sacce ca akuppe ca udāhu no 'ti, evaṃ cuditako ākārato jānitabbo.
pubbāparaṃ jānitabban ti: kacci nu kho ayam āyasmā vatthuto vā vatthuṃ saṃkamati vipattito vā vipattiṃ saṃkamati āpattito vā āpattiṃ saṃkamati avajānitvā vā paṭijānāti paṭijānitvā vā avajānāti aññena vā aññaṃ paṭicarati udāhu no 'ti, evaṃ pubbāparaṃ jānitabbaṃ.
katākataṃ jānitabban ti: methunadhammo jānitabbo methunadhammassa anulomaṃ jānitabbaṃ methunadhammassa pubbabhāgo jānitabbo. methunadhammo jānitabbo 'ti:
dvayaṃdvayasamāpatti jānitabbā. methunadhammassa anulomaṃ jānitabban ti: bhikkhu attano mukhena parassa aṅgajātaṃ gaṇhāti. methunadhammassa pubbabhāgo jānitabbo 'ti: vaṇṇāvaṇṇo kāyasaṃsaggo duṭṭhullavācā attakāmapāricariyā dhanamanuppadānaṃ. ||2||
kammaṃ jānitabban ti: soḷasa kammāni jānitabbāni, cattāri apalokanakammāni j., cattāri ñattikammāni j., cattāri ñattidutiyakammāni j., cattāri ñatticatutthakammāni jānitabbāni.
adhikaraṇaṃ jānitabban ti: cattāri adhikaraṇāni jānitabbāni, vivādādhikaraṇaṃ jānitabbaṃ . . . kiccādhikaraṇaṃ jānitabbaṃ.
samatho jānitabbo 'ti: satta samathā jānitabbā, sammukhāvinayo jānitabbo . . . tiṇavatthārako jānitabbo. ||3||
na chandāgati gantabbā 'ti: chandāgatiṃ gacchanto kathaṃ chandāgatiṃ gacchati. idh'; ekacco ayaṃ me upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā sandiṭṭho vā sambhatto vā ñātisālohito vā 'ti tassānukampāya tassānurakkhāya adhammaṃ dhammo 'ti dīpeti dhammaṃ adhammo 'ti dīpeti . . . (see Mahāvagga X. 5. 4 etc.)

[page 168]
168 PARIVĀRA. [XĪI.
[... content straddling page break has been moved to the page above ...] . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñ ca apuññaṃ pasavati. chandāgatiṃ gacchanto evaṃ chandāgatiṃ gacchati.
na dosāgati gantabbā 'ti: dosāgatiṃ gacchanto kathaṃ dosāgatiṃ gacchati. idh'; ekacco anatthaṃ me acarīti āghātaṃ bandhati anatthaṃ me caratīti āghātaṃ bandhati anatthaṃ me carissatīti āghātaṃ bandhati piyassa me manāpassa anatthaṃ acari anatthaṃ carati anatthaṃ carissatīti āghātaṃ bandhati appiyassa me amanāpassa atthaṃ acari atthaṃ carati atthaṃ carissatīti āghātaṃ bandhati. imehi navahi āghātavatthūhi āghāto paṭighāto kuddho kodhābhibhūto adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullam āpattiṃ duṭṭhullā āpattīti dīpeti. imehi aṭṭhārasahi vatthūhi dosāgatiṃ gacchanto . . . evaṃ dosāgatiṃ gacchati.
na mohāgati gantabbā 'ti: mohāgatiṃ gacchanto kathaṃ mohāgatiṃ gacchati. ratto rāgavasena gacchati duṭṭho dosavasena gacchati mūḷho mohavasena gacchati parāmaṭṭho diṭṭhivasena gacchati, mūḷho saṃmūḷho mohābhibhūto adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. imehi aṭṭhārasahi vatthūhi mohāgatiṃ gacchanto . . . evaṃ mohāgatiṃ gacchati.
na bhayāgati gantabbā 'ti: bhayāgatiṃ gacchanto kathaṃ bhayāgatiṃ gacchati. idh'; ekacco ayaṃ visamanissito vā gahananissito vā balanissito vā kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti tassa bhayā bhīto adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. imehi aṭṭhārasahi vatthūhi bhayāgatiṃ gacchanto . . . evaṃ bhayāgatiṃ gacchati.
chandā dosā bhayā mohā yo dhammaṃ ativattati
nihīyati tassa yaso kālapakkhe va candimā 'ti.
kathaṃ na chandāgatiṃ gacchati. adhammaṃ adhammo 'ti dīpento na chandāgatiṃ gacchati, dhammaṃ dhammo 'ti


[page 169]
XĪI.] MAHĀSAṂGĀMA. 169
dīpento na chandāgatiṃ gacchati . . . aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na chandāgatiṃ gacchati. evaṃ na chandāgatiṃ gacchati.
kathaṃ na dosāgatiṃ . . . na mohāgatiṃ . . . na bhayāgatiṃ gacchati. adhammaṃ adhammo 'ti dīpento na bhayāgatiṃ gacchati . . . aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati. evaṃ na bhayāgatiṃ gacchati.
chandā dosā bhayā mohā yo dhammaṃ nātivattati
āpūrati tassa yaso sukkapakkhe va candimā 'ti. ||4||
kathaṃ saññāpaniye ṭhāne saññāpeti. adhammaṃ adhammo 'ti dīpento saññāpaniye ṭhāne saññāpeti . . . aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento saññāpaniye ṭhāne saññāpeti. evaṃ saññāpaniye ṭhāne saññāpeti.
kathaṃ nijjhāpaniye ṭhāne nijjhāpeti. adhammaṃ adhammo 'ti dīpento nijjhāpaniye ṭhāne nijjhāpeti . . . evaṃ nijjhāpaniye ṭhāne nijjhāpeti.
kathaṃ pekkhaniye ṭhāne pekkhati . . . kathaṃ pasādaniye ṭhāne pasādeti. adhammaṃ adhammo 'ti dīpento pasādaniye ṭhāne pasādeti . . . evaṃ pasādaniye ṭhāne pasādeti. ||5||
kathaṃ laddhapakkho 'mhīti parapakkhaṃ avajānāti. idh'; ekacco laddhapakkho hoti laddhaparivāro pakkhavā ñātivā.
ayaṃ aladdhapakkho aladdhaparivāro na pakkhavā ñātivā 'ti tassa avajānanto adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. evaṃ laddhapakkho 'mhīti parapakkhaṃ avajānāti.
kathaṃ bahussuto 'mhīti appassutaṃ avajānāti. idh'; ekacco bahussuto hoti sutadharo sutasannicayo. ayaṃ appassuto appāgamo appadharo 'ti tassa avajānanto adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. evaṃ bahussuto 'mhīti appassutaṃ avajānāti.
kathaṃ therataro 'mhīti navakataraṃ avajānāti. idh'; ekacco thero hoti rattaññū cirapabbajito. ayaṃ navako appaññāto appakataññū, imassa vacanaṃ akataṃ bhavissatīti tassa avajānanto adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti.


[page 170]
170 PARIVARA. [XĪI.
[... content straddling page break has been moved to the page above ...] evaṃ therataro 'mhīti navakataraṃ avajānāti. ||6||
asaṃpattaṃ na byāharitabban ti: anotiṇṇaṃ bhāraṃ na otāretabbaṃ. sampattaṃ dhammato vinayato na parihāpetabban ti: yamatthāya saṃgho sannipatito hoti taṃ atthaṃ dhammato vinayato na parihāpetabbaṃ.
yena dhammenā 'ti: bhūtena vatthunā. yena vinayenā 'ti:
codetvā sāretvā. yena satthu sāsanenā 'ti: ñattisampadāya anussāvanasampadāya. yena dhammena yena vinayena yena satthu sāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabban ti: anuvijjakena codako pucchitabbo: yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi . . . (Mahāvagga IV.16.10-15) . . . titthiyasāvakānaṃ sutvā parisaṅkasīti.
diṭṭhaṃ diṭṭhena sameti, diṭṭhena saṃsandate diṭṭhaṃ,
diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito:
so puggalo paṭiññāya kātabbā tena pavāraṇā. |
sutaṃ sutena sameti . . . (see XI. 2) |
mutaṃ mutena . . . tena pavāraṇā 'ti. ||7||
kin te diṭṭhan ti katamā pucchā, kinti te diṭṭhan ti k. p., kadā te diṭṭhan ti k. p., kattha te diṭṭhan ti katamā pucchā.
kin te diṭṭhan ti vatthupucchā vipattipucchā āpattipucchā ajjhācārapucchā. vatthupucchā 'ti aṭṭhannaṃ pārājikānaṃ vatthupucchā tevīsasaṃghādisesānaṃ v. dveaniyatānaṃ v.
dvecattārīsanissaggiyānaṃ v. aṭṭhāsītisatapācittiyānaṃ v.
dvādasapāṭidesaniyānaṃ v. dukkaṭānaṃ v. dubbhāsitānaṃ vatthupucchā. vipattipucchā 'ti sīlavipattipucchā ācāravipattipucchā diṭṭhivipattipucchā ājīvavipattipucchā. āpattipucchā 'ti pārājikāpattipucchā saṃghādisesāpattipucchā thullaccayāpattipucchā . . . dubbhāsitāpattipucchā. ajjhācārapucchā 'ti dvayaṃdvayasamāpattipucchā.
kinti te diṭṭhan ti liṅgapucchā iriyāpathapucchā ākārapucchā vippakārapucchā. liṅgapucchā 'ti dīghaṃ vā rassaṃ vā kaṇhaṃ vā odātaṃ vā. iriyāpathapucchā 'ti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā. ākārapucchā 'ti gihiliṅge vā titthiyaliṅge vā pabbajitaliṅge vā. vippakārapucchā 'ti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.


[page 171]
XĪI.] MAHĀSAṂGĀMA. 171
kadā te diṭṭhan ti kālapucchā samayapucchā divasapucchā utupucchā. kālapucchā 'ti pubbaṇhakāle vā majjhantikakāle vā sāyaṇhakāle vā. samayapucchā 'ti pubbaṇhasamaye vā majjhantikasamaye vā sāyaṇhasamaye vā. divasapucchā 'ti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā kāle vā juṇhe vā. utupucchā 'ti hemante vā gimhe vā vasse vā.
kattha te diṭṭhan ti ṭhānapucchā bhūmipucchā okāsapucchā padesapucchā. ṭhānapucchā 'ti bhūmiyā vā pathaviyā vā dharaṇiyā vā jagatiyā vā. bhūmipucchā 'ti bhūmiyā vā pabbate vā pāsāṇe vā pāsāde vā. okāsapucchā 'ti puratthime vā okāse pacchime vā okāse uttare vā okāse dakkhiṇe vā okāse. padesapucchā 'ti puratthime vā padese . . . dakkhiṇe vā padese 'ti. ||8||
Mahāsaṃgāmaṃ niṭṭhitaṃ. tass'; uddānaṃ:
vatthu, nidānaṃ, ākāro, pubbāparaṃ, katākataṃ,
kamm'; -ādhikaraṇañ c'; eva, samatho, chandāgāmi ca, |
dosā, mohā, bhayā c'; eva, saññā, nijjhāpanena ca,
pekkhā, pasāde, pakkho 'mhi, suta-theratarena ca, |
asampattañ ca, sampattaṃ, dhammena, vinayena ca,
satthussa sāsanenāpi: mahāsaṃgāmañāpanā 'ti.


[page 172]
172
XIV.
Kassa kaṭhinaṃ anatthataṃ, kassa kaṭhinaṃ atthataṃ, kinti kaṭhinaṃ anatthataṃ, kinti kaṭhinaṃ atthataṃ.
kassa k. anatthatan ti: dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ anatthārakassa ca ananumodakassa ca. imesaṃ dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ.
kassa k. atthatan ti: dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ atthārakassa ca anumodakassa ca. imesaṃ dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ.
kinti kaṭhinaṃ anatthatan ti: catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ. na ullikhitamattena atthataṃ hoti kaṭhinaṃ . . . (Mahāvagga VĪ.1.5) . . . evam pi anatthataṃ hoti kaṭhinaṃ.
nimittakammaṃ nāma: nimittaṃ karoti iminā dussena kaṭhinaṃ attharissāmīti. parikathā nāma: parikathaṃ karoti imāya parikathāya kaṭhinadussaṃ nibbattessāmīti.
kukkukataṃ nāma anādiyadānaṃ vuccati. sannidhi nāma:
dve sannidhiyo karaṇasannidhi ca nicayasannidhi ca. nissaggiyaṃ nāma: kariyamāne aruṇaṃ udriyati. imehi catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ.
kinti kaṭhinaṃ atthatan ti: sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ. ahatena atthataṃ hoti kaṭhinaṃ . . . (Mahāvagga VĪ.1.6) . . . evam pi atthataṃ hoti kaṭhinaṃ. imehi sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ. ||1||
saha kaṭhinassa atthārā kati dhammā jāyanti. saha k. a.
pannarasa dhammā jāyanti, aṭṭha mātikā dve palibodhā pañcānisaṃsā. saha k. a. ime pannarasa dhammā jāyanti. ||1||


[page 173]
XIV. 2.] KAṬHINABHEDA. 173
payogassa katame dhammā anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena p. upanissayapaccayena p. purejātapaccayena p. pacchājātapaccayena p.
sahajātapaccayena paccayo.
pubbakaraṇassa katame dhammā anantarapaccayena paccayo --pa--.
paccuddhārassa katame dhammā, adhiṭṭhānassa katame dhammā, atthārassa katame dhammā, mātikānañ ca palibodhānañ ca katame dhammā, vatthussa katame dhammā anantarapaccayena paccayo . . . sahajātapaccayena paccayo. ||2||
pubbakaraṇaṃ payogassa anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo. payogo pubbakaraṇassa purejātapaccayena paccayo. pubbakaraṇaṃ payogassa pacchājātapaccayena paccayo. pannarasa dhammā sahajātapaccayena paccayo. ||3||
paccuddhāro pubbakaraṇassa anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo. pubbakaraṇaṃ paccuddhārassa purejātapaccayena paccayo. paccuddhāro pubbakaraṇassa pacchājātapaccayena paccayo. pannarasa dhammā sahajātapaccayena paccayo. ||4||
adhiṭṭhānaṃ paccuddhārassa anantarapaccayena paccayo samanantarapaccayena p. nissayapaccayena p. upanissayapaccayena paccayo. paccuddhāro adhiṭṭhānassa purejātapaccayena paccayo. adhiṭṭhānaṃ paccuddhārassa pacchājātapaccayena paccayo. pannarasa dhammā sahajātapaccayena paccayo. ||5||
atthāro adhiṭṭhānassa anantarapaccayena p. samanantarap.
p. nissayap. p. upanissayap. paccayo. adhiṭṭhānaṃ atthārassa purejātapaccayena paccayo. atthāro adhiṭṭhānassa pacchājātapaccayena paccayo. pannarasa dhammā sahajātapaccayena paccayo. ||6||
mātikā ca palibodhā ca atthārassa anantarap. p. samanantarap. p. nissayap. p. upanissayap. paccayo. atthāro mātikānañ ca palibodhānañ ca purejātapaccayena paccayo. mātikā ca palibodhā ca atthārassa pacchājātapaccayena paccayo.
pannarasa dhammā sahajātapaccayena paccayo. ||7||


[page 174]
174 PARIVĀRA. [XIV. 2-3.
āsā ca anāsā ca vatthussa anantarapaccayena p. samanantarap. p. nissayap. p. upanissayap. paccayo. vatthu āsānañ ca anāsānañ ca purejātapaccayena paccayo. āsā ca anāsā ca vatthussa pacchājātapaccayena paccayo. pannarasa dhammā sahajātapaccayena paccayo. ||8||2||
pubbakaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ. paccuddhāro kiṃnidāno . . . kiṃsamuṭṭhāno. adhiṭṭhānaṃ . . . atthāro . . . mātikā ca palibodhā ca . . . āsā ca anāsā ca kiṃnidānā . . . kiṃsamuṭṭhānā.
pubbakaraṇaṃ payoganidānaṃ payogasamudayaṃ . . . payogasamuṭṭhānaṃ. paccuddhāro pubbakaraṇanidāno . . . adhiṭṭhānaṃ paccuddhāranidānaṃ . . . atthāro adhiṭṭhānanidāno . . . mātikā ca palibodhā ca atthāranidānā . . . āsā ca anāsā ca vatthunidānā . . . vatthusamuṭṭhānā. ||1||
payogo kiṃnidāno kiṃsamudayo . . . kiṃsamuṭṭhāno.
pubbakaraṇaṃ --la-- paccuddhāro, adhiṭṭhānaṃ, atthāro, mātikā ca palibodhā ca, vatthu, āsā ca anāsā ca kiṃnidānā . . . kiṃsamuṭṭhānā.
payogo hetunidāno hetusamudayo . . ., . . . āsā ca anāsā ca hetunidānā . . . hetusamuṭṭhānā. ||2||
payogo kiṃnidāno . . ., . . . āsā ca anāsā ca kiṃnidānā . . . kiṃsamuṭṭhānā.
payogo paccayanidāno paccayasamudayo . . ., . . . āsā ca anāsā ca paccayanidānā . . . paccayasamuṭṭhānā. ||3||
pubbakaraṇaṃ katīhi dhammehi saṃgahitaṃ. pubbakaraṇaṃ sattahi dhammehi saṃgahitaṃ dhovanena vicāraṇena chedanena bandhanena sibbanena rajanena kappakaraṇena.
pubbakaraṇaṃ imehi sattahi dhammehi saṃgahitaṃ.
paccuddhāro katīhi dhammehi saṃgahito. paccuddhāro tīhi dhammehi saṃgahito saṃghāṭiyā uttarāsaṅgena antaravāsakena.
adhiṭṭhānaṃ katīhi . . . tīhi dhammehi saṃgahitaṃ saṃghāṭiyā uttarāsaṅgena antaravāsakena.
atthāro katīhi . . . ekena dhammena saṃgahito vacībhedena. ||4||
kaṭhinassa kati mūlāni kati vatthūni kati bhūmiyo. kaṭhinassa ekaṃ mūlaṃ saṃgho,


[page 175]
XIV. 3-4.] KAṬHINABHEDA. 175
[... content straddling page break has been moved to the page above ...] tīṇi vatthūni saṃghāṭi uttarāsaṅgo antaravāsako, cha bhūmiyo khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ. ||5||
kaṭhinassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ. kaṭhinassa pubbakaraṇaṃ ādi, kiriyā majjhe, atthāro pariyosānaṃ. ||6||
katīh'; aṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ. katīh'; aṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ. aṭṭhah'; aṅgehi s. p. abhabbo kaṭhinaṃ attharituṃ, aṭṭhah'; aṅgehi s. p. bhabbo kaṭhinaṃ attharituṃ. katamehi aṭṭhah'; aṅgehi s. p. abhabbo kaṭhinaṃ attharituṃ. pubbakaraṇaṃ na jānāti, paccuddhāraṃ . . . adhiṭṭhānaṃ . . . atthāraṃ . . . mātikaṃ . . . palibodhaṃ . . . ubbhāraṃ . . . ānisaṃsaṃ na jānāti. imehi aṭṭhah'; aṅgehi s. p. abhabbo kaṭhinaṃ attharituṃ. katamehi aṭṭhah'; aṅgehi s. p. bhabbo kaṭhinaṃ attharituṃ. pubbakaraṇaṃ jānāti . . . ānisaṃsaṃ jānāti. imehi aṭṭhah'; aṅgehi s. p. bhabbo kaṭhinaṃ attharituṃ. ||7||
katīnaṃ puggalānaṃ kaṭhinatthārā na rūhanti. katīnam puggalānaṃ kaṭhinatthārā rūhanti. tiṇṇaṃ p. k. na rūhanti, tiṇṇaṃ p. k. rūhanti. katamesaṃ tiṇṇaṃ p. k. na rūhanti.
nissīmaṭṭho anumodati, anumodanto na vācaṃ bhindati, vācaṃ bhindanto na paraṃ viññāpeti. imesaṃ tiṇṇaṃ p. k.
na rūhanti. katamesaṃ tiṇṇaṃ p. k. rūhanti. sīmaṭṭho anumodati, anumodanto vācaṃ bhindati, vācaṃ bhindanto paraṃ viññāpeti. imesaṃ tiṇṇaṃ p. k. rūhanti. ||8||
kati kaṭhinatthārā na rūhanti. kati kaṭhinatthārā rūhanti.
tayo kaṭhinatthārā na rūhanti, tayo k. rūhanti. katame tayo k. na rūhanti. vatthuvipannañ c'; eva hoti kālavipannañ ca karaṇavipannañ ca. ime tayo k. na rūhanti. katame tayo k. rūhanti. vatthusampannañ c'; eva hoti kālasampannañ ca karaṇasampannañ ca. ime tayo k. rūhanti. ||9||3||
kaṭhinaṃ jānitabbaṃ, kaṭhinatthāro jānitabbo, kaṭhinassa atthāramāso jānitabbo, kaṭhinassa atthāravipatti jānitabbā, kaṭhinassa atthārasampatti jānitabbā, nimittakammaṃ jānitabbaṃ, parikathā jānitabbā, kukkukataṃ jānitabbaṃ, sannidhi jānitabbā, nissaggiyaṃ jānitabbaṃ.


[page 176]
176 PARIVĀRA. [XIV. 4.
kaṭhinaṃ jānitabban ti: tesañ ñeva dhammānaṃ saṃgaho samavāyo nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo yad idaṃ kaṭhinan ti.
kaṭhinassa atthāramāso jānitabbo 'ti: vassānassa pacchimo māso jānitabbo.
kaṭhinassa atthāravipatti jānitabbā 'ti: catuvīsatiyā ākārehi kaṭhinassa atthāravipatti jānitabbā. kaṭhinassa atthārasampatti jānitabbā 'ti: sattarasahi ākārehi kaṭhinassa atthārasampatti jānitabbā.
nimittakammaṃ jānitabban ti: nimittaṃ karoti iminā dussena kaṭhinaṃ attharissāmīti.
parikathā jānitabbā 'ti: parikathaṃ karoti imāya parikathāya kaṭhinadussaṃ nibbattessāmīti.
kukkukataṃ jānitabban ti: anādiyadānaṃ jānitabbaṃ.
sannidhi jānitabbā 'ti: dve sannidhiyo jānitabbā karaṇasannidhi ca nicayasannidhi ca.
nissaggiyaṃ jānitabban ti: kariyamāne aruṇaṃ udriyati.
kaṭhinatthāro jānitabbo 'ti: sace saṃghassa kaṭhinadussaṃ uppannaṃ hoti saṃghena kathaṃ paṭipajjitabbaṃ, atthārakena kathaṃ paṭipajjitabbaṃ, anumodakena kathaṃ paṭipajjitabbaṃ. saṃghena ñattidutiyena kammena kaṭhinatthārakassa bhikkhuno dātabbaṃ. tena kaṭhinatthārakena bhikkhunā tadah'; eva dhovitvā vimajjitvā vicāretvā chinditvā sibbetvā rajitvā kappaṃ katvā kaṭhinaṃ attharitabbaṃ. sace saṃghāṭiyā kaṭhinaṃ attharitukāmo hoti porāṇikā saṃghāṭi paccuddharitabbā, navā saṃghāṭi adhiṭṭhātabbā, imāya saṃghāṭiyā kaṭhinaṃ attharāmīti vācā bhinditabbā. sace uttarāsaṅgena kaṭhinaṃ attharitukāmo hoti porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo, iminā uttarāsaṅgena kaṭhinaṃ attharāmīti vācā bhinditabbā.
sace antaravāsakena kaṭhinaṃ attharitukāmo hoti porāṇako antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhātabbo, iminā antaravāsakena kaṭhinaṃ attharāmīti vācā bhinditabbā. tena kaṭhinatthārakena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evam assa vacanīyo: atthataṃ bhante saṃghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodathā 'ti. tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evam assa vacanīyo:


[page 177]
XIV. 4-6.] KAṬHINABHEDA. 177
[... content straddling page break has been moved to the page above ...] atthataṃ āvuso saṃghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmā 'ti. tena kaṭhinatthārakena bhikkhunā sambahule bhikkhū upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evam assu vacanīyā: atthataṃ bhante . . . anumodathā 'ti. tehi anumodakehi . . . anumodāmā 'ti.
tena kaṭhinatthārakena bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evam assa vacanīyo: atthataṃ āvuso saṃghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāhīti. tena anumodakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evam assa vacanīyo: atthataṃ āvuso saṃghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmīti. ||4||
saṃgho kaṭhinaṃ attharati, gaṇo k. a., puggalo k. attharatīti. na saṃgho kaṭhinaṃ attharati, na gaṇo k. a., puggalo kaṭhinaṃ attharatīti. hañci na saṃgho k. a., na gaṇo k. a., puggalo k. attharati: saṃghassa anatthataṃ hoti kaṭhinaṃ, gaṇassa anatthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti kaṭhinaṃ.
saṃgho pātimokkhaṃ uddisati, gaṇo pātimokkhaṃ uddisati, puggalo pātimokkhaṃ uddisatīti. na saṃgho pātimokkhaṃ uddisati, na gaṇo p. u., puggalo p. uddisatīti. hañci na saṃgho p. u., na gaṇo p. u., puggalo p. u.: saṃghassa anuddiṭṭhaṃ hoti pātimokkhaṃ, gaṇassa anuddiṭṭhaṃ hoti pātimokkhaṃ, puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ.
saṃghassa sāmaggiyā gaṇassa sāmaggiyā puggalassa uddesā saṃghassa uddiṭṭhaṃ hoti pātimokkhaṃ, gaṇassa uddiṭṭhaṃ hoti pātimokkhaṃ, puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ. evam eva na saṃgho kaṭhinaṃ attharati, na gaṇo k. a., puggalo k.a.: saṃghassa anumodanāya gaṇassa anumodanāya puggalassa atthārā saṃghassa atthataṃ hoti kaṭhinaṃ, gaṇassa atthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti kaṭhinan ti. ||5||
pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā,
etañ ca tāhaṃ pucchāmi: katamo palibodho paṭhamaṃ
chijjati. |


[page 178]
178 PARIVĀRA. [XIV. 6-7.
pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā,
etañ ca tāhaṃ vissajjissaṃ: cīvarapalibodho paṭhamaṃ
chijjati,
tassa saha bahisīmagamanā āvāsapalibodho chijjati. |
niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
etañ ca tāhaṃ pucchāmi . . . vissajjissaṃ: āvāsapali-
bodho paṭhamaṃ chijjati,
cīvare niṭṭhite cīvarapalibodho chijjati. |
sanniṭṭhānantiko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: dve palibodhā apubbaṃ
acarimaṃ chijjanti. |
nāsanantiko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: āvāsapalibodho paṭha-
maṃ chijjati,
cīvare naṭṭhe cīvarapalibodho chijjati. |
savanantiko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: cīvarapalibodho paṭha-
maṃ chijjati,
tassa saha savanena āvāsapalibodho chijjati. |
āsāvacchediko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: āvāsapalibodho paṭha-
maṃ chijjati,
cīvarāsāya upacchinnāya cīvarapalibodho chijjati. |
sīmātikkantiko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: cīvarapalibodho
paṭhamaṃ chijjati,
tassa bahisīmagatassa āvāsapalibodho chijjati. |
sahubbhāro kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: dve palibodhā apubbaṃ
acarimaṃ chijjantīti. ||6||
kati kaṭhinuddhārā saṃghādhīnā, kati kaṭhinuddhārā puggalādhīnā, kati kaṭhinuddhārā n'; eva saṃghādhīnā na puggalādhīnā. eko kaṭhinuddhāro saṃghādhīno antarubbhāro, cattāro kaṭhinuddhārā puggalādhīnā pakkamanantiko niṭṭhānantiko sanniṭṭhānantiko sīmātikkantiko, cattāro kaṭhinuddhārā n'; eva saṃghādhīnā na puggalādhīnā nāsanantiko savanantiko āsāvacchediko sahubbhāro. ||1||


[page 179]
XIV. 7.] KAṬHINABHEDA. 179
kati kaṭhinuddhārā antosīmāya uddhariyyanti, kati kaṭhinuddhārā bahisīmāya uddhariyyanti, kati kaṭhinuddhārā siyā antosīmāya uddhariyyanti siyā bahisīmāya uddhariyyanti.
dve kaṭhinuddhārā antosīmāya uddhariyyanti antarubbhāro sahubbhāro. tayo kaṭhinuddhārā bahisīmāya uddhariyyanti pakkamanantiko savanantiko sīmātikkantiko. cattāro kaṭhinuddhārā siyā antosīmāya uddhariyyanti siyā bahisīmāya uddhariyyanti niṭṭhānantiko sanniṭṭhānantiko nāsanantiko āsāvacchediko. ||2||
kati kaṭhinuddhārā ekuppādā ekanirodhā, kati kaṭhinuddhārā ekuppādā nānānirodhā. dve kaṭhinuddhārā ekuppādā ekanirodhā antarubbhāro sahubbhāro, avasesā kaṭhinuddhārā ekuppādā nānānirodhā 'ti. ||3||7||
Kaṭhinabhedo niṭṭhito. tass'; uddānaṃ:
kassa, kinti, pannarasa, dhammā, nidāna-hetu ca,
paccaya-saṃgaha-mūlā, ādi ca, aṭṭha puggalā, |
bhedā tiṇṇaṃ, tayo, jānitabbaṃ, atthāraṃ uddesena ca,
palibodh'; -ādhīnā, sīmāya, uppādanirodhena cā 'ti. |
Parivāraṃ niṭṭhitaṃ.


[page 180]
180
XV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabban ti. pañcah'; Upāli aṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ. katamehi pañcahi. uposathaṃ na jānāti, uposathakammaṃ na j., pātimokkhaṃ na j., pātimokkhuddesaṃ na j., ūnapañcavasso hoti. imehi kho Upāli pañcah'; aṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.
pañcah'; Upāli aṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ. katamehi pañcahi. uposathaṃ jānāti, uposathakammaṃ . . . pañcavasso vā hoti atirekapañcavasso vā. imehi kho . . . ||1||
aparehi pi Upāli pañcah'; aṅgehi s. bh. yāvajīvaṃ nānissitena vatthabbaṃ. katamehi pañcahi. pavāraṇaṃ na jānāti, pavāraṇakammaṃ na j., pātimokkhaṃ na j., pātimokkhuddesaṃ na j., ūnapañcavasso hoti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. yāvajīvaṃ anissitena vatthabbaṃ. katamehi pañcahi. pavāraṇaṃ jānāti . . . imehi kho . . . ||2||
aparehi pi Upāli . . . nānissitena vatthabbaṃ. katamehi pañcahi. āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na j., sāvasesānavasesaṃ āpattiṃ na j., duṭṭhullāduṭṭhullaṃ āpattiṃ na j., ūnapañcavasso hoti. imehi kho . . .
pañcah'; Upāli aṅgehi . . . anissitena vatthabbaṃ. katamehi pañcahi. āpattānāpattiṃ jānāti . . . imehi kho Upāli pañcah'; aṅgehi s. bh. yāvajīvaṃ anissitena vatthabban ti. ||3||


[page 181]
XV. 1.] UPĀLIPAÑCAKA. 181
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo 'ti. pañcah'; Upāli aṅgehi s. bh. na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
katamehi pañcahi. na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, uppannaṃ anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, abhidhamme vinetuṃ, abhivinaye vinetuṃ. imehi kho Upāli pañcah'; aṅgehi s. bh. na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
pañcah'; Upāli aṅgehi s. bh. upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. katamehi pañcahi. paṭibalo hoti antevāsiṃ vā . . . abhivinaye vinetuṃ. imehi kho . . . ||4||
aparehi pi Upāli pañcah'; aṅgehi s. bh. na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
katamehi pañcahi. na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, adhisīle vinetuṃ, adhicitte vinetuṃ, adhipaññāya vinetuṃ. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. katamehi pañcahi. paṭibalo hoti . . . adhicitte vinetuṃ. imehi kho Upāli pañcah'; aṅgehi s. bh. upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo 'ti. ||5||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno kammaṃ kātabban ti. pañcah'; Upāli aṅgehi s. bh. kammaṃ kātabbaṃ. katamehi pañcahi. alajjī ca hoti, bālo ca, apakatatto ca, micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho Upāli pañcah'; aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. ||6||
aparehi pi Upāli pañcah'; aṅgehi s. bh. kammaṃ kātabbaṃ.
katamehi pañcahi. adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho . . . ||7||
aparehi pi Upāli . . . kāyikena davena samannāgato hoti, vācasikena davena s. h., kāyikavācasikena davena s. h.,


[page 182]
182 PARIVĀRA. [XV. 1-2.
micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho . . . ||8||
aparehi pi Upāli . . . kāyikena anācārena samannāgato hoti, vācasikena anācārena s. h., kāyikavācasikena anācārena s. h., micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho . . . ||9||
aparehi pi Upāli . . . kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena s. h., kāyikavācasikena upaghātikena s. h., micchādiṭṭhiko ca hoti, ājīvavipanno ca.
imehi kho . . . ||10||
aparehi pi Upāli . . . kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena s. h., kāyikavācasikena micchājīvena s. h., micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho . . . ||11||
aparehi pi Upāli . . . āpattiṃ āpanno kammakato upasampādeti nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti bhikkhunovādakasammutiṃ sādiyati sammato pi bhikkhuniyo ovadati.
imehi kho . . . ||12||
aparehi pi Upāli . . . yāya āpattiyā saṃghena kammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati.
imehi kho . . . ||13||
aparehi pi Upāli . . . buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho Upāli pañcah'; aṅgehi samannāgatassa bhikkhuno kammaṃ kātabban ti. ||14||
anissitavaggo paṭhamo. tass'; uddānaṃ:
uposathaṃ, pavāraṇaṃ, āpatti ca, gilānakaṃ,
abhisamācār'; -alajjī ca, adhisīla-davena ca, |
anācāraṃ, upaghāti-micchā, āpattim eva ca,
yāya āpattiyā, buddhassa: paṭhamo vaggasaṃgaho
'ti. ||1||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabban ti. pañcah'; Upāli aṅgehi s. bh. kammaṃ na paṭippassambhetabbaṃ. katamehi pañcahi.


[page 183]
XV. 2.] UPĀLIPAÑCAKA. 183
[... content straddling page break has been moved to the page above ...] āpattiṃ āpanno kammakato . . . (see chap. 1. 12-14, reading na paṭippassambhetabbaṃ instead of kātabbaṃ) . . . ājīvavipanno ca. imehi kho Upāli pañcah'; aṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ. ||1-3||
aparehi pi Upāli pañcah'; aṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ. katamehi pañcahi.
alajjī ca hoti, bālo ca, apakatatto ca, omaddakārako ca hoti vattesu, sikkhāya ca na paripūrakārī. imehi kho Upāli pañcah'; aṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabban ti. ||4||
saṃgāmāvacarena bhante bhikkhunā saṃghaṃ upasaṃkamantena kati dhamme ajjhattaṃ upaṭṭhāpetvā saṃgho upasaṃkamitabbo. saṃgāmāvacarena Upāli bhikkhunā saṃghaṃ upasaṃkamantena pañca dhamme ajjh. up. s.
upasaṃkamitabbo. katame pañca. saṃgāmāvacarena Upāli bhikkhunā saṃghaṃ upasaṃkamantena nīcacittena saṃgho upasaṃkamitabbo rajoharaṇasamena cittena, āsanakusalena bhavitabbaṃ nisajjakusalena, there bhikkhū anupakhajjantena nave bhikkhū āsanena apaṭibāhantena yathāpaṭirūpe āsane nisīditabbaṃ, anānākathikena bhavitabbaṃ atiracchānakathikena sāmaṃ vā dhammo bhāsitabbo paro vā ajjhesitabbo ariyo vā tuṇhibhāvo nātimaññitabbo, sace Upāli saṃgho samaggakaraṇīyāni kammāni karoti tatra ca Upāli bhikkhuno na kkhamati api diṭṭhāvikammaṃ katvā upetabbā sāmaggī.
taṃ kissa hetu. māhaṃ saṃghena nānatto assan ti. saṃgāmāvacaren'; Upāli bhikkhunā saṃghaṃ upasaṃkamantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā saṃgho upasaṃkamitabbo 'ti. ||5||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu saṃghe voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito cā 'ti. pañcah'; Upāli aṅgehi samannāgato . . . bahujanārucito ca. katamehi pañcahi. ussitamantī ca hoti, nissitajappī ca, na ca bhāsānusandhikusalo hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti. imehi kho Upāli pañcah'; aṅgehi samannāgato . . . bahujanārucito ca.
pañcah'; Upāli aṅgehi samannāgato bhikkhu saṃghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca.


[page 184]
184 PARIVĀRA. [XV. 2.
[... content straddling page break has been moved to the page above ...] katamehi pañcahi. na ussitamantī ca hoti, na nissitajappī ca, bhāsānusandhikusalo ca hoti, yathādhamme yathāvinaye yathāpattiyā codetā hoti, yathādhamme yathāvinaye yathāpattiyā kāretā hoti. imehi kho Upāli . . . ||6||
aparehi pi Upāli pañcah'; aṅgehi samannāgato bhikkhu saṃghe voharanto bahujanākanto ca . . . ussādetā hoti, apasādetā hoti, adhammaṃ gaṇhāti, dhammaṃ paṭibāhati, samphañ ca bahuṃ bhāsati. imehi kho Upāli . . .
pañcah'; Upāli aṅgehi samannāgato bhikkhu saṃghe voharanto bahujanakanto ca . . . na ussādetā hoti, na apasādetā hoti, dhammaṃ gaṇhāti, adhammaṃ paṭibāhati, samphañ ca na bahuṃ bhāsati. imehi kho Upāli . . . ||7||
aparehi pi Upāli pañcah'; aṅgehi samannāgato bhikkhu saṃghe voharanto bahujanākanto ca . . . pasayha pavattā hoti, anokāsakammaṃ kārāpetvā pavattā hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti, na yathādiṭṭhiyā byākatā hoti. imehi kho Upāli . . .
pañcah'; Upāli aṅgehi samannāgato bhikkhu saṃghe voharanto bahujanakanto ca . . . na pasayha pavattā hoti, okāsakammaṃ kārāpetvā pavattā hoti, yathādhamme y. y.
codetā hoti, yathādhamme y. y. kāretā hoti, yathādiṭṭhiyā byākatā hoti. imehi kho Upāli . . . bahujanarucito cā 'ti. ||8||
kati nu kho bhante ānisaṃsā vinayapariyattiyā 'ti. pañc'; ime Upāli ānisaṃsā vinayapariyattiyā. katame pañca.
attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṃghamajjhe voharati, paccatthike saha dhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti. ime kho Upāli pañcānisaṃsā vinayapariyattiyā 'ti. ||9||
napaṭippassambhanavaggo dutiyo. tass'; uddānaṃ:
āpanno, yāya, vaṇṇañ ca, alajjī, saṃgāmena ca,
ussitā, ussādetā ca, pasayha, pariyattiyā 'ti.
paṭhamayamakapaññatti. ||2||


[page 185]
XV. 3.] UPĀLIPAÑCAKA. 185
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā saṃghe na voharitabban ti. pañcah'; Upāli aṅgehi s. bh.
saṃghe na voharitabbaṃ. katamehi pañcahi. āpattiṃ na jānāti, āpattisamuṭṭhānaṃ na j., āpattiyā payogaṃ na j., āpattiyā vūpasamaṃ na j., āpattiyā na vinicchayakusalo hoti. imehi kho Upāli pañcah'; aṅgehi s. bh. saṃghe na voharitabbaṃ.
pañcah'; Upāli aṅgehi s. bh. saṃghe voharitabbaṃ. katamehi pañcahi. āpattiṃ jānāti . . . āpattiyā vinicchayakusalo hoti. imehi kho Upāli pañcah'; aṅgehi s. bh. saṃghe voharitabbaṃ. ||1||
aparehi pi . . . saṃghe na voharitabbaṃ. katamehi pañcahi. adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na j., adhikaraṇassa payogaṃ na j., adhikaraṇassa vūpasamaṃ na j., adhikaraṇassa na vinicchayakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. adhikaraṇaṃ jānāti . . . adhikaraṇassa vinicchayakusalo hoti. imehi kho . . . ||2||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
pasayha pavattā hoti, anokāsakammaṃ kārāpetvā pavattā hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme y. y. kāretā hoti, na yathādiṭṭhiyā byākatā hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. na pasayha pavattā hoti, okāsakammaṃ kārāpetvā pavattā hoti . . . yathādiṭṭhiyā byākatā hoti. imehi kho . . . ||3||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na j., sāvasesānavasesaṃ āpattiṃ na j., duṭṭhullāduṭṭhullaṃ āpattiṃ na j., sappaṭikammaṃ appaṭikammaṃ āpattiṃ na jānāti.
imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. āpattānāpattiṃ jānāti . . . imehi kho . . . ||4||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
kammaṃ na jānāti, kammassa karaṇaṃ na j., kammassa vatthuṃ na j., kammassa vattaṃ na j., kammassa vūpasamaṃ na jānāti. imehi kho . . .


[page 186]
186 PARIVARA. [XV. 3.
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. kammaṃ jānāti . . . imehi kho . . . ||5||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
vatthuṃ na jānāti, nidānaṃ na j., paññattiṃ na j., padapacchābhaṭṭhaṃ na j., anusandhivacanapathaṃ na jānāti.
imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. vatthuṃ jānāti . . . imehi kho . . . ||6||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, alajjī ca hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. na chandāgatiṃ gacchati . . . lajjī ca hoti.
imehi kho . . . ||7||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
chandāgatiṃ gacchati, dosāgatiṃ g., mohāgatiṃ g., bhayāgatiṃ g., akusalo ca hoti vinaye. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. na chandāgatiṃ gacchati . . . kusalo ca hoti vinaye. imehi kho . . . ||8||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
ñattiṃ na jānāti, ñattiyā karaṇaṃ na j., ñattiyā anussāvanaṃ na j., ñattiyā samathaṃ na j., ñattiyā vūpasamaṃ na jānāti.
imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. ñattiṃ jānāti . . . imehi kho . . . ||9||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
suttaṃ na jānāti, suttānulomaṃ na j., vinayaṃ na j., vinayānulomaṃ na j., na ca ṭhānāṭhānakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. suttaṃ jānāti . . . ṭhānāṭhānakusalo ca hoti.
imehi kho . . . ||10||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
dhammaṃ na jānāti, dhammānulomaṃ na j., vinayaṃ na j., vinayānulomaṃ na j., na ca pubbāparakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi pañcahi. dhammaṃ jānāti . . . pubbāparakusalo ca hoti.


[page 187]
XV. 3-4 ] UPĀLIPAÑCAKA. 187
imehi kho Upāli pañcah'; aṅgehi samannāgatena bhikkhunā saṃghe voharitabban ti. ||11||
vohāravaggo tatiyo. tass'; uddānaṃ:
āpatti, adhikaraṇaṃ, pasayh', āpattijānanā,
kammaṃ, vatthuṃ, alajjī ca, akusalo ca, ñattiyā,
suttaṃ na jānāti, dhammaṃ: tatiyo vaggasaṃgaho 'ti. ||3||
kati nu kho bhante adhammikā diṭṭhāvikammā 'ti. pañc'; ime Upāli adhammikā diṭṭhāvikammā. katame pañca. anāpattiyā diṭṭhiṃ āvikaroti, adesanāgāminiyā āpattiyā d. ā., desitāya āpattiyā d. ā., catūhi pañcahi d. ā., manomānasena diṭṭhiṃ āvikaroti. ime kho Upāli pañca adhammikā diṭṭhāvikammā.
pañc'; ime Upāli dhammikā diṭṭhāvikammā. katame pañca.
āpattiyā diṭṭhiṃ āvikaroti, desanāgāminiyā āpattiyā d. ā., adesitāya āpattiyā d. ā., na catūhi pañcahi d. ā., na manomānasena d. ā., ime kho . . . ||1||
apare pi Upāli pañca adhammikā diṭṭhāvikammā. katame pañca. nānāsaṃvāsakassa santike diṭṭhiṃ āvikaroti, nānāsīmāya ṭhitassa santike d. ā., apakatattassa santike d. ā., catūhi pañcahi d. ā., manomānasena d. ā., ime kho . . .
pañc'; ime Upāli dhammikā diṭṭhāvikammā. katame pañca.
samānasaṃvāsakassa santike d. ā., samānasīmāya ṭhitassa santike d. ā., pakatattassa santike d. ā., na catūhi pañcahi d.
ā., na manomānasena d. ā., ime kho Upāli pañca dhammikā diṭṭhāvikammā 'ti. ||2||
kati nu kho bhante adhammikā paṭiggahā 'ti. pañc'; ime Upāli adhammikā paṭiggahā. katame pañca. kāyena diyyamānaṃ kāyena appaṭiggahitaṃ, kāyena diyyamānaṃ kāyapaṭibaddhena appaṭiggahitaṃ, kāyapaṭibaddhena diyyamānaṃ kāyena appaṭiggahitaṃ, kāyapaṭibaddhena diyyamānaṃ kāyapaṭibaddhena appaṭiggahitaṃ, nissaggiyena diyyamānaṃ kāyena vā kāyapaṭibaddhena vā appaṭiggahitaṃ. ime kho Upāli pañca adhammikā paṭiggahā.
pañc'; ime Upāli dhammikā paṭiggahā. katame pañca.
kāyena diyyamānaṃ kāyena paṭiggahitaṃ . . . nissaggiyena diyyamānaṃ kāyena vā kāyapaṭibaddhena vā paṭiggahitaṃ.
ime kho Upāli pañca dhammikā paṭiggahā 'ti. ||3||


[page 188]
188 PARIVĀRA. [XV. 4.
kati nu kho bhante anatirittā 'ti. pañc'; ime Upāli anatirittā. katame pañca. akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, alam etaṃ sabban ti avuttaṃ hoti. ime kho Upāli pañca anatirittā.
pañc'; ime Upāli atirittā. katame pañca. kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, alam etaṃ sabban ti vuttaṃ hoti. ime kho Upāli pañca atirittā 'ti. ||4||
katīhi nu kho bhante ākārehi pavāraṇā paññāyatīti.
pañcah'; Upāli ākārehi pavāraṇā paññāyati. katamehi pañcahi. asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito, abhiharati, paṭikkhepo paññāyati. imehi kho Upāli pañcah'; ākārehi pavāraṇā paññāyatīti. ||5||
kati nu kho bhante adhammikā paṭiññātakaraṇā 'ti. pañc'; ime Upāli adhammikā paṭiññātakaraṇā. katame pañca.
bhikkhu pārājikaṃ ajjhāpanno hoti, pārājikena codiyamāno saṃghādisesaṃ ajjhāpanno paṭijānāti, taṃ saṃgho saṃghādisesena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. bhikkhu pārājikaṃ ajjhāpanno hoti, pārājikena codiyamāno pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ ajjhāpanno paṭijānāti, taṃ saṃgho dukkaṭena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. bhikkhu saṃghādisesaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāno pārājikaṃ ajjhāpanno paṭijānāti, taṃ saṃgho pārājikena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāno saṃghādisesaṃ pācittiyaṃ pāṭidesaniyaṃ ajjhāpanno paṭijānāti, taṃ saṃgho pāṭidesaniyena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. ime kho Upāli pañca adhammikā paṭiññātakaraṇā.
pañc'; ime Upāli dhammikā paṭiññātakaraṇā. katame pañca. bhikkhu pārājikaṃ ajjhāpanno hoti, pārājikena codiyamāno pārājikaṃ ajjhāpanno paṭijānāti, taṃ saṃgho pārājikena kāreti: dhammikaṃ paṭiññātakaraṇaṃ. bhikkhu saṃghādisesaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāno dukkaṭaṃ ajjhāpanno paṭijānāti, taṃ saṃgho dukkaṭena kāreti: dhammikaṃ paṭiññātakaraṇaṃ. ime kho Upāli pañca dhammikā paṭiññātakaraṇā 'ti. ||6||


[page 189]
XV. 4.] UPĀLIPAÑCAKA. 189
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātun ti.
pañcah'; Upāli aṅgehi s. bh. ok. k. nālaṃ okāsakammaṃ kātuṃ. katamehi pañcahi. alajjī ca hoti, bālo ca, apakatatto ca, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo.
imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. ok. k. alaṃ okāsakammaṃ kātuṃ. katamehi pañcahi. lajjī ca hoti, paṇḍito ca, pakatatto ca, vuṭṭhānādhippāyo vattā hoti, no cāvanādhippāyo.
imehi kho Upāli pañcah'; aṅgehi s. bh. ok. k. alaṃ okāsakammaṃ kātun ti. ||7||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabbo 'ti. pañcah'; Upāli aṅgehi s. bh. s. vinayo na sākacchātabbo. katamehi pañcahi.
vatthuṃ na jānāti, nidānaṃ na j., paññattiṃ na j., padapacchābhaṭṭhaṃ na j., anusandhivacanapathaṃ na jānāti.
imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. s. vinayo sākacchātabbo. katamehi pañcahi. vatthuṃ jānāti . . . imehi kho Upāli pañcah'; aṅgehi s. bh. s. vinayo sākacchātabbo 'ti. ||8||
kati nu kho bhante pañhapucchā 'ti. pañc'; imā Upāli pañhapucchā. katamā pañca. mandattā momuhattā pañhaṃ pucchati, pāpiccho icchāpakato pañhaṃ pucchati, paribhavā p. p., aññātukāmo p. p., sace me pañhaṃ puṭṭho sammad eva byākarissati icc etaṃ kusalaṃ, no ce me pañhaṃ puṭṭho sammad eva byākarissati aham assa sammad eva byākarissāmīti pañhaṃ pucchati. imā kho Upāli pañca pañhapucchā 'ti. ||9||
kati nu kho bhante aññabyākaraṇā 'ti. pañc'; ime Upāli aññabyākaraṇā. katame pañca. mandattā momuhattā aññaṃ byākaroti, pāpiccho icchāpakato a. by., ummādā cittakkhepā a. by., adhimānena a. by., bhūtaṃ aññaṃ byākaroti. ime kho Upāli pañca aññabyākaraṇā 'ti. ||10||
kati nu kho bhante visuddhiyo 'ti. pañc'; imā Upāli visuddhiyo. katamā pañca. nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhi . . . (see VI.5) . . . vitthāren'; eva pañcamī. imā kho Upāli pañca visuddhiyo 'ti. ||11||


[page 190]
190 PARIVĀRA. [XV. 4-5.
kati nu kho bhante bhojanā 'ti. pañc'; ime Upāli bhojanā.
katame pañca. odano kummāso. sattu maccho maṃsaṃ. ime kho Upāli pañca bhojanā 'ti. ||12||
diṭṭhāvikammavaggo catuttho. tass'; uddānaṃ:
diṭṭhāvikammā, apare, paṭiggahā,anatirittā,
pavāraṇā, paṭiññātaṃ, okāsaṃ, sākacchena ca,
pañhaṃ, aññabyākaraṇā, visuddhi cāpi, bhojanā 'ti. ||4||
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ paccavekkhitvā paro codetabbo 'ti.
codaken'; Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo. katame pañca. codaken'; Upāli bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhakāyasamācāro . . . (= Cullavagga IX.5.1) . . . codaken'; Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo 'ti. ||1||
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo 'ti. codaken'; Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo. katame pañca. kālena vakkhāmi . . . (Cullav. IX.5.2) . . . codaken'; Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo 'ti. ||2||
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ manasikaritvā paro codetabbo 'ti. codaken'; Upāli bh. p. c. pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo. katame pañca. kāruññatā hitesitā anukampatā āpattivuṭṭhānatā vinayapurekkhāratā. codaken'; Upāli bh. p. c. ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo 'ti. ||3||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātun ti.
pañcah'; Upāli aṅgehi . . . nālaṃ okāsakammaṃ kātuṃ.
katamehi pañcahi. aparisuddhakāyasamācāro hoti, aparisuddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo hoti abyatto, na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ.


[page 191]
XV. 5.] UPĀLIPAÑCAKA. 191
imehi kho Upāli pañcah'; aṅgehi . . . nālaṃ okāsakammaṃ kātuṃ.
pañcah'; Upāli aṅgehi . . . alaṃ okāsakammaṃ kātuṃ.
katamehi pañcahi. parisuddhakāyasamācāro hoti, parisuddhavacīsamācāro hoti, parisuddhājīvo hoti, paṇḍito hoti byatto, paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ. imehi kho Upāli pañcah'; aṅgehi . . . alaṃ okāsakammaṃ kātun ti. ||4||
attādānaṃ ādātukāmena bhante bhikkhunā katīh'; aṅgehi samannāgataṃ attādānaṃ ādātabban ti. attādānaṃ ādātukāmen'; Upāli bhikkhunā pañcaṅgasamannāgataṃ attādānaṃ ādātabbaṃ. katame pañca. attādānaṃ ādātukāmena Upāli bhikkhunā evaṃ paccavekkhitabbaṃ . . . (Cullavagga IX.4) . . . evaṃ pañcaṅgasamannāgataṃ kho Upāli attādānaṃ ādinnaṃ pacchāpi avippaṭisārakaraṃ bhavissatīti. ||5||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti. pañcah'; Upāli aṅgehi . . . bahūpakāro hoti. katamehi pañcahi.
sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā satthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūp'; assa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho pan'; assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, vinaye kho pana ṭhito hoti asañhīro, paṭibalo hoti ubho attapaccatthike assāsetuṃ saññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ. imehi kho Upāli pañcah'; aṅgehi . . . bahūpakāro hoti. ||6||
aparehi pi Upāli pañcah'; aṅgehi . . . bahūpakāro hoti.
katamehi pañcahi. parisuddhakāyasamācāro hoti, parisuddhavacīsamācāro hoti, parisuddhājīvo hoti, paṇḍito hoti byatto, paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ. imehi kho . . . ||7||
aparehi pi Upāli pañcah'; aṅgehi . . . bahūpakāro hoti.
katamehi pañcahi. vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ


[page 192]
192 PARIVĀRA. [XV. 5.
j., padapacchābhaṭṭhaṃ j., anusandhivacanapathaṃ jānāti.
imehi kho . . . bahūpakāro hotīti. ||8||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā nānuyuñjitabban ti. pañcah'; Upāli aṅgehi s. bh. nānuyuñjitabbaṃ. katamehi pañcahi. suttaṃ na jānāti, suttānulomaṃ na j., vinayaṃ na j., vinayānulomaṃ na j., na ca ṭhānāṭhānakusalo hoti. imehi kho . . . (see chap.3.10-11; instead of saṃghe voharitabbaṃ, so na voharitabbaṃ read anuyuñjitabbaṃ, nānuyuñjitabbaṃ.) . . . pubbāparakusalo ca hoti. imehi kho Upāli pañcah'; aṅgehi s. bh. anuyuñjitabbaṃ. ||9,10||
aparehi pi Upāli pañcah'; aṅgehi s. bh. nānuyuñjitabbaṃ.
katamehi pañcahi. vatthuṃ na jānāti, nidānaṃ na j., paññattiṃ na j., padapacchābhaṭṭhaṃ na j., anusandhivacanapathaṃ na jānāti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. anuyuñjitabbaṃ. katamehi pañcahi. vatthuṃ jānāti . . . imehi kho . . . ||11||
aparehi pi . . . nānuyuñjitabbaṃ. katamehi pañcahi.
āpattiṃ na jānāti, āpattisamuṭṭhānaṃ na j., āpattiyā payogaṃ na j., āpattiyā vūpasamaṃ na j., āpattiyā na vinicchayakusalo hoti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. anuyuñjitabbaṃ. katamehi pañcahi. āpattiṃ jānāti . . . āpattiyā vinicchayakusalo hoti.
imehi kho . . . ||12||
aparehi pi . . . nānuyuñjitabbaṃ. katamehi pañcahi.
adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na j., adhikaraṇassa payogaṃ na j., adhikaraṇassa vūpasamaṃ na j., adhikaraṇassa na vinicchayakusalo hoti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. anuyuñjitabbaṃ. katamehi pañcahi. adhikaraṇaṃ jānāti . . . adhikaraṇassa vinicchayakusalo hoti. imehi kho . . . anuyuñjitabban ti. ||13||
attādānavaggo pañcamo. tass'; uddānaṃ:
parisuddhañ ca, kālena, kāruññe, okāsena ca,
attādānaṃ, adhikaraṇaṃ, aparehi pi, vatthuñ ca,
suttaṃ, dhammaṃ, puna vatthuñ ca, āpatti, adhikara-
ṇena cā 'ti. ||5||


[page 193]
XV. 6-7.] UPĀLIPAÑCAKA. 193
kati nu kho bhante āraññakā 'ti. pañc'; ime Upāli āraññakā. katame pañca. mandattā momuhattā āraññako hoti, pāpiccho icchāpakato ār. h., ummādā cittakkhepā ār. h., vaṇṇitaṃ buddhehi buddhasāvakehīti ār. h., api ca appicchañ ñeva nissāya santuṭṭhiñ ñeva nissāya sallekhañ ñeva nissāya pavivekañ ñeva nissāya idamaṭṭhitañ ñeva nissāya āraññako hoti. ime kho Upāli pañca āraññakā 'ti. ||1||
kati nu kho bhante piṇḍapātikā 'ti --pa-- kati nu kho bhante paṃsukūlikā 'ti . . . rukkhamūlikā 'ti . . . sosānikā 'ti . . . abbhokāsikā 'ti . . . tecīvarikā 'ti . . . sapadānacārikā 'ti . . . nesajjikā 'ti . . . yathāsanthatikā 'ti . . . ekāsanikā 'ti . . . khalupacchābhattikā 'ti . . . pattapiṇḍikā 'ti. pañc'; ime Upāli pattapiṇḍikā. katame pañca. mandattā . . . idamaṭṭhitañ ñeva nissāya pattapiṇḍiko hoti. ime kho Upāli pañca pattapiṇḍikā 'ti. ||2-13||
dhūtaṅgavaggo chaṭṭho. tass'; uddānaṃ:
āraññako, piṇḍi-paṃsu ca, rukkha-susānapañcamaṃ,
abbho-tecīvarañ c'; eva, sapadāna-nesajjikā,
santhat', ekāsanañ c'; eva, khalupacchā, pattapiṇḍikā
'ti. ||6||
kati nu kho bhante musāvādā 'ti. pañc'; ime Upāli musāvādā. katame pañca. atthi musāvādo pārājikagāmī, atthi musāvādo saṃghādisesagāmī, a. m. thullaccayagāmī, a. m.
pācittiyagāmī, a. m. dukkaṭagāmī. ime kho Upāli pañca musāvādā 'ti. ||1||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno saṃghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti omadditvā saṃghena uposatho vā pavāraṇā vā kātabbā 'ti. pañcah'; Upāli aṅgehi samannāgatassa . . . kātabbā. katamehi pañcahi. alajjī ca hoti, bālo ca, apakatatto ca, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo.
imehi kho Upāli pañcah'; aṅgehi samannāgatassa . . . kātabbā. ||2||
aparehi pi Upāli pañcah'; aṅgehi samannāgatassa . . . kātabbā. katamehi pañcahi. aparisuddhakāyasamācāro hoti, aparisuddhavacīsamācāro hoti,


[page 194]
194 PARIVĀRA. [XV. 7.
[... content straddling page break has been moved to the page above ...] aparisuddhājīvo hoti, bālo hoti abyatto, bhaṇḍanakārako hoti kalahakārako. imehi kho Upāli pañcah'; aṅgehi samannāgatassa . . . kātabbā 'ti. ||3||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo 'ti. pañcah'; Upāli . . . na dātabbo.
katamehi pañcahi. āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na j., sāvasesānavasesaṃ āpattiṃ na j., duṭṭhullāduṭṭhullaṃ āpattiṃ na j., sappaṭikammaṃ appaṭikammaṃ āpattiṃ na jānāti. imehi kho Upāli . . . na dātabbo.
pañcah'; Upāli aṅgehi samannāgatassa bhikkhuno anuyogo dātabbo. katamehi pañcahi. āpattānāpattiṃ jānāti . . . imehi kho Upāli . . . dātabbo 'ti. ||4||
katīhi nu kho bhante ākārehi bhikkhu āpattiṃ āpajjatīti.
pañcah'; Upāli ākārehi bhikkhu āpattiṃ āpajjati. katamehi pañcahi. alajjitā aññāṇatā kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā. imehi kho Upāli . . . āpajjati. ||5||
aparehi pi Upāli pañcah'; ākārehi bhikkhu āpattiṃ āpajjati.
katamehi pañcahi. adassanena assavanena pasuttakatā tathāsaññī satisammosā. imehi kho Upāli . . . āpajjatīti. ||6||
kati nu kho bhante verā 'ti. pañc'; ime Upāli verā.
katame pañca. pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo surāmerayamajjapamādaṭṭhānaṃ. ime kho Upāli pañca verā 'ti. ||7||
kati nu kho bhante veramaṇiyo 'ti. pañc'; imā Upāli veramaṇiyo. katamā pañca. pāṇātipātā veramanī adinnādānā v. kāmesu micchācārā v. musāvādā v. surāmerayamajjapamādaṭṭhānā veramaṇī. imā kho Upāli pañca veramaṇiyo 'ti. ||8||
kati nu kho bhante byasanānīti. pañc'; imāni Upāli byasanāni. katamāni pañca. ñātibyasanaṃ bhogaby. rogaby. sīlaby.
diṭṭhibyasanaṃ. imāni kho Upāli pañca byasanānīti. ||9||
kati nu kho bhante sampadā 'ti. pañc'; imā Upāli sampadā.
katamā pañca. ñātisampadā bhogas. ārogyas. sīlas. diṭṭhisampadā. imā kho Upāli pañca sampadā 'ti. ||10||
musāvādavaggo sattamo. tass'; uddānaṃ:


[page 195]
XV. 7-8.] UPĀLIPAÑCAKA. 195
musāvādo ca, omaddi, aparehi, anuyogo ca,
āpattiñ ca, aparehi, verā, veramaṇī pi ca,
byasanaṃ, sampadā c'; eva: sattamo vaggasaṃgaho
'ti. ||7||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno bhikkhunīsaṃghen'; eva kammaṃ kātabban ti. pañcah'; Upāli aṅgehi . . . kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṃghena. katamehi pañcahi. vivaritvā kāyaṃ bhikkhunīnaṃ dasseti, ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe dasseti, obhāsati gihī sampayojeti. imehi kho Upāli . . . kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṃghena. ||1||
aparehi pi Upāli pañcah'; aṅgehi . . . kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṃghena. katamehi pañcahi. bhikkhunīnaṃ alābhāya parisakkati, bhikkhunīnaṃ anatthāya parisakkati, bhikkhunīnaṃ avāsāya parisakkati, bhikkhuniyo akkosati paribhāsati, bhikkhū bhikkhunīhi bhedeti. imehi kho . . . ||2||
aparehi pi Upāli pañcah'; aṅgehi . . . kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṃghena. katamehi pañcahi. bhikkhunīnaṃ alābhāya parisakkati, bh. anatthāya p., bh.
avāsāya p., bhikkhuniyo akkosati paribhāsati, bhikkhū bhikkhunīhi sampayojeti. imehi kho . . . kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṃghenā 'ti. ||3||
katīhi nu kho bhante aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabban ti. pañcah'; Upāli aṅgehi s. bh. kammaṃ kātabbaṃ. katamehi pañcahi. vivaritvā kāyaṃ bhikkhūnaṃ dasseti, ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe dasseti, obhāsati gihī sampayojeti. imehi kho . . . ||4||
aparehi pi Upāli pañcah'; aṅgehi s. bh. kammaṃ kātabbaṃ.
katamehi pañcahi. bhikkhūnaṃ alābhāya parisakkati, bh.
anatthāya p., bh. avāsāya p., bhikkhū akkosati paribhāsati, bhikkhuniyo bhikkhūhi bhedeti. imehi kho . . . ||5||
aparehi pi Upāli pañcah'; aṅgehi s. bh. kammaṃ kātabbaṃ.
katamehi pañcahi. bhikkhūnaṃ alābhāya parisakkati, bh.
anatthāya p., bh. avāsāya p., bhikkhū akkosati paribhāsati, bhikkhuniyo bhikkhūhi sampayojeti. imehi kho Upāli pañcah'; aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabban ti. ||6||


[page 196]
196 PARIVĀRA. [XV. 8.
[... content straddling page break has been moved to the page above ...]
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo 'ti. pañcah'; Upāli aṅgehi . . . na ṭhapetabbo. katamehi pañcahi. alajjī ca hoti, bālo ca, apakatatto cā, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo. imehi kho . . . ||7||
aparehi pi Upāli pañcah'; aṅgehi . . . na ṭhapetabbo.
katamehi pañcahi. aparisuddhakāyasamācāro hoti, aparisuddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo hoti abyatto, na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ.
imehi kho . . . ||8||
aparehi pi Upāli pañcah'; aṅgehi . . . na ṭhapetabbo. katamehi pañcahi. kāyikena anācārena samannāgato hoti, vācasikena anācārena s. h., kāyikavācasikena anācārena s. h., bhikkhunīnaṃ akkosakaparibhāsako hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena.
imehi kho . . . ||9||
aparehi pi Upāli pañcah'; aṅgehi . . . na ṭhapetabbo.
katamehi pañcahi. alajjī ca hoti, bālo ca, apakatatto ca, bhaṇḍanakārako ca hoti kalahakārako, sikkhāya ca na paripūrakārī. imehi kho . . . na ṭhapetabbo 'ti. ||10||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo 'ti. pañcah'; Upāli aṅgehi . . . na gahetabbo. katamehi pañcahi. kāyikena anācārena samannāgato hoti, vācasikena anācārena s. h., kāyikavācasikena anācārena s. h., bhikkhunīnaṃ akkosakaparibhāsako hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena. imehi kho . . . ||11||
aparehi pi Upāli pañcah'; aṅgehi . . . na gahetabbo.
katamehi pañcahi. alajjī ca hoti, bālo ca, apakatatto ca, gamiko vā hoti, gilāno vā. imehi kho . . . na gahetabbo 'ti. ||12||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabbo 'ti. pañcah'; Upāli aṅgehi s. bh. s.
na sākacchātabbo. katamehi pañcahi. na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena . . . paññakkhandhena . . . vimuttikkhandhena


[page 197]
XV. 8-9.] UPĀLIPAÑCAKA. 197
. . . vimuttiñāṇadassanakkhandhena samannāgato hoti.
imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. s. sākacchātabbo. katamehi pañcahi. asekhena sīlakkhandhena samannāgato hoti . . . imehi kho . . . ||13||
aparehi pi Upāli pañcah'; aṅgehi s. bh. s. na sākacchātabbo.
katamehi pañcahi. na atthapaṭisambhidāppatto hoti, na dhammapaṭisambhidāppatto hoti, na niruttipaṭisambhidāppatto hoti, na paṭibhānapaṭisambhidāppatto hoti, na yathāvimuttaṃ cittaṃ paccavekkhati. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. s. sākacchātabbo. katamehi pañcahi. atthapaṭisambhidāppatto hoti . . . yathāvimuttaṃ cittaṃ paccavekkhati. imehi kho Upāli pañcah'; aṅgehi s.
bh. s. sākacchātabbo 'ti. ||14||
bhikkhunīovādavaggo aṭṭhamo. tass'; uddānaṃ:
bhikkhunīh'; eva kātabbaṃ, aparehi tathā duve,
bhikkhunīnaṃ tayo kammā, na ṭhapetabbo dve dukā,
na gahetabbo dve vuttā, sākacchāsu ca dve dukā 'ti. ||8||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo 'ti. pañcah'; Upāli aṅgehi s. bh.
ubb. na sammannitabbo. katamehi pañcahi. na atthakusalo hoti, na dhammakusalo hoti, na niruttikusalo hoti, na byañjanakusalo hoti, na pubbāparakusalo hoti. imehi kho Upāli pañcah'; aṅgehi s. bh. ubb. na sammannitabbo.
pañcah'; Upāli aṅgehi s. bh. ubbāhikāya sammannitabbo.
katamehi pañcahi. atthakusalo hoti . . . imehi kho Upāli pañcah'; aṅgehi s. bh. ubb. sammannitabbo. ||1||
aparehi pi Upāli . . . na sammannitabbo. katamehi pañcahi. kodhano hoti kodhābhibhūto, makkhī hoti makkhābhibhūto, paḷāsī hoti paḷāsābhibhūto, issukī hoti issābhibhūto, sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. imehi kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
na kodhano hoti na kodhābhibhūto . . . na issukī hoti na issābhibhūto, asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭinissaggī. imehi kho . . . ||2||


[page 198]
198 PARIVĀRA. [XV. 9.
aparehi pi Upāli . . . na sammannitabbo. katamehi pañcahi. kuppati, byāpajjati, patitthīyati, kopaṃ janeti, akkhamo hoti apadakkhiṇaggāhī ananusāsanī. imehi kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
na kuppati, na byāpajjati, na patitthīyati, na kopaṃ janeti, khamo hoti padakkhiṇaggāhī anusāsanī. imehi kho . . . ||3||
aparehi pi Upāli . . . na sammannitabbo. katamehi pañcahi. pasāretā hoti no sāretā, anokāsakammaṃ kārāpetvā pavattā hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti, na yathādiṭṭhiyā byākatā hoti. imehi kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
sāretā hoti no pasāretā, okāsakammaṃ kārāpetvā pavattā hoti, yathādhamme . . . yathādiṭṭhiyā byākatā hoti. imehi kho . . . ||4||
aparehi pi Upāli . . . na sammannitabbo. katamehi pañcahi. chandāgatiṃ gacchati, dosāgatiṃ g., mohāgatiṃ g., bhayāgatiṃ g., alajjī ca hoti. imehi kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
na chandāgatiṃ gacchati . . . lajjī ca hoti. imehi kho . . . ||5||
aparehi pi Upāli . . . na sammannitabbo. katamehi pañcahi. chandāgatiṃ gacchati, dosāgatiṃ g., mohāgatiṃ g., bhayāgatiṃ g., akusalo ca hoti vinaye. imehi kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
na chandāgatiṃ gacchati . . . kusalo ca hoti vinaye. imehi kho . . . sammannitabbo 'ti. ||6||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu bālo tv eva saṃkhaṃ gacchatīti. pañcah'; Upāli aṅgehi s. bh.
bālo tv eva saṃkhaṃ gacchati. katamehi pañcahi. suttaṃ na jānāti, suttānulomaṃ na j., vinayaṃ na j., vinayānulomaṃ na j., na ca ṭhānāṭhānakusalo hoti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. paṇḍito tv eva saṃkhaṃ gacchati. katamehi pañcahi. suttaṃ jānāti . . . ṭhānāṭhānakusalo ca hoti. imehi kho . . . ||7||
aparehi pi Upāli . . . bālo tv eva saṃkhaṃ gacchati.
katamehi pañcahi. dhammaṃ na jānāti, dhammānulomaṃ


[page 199]
XV. 9-10.] UPĀLIPAÑCAKA. 199
na j., vinayaṃ na j., vinayānulomaṃ na j., na ca pubbāparakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . paṇḍito tv eva saṃkhaṃ gacchati. katamehi pañcahi. dhammaṃ jānāti . . . pubbāparakusalo ca hoti. imehi kho . . . ||8||
aparehi pi Upāli . . . bālo tv eva saṃkhaṃ gacchati.
katamehi pañcahi. vatthuṃ na jānāti, nidānaṃ na j., paññattiṃ na j., padapacchābhaṭṭhaṃ na j., anusandhivacanapathaṃ na jānāti. imehi kho . . .
pañcah'; Upāli . . . paṇḍito tv eva saṃkhaṃ gacchati. katamehi pañcahi. vatthuṃ jānāti . . . imehi kho . . . ||9||
aparehi pi Upāli . . . bālo tv eva saṃkhaṃ gacchati.
katamehi pañcahi. āpattiṃ na jānāti, āpattisamuṭṭhānaṃ na j., āpattiyā payogaṃ na j., āpattiyā vūpasamaṃ na j., āpattiyā na vinicchayakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . paṇḍito tv eva saṃkhaṃ gacchati. katamehi pañcahi. āpattiṃ jānāti . . . āpattiyā vinicchayakusalo hoti. imehi kho . . . ||10||
aparehi pi Upāli . . . bālo tv eva saṃkhaṃ gacchati.
katamehi pañcahi. adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na j., adhikaraṇassa payogaṃ na j., adhikaraṇassa vūpasamaṃ na j., adhikaraṇassa na vinicchayakusalo hoti.
imehi kho . . .
pañcah'; Upāli . . . paṇḍito tv eva saṃkhaṃ gacchati. katamehi pañcahi. adhikaraṇaṃ jānāti . . . adhikaraṇassa vinicchayakusalo hoti. imehi kho . . . paṇḍito tv eva saṃkhaṃ gacchatīti. ||11||
ubbāhikavaggo niṭṭhito navamo. tass'; uddānaṃ:
anatthakusalo c'; eva, kodhano, kuppati ca yo,
pasāretā, chandāgati, na kusalo tath'; eva ca, |
suttaṃ, dhammañ ca, vatthuñ ca, āpatti, adhikaraṇaṃ:
dve dve pakāsitā sabbe; kaṇhasukkaṃ vijānathā 'ti. ||9||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametun ti. pañcah'; Upāli aṅgehi s. bh.
nālaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi.


[page 200]
200 PARIVĀRA. [XV. 10.
āpattiṃ na jānāti . . . (see chap. 9. 10) . . . imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi. āpattiṃ jānāti . . . imehi kho . . . ||1||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. adhikaraṇaṃ na jānāti . . . (see chap.
9.11) . . . imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi. adhikaraṇaṃ jānāti . . . imehi kho . . . ||2||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . alajjī ca hoti. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi. na chandāgatiṃ gacchati . . . lajjī ca hoti. imehi kho . . . ||3||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . appassuto ca hoti. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi. na chandāgatiṃ gacchati . . . bahussuto ca hoti. imehi kho . . . ||4||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. vatthuṃ na jānāti, nidānaṃ na j., paññattiṃ na j., padapacchābhaṭṭhaṃ na j., anusandhivacanapathaṃ na jānāti. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi. vatthuṃ jānāti . . . imehi kho . . . ||5||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . akusalo ca hoti vinaye. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi. na chandāgatiṃ gacchati . . . kusalo ca hoti vinaye. imehi kho . . . ||6||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . puggalagaru hoti no saṃghagaru. imehi kho . . .


[page 201]
XV. 10.] UPĀLIPAÑCAKA. 201
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. na chandāgatiṃ gacchati . . . saṃghagaru hoti no puggalagaru. imehi kho . . . ||7||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . āmisagaru hoti no saddhammagaru. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi. na chandāgatiṃ gacchati . . . saddhammagaru hoti no āmisagaru. imehi kho . . . alaṃ adhikaraṇaṃ vūpasametun ti. ||8||
katīhi nu kho bhante ākārehi saṃgho bhijjatīti. pañcah'; Upāli ākārehi saṃgho bhijjati. katamehi pañcahi. kammena, uddesena, voharanto, anussāvanena, salākagāhena.
imehi kho Upāli pañcah'; ākārehi saṃgho bhijjatīti. ||9||
saṃgharāji saṃgharājīti bhante vuccati. kittāvatā nu kho bhante saṃgharāji hoti no ca saṃghabhedo, kittāvatā ca pana saṃgharāji c'; eva hoti saṃghabhedo cā 'ti. paññatt'; etaṃ Upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattaṃ.
evaṃ supaññatte kho Upāli mayā sikkhāpade āgantukā bhikkhū āgantukavatte na vattanti: evaṃ pi kho Upāli saṃgharāji hoti no ca saṃghabhedo. paññatt'; etaṃ Upāli mayā āvāsikānaṃ bhikkhūnaṃ āvāsikavattaṃ. evaṃ supaññatte kho Upāli mayā sikkhāpade āvāsikā bhikkhū āvāsikavatte na vattanti: evaṃ pi kho . . . paññatt'; etaṃ Upāli mayā bhikkhūnaṃ bhattagge bhattaggavattaṃ yathāvuḍḍhaṃ yathārattaṃ yathāpaṭirūpaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. evaṃ supaññatte kho Upāli mayā sikkhāpade navā bhikkhū bhattagge therānaṃ bhikkhūnaṃ āsanaṃ paṭibāhanti: evaṃ pi kho . . . paññatt'; etaṃ Upāli mayā bhikkhūnaṃ senāsane senāsanavattaṃ yathāvuḍḍhaṃ yathārattaṃ yathāpaṭirūpaṃ. evaṃ supaññatte kho Upāli mayā sikkhāpade navā bhikkhū therānaṃ bhikkhūnaṃ senāsanaṃ paṭibāhanti: evaṃ pi kho Upāli saṃgharāji hoti no ca saṃghabhedo. paññatt'; etaṃ Upāli mayā bhikkhūnaṃ antosīmāya ekaṃ uposathaṃ ekaṃ pavāraṇaṃ ekaṃ saṃghakammaṃ ekaṃ kammākammaṃ. evaṃ supaññatte kho Upāli mayā sikkhāpade tatth'; eva antosīmāya āveṇibhāvaṃ karitvā gaṇaṃ bandhitvā āveṇiuposathaṃ karonti āveṇipavāraṇaṃ karonti āveṇisaṃghakammaṃ karonti āveṇikammākammāni karonti:


[page 202]
202 PARIVĀRA. [XV. 10-11.
[... content straddling page break has been moved to the page above ...] evaṃ pi kho Upāli saṃgharāji c'; eva hoti saṃghabhedo cā 'ti. ||10||
adhikaraṇavūpasamavaggo niṭṭhito dasamo. tass'; uddānaṃ:
āpatti, adhikaraṇaṃ, chandā, appassutena ca,
vatthuṃ ca, akusalo ca, puggalo, āmisena ca,
bhijjati, saṃgharāji ca saṃghabhedo tath'; eva cā 'ti. ||10||
katīhi nu kho bhante aṅgehi samannāgato saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho 'ti. pañcah'; Upāli aṅgehi . . . atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo 'ti dīpeti, dhammaṃ adhammo 'ti dīpeti, avinayaṃ vinayo 'ti dīpeti, vinayaṃ avinayo 'ti dīpeti, vinidhāya diṭṭhiṃ kammena. imehi kho Upāli pañcah'; aṅgehi . . . atekiccho. ||1||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya diṭṭhiṃ uddesena. imehi kho . . . ||2||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya diṭṭhiṃ voharanto. imehi kho . . . ||3||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya diṭṭhiṃ anussāvanena. imehi kho . . . ||4||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya diṭṭhiṃ salākagāhena. imehi kho . . . ||5||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya khantiṃ kammena --pa-- vinidhāya khantiṃ uddesena, v. kh.
voharanto, v. kh. anussāvanena, v. kh. salākagāhena. imehi kho . . . ||6||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya ruciṃ kammena --pa-- vinidhāya ruciṃ uddesena, v. r. voharanto, v. r. anussāvanena, v. r. salākagāhena. imehi kho . . . ||7||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo


[page 203]
XV. 11-13.] UPĀLIPAÑCAKA. 203
[... content straddling page break has been moved to the page above ...] . . . vinidhāya saññaṃ kammena --pa-- vinidhāya saññaṃ uddesena, v. s. voharanto, v. s. anussāvanena, v. s. salākagāhena. imehi kho Upāli pañcah'; aṅgehi samannāgato saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho 'ti. ||8||
saṃghabhedakavaggo niṭṭhito ekādasamo. tass'; uddānaṃ:
vinidhāya diṭṭhiṃ kammena, uddesena, voharena ca,
anussāvane, salākena: pañc'; ete diṭṭhinissitā,
khanti, ruci ca, saññā ca: tayo te pañcadhā nayā 'ti. ||11||
katīhi nu kho bhante aṅgehi samannāgato saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho 'ti.
pañcah'; Upāli . . . na atekiccho. katamehi pañcahi. idh'; Upāli bhikkhu adhammaṃ dhammo 'ti dīpeti, dhammaṃ adhammo 'ti dīpeti, avinayaṃ vinayo 'ti dīpeti, vinayaṃ avinayo 'ti dīpeti, avinidhāya diṭṭhiṃ kammena. imehi kho . . . ||1||
aparehi pi Upāli . . . na atekiccho. katamehi pañcahi.
idh'; Upāli bhikkhu adhammaṃ dhammo . . . avinidhāya diṭṭhiṃ uddesena . . ., . . . avinidhāya saññaṃ salākagāhena. imehi kho Upāli pañcah'; aṅgehi samannāgato saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho 'ti. ||2-8||
dutiyasaṃghabhedakavaggo niṭṭhito dvādasamo. tass'
uddānaṃ:
avinidhāya diṭṭhiṃ kammena, uddesena, voharena ca,
anussāvane, salākena: pañc'; ete diṭṭhinissitā.
khanti, ruci ca, saññā ca: tayo te pañcadhā nayā 'ti. |
heṭṭhime kaṇhapakkhamhi samavīsati vidhī yathā
tath'; eva sukkapakkhamhi samavīsati jānathā 'ti. ||12||
katīhi nu kho bhante aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye 'ti. pañcah'; Upāli aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye: katamehi pañcahi. chandāgatiṃ gacchati,


[page 204]
204 PARIVĀRA. [XV. 13.
dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, saṃghikaṃ puggalikaparibhogena paribhuñjati. imehi kho Upāli . . .
pañcah'; Upāli aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. katamehi pañcahi. na chandāgatiṃ gacchati . . . saṃghikaṃ na puggalikaparibhogena paribhuñjati. imehi kho . . . evaṃ sagge 'ti. ||1||
kati nu kho bhante adhammikā vinayabyākaraṇā 'ti.
pañc'; ime Upāli adhammikā vinayabyākaraṇā. katame pañca. idh'; Upāli bhikkhu adhammaṃ dhammo 'ti pariṇāmeti, dhammaṃ adhammo 'ti pariṇāmeti, avinayaṃ vinayo 'ti p., vinayaṃ avinayo 'ti p., appaññattaṃ paññāpeti paññattaṃ samucchindati. ime kho Upāli pañca adhammikā vinayabyākaraṇā.
pañc'; ime Upāli dhammikā vinayabyākaraṇā. katame pañca. idh'; Upāli bhikkhu adhammaṃ adhammo 'ti pariṇāmeti . . . vinayaṃ vinayo 'ti pariṇāmeti, appaññattaṃ na paññāpeti paññattaṃ na samucchindati. ime kho Upāli pañca dhammikā vinayabyākaraṇā 'ti. ||2||
katīhi nu kho bhante aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye 'ti. pañcah'; Upāli aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. katamehi pañcahi. chandāgatiṃ gacchati . . . uddiṭṭhānuddiṭṭhaṃ na jānāti. imehi kho Upāli . . .
pañcah'; Upāli aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. katamehi pañcahi. na chandāgatiṃ gacchati . . . uddiṭṭhānuddiṭṭhaṃ jānāti.
imehi kho Upāli . . . evaṃ sagge 'ti. ||3||
katīhi nu kho bhante aṅgehi samannāgato senāsanapaññāpako --pa-- bhaṇḍāgāriko, cīvarapaṭiggāhako, cīvarabhājako, yāgubhājako, phalabhājako, khajjabhājako, appamattakavissajjako, sāṭiyagāhāpako, pattagāhāpako, ārāmikapesako, sāmaṇerapesako yathābhataṃ nikkhitto evaṃ niraye 'ti. pañcah'; Upāli aṅgehi samannāgato sāmaṇerapesako . . . (see 3; instead of uddiṭṭhānuddiṭṭhaṃ read pesitāpesitaṃ) . . . evaṃ niraye . . . evaṃ sagge 'ti. ||4-15||
āvāsikavaggo niṭṭhito terasamo. tass'; uddānaṃ:


[page 205]
XV. 13-14.] UPĀLIPAÑCAKA. 205
āvāsika-byākaraṇā, bhattuddesa-senāsanāni ca,
bhaṇḍa-cīvaragāho ca, cīvarassa ca bhājako, |
yāgu-phalaṃ, khajjakañ ca, appa-sāṭiyagāhako,
patta-ārāmikā c'; eva, sāmaṇerena pesako 'ti. ||13||
kati nu kho bhante ānisaṃsā kaṭhinatthāre 'ti. pañc'; ime Upāli ānisaṃsā kaṭhinatthāre. katame pañca. anāmantacāro asamādānacāro gaṇabhojanaṃ yāvadatthacīvaraṃ yo ca tattha cīvaruppādo so nesaṃ bhavissati. ime kho Upāli pañca ānisaṃsā kaṭhinatthāre 'ti. ||1||
kati nu kho bhante ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato 'ti. pañc'; ime Upāli ādīnavā . . . okkamayato. katame pañca. dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati. ime kho Upāli pañcādīnavā . . . okkamayato.
pañc'; ime Upāli ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamayato. katame pañca. sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, devatā rakkhanti, asuci na muccati. ime kho Upāli pañcānisaṃsā . . . okkamayato 'ti. ||2||
kati nu kho bhante avandiyā 'ti. pañc'; ime Upāli avandiyā. katame pañca. antaragharaṃ paviṭṭho avandiyo, racchagato avandiyo, otamasiko avandiyo, asamannāharanto avandiyo, sutto avandiyo. ime kho Upāli pañca avandiyā. ||3||
apare pi Upāli pañca avandiyā. katame pañca. yāgupāne avandiyo, bhattagge av., ekāvatto av., aññāvihito av., naggo avandiyo. ime kho . . . ||4||
apare pi Upāli pañca avandiyā. katame pañca. khādanto av., bhuñjanto av., uccāraṃ karonto av., passāvaṃ karonto av., ukkhittako avandiyo. ime kho . . . ||5||
apare pi Upāli pañca avandiyā. katame pañca. pure upasampannena pacchā upasampanno avandiyo, anupasampanno av., nānāsaṃvāsako vuḍḍhataro adhammavādī av., mātugāmo av., paṇḍako avandiyo. ime kho . . . ||6||
apare pi Upāli pañca avandiyā. katame pañca. pārivāsiko av., mūlāya paṭikassanāraho av., mānattāraho av., mānattacāriko av., abbhānāraho avandiyo. ime kho Upāli pañca avandiyā 'ti. ||7||


[page 206]
206 PARIVĀRA. [XV. 14.
kati nu kho bhante vandiyā 'ti. pañc'; ime Upāli vandiyā.
katame pañca. pacchā upasampannena pure upasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī v., ācariyo v., upajjhāyo v., sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. ime kho Upāli pañca vandiyā 'ti. ||8||
navakatarena bhante bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena kati dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā 'ti. navakataren'; Upāli bhikkhunā . . . vandantena pañca dhamme . . . vanditabbā. katame pañca.
navakataren'; Upāli bhikkhunā . . . vandantena ekaṃsaṃ uttarāsaṅgaṃ karitvā, añjaliṃ paggahetvā, ubhohi pāṇitalehi pādāni parisambāhantena, pemañ ca gāravañ ca upaṭṭhāpetvā pādā vanditabbā. navakataren'; Upāli bhikkhunā . . . vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā 'ti. ||9||
kaṭhinatthāravaggo niṭṭhito cuddasamo. tass'; uddānaṃ:
kaṭhinatthāra-niddā ca, antara-yāgu-khādane,
pure ca, pārivāsi ca, vandiyo, vanditabbakan ti. ||14||
Upālipañcakaṃ niṭṭhitaṃ. tesaṃ vaggānaṃ uddānaṃ:
anissitena, kammañ ca, vohār', āvikammena ca,
codanā ca, dhūtaṅgā ca, musā, bhikkhunim eva ca, |
ubbāhik', ādhikaraṇaṃ, bhedakā pañcamā pure,
āvāsikā, kaṭhinañ ca: cuddasā suppakāsitā 'ti. |


[page 207]
207
XVI.
Atth'; āpatti acittako āpajjati sacittako vuṭṭhāti; atth'; āpatti sacittako āpajjati acittako vuṭṭhāti; atth'; āpatti acittako āpajjati acittako vuṭṭhāti; atth'; āpatti sacittako āpajjati sacittako vuṭṭhāti. atth'; āpatti kusalacitto āp.
kusalacitto v.; atth'; āpatti kusalacitto āp. akusalacitto v.; atth'; āpatti kusalacitto āp. abyākatacitto v.; atth'; āpatti akusalacitto āp. kusalacitto v.; atth'; āpatti akusalacitto āp.
akusalacitto v.; atth'; āpatti akusalacitto āp. abyākatacitto v.; atth'; āpatti abyākatacitto āp. kusalacitto v.; atth'; āpatti abyākatacitto āp. akusalacitto v.; atth'; āpatti abyākatacitto āp. abyākatacitto vuṭṭhāti. ||1||
paṭhamaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti.
paṭhamaṃ p. ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti na vācato. dutiyaṃ pārājikaṃ katīhi . . . tīhi s. s., siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. tatiyaṃ pārājikaṃ katīhi . . . tīhi s. s., siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. catutthaṃ pārājikaṃ katīhi . . . tīhi s. s., siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s.
na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
cattāro pārājikā niṭṭhitā. ||1||
upakkamitvā asuciṃ mocentassa saṃghādiseso katīhi . . . ekena s. s., kāyato ca cittato ca s. na vācato. mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṃghādiseso katīhi . . . ekena s. s., kāyato ca cittato ca s. na vācato.
mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassa saṃghādiseso katīhi . . . tīhi s. s., siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s. na kāyato,


[page 208]
208 PARIVĀRA. [XVI. 2.
[... content straddling page break has been moved to the page above ...] siyā kāyato ca vācato ca cittato ca samuṭṭhāti. mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṃghādiseso katīhi . . . tīhi s. s. --pa--. sañcarittaṃ samāpajjantassa saṃghādiseso katīhi . . . chahi s. s., siyā kāyato s. na vācato na cittato, siyā vācato s. na kāyato na cittato, siyā kāyato ca vācato ca s.
na cittato, siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. saññācikāya kuṭiṃ kārāpentassa saṃghādiseso katīhi . . . chahi s. s. --pa--. mahallakaṃ vihāraṃ kārāpentassa saṃghādiseso katīhi . . . chahi s. s. --pa--.
bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṃghādiseso katīhi . . . tīhi s. s. --pa--. bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṃghādiseso katīhi . . . tīhi s. s. --pa--. saṃghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjantassa saṃghādiseso katīhi . . . ekena s. s., kāyato ca vācato ca cittato ca samuṭṭhāti. bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjantānaṃ saṃghādiseso katīhi . . . ekena s. s., kāyato ca vācato ca cittato ca samuṭṭhāti. dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjantassa saṃghādiseso . . . ekena s. s., kāyato ca vācato ca cittato ca samuṭṭhāti. kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjantassa saṃghādiseso katīhi . . . ekena s. s., kāyato ca vācato ca cittato ca samuṭṭhāti.
terasa saṃghādisesā niṭṭhitā. ||2||
--la--. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ katīhi samuṭṭhānehi samuṭṭhāti. anādariyaṃ paṭicca . . . karontassa dukkaṭaṃ ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti na vācato.
sekhiyā niṭṭhitā. ||3||
cattāro pārājikā katīhi samuṭṭhānehi samuṭṭhanti. cattāro pārājikā tīhi s. s., siyā kāyato ca cittato ca samuṭṭhanti na vācato, siyā vācato ca cittato ca samuṭṭhanti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti. ||4||


[page 209]
XVI. 2.] SAMUṬṬHĀNA. 209
terasa saṃghādisesā katīhi . . . chahi samuṭṭhānehi samuṭṭhanti, siyā kāyato samuṭṭhanti na vācato na cittato . . . (see 2) . . . siyā kāyato ca vācato ca cittato ca samuṭṭhanti. ||5||
dve aniyatā katīhi . . . tīhi s. s., siyā kāyato ca cittato ca samuṭṭhanti na vācato, siyā vācato ca cittato ca samuṭṭhanti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti. ||6||
tiṃsa nissaggiyā pācittiyā katīhi . . . chahi samuṭṭhānehi samuṭṭhanti, siyā kāyato s. na vācato na cittato . . . siyā kāyato ca vācato ca cittato ca samuṭṭhanti. ||7||
dvenavuti pācittiyā katīhi . . . chahi s. s., siyā kāyato s.
na vācato na cittato . . . siyā kāyato ca vācato ca cittato ca samuṭṭhanti. ||8||
cattāro pāṭidesaniyā katīhi . . . catūhi s. s., siyā kāyato s. na vācato na cittato, siyā kāyato ca vācato ca s. na cittato, siyā kāyato ca cittato ca s. na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti. ||9||
pañcasattati sekhiyā katīhi . . . tīhi s. s., siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhantīti. ||10||2||
Samuṭṭhānaṃ niṭṭhitaṃ. tass'; uddānaṃ:
acitta-kusalo c'; eva, samuṭṭhānañ ca sabbathā:
yathādhammena ñāyena samuṭṭhānaṃ vijānathā 'ti.


[page 210]
210
XVĪ.
Kati āpattiyo kāyikā, kati vācasikā katā,
chādentassa kati āpattiyo, kati saṃsaggapaccayā. |
cha āpattiyo kāyikā, cha vācasikā katā,
chādentassa tisso āpattiyo, pañca saṃsaggapaccayā. |
aruṇugge kati āpattiyo, kati yāvatatiyakā,
kat'; ettha aṭṭhavatthukā, katīhi sabbasaṃgaho. |
aruṇugge tisso āpattiyo, dve yāvatatiyakā,
ek'; ettha aṭṭhavatthukā, ekena sabbasaṃgaho. |
vinayassa kati mūlāni yāni buddhena paññattā,
5 vinayagarukā kati vuttā, duṭṭhullacchādanā kati. |
vinayassa dve mūlāni yāni buddhena paññattā,
vinayagarukā dve vuttā, dve duṭṭhullacchādanā. |
gāmantare kati āpattiyo, kati nadīpārapaccayā,
katimaṃsesu thullaccayaṃ, katimaṃsesu dukkaṭaṃ. |
gāmantare catasso āpattiyo, catasso nadīpārapaccayā,
ekamaṃse thullaccayaṃ, navamaṃsesu dukkaṭaṃ. |
kati vācasikā rattiṃ, kati vācasikā divā,
dadamānassa kati āpattiyo, paṭigaṇhantassa kittakā. |
dve vācasikā rattiṃ, dve vācasikā divā,
10 dadamānassa tisso āpattiyo, cattāro ca paṭiggahe. |
kati desanāgāminiyo, kati sappaṭikammā katā,
kat'; ettha appaṭikammā vuttā buddhenādiccabandhunā. |
pañca desanāgāminiyo, cha sappaṭikammā katā,
ek'; ettha appaṭikammā vuttā buddhenādiccabandhunā. |
vinayagarukā kati vuttā, kāyavācasikāni ca,
kati vikāle dhaññarasā, kati ñatticatutthena sammutī. |
vinayagarukā dve vuttā, kāyavācasikāni ca,
eko vikāle dhaññaraso, ekā ñatticatutthena sammuti. |
pārājikā kāyikā kati, kati saṃvāsabhūmiyo,


[page 211]
XVĪ.] GĀTHĀSAṂGAṆIKA. 211
15 katīnaṃ ca ratticchedo, paññattā dvaṅgulā kati. |
pārājikā kāyikā dve, dve saṃvāsabhūmiyo,
dvinnaṃ ca ratticchedo, paññattā dvaṅgulā duve. |
kat'; attānaṃ vadhitvāna, katīhi saṃgho bhijjati,
kat'; ettha paṭhamāpattikā, ñattiyā karaṇā kati. |
dve attānaṃ vadhitvāna, dvīhi saṃgho bhijjati,
dvettha paṭhamāpattikā, ñattiyā karaṇā duve. |
pāṇātipāte kati āpattiyo, vācā pārājikā kati,
obhāsanā kati vuttā, sañcarittena vā kati. |
pāṇātipāte tisso āpattiyo, vācā pārājikā tayo,
20 obhāsanā tayo vuttā, sañcarittena vā tayo. |
kati puggalā na upasampādetabbā, kati kammānaṃ
saṃgahā,
nāsitakā kati vuttā, katīnaṃ ekavācikā. |
tayo puggalā na upasampādetabbā, tayo kammānaṃ
saṃgahā,
nāsitakā tayo vuttā, tiṇṇannaṃ ekavācikā. |
adinnādāne kati āpattiyo, kati methunapaccayā,
chindantassa kati āpattiyo, kati chaḍḍitapaccayā. |
adinnādāne tisso āpattiyo, catasso methunapaccayā,
chindantassa tisso āpattiyo, pañca chaḍḍitapaccayā. |
bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā,
25 kat'; ettha navakā vuttā, katīnaṃ cīvarena ca. |
bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā katā,
catur'; ettha navakā vuttā, dvinnaṃ cīvarena ca. |
bhikkhunīnañ ca akkhātā pāṭidesaniyā kati,
bhuñjant'; āmakadhaññena pācittiyena dukkaṭā kati. |
bhikkhunīnañ ca akkhātā aṭṭha pāṭidesaniyā katā,
bhuñjant'; āmakadhaññena pācittiyena dukkaṭā katā. |
gacchantassa kati āpattiyo, ṭhitassa vāpi kittikā,
nisinnassa kati āpattiyo, nipannassāpi kittikā. |
gacchantassa catasso āpattiyo, ṭhitassa vāpi tattikā,
30 nisinnassa catasso āpattiyo, nipannassāpi tattikā. |
kati pācittiyāni sabbāni nānāvatthukāni apubbaṃ acari-
maṃ āpajjeyya ekato.
pañca pācittiyāni sabbāni . . . ekato. |
kati pācittiyāni sabbāni nānāvatthukāni apubbaṃ acari-
maṃ āpajjeyya ekato.


[page 212]
212 PARIVĀRA. [XVĪ.
nava pācittiyāni sabbāni . . . ekato. |
kati pācittiyāni sabbāni nānāvatthukāni
kativācāya deseyya vuttā ādiccabandhunā. |
pañca pācittiyāni sabbāni nānāvatthukāni
ekavācāya deseyya vuttā ādiccabandhunā. |
kati pācittiyāni sabbāni nānāvatthukāni
35 kativācāya deseyya vuttā ādiccabandhunā. |
nava pācittiyāni s. n.
ekavācāya deseyya v. ā. |
kati pācittiyāni s. n.
kiñci kittetvā deseyya v. ā. |
pañca pācittiyāni s. n.
vatthuṃ kittetvā deseyya v. ā. |
kati pācittiyāni s. n.
kiñci kittetvā deseyya v. ā. |
nava pācittiyāni s. n.
40 vatthuṃ kittetvā deseyya v. ā. |
yāvatatiyake kati āpattiyo, kati vohārapaccayā,
khādantassa kati āpattiyo, kati bhojanapaccayā. |
yāvatatiyake tisso āpattiyo, cha vohārapaccayā,
khādantassa tisso āpattiyo, pañca bhojanapaccayā. |
sabbā yāvatatiyakā kati ṭhānāni gacchanti,
katīnañ c'; eva āpattiyo katīnaṃ adhikaraṇena ca. |
sabbā yāvatatiyakā pañca ṭhānāni gacchanti,
pañcannañ c'; eva āpatti pañcannaṃ adhikaraṇena ca. |
katīnaṃ vinicchayo hoti katīnaṃ vūpasamena ca,
45 katīnañ c'; eva anāpatti katīhi ṭhānehi sobhati. |
pañcannaṃ vinicchayo hoti pañcannaṃ vūpasamena ca,
pañcannañ c'; eva anāpatti tīhi ṭhānehi sobhati. |
kati kāyikā rattiṃ, kati kāyikā divā,
nijjhantassa kati āpattī, kati piṇḍapātapaccayā. |
dve kāyikā rattiṃ, dve kāyikā divā,
nijjhantassa ekā āpatti, ekā piṇḍapātapaccayā. |
kat'; ānisaṃse sampassaṃ paresaṃ saddhāya deseyya,
ukkhittakā kati vuttā, kati sammāvattanā. |
aṭṭhānisaṃse sampassaṃ paresaṃ saddhāya deseyya,
50 ukkhittakā tayo vuttā, tecattārīsa sammāvattanā. |
katiṭhāne musāvādo, kati paraman ti vuccati,


[page 213]
XVĪ.] GĀTHĀSAṂGAṆIKA. 213
kati pāṭidesaniyā, katīnaṃ desanāya ca. |
pañcaṭhāne musāvādo, cuddasa paraman ti vuccati,
dvādasa pāṭidesaniyā, catunnaṃ desanāya ca. |
kataṅgiko musāvādo, kati uposathaṅgāni,
kati dūteyyaṅgāni, kati titthiyavattanā. |
aṭṭhaṅgiko musāvādo, aṭṭha uposathaṅgāni,
aṭṭha dūteyyaṅgāni, aṭṭha titthiyavattanā. |
kativācikā upasampadā, katīnaṃ paccuṭṭhātabbaṃ,
55 katīnaṃ āsanaṃ dātabbaṃ, bhikkhunovādako katīhi. |
aṭṭhavācikā upasampadā, aṭṭhannaṃ paccuṭṭhātabbaṃ,
aṭṭhannaṃ āsanaṃ dātabbaṃ, bhikkhunovādako aṭṭhahi. |
katīnaṃ chejjaṃ hoti, katīnaṃ thullaccayaṃ,
katīnañ c'; eva anāpatti, sabbesaṃ ekavatthukā. |
ekassa chejjaṃ hoti, catunnaṃ thullaccayaṃ,
catunnañ c'; eva anāpatti, sabbesaṃ ekavatthukā. |
kati āghātavatthūni, katīhi saṃgho bhijjati,
kat'; ettha paṭhamāpattikā, ñattiyā karaṇā kati. |
nava āghātavatthūni, navahi saṃgho bhijjati,
60 nav'; ettha paṭhamāpattikā, ñattiyā karaṇā nava. |
kati puggalā nābhivādetabbā añjalisāmīcena ca,
katīnaṃ dukkaṭaṃ hoti, kati cīvaradhāraṇā. |
dasa puggalā nābhivādetabbā añjalisāmīcena ca,
dasannaṃ dukkaṭaṃ hoti, dasa cīvaradhāraṇā. |
katīnaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaraṃ,
katīnaṃ sante dātabbaṃ, katīnañ c'; eva na dātabbaṃ. |
pañcannaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaraṃ,
sattannaṃ sante dātabbaṃ, soḷasannaṃ na dātabbaṃ. |
katisataṃ rattisataṃ āpattiyo chādayitvāna
65 kati rattiyo vasitvāna mucceyya pārivāsiko. |
dasasataṃ rattisataṃ āpattiyo chādayitvāna
dasa rattiyo vasitvāna mucceyya pārivāsiko. |
kati kammadosā vuttā buddhenādiccabandhunā
Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā kati. |
dvādasa kammadosā v. b.
Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā katā. |
kati kammasampattiyo vuttā buddhenādiccabandhunā
Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā kati. |
catasso kammasampattiyo v. b.


[page 214]
214 PARIVĀRA. [XVĪ.
70 Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā katā. |
kati kammāni vuttāni buddhenādiccabandhunā
Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā
kati. |
cha kammāni v. b.
Campāyaṃ vinayavatthusmiṃ, ek'; ettha dhammikā katā,
pañca adhammikā vuttā buddhenādiccabandhunā. |
kati kammāni vuttāni buddhenādiccabandhunā
Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā
kati. |
cattāri kammāni v. b.
Campāyaṃ vinayavatthusmiṃ, ek'; ettha dhammikā katā,
tayo adhammikā vuttā buddhenādiccabandhunā. |
yaṃ desitā anantajinena tādinā āpattikkhandhāni vive-
kadassinā
kat'; ettha sammanti vinā samathehi: pucchāmi taṃ
75 brūhi vibhaṅgakovida. |
yaṃ desitā . . . vivekadassinā
ek'; ettha sammati vinā samathehi: etan te akkhāmi
vibhaṅgakovida. |
kati āpāyikā vuttā buddhenādiccabandhunā,
vinayaṃ paṭijānantassa visayāni suṇoma te. |
chaūnadiyaḍḍhasatā vuttā buddhenādiccabandhunā
āpāyikā nerayikā kappaṭṭhā saṃghabhedakā,
vinayaṃ paṭijānantassa visayāni suṇohi me. |
kati nāpāyikā vuttā buddhenādiccabandhunā,
vinayaṃ paṭijānantassa visayāni suṇoma te. |
aṭṭhārasa nāpāyikā vuttā buddhenādiccabandhunā,
80 vinayaṃ paṭijānantassa visayāni suṇohi me. |
kati aṭṭhakā vuttā buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
aṭṭhārasa aṭṭhakā v. b.,
vinayaṃ p. v. suṇohi me. |
kati kammāni vuttāni buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
soḷasa kammāni v. b.,
vinayaṃ p. v. suṇohi me. |
kati kammadosā vuttā buddhenādiccabandhunā,


[page 215]
XVĪ.] GĀTHĀSAṂGAṆIKA. 215
85 vinayaṃ p. v. suṇoma te. |
dvādasa kammadosā v. b.,
vinayaṃ p. v. suṇohi me. |
kati kammasampattiyo vuttā buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
catasso kammasampattiyo v. b.,
vinayaṃ p. v. suṇohi me. |
kati kammāni vuttāni buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
cha kammāni v. b.,
90 vinayaṃ p. v. suṇohi me. |
kati kammāni vuttāni buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
cattāri kammāni v. b.,
vinayaṃ p. v. suṇohi me. |
kati pārājikā vuttā buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
aṭṭha pārājikā v. b.,
vinayaṃ p. v. suṇohi me. |
95 kati saṃghādisesā . . . |
tevīsa saṃghādisesā . . . |
kati aniyatā . . . |
dve aniyatā . . . |
kati nissaggiyā . . . |
100 dvecattārīsa nissaggiyā . . . |
kati pācittiyā . . . |
aṭṭhāsītisataṃ pācittiyā . . . |
kati pāṭidesaniyā . . . |
dvādasa pāṭidesaniyā . . . |
kati sekhiyā vuttā buddhenādiccabandhunā,
105 vinayaṃ paṭijānantassa visayāni suṇoma te. |
pañcasattati sekhiyā vuttā buddhenādiccabandhunā,
vinayaṃ paṭijānantassa visayāni suṇohi me. |
yāva supucchitaṃ tayā, yāva suvissajjitaṃ mayā,
pucchāvissajjanāya vā n'; atthi kiñci asuttakan ti. |
dutiyagāthāsaṃgaṇikaṃ niṭṭhitaṃ.


[page 216]
216
XVĪI.
Asaṃvāso bhikkhūhi ca bhikkhunīhi ca, sambhogo ekacco
tahiṃ na labbhati,
avippavāsena anāpatti: pañhā mesā kusalehi cintitā. |
avissajjiyaṃ avebhaṅgiyaṃ pañca vuttā mahesinā,
vissajjantassa paribhuñjantassa anāpatti: pañhā mesā
kusalehi cintitā. |
dasa puggale na vadāmi, ekādasa vivajjiya,
vuḍḍhaṃ vandantassa āpatti: pañhā . . . |
na ukkhittako, na ca pana pārivāsiko,
na saṃghabhinno, na ca pana pakkhasaṃkanto,
samānasaṃvāsakabhūmiyā ṭhito kathaṃ nu sikkhāya
asādhāraṇo siyā: pañhā . . . |
upeti dhammaṃ paripucchāmāno kusalaṃ atthupasañhi-
taṃ,
na jīvati na mato na nibbuto, taṃ puggalaṃ katamaṃ
5 vadanti buddhā: pañhā . . . |
ubbhakkhake na vadāmi, adhonābhi vivajjiya,
methunadhammapaccayā kathaṃ pārājiko siyā: pañ-
hā . . . |
bhikkhu saññācikāya kuṭiṃ karoti adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, anāpatti:
pañhā . . . |
bhikkhu saññācikāya kuṭiṃ karoti desitavatthukaṃ
pamāṇikaṃ anārambhaṃ saparikkamanaṃ, āpatti: pañ-
hā . . . |
na kāyikaṃ kiñci payogam ācare, na cāpi vācāya pare
bhaṇeyya,
āpajjeyya garukaṃ chejjavatthuṃ: pañhā . . . |
na kāyikaṃ vācasikañ ca kiñci manasāpi santo na kareyya
pāpaṃ,
10 so nāsito kinti sunāsito bhave: pañhā . . . |
anālapanto manujena kenaci vācā giraṃ no ca pare
bhaṇeyya,


[page 217]
XVĪI.] SEDAMOCAKAGĀTHĀ. 217
āpajjeyya vācasikaṃ na kāyikaṃ: pañhā . . . |
sikkhāpadā buddhavarena vaṇṇitā saṃghādisesā caturo
bhaveyyuṃ,
āpajjeyya ekappayogena sabbe: pañhā . . . |
ubho ekato upasampannā, ubhinnaṃ hatthato cīvaraṃ
paṭigaṇheyya,
siyā āpattiyo nānā: pañhā . . . |
caturo janā saṃvidhāya garubhaṇḍaṃ avāharuṃ,
tayo pārājikā eko na pārājiko: pañhā . . . |
itthi ca abbhantare siyā, bhikkhu ca bahiddhā siyā,
chiddaṃ tasmiṃ ghare n'; atthi, methunadhamma-
paccayā
15 kathaṃ pārājiko siyā: pañhā . . . |
telaṃ madhuṃ phāṇitañ cāpi sappiṃ sāmaṃ gahetvāna
nikkhipeyya,
avītivatte sattāhe sati paccaye paribhuñjantassa āpatti:
pañhā . . . |
nissaggiyena āpatti suddhakena pācittiyaṃ
āpajjantassa ekato: pañhā . . . |
bhikkhū siyā vīsatiyā samāgatā, kammaṃ kareyyuṃ
samaggasaññino,
bhikkhu siyā dvādasayojane ṭhito, kammañ ca taṃ
kuppeyya vaggapaccayā: pañhā . . . |
padavītihāramattena vācāya bhaṇitena ca
sabbāni garukāni sappaṭikammāni catusaṭṭhiāpattiyo
āpajjeyya ekato: pañhā . . . |
nivattho antaravāsakena, diguṇaṃ saṃghāṭiṃ pāruto,
20 sabbāni tāni nissaggiyāni honti: pañhā . . . |
na cāpi ñatti na ca pana kammavācā, na c'; ehi bhikkhū
'ti jino avoca,
saraṇagamanam pi na tassa atthi, upasampadā c'; assa
akuppā: pañhā . . . |
itthiṃ hane na mātaraṃ, purisañ ca na pitaraṃ hane,
haneyya anariyaṃ mando, tena cānantaraṃ phuse: pañ-
hā . . . |
itthiṃ hane ca mātaraṃ, purisañ ca pitaraṃ hane,
mātaraṃ pitaraṃ hantvā na tenānantaraṃ phuse: pañ-
hā . . . |


[page 218]
218 PARIVARA. [XVĪI.
acodayitvā asārayitvā asammukhībhūtassa kareyya kam-
maṃ,
katañ ca kammaṃ sukataṃ bhaveyya, kārako ca saṃgho
anāpattiko siyā: pañhā . . . |
codayitvā sārayitvā sammukhībhūtassa kareyya kammaṃ,
katañ ca kammaṃ akataṃ bhaveyya, kārako ca saṃgho
25 sāpattiko siyā: pañhā . . . |
chindantassa āpatti, chindantassa anāpatti,
chādentassa āpatti, chādentassa anāpatti: pañhā . . . |
saccaṃ bhaṇanto garukaṃ, musā ca lahu bhāsato,
musā bhaṇanto garukaṃ, saccañ ca lahu bhāsato: pañ-
hā . . . |
adhiṭṭhitaṃ rajanāya rattaṃ kappakatam pi santaṃ
paribhuñjantassa āpatti: pañhā . . . |
atthaṃgate suriye bhikkhu maṃsāni khādati,
na ummattako na ca pana khittacitto na cāpi so vedanaṭṭo
bhaveyya,
na c'; assa hoti āpatti, so ca dhammo sugatena desito:
pañhā . . . |
na rattacitto na ca pana theyyacitto na cāpi so paramma-
raṇāya cetayi,
salākaṃ dentassa hoti chejjaṃ, paṭigaṇhantassa thullacca-
30 yaṃ: pañhā . . . |
na cāpi āraññakaṃ sāsaṅkasammataṃ na cāpi saṃghena
sammuti dinnā,
na c'; assa kaṭhinaṃ atthataṃ, tatth'; eva cīvaraṃ nikkhi-
pitvā gaccheyya aḍḍhayojanaṃ,
tass'; eva aruṇaṃ uggacchantassa anāpatti: pañhā . . . |
kāyikāni na vācasikāni sabbāni nānāvatthukāni
apubbaṃ acarimaṃ āpajjeyya ekato: pañhā . . . |
vācasikāni na kāyikāni sabbāni nānāvatthukāni
apubbaṃ acarimaṃ āpajjeyya ekato: pañhā . . . |
tiss'; itthiyo methunaṃ taṃ na seve tayo purise tayo ca
anariyapaṇḍake,
na cācare methunaṃ byañjanasmiṃ, chejjaṃ siyā
methunadhammapaccayā: pañhā . . . |
mātaraṃ cīvaraṃ yāce no saṃghassa pariṇataṃ,
35 ken'; assa hoti āpatti anāpatti ca ñātake: pañhā . . . |


[page 219]
XVĪI.] SEDAMOCAKAGĀTHĀ. 219
kuddho ārādhako hoti, kuddho hoti garahiyo,
atha ko nāma so dhammo yena kuddho pasaṃsiyo:
pañhā . . . |
tuṭṭho ārādhako hoti, tuṭṭho hoti garahiyo,
atha ko nāma so dhammo yena tuṭṭho garahiyo:
pañhā . . . |
saṃghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ
dukkaṭaṃ āpajjeyya ekato: pañhā . . . |
ubho paripuṇṇavīsativassā, ubhinnam ekupajjhāyo ekā-
cariyo ekakammavācā:
eko upasampanno eko anupasampanno: pañhā . . . |
akappakataṃ nāpi rajanāya rattaṃ tena nivattho yena-
kāmaṃ vajeyya,
na c'; assa hoti āpatti, so ca dhammo sugatena desito:
40 pañhā . . . |
na deti, na paṭigaṇhāti, paṭiggaho tena na vijjati,
āpajjati garukaṃ na lahukaṃ tañ ca paribhogapaccayā:
pañhā . . . |
na deti, na paṭigaṇhāti, paṭiggaho tena na vijjati,
āpajjati lahukaṃ na garukaṃ tañ ca paribhogapaccayā:
pañhā . . . |
āpajjati garukaṃ sāvasesaṃ, chādeti anādariyaṃ paṭicca,
na bhikkhunī, no ca phuseyya vajjaṃ: pañhā mesā
kusalehi cintitā. |
Sedamocakagāthā niṭṭhitā. tass'; uddānaṃ:
asaṃvāso, avissajji, dasa ca, anukkhittako,
upeti dhammaṃ, ubbhakkhakaṃ, tato saññācikā ca dve, |
na kāyikañ ca garukaṃ, na kāyikaṃ na vācasikaṃ,
anālapanto, sikkhā ca, ubho ca, caturo janā, |
itthi, telañ ca, nissaggi, bhikkhū ca, padavītiyo,
nivattho ca, na ca ñatti, na mātaraṃ pitaraṃ hane, |
acodayitvā, codayitvā, chindantaṃ, saccam eva ca,
adhiṭṭhitañ c', atthaṃgate, na rattaṃ, na cāraññakaṃ, |
kāyikavācasikā, tiss'; itthi cāpi, mātaraṃ,
kuddho ārādhako, tuṭṭho, saṃghādisesā ca, ubho, |
akappakataṃ, na deti, na det', āpajjati garuṃ:
sedamocanikā gāthā pañhā viññūvibhāvitā 'ti. |


[page 220]
220
XIX.
Cattāri kammāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ. imāni cattāri kammāni katīh'; ākārehi vipajjanti. imāni cattāri kammāni pañcah'; ākārehi vipajjanti vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā. ||1||
kathaṃ vatthuto kammāni vipajjanti. sammukhākaraṇīyaṃ kammaṃ asammukhā karoti: vatthuvipannaṃ adhammakammaṃ. paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā karoti: vatthuvipannaṃ adhammakammaṃ. paṭiññāyakaraṇīyaṃ kammaṃ appaṭiññāya karoti . . . sativinayārahassa amūḷhavinayaṃ deti . . . amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti . . . tassapāpiyyasikākammārahassa tajjaniyakammaṃ karoti . . . tajjaniyakammārahassa nissayakammaṃ karoti . . . nissayakammārahassa pabbājaniyakammaṃ karoti . . . pabbājaniyakammārahassa paṭisāraṇiyakammaṃ karoti . . . paṭisāraṇiyakammārahassa ukkhepaniyakammaṃ karoti . . . ukkhepaniyakammārahassa parivāsaṃ deti . . . parivāsārahaṃ mūlāya paṭikassati . . . mūlāya paṭikassanārahassa mānattaṃ deti . . . mānattārahaṃ abbheti . . . abbhānārahaṃ upasampādeti . . . anuposathe uposathaṃ karoti . . . apavāraṇāya pavāreti: vatthuvipannaṃ adhammakammaṃ. evaṃ vatthuto kammāni vipajjanti. ||2||
kathaṃ ñattito kammāni vipajjanti. pañcah'; ākārehi ñattito kammāni vipajjanti: vatthuṃ na parāmasati, saṃghaṃ na p., puggalaṃ na p., ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti. imehi pañcah'; ākārehi ñattito kammāni vipajjanti. ||3||
kathaṃ anussāvanato kammāni vipajjanti. pañcah'; ākārehi anussāvanato kammāni vipajjanti:


[page 221]
XIX. 1.] THE FIVE VAGGAS. 221
[... content straddling page break has been moved to the page above ...] vatthuṃ na parāmasati, saṃghaṃ na p., puggalaṃ na p., sāvanaṃ hāpeti, akāle vā sāveti. imehi pañcah'; ākārehi anussāvanato kammāni vipajjanti. ||4||
kathaṃ sīmato kammāni vipajjanti. ekādasahi ākārehi sīmato kammāni vipajjanti: atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ s. s., chāyānimittaṃ s. s., animittaṃ s. s., bahisīme ṭhito s. s., nadiyā s. s., samudde s. s., jātassare s. s., sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati. imehi ekādasahi ākārehi sīmato kammāni vipajjanti. ||5||
kathaṃ parisato kammāni vipajjanti. dvādasahi ākārehi parisato kammāni vipajjanti. catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti.
catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti. pañcavaggakaraṇe kamme --pa-- dasavaggakaraṇe kamme --pa-- vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti. imehi dvādasahi ākārehi parisato kammāni vipajjanti. ||6||
catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. yassa saṃgho kammaṃ karoti so n'; eva kammappatto nāpi chandāraho, api ca kammāraho.
pañcavaggakaraṇe kamme pañca bhikkhū . . .
dasavaggakaraṇe kamme dasa bhikkhū . . .
vīsativaggakaraṇe kamme vīsati bhikkhū . . . api ca kammāraho. ||7||


[page 222]
222 PARIVĀRA. [XIX. 1.
cattāri kammāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ. imāni cattāri kammāni katīh'; ākārehi vipajjanti. imāni cattāri kammāni pañcah'; ākārehi vipajjanti vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā. ||8||
kathaṃ vatthuto kammāni vipajjanti. paṇḍakaṃ upasampādeti: vatthuvipannaṃ adhammakammaṃ. theyyasaṃvāsakaṃ upasampādeti: vatthuvipannaṃ adhammakammaṃ. titthiyapakkantakaṃ . . . tiracchānagataṃ . . . mātughātakaṃ . . . pitughātakaṃ . . . arahantaghātakaṃ . . . bhikkhunīdūsakaṃ . . . saṃghabhedakaṃ . . . lohituppādakaṃ . . . ubhatobyañjanakaṃ . . . ūnavīsativassaṃ puggalaṃ upasampādeti: vatthuvipannaṃ adhammakammaṃ.
evaṃ vatthuto kammāni vipajjanti. ||9||
kathaṃ ñattito . . . (= 3-6) . . . imehi dvādasahi ākārehi parisato kammāni vipajjanti. ||10||
apalokanakammaṃ kati ṭhānāni gacchati, ñattikammaṃ . . . ñattidutiyakammaṃ . . . ñatticatutthakammaṃ kati ṭhānāni gacchati. apalokanakammaṃ pañca ṭhānāni gacchati, ñattikammaṃ nava ṭh. g., ñattidutiyakammaṃ satta ṭh. g., ñatticatutthakammaṃ satta ṭhānāni gacchati. ||11||
apalokanakammaṃ katamāni pañca ṭhānāni gacchati. osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇañ ñeva pañcamaṃ. apalokanakammaṃ imāni pañca ṭhānāni gacchati.
ñattikammaṃ katamāni nava ṭhānāni gacchati. osāranaṃ nissāraṇaṃ uposathaṃ pavāraṇaṃ sammutiṃ dānaṃ paṭiggahaṃ paccukkaḍḍhanaṃ kammalakkhaṇañ ñeva navamaṃ.
ñattikammaṃ imāni nava ṭhānāni gacchati.
ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati.
osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ uddharaṇaṃ desanaṃ kammalakkhaṇañ ñeva sattamaṃ. ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.
ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati.
osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ niggahaṃ samanubhāsanaṃ kammalakkhaṇañ ñeva sattamaṃ. ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. ||12||
catuvaggakaraṇe kamme cattāro bhikkhū . . . (= 7)


[page 223]
XIX. 1-4.] THE FIVE VAGGAS. 223
. . . pañcavaggakaraṇe kamme . . . dasavaggakaraṇe kamme
. . . vīsativaggakaraṇe kamme . . . api ca kammāraho. ||13||
kammavaggo niṭṭhito paṭhamo. ||1||
dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ saṃghasuṭṭhutāya saṃghaphāsutāya. ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. dve atthavase paṭicca . . . dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya.
ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. dve atthavase paṭicca . . . diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya . . . diṭṭhadhammikānaṃ verānaṃ saṃvarāya samparāyikānaṃ verānaṃ paṭighātāya . . . diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya samparāyikānaṃ vajjānaṃ paṭighātāya . . . diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya samparāyikānaṃ bhayānaṃ paṭighātāya . . . diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya . . . gihīnaṃ anukampāya pāpicchānaṃ pakkhupacchedāya . . . appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya . . . saddhammaṭṭhitiyā vinayānuggahāya. ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.
atthavasavaggo niṭṭhito dutiyo. ||2||
dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ --la-- pātimokkhuddeso paññatto, pātimokkhaṭhapanaṃ paññattaṃ, pavāraṇā paññattā, pavāraṇāṭhapanaṃ paññattaṃ, tajjaniyakammaṃ paññattaṃ, nissayakammaṃ p., pabbājaniyakammaṃ p., paṭisāraṇiyakammaṃ p., ukkhepaniyakammaṃ p., parivāsadānaṃ p., mūlāya paṭikassanā paññattā, mānattadānaṃ paññattaṃ, abbhānaṃ p., osāraṇiyaṃ p., nissāraṇiyaṃ p., upasampadā p., apalokanakammaṃ p., ñattikammaṃ p., ñattidutiyakammaṃ p., ñatticatutthakammaṃ paññattaṃ.
paññattivaggo niṭṭhito tatiyo. ||3||
appaññatte paññattaṃ, paññatte anupaññattaṃ, sammukhāvinayo paññatto, sativinayo paññatto, amūḷhavinayo paññatto,


[page 224]
224 PARIVĀRA. [XIX. 4-5.
paṭiññātakaraṇaṃ paññattaṃ, yebhuyyasikā paññattā, tassapāpiyyasikā paññattā, tiṇavatthārako paññatto saṃghasuṭṭhutāya saṃghaphāsutāya. ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto dummaṅkūnaṃ . . . (see chap.2) . . . saddhammaṭṭhitiyā vinayānuggahāya. ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
paññattavaggo niṭṭhito catuttho. ||4||
nava saṃgahā vatthusaṃgaho vipattisaṃgaho āpattisaṃgaho nidānasaṃgaho puggalasaṃgaho khandhasaṃgaho samuṭṭhānasaṃgaho adhikaraṇasaṃgaho samathasaṃgaho 'ti. ||1||
adhikaraṇe samuppanne sace ubho attapaccatthikā āgacchanti ubhinnam pi vatthu ārocāpetabbaṃ, ubhinnam pi vatthuṃ ārocāpetvā ubhinnam pi paṭiññā sotabbā, ubhinnam pi paṭiññaṃ sutvā ubho pi vattabbā: amhākaṃ imasmiṃ adhikaraṇe vūpasamite ubho pi tuṭṭhā bhavissathā 'ti. sace āhaṃsu: ubho pi tuṭṭhā bhavissāmā 'ti, saṃghena taṃ adhikaraṇaṃ paṭicchitabbaṃ. sace alajjussannā hoti parisā, ubbāhikāya vūpasametabbaṃ. sace bālussannā hoti parisā, vinayadharo pariyesitabbo. yena dhammena yena vinayena yena satthu sāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. ||2||
vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ, āpatti jānitabbā. methunadhammo 'ti vatthu c'; eva gottañ ca, pārājikan ti nāmañ c'; eva āpatti ca. adinnādānan ti vatthu c'; eva gottañ ca, pārājikan ti nāmañ c'; eva āpatti ca.
manussaviggaho 'ti . . . uttarimanussadhammo 'ti vatthu c'; eva gottañ ca, pārājikan ti nāmañ c'; eva āpatti ca. sukkavisaṭṭhīti vatthu c'; eva gottañ ca, saṃghādiseso 'ti nāmañ c'; eva āpatti ca. kāyasaṃsaggo 'ti vatthu c'; eva gottañ ca, saṃghādiseso 'ti nāmañ c'; eva āpatti ca. duṭṭhullavācā 'ti . . . attakāman ti . . . sañcarittan ti . . . saññācikāya kuṭikārāpanan ti . . . mahallakaṃ vihāraṃ kārāpanan ti . . . bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanan ti . . . bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanan ti


[page 225]
XIX. 5.] THE FIVE VAGGAS. 225
[... content straddling page break has been moved to the page above ...] . . . saṃghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanan ti . . . bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanan ti . . . dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanan ti . . . kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanan ti vatthu c'; eva gottañ ca, saṃghādiseso 'ti nāmañ c'; eva āpatti ca. --pa--. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇan ti vatthu c'; eva gottañ ca, dukkaṭan ti nāmañ c'; eva āpatti cā 'ti. ||3||
navasaṃgahavaggo niṭṭhito pañcamo. ||5||
tass'; uddānaṃ:
apalokana-ñatti ca, dutiyaṃ, catutthena ca,
vatthu-ñatti-anussāvanaṃ, sīmā-parisam eva ca, |
sammukhā, paṭipucchā ca, paṭiññā, vinayāraho,
vatthu-saṃgha-puggalañ ca, ñattīnaṃ, pacchā ñatti ca, |
vatthu-saṃgha-puggalañ ca, sāvanaṃ, akālena ca,
atikhuddakā, mahantā ca, khaṇḍa-cchāyā-'; nimittakā, |
bahi-nadī-samudde ca, jātassare ca, bhindati,
ajjhottharati sīmāya, catu-pañcavaggikā, |
dasa-vīsativaggā ca, anāhaṭā ca, āhaṭā,
kammappattā, chandārahā, kammārahā ca puggalā, |
apalokanaṃ pañcaṭṭhānaṃ, ñatti ca navaṭṭhānikā,
ñattidutiyaṃ sattaṭṭhānaṃ, catutthā sattaṭṭhānikā, |
suṭṭhu phāsu ca, dummaṅkūnaṃ pesalā cāpi, āsavā,
vera-vajja-bhayañ c'; eva, akusalaṃ, gihīnañ ca
pāpicchā, appasannānaṃ pasannā, dhammaṭṭhapanā
vinayānuggahā c'; eva, pātimokkh,'; uddesena ca, |
pātimokkhañ ca ṭhapanā, pavāraṇañ ca, ṭhapanaṃ,
tajjaniyā, nissayañ ca, pabbājaniya-paṭisāraṇī, |
ukkhepana-parivāsaṃ, mūla-mānatta-abbhānaṃ,
osāraṇaṃ, nissāraṇaṃ, tath'; eva upasampadā, |
apalokana-ñatti ca, dutiyañ ca, catutthakaṃ,
appaññatte,'; nupaññattaṃ, sammukhāvinayo, sati, |
amūḷha-paṭi-yebhuyya-pāpiyya-tiṇavatthārakaṃ,
vatthu, vipatti, āpatti, nidānaṃ, puggalena ca, |


[page 226]
226 PARIVĀRA. [XIX.1
khandhā c'; eva, samuṭṭhānā, adhikaraṇam eva ca,
samathā, saṃgahā c'; eva, nāma-āpattikā tathā 'ti. |
Parivāro niṭṭhito.
Pubbācariyamaggañ ca pucchitvā 'va tahiṃ tahiṃ
Dīpanāmo mahāpañño sutadharo vicakkhaṇo |
imaṃ vitthārasaṃkhepaṃ sajjhāmaggena majjhime
cintayitvā likhāpesi sissakānaṃ sukhāvahaṃ. |
Parivāran ti yaṃ vuttaṃ sabbaṃ vatthuṃ salakkhaṇaṃ
atthaṃ atthena saddhamme dhammaṃ dhammena paññatte |
sāsanaṃ parivāresi Jambudīpaṃ va sāgaro.
Parivāraṃ ajānanto kuto dhammavinicchayaṃ. |
vipatti vatthu paññatti anupaññatti puggalo
ekato ubhato c'; eva lokapaṇṇattivajjato. |
yassa jāyati vimati Parivārena chijjati.
cakkavatti mahāsene, migamajjhe va kesarī, |
ravi raṃsiparikiṇṇo, cando tāragaṇe yathā,
Brahmā Brahmaparisāya, gaṇamajjhe va nāyako:
evaṃ saddhammavinayo Parivārena sobhatīti. |