Vinaya-Pitaka, Suttavibhanga 2: (Suddha-)Pacittiya, Patidesaniya, Sekkhiya, Bhikkhunivibhanga.
Based on the edition by Hermann Oldenberg: The Vinaya Piṭakam, Vol. IV:
The Suttavibhaṅga, Second Part (End of the Mahâvibhaṅga; Bhikkhunîvibhaṅga).
London : Pali Text Society 1882 (reprinted 1964, 1984, 1993).


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 30.1.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Vinayapiṭaka Vol. IV Suttavibhaṅga Part II

[page 001]
1
VINAYAPIṬAKAṂ.
SUTTAVIBHAṄGA (PĀCITTIYAṂ)
Namo tassa bhagavato arahato sammāsambuddhassa.
Ime kho panāyasmanto dvenavuti pācittiyā dhammā
uddesaṃ āgacchanti.
PĀCITTIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Hatthako Sakyaputto vādakkhitto hoti. so titthiyehi saddhiṃ sallapento avajānitvā paṭijānāti paṭijānitvā avajānāti aññen'; aññaṃ paṭicarati sampajānamusā bhāsati saṃketaṃ katvā visaṃvādeti. titthiyā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma Hatthako Sakyaputto amhehi saddhiṃ sallapento avajānitvā paṭijānissati paṭijānitvā avajānissati aññen'; aññaṃ paṭicarissati sampajānamusā bhāsissati saṃketaṃ katvā visaṃvādessatīti. assosuṃ kho bhikkhū tesaṃ titthiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. atha kho te bhikkhū yena Hatthako Sakyaputto ten'; upasaṃkamiṃsu, upasaṃkamitvā Hatthakaṃ Sakyaputtaṃ etad avocuṃ: saccaṃ kira tvaṃ āvuso Hatthaka titthiyehi saddhiṃ sallapento avajānitvā paṭijānāsi . . . visaṃvādesīti.
ete kho āvuso titthiyā nāma yena kenaci jetabbā n'; eva tesaṃ jayo dātabbo 'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma Hatthako Sakyaputto titthiyehi saddhiṃ sallapento avajānitvā paṭijānissati paṭijānitvā avajānissati aññen'; aññaṃ paṭicarissati sampajānamusā bhāsissati saṃketaṃ katvā visaṃvādessatīti.


[page 002]
2 SUTTAVIBHAṄGA. [I. 1-2. 2.
[... content straddling page break has been moved to the page above ...] atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā Hatthakaṃ Sakyaputtaṃ paṭipucchi: saccaṃ kira tvaṃ Hatthaka titthiyehi saddhiṃ sallapento avajānitvā paṭijānāsi . . . bhāsasi saṃketaṃ katvā visaṃvādesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa titthiyehi saddhiṃ sallapento avajānitvā paṭijānissasi . . . bhāsissasi saṃketaṃ katvā visaṃvādessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
sampajānamusāvāde pācittiyan ti. ||1||
sampajānamusāvādo nāma visaṃvādanapurekkhārassa vācā girā byappattho vacībhedo vācasikā viññatti anariyavohārā: adiṭṭhaṃ diṭṭhaṃ me 'ti, asutaṃ sutaṃ me 'ti, amutaṃ mutaṃ me 'ti, aviññātaṃ viññātaṃ me 'ti, diṭṭhaṃ adiṭṭhaṃ me 'ti, sutaṃ asutaṃ me 'ti, mutaṃ amutaṃ me 'ti, viññātaṃ aviññātaṃ me 'ti.
adiṭṭhaṃ nāma na cakkhunā diṭṭhaṃ. asutaṃ nāma na sotena sutaṃ. amutaṃ nāma na ghānena ghāyitaṃ na jivhāya sāyitaṃ na kāyena phuṭṭhaṃ. aviññātaṃ nāma na manasā viññātaṃ. diṭṭhaṃ nāma cakkhunā diṭṭhaṃ. sutaṃ nāma sotena sutaṃ. mutaṃ nāma ghānena ghāyitaṃ jivhāya sāyitaṃ kāyena phuṭṭhaṃ. viññātaṃ nāma manasā viññātaṃ. ||1||
tīh'; ākārehi adiṭṭhaṃ diṭṭhaṃ me 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbev'; assa hotimusā bhaṇissan ti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitan ti.
catūh'; ākārehi adiṭṭhaṃ diṭṭhaṃ me 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbev'; assa hoti musā bhaṇissan ti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitan ti, vinidhāya diṭṭhiṃ.
pañcah'; ākārehi adiṭṭhaṃ . . . musā mayā bhaṇitan ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.


[page 003]
I. 2. 2-5.] PĀCITTIYA, I. 3
chah'; ākārehi adiṭṭhaṃ . . . bhaṇitan ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
sattah'; ākārehi adiṭṭhaṃ . . . bhaṇitan ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
tīh'; ākārehi asutaṃ sutaṃ me 'ti --pa-- amutaṃ mutaṃ me 'ti --pa-- aviññātaṃ viññātaṃ me 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbev'; assa hoti musā bhaṇissan ti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitan ti. catūh'; ākārehi --la-- pañcah'; ākārehi --la-- chah'; ākārehi --la-- sattah'; ākārehi . . . vinidhāya bhāvaṃ. ||2||
tīh'; ākārehi adiṭṭhaṃ diṭṭhañ ca me sutañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa. tīh'; ākārehi adiṭṭhaṃ diṭṭhañ ca me mutañ cā 'ti . . . adiṭṭhaṃ diṭṭhañ ca me viññātañ cā 'ti . . . adiṭṭhaṃ diṭṭhañ ca me sutañ ca mutañ cā 'ti . . . adiṭṭhaṃ diṭṭhañ ca me sutañ ca viññātañ cā 'ti . . . adiṭṭhaṃ diṭṭhañ ca me sutañ ca mutañ ca viññātañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa.
tīhi ākārehi asutaṃ sutañ ca me mutañ cā 'ti . . . asutaṃ sutañ ca me viññātañ cā 'ti . . . asutaṃ sutañ ca me diṭṭhañ cā 'ti . . ., . . . asutaṃ sutañ ca me mutañ ca viññātañ ca diṭṭhañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa.
tīhi ākārehi amutaṃ mutañ ca me viññātañ cā 'ti . . ., . . . amutaṃ mutañ ca me viññātañ ca diṭṭhañ ca sutañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa.
tīhi ākārehi aviññātaṃ viññātañ ca me diṭṭhañ cā 'ti . . ., . . . aviññātaṃ viññātañ ca me diṭṭhañ ca sutañ ca mutañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa. ||3||
tīhi ākārehi diṭṭhaṃ adiṭṭhaṃ me 'ti --la-- sutaṃ asutaṃ me 'ti --la-- mutaṃ amutaṃ me 'ti --la-- viññātaṃ aviññātaṃ me 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa. ||4||
tīhi ākārehi diṭṭhaṃ sutaṃ me 'ti . . . diṭṭhaṃ mutaṃ me 'ti . . . diṭṭhaṃ viññātaṃ me 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa.
tīhi ākārehi diṭṭhaṃ sutañ ca me mutañ cā 'ti . . . diṭṭhaṃ sutañ ca me viññātañ cā 'ti . . . diṭṭhaṃ sutañ ca me mutañ ca viññātañ cā 'ti


[page 004]
4 SUTTAVIBHAṄGA. [I. 2. 5-II. 1. 1.
[... content straddling page break has been moved to the page above ...] . . ., . . . viññātaṃ diṭṭhañ ca me sutañ ca mutañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa. ||5||
tīhi ākārehi diṭṭhe vematiko diṭṭhaṃ n'; okappeti diṭṭhaṃ na ssarati diṭṭhaṃ sammuṭṭho hoti. sute vematiko sutaṃ n'; okappeti sutaṃ na ssarati sutaṃ sammuṭṭho hoti. mute vematiko . . ., viññāte vematiko . . . viññātaṃ sammuṭṭho hoti viññātañ ca me diṭṭhañ cā 'ti, viññātaṃ sammuṭṭho hoti viññātañ ca me sutañ cā 'ti, viññātaṃ sammuṭṭho hoti viññātañ ca me mutañ cā 'ti, viññātaṃ sammuṭṭho hoti viññātañ ca me diṭṭhañ ca sutañ cā 'ti, viññātaṃ sammuṭṭho hoti viññātañ ca me diṭṭhañ ca mutañ cā 'ti, viññātaṃ sammuṭṭho hoti viññātañ ca me diṭṭhañ ca sutañ ca mutañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa. catūh'; ākārehi, pañcah'; ākārehi, chah'; ākārehi, sattah'; ākārehi viññātaṃ sammuṭṭho hoti viññātañ ca me diṭṭhañ ca sutañ ca mutañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa: pubbev'; assa hoti musā bhaṇissan ti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitan ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. ||6||
anāpatti davā bhaṇati, ravā bhaṇati; davā bhaṇati nāma sahasā bhaṇati, ravā bhaṇati nāma aññaṃ bhaṇissāmīti aññaṃ bhaṇati; ummattakassa, ādikammikassā 'ti. ||7||2||
paṭhamaṃ.
PĀCITTIYA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasanti jātiyāpi nāmena pi gottena pi kammena pi sippena pi ābādhena pi liṅgena pi kilesena pi āpattiyāpi hīnena pi akkosena khuṃsenti vambhenti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasissanti jātiyāpi


[page 005]
II. 1. 1-2.] PĀCITTIYA, II. 5
[... content straddling page break has been moved to the page above ...] . . . khuṃsessanti vambhessantīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasatha jātiyāpi . . . khuṃsetha vambhethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasissatha jātiyāpi . . . khuṃsessatha vambhessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: ||1||
bhūtapubbaṃ bhikkhave Takkasilāyaṃ aññatarassa brāhmaṇassa Nandivisālo nāma balibaddo ahosi. atha kho bhikkhave Nandivisālo balibaddo taṃ brāhmaṇaṃ etad avoca: gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ sahassena abbhutaṃ karohi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti. atha kho bhikkhave so brāhmaṇo seṭṭhinā saddhiṃ sahassena abbhutaṃ akāsi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti. atha kho bhikkhave so brāhmaṇo sakaṭasataṃ atibandhitvā Nandivisālaṃ balibaddaṃ yuñjitvā etad avoca: gaccha kūṭa vahassu kūṭā 'ti. atha kho bhikkhave Nandivisālo balibaddo tatth'; eva aṭṭhāsi. atha kho bhikkhave so brāhmaṇo sahassena parājito pajjhāyi. atha kho bhikkhave Nandivisālo balibaddo taṃ brāhmaṇaṃ etad avoca: kissa tvaṃ brāhmaṇa pajjhāyasīti. tathā hi panāhaṃ bho tayā sahassena parājito 'ti. kissa pana maṃ tvaṃ brāhmaṇa akūṭaṃ kūṭavādena pāpesi. gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ karohi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti, mā ca maṃ akūṭaṃ kūṭavādena pāpesīti. atha kho bhikkhave so brāhmaṇo seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ akāsi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti. atha kho bhikkhave so brāhmaṇo sakaṭasataṃ atibandhitvā Nandivisālaṃ balibaddaṃ yuñjitvā etad avoca: gaccha bhadra vahassu bhadrā 'ti. atha kho bhikkhave Nandivisālo balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.
manāpam eva bhāseyya nāmanāpaṃ kudācanaṃ,
manāpaṃ bhāsamānassa garuṃ bhāraṃ udabbahi
dhanañ ca naṃ alabbhesi, tena c'; attamano ahū 'ti.


[page 006]
6 SUTTAVIBHAṄGA. [II. 1. 2-2. 1.
tadāpi me bhikkhave amanāpā khuṃsanā vambhanā, kim aṅga pana etarahi manāpā bhavissati khuṃsanā vambhanā.
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
omasavāde pācittiyan ti. ||2||1||
omasavādo nāma, dasahi ākārehi omasati: jātiyāpi nāmena pi gottena pi kammena pi sippena pi ābādhena pi liṅgena pi kilesena pi āpattiyāpi akkosena pi.
jāti nāma, dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti. hīnā nāma jāti caṇḍālajāti veṇajāti nesādajāti rathakārajāti pukkusajāti, esā hīnā nāma jāti. ukkaṭṭhā nāma jāti khattiyajāti brāhmaṇajāti, esā ukkaṭṭhā nāma jāti.
nāmaṃ nāma, dve nāmāni, hīnañ ca nāmaṃ ukkaṭṭhañ ca nāmaṃ. hīnaṃ nāma nāmaṃ Avakaṇṇakaṃ Javakaṇṇakaṃ Dhaniṭṭhakaṃ Saviṭṭhakaṃ Kulavaḍḍhakaṃ tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittikataṃ, etaṃ hīnaṃ nāma nāmaṃ. ukkaṭṭhaṃ nāma nāmaṃ buddhapaṭisaṃyuttaṃ dhammapaṭisaṃyuttaṃ saṃghapaṭisaṃyuttaṃ tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittikataṃ, etaṃ ukkaṭṭhaṃ nāma nāmaṃ.
gottaṃ nāma, dve gottāni, hīnañ ca gottaṃ ukkaṭṭhañ ca gottaṃ. hīnaṃ nāma gottaṃ Kosiyagottaṃ Bhāradvājagottaṃ tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittikataṃ, etaṃ hīnaṃ nāma gottaṃ.
ukkaṭṭhaṃ nāma gottaṃ Gotamagottaṃ Moggallānagottaṃ Kaccāyanagottaṃ Vāsiṭṭhagottaṃ tesu tesu vā pana janapadesu anoññātaṃ . . . cittikataṃ, etaṃ ukkaṭṭhaṃ nāma gottaṃ.
kammaṃ nāma, dve kammāni, hīnañ ca kammaṃ ukkaṭṭhañ ca kammaṃ. hīnaṃ nāma kammaṃ koṭṭhakakammaṃ pupphachaḍḍakakammaṃ tesu tesu vā pana janapadesu oññātaṃ . . . acittikataṃ, etaṃ hīnaṃ nāma kammaṃ. ukkaṭṭhaṃ nāma kammaṃ kasi vāṇijjā gorakkhā tesu tesu vā pana janapadesu anoññātaṃ . . . cittikataṃ, etaṃ ukkaṭṭhaṃ nāma kammaṃ.
sippaṃ nāma, dve sippāni, hīnañ ca sippaṃ ukkaṭṭhañ ca sippaṃ.


[page 007]
II. 2. 1-2.] PĀCITTIYA, II. 7
[... content straddling page break has been moved to the page above ...] hīnaṃ nāma sippaṃ naḷakārasippaṃ kumbhakārasippaṃ pesakārasippaṃ cammakārasippaṃ nahāpitasippaṃ tesu tesu vā pana janapadesu oññātaṃ . . . acittikataṃ, etaṃ hīnaṃ nāma sippaṃ. ukkaṭṭhaṃ nāma sippaṃ muddā gaṇanā lekhā tesu tesu vā pana janapadesu anoññātaṃ . . . cittikataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ.
sabbe pi ābādhā hīnā, api ca madhumeho ābādho ukkaṭṭho.
liṅgaṃ nāma, dve liṅgāni, hīnañ ca liṅgaṃ ukkaṭṭhañ ca liṅgaṃ. hīnaṃ nāma liṅgaṃ atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. ukkaṭṭhaṃ nāma liṅgaṃ nātidīghaṃ nātirassaṃ nātikaṇhaṃ n'; accodātaṃ, etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.
sabbe pi kilesā hīnā.
sabbāpi āpattiyo hīnā, api ca sotāpatti samāpatti ukkaṭṭhā.
akkoso nāma, dve akkosā, hīno ca akkoso ukkaṭṭho ca akkoso. hīno nāma akkoso oṭṭho 'si, meṇḍo 'si, goṇo 'si, gadrabho 'si, tiracchānagato 'si, nerayiko 'si, n'; atthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhā 'ti, yakārena vā, bhakārena vā, kāṭakoṭacikāya vā, eso hīno nāma akkoso.
ukkaṭṭho nāma akkoso paṇḍito 'si, byatto 'si, medhāvī 'si, bahussuto 'si, dhammakathiko 'si, n'; atthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā 'ti, eso ukkaṭṭho nāma akkoso. ||1||
upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkuṃ kattukāmo hīnena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ, caṇḍālo 'si veṇo 'si nesādo 'si rathakāro 'si pukkuso 'sīti bhaṇati, āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, caṇḍālo 'si . . . pukkuso 'sīti bhaṇati, āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ . . . pukkusaṃ, khattiyo 'si brāhmaṇo 'sīti bhaṇati, āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, khattiyo 'si brāhmaṇo 'sīti bhaṇati,


[page 008]
8 SUTTAVIBHAṄGA. [II. 2. 2.
[... content straddling page break has been moved to the page above ...] āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti Avakaṇṇakaṃ Javakaṇṇakaṃ Dhaniṭṭhakaṃ Saviṭṭhakaṃ Kulavaḍḍhakaṃ, Avakaṇṇako 'si . . . Kulavaḍḍhako 'sīti bhaṇati, āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena ukkaṭṭhaṃ vadeti Buddharakkhitaṃ Dhammarakkhitaṃ Saṃgharakkhitaṃ, Avakaṇṇako 'si . . . Kulavaḍḍhako 'sīti bhaṇati, āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti Kosiyaṃ Bhāradvājaṃ . . . hīnena ukkaṭṭhaṃ vadeti Gotamaṃ Moggallānaṃ Kaccāyanaṃ Vāsiṭṭhaṃ . . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti koṭṭhakaṃ pupphachaḍḍakaṃ . . . hīnena ukkaṭṭhaṃ vadeti kassakaṃ vāṇijaṃ gorakkhaṃ . . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ . . . hīnena ukkaṭṭhaṃ vadeti muddikaṃ gaṇakaṃ lekhakaṃ . . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ . . . hīnena ukkaṭṭhaṃ vadeti madhumehikaṃ . . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ . . . hīnena ukkaṭṭhaṃ vadeti nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ


[page 009]
II. 2. 2-3.] PĀCITTIYA, II. 9
[... content straddling page break has been moved to the page above ...] . . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ . . . hīnena ukkaṭṭhaṃ vadeti vītarāgaṃ vītadosaṃ vītamohaṃ . . .ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti pārājikaṃ ajjhāpannaṃ saṃghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesaniyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ . . . hīnena ukkaṭṭhaṃ vadeti sotāpannaṃ . . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ, oṭṭho 'si . . . nerayiko 'si, n'; atthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya pācittiyassa. upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo hīnena ukkaṭṭhaṃ vadeti paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ, oṭṭho 'si . . . duggati yeva tuyhaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya pācittiyassa. upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo ukkaṭṭhena hīnaṃ vadeti oṭṭhaṃ . . . nerayikaṃ, paṇḍito 'si byatto 'si medhāvī 'si bahussuto 'si dhammakathiko 'si, n'; atthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya pācittiyassa. upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ . . . pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya pācittiyassa. ||2||
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo evaṃ vadeti: santi idh'; ekacce caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo evaṃ vadeti: santi idh'; ekacce khattiyā brāhmaṇā 'ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo evaṃ vadeti:


[page 010]
10 SUTTAVIBHAṄGA. [II. 2. 3-6.
[... content straddling page break has been moved to the page above ...] santi idh'; ekacce Avakaṇṇakā Javakaṇṇakā Dhaniṭṭhakā Saviṭṭhakā Kulavaḍḍhakā . . . Buddharakkhitā Dhammarakkhitā Saṃgharakkhitā . . . Kosiyā Bhāradvājā . . . Gotamā Moggallānā Kaccānā Vāsiṭṭhā . . . koṭṭhakā pupphachaḍḍakā . . . kassakā vāṇijā gorakkhā . . . naḷakārā kumbhakārā pesakārā cammakārā nahāpitā . . . muddikā gaṇakā lekhakā . . . kuṭṭhikā gaṇḍikā kilāsikā sosikā apamārikā . . . madhumehikā . . . atidīghā atirassā atikaṇhā accodātā . . . nātidīghā nātirassā nātikaṇhā n'; accodātā . . . rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapariyuṭṭhitā . . . vītarāgā vītadosā vītamohā . . . pārājikaṃ ajjhāpannā --pa-- dubbhāsitaṃ ajjhāpannā . . . sotāpannā . . . oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nerayikā n'; atthi tesaṃ sugati duggati yeva tesaṃ pāṭikaṅkhā . . . paṇḍitā byattā medhāvī bahussutā dhammakathikā n'; atthi tesaṃ duggati sugati yeva tesaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. ||3||
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo evaṃ vadeti: ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇati --pa-- ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā 'ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. ||4||
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo evaṃ vadeti: na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇati --la-- na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā n'; atth'; amhākaṃ duggati sugati yeva amhākaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. ||5||
upasampanno anupasampannaṃ . . . maṅkuṃ kattukāmo hīnena hīnaṃ vadeti, hīnena ukkaṭṭhaṃ vadeti, ukkaṭṭhena hīnaṃ vadeti, ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ, paṇḍito 'si byatto 'si medhāvī 'si bahussuto 'si dhammakathiko 'si n'; atthi tuyhaṃ duggati sugati yeva tuyhaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dukkaṭassa.
upasampanno anupasampannaṃ . . . maṅkuṃ kattukāmo evaṃ vadeti: santi idh'; ekacce caṇḍālā . . ., . . . na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā n'; atth'; amhākaṃ duggati sugati yeva amhākaṃ pāṭikaṅkhā 'ti bhaṇati,


[page 011]
II. 2. 6-9.] PĀCITTIYA, II. 11
[... content straddling page break has been moved to the page above ...] āpatti vācāya vācāya dukkaṭassa. ||6||
upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkuṃ kattukāmo davakamyatā hīnena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ, caṇḍālo 'si . . . pukkuso 'sīti bhaṇati, āpatti vācāya vācāya dubbhāsitassa. upasampanno upasampannaṃ na khuṃsetukāmo . . . davakamyatā hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, caṇḍālo 'si . . . pukkuso 'sīti bhaṇati . . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, khattiyo 'si brāhmaṇo 'sīti bhaṇati, āpatti vācāya vācāya dubbhāsitassa.
upasampanno upasampannaṃ na khuṃsetukāmo . . . davakamyatā hīnena hīnaṃ vadeti --la-- hīnena ukkaṭṭhaṃ vadeti, ukkaṭṭhena hīnaṃ vadeti, ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ . . . sugati yeva tuyhaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa.
upasampanno upasampannaṃ na khuṃsetukāmo . . . davakamyatā evaṃ vadeti: santi idh'; ekacce caṇḍālā . . ., . . . na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā n'; atth'; amhākaṃ duggati sugati yeva amhākaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa. ||7||
upasampanno anupasampannaṃ na khuṃsetukāmo . . . davakamyatā hīnena hīnaṃ vadeti --pa-- hīnena ukkaṭṭhaṃ vadeti, ukkaṭṭhena hīnaṃ vadeti, ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ . . . sugati yeva tuyhaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa.
upasampanno anupasampannaṃ na khuṃsetukāmo . . . davakamyatā evaṃ vadeti: santi idh'; ekacce caṇḍālā . . ., . . . na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā n'; atth'; amhākaṃ duggati sugati yeva amhākaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa. ||8||
anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanipurekkhārassa, ummattakassa, ādikammikassā 'ti. ||9||2||
dutiyaṃ.


[page 012]
12 SUTTAVIBHAṄGA. [III. 1-2. 1.
PĀCITTIYA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti, imassa sutvā amussa akkhāyanti imassa bhedāya, amussa sutvā imassa akkhāyanti amussa bhedāya, tena anuppannāni c'; eva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ . . . upasaṃharissanti . . . akkhāyissanti . . . uppajjanti . . . saṃvattantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ . . . upasaṃharatha . . . akkhāyatha . . . uppajjanti . . . saṃvattantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ . . . upasaṃharissatha . . . saṃvattanti. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
bhikkhupesuññe pācittiyan ti. ||1||
pesuññaṃ nāma, dvīh'; ākārehi pesuññaṃ hoti: piyakamyassa vā bhedādhippāyassa vā.
dasah'; ākārehi pesuññaṃ upasaṃharati: jātito pi nāmato pi gottato pi kammato pi sippato pi ābādhato pi liṅgato pi kilesato pi āpattito pi akkosato pi.
jāti nāma, dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti. hīnā nāma jāti caṇḍālajāti veṇajāti nesādajāti rathakārajāti pukkusajāti, esā hīnā nāma jāti. ukkaṭṭhā nāma jāti khattiyajāti brāhmaṇajāti, esā ukkaṭṭhā nāma jāti --pa-- akkoso nāma, dve akkosā, hīno ca akkoso ukkaṭṭho ca akkoso. hīno nāma akkoso oṭṭho 'si . . . kāṭakoṭacikāya vā, eso hīno nāma akkoso.


[page 013]
III. 2. 1-2.] PĀCITTIYA, III. 13
[... content straddling page break has been moved to the page above ...] ukkaṭṭho nāma akkoso paṇḍito 'si . . . sugati yeva tuyhaṃ pāṭikaṅkhā 'ti, eso ukkaṭṭho nāma akkoso. ||1||
upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, itthannāmo taṃ caṇḍālo veṇo nesādo rathakāro pukkuso 'ti bhaṇatīti bhaṇati, āpatti vācāya vācāya pācittiyassa. upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, itthannāmo taṃ khattiyo brāhmaṇo 'ti bhaṇatīti bhaṇati . . . itthannāmo taṃ Avakaṇṇako Javakaṇṇako Dhaniṭṭhako Saviṭṭhako Kulavaḍḍhako 'ti bhaṇatīti bhaṇati . . ., . . . itthannāmo taṃ oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko n'; atthi tassa sugati duggati yeva tassa pāṭikaṅkhā 'ti bhaṇatīti bhaṇati . . . itthannāmo taṃ paṇḍito byatto medhāvī bahussuto dhammakathiko n'; atthi tassa duggati sugati yeva tassa pāṭikaṅkhā 'ti bhaṇatīti bhaṇati, āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati: itthannāmo santi idh'; ekacce caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇati, na so aññaṃ bhaṇati, tañ ñeva bhaṇatīti bhaṇati, āpatti vācāya vācāya dukkaṭassa. upasampanno upasampannassa . . . upasaṃharati: itthannāmo santi idh'; ekacce khattiyā brāhmaṇā 'ti bhaṇati, na so aññaṃ bhaṇati, tañ ñeva bhaṇatīti bhaṇati . . . itthannāmo santi idh'; ekacce paṇḍitā byattā medhāvī bhussutā dhammakathikā n'; atthi tesaṃ duggati sugati yeva tesaṃ pāṭikaṅkhā 'ti bhaṇati, na so aññaṃ bhaṇati, tañ ñeva bhaṇatīti bhaṇati, āpatti vācāya vācāya dukkaṭassa.
upasampanno upasampannassa . . . upasaṃharati: itthannāmo ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇati, na so aññaṃ bhaṇati, tañ ñeva bhaṇatīti bhaṇati . . . itthannāmo ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā 'ti bhaṇati, na so aññaṃ bhaṇati, tañ ñeva bhaṇatīti bhaṇati, āpatti vācāya vācāya dukkaṭassa.
upasampanno upasampannassa . . . upasaṃharati: itthannāmo na mayaṃ caṇḍālā . . . itthannāmo na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā n'; atth'; amhākaṃ duggati sugati yeva amhākaṃ pāṭikaṅkhā 'ti bhaṇati, na so aññaṃ bhaṇati,


[page 014]
14 SUTTAVIBHAṄGA. [III. 2. 2-IV. 2. 1.
[... content straddling page break has been moved to the page above ...] tañ ñeva bhaṇatīti bhaṇati, āpatti vācāya vācāya dukkaṭassa. ||2||
upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa. upasampanno anupasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa. upasampanno anupasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa. ||3||
anāpatti na piyakamyassa, na bhedādhippāyassa, ummattakassa, ādikammikassā 'ti. ||4||2||
tatiyaṃ.
PĀCITTIYA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācenti, upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācessanti, upāsakā . . . viharantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave upāsake padaso dhammaṃ vācetha, upāsakā . . . viharantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā upāsake padaso dhammaṃ vācessatha, upāsakā . . . viharanti. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyan ti. ||1||
yo panā 'ti yo yādiso --pa--. bhikkhū 'ti --pa-- ayaṃ imasmiṃ atthe adhippeto bhikkhū 'ti.
anupasampanno nāma bhikkhuñ ca bhikkhuniñ ca ṭhapetvā avaseso anupasampanno nāma.


[page 015]
IV. 2. 1-V. 1.] PĀCITTIYA, IV.; V. 15
padaṃ anupadaṃ anvakkharaṃ anubyañjanaṃ. padaṃ nāma ekato paṭṭhapetvā ekato osāpenti. anupadaṃ nāma pāṭekkaṃ paṭṭhapetvā ekato osāpenti. anvakkharaṃ nāma rūpaṃ aniccan ti vuccamāno run ti opāteti. anubyañjanaṃ nāma rūpaṃ aniccan ti vuccamāno vedanā aniccā 'ti saddaṃ nicchāreti. yañ ca padaṃ yañ ca anupadaṃ yañ ca anvakkharaṃ yañ ca anubyañjanaṃ sabbam etaṃ padaso dhammo nāma.
dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthupasañhito dhammupasañhito.
vāceyyā 'ti, padena vāceti, pade pade āpatti pācittiyassa; akkharāya vāceti, akkharākkharāya āpatti pācittiyassa. ||1||
anupasampanne anupasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa. anupasampanne vematiko padaso dhammaṃ vāceti, āpatti pācittiyassa. anupasampanne upasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa.
upasampanne anupasampannasaññī, āpatti dukkaṭassa. upasampanne vematiko, āpatti dukkaṭassa. upasampanne upasampannasaññī, anāpatti. ||2||
anāpatti ekato uddisāpento, ekato sajjhāyaṃ karonto, yebhuyyena paguṇaṃ gandhaṃ bhaṇantaṃ opāteti, osārentaṃ opāteti, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, V.
Tena samayena buddho bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. tena kho pana samayena upāsakā ārāmaṃ āgacchanti dhammasavanāya. dhamme bhāsite therā bhikkhū yathāvihāraṃ gacchanti, navakā bhikkhū tatth'; eva upaṭṭhānasālāyaṃ upāsakehi saddhiṃ muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaṃ kappenti. upāsakā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhaddantā muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaṃ kappessantīti. assosuṃ kho bhikkhū tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:


[page 016]
16 SUTTAVIBHAṄGA. [V. 1-3.
[... content straddling page break has been moved to the page above ...] kathaṃ hi nāma bhikkhū anupasampannena sahaseyyaṃ kappessantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ kira bhikkhave bhikkhū anupasampannena sahaseyyaṃ kappentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā anupasampannena sahaseyyaṃ kappessanti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
atha kho bhagavā Ālaviyaṃ yathābhirantaṃ viharitvā yena Kosambī tena cārikaṃ pakkāmi. anupubbena cārikaṃ caramāno yena Kosambī tad avasari. tatra sudaṃ bhagavā Kosambiyaṃ viharati Badarikārāme. bhikkhū āyasmantaṃ Rāhulaṃ etad avocuṃ: bhagavatā āvuso Rāhula sikkhāpadaṃ paññattaṃ: na anupasampannena sahaseyyā kappetabbā 'ti. seyyaṃ āvuso Rāhula jānāhīti.
atha kho āyasmā Rāhulo seyyaṃ alabhamāno vaccakuṭiyā seyyaṃ kappesi. atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya yena vaccakuṭī ten'; upasaṃkami, upasaṃkamitvā ukkāsi, āyasmāpi Rāhulo ukkāsi. ko etthā 'ti. ahaṃ bhagavā Rāhulo 'ti. kissa tvaṃ Rāhula idha nisinno 'sīti. atha kho āyasmā Rāhulo bhagavato etam atthaṃ ārocesi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave anupasampannena dvirattatirattaṃ sahaseyyaṃ kappetuṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso anupasampanno nāma.
uttaridvirattatirattan ti atirekadvirattatirattaṃ.


[page 017]
V. 3. 1-VI. 1.] PĀCITTIYA, VI. 17
sahā 'ti saddhiṃ ekato. seyyā nāma sabbacchannā sabbaparicchannā yebhuyyena cchannā yebhuyyena paricchannā.
seyyaṃ kappeyyā 'ti catutthe divase atthaṃgate suriye anupasampanne nipanne bhikkhu nipajjati, āpatti pācittiyassa. bhikkhu nipanne anupasampanno nipajjati, āpatti pācittiyassa. ubho vā nipajjanti, āpatti pācittiyassa. uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa. ||1||
anupasampanne anupasampannasaññī uttaridvirattatirattaṃ sahaseyyaṃ kappeti, āpatti pācittiyassa. anupasampanne vematiko utt. s. k., āpatti pācittiyassa. anupasampanne upasampannasaññī utt. s. k., āpatti pācittiyassa. upaḍḍhacchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. upasampanne anupasampannasaññī, āpatti dukkaṭassa. upasampanne vematiko, āpatti dukkaṭassa. upasampanne upasampannasaññī, anāpatti. ||2||
anāpatti dve tisso rattiyo vasati, ūnakadvetisso rattiyo vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, sabbacchanne sabbāparicchanne, sabbaparicchanne sabbācchanne, yebhuyyena acchanne yebhuyyena aparicchanne, anupasampanne nipanne bhikkhu nisīdati, bhikkhu nipanne anupasampanno nisīdati, ubho vā nisīdanti, ummattakassa, ādikammikassā 'ti. ||3||3||
pañcamaṃ.
PĀCITTIYA, VI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Anuruddho Kosalesu janapadesu Sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi.
tena kho pana samayena tasmiṃ gāme aññatarissā itthiyā āvasathāgāraṃ paññattaṃ hoti. atha kho āyasmā Anuruddho yena sā itthi ten'; upasaṃkami, upasaṃkamitvā taṃ itthiṃ etad avoca: sace te bhagini agaru, vaseyyāma ekarattaṃ āvasathāgāre 'ti. vaseyyātha bhante 'ti. aññe pi addhikā yena sā itthi ten'; upasaṃkamiṃsu, upasaṃkamitvā taṃ itthiṃ etad avocuṃ: sace te ayye agaru vaseyyāma ekarattaṃ āvasathāgāre 'ti.


[page 018]
18 SUTTAVIBHAṄGA. [VI. 1.
[... content straddling page break has been moved to the page above ...] eso kho ayyo samaṇo paṭhamaṃ upagato, sace so anujānāti, vaseyyāthā 'ti. atha kho te addhikā yenāyasmā Anuruddho ten'; upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Anuruddhaṃ etad avocuṃ: sace te bhante agaru, vaseyyāma ekarattaṃ āvasathāgāre 'ti. vaseyyātha āvuso 'ti. atha kho sā itthi āyasmante Anuruddhe saha dassanena paṭibaddhacittā ahosi. atha kho sā itthi yenāyasmā Anuruddho ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Anuruddhaṃ etad avoca: ayyo bhante imehi manussehi ākiṇṇo na phāsu viharissati. sādh'; āhaṃ bhante ayyassa mañcakaṃ abbhantaraṃ paññāpeyyan ti. adhivāsesi kho āyasmā Anuruddho tuṇhibhāvena. atha kho sā itthi āyasmato Anuruddhassa mañcakaṃ abbhantaraṃ paññāpetvā alaṃkatapaṭiyattā gandhagandhinī yenāyasmā Anuruddho ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Anuruddhaṃ etad avoca: ayyo bhante abhirūpo dassanīyo pāsādiko ahañ ca 'mhi abhirūpā dassanīyā pāsādikā. sādh'; āhaṃ bhante ayyassa pajāpati bhaveyyan ti. evaṃ vutte āyasmā Anuruddho tuṇhi ahosi. dutiyam pi kho --pa-- tatiyam pi kho sā itthi āyasmantaṃ Anuruddhaṃ etad avoca: ayyo bhante abhirūpo dassanīyo pāsādiko ahañ ca 'mhi abhirūpā dassanīyā pāsādikā. sādhu bhante ayyo mañ c'; eva paṭicchatu sabbañ ca sāpateyyan ti. tatiyam pi kho āyasmā Anuruddho tuṇhi ahosi. atha kho sā itthi sāṭakaṃ nikkhipitvā āyasmato Anuruddhassa purato caṅkamati pi tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti. atha kho āyasmā Anuruddho indriyāni okkhipitvā taṃ itthiṃ n'; eva olokesi na pi ālapi. atha kho sā itthi acchariyaṃ vata bho abbhutaṃ vata bho, bahū me manussā satena pi sahassena pi pahiṇanti, ayaṃ pana samaṇo mayā sāmaṃ yāciyamāno na icchati mañ c'; eva paṭicchituṃ sabbañ ca sāpateyyan ti sāṭakaṃ nivāsetvā āyasmato Anuruddhassa pādesu sirasā nipatitvā āyasmantaṃ Anuruddhaṃ etad avoca: accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yāhaṃ evam akāsiṃ. tassā me bhante ayyo accayaṃ accayato paṭigaṇhatu āyatiṃ saṃvarāyā 'ti. taggha taṃ bhagini accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yā tvaṃ evam akāsi. yato ca kho tvaṃ bhagini accayaṃ accayato disvā yathādhammaṃ paṭikarosi,


[page 019]
VI. 1-2. 1.] PĀCITTIYA, IV 19
[... content straddling page break has been moved to the page above ...] taṃ te mayaṃ paṭigaṇhāma, vuddhi h'; esā bhagini ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ ca saṃvaraṃ āpajjatīti. atha kho sā itthi tassā rattiyā accayena āyasmantaṃ Anuruddhaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā āyasmantaṃ Anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā Anuruddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. atha kho sā itthi āyasmatā Anuruddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ Anuruddhaṃ etad avoca: abhikkantaṃ bhante abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva ayyena Anuruddhena anekapariyāyena dhammo pakāsito. esāhaṃ bhante taṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsikaṃ maṃ ayyo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. atha kho āyasmā Anuruddho Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā Anuruddho mātugāmena sahaseyyaṃ kappessatīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ kira tvaṃ Anuruddha mātugāmena sahaseyyaṃ kappesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ Anuruddha mātugāmena sahaseyyaṃ kappessasi. n'; etaṃ Anuruddha appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiyan ti. ||1||
yo pana 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi na yakkhī na petī na tiracchānagatā antamaso tadahujātāpi dārikā pag eva mahattarī.
sahā 'ti ekato. seyyā nāma sabbacchannā sabbaparicchannā yebhuyyena cchannā yebhuyyena paricchannā.


[page 020]
20 SUTTAVIBHAṄGA. [VI. 2. 1-VII. 1.
seyyaṃ kappeyyā 'ti atthaṃgate suriye mātugāme nipanne bhikkhu nipajjati, āpatti pācittiyassa. bhikkhu nipanne mātugāmo nipajjati, āpatti pācittiyassa. ubho vā nipajjanti, āpatti pācittiyassa. uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa. ||1||
mātugāme mātugāmasaññī sahaseyyaṃ kappeti, āpatti pācittiyassa. mātugāme vematiko s. k., āpatti pācittiyassa.
mātugāme amātugāmasaññī s. k., āpatti pācittiyassa. upaḍḍhacchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā s. k., āpatti dukkaṭassa. amātugāme mātugāmasaññī, āpatti dukkaṭassa, amātugāme vematiko, āpatti dukkaṭassa. amātugāme amātugāmasaññī, anāpatti. ||2||
anāpatti sabbacchanne sabbāparicchanne, sabbaparicchanne sabbācchanne, yebhuyyena acchanne yebhuyyena aparicchanne, mātugāme nipanne bhikkhu nisīdati, bhikkhu nipanne mātugāmo nisīdati, ubho vā nisīdanti, ummattakassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, VII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Udāyi Sāvatthiyaṃ kulūpako hoti bahukāni kulāni upasaṃkamati. atha kho āyasmā Udāyi pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena aññataraṃ kulaṃ ten'; upasaṃkami. tena kho pana samayena gharaṇī nivesanadvāre nisinnā hoti, gharasuṇhā āvasathadvāre nisinnā hoti. atha kho āyasmā Udāyi yena gharaṇī ten'; upasaṃkami, upasaṃkamitvā gharaniyā upakaṇṇake dhammaṃ desesi. atha kho gharasuṇhāya etad ahosi: kiṃ nu kho so samaṇo sassuyā jāro udāhu obhāsatīti. atha kho āyasmā Udāyi gharaṇiyā upakaṇṇake dhammaṃ desetvā yena gharasuṇhā ten'; upasaṃkami, upasaṃkamitvā gharasuṇhāya upakaṇṇake dhammaṃ desesi. atha kho gharaṇiyā etad ahosi: kiṃ nu kho so samaṇo gharasuṇhāya jāro udāhu obhāsatīti.


[page 021]
VII. 1-2.] PĀCITTIYA, VII. 21
[... content straddling page break has been moved to the page above ...] atha kho āyasmā Udāyi gharasuṇhāya upakaṇṇake dhammaṃ desetvā pakkāmi. atha kho gharaṇī gharasuṇhaṃ etad avoca: he je kin te eso samaṇo avocā 'ti.
dhammaṃ me ayye desesi, ayyāya pana kiṃ avocā 'ti.
mayham pi dhammaṃ desesīti. tā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyo Udāyi upakaṇṇake dhammaṃ desessati. nanu nāma vissatthena vivaṭena dhammo desetabbo 'ti. assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā Udāyi mātugāmassa dhammaṃ desessatīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ kira tvaṃ Udāyi mātugāmassa dhammaṃ desesīti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathañ hi nāma tvaṃ moghapurisa mātugāmassa dhammaṃ desessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmassa dhammaṃ deseyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena upāsikā bhikkhū passitvā etad avocuṃ: iṅgh'; ayyā dhammaṃ desethā 'ti. na bhagini kappati mātugāmassa dhammaṃ desetun ti. iṅgh'; ayyā chappañcavācāhi dhammaṃ desetha, sakkā ettakena pi dhammo aññātun ti. na bhagini kappati mātugāmassa dhammaṃ desetun ti kukkuccāyantā na desesuṃ. upāsikā ujjhāyanti khīyanti vipācenti: kathañ hi nāma ayyā amhehi yāciyamānā dhammaṃ na desessantīti. assosuṃ kho bhikkhū tāsaṃ upāsikānaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave mātugāmassa chappañcavācāhi dhammaṃ desetuṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, pācittiyan ti.


[page 022]
22 SUTTAVIBHAṄGA. [VII. 2-4. 2.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena chabbaggiyā bhikkhū bhagavatā anuññātaṃ mātugāmassa chappañcavācāhi dhammaṃ desetun ti te aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desenti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma chabbaggiyā bhikkhū aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave aviññuṃ . . . desethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā aviññuṃ . . . desessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena, pācittiyan ti. ||3||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
uttarichappañcavācāhīti atirekachappañcavācāhi.
dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthupasaṃhito dhammupasaṃhito.
deseyyā 'ti, padena deseti, pade pade āpatti pācittiyassa; akkharāya deseti, akkharākkharāya āpatti pācittiyassa.
aññatra viññunā purisaviggahenā 'ti ṭhapetvā viññuṃ purisaviggahaṃ. viññū nāma purisaviggaho paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ. ||1||
mātugāme mātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena, āpatti pācittiyassa. mātugāme vematiko . . . purisaviggahena, āpatti pācittiyassa. mātugāme amātugāmasaññī . . . purisaviggahena, āpatti pācittiyassa. yakkhiyā vā petiyā vā paṇḍakassa vā tiracchānagatamanussaviggahitthiyā vā uttarichappañcavācāhi


[page 023]
VII. 4. 2-VIII. 1. 1.] PĀCITTIYA, VIII. 23
[... content straddling page break has been moved to the page above ...] dh. d. a. v. purisaviggahena, āpatti dukkaṭassa. amātugāme mātugāmasaññī, āpatti dukkaṭassa. amātugāme vematiko, āpatti dukkaṭassa. amātugāme amātugāmasaññī, anāpatti. ||2||
anāpatti viññunā purisaviggahena, chappañcavācāhi dhammaṃ deseti, ūnakachappañcavācāhi dhammaṃ deseti, uṭṭhahitvā puna nisīditvā deseti, mātugāmo uṭṭhahitvā puna nisīdati tasmiṃ deseti, aññassa mātugāmassa deseti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññass'; atthāya bhaṇantaṃ mātugāmo suṇāti, ummattakassa, ādikammikassā 'ti. ||3||4||
sattamaṃ.
PĀCITTIYA, VIII.
Tena samayena buddho bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū Vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. tena kho pana samayena Vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ. atha kho tesaṃ bhikkhūnaṃ etad ahosi: etarahi kho Vajjī dubbhikkhā dvīhitikā . . . yāpetuṃ. kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmā 'ti. ekacce evam āhaṃsu: handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema, evan te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmā 'ti. ekacce evam āhaṃsu: alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, handa mayaṃ āvuso gihīnaṃ dūteyyaṃ harāma, evan te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmā 'ti. ekacce evam āhaṃsu: alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, kiṃ gihīnaṃ dūteyyaṃ haṭena, handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma asuko bhikkhu paṭhamassa jhānassa lābhī,


[page 024]
24 SUTTAVIBHAṄGA. [VIII. 1. 1-2.
[... content straddling page break has been moved to the page above ...] asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño 'ti. evan te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmā 'ti. eso yeva kho āvuso seyyo yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito 'ti. atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu: asuko bhikkhu paṭhamassa jhānassa lābhī --pa-- asuko bhikkhu chaḷabhiñño 'ti. atha kho te manussā lābhā vata no suladdhaṃ vata no yesaṃ no evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā yatha yime bhikkhū sīlavanto kalyāṇadhammā 'ti, te na tādisāni bhojanāni attanā bhuñjanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti, na tādisāni khādaniyāni sāyaniyāni pānāni attanā pivanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti. atha kho te bhikkhū vaṇṇavanto ahesuṃ pīnindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. ||1||
āciṇṇam kho pan'; etaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṃkamituṃ. atha kho te bhikkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Vesālī ten'; upasaṃkamiṃsu. anupubbena yena Vesālī Mahāvanaṃ kūṭāgārasālā yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, Vaggumudātīriyā pana bhikkhū vaṇṇavanto honti pīnindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. āciṇṇaṃ kho pan'; etaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. atha kho bhagavā Vaggumudātīriye bhikkhū etad avoca:


[page 025]
VIII. 1. 2-2. 1.] PĀCITTIYA, VIII. 25
[... content straddling page break has been moved to the page above ...] kacci bhikkhave khamanīyaṃ, kacci yāpanīyaṃ, kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthā 'ti. khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhā 'ti. jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti, kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti, atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ, anatthasañhite setughāto tathāgatānaṃ.
dvīh'; ākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā 'ti. atha kho bhagavā Vaggumudātīriye bhikkhū etad avoca: yathākathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthā 'ti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. kacci pana vo bhikkhave bhūtan ti.
bhūtaṃ bhagavā 'ti. vigarahi buddho bhagavā: kathañ hi nāma tumhe bhikkhave udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyan ti. ||2||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
anupasampanno nāma bhikkhuñ ca bhikkhuniñ ca ṭhapetvā avaseso anupasampanno nāma.
uttarimanussadhammo nāma jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesapahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.
jhānan ti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.
vimokkho 'ti suññato vimokkho animitto vimokkho appaṇihito vimokkho.
samādhīti suññato samādhi animitto samādhi appaṇihito samādhi.
samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.


[page 026]
26 SUTTAVIBHAṄGA. [VIII. 2. 1-2.
ñāṇadassanan ti tisso vijjā.
maggabhāvanā 'ti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañc'; indriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.
phalasacchikiriyā 'ti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā anāgāmiphalassa sacchikiriyā arahattaphalassa sacchikiriyā.
kilesapahānan ti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ.
vinīvaraṇatā cittassā 'ti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ vinīvaraṇatā.
suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati dutiyena jhānena suññāgāre abhirati tatiyena jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati. ||1||
āroceyyā 'ti anupasampannassa paṭhamaṃ jhānaṃ samāpajjin ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamaṃ jhānaṃ samāpanno 'ti . . . paṭhamassa jhānassa lābhi 'mhīti . . . paṭhamassa jhānassa vasi 'mhīti . . . paṭhamaṃ jhānaṃ sacchikataṃ mayā 'ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno, catutthassa jhānassa lābhi 'mhi, vasi 'mhi, catutthaṃ jhānaṃ sacchikataṃ mayā 'ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa suññataṃ vimokkhaṃ, animittaṃ vimokkhaṃ, appaṇihitaṃ vimokkhaṃ, suññataṃ samādhiṃ, animittaṃ samādhiṃ, appaṇihitaṃ samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno, appaṇihitassa samādhissa lābhi 'mhi, vasi 'mhi, appaṇihito samādhi sacchikato mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa suññataṃ samāpattiṃ, animittaṃ samāpattiṃ, appaṇihitaṃ samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno, appaṇihitāya samāpattiyā lābhi 'mhi, vasi 'mhi, appaṇihitā samāpatti sacchikatā mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa tisso vijjā samāpajjiṃ . . . tissannaṃ vijjānaṃ lābhi 'mhi . . . āpatti pācittiyassa --la--. āroceyyā 'ti anupasampannassa cattāro satipaṭṭhāne,


[page 027]
VIII. 2. 2-3.] PACITTIYA, VIII. 27
[... content straddling page break has been moved to the page above ...] cattāro sammappadhāne, cattāro iddhipāde samāpajjiṃ . . . catunnaṃ iddhipādānaṃ lābhi 'mhi . . . āpatti pācittiyassa. āroceyyā 'ti anupasampannassa pañc'; indriyāni, pañca balāni samāpajjiṃ . . . pañcannaṃ balānaṃ lābhi 'mhi, vasi 'mhi, pañca balāni sacchikatā mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa satta bojjhaṅge samāpajjiṃ . . . sattannaṃ bojjhaṅgānaṃ lābhi 'mhi . . . āpatti pācittiyassa. āroceyyā 'ti anupasampannassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ . . . ariyassa aṭṭhaṅgikassa maggassalābhi 'mhi . . . āpatti pācittiyassa. āroceyyā 'ti anupasampannassa sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaṃ samāpajjiṃ . . . arahattassa lābhi 'mhi . . . āpatti pācittiyassa. āroceyyā 'ti anupasampannassa rāgo me catto, doso me catto, moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito 'ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa rāgā me cittaṃ vinīvaraṇaṃ, dosā . . . mohā me cittaṃ vinīvaraṇan ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa suññāgāre paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ samāpajjiṃ . . . suññāgāre catutthassa jhānassa lābhi 'mhi . . . āpatti pācittiyassa. ||2||
āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ dutiyañ ca jhānaṃ samāpajjiṃ . . . sacchikataṃ mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ tatiyañ ca jhānaṃ . . . paṭhamañ ca jhānaṃ catutthañ ca jhānaṃ . . . āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ suññatañ ca vimokkhaṃ, animittañ ca vimokkhaṃ, appaṇihitañ ca vimokkhaṃ, suññatañ ca samādhiṃ, animittañ ca samādhiṃ, appaṇihitañ ca samādhiṃ samāpajjiṃ . . . sacchikato mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ suññatañ ca samāpattiṃ, animittañ ca samāpattiṃ, appaṇihitañ ca samāpattiṃ samāpajjiṃ . . . sacchikatā mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ tisso ca vijjā samāpajjiṃ . . . sacchikatā mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ cattāro ca satipaṭṭhāne,


[page 028]
28 SUTTAVIBHAṄGA. [VIII. 2. 3.
[... content straddling page break has been moved to the page above ...] cattāro ca sammappadhāne, cattāro ca iddhipāde samāpajjiṃ . . . sacchikatā mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ pañca ca indriyāni, pañca ca balāni samāpajjiṃ . . . sacchikatā mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ satta ca bojjhaṅge, ariyañ ca aṭṭhaṅgikaṃ maggaṃ, sotāpattiphalañ ca, sakadāgāmiphalañ ca, anāgāmiphalañ ca, arahattañ ca samāpajjiṃ . . . sacchikataṃ mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno --pa-- rāgo ca me catto, doso ca me catto, moho ca me catto . . . samukkheṭito 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ samāpajjiṃ samāpajjāmi --pa-- sacchikataṃ mayā rāgā ca me . . . dosā ca me . . . mohā ca me cittaṃ vinīvaraṇan ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa dutiyañ ca jhānaṃ tatiyañ ca jhānaṃ, dutiyañ ca jhānaṃ catutthañ ca jhānaṃ samāpajjiṃ . . . mohā ca me cittaṃ vinīvaraṇan ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa dutiyañ ca jhānaṃ paṭhamañ ca jhānaṃ samāpajjiṃ . . . sacchikataṃ mayā 'ti bhaṇantassa āpatti pācittiyassa . . .
āroceyyā 'ti anupasampannassa mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañ ca jhānaṃ, dutiyañ ca jhānaṃ, tatiyañ ca jhānaṃ, catutthañ ca jhānaṃ samāpajjiṃ . . . sacchikataṃ mayā 'ti bhaṇantassa āpatti pācittiyassa --gha--. āroceyyā 'ti anupasampannassa mohā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇan ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ dutiyañ ca jhānaṃ tatiyañ ca jhānaṃ catutthañ ca jhānaṃ suññatañ ca vimokkhaṃ animittañ ca vimokkhaṃ appaṇihitañ ca vimokkhaṃ suññatañ ca samādhiṃ animittañ ca samādhiṃ appaṇihitañ ca samādhiṃ suññatañ ca samāpattiṃ animittañ ca samāpattiṃ appaṇihitañ ca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañ ca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañ ca sakadāgāmiphalañ ca anāgāmiphalañ ca arahattañ ca samāpajjiṃ samāpajjāmi samāpanno rāgo ca me catto doso ca me catto moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca


[page 029]
VIII. 2. 3-5.] PĀCITTIYA, VIII. 29
[... content straddling page break has been moved to the page above ...] . . . dosā ca . . . mohā ca me cittaṃ vinīvaraṇan ti bhaṇantassa āpatti pācittiyassa. ||3||
āroceyyā 'ti anupasampannassa paṭhamaṃ jhānaṃ samāpajjin ti vattukāmo dutiyaṃ jhānaṃ samāpajjin ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa. anupasampannassa paṭhamaṃ jhānaṃ samāpajjin ti vattukāmo tatiyaṃ jhānaṃ . . . catutthaṃ jhānaṃ . . . suññataṃ vimokkhaṃ . . . mohā me cittaṃ vinīvaraṇan ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.
anupasampannassa dutiyaṃ jhānaṃ samāpajjin ti vattukāmo --gha-- mohā me cittaṃ vinīvaraṇan ti bhaṇantassa . . . paṭhamaṃ jhānaṃ samāpajjin ti bhaṇantassa paṭivijānantassa . . . dukkaṭassa.
anupasampannassa mohā me cittaṃ vinīvaraṇan ti vattukāmo paṭhamaṃ jhānaṃ samāpajjin ti bhaṇantassa . . . dosā me cittaṃ vinīvaraṇan ti bhaṇantassa paṭivijānantassa . . . dukkaṭassa.
anupasampannassa paṭhamañ ca jhānaṃ dutiyañ ca jhānaṃ tatiyañ ca jhānaṃ catutthañ ca jhānaṃ --gha-- dosā ca me cittaṃ vinīvaraṇan ti vattukāmo mohā me cittaṃ vinīvaraṇan ti bhaṇantassa paṭivijānantassa . . . dukkaṭassa.
--gha--. anupasampannassa dutiyañ ca jhānaṃ tatiyañ ca jhānaṃ . . . mohā ca me cittaṃ vinīvaraṇan ti vattukāmo paṭhamaṃ jhānaṃ samāpajjin ti bhaṇantassa . . . dukkaṭassa. ||4||
anupasampannassa yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno, so bhikkhu paṭhamassa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatan ti bhaṇantassa āpatti dukkaṭassa. anupasampannassa yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, suññataṃ vimokkhaṃ . . . arahattaṃ samāpajji, samāpajjati, samāpanno --la-- tassa bhikkhuno rāgo catto --pa-- doso catto --pa--


[page 030]
30 SUTTAVIBHAṄGA. [VIII. 2. 5-IX. 1.
moho catto vanto . . . samukkheṭito, tassa bhikkhuno rāgā . . . dosā . . . mohā cittaṃ vinīvaraṇan ti bhaṇantassa āpatti dukkaṭassa. anupasampannassa yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī, tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatan ti bhaṇantassa āpatti dukkaṭassa.
anupasampannassa yo te vihāraṃ paribhuñji, yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñji . . . yena te vihāro paribhutto, yena te cīvaraṃ paribhuttaṃ, yena te piṇḍapāto paribhutto, yena te senāsanaṃ paribhuttaṃ, yena te gilānapaccayabhesajjaparikkhāro paribhutto . . . yaṃ tvaṃ āgamma vihāraṃ adāsi, cīvaraṃ adāsi, piṇḍapātaṃ adāsi, senāsanaṃ adāsi, gilānapaccayabhesajjaparikkhāraṃ adāsi, so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji . . . tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatan ti bhaṇantassa āpatti dukkaṭassa. ||5||
anāpatti upasampannassa bhūtaṃ āroceti, ādikammikassā 'ti. ||6||2||
aṭṭhamaṃ.
PĀCITTIYA, IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Upanando Sakyaputto chabbaggiyehi bhikkhūhi saddhiṃ bhaṇḍanakato hoti. so sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ yāci. tassa saṃgho tassā āpattiyā parivāsaṃ adāsi.
tena kho pana samayena Sāvatthiyaṃ aññatarassa pūgassa saṃghabhattaṃ hoti. so parivasanto bhattagge āsanapariyante nisīdi. chabbaggiyā bhikkhū te upāsake etad avocuṃ: eso āvuso āyasmā Upanando Sakyaputto tumhākaṃ sambhāvito kulūpako yen'; eva hatthena saddhādeyyaṃ bhuñjati ten'; eva hatthena upakkamitvā asuciṃ mocesi, so sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ yāci,


[page 031]
IX. 1-2. 1.] PĀCITTIYA, IX. 31
[... content straddling page break has been moved to the page above ...] tassa saṃgho tassā āpattiyā parivāsaṃ adāsi, so parivasanto āsanapariyante nisinno 'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessantīti --pa--. saccaṃ kira tumhe bhikkhave bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā bhikkhussa . . . ārocessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṃghādisesā.
anupasampanno nāma bhikkhuñ ca bhikkhuniñ ca ṭhapetvā avaseso anupasampanno nāma.
āroceyyā 'ti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.
aññatra bhikkhusammutiyā 'ti ṭhapetvā bhikkhusammutiṃ.
atthi bhikkhusammuti āpattipariyantā na kulapariyantā, atthi bhikkhusammuti kulapariyantā na āpattipariyantā, atthi bhikkhusammuti āpattipariyantā ca kulapariyantā ca, atthi bhikkhusammuti n'; eva āpattipariyantā na kulapariyantā. āpattipariyantā nāma āpattiyo pariggahitāyo honti ettakāhi āpattīhi ārocetabbo 'ti. kulapariyantā nāma kulāni pariggahitāni honti ettakesu kulesu ārocetabbo 'ti. āpattipariyantā ca kulapariyantā ca nāma āpattiyo ca pariggahitāyo honti kulāni ca pariggahitāni honti ettakāhi āpattīhi ettakesu kulesu ārocetabbo 'ti. n'; eva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti kulāni ca apariggahitāni honti. āpattipariyante yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā aññāhi āpattīhi āroceti, āpatti pācittiyassa. kulapariyante yāni kulāni pariggahitāni honti tāni kulāni ṭhapetvā aññesu kulesu āroceti,


[page 032]
32 SUTTAVIBHAṄGA. [IX. 2. 1-X. 1.
[... content straddling page break has been moved to the page above ...] āpatti pācittiyassa. āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti tāni kulāni ṭhapetvā aññāhi āpattīhi aññesu kulesu āroceti, āpatti pācittiyassa. n'; eva āpattipariyante na kulapariyante anāpatti. ||1||
duṭṭhullāya āpattiyā duṭṭhullāpattisaññī anupasampannassa āroceti aññatra bhikkhusammutiyā, āpatti pācittiyassa. duṭṭhullāya āpattiyā vematiko an. ār. aññ. bh., āpatti pācittiyassa. duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī an. ār. aññ.
bh., āpatti pācittiyassa. aduṭṭhullaṃ āpattiṃ āroceti, āpatti dukkaṭassa. anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ āroceti, āpatti dukkaṭassa. aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī, āpatti dukkaṭassa. aduṭṭhullāya āpattiyā vematiko, āpatti dukkaṭassa. aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī, āpatti dukkaṭassa. ||2||
anāpatti vatthuṃ āroceti no āpattiṃ, āpattiṃ āroceti no vatthuṃ, bhikkhusammutiyā, ummattakassa, ādikammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, X.
Tena samayena buddho bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. tena kho pana samayena Āḷavikā bhikkhū navakammaṃ karontā pathaviṃ khaṇanti pi khaṇāpenti pi. manussā ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā Sakyaputtiyā pathaviṃ khaṇissanti pi khaṇāpessanti pi. ekindriyaṃ samaṇā Sakyaputtiyā jīvaṃ viheṭhentīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma Āḷavikā bhikkhū pathaviṃ khaṇissanti pi khaṇāpessanti pīti --pa--. saccaṃ kira tumhe bhikkhave pathaviṃ khaṇatha pi khaṇāpetha pīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā pathaviṃ khaṇissatha pi khaṇāpessatha pi. jīvasaññino hi moghapurisā manussā pathaviyā.


[page 033]
X. 1-2. 3.] PĀCITTIYA, X. 33
[... content straddling page break has been moved to the page above ...] n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
pathavī nāma, dve pathaviyo, jātā ca pathavī ajātā ca pathavī. jātā nāma pathavī suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appavālikā yebhuyyena paṃsu yebhuyyena mattikā; adaḍḍhāpi vuccati jātā pathavī; yo pi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho ayam pi vuccati jātā pathavī.
ajātā nāma pathavī suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhavālikā appapaṃsu appamattikā yebhuyyena pāsāṇā yebhuyyena sakkharā yebhuyyena kaṭhalā yebhuyyena marumbā yebhuyyena vālikā; daḍḍhāpi vuccati ajātā pathavī, yo pi paṃsupuñjo vā mattikāpuñjo vā omakacātumāsaṃ ovaṭṭho ayam pi vuccati ajātā pathavī.
khaṇeyyā 'ti sayaṃ khaṇati, āpatti pācittiyassa. khaṇāpeyyā 'ti aññaṃ āṇāpeti, āpatti pācittiyassa. sakiṃ āṇatto bahukaṃ pi khaṇati, āpatti pācittiyassa. ||1||
pathaviyā pathavīsaññi khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā, āpatti pācittiyassa.
pathaviyā vematiko khaṇati vā . . . dahāpeti vā, āpatti dukkaṭassa. pathaviyā apathavīsaññī khaṇati vā . . . dahāpeti vā, anāpatti. apathaviyā pathavīsaññī, āpatti dukkaṭassa. apathaviyā vematiko, āpatti dukkaṭassa. apathaviyā apathavīsaññī, anāpatti. ||2||
anāpatti imaṃ jāna imaṃ dehi imaṃ āhara iminā attho imaṃ kappiyaṃ karohīti bhaṇati, asañcicca, asatiyā, ajānantassa, ummattakassa, ādikammikassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
musā, omasa-pesuññaṃ, pada-seyyāya ve duve,
aññatra viññunā, bhūtā, duṭṭhullāpatti, khaṇanā 'ti.
paṭhamo vaggo.


[page 034]
34 SUTTAVIBHAṄGA. [XI. 1-2. 1.
PĀCITTIYA, XI.
Tena samayena buddho bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. tena kho pana samayena Āḷavikā bhikkhū navakammaṃ karontā rukkhaṃ chindanti pi chedāpenti pi, aññataro pi Āḷaviko bhikkhu rukkhaṃ chindati, tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etad avoca: mā bhante attano bhavanaṃ kattukāmo mayhaṃ bhavanaṃ chindīti. so bhikkhu anādiyanto chindi yeva tassā ca devatāya dārakassa bāhuṃ ākoṭesi. atha kho tassā devatāya etad ahosi: yaṃ nūnāhaṃ imaṃ bhikkhuṃ idh'; eva jīvitā voropeyyan ti. atha kho tassā devatāya etad ahosi: na kho me taṃ patirūpaṃ yāhaṃ imaṃ bhikkhuṃ idh 'eva jīvitā voropeyyaṃ. yaṃ nūnāhaṃ bhagavato etam atthaṃ āroceyyan ti. atha kho sā devatā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato etam atthaṃ ārocesi. sādhu sādhu devate, sādhu kho tvaṃ devate taṃ bhikkhuṃ jīvitā na voropesi. sac'; ajja tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi, bahuñ ca tvaṃ devate apuññaṃ pasaveyyāsi. gaccha tvaṃ devate, amukasmiṃ okāse rukkho vivitto, tasmiṃ upagacchā 'ti. manussā ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā Sakyaputtiyā rukkhaṃ chindissanti pi chedāpessanti pi. ekindriyaṃ samaṇā Sakyaputtiyā jīvaṃ viheṭhentīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma Āḷavikā bhikkhū rukkhaṃ chindissanti pi chedāpessanti pīti --pa--. saccaṃ kira tumhe bhikkhave rukkhaṃ chindatha pi chedāpetha pīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā rukkhaṃ chindissathāpi chedāpessathāpi. jīvasaññino hi moghapurisā manussā rukkhasmiṃ. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
bhūtagāmapātabyatāya pācittiyan ti. ||1||
bhūtagāmo nāma, pañca bījajātāni, mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījañ c'; eva pañcamaṃ.


[page 035]
XI. 2. 1-XII. 1.] PĀCITTIYA, XII. 35
mūlabījaṃ nāma haliddi siṅgiveraṃ vacaṃ vacatthaṃ ativisaṃ kaṭukarohiṇī usīraṃ bhaddamuttakaṃ yāni vā pan'; aññāni pi atthi mūle jāyanti mūle sañjāyanti, etaṃ mūlabījaṃ nāma.
khandhabījaṃ nāma assattho nigrodho pilakkho udumbaro kacchako kapiṭhano yāni vā pana aññāni pi atthi khandhe jāyanti khandhe sañjāyanti, etaṃ khandhabījaṃ nāma. phaḷubījaṃ nāma ucchu veḷu naḷo yānivā pan'; aññāni pi atthi pabbe jāyanti pabbe sañjāyanti, etaṃ phaḷubījaṃ nāma.
aggabījaṃ nāma ajjukaṃ phaṇijjakaṃ hiriveraṃ yāni vā pan'; aññāni pi atthi agge jāyanti agge sañjāyanti, etaṃ aggabījaṃ nāma. bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ yāni vā pan'; aññāni pi atthi bīje jāyanti bīje sañjāyanti, etaṃ bījabījaṃ nāma. ||1||
bīje bījasaññī chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā, āpatti pācittiyassa. bīje vematiko chindati vā . . . pacāpeti vā, āpatti dukkaṭassa. bīje abījasaññī chindati vā . . . pacāpeti vā, anāpatti. abīje bījasaññī, āpatti dukkaṭassa. abīje vematiko, āpatti dukkaṭassa. abīje abījasaññī, anāpatti. ||2||
anāpatti imaṃ jāna imaṃ dehi imaṃ āhara iminā attho imaṃ kappiyaṃ karohīti bhaṇati, asañcicca, asatiyā, ajānantassa, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, XII.
Tena samayena buddho bhagavā Kosambiyaṃ viharati Ghositārāme. tena kho pana samayena āyasmā Channo anācāraṃ ācaritvā saṃghamajjhe āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭicarati: ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathā 'ti. ye te bhikkhū appicchā te . . . vipācenti: kathañ hi nāma āyasmā Channo saṃghamajjhe āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭicarissati: ko . . . bhaṇathā 'ti --pa--.
saccaṃ kira tvaṃ Channa saṃghamajjhe āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭicarasi: ko . . . bhaṇathā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tvaṃ moghapurisa saṃghamajjhe . . . bhaṇathā 'ti.


[page 036]
36 SUTTAVIBHAṄGA. [XII. 1-2.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Channassa bhikkhuno aññavādakaṃ ropetu. evañ ca pana bhikkhave ropetabbaṃ.
byattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Channo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭicarati. yadi saṃghassa pattakallaṃ, saṃgho Channassa bhikkhuno aññavādakaṃ ropeyya. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Channo . . . paṭicarati. saṃgho Channassa bhikkhuno aññavādakaṃ ropeti. yassāyasmato khamati Channassa bhikkhuno aññavādakassa ropanā so tuṇh'; assa, yassa na kkhamati so bhāseyya. ropitaṃ saṃghena Channassa bhikkhuno aññavādakaṃ. khamati . . . dhārayāmīti.
atha kho bhagavā āyasmantaṃ Channaṃ anekapariyāyena vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
aññavādake pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena āyasmā Channo saṃghamajjhe āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭicaranto āpattiṃ āpajjissāmīti tuṇhibhūto saṃghaṃ viheseti. ye te bhikkhū appicchā te . . . vipācenti: kathañ hi nāma āyasmā Channo saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhibhūto saṃghaṃ vihesessatīti --pa--. saccaṃ kira tvaṃ Channa saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhibhūto saṃghaṃ vihesesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tvaṃ moghapurisa saṃghamajjhe . . . vihesessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Channassa bhikkhuno vihesakaṃ ropetu. evañ ca pana . . . (as above, ch.1; instead of aññavādakaṃ read vihesakaṃ; instead of aññen'; aññaṃ paṭicarati read tuṇhibhūto saṃghaṃ viheseti) . . . imaṃ sikkhāpadaṃ uddiseyyātha:
aññavādake vihesake pācittiyan ti. ||2||


[page 037]
XII. 3. 1-XIII. 1.] PĀCITTIYA, XIII. 37
aññavādako nāma saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññen'; aññaṃ paṭicarati: ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathā 'ti, eso aññavādako nāma.
vihesako nāma saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhibhūto saṃghaṃ viheseti, eso vihesako nāma.
aropite aññavādake saṃghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññen'; aññaṃ paṭicarati: ko . . . bhaṇathā 'ti, āpatti dukkaṭassa. aropite vihesake saṃghamajjhe vatthusmiṃ . . . na ugghāṭetukāmo tuṇhibhūto saṃghaṃ viheseti, āpatti dukkaṭassa. ropite aññavādake . . . bhaṇathā 'ti, āpatti pācittiyassa. ropite vihesake . . . viheseti, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī aññavādake vihesake āpatti pācittiyassa. dhammakamme vematiko aññ. vih.
āpatti pācittiyassa. dhammakamme adhammakammasaññī aññ. vih. āpatti pācittiyassa. adhammakamme dhammakammasaññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa. adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti ajānanto pucchati, gilāno na katheti, saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti na katheti, saṃghabhedo vā saṃgharāji vā bhavissatīti na katheti, adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatīti na katheti, ummattakassa, ādikammikassā 'ti. ||3||3||
dutiyaṃ.
PĀCITTIYA, XIII.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmā Dabbo Mallaputto saṃghassa senāsanañ ca paññāpeti bhattāni ca uddisati. tena kho pana samayena Mettiyabhummajakā bhikkhū navakā c'; eva honti appapuññā ca,


[page 038]
38 SUTTAVIBHAṄGA. [XIII. 1-3. 2.
[... content straddling page break has been moved to the page above ...] yāni saṃghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. te āyasmantaṃ Dabbaṃ Mallaputtaṃ bhikkhū ujjhāpenti: chandāya Dabbo Mallaputto senāsanaṃ paññāpeti chandāya ca bhattāni uddisatīti. ye te bhikkhū appicchā te . . . vipācenti: kathañ hi nāma Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ bhikkhū ujjhāpessantīti --pa--. saccaṃ kira tumhe bhikkhave Dabbaṃ Mallaputtaṃ bhikkhū ujjhāpethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā Dabbaṃ Mallaputtaṃ bhikkhū ujjhāpessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
ujjhāpanake pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena Mettiyabhummajakā bhikkhū bhagavatā ujjhāpanakaṃ paṭikkhittan ti ettāvatā bhikkhū sossantīti bhikkhūnaṃ sāmantā āyasmantaṃ Dabbaṃ Mallaputtaṃ khīyanti: chandāya Dabbo Mallaputto senāsanaṃ paññāpeti chandāya ca bhattāni uddisatīti. ye te . . . (as ch.1; instead of bhikkhū ujjhāpessatha etc. read khīyissatha) . . . imaṃ sikkhāpadaṃ uddiseyyātha:
ujjhāpanake khīyanake pācittiyan ti. ||2||
ujjhāpanakaṃ nāma, upasampannaṃ saṃghena sammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkuṃ kattukāmo upasampannaṃ ujjhāpeti vā khīyati vā, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī ujjhāpanake khīyanake āpatti pācittiyassa. dhammakamme vematiko ujjh. kh.
āpatti pācittiyassa. dhammakamme adhammakammasaññī ujjh. kh. āpatti pācittiyassa. anupasampannaṃ ujjhāpeti vā khīyati vā, āpatti dukkaṭassa. upasampannaṃ saṃghena asammataṃ senāsanapaññāpakaṃ vā . . . maṅkuṃ kattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khīyati vā,


[page 039]
XIII. 3. 2-XIV. 1. 2.] PĀCITTIYA, XIV. 39
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. anupasampannaṃ saṃghena sammataṃ vā asammataṃ vā senāsanapaññāpakaṃ vā . . . maṅkuṃ kattukāmo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khīyati vā, āpatti dukkaṭassa. adhammakamme dhammakammasaññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa. adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ ujjhāpeti vā khīyati vā, ummattakassa, ādikammikassā 'ti. ||3||3||
tatiyaṃ.
PĀCITTIYA, XIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhū hemantike kāle ajjhokāse senāsanaṃ paññāpetvā kāyaṃ otāpento kāle ārocite taṃ pakkamantā n'; eva uddhariṃsu na uddharāpesuṃ anāpucchā pakkamiṃsu.
senāsanaṃ ovaṭṭhaṃ hoti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū ajjhokāse senāsanaṃ paññāpetvā taṃ pakkamantā n'; eva uddharissanti na uddharāpessanti anāpucchā pakkamissanti, senāsanaṃ ovaṭṭhan ti.
atha kho te bhikkhū . . . ārocesuṃ. saccaṃ kira bhikkhave bhikkhū ajjhokāse --la-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto n'; eva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhū ajjhokāse vasitvā kālass'; eva senāsanaṃ atiharanti. addasa kho bhagavā te bhikkhū kālass'; eva senāsanaṃ atiharante, disvāna etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave aṭṭha māse avassikasaṃkete maṇḍape vā rukkhamūle vā yattha kākā vā kulalā vā na ūhananti tattha senāsanaṃ nikkhipitun ti. ||2||1||


[page 040]
40 SUTTAVIBHAṄGA. [XIV. 1. 2-2. 3.
[... content straddling page break has been moved to the page above ...]
yo panā 'ti . . . adhippeto bhikkhū 'ti.
saṃghikaṃ nāma saṃghassa dinnaṃ hoti pariccattaṃ.
mañco nāma, cattāro mañcā, masārako bundikābaddho kuḷirapādako āhaccapādako.
pīṭhaṃ nāma, cattāri pīṭhāni, masārakaṃ bundikābaddhaṃ kuḷirapādakaṃ āhaccapādakaṃ.
bhisi nāma pañca bhisiyo uṇṇabhisi colabhisi vākabhisi tiṇabhisi paṇṇabhisi.
kocchaṃ nāma vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā babbajamayaṃ vā anto saṃveṭhetvā baddhaṃ hoti.
santharitvā 'ti sayaṃ santharitvā. santharāpetvā 'ti aññaṃ santharāpetvā. anupasampannaṃ santharāpeti, tassa palibodho. upasampannaṃ santharāpeti, santhārakassa palibodho.
taṃ pakkamanto n'; eva uddhareyyā 'ti na sayaṃ uddhareyya. na uddharāpeyyā 'ti na aññaṃ uddharāpeyya.
anāpucchaṃ vā gaccheyyā 'ti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā majjhimassa purisassa leḍḍupātaṃ atikkamantassa āpatti pācittiyassa. ||1||
saṃghike saṃghikasaññī ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto n'; eva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.
saṃghike vematiko --la-- saṃghike puggalikasaññī ajjhokāse . . . gaccheyya, āpatti pācittiyassa. cimilikaṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapuñchaniṃ vā phalakapīṭhaṃ vā ajjhokāse . . . gaccheyya, āpatti dukkaṭassa. puggalike saṃghikasaññī, āpatti dukkaṭassa. puggalike vematiko, āpatti dukkaṭassa. puggalike puggalikasaññī, aññassa puggalike āpatti dukkaṭassa, attano puggalike anāpatti. ||2||
anāpatti uddharitvā gacchati, uddharāpetvā gacchati, āpucchaṃ gacchati, otāpento gacchati, kenaci palibuddhaṃ hoti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.


[page 041]
XV. 1-2. 1.] PĀCITTIYA, XV. 41
PĀCITTIYA, XV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sattarasavaggiyā bhikkhū sahāyakā honti. te vasantāpi ekato 'va vasanti pakkamantāpi ekato 'va pakkamanti. te aññatarasmiṃ saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā n'; eva uddhariṃsu na uddharāpesuṃ anāpucchā pakkamiṃsu. senāsanaṃ upacikāhi khāyitaṃ hoti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma sattarasavaggiyā bhikkhū saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā n'; eva uddharissanti na uddharāpessanti anāpucchā pakkamissanti, senāsanaṃ upacikāhi khāyitan ti. atha kho te bhikkhū . . . ārocesuṃ --la--.
saccaṃ kira bhikkhave sattarasavaggiyā bhikkhū saṃghike vihāre . . . n'; eva uddhariṃsu na uddharāpesuṃ anāpucchā pakkamiṃsu . . . khāyitan ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma te bhikkhave moghapurisā saṃghike vihāre . . . khāyitaṃ. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto n'; eva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.
seyyaṃ nāma bhisi cimilikā uttarattharaṇaṃ bhummattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāro.
santharitvā 'ti sayaṃ santharitvā. santharāpetvā 'ti aññaṃ santharāpetvā.
taṃ pakkamanto n'; eva uddhareyyā 'ti na sayaṃ uddhareyya. na uddharāpeyyā 'ti na aññaṃ uddharāpeyya. anāpucchaṃ vā gaccheyyā 'ti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa,


[page 042]
42 SUTTAVIBHAṄGA. [XV. 2. 1-XVI. 1.
[... content straddling page break has been moved to the page above ...] aparikkhittassa ārāmassa upacāraṃ atikkamantassa āpatti pācittiyassa. ||1||
saṃghike saṃghikasaññī seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto n'; eva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.
saṃghike vematiko seyyaṃ . . . gaccheyya, āpatti pācittiyassa. saṃghike puggalikasaññī seyyaṃ . . . gaccheyya, āpatti pācittiyassa. vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā seyyaṃ . . . gaccheyya, āpatti dukkaṭassa. mañcaṃ vā pīṭhaṃ vā vihāre vā vihārass'; upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā santharitvā vā santharāpetvā vā . . . gaccheyya, āpatti dukkaṭassa. puggalike saṃghikasaññī, āpatti dukkaṭassa.
puggalike vematiko, āpatti dukkaṭassa. puggalike puggalikasaññī, aññassa puggalike āpatti dukkaṭassa, attano puggalike anāpatti. ||2||
anāpatti uddharitvā gacchati, uddharāpetvā gacchati, āpucchaṃ gacchati, kenaci palibuddhaṃ hoti, sāpekkho gantvā tattha ṭhito āpucchati, kenaci palibuddho hoti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
pañcamaṃ.
PĀCITTIYA, XVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū varaseyyāyo palibuddhanti. therā bhikkhū vuṭṭhāpenti. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi: kena nu kho mayaṃ upāyena idh'; eva vassaṃ vaseyyāmā 'ti. atha kho chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappenti yassa sambādho bhavissati so pakkamissatīti.
ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappessantīti. atha kho te bhikkhū . . .


[page 043]
XVI. 1-2. 3.] PĀCITTIYA, XVI. 43
ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave there . . . kappethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā there . . . kappessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya yassa sambādho bhavissati so pakkamissatīti etad eva paccayaṃ karitvā anaññaṃ, pācittiyan ti. ||1||
yo panā 'ti --la--.
saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.
jānāti nāma, vuḍḍho 'ti jānāti, gilāno 'ti jānāti, saṃghassa dinno 'ti jānāti.
anupakhajjā 'ti anupavisitvā.
seyyaṃ kappeyyā 'ti mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāre seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.
etad eva paccayaṃ karitvā anaññan ti na añño koci paccayo hoti anupakhajja seyyaṃ kappetuṃ. ||1||
saṃghike saṃghikasaññī anupakhajja seyyaṃ kappeti, āpatti pācittiyassa. saṃghike vematiko an. s. k., āpatti pācittiyassa. saṃghike puggalikasaññī an. s. k., āpatti pācittiyassa. mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. abhinisīdati vā abhinipajjati vā, āpatti dukkaṭassa. vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā ajjhokāse vā seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. abhinisīdati vā abhinipajjati vā, āpatti dukkaṭassa. puggalike saṃghikasaññī, āpatti dukkaṭassa. puggalike vematiko, āpatti dukkaṭassa. puggalike puggalikasaññī, aññassa puggalike āpatti dukkaṭassa, attano puggalike anāpatti. ||2||
anāpatti gilāno pavisati, sītena vā uṇhena vā pīḷito pavisati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.


[page 044]
44 SUTTAVIBHAṄGA. [XVII. 1-2. 1.
PĀCITTIYA, XVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṃkharonti idha mayaṃ vassaṃ vasissāmā 'ti. addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṃkharonte, disvāna evam āhaṃsu: ime āvuso sattarasavaggiyā bhikkhū vihāraṃ paṭisaṃkharonti. handa ne vuṭṭhāpessāmā 'ti. ekacce evam āhaṃsu: āgamethāvuso yāva paṭisaṃkharonti, paṭisaṃkhate vuṭṭhāpessāmā 'ti. atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etad avocuṃ: uṭṭhetāvuso, amhākaṃ vihāro pāpuṇātīti. nanu āvuso paṭigacc'; eva ācikkhitabbaṃ, mayañ c'; aññaṃ paṭisaṃkhareyyāmā 'ti. nanu āvuso saṃghiko vihāro 'ti. āmāvuso saṃghiko vihāro 'ti. uṭṭhetāvuso, amhākaṃ vihāro pāpuṇātīti. mahallako āvuso vihāro, tumhe pi vasatha mayaṃ pi vasissāmā 'ti. uṭṭhetāvuso, amhākaṃ vihāro pāpuṇātīti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. te nikkaḍḍhiyamānā rodanti. bhikkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṃghikā vihārā nikkaḍḍhantīti. ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhissantīti.
atha kho te bhikkhū . . . ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave kupitā . . . nikkaḍḍhathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā kupitā . . . nikkaḍḍhissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuṃ kupito anattamano saṃghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.


[page 045]
XVII. 2. 1-XVIII. 1.] PĀCITTIYA, XVIII. 45
bhikkhun ti aññaṃ bhikkhuṃ.
kupito anattamano 'ti anabhiraddho āhatacitto khilajāto.
saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.
nikkaḍḍheyyā 'ti gabbhe gahetvā pamukhaṃ nikkaḍḍhati, āpatti pācittiyassa. pamukhe gahetvā bahi nikkaḍḍhati, āpatti pācittiyassa. ekena payogena bahuke pi dvāre atikkāmeti, āpatti pācittiyassa. nikkaḍḍhāpeyyā 'ti, aññaṃ ānāpeti, āpatti dukkaṭassa. sakiṃ āṇatto bahuke pi dvāre atikkāmeti, āpatti pācittiyassa. ||1||
saṃghike saṃghikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. saṃghike vematiko kupito . . . nikkaḍḍhāpeti vā, āpatti pācittiyassa.
saṃghike puggalikasaññī kupito . . . nikkaḍḍhāpeti vā, āpatti pācittiyassa. tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa.
tassa parikkhāraṃ n. vā n. vā, āpatti dukkaṭassa. anupasampannaṃ vihārā vā vihārassa upacārā vā . . . ajjhokāsā vā n. vā n. vā, āpatti dukkaṭassa. tassa parikkhāraṃ n. vā n. vā, āpatti dukkaṭassa. puggalike saṃghikasaññī, āpatti dukkaṭassa. puggalike vematiko, āpatti dukkaṭassa. puggalike puggalikasaññī, aññassa puggalike āpatti dukkaṭassa, attano puggalike anāpatti. ||2||
anāpatti alajjiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ n. vā n. vā, ummattakaṃ n. vā n. vā, tassa parikkhāraṃ n. vā n. vā, bhaṇḍanakārakaṃ kalahakārakaṃ vivādakārakaṃ bhassakārakaṃ saṃghe adhikaraṇakārakaṃ n.
vā n. vā, tassa parikkhāraṃ n. vā n. vā, antevāsikaṃ vā saddhivihārikaṃ vā na sammāvattantaṃ n. vā n. vā, tassa parikkhāraṃ n. vā n. vā, ummattakassa, ādikammikassā 'ti. ||3||2||
sattamaṃ.
PĀCITTIYA, XVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena dve bhikkhū saṃghike vihāre uparivehāsakuṭiyā eko heṭṭhā viharati eko upari.


[page 046]
46 SUTTAVIBHAṄGA. [XVIII. 1-2. 3.
[... content straddling page break has been moved to the page above ...] uparimo bhikkhu āhaccapādakaṃ mañcaṃ sahasā abhinisīdi. mañcapādo nippaṭitvā heṭṭhimassa bhikkhuno matthake avatthāsi, so bhikkhu vissaram akāsi. bhikkhū upadhāvitvā taṃ bhikkhuṃ etad avocuṃ: kissa tvaṃ āvuso vissaram akāsīti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma bhikkhu saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissatīti. atha kho te bhikkhū . . . ārocesuṃ --la--. saccaṃ kira tvaṃ bhikkhu saṃghike . . . abhinisīdasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tvaṃ moghapurisa saṃghike . . . abhinisīdissasi.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.
vehāsakuṭī nāma majjhimassa purisassa asīsaghaṭṭā.
āhaccapādako nāma mañco aṅge vijjhitvā ṭhito hoti.
āhaccapādakaṃ nāma pīṭhaṃ aṅge vijjhitvā ṭhitaṃ hoti.
abhinisīdeyyā 'ti, tasmiṃ abhinisīdati, āpatti pācittiyassa.
abhinipajjeyyā 'ti tasmiṃ abhinipajjati, āpatti pācittiyassa. ||1||
saṃghike saṃghikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. saṃghike vematiko --la-- saṃghike puggalikasaññī . . . abhinipajjati vā, āpatti pācittiyassa.
puggalike saṃghikasaññī, āpatti dukkaṭassa. puggalike vematiko, āpatti dukkaṭassa puggalike puggalikasaññī, aññassa puggalike āpatti dukkaṭassa, attano puggalike anāpatti. ||2||
anāpatti avehāsakuṭiyā, sīsaghaṭṭāya, heṭṭhā aparibhogaṃ hoti, padarasañcitaṃ hoti, paṭāṇi dinnā hoti, tasmiṃ ṭhito gaṇhati vā laggeti vā, ummattakassa, ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.


[page 047]
XIX. 1-2. 1.] PĀCITTIYA, XIX. 47
PĀCITTIYA, XIX.
Tena samayena buddho bhagavā Kosambiyaṃ viharati Ghositārāme. tena kho pana samayena āyasmato Channassa upaṭṭhāko mahāmatto āyasmato Channassa vihāraṃ kārāpeti. atha kho āyasmā Channo katapariyositaṃ vihāraṃ punappunaṃ chādāpeti punappunaṃ limpāpeti. atibhārito vihāro paripati. atha kho āyasmā Channo tiṇañ ca kaṭṭhañ ca saṃkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaṃ dūsesi. atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: kathañ hi nāma bhaddantā amhākaṃ yavakhettaṃ dūsessantīti. assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa. ye te bhikkhū appicchā te . . . vipācenti: kathañ hi nāma āyasmā Channo katapariyositaṃ vihāraṃ punappunaṃ chādāpessati punappunaṃ limpāpessati, atibhārito vihāro paripatīti. atha kho te bhikkhū . . . ārocesuṃ --la--. saccaṃ kira tvaṃ Channa katapariyositaṃ . . . paripatīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tvaṃ moghapurisa katapariyositaṃ . . . paripati. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvitticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ. tato ce uttari appaharite pi ṭhito adhiṭṭhaheyya, pācittiyan ti. ||1||
mahallako nāma vihāro sassāmiko vuccati.
vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.
kārayamānenā 'ti karonto vā kārāpento vā.
yāva dvārakosā 'ti piṭṭhasaṃghāṭassa samantā hatthapāsā.
aggaḷaṭṭhapanāyā 'ti dvāraṭṭhapanāya.
ālokasandhiparikammāyā 'ti vātapānaparikammāya setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ.


[page 048]
48 SUTTAVIBHAṄGA. [XIX. 2. 1-XX. 1.
dvitticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabban ti, haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ. sace harite ṭhito adhiṭṭhāti, āpatti dukkaṭassa. maggena chādentassa dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ āṇāpetvā pakkamitabbaṃ. pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ.
tato ce uttari appaharite pi ṭhito adhiṭṭhaheyyā 'ti, iṭṭhakāya chādentassa iṭṭhakiṭṭhakāya āpatti pācittiyassa.
silāya chādentassa silāya silāya āpatti pācittiyassa. sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa. tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa. paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa. ||1||
atirekadvittipariyāye atirekasaññī adhiṭṭhāti, āpatti pācittiyassa. atirekadvittipariyāye vematiko adh., āpatti pācittiyassa. atir. ūnakasaññī adh., āpatti pācittiyassa. ūnakadvittipariyāye atirekasaññī, āpatti dukkaṭassa. ūnakadv.
vematiko, āpatti dukkaṭassa. ūnakadv. ūnakasaññī, anāpatti. ||2||
anāpatti dvittipariyāye, ūnakadvittipariyāye, leṇe, guhāya, tiṇakuṭikāya, aññass'; atthāya, attano dhanena, vāsāgāraṃ ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, XX.
Tena samayena buddho bhagavā Āḷaviyaṃ viharati Aggālave cetiye. tena kho pana samayena Āḷavikā bhikkhū navakammaṃ karontā jānaṃ sappāṇakaṃ udakaṃ tiṇam pi mattikam pi siñcanti pi siñcāpenti pi. ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma Āḷavikā bhikkhū jānaṃ sappāṇakaṃ . . . siñcāpessanti pīti. atha kho te bhikkhū . . . ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave jānaṃ sappāṇakaṃ . . . siñcāpetha pīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā jānaṃ sappāṇakaṃ . . . siñcāpessatha pi.


[page 049]
XX. 1-XXI. 1.] PĀCITTIYA, XXI. 49
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti.
siñceyyā 'ti sayaṃ siñcati, āpatti pācittiyassa. siñcāpeyyā 'ti aññaṃ āṇāpeti, āpatti pācittiyassa. sakiṃ āṇatto bahukaṃ pi siñcati, āpatti pācittiyassa. ||1||
sappāṇake sappāṇakasaññī tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā, āpatti pācittiyassa. sappāṇake vematiko . . . siñcāpeti vā, āpatti dukkaṭassa. sappāṇake appāṇakasaññī . . . siñcāpeti vā, anāpatti. appāṇake sappāṇakasaññī, āpatti dukkaṭassa. appāṇake vematiko, āpatti dukkaṭassa. appāṇake appāṇakasaññī, anāpatti. ||2||
anāpatti asañcicca, asatiyā, ajānantassa, ummattakassa, ādikammikassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
bhūtaṃ, aññāya, ujjhāyaṃ, pakkamantena te duve,
pubbe, nikkaḍḍhan'; -āhacca dvāra-sappāṇakena cā 'ti.
bhūtagāmavaggo dutiyo.
PĀCITTIYA, XXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi: etarahi kho āvuso therā bhikkhū bhikkhuniyo ovadantā lābhino honti {cīvara- parikkhārānaṃ}. handāvuso mayam pi bhikkhuniyo ovadāmā 'ti. atha kho chabbaggiyā bhikkhū bhikkhuniyo upasaṃkamitvā etad avocuṃ: amhe pi bhaginiyo upasaṃkamatha,


[page 050]
50 SUTTAVIBHAṄGA. [XXI. 1.
[... content straddling page break has been moved to the page above ...] mayam pi ovadissāmā 'ti.
atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhū ten'; upasaṃkamiṃsu, upasaṃkamitvā chabbaggiye bhikkhū abhivādetvā ekamantaṃ nisīdiṃsu. atha kho chabbaggiyā bhikkhū bhikkhunīnaṃ parittañ ñeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ gacchatha bhaginiyo 'ti. atha kho tā bhikkhuniyo yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etad avoca: kacci bhikkhuniyo ovādo iddho ahosīti. kuto bhante ovādo iddho bhavissati, ayyā chabbaggiyā parittañ ñeva . . . uyyojesun ti. atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā . . . sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: saccaṃ kira tumhe bhikkhave bhikkhunīnaṃ parittañ ñeva . . . uyyojethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā bhikkhunīnaṃ parittañ ñeva . . . uyyojessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave bhikkhunovādakaṃ sammannituṃ.
evañ ca pana bhikkhave sammannitabbo. paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammanneyya. esā ñatti. suṇātu me bhante saṃgho. saṃgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati. yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammuti . . . bhāseyya. dutiyam pi etam atthaṃ vadāmi --la-- tatiyam pi etam atthaṃ vadāmi: suṇātu me . . . bhāseyya. sammato saṃghena itthannāmo bhikkhu bhikkhunovādako.
khamati . . . dhārayāmīti.
atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya


[page 051]
XXI. 1-2.] PĀCITTIYA, XXI. 51
[... content straddling page break has been moved to the page above ...] --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena therā bhikkhū sammatā bhikkhuniyo ovadantā tath'; eva lābhino honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi: etarahi kho āvuso therā bhikkhū sammatā bhikkhuniyo ovadantā tath'; eva lābhino honti cīvara- parikkhārānaṃ. handāvuso mayam pi nissīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā bhikkhuniyo ovadāmā 'ti. atha kho chabbaggiyā bhikkhū nissīmaṃ gantvā aññ. bh. samm. bhikkhuniyo upasaṃkamitvā etad avocuṃ: mayam pi bhaginiyo sammatā, amhe pi upasaṃkamatha, mayam pi ovadissāmā 'ti. atha kho tā bhikkhuniyo . . . (etc. as above, ch.1) . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave aṭṭhah'; aṅgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammannituṃ: sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūp'; assa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho pan'; assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, kalyāṇavāco hoti kalyāṇavākkaraṇo, yebhuyyena bhikkhunīnaṃ piyo hoti manāpo, paṭibalo hoti bhikkhuniyo ovadituṃ, na kho pan'; etaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti, vīsativasso vā hoti atirekavīsativasso vā. anujānāmi bhikkhave imehi aṭṭhah'; aṅgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammannitun ti. ||2||


[page 052]
52 SUTTAVIBHAṄGA. [XXI. 3. 1-2.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
asammato nāma ñatticatutthena kammena asammato.
bhikkhuniyo nāma ubhatosaṃghe upasampannā.
ovadeyyā 'ti aṭṭhahi garudhammehi ovadati, āpatti pācittiyassa. aññena dhammena ovadati, āpatti dukkaṭassa. ekato upasampannaṃ ovadati, āpatti dukkaṭassa.
tena sammatena bhikkhunā pariveṇaṃ sammajjitvā pāniyaṃ paribhojaniyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā dutiyaṃ gahetvā nisīditabbaṃ. bhikkhunīhi tattha gantvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīditabbaṃ. tena bhikkhunā pucchitabbā: samagga 'ttha bhaginiyo 'ti. sace samagga 'mhāyyā 'ti bhaṇanti, vattanti bhaginiyo aṭṭha garudhammā 'ti. sace vattant'; ayyā 'ti bhaṇanti eso bhaginiyo ovādo 'ti niyyādetabbo. sace na vattant'; ayyā 'ti bhaṇanti, osāretabbā: vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ; ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ; ayam pi dhammo . . . anatikkamanīyo. anvaddhamāsaṃ bhikkhuniyā bhikkhusaṃghato dve dhammā paccāsiṃsitabbā uposathapucchakañ ca ovādupasaṃkamanañ ca; ayam pi dhammo . . . anatikkamanīyo. vassaṃ vutthāya bhikkhuniyā ubhatosaṃghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā; ayam pi dhammo . . . anatikkamanīyo. garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṃghe pakkhamānattaṃ caritabbaṃ; ayam pi . . . anatikkamanīyo. dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṃghe upasampadā pariyesitabbā; ayam pi . . . anatikkamanīyo. na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo; ayam pi . . . anatikkamanīyo. ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho; ayam pi . . . anatikkamanīyo 'ti. sace samagga 'mhāyyā 'ti bhaṇantaṃ aññaṃ dhammaṃ bhaṇati, āpatti dukkaṭassa. sace vagga 'mhāyyā 'ti bhaṇantaṃ aṭṭha garudhamme bhaṇati, āpatti dukkaṭassa. ovādaṃ aniyyādetvā aññaṃ dhammaṃ bhaṇati, āpatti dukkaṭassa. ||1||


[page 053]
XXI. 3.] PĀCITTIYA, XXI. 53
adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṃghaṃ vaggasaññī ovadati, āpatti pācittiyassa. adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṃghaṃ vematiko ovadati, āpatti pācittiyassa. adh. adh. v. bh.
samaggasaññī ovadati, āpatti pācittiyassa.
adhammakamme vematiko vaggaṃ bhikkhunīsaṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . . samaggasaññī ovadati, āpatti pācittiyassa.
adhammakamme dhammakammasaññī vaggaṃ bhikkhunīsaṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . . samaggasaññī ovadati, āpatti pācittiyassa.
adhammakamme adhammakammasaññī samaggaṃ bhikkhunīsaṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . . samaggasaññī ovadati, āpatti pācittiyassa.
adhammakamme vematiko samaggaṃ bhikkhunīsaṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . . samaggasaññī ovadati, āpatti pācittiyassa.
adhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . . {samaggasaññī} ovadati, āpatti pācittiyassa.
dhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . . samaggasaññī ovadati, āpatti dukkaṭassa.
dhammakamme vematiko vaggaṃ . . . āpatti dukkaṭassa.
dhammakamme dhammakammasaññī vaggaṃ . . . āpatti dukkaṭassa.
dhammakamme adhammakammasaññī samaggaṃ . . . āpatti dukkaṭassa.
dhammakamme vematiko samaggaṃ . . . āpatti dukkaṭassa.
dhammakamme dhammakammasaññī samaggaṃ bhikkhunīsaṃghaṃ vaggasaññī ovadati, āpatti dukkaṭassa, . . . vematiko ovadati, āpatti dukkaṭassa, . . . samaggasaññī ovadati, anāpatti. ||2||
anāpatti uddesaṃ dento, paripucchaṃ dento, osārehi ayyā 'ti vuccamāno osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññass'; atthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassā 'ti. ||3||3||
paṭhamaṃ.


[page 054]
54 SUTTAVIBHAṄGA. [XXII. 1.
PĀCITTIYA, XXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. tena kho pana samayena āyasmato Cūḷapanthakassa pariyāyo hoti bhikkhuniyo ovadituṃ. bhikkhuniyo evam āhaṃsu: na dāni ajja ovādo iddho bhavissati, tañ ñeva dāni udānaṃ ayyo Cūḷapanthako punappunaṃ bhaṇissatīti. atha kho tā bhikkhuniyo yenāyasmā Cūḷapanthako ten'; upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Cūḷapanthakaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā Cūḷapanthako etad avoca: samagga 'ttha bhaginiyo 'ti. samagga 'mhāyyā 'ti. vattanti bhaginiyo aṭṭha garudhammā 'ti. vattant'; ayyā 'ti. eso bhaginiyo ovādo 'ti niyyādetvā imaṃ udānaṃ punappunaṃ abhāsi:
adhicetaso appamajjato munino monapathesu sikkhato
sokā na bhavanti tādino upasantassa sadā satīmato 'ti.
bhikkhuniyo evam āhaṃsu: nanu avocumhā na dāni ajja ovādo iddho bhavissati, tañ ñeva dāni udānaṃ ayyo Cūḷapanthako punappunaṃ bhaṇissatīti. assosi kho āyasmā Cūḷapanthako tāsaṃ bhikkhunīnaṃ imaṃ kathāsallāpaṃ.
atha kho āyasmā Cūḷapanthako vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyam pi kappeti dhūmāyati pi pajjalati pi antarāpi dhāyati tañ ñeva udānaṃ bhaṇati aññañ ca bahuṃ buddhavacanaṃ. bhikkhuniyo evam āhaṃsu: acchariyaṃ vata bho abbhutaṃ vata bho na vata no ito pubbe ovādo evaṃ iddho bhūtapubbo yathā ayyassa Cūḷapanthakassā 'ti. atha kho āyasmā Cūḷapanthako tā bhikkhuniyo yāva samandhakārā ovaditvā uyyojesi gacchatha bhaginiyo 'ti. atha kho tā bhikkhuniyo nagaradvāre thakkite bahinagare vasitvā kālass'; eva nagaraṃ pavisanti.
manussā ujjhāyanti khīyanti vipācenti: abrahmacāriniyo imā bhikkhuniyo, ārāme bhikkhūhi saddhiṃ vasitvā idāni nagaraṃ pavisantīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ


[page 055]
XXII. 1-XXIII. 1.] PĀCITTIYA, XXII.; XXIII. 55
[... content straddling page break has been moved to the page above ...] . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Cūḷapanthako atthaṃgate suriye bhikkhuniyo ovadissatīti --la--. saccaṃ kira tvaṃ Cūḷapanthaka atthaṃgate suriye bhikkhuniyo ovadasīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ Cūḷapanthaka . . . ovadissasi. n'; etaṃ Cūḷapanthaka appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
sammato ce pi bhikkhu atthaṃgate suriye bhikkhuniyo ovadeyya, pācittiyan ti. ||1||
sammato nāma ñatticatutthena kammena sammato.
atthaṃgate suriye 'ti oggate suriye.
bhikkhuniyo nāma ubhatosaṃghe upasampannā.
ovadeyyā 'ti aṭṭhahi vā garudhammehi aññena vā dhammena ovadati, āpatti pācittiyassa. ||1||
atthaṃgate atthaṃgatasaññī ovadati, āpatti pācittiyassa.
atthaṃgate vematiko ovadati, āpatti pācittiyassa. atthaṃgate anatthaṃgatasaññī ovadati, āpatti pācittiyassa. ekatoupasampannaṃ ovadati, āpatti dukkaṭassa. anatthaṃgate atthaṃgatasaññī, āpatti dukkaṭassa. anatthaṃgate vematiko, āpatti dukkaṭassa. anatthaṃgate anatthaṃgatasaññī, anāpatti. ||2||
anāpatti uddesaṃ dento, paripucchaṃ dento, osārehi ayyā 'ti vuccamāno osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññass'; atthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.
PĀCITTIYA, XXIII.
Tena samayena buddho bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. tena kho pana samayena chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṃkamitvā chabbaggiyā bhikkhuniyo ovadanti. bhikkhuniyo chabbaggiyā bhikkhuniyo etad avocuṃ: eth'; ayye ovādaṃ gamissāmā 'ti.


[page 056]
56 SUTTAVIBHAṄGA. [XXIII. 1-2.
[... content straddling page break has been moved to the page above ...] yaṃ hi mayaṃ ayye gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idh'; eva amhe ovadantīti.
bhikkhuniyo . . . vipācenti: kathañ hi nāma chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ovadissantīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma chabbaggiyā bhikkhū bhikkhunūpassayaṃ . . . ovadissantīti --pa--. saccaṃ kira tumhe bhikkhave . . . ovadathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā . . . ovadissatha, n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ovadeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena Mahāpajāpati Gotamī gilānā hoti. therā bhikkhū yena Mahāpajāpati Gotamī ten'; upasaṃkamiṃsu, upasaṃkamitvā Mahāpajāpatiṃ Gotamiṃ etad avocuṃ: kacci te Gotami khamanīyaṃ, kacci yāpanīyan ti. na me ayyā khamanīyaṃ na yāpanīyaṃ. iṅgh'; ayyā dhammaṃ desethā 'ti. na bhagini kappati bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyā dhammaṃ desetun ti kukkuccāyantā na desesuṃ. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Mahāpajāpati Gotamī ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. nisajja kho bhagavā Mahāpajāpatiṃ Gotamiṃ etad avoca: kacci te Gotami khamanīyaṃ kacci yāpanīyan ti. pubbe me bhante therā bhikkhū āgantvā dhammaṃ desenti, tena me phāsu hoti. idāni pana bhagavatā paṭikkhittan ti kukkuccāyantā na desenti, tena me na phāsu hotīti. atha kho bhagavā Mahāpajāpatiṃ Gotamiṃ dhammiyā kathāya . . . sampahaṃsetvā uṭṭhāyāsanā pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave bhikkhunūpassayaṃ upasaṃkamitvā gilānaṃ bhikkhuniṃ ovadituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:


[page 057]
XXIII. 2-XXIV. 1.] PĀCITTIYA, XXIV. 57
yo pana bhikkhu bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ovadeyya aññatra samayā, pācittiyaṃ.
tatthāyaṃ samayo: gilānā hoti bhikkhunī, ayaṃ tattha samayo 'ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhunūpassayo nāma yattha bhikkhuniyo ekarattaṃ pi vasanti.
upasaṃkamitvā 'ti tattha gantvā.
bhikkhuniyo nāma ubhatosaṃghe upasampannā.
ovadeyyā 'ti aṭṭhahi garudhammehi ovadati, āpatti pācittiyassa.
aññatra samayā 'ti ṭhapetvā samayaṃ.
gilānā nāma bhikkhunī na sakkoti ovādāya vā saṃvāsāya vā gantuṃ. ||1||
upasampannāya upasampannasaññī bhikkhunūpassayaṃ upasaṃkamitvā aññatra samayā ovadati, āpatti pācittiyassa.
upasampannāya vematiko . . . ovadati, āpatti pācittiyassa.
upasampannāya anupasampannasaññī . . . ovadati, āpatti pācittiyassa. aññena dhammena ovadati, āpatti dukkaṭassa.
ekatoupasampannāya ovadati, āpatti dukkaṭassa. anupasampannāya upasampannasaññī, āpatti dukkaṭassa. anupasampannāya vematiko, āpatti dukkaṭassa. anupasampannāya anupasampannasaññī, anāpatti. ||2||
anāpatti samaye, uddesaṃ dento, paripucchaṃ dento . . . (as Pāc. XXII.2.3) . . . ādikammikassā 'ti. ||3||3||
tatiyaṃ.
PĀCITTIYA, XXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
chabbaggiyā bhikkhū evaṃ vadanti: na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ, āmisahetu therā bhikkhū bhikkhuniyo ovadantīti.


[page 058]
58 SUTTAVIBHAṄGA. [XXIV. 1-2.
[... content straddling page break has been moved to the page above ...] ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma chabbaggiyā bhikkhū evaṃ vakkhanti: na bahukatā . . . ovadantīti --pa--. saccaṃ kira tumhe bhikkhave evaṃ vadetha: na bahukatā . . . ovadantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā evaṃ vakkhatha: na bahukatā . . . ovadantīti. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu evaṃ vadeyya: āmisahetu therā bhikkhū bhikkhuniyo ovadantīti, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
āmisahetū 'ti cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu.
evaṃ vadeyyā 'ti upasampannaṃ saṃghena sammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkuṃ kattukāmo evaṃ vadeti: cīvarahetu . . . pūjanahetu ovadatīti bhaṇati, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī evaṃ vadeti, āpatti pācittiyassa. dhammakamme vematiko evaṃ vadeti, āpatti pācittiyassa. dhammakamme adhammakammasaññī evaṃ vadeti, āpatti pācittiyassa. upasampannaṃ saṃghena asammataṃ bhikkhunovādakaṃ avaṇṇaṃ k. ayasaṃ k. maṅkuṃ k.
evaṃ vadeti: cīvarahetu . . . pūjanahetu ovadatīti bhaṇati, āpatti dukkaṭassa. anupasampannaṃ saṃghena sammataṃ vā asammataṃ vā bhikkhunovādakaṃ avaṇṇaṃ kattukāmo . . . bhaṇati, āpatti dukkaṭassa. adhammakamme dhammakammasaññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa. adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti pakatiyā cīvarahetu . . . pūjanahetu ovadantaṃ bhaṇati, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.


[page 059]
XXV. 1-2.] PĀCITTIYA, XXV. 59
PĀCITTIYA, XXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro bhikkhu Sāvatthiyaṃ aññatarissā visikhāya piṇḍāya carati. aññatarāpi bhikkhunī tassā visikhāya piṇḍāya carati. atha kho so bhikkhu taṃ bhikkhuniṃ etad avoca: gaccha bhagini amukasmiṃ okāse bhikkhā diyyatīti. sāpi kho evam āha: gacch'; ayya asukasmiṃ okāse bhikkhā diyyatīti. te abhiṇhadassanena sandiṭṭhā ahesuṃ. tena kho pana samayena saṃghassa cīvaraṃ bhājiyyati. atha kho sā bhikkhunī ovādaṃ gantvā yena so bhikkhu ten'; upasaṃkami, upasaṃkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitaṃ kho taṃ bhikkhuniṃ so bhikkhu etad avoca: ayaṃ me bhagini cīvarapaṭiviso, sādiyissasīti. ām'; ayya dubbalacīvara 'mhīti.
atha kho so bhikkhu tassā bhikkhuniyā cīvaraṃ adāsi. so pi kho bhikkhu dubbalacīvaro hoti. bhikkhū taṃ bhikkhuṃ etad avocuṃ: karohi dāni te āvuso cīvaran ti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu bhikkhuniyā cīvaraṃ dassatīti --pa--. saccaṃ kira tvaṃ bhikkhu bhikkhuniyā cīvaraṃ adāsīti. saccaṃ bhagavā. ñātikā te bhikkhu aññātikā 'ti. aññātikā bhagavā 'ti. aññātako moghapurisa aññātikāya bhikkhuniyā na jānāti patirūpaṃ vā apatirūpaṃ vā santaṃ vā asantaṃ vā. kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ dassasi.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivattakaṃ cīvaraṃ na denti. bhikkhuniyo . . . vipācenti: kathaṃ hi nāma ayyā amhākaṃ pārivattakaṃ cīvaraṃ na dassantīti.


[page 060]
60 SUTTAVIBHAṄGA. [XXV. 2-XXVI. 1.
[... content straddling page break has been moved to the page above ...] assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ . . . vipācentīnaṃ. atha kho te bhikkhū . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave pañcannaṃ pārivattakaṃ dātuṃ: bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā. anujānāmi bhikkhave imesaṃ pañcannaṃ pārivattakaṃ dātuṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya aññatra pārivattakā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
bhikkhunī nāma ubhatosaṃghe upasampannā.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagapacchimaṃ.
aññatra pārivattakā 'ti ṭhapetvā pārivattakaṃ deti, āpatti pācittiyassa. ||1||
aññātikāya aññātikasaññī cīvaraṃ deti aññatra pārivattakā, āpatti pācittiyassa. aññātikāya vematiko . . . aññātikāya ñātikasaññī . . . āpatti pācittiyassa. ekatoupasampannāya cīvaraṃ deti aññatra pārivattakā, āpatti dukkaṭassa. ñātikāya aññātikasaññī, āpatti dukkaṭassa.
ñātikāya vematiko, āpatti dukkaṭassa. ñātikāya ñātikasaññī, anāpatti. ||2||
anāpatti ñātikāya, pārivattakaṃ, parittena vā vipulaṃ vipulena vā parittaṃ, bhikkhunī vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ deti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassā 'ti. ||3||3||
pañcamaṃ.
PĀCITTIYA, XXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Udāyi paṭṭho hoti cīvarakammaṃ kātuṃ.

[page 061]
XXVI. 1-2. 1.] PĀCITTIYA, XXVI. 61
aññatarā bhikkhunī yenāyasmā Udāyi ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Udāyiṃ etad avoca: sādhu me bhante ayyo cīvaraṃ sibbetū 'ti. atha kho āyasmā Udāyi tassā bhikkhuniyā cīvaraṃ sibbetvā surattaṃ suparikammakataṃ katvā majjhe paṭibhānacittaṃ vuṭṭhāpetvā saṃharitvā nikkhipi. atha kho sā bhikkhunī yenāyasmā Udāyi ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Udāyiṃ etad avoca: kahan taṃ bhante cīvaran ti. handa bhagini imaṃ cīvaraṃ, yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunīsaṃgho ovādaṃ āgacchati tadā imaṃ cīvaraṃ pārupitvā bhikkhunīsaṃghassa piṭṭhito piṭṭhito āgacchā 'ti. atha kho sā bhikkhunī taṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā yadā bhikkhunīsaṃgho ovādaṃ āgacchati tadā taṃ cīvaraṃ pārupitvā bhikkhunīsaṃghassa piṭṭhito piṭṭhito āgacchati. manussā . . . vipācenti: yāva chinnikā imā bhikkhuniyo dhuttikā ahirikāyo, yatra hi nāma cīvare paṭibhānacittaṃ vuṭṭhāpessantīti. bhikkhuniyo evam āhaṃsu: kass'; idaṃ kamman ti. ayyassa Udāyissā 'ti. ye pi te chinnakā dhuttakā ahirikā tesaṃ pi evarūpaṃ na sobheyya, kim pan'; ayyassa Udāyissā 'ti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma āyasmā Udāyi bhikkhuniyā cīvaraṃ sibbessatīti --pa--. saccaṃ kira tvaṃ Udāyi bhikkhuniyā cīvaraṃ sibbesīti. saccaṃ bhagavā. ñātikā te Udāyi aññātikā 'ti. aññātikā bhagavā 'ti. aññātako moghapurisa aññātikāya na jānāti patirūpaṃ vā apatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ sibbessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa--. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
bhikkhunī nāma ubhatosaṃghe upasampannā.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.


[page 062]
62 SUTTAVIBHAṄGA. [XXVI. 2. 1-XXVII. 2.
sibbeyyā 'ti sayaṃ sibbeti, ārāpathe ārāpathe āpatti pācittiyassa. sibbāpeyyā 'ti aññaṃ āṇāpeti, āpatti pācittiyassa.
sakiṃ āṇatto bahukaṃ pi sibbeti, āpatti pācittiyassa. ||1||
aññātikāya aññātikasaññī cīvaraṃ sibbeti vā sibbāpeti vā, āpatti pācittiyassa. aññātikāya vematiko . . . aññātikāya ñātikasaññī . . . āpatti pācittiyassa. ekatoupasampannāya cīvaraṃ sibbeti vā sibbāpeti vā, āpatti dukkaṭassa. ñātikāya aññātikasaññī, āpatti dukkaṭassa. ñātikāya vematiko, āpatti dukkaṭassa. ñātikāya ñātikasaññī, anāpatti. ||2||
anāpatti ñātikāya, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ sibbeti vā sibbāpeti vā, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, XXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanti. manussā . . . vipācenti: yath'; eva mayaṃ sapajāpatikā āhiṇḍāma, evam ev'; ime samaṇā Sakyaputtiyā bhikkhunīhi saddhiṃ āhiṇḍantīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissantīti --pa--. saccaṃ kira tumhe bhikkhave bhikkhunīhi . . . paṭipajjathā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā bhikkhunīhi . . . paṭipajjissatha.
n'; etaṃ moghapurisā . . . uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantaram pi, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca Sāketā Sāvatthiṃ addhānamaggaṃ paṭipannā honti.


[page 063]
XXVII. 2-3. 1.] PĀCITTIYA, XXVII. 63
[... content straddling page break has been moved to the page above ...] atha kho tā bhikkhuniyo te bhikkhū etad avocuṃ: mayam pi ayyehi saddhiṃ gamissāmā 'ti. na bhagini kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. tumhe vā paṭhamaṃ gacchatha mayaṃ vā gamissāmā 'ti. ayyā bhante aggapurisā, ayyā 'va paṭhamaṃ gacchantū 'ti. atha kho tāsaṃ bhikkhunīnaṃ pacchā gacchantīnaṃ antarā magge corā acchindiṃsu ca dūsesuṃ ca.
atha kho tā bhikkhuniyo Sāvatthiṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. bhikkhuniyo bhikkhūnaṃ . . . ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave satthagamanīye magge sāsaṅkasammate sappaṭibhaye bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantaraṃ pi aññatra samayā, pācittiyaṃ. tatthāyaṃ samayo: satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo, ayaṃ tattha samayo 'ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhunī nāma ubhatosaṃghe upasampannā.
saddhin ti ekato.
saṃvidhāyā 'ti gacchāma bhagini gacchām'; ayya, gacchām'; ayya gacchāma bhagini, ajja vā hiyyo vā pare vā gacchāmā 'ti saṃvidahati, āpatti dukkaṭassa.
antamaso gāmantaraṃ pīti, kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. agāmake araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.
aññatra samayā 'ti ṭhapetvā samayaṃ.
satthagamanīyo nāma maggo na sakkā hoti vinā satthena gantuṃ. sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati. sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.


[page 064]
64 SUTTAVIBHAṄGA. [XXVII. 3. 1-XXVIII. 1.
sappaṭibhayaṃ gantvā appaṭibhayaṃ dassitvā uyyojetabbā gacchatha bhaginiyo 'ti. ||1||
saṃvidahite saṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati antamaso gāmantaram pi aññatra samayā, āpatti pācittiyassa. saṃvidahite vematiko . . . saṃvidahite asaṃvidahitasaññī . . . āpatti pācittiyassa. bhikkhu saṃvidahati, bhikkhunī na saṃvidahati, āpatti dukkaṭassa. asaṃvidahite saṃvidahitasaññī, āpatti dukkaṭassa. asaṃvidahite vematiko, āpatti dukkaṭassa. asaṃvidahite asaṃvidahitasaññī, anāpatti. ||2||
anāpatti samaye, asaṃvidahitvā gacchati, bhikkhunī saṃvidahati bhikkhu na saṃvidahati, visaṃketena gacchanti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||3||
sattamaṃ.
PĀCITTIYA, XXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhanti. manussā . . . vipācenti: yath'; eva mayaṃ sapajāpatikā nāvāya kīḷāma, evam ev'; ime samaṇā Sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya nāvāya kīḷantīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhissantīti --pa--. saccaṃ kira tumhe bhikkhave bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhathā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā bhikkhunīhi . . . abhirūhissatha. n'; etaṃ moghapurisā . . . sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūheyya uddhaṃgāminiṃ vā adhogāminiṃ vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||


[page 065]
XXVIII. 2-3. 2.] PĀCITTIYA, XXVIII. 65
tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca Sāketā Sāvatthiṃ addhānamaggaṃ paṭipannā honti. antarā magge nadī taritabbā hoti. atha kho tā bhikkhuniyo te bhikkhū etad avocuṃ: mayam pi ayyehi saddhiṃ uttarissāmā 'ti. na bhagini kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhituṃ, tumhe vā paṭhamaṃ uttaratha mayaṃ vā uttarissāmā 'ti. ayyā bhante aggapurisā, ayyā 'va paṭhamaṃ uttarantū 'ti. atha kho tāsaṃ bhikkhunīnaṃ pacchā uttarantīnaṃ corā acchindiṃsu ca dūsesuṃ ca. atha kho tā bhikkhuniyo Sāvatthiṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. bhikkhuniyo bhikkhūnaṃ . . . ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave tiriyaṃtaraṇāya bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūheyya uddhaṃgāminiṃ vā adhogāminiṃ vā aññatra tiriyaṃtaraṇāya, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhunī nāma ubhatosaṃghe upasampannā.
saddhin ti ekato.
saṃvidhāyā 'ti abhirūhāma bhagini abhirūhām'; ayya, abhirūhām'; ayya abhirūhāma bhagini, ajja vā hiyyo vā pare vā abhirūhāmā 'ti saṃvidahati, āpatti dukkaṭassa. bhikkhuniyā abhirūḷhe bhikkhu abhirūhati, āpatti pācittiyassa. bhikkhu abhirūḷhe bhikkhunī abhirūhati, āpatti pācittiyassa.
ubho vā abhirūhanti, āpatti pācittiyassa.
uddhaṃgāminin ti ujjavanikāya. adhogāminin ti ojavanikāya. aññatra tiriyaṃtaraṇāyā 'ti ṭhapetvā tiriyaṃtaraṇāya.
kukkuṭasaṃpāte gāme gāmantare gāmantare āpatti pācittiyassa. agāmake araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa. ||1||
saṃvidahite saṃvidahitasaññī ekaṃ nāvaṃ abhirūhati uddhaṃgāminiṃ vā adhogāminiṃ vā aññatra tiriyaṃtaraṇāya,


[page 066]
66 SUTTAVIBHAṄGA. [XXVIII. 3. 2-XXIX. 1.
[... content straddling page break has been moved to the page above ...] āpatti pācittiyassa. saṃvidahite vematiko . . . (see Pāc. XXVII.3.2) . . . anāpatti. ||2||
anāpatti tiriyaṃtaraṇāya, asaṃvidahitvā abhirūhanti, bhikkhunī saṃvidahati bhikkhu na saṃvidahati, visaṃketena abhirūhanti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||3||
aṭṭhamaṃ.
PĀCITTIYA, XXIX.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Thullanandā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā. tena ca gahapatinā therā bhikkhū nimantitā honti. atha kho Thullanandā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ ten'; upasaṃkami, upasaṃkamitvā taṃ gahapatiṃ etad avoca: kim idaṃ gahapati pahūtaṃ khādaniyaṃ bhojaniyaṃ paṭiyattan ti.
therā mayā ayye nimantitā 'ti. ke pana te gahapati therā 'ti. ayyo Sāriputto, ayyo Mahāmoggallāno, ayyo Mahākaccāno, ayyo Mahākoṭṭhito, ayyo Mahākappino, ayyo Mahācundo, ayyo Anuruddho, ayyo Revato, ayyo Upāli, ayyo Ānando, ayyo Rāhulo 'ti. kiṃ pana tvaṃ gahapati mahānāge tiṭṭhamāne cetake nimantesīti. ke pana te ayye mahānāgā 'ti. ayyo Devadatto, ayyo Kokāliko, ayyo Kaṭamorakatissako, ayyo Khaṇḍadeviyā putto, ayyo Samuddadatto 'ti. ayaṃ carahi Thullanandāya bhikkhuniyā antarākathā vippakatā atha te therā bhikkhū pavisiṃsu. saccaṃ mahānāgā kho tayā gahapati nimantitā 'ti. idān'; eva kho tvaṃ ayye cetake akāsi, idāni mahānāge 'ti gharato ca nikkaḍḍhi niccabhattañ ca pacchindi. ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma Devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjissatīti --pa--. saccaṃ kira tvaṃ Devadatta jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjasīti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma tvaṃ moghapurisa jānaṃ . . . bhuñjissasi. n'; etaṃ moghapurisa . . . sikkhāpadaṃ uddiseyyātha:


[page 067]
XXIX. 1-3. 1.] PĀCITTIYA, XXIX. 67
yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena aññataro bhikkhu Rājagahā pabbajito ñātikulaṃ agamāsi. manussā cirassāpi bhaddanto āgato 'ti sakkaccaṃ bhattaṃ akaṃsu. tassa kulassa kulūpikā bhikkhunī te manusse etad avoca: deth'; ayyassa āvuso bhattan ti. atha kho so bhikkhu bhagavatā paṭikkhittaṃ jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjitun ti kukkuccāyanto na paṭiggahesi, nāsakkhi piṇḍāya carituṃ, chinnabhatto ahosi. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū . . . ārocesuṃ.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave pubbe gihisamārambhe jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya aññatra pubbe gihisamārambhā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti sāmaṃ vā āroceti.
bhikkhunī nāma ubhatosaṃghe upasampannā.
paripāceti nāma pubbe adātukāmānaṃ akattukāmānaṃ ayyo bhāṇako, ayyo bahussuto, ayyo suttantiko, ayyo vinayadharo, ayyo dhammakathiko, detha ayyassa, karotha ayyassā 'ti: esā paripāceti nāma.
piṇḍapāto nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ.
aññatra pubbe gihisamārambhā 'ti ṭhapetvā gihisamārambhaṃ. gihisamārambho nāma ñātakā vā honti pavāritā vā pakatipaṭiyattā vā.
aññatra pubbe gihisamārambhā bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||


[page 068]
68 SUTTAVIBHAṄGA. [XXIX. 3. 2-XXX. 2. 1.
paripācite paripācitasaññī bhuñjati aññatra pubbe gihisamārambhā, āpatti pācittiyassa. paripācite vematiko bh.
a. p. g., āpatti dukkaṭassa. paripācite aparipācitasaññī bh.
a. p. g., anāpatti. ekato upasampannāya paripācitaṃ bh.
a. p. g., āpatti dukkaṭassa. aparipācite paripācitasaññī, āpatti dukkaṭassa. aparipācite vematiko, āpatti dukkaṭassa.
aparipācite aparipācitasaññī, anāpatti. ||2||
anāpatti pubbe gihisamārambhe, sikkhamānā paripāceti, sāmaṇerī paripāceti, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassā 'ti. ||3||3||
navamaṃ.
PĀCITTIYA, XXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmato Udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti, sā āyasmato Udāyissa santike abhikkhaṇaṃ āgacchati, āyasmāpi Udāyi tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. tena kho pana samayena āyasmā Udāyi tassā bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi.
ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma āyasmā Udāyi bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessatīti --pa--. saccaṃ kira tvaṃ Udāyi bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathañ hi nāma tvaṃ moghapurisa bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessasi. n'; etaṃ moghapurisa appasannānaṃ . . . uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhunī nāma ubhatosaṃghe upasampannā.
saddhin ti ekato.
eko ekāyā 'ti bhikkhu c'; eva hoti bhikkhunī ca.


[page 069]
XXX. 2. 1-XXXI. 1.] PĀCITTIYA, XXX; XXXI. 69
raho nāma cakkhussa raho sotassa raho. cakkhussa raho nāma, na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. sotassa raho nāma, na sakkā hoti pakatikathā sotuṃ.
nisajjaṃ kappeyyā 'ti: bhikkhuniyā nisinnāya bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. bhikkhu nisinne bhikkhunī upanisinnā vā hoti upanipannā vā, āpatti pācittiyassa. ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa. ||1||
raho rahosaññī eko ekāya nisajjaṃ kappeti, āpatti pācittiyassa. raho vematiko . . . raho arahosaññī . . . āpatti pācittiyassa. araho rahosaññī, āpatti dukkaṭassa. araho vematiko, āpatti dukkaṭassa. araho arahosaññī, anāpatti. ||2||
anāpatti yo koci viññū dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho, aññāvihito nisīdati, ummattakassa, ādikammikassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
asammata-atthaṃgatā, upassaya-āmisa-dānena, sibbati,
addhānaṃ, nāvaṃ, bhuñjeyya, eko ekāya te dasā 'ti.
ovādavaggo tatiyo.
PĀCITTIYA, XXXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sāvatthiyā avidūre aññatarassa pūgassa āvasathapiṇḍo paññatto hoti. chabbaggiyā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ agamaṃsu. manussā cirassāpi bhaddantā āgatā 'ti sakkaccaṃ parivisiṃsu. atha kho chabbaggiyā bhikkhū dutiyam pi divasaṃ --pa-- tatiyam pi divasaṃ pubbaṇhasamayaṃ nivāsetvā . . . āvasathaṃ gantvā bhuñjiṃsu. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi: kiṃ mayaṃ karissāma, ārāmaṃ gantvā hiyyo pi idh'; eva āgantabbaṃ bhavissatīti, tatth'; eva anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjanti.


[page 070]
70 SUTTAVIBHAṄGA. [XXXI. 1-3.
[... content straddling page break has been moved to the page above ...] titthiyā apasakkanti.
manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissanti.
na yimesañ ñeva āvasathapiṇḍo paññatto, sabbesañ ñeva āvasathapiṇḍo paññatto 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissantīti --pa--. saccaṃ kira tumhe bhikkhave . . . bhuñjathā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā . . . bhuñjissatha. n'; etaṃ moghapurisā . . . sikkhāpadaṃ uddiseyyātha:
eko āvasathapiṇḍo bhuñjitabbo. tato ce uttari bhuñjeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena āyasmā Sāriputto Kosalesu janapadesu Sāvatthiṃ gacchanto yena aññataro āvasatho ten'; upasaṃkami. manussā cirassāpi thero āgato 'ti sakkaccaṃ parivisiṃsu. atha kho āyasmato Sāriputtassa bhuttāvissa kharo ābādho uppajji, nāsakkhi tamhā āvasathā pakkamituṃ.
atha kho te manussā dutiyam pi divasaṃ āyasmantaṃ Sāriputtaṃ etad avocuṃ: bhuñjatha bhante 'ti. atha kho āyasmā Sāriputto bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjitun ti kukkuccāyanto na paṭiggahesi, chinnabhatto ahosi. atha kho āyasmā Sāriputto Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi.
bhikkhū . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilānena bhikkhunā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo.
tato ce uttari bhuñjeyya, pācittiyan ti. ||2||
agilāno nāma, sakkoti tamhā āvasathā pakkamituṃ. gilāno nāma, na sakkoti tamhā āvasathā pakkamituṃ.


[page 071]
XXXI. 3. 1-XXXII. 1.] PĀCITTIYA, XXXII. 71
āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ sālāyaṃ vā maṇḍape vā rukkhamūle vā ajjhokāse vā anodissa yāvadattho paññatto hoti.
agilānena bhikkhunā sakiṃ bhuñjitabbo. tato ce uttari bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
agilāno agilānasaññī tat'; uttari āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa. agilāno vematiko . . . agilāno gilānasaññī . . . āpatti pācittiyassa. gilāno agilānasaññī, āpatti dukkaṭassa. gilāno vematiko, āpatti dukkaṭassa. gilāno gilānasaññī, anāpatti. ||2||
anāpatti gilānassa, agilāno sakiṃ bhuñjati, gacchanto vā āgacchanto vā bhuñjati, sāmikā nimantetvā bhojenti, odissa paññatto hoti, na yāvadattho paññatto hoti, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassā 'ti. ||3||3||
paṭhamaṃ.
PĀCITTIYA, XXXII.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Devadatto pahīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā kulesu v. v. bhuñjissanti.
kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti.
assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ.
ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma Devadatto sapariso kulesu v. v. bhuñjissatīti --pa--. saccaṃ kira tvaṃ Devadatta sapariso kulesu v. v. bhuñjasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa sapariso kulesu v. v. bhuñjissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||


[page 072]
72 SUTTAVIBHAṄGA. [XXXII. 2-5.
tena kho pana samayena manussā gilāne bhikkhū bhattena nimantenti. bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā gaṇabhojanan ti. bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilānena bhikkhunā gaṇabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ samayo, gilānasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā bhikkhū nimantenti bhojetvā cīvarena acchādessāmā 'ti. bhikkhū kukkuccāyantā nādhivāsenti {paṭikkhittaṃ} bhagavatā gaṇabhojanan ti. cīvaraṃ parittaṃ uppajjati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||3||
tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti. bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā gaṇabhojanan ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave cīvarakārasamaye gaṇabhojanaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||4||
tena kho pana samayena bhikkhū manussehi saddhiṃ addhānaṃ gacchanti.


[page 073]
XXXII. 5-7.] PĀCITTIYA, XXXII. 73
[... content straddling page break has been moved to the page above ...] atha kho te bhikkhū te manusse etad avocuṃ: muhuttaṃ āvuso āgametha piṇḍāya carissāmā 'ti.
te evam āhaṃsu: idh'; eva bhante bhuñjathā 'ti. bhikkhū kukkuccāyantā na paṭigaṇhanti paṭikkhittaṃ bhagavatā gaṇabhojanan ti. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave addhānagamanasamaye gaṇabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||5||
tena kho pana samayena bhikkhū manussehi saddhiṃ nāvāya gacchanti. atha kho te bhikkhū te manusse etad avocuṃ: muhuttaṃ āvuso tīraṃ upanetha, piṇḍāya carissāmā 'ti. te evam āhaṃsu: idh'; eva bhante bhuñjathā 'ti. bhikkhū kukkuccāyantā na paṭigaṇhanti . . . anujānāmi bhikkhave nāvābhirūhanasamaye gaṇabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhirūhanasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||6||
tena kho pana samayena disāsu vassaṃ vutthā bhikkhū Rājagahaṃ āgacchanti bhagavantaṃ dassanāya. manussā nānāverajjake bhikkhū passitvā bhattena nimantenti. bhikkhū kukkuccāyantā nādhivāsenti . . . anujānāmi bhikkhave mahāsamaye gaṇabhojanaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ samayo, gilānasamayo . . . nāvābhirūhanasamayo mahāsamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||7||


[page 074]
74 SUTTAVIBHAṄGA. [XXXII. 8-9. 1.
tena kho pana samayena rañño Māgadhassa Seniyassa Bimbisārassa ñāti sālohito ājīvakesu pabbajito hoti. atha kho so ājīvako yena rājā Māgadho Seniyo Bimbisāro ten'; upasaṃkami, upasaṃkamitvā rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ etad avoca: icchām'; ahaṃ mahārāja sabbapāsaṇḍikabhattaṃ kātun ti. sace tvaṃ bhante buddhapamukhaṃ bhikkhusaṃghaṃ paṭhamaṃ bhojeyyāsi evaṃ kareyyāsīti. atha kho so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesi: adhivāsentu me bhikkhū svātanāya bhattan ti. bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā gaṇabhojanan ti. atha kho so ājīvako yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito kho so ājīvako bhagavantaṃ etad avoca: bhavaṃ pi Gotamo pabbajito ahaṃ pi pabbajito, arahati pabbajito pabbajitassa piṇḍaṃ paṭiggahetuṃ. adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho so ājīvako bhagavato adhivāsanaṃ viditvā pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave samaṇabhattasamaye gaṇabhojanaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhirūhanasamayo mahāsamayo samaṇabhattasamayo, ayaṃ tattha samayo 'ti. ||8||
gaṇabhojanaṃ nāma yattha cattāro bhikkhū pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti, etaṃ gaṇabhojanaṃ nāma.
aññatra samayā 'ti ṭhapetvā samayaṃ.
gilānasamayo nāma antamaso pādāpi phālitā honti, gilānasamayo 'ti bhuñjitabbaṃ.
cīvaradānasamayo nāma anatthate kaṭhine vassānassa pacchimo māso, atthate kaṭhine pañca māsā, cīvaradānasamayo 'ti bhuñjitabbaṃ.
cīvarakārasamayo nāma cīvare kariyamāne cīvarakārasamayo 'ti bhuñjitabbaṃ.


[page 075]
XXXII. 9. 1-XXXIII. 1.] PĀCITTIYA, XXXIII. 75
addhānagamanasamayo nāma aḍḍhayojanaṃ gacchissāmīti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, āgatena bhuñjitabbaṃ.
nāvābhirūhanasamayo nāma nāvaṃ abhirūhissāmīti bhuñjitabbaṃ, ārūḷhena bhuñjitabbaṃ, orūḷhena bhuñjitabbaṃ.
mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya caritvā yāpenti, catutthe āgate na yāpenti, mahāsamayo 'ti bhuñjitabbaṃ.
samaṇabhattasamayo nāma yo koci paribbājakasamāpanno bhattaṃ karoti, samaṇabhattasamayo 'ti bhuñjitabbaṃ.
aññatra samayā bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
gaṇabhojane gaṇabhojanasaññī aññatra samayā bhuñjati, āpatti pācittiyassa. gaṇabhojane vematiko . . . gaṇabhojane na gaṇabhojanasaññī . . . āpatti pācittiyassa. na gaṇabhojane gaṇabhojanasaññī, āpatti dukkaṭassa. na gaṇabhojane vematiko, āpatti dukkaṭassa. na gaṇabhojane na gaṇabhojanasaññī, anāpatti. ||2||
anāpatti samaye, dve tayo ekato bhuñjanti, piṇḍāya caritvā ekato sannipatitvā bhuñjanti, niccabhattaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassā 'ti. ||3||9||
dutiyaṃ.
PĀCITTIYA, XXXIII.
Tena samayena buddho bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena Vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi adhiṭṭhitā hoti. atha kho aññatarassa daliddassa kammakārassa etad ahosi: na kho idaṃ orakaṃ bhavissati yatha yime manussā sakkaccaṃ bhattaṃ karonti. yaṃ nūnāhaṃ pi bhattaṃ kareyyan ti. atha kho so daliddo kammakāro yena Kirapatiko ten'; upasaṃkami, upasaṃkamitvā taṃ Kirapatikaṃ etad avoca: icchām'; ahaṃ ayyaputta buddhapamukhassa bhikkhusaṃghassa bhattaṃ kātuṃ,


[page 076]
76 SUTTAVIBHAṄGA. [XXXIII. 1.
[... content straddling page break has been moved to the page above ...] dehi me vetanan ti. so pi kho Kirapatiko saddho hoti pasanno.
atha kho so Kirapatiko tassa daliddassa kammakārassa abbhatirekaṃ vetanaṃ adāsi. atha kho so daliddo kammakāro yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho so daliddo kammakāro bhagavantaṃ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. mahā kho āvuso bhikkhusaṃgho, jānāhīti. hotu bhante mahā bhikkhusaṃgho. bahū me badarā paṭiyattā, badaramissena peyyā paripūrissantīti. adhivāsesi bhagavā tuṇhibhāvena. atha kho so daliddo kammakāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. assosuṃ kho bhikkhū: daliddena kira kammakārena svātanāya buddhapamukho bhikkhusaṃgho nimantito badaramissena peyyā paripūrissantīti. te kālass'; eva piṇḍāya caritvā bhuñjiṃsu. assosuṃ kho manussā daliddena kira kammakārena buddhapamukho bhikkhusaṃgho nimantito 'ti. te daliddassa kammakārassa bahukaṃ khādaniyaṃ bhojaniyaṃ abhihariṃsu. atha kho so daliddo kammakāro tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bhante niṭṭhitaṃ bhattan ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa daliddassa kammakārassa nivesanaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. atha kho so daliddo kammakāro bhattagge bhikkhū parivisati. bhikkhū evam āhaṃsu: thokaṃ āvuso dehi thokaṃ āvuso dehīti. mā kho tumhe bhante ayaṃ daliddo kammakāro 'ti thokaṃ thokaṃ paṭigaṇhittha, bahukaṃ me khādaniyaṃ bhojaniyaṃ paṭiyattaṃ.
paṭigaṇhatha bhante yāvadatthan ti. na kho mayaṃ āvuso {etaṃkāraṇā} thokaṃ thokaṃ paṭigaṇhāma, api ca mayaṃ kālass'; eva piṇḍāya caritvā bhuñjimhā, tena mayaṃ thokaṃ thokaṃ paṭigaṇhāmā 'ti. atha kho so daliddo kammakāro ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā mayā nimantitā aññatra bhuñjissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātun ti. assosuṃ kho bhikkhū tassa daliddassa kammakārassa


[page 077]
XXXIII. 1-4.] PĀCITTIYA, XXXIII. 77
[... content straddling page break has been moved to the page above ...] . . . vipācentassa. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū aññatra nimantitā aññatra bhuñjissantīti --pa--. saccaṃ kira bhikkhave bhikkhū aññatra nimantitā aññatra bhuñjantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā . . . bhuñjissanti. n'; etaṃ bhikkhave . . . sikkhāpadaṃ uddiseyyātha:
paraṃparabhojane pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena aññataro bhikkhu gilāno hoti.
aññataro bhikkhu piṇḍapātaṃ ādāya yena so bhikkhu ten'; upasaṃkami, upasaṃkamitvā taṃ bhikkhuṃ etad avoca: bhuñjāhi āvuso 'ti. alaṃ āvuso, atthi me bhattapaccāsā 'ti.
tassa bhikkhuno piṇḍapāto ussūre āhariyittha. so bhikkhu na cittarūpaṃ bhuñji. bhagavato etam atthaṃ ārocesuṃ.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilānena bhikkhunā paraṃparabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
paraṃparabhojane aññatra samayā pācittiyaṃ.
tatthāyaṃ samayo, gilānasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādāpetvā bhikkhū nimantenti bhojetvā cīvarena acchādessāmā 'ti. bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā paraṃparabhojanan ti . . . (see Pāc. XXXII.3;4) . . . uddiseyyātha:
paraṃparabhojane aññatra samayā pācittiyaṃ.
tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||3||
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā Ānandena pacchāsamaṇena yena aññataraṃ kulaṃ ten'; upasaṃkami,


[page 078]
78 SUTTAVIBHAṄGA. [XXXIII. 4-XXXIV. 1. 1.
[... content straddling page break has been moved to the page above ...] upasaṃkamitvā paññatte āsane nisīdi. atha kho te manussā bhagavato ca āyasmato ca Ānandassa bhojanaṃ adaṃsu. āyasmā Ānando kukkuccāyanto na paṭigaṇhāti. gaṇhāhi Ānandā 'ti. alaṃ bhagavā, atthi me bhattapaccāsā 'ti. tena h'; Ānanda vikappetvā gaṇhāhīti. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave vikappetvā paraṃparabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave vikappetabbaṃ: mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti. ||4||
paraṃparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paraṃparabhojanaṃ nāma.
aññatra samayā 'ti ṭhapetvā samayaṃ.
gilānasamayo nāma na sakkoti ekāsane nisinno yāvadatthaṃ bhuñjituṃ, gilānasamayo 'ti bhuñjitabbaṃ.
cīvaradānasamayo nāma . . . cīvarakārasamayo nāma . . . (see Pāc. XXXII).
aññatra samayā bhuñjissāmīti . . . (see Pāc. XXXII) . . . na paraṃparabhojanasaññī, anāpatti. ||1||
anāpatti samaye, vikappetvā bhuñjati, dvetayonimantane ekato bhuñjati, nimantanapaṭipāṭiyā bhuñjati, sakalena gāmena nimantito tasmiṃ gāme yattha katthaci bhuñjati, sakalena pūgena nimantito tasmiṃ pūge yattha katthaci bhuñjati, nimantiyamāno bhikkhaṃ gahessāmiti bhaṇati, niccabhattake, salākabhatte, pakkhike, uposathike, pāṭipadike, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassā 'ti. ||2||5||
tatiyaṃ.
PĀCITTIYA, XXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Kāṇamātā upāsikā saddhā hoti pasannā.


[page 079]
XXXIV. 1. 1-2.] PĀCITTIYA, XXXIV. 79
[... content straddling page break has been moved to the page above ...] Kāṇā gāmake aññatarassa purisassa dinnā hoti. atha kho Kāṇā mātu gharaṃ agamāsi kenacid eva karaṇīyena. atha kho Kāṇāya sāmiko Kāṇāya santike dūtaṃ pāhesi: āgacchatu Kāṇā, icchāmi Kāṇāya āgatan ti. atha kho Kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantun ti pūvaṃ paci. pakke pūve aññataro piṇḍacāriko bhikkhu Kāṇamātāya upāsikāya nivesanaṃ pāvisi. atha kho Kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. so nikkhamitvā aññassa ācikkhi, tassa pi pūvaṃ dāpesi. so nikkhamitvā aññassa ācikkhi, tassa pi pūvaṃ dāpesi. yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. dutiyam pi kho Kāṇāya sāmiko Kāṇāya santike dūtaṃ pāhesi: āgacchatu Kāṇā, icchāmi Kāṇāya āgatan ti. dutiyam pi kho Kāṇamātā upāsikā kismiṃ viya . . . parikkhayaṃ agamāsi. tatiyam pi kho Kāṇāya sāmiko Kāṇāya santike dūtaṃ pāhesi: āgacchatu Kāṇā, icchāmi Kāṇāya āgataṃ. sace Kāṇā nāgacchissati ahaṃ aññaṃ pajāpatiṃ ānessāmīti. tatiyam pi kho Kāṇamātā upāsikā kismiṃ viya . . . parikkhayaṃ agamāsi. atha kho Kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. assosi kho Kāṇā: tena kira purisena aññā pajāpati ānītā 'ti. sā rodantī aṭṭhāsi. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Kāṇamātāya upāsikāya nivesanaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. atha kho Kāṇamātā upāsikā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho Kāṇamātaraṃ upāsikaṃ bhagavā etad avoca: kissāyaṃ Kāṇā rodatīti. atha kho Kāṇamātā upāsikā bhagavato etam atthaṃ ārocesi. atha kho bhagavā Kāṇamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā . . . sampahaṃsetvā uṭṭhāyāsanā pakkāmi. ||1||
tena kho pana samayena aññataro sattho Rājagahā Paṭiyālokaṃ gantukāmo hoti. aññataro piṇḍacāriko bhikkhu taṃ satthaṃ piṇḍāya pāvisi. aññataro upāsako tassa bhikkhuno sattuṃ dāpesi. so nikkhamitvā aññassa ācikkhi.
tassa pi sattuṃ dāpesi. so nikkhamitvā aññassa ācikkhi. tassa pi sattuṃ dāpesi. so nikkhamitvā aññassa ācikkhi. tassa pi sattuṃ dāpesi. yathāpaṭiyattaṃ pātheyyaṃ parikkhayaṃ agamāsi.


[page 080]
80 SUTTAVIBHAṄGA. [XXXIV. 1-2. 1.
[... content straddling page break has been moved to the page above ...] atha kho so upāsako te manusse etad avoca: ajjuṇho ayyā āgametha, yathāpaṭiyattaṃ pātheyyaṃ ayyānaṃ dinnaṃ, pātheyyaṃ paṭiyādessāmīti. nāyyo sakkā āgametuṃ, payāto sattho 'ti agamaṃsu. atha kho tassa upāsakassa pātheyyaṃ paṭiyādetvā pacchā gacchantassa corā acchindiṃsu.
manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti. ayaṃ imesaṃ datvā pacchā gacchanto corehi acchinno 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca, saṃghasuṭṭhutāya saṃghaphāsutāya --pa-- vinayānuggahāya. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
bhikkhuṃ pan'; eva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya: ākaṅkhamānena bhikkhunā dvittipattapūrā paṭiggahetabbā. tato ce uttari paṭigaṇheyya, pācittiyaṃ. dvittipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīcīti. ||2||1||
bhikkhuṃ pan'; eva kulaṃ upagatan ti, kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ. upagatan ti tattha gataṃ.
pūvaṃ nāma yaṃ kiñci pahiṇakatthāya paṭiyattaṃ. manthaṃ nāma yaṃ kiñci pātheyyatthāya paṭiyattaṃ.
abhihaṭṭhuṃ pavāreyyā 'ti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.
ākaṅkhamānenā 'ti icchamānena.
dvittipattapūrā paṭiggahetabbā 'ti dve tayo pattapūrā paṭiggahetabbā.
tato ce uttari paṭigaṇheyyā 'ti tat'; uttari paṭigaṇhāti, āpatti pācittiyassa. dvittipattapūre paṭiggahetvā tato nikkhamantena bhikkhuṃ passitvā ācikkhitabbaṃ: amutra mayā dvittipattapūrā paṭiggahitā, mā kho tattha paṭigaṇhīti. sace passitvā na ācikkhati, āpatti dukkaṭassa. sace ācikkhite paṭigaṇhāti, āpatti dukkaṭassa.


[page 081]
XXXIV. 2. 1-XXXV. 1.] PĀCITTIYA, XXXV. 81
tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabban ti, paṭikkamanaṃ nīharitvā saṃvibhajitabbaṃ.
ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. ||1||
atirekadvittipattapūre atirekasaññī paṭigaṇhāti, āpatti pācittiyassa. atir. vematiko . . . atir. ūnakasaññī paṭigaṇhāti, āpatti pācittiyassa. ūnakadvittipattapūre atirekasaññī, āpatti dukkaṭassa. ūn. vematiko, āpatti dukkaṭassa. ūn. ūnakasaññī, anāpatti. ||2||
anāpatti dvittipattapūre paṭigaṇhāti, ūnakadvittipattapūre paṭigaṇhāti, na pahiṇakatthāya na pātheyyatthāya paṭiyattaṃ denti, pahiṇakatthāya vā pātheyyatthāya vā paṭiyattasesakaṃ denti, gamane paṭippassaddhe denti, ñātakānaṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, XXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā bhojesi.
bhikkhū bhuttāvī pavāritā ñātikulāni gantvā ekacce bhuñjiṃsu ekacce piṇḍapātaṃ ādāya agamaṃsu. atha kho so brāhmaṇo paṭivissake etad avoca: bhikkhū mayā ayyā santappitā, etha tumhe pi santappessāmīti. te evam āhaṃsu: kiṃ tvaṃ ayyo amhe santappessasi, ye pi tayā nimantitā te pi amhākaṃ gharāni āgantvā ekacce bhuñjiṃsu, ekacce piṇḍapātaṃ ādāya agamaṃsū 'ti. atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti. na c'; āhaṃ paṭibalo yāvadatthaṃ dātun ti. assosuṃ kho bhikkhū tassa brāhmaṇassa . . . vipācentassa. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū bhuttāvī pavāritā aññatra bhuñjissantīti --pa--. saccaṃ kira bhikkhave bhikkhū . . . bhuñjantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā bhuttāvī pavāritā aññatra bhuñjissanti.


[page 082]
82 SUTTAVIBHAṄGA. [XXXV. 1-3. 1.
[... content straddling page break has been moved to the page above ...] n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhuttāvī pavārito khādaniyaṃ vā bhojaniyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattam hoti. ||1||
tena kho pana samayena bhikkhū gilānānaṃ bhikkhūnaṃ paṇīte piṇḍapāte nīharanti. gilānā na cittarūpaṃ bhuñjanti, tāni bhikkhū chaḍḍenti. assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ, sutvāna āyasmantaṃ Ānandaṃ āmantesi: kiṃ nu kho so Ānanda uccāsaddo mahāsaddo kākoravasaddo 'ti. atha kho āyasmā Ānando bhagavato etam atthaṃ ārocesi. bhuñjeyyuṃ panānanda bhikkhū gilānātirittan ti. na bhuñjeyyuṃ bhagavā 'ti.
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilānassa ca agilānassa ca atirittaṃ bhuñjituṃ. evañ ca pana bhikkhave atirittaṃ kātabbaṃ: alam etaṃ sabban ti. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādaniyaṃ vā bhojaniyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggena pi bhuttaṃ hoti.
pavārito nāma asanaṃ paññāyati bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati. anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti, alam etaṃ sabban ti avuttaṃ hoti, na gilānātirittaṃ hoti: etaṃ anatirittaṃ nāma. atirittaṃ nāma kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti, alam etaṃ sabban ti vuttaṃ hoti, gilānātirittaṃ hoti: etaṃ atirittaṃ nāma.


[page 083]
XXXV. 3. 1-XXXVI. 1.] PĀCITTIYA, XXXVI. 83
khādaniyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma.
bhojaniyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ. khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
anatiritte anatirittasaññī khādaniyaṃ vā bhojaniyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. anatiritte vematiko . . . anatiritte atirittasaññī . . . āpatti pācittiyassa.
yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti dukkaṭassa. atiritte anatirittasaññī, āpatti dukkaṭassa. atiritte vematiko, āpatti dukkaṭassa. atiritte atirittasaññī, anāpatti. ||2||
anāpatti atirittaṃ kārāpetvā bhuñjati, atirittaṃ kārāpetvā bhuñjissāmīti paṭigaṇhāti, aññass'; atthāya haranto gacchati, gilānassa sesakaṃ bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassā 'ti. ||3||3||
pañcamaṃ.
PĀCITTIYA, XXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena dve bhikkhū Kosalesu janapadesu Sāvatthiṃ addhānamaggapaṭipannā honti. eko bhikkhu anācāraṃ ācarati, dutiyo bhikkhu taṃ bhikkhuṃ etad avoca: māvuso evarūpam akāsi, n'; etaṃ kappatīti. so tasmiṃ upanandhi. atha kho te bhikkhū Sāvatthiṃ agamaṃsu. tena kho pana samayena Sāvatthiyaṃ aññatarassa pūgassa saṃghabhattaṃ hoti. dutiyo bhikkhu bhuttāvī pavārito hoti. upanandho bhikkhu ñātikulaṃ gantvā piṇḍapātaṃ ādāya yena so bhikkhu ten'; upasaṃkami, upasaṃkamitvā taṃ bhikkhuṃ etad avoca: bhuñjāhi āvuso 'ti. alaṃ āvuso paripuṇṇo 'mhīti. sundaro āvuso piṇḍapāto bhuñjāhīti. atha kho so bhikkhu tena bhikkhunā nippīḷiyamāno taṃ piṇḍapātaṃ bhuñjati. upanandho bhikkhu taṃ bhikkhuṃ etad avoca:


[page 084]
84 SUTTAVIBHAṄGA. [XXXVI. 1-2. 2.
[... content straddling page break has been moved to the page above ...] tvaṃ hi nāma āvuso maṃ vattabbaṃ maññasi yaṃ tvaṃ bhuttāvī pavārito anatirittaṃ bhojaniyaṃ bhuñjasīti. nanu āvuso ācikkhitabban ti.
nanu āvuso pucchitabban ti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressatīti --pa--. saccaṃ kira tvaṃ bhikkhu bhikkhuṃ . . . pavāresīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ . . . pavāressasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādaniyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreyya handa bhikkhu khāda vā bhuñja vā 'ti jānaṃ āsādanāpekkho, bhuttasmiṃ pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhun ti aññaṃ bhikkhuṃ.
bhuttāvī nāma . . . (see XXXV.3) . . . etaṃ anatirittaṃ nāma. khādaniyaṃ nāma . . . (see XXXV.3) . . . maṃsaṃ.
abhihaṭṭhuṃ pavāreyyā 'ti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.
āsādanāpekkho 'ti iminā imaṃ codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅkuṃ karissāmīti abhiharati, āpatti dukkaṭassa. tassa vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. bhojanapariyosāne āpatti pācittiyassa. ||1||
pavārite pavāritasaññī anatirittena khādaniyena vā bhojaniyena vā abhihaṭṭhuṃ pavāreti, āpatti pācittiyassa. pavārite vematiko . . . āpatti dukkaṭassa. pavārite apavāritasaññī . . . anāpatti. yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya abhiharati, āpatti dukkaṭassa. tassa vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. apavārite pavāritasaññī,


[page 085]
XXXVI. 2. 2. -XXXVII. 1.] PĀCITTIYA, XXXVII. 85
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. apavārite vematiko, āpatti dukkaṭassa. apavārite apavāritasaññī, anāpatti. ||2||
anāpatti atirittaṃ kārāpetvā deti, atirittaṃ kārāpetvā bhuñjāhīti deti, aññass'; atthāya haranto gacchāhīti deti, gilānassa sesakaṃ deti, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjā 'ti deti, ummattakassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, XXXVII.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Rājagahe giraggasamajjo hoti. sattarasavaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu. manussā sattarasavaggiye bhikkhū passitvā nhāpetvā vilimpetvā bhojetvā khādaniyaṃ adaṃsu. sattarasavaggiyā bhikkhū khādaniyaṃ ādāya ārāmaṃ gantvā chabbaggiye bhikkhū etad avocuṃ: gaṇhathāvuso khādaniyaṃ khādathā 'ti. kuto tumhehi āvuso khādaniyaṃ laddhan ti. sattarasavaggiyā bhikkhū chabbaggiyānaṃ bhikkhūnaṃ etam atthaṃ ārocesuṃ. kiṃ pana tumhe āvuso vikāle bhojanaṃ bhuñjathā 'ti. evam āvuso 'ti.
chabbaggiyā bhikkhū ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantīti. atha kho chabbaggiyā bhikkhū bhikkhūnaṃ etam atthaṃ ārocesuṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantīti. te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira tumhe bhikkhave vikāle bhojanaṃ bhuñjathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma tumhe moghapurisā vikāle bhojanaṃ bhuñjissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu vikāle khādaniyaṃ vā bhojaniyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan ti. ||1||


[page 086]
86 SUTTAVIBHAṄGA. [XXXVII. 2. 1-XXXVIII. 1.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
vikālo nāma majjhantike vītivatte yāva aruṇuggamanā.
khādaniyaṃ nāma . . . bhojaniyaṃ nāma . . . maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
vikāle vikālasaññī khādaniyaṃ vā bhojaniyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. vikāle vematiko . . . vikāle kālasaññī . . . āpatti pācittiyassa. yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. kāle vikālasaññī, āpatti dukkaṭassa. kāle vematiko, āpatti dukkaṭassa. kāle kālasaññī, anāpatti. ||2||
anāpatti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassā ti. ||3||2||
sattamaṃ.
PĀCITTIYA, XXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmato Ānandassa upajjhāyo āyasmā Belaṭṭhasīso araññe viharati. so piṇḍāya caritvā sukkhakūraṃ ārāmaṃ haritvā sukkhāpetvā nikkhipati, yadā āhārena attho hoti tadā udakena temetvā bhuñjati, cirena gāmaṃ piṇḍāya pavisati. bhikkhū āyasmantaṃ Belaṭṭhasīsaṃ etad avocuṃ: kissa tvaṃ āvuso cirena gāmaṃ piṇḍāya pavisasīti. atha kho āyasmā Belaṭṭhasīso bhikkhūnaṃ etam atthaṃ ārocesi. kiṃ pana tvaṃ āvuso sannidhikārakaṃ bhojanaṃ bhuñjasīti.
evam āvuso 'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñjissatīti --pa--. saccaṃ kira tvaṃ Belaṭṭhasīsa . . . bhuñjasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ Belaṭṭhasīsa sannidhikārakaṃ bhojanaṃ bhuñjissasi. n'; etaṃ Belaṭṭhasīsa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:


[page 087]
XXXVIII. 1-XXXIX. 1.] PĀCITTIYA, XXXVIII; XXXIX. 87
yo pana bhikkhu sannidhikārakaṃ khādaniyaṃ vā bhojaniyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajju khāditaṃ hoti.
khādaniyaṃ nāma . . . bhojaniyaṃ nāma . . . maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
sannidhikārake sannidhikārakasaññī khādaniyaṃ vā bhojaniyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. sannidhikārake vematiko . . . sannidhikārake asannidhikārakasaññī . . . āpatti pācittiyassa. yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti dukkaṭassa. asannidhikārake sannidhikārakasaññī, āpatti dukkaṭassa. asannidhikārake vematiko, āpatti dukkaṭassa. asannidhikārake asannidhikārakasaññī, anāpatti. ||2||
anāpatti yāvakālikaṃ yāvakāle nidahitvā bhuñjati, yāmakālikaṃ yāme nidahitvā bhuñjati, sattāhakālikaṃ sattāhaṃ nidahitvā bhuñjati, yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.
PĀCITTIYA, XXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjanti. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā paṇītabhojanāni . . . bhuñjissanti. kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū . . . bhuñjissantīti --pa--.


[page 088]
88 SUTTAVIBHAṄGA. [XXXIX. 1-3. 1.
[... content straddling page break has been moved to the page above ...] saccaṃ kira tumhe bhikkhave . . . bhuñjathā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma tumhe moghapurisā . . . bhuñjissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni paṇītabhojanāni seyyath'; īdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi, yo pana bhikkhu evarūpāni paṇītabhojanāni attano atthāya viññāpetvā bhuñjeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhū gilānā honti. gilānapucchakā bhikkhū gilāne bhikkhū etad avocuṃ: kacc'; āvuso khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ āvuso paṇītabhojanāni attano atthāya viññāpetvā bhuñjāma, tena no phāsu hoti, idāni pana bhagavatā paṭikkhittan ti kukkuccāyantā na viññāpema, tena no na phāsu hotīti. bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilānena bhikkhunā paṇītabhojanāni attano atthāya viññāpetvā bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni paṇītabhojanāni seyyath'; īdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi, yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya, pācittiyan ti. ||2||
yāni kho pana tāni paṇītabhojanānīti: sappi nāma gosappi vā ajikāsappi vā māhisaṃ vā sappi, yesaṃ maṃsaṃ kappati tesaṃ sappi. navanītaṃ nāma tesañ ñeva navanītaṃ.
telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. madhu nāma makkhikāmadhu. phāṇitaṃ nāma ucchumhā nibbattaṃ. maccho nāma udakacaro vuccati.
maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ.
khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. dadhi nāma tesañ ñeva dadhi.


[page 089]
XXXXIX. 3. 1-XL. 1.] PĀCITTIYA, XL. 89
yo panā 'ti . . . adhippeto bhikkhū 'ti.
evarūpāni paṇītabhojanānīti tathārūpāni paṇītabhojanāni.
agilāno nāma yassa vinā paṇītabhojanāni phāsu hoti.
gilāno nāma yassa vinā paṇītabhojanāni na phāsu hoti.
agilāno attano atthāya viññāpeti, payoge payoge dukkaṭaṃ; paṭilābhena bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
agilāno agilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. agilāno vematiko . . . agilāno gilānasaññī . . . āpatti pācittiyassa. gilāno agilānasaññī, āpatti dukkaṭassa. gilāno vematiko, āpatti dukkaṭassa. gilāno gilānasaññī, anāpatti. ||2||
anāpatti gilānassa, gilāno hutvā viññāpetvā agilāno bhuñjati, gilānassa sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena, ummattakassa, ādikammikassā 'ti. ||3||3||
navamaṃ.
PĀCITTIYA, XL.
Tena samayena buddho bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko susāne viharati. so manussehi diyyamānaṃ na icchati paṭiggahetuṃ. susāne pi rukkhamūle pi ummāre pi ayyavosāṭitakāni sāmaṃ gahetvā bhuñjati. manussā . . . vipācenti: kathaṃ hi nāma ayaṃ bhikkhu amhākaṃ ayyavosāṭitakāni sāmaṃ gahetvā bhuñjissati. thero 'yaṃ bhikkhu vadharo manussamaṃsaṃ maññe khādatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āharissatīti --pa--. saccaṃ kira tvaṃ bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āharasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa adinnaṃ mukhadvāraṃ āhāraṃ āharissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:


[page 090]
90 SUTTAVIBHAṄGA. [XL. 1-3. 3.
yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhū udakadantapoṇe kukkuccāyanti. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave udakadantapoṇaṃ sāmaṃ gahetvā bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantapoṇā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
adinnaṃ nāma apaṭiggahitakaṃ vuccati. dinnaṃ nāma kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭigaṇhāti, etaṃ dinnaṃ nāma.
āhāro nāma udakadantapoṇaṃ ṭhapetvā yaṃ kiñci ajjhoharaṇīyaṃ, eso āhāro nāma.
aññatra udakadantapoṇā 'ti ṭhapetvā udakadantapoṇaṃ.
khādissāmi bhuñjissāmīti gaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
apaṭiggahitake apaṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āharati aññatra udakadantapoṇā, āpatti pācittiyassa.
apaṭiggahitake vematiko . . . apaṭiggahitake paṭiggahitakasaññī . . . āpatti pācittiyassa. paṭiggahitake apaṭiggahitakasaññī, āpatti dukkaṭassa. paṭiggahitake vematiko, āpatti dukkaṭassa. paṭiggahitake paṭiggahitakasaññī, anāpatti. ||2||
anāpatti udakadantapoṇe, cattāri mahāvikatāni sati paccaye asati kappiyakārake sāmaṃ gahetvā paribhuñjati, ummattakassa, ādikammikassā 'ti. ||3||3||
dasamaṃ.
tass'; uddānaṃ:
piṇḍo, gaṇaṃ, paraṃ, pūvaṃ, dve ca bhuttāpavāraṇā,
vikāle, sannidhi, khīraṃ, dantapoṇena te dasā 'ti.
bhojanavaggo catuttho.


[page 091]
XLI. 1. 1-2.] PĀCITTIYA, XLI. 91
Tena samayena buddho bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena saṃghassa khādaniyaṃ ussannaṃ hoti. atha kho āyasmā Ānando bhagavato etam atthaṃ ārocesi. tena h'; Ānanda vighāsādānaṃ pūvaṃ dehīti. evaṃ bhante 'ti kho āyasmā Ānando bhagavato paṭisuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi. sāmantā paribbājikāyo taṃ paribbājikaṃ etad avocuṃ: jāro te eso samaṇo 'ti. na meso samaṇo jāro, ekaṃ maññamāno dve pūve adāsīti. dutiyam pi kho --pa-- tatiyam pi kho āyasmā Ānando ekekaṃ pūvaṃ dento tassā yeva paribbājikāya ekaṃ maññamāno dve pūve adāsi. sāmantā paribbājikāyo taṃ paribbājikaṃ etad avocuṃ: jāro . . . adāsīti. jāro na jāro 'ti bhaṇḍiṃsu. ||1||
aññataro pi ājīvako parivesanaṃ agamāsi. aññataro bhikkhu pahūtena sappinā odanaṃ madditvā tassa ājīvakassa mahantaṃ piṇḍaṃ adāsi. atha kho so ājīvako taṃ piṇḍaṃ ādāya agamāsi. aññataro ājīvako taṃ ājīvakaṃ etad avoca: kuto tayā āvuso piṇḍo laddho 'ti. tassāvuso samaṇassa Gotamassa muṇḍagahapatikassa parivesanāya laddho 'ti. assosuṃ kho upāsakā tesaṃ ājīvakānaṃ imaṃ kathāsallāpaṃ. atha kho te upāsakā yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
ekamantaṃ nisinnā kho te upāsakā bhagavantaṃ etad avocuṃ: ime bhante titthiyā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṃghassa. sādhu bhante ayyā titthiyānaṃ sahatthā na dadeyyun ti. atha kho bhagavā te upāsake dhammiyā kathāya sandassesi . . . sampahaṃsesi. atha kho te upāsakā bhagavatā dhammiyā kathāya . . . sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca, saṃghasuṭṭhutāya saṃghaphāsutāya


[page 092]
92 SUTTAVIBHAṄGA. [XLI. 1. 2-XLII. 1.
[... content straddling page break has been moved to the page above ...] --la-- saddhammaṭṭhitiyā vinayānuggahāya. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādaniyaṃ vā bhojaniyaṃ vā dadeyya, pācittiyan ti. ||2||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
acelako nāma yo koci paribbājakasamāpanno naggo. paribbājako nāma bhikkhuṃ ca sāmaṇerañ ca ṭhapetvā yo koci paribbājakasamāpanno. paribbājikā nāma bhikkhuniñ ca sikkhamānañ ca sāmaṇeriñ ca ṭhapetvā yā kāci paribbājikasamāpannā.
khādaniyaṃ nāma pañca bhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma. bhojaniyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ.
dadeyyā 'ti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, āpatti pācittiyassa. ||1||
titthiye titthiyasaññī sahatthā khādaniyaṃ vā bhojaniyaṃ vā deti, āpatti pācittiyassa. titthiye vematiko . . . titthiye atitthiyasaññī . . . āpatti pācittiyassa. udakadantapoṇaṃ deti, āpatti dukkaṭassa. atitthiye titthiyasaññī, āpatti dukkaṭassa. atitthiye vematiko, āpatti dukkaṭassa. atitthiye atitthiyasaññī, anāpatti. ||2||
anāpatti dāpeti na deti, upanikkhipitvā deti, bāhirālepaṃ deti, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, XLII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Upanando Sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etad avoca: eh'; āvuso gāmaṃ piṇḍāya pavisissāmā 'ti. tassa adāpetvā uyyojesi gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotīti.


[page 093]
XLII. 1-2. 2.] PĀCITTIYA, XLII. 93
[... content straddling page break has been moved to the page above ...] atha kho so bhikkhu upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, paṭikkamane pi bhattavissaggaṃ na saṃbhāvesi chinnabhatto ahosi. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etaṃ atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto bhikkhuṃ eh'; āvuso gāmaṃ piṇḍāya pavisissāmā 'ti tassa adāpetvā uyyojessatīti --pa--. saccaṃ kira tvaṃ Upananda bhikkhuṃ . . . uyyojesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ . . . uyyojessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuṃ eh'; āvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā 'ti tassa dāpetvā vā adāpetvā vā uyyojeyya gacchāvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu hotīti etad eva paccayaṃ karitvā anaññaṃ, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhun ti aññaṃ bhikkhuṃ.
eh'; āvuso gāmaṃ vā nigamaṃ vā 'ti: gāmo pi nigamo pi nagaraṃ pi gāmo c'; eva nigamo ca.
tassa dāpetvā 'ti yāguṃ vā khādaniyaṃ vā bhojaniyaṃ vā dāpetvā. adāpetvā 'ti na kiñci dāpetvā.
uyyojeyyā 'ti mātugāmena saddhiṃ hasitukāmo kīḷitukāmo raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti: gacchāvuso . . . ekakassa . . . phāsu hotīti uyyojeti, āpatti dukkaṭassa. dassanūpacāraṃ vā savanūpacāraṃ vā vijahantassa āpatti dukkaṭassa. vijahite āpatti pācittiyassa.
etad eva paccayaṃ karitvā anaññan ti na añño koci paccayo hoti uyyojetuṃ. ||1||
upasampanne upasampannasaññī uyyojeti, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī uyyojeti, āpatti pācittiyassa. kalisāsanaṃ āropeti, āpatti dukkaṭassa. anupasampannaṃ uyyojeti, āpatti dukkaṭassa. kalisāsanaṃ āropeti, āpatti dukkaṭassa. anupasampanne upasampannasaññī,


[page 094]
94 SUTTAVIBHAṄGA. [XLII. 2. 3-XLIII. 1.
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa. anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti ubho ekato na yāpessāmā 'ti uyyojeti, mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatīti uyyojeti, mātugāmaṃ passitvā anabhiratiṃ uppādessatīti uyyojeti, gilānassa vā ohiyyakassa vā vihārapālassa vā yāguṃ vā khādaniyaṃ vā bhojaniyaṃ vā nīharā 'ti uyyojeti, na anācāraṃ ācaritukāmo sati karaṇīye uyyojeti, ummattakassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.
PĀCITTIYA, XLIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Upanando Sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ sayanighare nisajjaṃ kappesi. atha kho so puriso yenāyasmā Upanando Sakyaputto ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Upanandaṃ Sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinno kho so puriso pajāpatiṃ etad avoca: dadeh'; {ayyassa} bhikkhan ti. atha kho sā itthi āyasmato Upanandassa Sakyaputtassa bhikkhaṃ adāsi. atha kho so puriso āyasmantaṃ Upanandaṃ Sakyaputtaṃ etad avoca: gacchatha bhante yato ayyassa bhikkhā dinnā 'ti. atha kho sā itthi sallakkhetvā pariyuṭṭhito ayaṃ puriso 'ti āyasmantaṃ Upanandaṃ Sakyaputtaṃ etad avoca: nisīdatha bhante mā agamitthā 'ti. dutiyam pi kho so puriso --pa-- tatiyam pi kho so puriso āyasmantaṃ Upanandaṃ Sakyaputtaṃ . . . dinnā 'ti. tatiyam pi kho sā itthi āyasmantaṃ Upanandaṃ . . . mā agamitthā 'ti. atha kho so puriso nikkhamitvā bhikkhū ujjhāpeti ayaṃ bhante ayyo Upanando mayhaṃ pajāpatiyā saddhiṃ sayanighare nisinno, so mayā uyyojiyamāno na icchati gantuṃ. bahukiccā mayaṃ bahukaraṇīyā 'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto sabhojane kule anupakhajja nisajjaṃ kappessatīti --pa--.


[page 095]
XLIII. 1-XLIV. 1.] PĀCITTIYA, XLIII; XLIV. 95
[... content straddling page break has been moved to the page above ...] saccaṃ kira tvaṃ Upananda sabhojane . . . kappesīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa sabhojane . . . kappessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
sabhojanaṃ nāma kulaṃ itthi c'; eva hoti puriso ca itthi ca puriso ca ubho anikkhantā honti, ubho avītarāgā.
anupakhajjā 'ti anupavisitvā.
nisajjaṃ kappeyyā 'ti mahallake ghare piṭṭhasaṃghātassa hatthapāsaṃ vijahitvā nisīdati, āpatti pācittiyassa. khuddake ghare piṭṭhivaṃsaṃ atikkamitvā nisīdati, āpatti pācittiyassa. ||1||
sayanighare sayanigharasaññī sabhojane kule anupakhajja nisajjaṃ kappeti, āpatti pācittiyassa. sayanighare vematiko . . . sayanighare na sayanigharasaññī . . . āpatti pācittiyassa. na sayanighare sayanigharasaññī, āpatti dukkaṭassa.
na sayanighare vematiko, āpatti dukkaṭassa. na sayanighare na sayanigharasaññī, anāpatti. ||2||
anāpatti mahallake ghare piṭṭhasaṃghātassa hatthapāsaṃ avijahitvā nisīdati, khuddake ghare piṭṭhivaṃsaṃ anatikkamitvā nisīdati, bhikkhu dutiyo hoti, ubho nikkhantā honti, ubho vītarāgā, na sayanighare, ummattakassa, ādikammikassā 'ti. ||3||2||
tatiyaṃ.
PĀCITTIYA, XLIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Upanando Sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi.


[page 096]
96 SUTTAVIBHAṄGA. [XLIV. 1-2. 2.
[... content straddling page break has been moved to the page above ...] atha kho so puriso ujjhāyati khīyati vipāceti: kathaṃ hi nāma ayyo Upanando mayhaṃ pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatīti.
assosuṃ kho bhikkhū tassa purisassa . . . vipācentassa. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatīti --la--. saccaṃ kira tvaṃ Upananda mātugāmena saddhiṃ . . . kappesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ . . . kappessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi, na yakkhī na petī na tiracchānagatā, antamaso tadahujātāpi dārikā, pag eva mahattarī.
saddhin ti ekato.
raho nāma cakkhussa raho sotassa raho. cakkhussa raho nāma, na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ.
sotassa raho nāma, na sakkā hoti pakatikathā sotuṃ.
paṭicchannaṃ nāma āsanaṃ kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā {thambhena} vā kotthaḷiyā vā yena kenaci paṭicchannaṃ hoti.
nisajjaṃ kappeyyā 'ti, mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa. ||1||
mātugāme mātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti, āpatti pācittiyassa. mātugāme vematiko . . . mātugāme amātugāmasaññī . . . āpatti pācittiyassa. yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeti, āpatti dukkaṭassa. amātugāme mātugāmasaññī,


[page 097]
XLIV. 2. 2-XLV. 2.] PĀCITTIYA, XLV. 97
āpatti dukkaṭassa. amātugāme vematiko, āpatti dukkaṭassa.
amātugāme amātugāmasaññī, anāpatti. ||2||
anāpatti yo koci viññū puriso dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho, aññāvihito nisīdati, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, XLV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Upanando Sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ eko ekāya raho nisajjaṃ kappesi. atha kho so puriso . . . vipāceti: kathaṃ hi nāma ayyo Upanando mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatīti. assosuṃ kho bhikkhū tassa purisassa . . . vipācentassa. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatīti --la--. saccaṃ kira tvaṃ Upananda mātugāmena . . . kappesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa . . . kappessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
saddhin ti ekato.
eko ekāyā 'ti bhikkhu c'; eva hoti mātugāmo ca.
raho nāma . . . sotuṃ.
nisajjaṃ kappeyyā 'ti . . . (see XLIV.2. Instead of raho paṭicchanne āsane read eko ekāya raho) . . . ādikammikassā 'ti. ||2||
pañcamaṃ.


[page 098]
98 SUTTAVIBHAṄGA. [XLVI. 1-2.
PĀCITTIYA, XLVI.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmato Upanandassa Sakyaputtassa upaṭṭhākakulaṃ āyasmantaṃ Upanandaṃ Sakyaputtaṃ bhattena nimantesi, aññe pi bhikkhū bhattena nimantesi. tena kho pana samayena āyasmā Upanando Sakyaputto purebhattaṃ kulāni payirupāsati. atha kho te bhikkhū te manusse etad avocuṃ: dethāvuso bhattan ti. āgametha bhante yāv'; ayyo Upanando āgacchatīti. dutiyam pi kho te bhikkhū --pa-- tatiyam pi kho te bhikkhū te manusse etad avocuṃ: dethāvuso bhattaṃ pure kālo atikkamatīti. tatiyam pi kho mayaṃ bhante bhattaṃ karimhā ayyassa Upanandassa kāraṇā.
āgametha bhante yāv'; ayyo Upanando āgacchatīti. atha kho āyasmā Upanando Sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. bhikkhū na cittarūpaṃ bhuñjiṃsu.
ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissatīti --pa--. saccaṃ kira tvaṃ Upananda nimantito . . . āpajjasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa nimantito . . . āpajjissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena āyasmato Upanandassa Sakyaputtassa upaṭṭhākakulaṃ saṃghass'; atthāya khādaniyaṃ pāhesi ayyassa Upanandassa dassetvā saṃghassa dātabban ti. tena kho pana samayena āyasmā Upanando Sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu: kahaṃ bhante ayyo Upanando


[page 099]
XLVI. 2-4.] PĀCITTIYA, XLVI. 99
'ti. es'; āvuso āyasmā Upanando Sakyaputto gāmaṃ piṇḍāya paviṭṭho 'ti. idaṃ bhante khādaniyaṃ ayyassa Upanandassa dassetvā saṃghassa dātabban ti. bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave paṭiggahetvā nikkhipatha yāva Upanando āgacchatīti. atha kho āyasmā Upanando Sakyaputto bhagavatā paṭikkhittaṃ purebhattaṃ kulesu cārittaṃ āpajjitun ti pacchābhattaṃ kulāni payirupāsitvā divā paṭikkami. khādaniyaṃ ussādiyittha. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto pacchābhattaṃ kulesu cārittaṃ āpajjissatīti --pa--. saccaṃ kira tvaṃ Upananda pacchābhattaṃ . . . āpajjasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa pacchābhattaṃ . . . āpajjissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena bhikkhū cīvaradānasamaye kukkuccāyantā kulāni na payirupāsanti, cīvaraṃ parittaṃ uppajjati. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave cīvaradānasamaye kulāni payirupāsituṃ. evañ ca . . . uddiseyyātha:
yo pana bhikkhu . . . āpajjeyya aññatra samayā, pācittiyaṃ. tatthāyaṃ samayo, cīvaradānasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ . . . paññattaṃ hoti. ||3||
tena kho pana samayena bhikkhū cīvarakammaṃ karonti attho ca hoti sūciyāpi suttena pi satthakena pi. bhikkhū kukkuccāyantā kulāni na payirupāsanti. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave cīvarakārasamaye kulāni payirupāsituṃ. evañ ca . . . uddiseyyātha:


[page 100]
100 SUTTAVIBHAṄGA. [XLVI. 4-6. 2.
yo pana bhikkhu . . . āpajjeyya aññatra samayā, pācittiyaṃ. tatthāyaṃ samayo: cīvaradānasamayo cīvarakārasamayo. ayaṃ tattha samayo 'ti.
evañ c'; idaṃ . . . paññattaṃ hoti. ||4||
tena kho pana samayena bhikkhū gilānā honti attho ca hoti bhesajjehi. bhikkhū kukkuccāyantā . . . anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā kulāni payirupāsituṃ.
evañ ca . . . uddiseyyātha:
yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. tatthāyaṃ samayo: cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo 'ti. ||5||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
nimantito nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito.
sabhatto nāma yena nimantito tena sabhatto.
santaṃ nāma bhikkhuṃ sakkā hoti āpucchā pavisituṃ.
asantaṃ nāma bhikkhuṃ na sakkā hoti āpucchā pavisituṃ.
purebhattaṃ nāma yena nimantito taṃ abhuttāvī. pacchābhattaṃ nāma yena nimantito antamaso kusaggena pi bhuttaṃ hoti.
kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ. kulesu cārittaṃ āpajjeyyā 'ti aññassa gharūpacāraṃ okkamantassa āpatti dukkaṭassa.
paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa.
dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.
aññatra samayā 'ti ṭhapetvā samayaṃ. cīvaradānasamayo nāma anatthate kaṭhine vassānassa pacchimo māso, atthate kaṭhine pañca māsā. cīvarakārasamayo nāma cīvare kariyamāne. ||1||
nimantite nimantitasaññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati aññatra samayā, āpatti pācittiyassa. nimantite vematiko . . . nimantite animantitasaññī . . . āpatti pācittiyassa. animantite nimantitasaññī, āpatti dukkaṭassa. animantite vematiko,


[page 101]
XLVI.6.2-XLVII.1.3.] PĀCITTIYA, XLVII. 101
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. animantite animantitasaññī, anāpatti. ||2||
anāpatti samaye, santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, aññassa gharena maggo hoti, gharūpacārena maggo hoti, antaragāmaṃ gacchati, bhikkhunīupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, bhattiyagharaṃ gacchati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||6||
chaṭṭhaṃ.
PĀCITTIYA, XLVII.
Tena samayena buddho bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. tena kho pana samayena Mahānāmassa Sakkassa bhesajjaṃ ussannaṃ hoti. atha kho Mahānāmo Sakko yena bhagavā ten'; upasaṃkami, {upasaṃkamitvā} bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho Mahānāmo Sakko bhagavantaṃ etad avoca: icchām'; ahaṃ bhante saṃghaṃ cātumāsaṃ bhesajjena pavāretun ti. sādhu sādhu Mahānāma, tena hi tvaṃ Mahānāma saṃghaṃ cātumāsaṃ bhesajjena pavārehīti. bhikkhū kukkuccāyantā nādhivāsenti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave cātumāsapaccayapavāraṇaṃ sāditun ti. ||1||tena kho pana samayena bhikkhū Mahānāmaṃ Sakkaṃ parittaṃ bhesajjaṃ viññāpenti, tath'; eva Mahānāmassa Sakkassa bhesajjaṃ ussannaṃ hoti. dutiyam pi kho Mahānāmo Sakko yena bhagavā ten'; upasaṃkami . . . avoca: icchām'; ahaṃ bhante saṃghaṃ aparaṃ pi cātumāsaṃ bhesajjena pavāretun ti.
sādhu sādhu Mahānāma, tena hi tvaṃ Mahānāma saṃghaṃ aparaṃ pi cātumāsaṃ bhesajjena pavārehīti. bhikkhū kukkuccāyantā nādhivāsenti. bhagavato . . . ārocesuṃ.
anujānāmi bhikkhave punapavāraṇaṃ pi sāditun ti. ||2||
tena kho pana samayena bhikkhū Mahānāmaṃ Sakkaṃ parittaṃ yeva bhesajjaṃ viññāpenti, tath'; eva Mahānāmassa Sakkassa bhesajjaṃ ussannaṃ hoti. tatiyam pi kho Mahānāmo Sakko yena bhagavā ten'; upasaṃkami


[page 102]
102 SUTTAVIBHAṄGA. [XLVII. 1. 3-4.
[... content straddling page break has been moved to the page above ...] . . . avoca: icchām'; ahaṃ bhante saṃghaṃ yāvajīvaṃ bhesajjena pavāretun ti. sādhu sādhu Mahānāma, tena hi tvaṃ Mahānāma saṃghaṃ yāvajīvaṃ bhesajjena pavārehīti. bhikkhū kukkuccāyantā nādhivāsenti. bhagavato . . . ārocesuṃ.
anujānāmi bhikkhave niccapavāraṇaṃ pi sāditun ti ||3||
tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā honti duppārutā anākappasampannā. Mahānāmo Sakko vattā hoti: kissa tumhe bhante dunnivatthā duppārutā anākappasampannā. nanu nāma pabbajitena sunivatthena bhavitabbaṃ supārutena ākappasampannenā 'ti. chabbaggiyā bhikkhū Mahānāme Sakke upanandhiṃsu. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi: kena nu kho mayaṃ upāyena Mahānāmaṃ Sakkaṃ maṅkuṃ kareyyāmā 'ti. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi: Mahānāmena kho āvuso Sakkena saṃgho bhesajjena pavārito.
handa mayaṃ āvuso Mahānāmaṃ Sakkaṃ sappiṃ viññāpemā 'ti. atha kho chabbaggiyā bhikkhū yena Mahānāmo Sakko ten'; upasaṃkamiṃsu, upasaṃkamitvā Mahānāmaṃ Sakkaṃ etad avocuṃ: doṇena āvuso sappinā attho 'ti. ajjuṇho bhante āgametha, manussā vajaṃ gatā sappiṃ āharituṃ, kālaṃ harissathā 'ti. dutiyam pi kho --pa-- tatiyam pi kho chabbaggiyā bhikkhū Mahānāmaṃ Sakkaṃ . . . harissathā 'ti. kiṃ pana tayā āvuso adātukāmena pavāritena yaṃ tvaṃ pavāretvā na desīti. atha kho Mahānāmo Sakko ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā ajjuṇho bhante āgamethā 'ti vuccamānā nāgamessantīti.
assosuṃ kho bhikkhū Mahānāmassa Sakkassa . . . vipācentassa. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū Mahānāmena Sakkena ajjuṇho bhante āgamethā 'ti vuccamānā nāgamessantīti --pa--.
saccaṃ kira tumhe bhikkhave Mahānāmena Sakkena . . . nāgamethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā Mahānāmena Sakkena . . . nāgamessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
agilānena bhikkhunā cātumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya.


[page 103]
XLVII. 1. 4-2. 3.] PĀCITTIYA, XLVII. 103
[... content straddling page break has been moved to the page above ...] tato ce uttari sādiyeyya, pācittiyan ti. ||4||1||
agilānena bhikkhunā cātumāsapaccayapavāraṇā sāditabbā 'ti gilānapaccayapavāraṇā sāditabbā. punapavāraṇāpi sāditabbā 'ti, yadā gilāno bhavissāmi tadā viññāpessāmīti. niccapavāraṇāpi sāditabbā 'ti, yadā gilāno bhavissāmi tadā viññāpessāmīti.
tato ce uttari sādiyeyyā 'ti: atthi pavāraṇā bhesajjapariyantā na rattipariyantā, atthi pavāraṇā rattipariyantā na bhesajjapariyantā, atthi pavāraṇā bhesajjapariyantā ca rattipariyantā ca, atthi pavāraṇā n'; eva bhesajjapariyantā na rattipariyantā. bhesajjapariyantā nāma, bhesajjāni pariggahitāni honti ettakehi bhesajjehi pavāremīti. rattipariyantā nāma, rattiyo pariggahitāyo honti ettakāsu rattīsu pavāremīti.
bhesajjapariyantā ca rattipariyantā ca nāma, bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti ettakehi bhesajjehi ettakāsu rattīsu pavāremīti. n'; eva bhesajjapariyantā na rattipariyantā nāma, bhesajjāni ca apariggahitāni honti rattiyo ca apariggahitāyo honti. bhesajjapariyante yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti, āpatti pācittiyassa. rattipariyante yāsu rattīsu pavārito hoti tā rattiyo ṭhapetvā aññāsu rattīsu viññāpeti, āpatti pācittiyassa. bhesajjapariyante ca rattipariyante ca yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā yāsu rattīsu pavārito hoti tā rattiyo ṭhapetvā aññāni bhesajjāni aññāsu rattīsu viññāpeti, āpatti pācittiyassa. n'; eva bhesajjapariyante na rattipariyante anāpatti. ||1||
na bhesajjakaraṇīyena bhesajjaṃ viññāpeti, āpatti pācittiyassa. aññena bhesajjena karaṇīyena aññaṃ bhesajjaṃ viññāpeti, āpatti pācittiyassa. tat'; uttari tat'; uttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassa. tat'; uttari vematiko . . . tat'; uttari na tat'; uttarisaññī, . . . āpatti pācittiyassa.
na tat'; uttari tat'; uttarisaññī, āpatti dukkaṭassa. na tat'; uttari vematiko, āpatti dukkaṭassa. na tat'; uttari na tat'; uttarisaññī, anāpatti. ||2||
anāpatti yehi bhesajjehi pavārito hoti tāni bhesajjāni viññāpeti, yāsu rattīsu pavārito hoti tāsu rattīsu viññāpeti, imehi tayā bhesajjehi pavārita 'mhā amhākaṃ ca iminā ca iminā ca bhesajjena attho 'ti ācikkhitvā viññāpeti,


[page 104]
104 SUTTAVIBHAṄGA. [XLVII. 2. 3-XLVIII. 2.
[... content straddling page break has been moved to the page above ...] yāsu tayā rattisu pavārita 'mhā tāyo ca rattiyo vītivattā amhākaṃ ca bhesajjena attho 'ti ācikkhitvā viññāpeti, ñātakānaṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena, ummattakassa, ādikammikassā 'ti. ||3||2||
sattamaṃ.
PĀCITTIYA, XLVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena rājā Pasenadi Kosalo senāya abbhuyyāto hoti.
chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu. addasa kho rājā Pasenadi Kosalo chabbaggiye bhikkhū dūrato 'va āgacchante, disvāna pakkosāpetvā etad avoca: kissa tumhe bhante āgata 'tthā 'ti. mahārāja mahārājānaṃ mayaṃ daṭṭhukāmā 'ti. kiṃ bhante maṃ diṭṭhena yuddhābhinandinā. nanu bhagavā passitabbo 'ti. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā uyyuttaṃ senaṃ dassanāya āgacchissanti. amhākaṃ pi alābhā amhākaṃ pi dulladdhaṃ ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya āgacchāmā 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya gacchissantīti.
bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira tumhe bhikkhave uyyuttaṃ senaṃ dassanāya gacchathā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā uyyuttaṃ senaṃ dassanāya gacchissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||


[page 105]
XLVIII. 2-3. 3.] PĀCITTIYA, XLVIII. 105
tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti. so tassa bhikkhuno santike dūtaṃ pāhesi: ahaṃ hi senāya gilāno, āgacchatu bhaddanto, icchāmi bhaddantassa āgatan ti. atha kho tassa bhikkhuno etad ahosi: bhagavatā sikkhāpadaṃ paññattaṃ na uyyuttaṃ senaṃ dassanāya gantabban ti, ayañ ca me mātulo senāya gilāno. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesi. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave tathārūpapaccayā senāya gantuṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpapaccayā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti payātā vā. senā nāma hatthī assā rathā pattī. dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā patti.
dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhito passati, āpatti pācittiyassa. dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.
aññatra tathārūpapaccayā 'ti ṭhapetvā tathārūpapaccayaṃ. ||1||
uyyutte uyyuttasaññī dassanāya gacchati aññatra tathārūpapaccayā, āpatti pācittiyassa. uyyutte vematiko . . . uyyutte anuyyuttasaññī . . . āpatti pācittiyassa. ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhito passati, āpatti dukkaṭassa. dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukkaṭassa. anuyyutte uyyuttasaññī, āpatti dukkaṭassa. anuyyutte vematiko, āpatti dukkaṭassa. anuyyutte anuyyuttasaññī, anāpatti. ||2||
anāpatti ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgacchati, paṭipathaṃ gacchanto passati, tathārūpapaccayā, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||3||
aṭṭhamaṃ.


[page 106]
106 SUTTAVIBHAṄGA. [XLIX. 1-2. 3.
PĀCITTIYA, XLIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sati karaṇīye senaṃ gantvā atirekatirattaṃ senāya vasanti. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā senāya vasissanti. amhākaṃ pi alābhā amhākaṃ pi dulladdhaṃ ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya paṭivasāmā 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. yete bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū atirekatirattaṃ senāya vasissantīti --pa--. saccaṃ kira tumhe bhikkhave atirekatirattaṃ senāya vasathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā atirekatirattaṃ senāya vasissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
siyā ca tassa bhikkhuno kocid eva paccayo senaṃ gamanāya, dvirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ.
tato ce uttari vaseyya, pācittiyan ti. ||1||
siyā ca tassa bhikkhuno kocid eva paccayo senaṃ gamanāyā 'ti, siyā paccayo siyā karaṇīyaṃ.
dvirattatirattaṃ tena bhikkhunā senāya vasitabban ti dve tisso rattiyo vasitabbaṃ. tato ce uttari vaseyyā 'ti, catutthe divase atthaṃgate suriye senāya vasati, āpatti pācittiyassa. ||1||
atirekatiratte atirekasaññī senāya vasati, āpatti pācittiyassa.
atirekatiratte vematiko . . . atirekatiratte ūnakasaññī . . . āpatti pācittiyassa. ūnakatiratte atirekasaññī, āpatti dukkaṭassa. ūnakatiratte vematiko, āpatti dukkaṭassa. ūnakatiratte ūnakasaññī, anāpatti. ||2||
anāpatti dve tisso rattiyo vasati, ūnakadvetisso rattiyo vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, gilāno vasati, gilānassa karaṇīyena vasati,


[page 107]
XLIX. 2. 3-L. 2. 1.] PĀCITTIYA, XLIX; L. 107
senā vā paṭisenāya ruddhā hoti, kenaci palibuddho hoti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, L.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū dvirattatirattaṃ senāya vasamānā uyyodhikaṃ pi balaggaṃ pi senābyūhaṃ pi anīkadassanaṃ pi gacchanti. aññataro pi chabbaggiyo bhikkhu uyyodhikaṃ gantvā kaṇḍena paṭividdho hoti. manussā taṃ bhikkhuṃ uppaṇḍesuṃ: kacci bhante suyuddhaṃ ahosi, kati te lakkhāni laddhānīti. so bhikkhu tehi manussehi uppaṇḍiyamāno maṅku ahosi. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā uyyodhikaṃ dassanāya āgacchissanti. amhākaṃ pi alābhā, amhākaṃ pi dulladdhaṃ ye mayaṃ ājīvassa hetu puttadārassa kāraṇā uyyodhikaṃ āgacchāmā 'ti. assosuṃ kho bhikkhū tesaṃ manuss ānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū uyyodhikaṃ dassanāya gacchissantīti --pa--. saccaṃ kira tumhe bhikkhave uyyodhikaṃ dassanāya gacchathā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . gacchissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
dvirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyan ti. ||1||
dvirattatirattaṃ ce bhikkhu senāya vasamāno 'ti dve tisso rattiyo vasamāno.
uyyodhikaṃ nāma yattha sampahāro dissati. balaggaṃ nāma ettakā hatthī ettakā assā ettakā rathā ettakā pattī.
senābyūhaṃ nāma ito hatthī hontu ito assā hontu ito rathā hontu ito pattikā hontu. anīkaṃ nāma hatthānīkaṃ assānīkaṃ rathānīkaṃ pattānīkaṃ.


[page 108]
108 SUTTAVIBHAṄGA [L. 2. 1-LI. 1.
[... content straddling page break has been moved to the page above ...] tayo hatthī pacchimaṃ hatthānīkaṃ, tayo assā pacchimaṃ assānīkaṃ, tayo rathā pacchimaṃ rathānīkaṃ, cattāro purisā sarahatthā pattī pacchimaṃ pattānīkaṃ.
dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhito passati, āpatti pācittiyassa. dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa. ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhito passati, āpatti dukkaṭassa.
dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukkaṭassa. ||1||
anāpatti ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā sampahāro dissati, paṭipathaṃ gacchanto passati, sati karaṇīye gantvā passati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||2||2||
dasamaṃ.
tass'; uddānaṃ:
pūvaṃ, kathā, 'panandassa tayaṃ, 'paṭṭhākam eva ca,
Mahānāmo, Pasenadi, senā, viddho ime dasā 'ti.
acelakavaggo pañcamo.
PĀCITTIYA, LI.
Tena samayena buddho bhagavā Cetiyesu cārikaṃ caramāno yena Bhaddavatikā tena pāyāsi. addasaṃsu kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ dūrato 'va āgacchantaṃ, disvāna bhagavantaṃ etad avocuṃ: mā kho bhante bhagavā Ambatitthaṃ agamāsi, Ambatitthe bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso, so bhagavantaṃ mā viheṭhesīti. evaṃ vutte bhagavā tuṇhī ahosi. dutiyam pi kho --pa-- tatiyam pi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ etad avocuṃ: mā kho bhante bhagavā Ambatitthaṃ . . . mā viheṭhesīti. tatiyam pi kho bhagavā tuṇhī ahosi. atha kho bhagavā anupubbena cārikaṃ caramāno yena Bhaddavatikā tad avasari. tatra sudaṃ bhagavā Bhaddavatikāyaṃ viharati.


[page 109]
LI. 1.] PĀCITTIYA, LI. 109
[... content straddling page break has been moved to the page above ...] atha kho āyasmā Sāgato yena Ambatitthakassa jaṭilassa assamo ten'; upasaṃkami, upasaṃkamitvā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. atha kho so nāgo āyasmantaṃ Sāgataṃ paviṭṭhaṃ disvāna dummano padhūpāsi. āyasmāpi Sāgato padhūpāsi.
atha kho so nāgo makkhaṃ asahamāno pajjali, āyasmāpi Sāgato tejodhātuṃ samāpajjitvā pajjali. atha kho āyasmā Sāgato tassa nāgassa tejasā tejaṃ pariyādiyitvā yena Bhaddavatikā ten'; upasaṃkami. atha kho bhagavā Bhaddavatikāyaṃ yathābhirantaṃ viharitvā yena Kosambī tena cārikaṃ pakkāmi. assosuṃ kho Kosambikā upāsakā: ayyo kira Sāgato Ambatitthikena nāgena saddhiṃ saṃgāmesīti. atha kho bhagavā anupubbena cārikaṃ caramāno yena Kosambī tad avasari. atha kho Kosambikā upāsakā bhagavato paccuggamanaṃ karitvā yenāyasmā Sāgato ten'; upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Sāgataṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho Kosambikā upāsakā āyasmantaṃ Sāgataṃ etad avocuṃ: kiṃ bhante ayyānaṃ dullabhañ ca manāpañ ca, kiṃ paṭiyādemā 'ti. evaṃ vutte chabbaggiyā bhikkhū Kosambike upāsake etad avocuṃ: atth'; āvuso kāpotikā nāma pasannā bhikkhūnaṃ dullabhā ca manāpā ca, taṃ paṭiyādethā 'ti. atha kho Kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā āyasmantaṃ Sāgataṃ piṇḍāya paviṭṭhaṃ disvāna āyasmantaṃ Sāgataṃ etad avocuṃ: pivatu bhante ayyo Sāgato kāpotikaṃ pasannaṃ, pivatu bhante ayyo Sāgato kāpotikaṃ pasannan ti. atha kho āyasmā Sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagaramhā nikkhamanto nagaradvāre paripati. atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamanto addasa āyasmantaṃ Sāgataṃ nagaradvāre paripatitaṃ, disvāna bhikkhū āmantesi: gaṇhatha bhikkhave Sāgatan ti. evaṃ bhante 'ti kho te bhikkhū bhagavato paṭisuṇitvā āyasmantaṃ Sāgataṃ ārāmaṃ netvā yena bhagavā tena sīsaṃ katvā nipātesuṃ. atha kho āyasmā Sāgato parivattitvā yena bhagavā tena pāde karitvā seyyaṃ kappesi. atha kho bhagavā bhikkhū āmantesi: nanu bhikkhave pubbe Sāgato tathāgate sagāravo ahosi sappatisso 'ti.


[page 110]
110 SUTTAVIBHAṄGA. [LI. 1-LII. 1.
[... content straddling page break has been moved to the page above ...] evaṃ bhante. api nu kho bhikkhave Sāgato etarahi tathāgate sagāravo sappatisso 'ti. no h'; etaṃ bhante.
nanu bhikkhave Sāgato Ambatitthikena nāgena saddhiṃ saṃgāmesīti. evaṃ bhante. api nu kho bhikkhave Sāgato etarahi pahoti nāgena saddhiṃ saṃgāmetun ti. no h'; etaṃ bhante. api nu kho bhikkhave taṃ pātabbaṃ yaṃ {pivitvā} visaññī assā 'ti. no h'; etaṃ bhante. ananucchaviyaṃ bhikkhave Sāgatassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathaṃ hi nāma bhikkhave Sāgato majjaṃ pivissati. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
surāmerayapāne pācittiyan ti. ||1||
surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttā. merayo nāma pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto.
piveyyā 'ti antamaso kusaggena pi pivati, āpatti pācittiyassa. ||1||
majje majjasaññī pivati, āpatti pācittiyassa. majje vematiko . . . majje amajjasaññī pivati, āpatti pācittiyassa.
amajje majjasaññī, āpatti dukkaṭassa. amajje vematiko, āpatti dukkaṭassa. amajje amajjasaññī, anāpatti. ||2||
anāpatti amajjaṃ ca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivati, sūpasampāke maṃsasaṃpāke telasaṃpāke āmalakaphāṇite, amajjaṃ ariṭṭhaṃ pivati, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, LII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. so bhikkhu uttanto anassāsako kālam akāsi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsessantīti --pa--.


[page 111]
LII. 1-LIII. 1.] PĀCITTIYA, LII; LIII. 111
[... content straddling page break has been moved to the page above ...] saccaṃ kira tumhe bhikkhave . . . hāsethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . hāsessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
aṅgulipatodake pācittiyan ti. ||1||
aṅgulipatodako nāma, upasampanno upasampannaṃ hāsādhippāyo kāyena kāyaṃ āmasati, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī aṅgulipatodakena hāseti, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī . . . āpatti pācittiyassa.
kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.
nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa. anupasampannaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. kāyena kāyapaṭibaddhaṃ . . . kāyapaṭibaddhena kāyaṃ . . . kāyapaṭibaddhena kāyapaṭibaddhaṃ . . . nissaggiyena kāyaṃ . . . nissaggiyena kāyapaṭibaddhaṃ . . . nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa. anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na hāsādhippāyo sati karaṇīye āmasati, ummattakassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.
PĀCITTIYA, LIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sattarasavaggiyā bhikkhū Aciravatiyā nadiyā udake kīḷanti.


[page 112]
112 SUTTAVIBHAṄGA. [LIII. 1-2. 3.
[... content straddling page break has been moved to the page above ...] tena kho pana samayena rājā Pasenadi Kosalo Mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. addasa kho rājā Pasenadi Kosalo sattarasavaggiye bhikkhū Aciravatiyā nadiyā udake kīḷante, disvāna Mallikaṃ deviṃ etad avoca: ete te Mallike arahanto udake kīḷantīti.
nissaṃsayaṃ kho mahārāja bhagavatā sikkhāpadaṃ apaññattaṃ te vā bhikkhū appakataññuno 'ti. atha kho rañño Pasenadikosalassa etad ahosi: kena nu kho ahaṃ upāyena bhagavato ca na āroceyyaṃ bhagavā ca jāneyya ime bhikkhū udake kīḷitā 'ti. atha kho rājā Pasenadi Kosalo sattarasavaggiye bhikkhū pakkosāpetvā mahantaṃ guḷapiṇḍaṃ adāsi imaṃ bhante guḷapiṇḍaṃ bhagavato dethā 'ti. sattarasavaggiyā bhikkhū taṃ guḷapiṇḍaṃ ādāya yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ etad avocuṃ: imaṃ bhante guḷapiṇḍaṃ rājā Pasenadi Kosalo bhagavato detīti. kahaṃ pana tumhe bhikkhave rājā addasā 'ti.
Aciravatiyā nadiyā bhagavā udake kīḷante 'ti. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā udake kīḷissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
udake hāsadhamme pācittiyan ti. ||1||
udake hāsadhammo nāma uparigopphake udake hāsādhippāyo nimujjati vā ummujjati vā palavati vā, āpatti pācittiyassa. ||1||
udake hāsadhamme hāsadhammasaññī, āpatti pācittiyassa.
udake hāsadhamme vematiko . . . udake hāsadhamme ahāsadhammasaññī, āpatti pācittiyassa. heṭṭhāgopphake udake kīḷati, āpatti dukkaṭassa. nāvāya kīḷati, āpatti dukkaṭassa.
hatthena vā pādena vā kaṭṭhena vā kaṭhalāya vā udakaṃ paharati, āpatti dukkaṭassa. bhājanagataṃ udakaṃ vā kañcikaṃ vā khīraṃ vā takkaṃ vā rajanaṃ vā passāvaṃ vā cikkhallaṃ vā kīḷati, āpatti dukkaṭassa. udake ahāsadhamme hāsadhammasaññī, āpatti dukkaṭassa. udake ahāsadhamme vematiko, āpatti dukkaṭassa. udake ahāsadhamme ahāsadhammasaññī, anāpatti. ||2||
anāpatti na hāsādhippāyo sati karaṇīye udakaṃ otaritvā nimujjati vā ummujjati vā palavati vā,


[page 113]
LIII. 2. 3-LIV. 2. 2.] PĀCITTIYA, LIV. 113
[... content straddling page break has been moved to the page above ...] pāraṃ gacchanto nimujjati vā ummujjati vā palavati vā, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
tatiyaṃ.
PĀCITTIYA, LIV.
Tena samayena buddho bhagavā Kosambiyaṃ viharati Ghositārāme. tena kho pana samayena āyasmā Channo anācāraṃ ācarati. bhikkhū evaṃ āhaṃsu: āvuso Channa evarūpaṃ mā akāsi, n'; etaṃ kappatīti. so anādariyaṃ paṭicca karoti yeva. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Channo anādariyaṃ karissatīti --pa--. saccaṃ kira tvaṃ Channa anādariyaṃ karosīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa anādariyaṃ karissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
anādariye pācittiyan ti ||1||
anādariyaṃ nāma dve anādariyāni puggalānādariyañ ca dhammānādariyañ ca. puggalānādariyaṃ nāma upasampannena paññattena vuccamāno ayaṃ ukkhittako vā vambhito vā garahito vā, imassa vacanaṃ akataṃ bhavissatīti anādariyaṃ karoti, āpatti pācittiyassa. dhammānādariyaṃ nāma upasampannena paññattena vuccamāno kath'; āyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā taṃ vā na sikkhitukāmo anādariyaṃ karoti, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī anādariyaṃ karoti, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī . . . āpatti pācittiyassa. upasampannena apaññattena vuccamāno idaṃ na sallekhāya na dhūtattāya na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti anādariyaṃ karoti, āpatti dukkaṭassa. anupasampannena paññattena vā apaññattena vā vuccamāno idaṃ na sallekhāya . . . na viriyārambhāya saṃvattatīti anādariyaṃ karoti,


[page 114]
114 SUTTAVIBHAṄGA. [LIV. 2. 2-LV. 2. 2.
āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā 'ti bhaṇati, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, LV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiye bhikkhū bhiṃsāpenti. te bhiṃsāpiyamānā rodanti. bhikkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū amhe bhiṃsāpentīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpessantīti . . . (see LII.1) . . . uddiseyyātha:
yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiyan ti. ||1||
yo pana 'ti . . . adhippeto bhikkhū 'ti.
bhikkhun ti aññaṃ bhikkhuṃ.
bhiṃsāpeyyā 'ti, upasampanno upasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati, bhāyeyya vā so na vā bhāyeyya, āpatti pācittiyassa. corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati, bhāyeyya vā so na vā bhāyeyya, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī bhiṃsāpeti, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī bhiṃsāpeti, āpatti pācittiyassa. anupasampannaṃ bhiṃsāpetukāmo {rūpaṃ} vā . . . upasaṃharati, bhāyeyya vā so na vā bhāyeyya, āpatti dukkaṭassa. corakantāraṃ vā . . . na vā bhāyeyya, āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko,


[page 115]
LV. 2. 2-LVI. 1. 2.] PĀCITTIYA, LV; LVI. 115
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati, corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati, ummattakassa, ādikammikassā 'ti. ||3||2||
pañcamaṃ.
PĀCITTIYA, LVI.
Tena samayena buddho bhagavā Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. tena kho pana samayena bhikkhū hemantike kāle aññataraṃ mahantaṃ susirakaṭṭhaṃ jotiṃ samādahitvā visibbesuṃ. tasmiṃ ca susire kaṇhasappo agginā santatto nikkhamitvā bhikkhū paripātesi. bhikkhū tahaṃ tahaṃ padhāviṃsu. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū jotiṃ samādahitvā visibbessantīti --pa--. saccaṃ kira bhikkhave bhikkhū jotiṃ samādahitvā visibbentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā jotiṃ samādahitvā visibbessanti.
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhū gilānā honti. gilānapucchakā bhikkhū gilāne bhikkhū etad avocuṃ: kacc'; āvuso khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ āvuso jotiṃ samādahitvā visibbema, tena no phāsuhoti, idāni pana bhagavatā paṭikkhittan ti kukkuccāyantā na visibbema, tena no na phāsu hotīti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānena bhikkhunā jotiṃ samādahitvā vā samādahāpetvā vā visibbetuṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā,


[page 116]
116 SUTTAVIBHAṄGA. [LVI. 1. 2-LVII. 1.
[... content straddling page break has been moved to the page above ...] pācittiyan ti.
evañ c'; idaṃ . . . paññattaṃ hoti. ||2||1||
tena kho pana samayena bhikkhū na padīpesuṃ jotike pi jantāghare pi kukkuccāyantā. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tathārūpapaccayā jotiṃ samādahituṃ samādahāpetuṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpapaccayā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
agilāno nāma yassa vinā agginā phāsu hoti. gilāno nāma yassa vinā agginā na phāsu hoti.
visibbanāpekkho 'ti tappitukāmo.
joti nāma aggi vuccati.
samādaheyyā 'ti sayaṃ samādahati, āpatti pācittiyassa.
samādahāpeyyā 'ti aññaṃ āṇāpeti, āpatti pācittiyassa. sakiṃ āṇatto bahukaṃ pi samādahati, āpatti pācittiyassa. aññatra tathārūpapaccayā 'ti ṭhapetvā tathārūpapaccayaṃ. ||1||
agilāno agilānasaññī visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā aññatra tathārūpapaccayā, āpatti pācittiyassa. agilāno vematiko . . . agilāno gilānasaññī . . . āpatti pācittiyassa. paṭilātaṃ ukkhipati, āpatti dukkaṭassa.
gilāno agilānasaññī, āpatti dukkaṭassa. gilāno vematiko, āpatti dukkaṭassa. gilāno gilānasaññī, anāpatti. ||2||
anāpatti gilānassa, aññena kataṃ visibbeti, vitacchitaṅgāraṃ visibbeti, padīpe, jotike, jantāghare, tathārūpapaccayā, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||3||
chaṭṭhaṃ.
PĀCITTIYA, LVII.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena bhikkhū Tapode nhāyanti. tena kho pana samayena rājā Māgadho Seniyo Bimbisāro sīsaṃ nhāyissāmīti Tapodaṃ gantvā yāv'; ayyā nhāyantīti ekamantaṃ paṭimānesi.


[page 117]
LVII. 1-2.] PĀCITTIYA, LVII. 117
[... content straddling page break has been moved to the page above ...] bhikkhū yāva samandhakārā nhāyiṃsu. atha kho rājā Māgadho Seniyo Bimbisāro vikāle sīsaṃ nhāyitvā nagaradvāre thakkite bahinagare vasitvā kālass'; eva asambhinnena vilepanena yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ bhagavā etad avoca: kissa tvaṃ mahārāja kālass'; eva āgato asambhinnena vilepanenā 'ti. atha kho rājā Māgadho Seniyo Bimbisāro bhagavato etam atthaṃ ārocesi. atha kho bhagavā rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ dhammiyā kathāya . . . sampahaṃsesi. atha kho rājā Māgadho Seniyo Bimbisāro bhagavatā dhammiyā kathāya . . . sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave bhikkhū rājānaṃ pi passitvā na mattaṃ jānitvā nhāyantīti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma te bhikkhave moghapurisā rājānaṃ pi passitvā na mattaṃ jānitvā nhāyissanti.
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhū uṇhasamaye pariḷāhasamaye kukkuccāyantā na nhāyanti sedagatena gattena sayanti, cīvaraṃ pi senāsanaṃ pi dussati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave uṇhasamaye pariḷāhasamaye oren'; addhamāsaṃ nhāyituṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya aññatra samayā, pācittiyaṃ. tatthāyaṃ samayo, diyaḍḍho māso seso gimhānan ti vassānassa paṭhamo māso icc ete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo. ayaṃ tattha samayo 'ti.


[page 118]
118 SUTTAVIBHAṄGA. [LVII. 2-6.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena bhikkhū gilānā honti. gilānapucchakā bhikkhū gilāne bhikkhū etad avocuṃ: kacc'; āvuso khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ āvuso oren'; addhamāsaṃ nhāyāma, tena no phāsu hoti, idāni pana bhagavatā paṭikkhittan ti kukkuccāyantā na nhāyāma, tena no na phāsu hotīti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānena bhikkhunā oren'; addhamāsaṃ nhāyituṃ.
evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ . . . pariḷāhasamayo gilānasamayo ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||3||
tena kho pana samayena bhikkhū navakammaṃ katvā kukkuccāyantā na nhāyanti. te sedagatena gattena sayanti.
cīvaraṃ pi senāsanaṃ pi dussati. bhagavato . . . ārocesuṃ.
anujānāmi bhikkhave kammasamaye oren'; addhamāsaṃ nhāyituṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya aññatra samayā, pācittiyaṃ --pa--.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||4||
tena kho pana samayena bhikkhū addhānaṃ gantvā kukkuccāyantā na nhāyanti. te sedagatena . . . ārocesuṃ.
anujānāmi bhikkhave addhānagamanasamaye oren'; addhamāsaṃ nhāyituṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya aññatra samayā, pācittiyaṃ. tatthāyaṃ samayo --pa--.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||5||
tena kho pana samayena sambahulā bhikkhū ajjhokāse cīvarakammaṃ karontā sarajena vātena okiṇṇā honti, devo ca thokaṃ thokaṃ phusāyati. bhikkhū kukkuccāyantā na nhāyanti, kilinnena gattena sayanti, cīvaraṃ pi senāsanaṃ pi dussati.


[page 119]
LVII. 6-7.] PĀCITTIYA, LVII. 119
[... content straddling page break has been moved to the page above ...] bhagavato . . . ārocesuṃ. anujānāmi bhikkhave vātavuṭṭhisamaye oren'; addhamāsaṃ nhāyituṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya aññatra samayā, pācittiyaṃ. tatthāyaṃ samayo: diyaḍḍho māso seso gimhānan ti vassānassa paṭhamo māso icc ete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṃ tattha samayo 'ti. ||6||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
oren'; addhamāsan ti ūnakaddhamāsaṃ.
nhāyeyyā 'ti cuṇṇena vā mattikāya vā nhāyati, payoge payoge dukkaṭaṃ, nhānapariyosāne āpatti pācittiyassa.
aññatra samayā 'ti ṭhapetvā samayaṃ. uṇhasamayo nāma diyaḍḍho māso seso gimhānaṃ, pariḷāhasamayo nāma vassānassa paṭhamo māso, icc ete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo 'ti nhāyitabbaṃ. gilānasamayo nāma yassa vinā nhānena na phāsu hoti, gilānasamayo 'ti nhāyitabbaṃ.
kammasamayo nāma antamaso pariveṇaṃ pi sammaṭṭhaṃ hoti, kammasamayo 'ti nhāyitabbaṃ. addhānagamanasamayo nāma addhayojanaṃ gacchissāmā 'ti nhāyitabbaṃ, gacchantena nhāyitabbaṃ, gatena nhāyitabbaṃ. vātavuṭṭhisamayo nāma bhikkhū sarajena vātena okiṇṇā honti, dve vā tīṇi vā udakaphusitāni kāye patitāni honti, vātavuṭṭhisamayo 'ti nhāyitabbaṃ. ||1||
ūnakaddhamāse ūnakasaññī aññatra samayā nhāyati, āpatti pācittiyassa. ūnakaddhamāse vematiko . . . ūnakaddhamāse atirekasaññī . . . āpatti pācittiyassa. atirekaddhamāse ūnakasaññī, āpatti dukkaṭassa. atirekaddhamāse vematiko, āpatti dukkaṭassa. atirekaddhamāse atirekasaññī, anāpatti. ||2||
anāpatti samaye, addhamāsaṃ nhāyati, atirekaddhamāsaṃ nhāyati, pāraṃ gacchanto nhāyati, sabbapaccantimesu janapadesu, āpadāsu, ummattakassa, ādikammikassā ti. ||3||7||
sattamaṃ.


[page 120]
120 SUTTAVIBHAṄGA. [LVIII. 1-2. 1.
PĀCITTIYA, LVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā bhikkhū ca paribbājakā ca Sāketā Sāvatthiṃ addhānamaggapaṭipannā honti. antarā magge corā nikkhamitvā te acchindiṃsu. Sāvatthiyā rājabhaṭā nikkhamitvā te core sabhaṇḍe gahetvā bhikkhūnaṃ santike dūtaṃ pāhesuṃ: āgacchantu bhaddantā sakaṃ sakaṃ cīvaraṃ saṃjānitvā gaṇhantū 'ti. bhikkhū na saṃjānanti. te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhaddantā attano attano cīvaraṃ na saṃjānissantīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya --pa-- saddhammaṭṭhitiyā vinayānuggahāya. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyan ti. ||1||
navaṃ nāma akatakappaṃ vuccati.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.
tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabban ti antamaso kusaggena pi ādātabbaṃ.
nīlaṃ nāma dve nīlāni kaṃsanīlaṃ palāsanīlaṃ. kaddamo nāma odako vuccati. kāḷasāmaṃ nāma yaṃ kiñci kāḷasāmakaṃ.
anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇan ti antamaso kusaggena pi anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjati,


[page 121]
LVIII. 2. 1-LIX. 2. 1.] PĀCITTIYA, LVIII; LIX. 121
[... content straddling page break has been moved to the page above ...] āpatti pācittiyassa. ||1||
anādinne anādinnasaññī paribhuñjati, āpatti pācittiyassa.
anādinne vematiko . . . anādinne ādinnasaññī paribhuñjati, āpatti pācittiyassa. ādinne anādinnasaññī, āpatti dukkaṭassa.
ādinne vematiko, āpatti dukkaṭassa. ādinne ādinnasaññī, anāpatti. ||2||
anāpatti ādiyitvā paribhuñjati, kappo naṭṭho hoti, kappakatokāso jiṇṇo hoti, kappakatena akappakataṃ saṃsibbitaṃ hoti, aggaḷe, anuvāte, paribhaṇḍe, ummattakassa, ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.
PĀCITTIYA, LIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Upanando Sakyaputto bhātuno saddhivihārikassa bhikkhuno sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjati. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi: ayaṃ āvuso āyasmā Upanando Sakyaputto mayhaṃ cīvaraṃ sāmaṃ vikappetvā apaccuddhārakaṃ paribhuñjatīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjissatīti --pa--. saccaṃ kira tvaṃ Upananda bhikkhussa . . . paribhuñjasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa bhikkhussa . . . paribhuñjissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.


[page 122]
122 SUTTAVIBHAṄGA. [LIX. 2. 1-LX. 1.
bhikkhussā 'ti aññassa bhikkhussa.
bhikkhunī nāma ubhatosaṃghe upasampannā. sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.
sāmaṇero nāma dasasikkhāpadiko. sāmaṇerī nāma dasasikkhāpadikā.
sāman ti sayaṃ vikappetvā.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagapacchimaṃ.
vikappanaṃ nāma dve vikappanā sammukhāvikappanā ca parammukhāvikappanā ca. sammukhāvikappanā nāma imaṃ cīvaraṃ tuyhaṃ vikappemi itthannāmassa vā 'ti. parammukhāvikappanā nāma imaṃ cīvaraṃ vikappanatthāya tuyhaṃ dammīti. tena vattabbo: ko te mitto vā sandiṭṭho vā 'ti.
itthannāmo ca itthannāmo cā 'ti. tena vattabbo: ahaṃ tesaṃ dammi, tesaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti.
apaccuddhārakaṃ nāma tassa vā adinnaṃ tassa vā avissāsento paribhuñjati, āpatti pācittiyassa. ||1||
apaccuddhārake apaccuddhārakasaññī paribhuñjati, āpatti pācittiyassa. apaccuddhārake vematiko . . . apaccuddhārake paccuddhārakasaññī paribhuñjati, āpatti pācittiyassa.
adhiṭṭheti vā vissajjeti vā, āpatti dukkaṭassa. paccuddhārake apaccuddhārakasaññī, āpatti dukkaṭassa. paccuddhārake vematiko, āpatti dukkaṭassa. paccuddhārake paccuddhārakasaññī, anāpatti. ||2||
anāpatti so vā deti tassa vā vissāsento paribhuñjati, ummattakassa, ādikammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, LX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sattarasavaggiyā bhikkhū asannihitaparikkhārā honti. chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ pattaṃ pi cīvaraṃ pi apanidhenti. sattarasavaggiyā bhikkhū chabbaggiye bhikkhū etad avocuṃ: dethāvuso amhākaṃ pattaṃ pi cīvaraṃ pīti.


[page 123]
LX. 1-2. 2.] PĀCITTIYA, LX. 123
[... content straddling page break has been moved to the page above ...] chabbaggiyā bhikkhū hasanti, te rodanti. bhikkhū evaṃ āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū amhākaṃ pattaṃ pi cīvaraṃ pi apanidhentīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ pattaṃ pi cīvaraṃ pi apanidhessantīti --pa--.
saccaṃ kira tumhe bhikkhave bhikkhūnaṃ . . . apanidhethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ . . . apanidhessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hāsāpekkho pi, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
patto nāma dve pattā ayopatto mattikāpatto.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagapacchimaṃ.
nisīdanaṃ nāma sadasaṃ vuccati.
sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā.
kāyabandhanaṃ nāma dve kāyabandhanāni paṭṭikaṃ sūkarantakaṃ.
apanidheyya vā 'ti sayaṃ apanidheti, āpatti pācittiyassa.
apanidhāpeyya vā 'ti aññaṃ āṇāpeti, āpatti pācittiyassa.
sakiṃ āṇatto bahukaṃ pi apanidheti, āpatti pācittiyassa.
antamaso hāsāpekkho pīti kīḷādhippāyo. ||1||
upasampanne upasampannasaññī pattaṃ vā . . . kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso hāsāpekkho pi, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī . . . āpatti pācittiyassa. aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hāsāpekkho pi, āpatti dukkaṭassa. anupasampannassa pattaṃ vā cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apanidhāpeti vā antamaso hāsāpekkho pi, āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa.


[page 124]
124 SUTTAVIBHAṄGA. [LX. 2. 2-LXI. 2. 1.
[... content straddling page break has been moved to the page above ...] anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na hāsādhippāyo, dunnikkhittaṃ paṭisāmeti, dhammiṃ kathaṃ katvā dassāmīti paṭisāmeti, ummattakassa, ādikammikassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
surā, aṅguli, toyañ ca, anādariyañ ca, bhiṃsanaṃ,
joti, nahāna-dubbaṇṇaṃ, apaccuddhārakaṃ sāmaṃ, apanidhena cā 'ti.
surāpānavaggo chaṭṭho.
PĀCITTIYA, LXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Udāyi issāso hoti, kākā c'; assa amanāpā honti. so kāke vijjhitvā sīsaṃ chinditvā sūle paṭipāṭiyā ṭhapesi. bhikkhū evaṃ āhaṃsu: ken'; ime āvuso kākā jīvitā voropitā 'ti. mayā āvuso, amanāpā me kākā 'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Udāyi sañcicca pāṇaṃ jīvitā voropessatīti --pa--. saccaṃ kira tvaṃ Udāyi sañcicca . . . voropesīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa sañcicca . . . voropessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
sañciccā 'ti jānanto saṃjānanto cecca abhivitaritvā vītikkamo.
pāṇo nāma tiracchānagatapāṇo vuccati.
jīvitā voropeyyā 'ti jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti, āpatti pācittiyassa. ||1||


[page 125]
LXI. 2. 2-LXII. 2.] PĀCITTIYA, LXI; LXII 125
pāṇe pāṇasaññī jīvitā voropeti, āpatti pācittiyassa. pāṇe vematiko jīvitā voropeti, āpatti dukkaṭassa. pāṇe apāṇasaññī, anāpatti. apāṇe pāṇasaññī, āpatti dukkaṭassa. apāṇe vematiko, āpatti dukkaṭassa. apāṇe apāṇasaññī, anāpatti. ||2||
anāpatti asañcicca, asatiyā, ajānantassa, na maraṇādhippāyassa, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, LXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjanti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjissantīti --pa--. saccaṃ kira tumhe bhikkhave . . . paribhuñjathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . paribhuñjissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti.
sappāṇakan ti jānanto paribhogena marissantīti jānanto paribhuñjati, āpatti pācittiyassa. ||1||
sappāṇake sappāṇakasaññī paribhuñjati, āpatti pācittiyassa.
sappāṇake vematiko paribhuñjati, āpatti dukkaṭassa. sappāṇake asappāṇakasaññī paribhuñjati, anāpatti. apāṇake sappāṇakasaññī, āpatti dukkaṭassa. apāṇake vematiko, āpatti dukkaṭassa. apāṇake apāṇakasaññī, anāpatti. ||2||
anāpatti sappāṇakan ti ajānanto, apāṇakan ti jānanto, paribhogena na marissantīti jānanto paribhuñjati; ummattakassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.


[page 126]
126 SUTTAVIBHAṄGA. [LXIII. 1-2. 1.
PĀCITTIYA, LXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭenti akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabban ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ . . . ukkoṭessantīti --pa--. saccaṃ kira tumhe bhikkhave jānaṃ . . . ukkoṭethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā jānaṃ . . . ukkoṭessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.
yathādhammaṃ nāma dhammena vinayena satthu sāsanena kataṃ, etaṃ yathādhammaṃ nāma.
adhikaraṇaṃ nāma cattāri adhikaraṇāni, vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
punakammāya ukkoṭeyyā 'ti akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabban ti ukkoṭeti, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī ukkoṭeti, āpatti pācittiyassa. dhammakamme vematiko ukkoṭeti, āpatti dukkaṭassa. dhammakamme adhammakammasaññī ukkoṭeti, anāpatti. adhammakamme dhammakammasaññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa. adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti adhammena vā vaggena vā na kammārahassa vā kammaṃ katan ti jānanto ukkoṭeti, ummattakassa, ādikammikassā 'ti. ||3||2||
tatiyaṃ.


[page 127]
LXIV. 1-2. 1.] PĀCITTIYA, LXIV. 127
PĀCITTIYA, LXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Upanando Sakyaputto sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā bhātuno saddhivihārikassa bhikkhuno ārocesi: ahaṃ āvuso sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpanno, mā aññassa kassaci ārocesīti. tena kho pana samayena aññataro bhikkhu sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ yāci, tassa saṃgho tassā āpattiyā parivāsaṃ adāsi. so parivasanto taṃ bhikkhuṃ passitvā etad avoca: ahaṃ āvuso sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ yāciṃ, tassa me saṃgho tassā āpattiyā parivāsaṃ adāsi, so 'haṃ parivasāmi. vediyām'; ahaṃ āvuso, vediyatīti maṃ āyasmā dhāretū 'ti. kiṃ nu kho āvuso yo añño pi imaṃ āpattiṃ āpajjati so pi evaṃ karotīti. evam āvuso 'ti. ayaṃ āvuso āyasmā Upanando Sakyaputto sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā so me āroceti: mā kassaci ārocesīti. kiṃ pana tvaṃ āvuso paṭicchādesīti. evam āvuso 'ti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessatīti --pa--. saccaṃ kira tvaṃ bhikkhu bhikkhussa . . . paṭicchādesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.


[page 128]
128 SUTTAVIBHAṄGA. [LXIV. 2. 1-LXV. 1.
duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṃghādisesā.
paṭicchādeyyā 'ti imaṃ jānitvā codessanti sāressanti khuṃsessanti vambhessanti maṅkuṃ karissanti nārocessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
duṭṭhullāya āpattiyā duṭṭhullāpattisaññī paṭicchādeti, āpatti pācittiyassa. duṭṭhullāya āpattiyā vematiko paṭicchādeti, āpatti dukkaṭassa. duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī paṭicchādeti, āpatti dukkaṭassa. aduṭṭhullaṃ āpattiṃ paṭicchādeti, āpatti dukkaṭassa. anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ paṭicchādeti, āpatti dukkaṭassa. aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī, āpatti dukkaṭassa. aduṭṭhullāya āpattiyā vematiko, āpatti dukkaṭassa. aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī, āpatti dukkaṭassa. ||2||
anāpatti saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti, saṃghabhedo vā saṃgharāji vā bhavissatīti nāroceti, ayaṃ kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti, aññe patirūpe bhikkhū apassanto nāroceti, na chādetukāmo nāroceti, paññāyissati sakena kammenā 'ti nāroceti, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, LXV.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Rājagahe sattarasavaggiyā dārakā sahāyakā honti, Upāli dārako tesaṃ pāmokkho hoti. atha kho Upālissa mātāpitunnaṃ etad ahosi: kena nu kho upāyena Upāli amhākaṃ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. atha kho Upālissa mātāpitunnaṃ etad ahosi: sace kho Upāli lekhaṃ sikkheyya, evaṃ kho Upāli amhākaṃ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. atha kho Upālissa mātāpitunnaṃ etad ahosi: sace kho Upāli lekhaṃ sikkhissati,


[page 129]
LXV. 1.] PĀCITTIYA, LXV. 129
aṅguliyo dukkhā bhavissanti. sace kho Upāli gaṇanaṃ sikkheyya, evaṃ kho Upāli amhākaṃ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. atha kho Upālissa mātāpitunnaṃ etad ahosi: sace kho Upāli gaṇanaṃ sikkhissati, urassa dukkho bhavissati. sace kho Upāli rūpaṃ sikkheyya, evaṃ kho Upāli amhākaṃ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. atha kho Upālissa mātāpitunnaṃ etad ahosi: sace kho Upāli rūpaṃ sikkhissati, akkhīni dukkhā bhavissanti. ime kho samaṇā Sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. sace kho Upāli samaṇesu Sakyaputtiyesu pabbajeyya, evaṃ kho Upāli amhākaṃ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. assosi kho Upāli dārako mātāpitunnaṃ imaṃ kathāsallāpaṃ. atha kho Upāli dārako yena te dārakā ten'; upasaṃkami, upasaṃkamitvā te dārake etad avoca: etha mayaṃ ayyo samaṇesu Sakyaputtiyesu pabbajissāmā 'ti. sace kho tvaṃ ayya pabbajissasi, evaṃ mayam pi pabbajissāmā 'ti. atha kho te dārakā ekamekassa mātāpitaro upasaṃkamitvā etad avocuṃ: anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā 'ti. atha kho tesaṃ dārakānaṃ mātāpitaro sabbe p'; ime dārakā samānacchandā kalyāṇādhippāyā 'ti anujāniṃsu. te bhikkhū upasaṃkamitvā pabbajjaṃ yāciṃsu. te bhikkhū pabbājesuṃ upasampādesuṃ. te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti: yāguṃ detha, bhattaṃ detha, khādaniyaṃ dethā 'ti.
bhikkhū evaṃ āhaṃsu: āgametha āvuso yāva ratti vibhāyati. sace yāgu bhavissati, pivissatha, sace bhattaṃ bhavissati, bhuñjissatha, sace khādaniyaṃ bhavissati, khādissatha, no ce bhavissati yāgu vā bhattaṃ vā khādaniyaṃ vā, piṇḍāya caritvā bhuñjissathā 'ti. evam pi kho te bhikkhū bhikkhūhi vuccamānā rodanti yeva: yāguṃ detha, bhattaṃ detha, khādaniyaṃ dethā 'ti, senāsanaṃ ūhananti pi ummihanti pi. assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ, sutvāna āyasmantaṃ {Ānandaṃ} āmantesi: kiṃ nu kho so Ānanda dārakasaddo 'ti. atha kho āyasmā Ānando bhagavato etam atthaṃ ārocesi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi:


[page 130]
130 SUTTAVIBHAṄGA. [LXV. 1-2.
saccaṃ kira bhikkhave bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti.
ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. vīsativasso ca kho bhikkhave puggalo khamo hoti sītassa uṇhassa . . . pāṇaharānaṃ adhivāsakajātiko hoti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno te ca bhikkhū gārayhā, idaṃ tasmiṃ pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti. ūnavīsativasso nāma appattavīsativasso. upasampādessāmīti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati, āpatti dukkaṭassa. ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dukkaṭā, kammavācāpariyosāne upajjhāyassa āpatti pācittiyassa, gaṇassa ca ācariyassa ca āpatti dukkaṭassa. ||1||
ūnavīsativasse ūnavīsativassasaññī upasampādeti, āpatti pācittiyassa. ūnavīsativasse vematiko upasampādeti, āpatti dukkaṭassa. ūnavīsativasse paripuṇṇavīsativassasaññī upasampādeti, anāpatti. paripuṇṇavīsativasse ūnavīsativassasaññī, āpatti dukkaṭassa. paripuṇṇavīsativasse vematiko, āpatti dukkaṭassa. paripuṇṇavīsativasse paripuṇṇavīsativassasaññī, anāpatti. ||2||
anāpatti ūnavīsativassaṃ paripuṇṇavīsativassasaññī upasampādeti, paripuṇṇavīsativassaṃ paripuṇṇasaññī upasampādeti, ummattakassa, ādikammikassā 'ti. ||3||2||
pañcamaṃ.


[page 131]
LXVI. 1-2. 1.] PĀCITTIYA, LXVI. 131
PĀCITTIYA, LXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro sattho Rājagahā Paṭiyālokaṃ gantukāmo hoti. aññataro bhikkhu te manusse etad avoca: aham p'; āyasmantehi saddhiṃ gamissāmīti. mayaṃ kho bhante suṅkaṃ pariharissāmā 'ti. pajānāthāvuso 'ti. assosuṃ kho kammikā: sattho kira suṅkaṃ pariharissatīti. te magge pariyuṭṭhiṃsu. atha kho te kammikā taṃ satthaṃ gahetvā acchinditvā taṃ bhikkhuṃ etad avocuṃ: kissa tvaṃ bhante jānaṃ theyyasatthena saddhiṃ gacchasīti palibuddhitvā muñciṃsu. atha kho so bhikkhu Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatīti --pa--. saccaṃ kira tvaṃ bhikkhu jānaṃ . . . paṭipajjasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa jānaṃ . . . paṭipajjissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantaraṃ pi, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.
theyyasattho nāma corā katakammā vā honti akatakammā vā, rājānaṃ vā theyyaṃ gacchanti suṅkaṃ vā pariharanti.
saddhin ti ekato.
saṃvidhāyā 'ti gacchāmāvuso gacchāma bhante, gacchāma bhante gacchāmāvuso ajja vā hiyyo vā pare vā gacchāmā 'ti saṃvidahati, āpatti dukkaṭassa.
antamaso gāmantaraṃ pīti, kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. agāmake araññe addhayojane addhayojane āpatti pācittiyassa. ||1||


[page 132]
132 SUTTAVIBHAṄGA. [LXVI. 2. 2-LXVII. 1.
theyyasatthe theyyasatthasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantaraṃ pi, āpatti pācittiyassa. theyyasatthe vematiko . . . āpatti dukkaṭassa. theyyasatthe atheyyasatthasaññī . . . anāpatti. bhikkhū saṃvidahanti manussā na saṃvidahanti, āpatti dukkaṭassa. atheyyasatthe theyyasatthasaññī, āpatti dukkaṭassa. atheyyasatthe vematiko, āpatti dukkaṭassa. atheyyasatthe atheyyasatthasaññī, anāpatti. ||2||
anāpatti asaṃvidahitvā gacchanti, manussā saṃvidahanti bhikkhū na saṃvidahanti, visaṃketena gacchanti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, LXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro bhikkhu Kosalesu janapadesu Sāvatthiṃ gacchanto aññatarena gāmadvārena atikkamati.
aññatarā itthi sāmikena saha bhaṇḍitvā gāmato nikkhamitvā taṃ bhikkhuṃ passitvā etad avoca: kahaṃ bhante ayyo gamissatīti. Sāvatthiṃ kho ahaṃ bhagini gamissāmīti.
ahaṃ ayyena saddhiṃ gamissāmīti. eyyāsi bhaginīti. atha kho tassā itthiyā sāmiko gāmato nikkhamitvā manusse pucchi: ap'; āyyo evarūpaṃ itthiṃ passeyyāthā 'ti. esāyyo pabbajitena saha gacchatīti. atha kho so puriso anubandhitvā taṃ bhikkhuṃ gahetvā ākoṭetvā muñci. atha kho so bhikkhu aññatarasmiṃ rukkhamūle padhūpento nisīdi. atha kho sā itthi taṃ purisaṃ etad avoca: nāyyo so bhikkhu maṃ nippātesi, api ca aham eva tena bhikkhunā saddhiṃ gacchāmi.
akārako so bhikkhu, gaccha naṃ khamāpehīti. atha kho so puriso taṃ bhikkhuṃ khamāpesi. atha kho so bhikkhu Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatīti --pa--. saccaṃ kira tvaṃ bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti.


[page 133]
LXVII. 1-LXVIII. 1.] PĀCITTIYA, LXVII; LXVIII. 133
[... content straddling page break has been moved to the page above ...] saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa mātugāmena . . . paṭipajjissasi.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantaraṃ pi, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
saddhin ti ekato.
saṃvidhāyā 'ti gacchāma bhagini gacchāma ayya, gacchāma ayya gacchāma bhagini ajja vā . . . (see LXVI. 2.1). ||1||
mātugāme mātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantaraṃ pi, āpatti pācittiyassa. mātugāme vematiko . . . mātugāme amātugāmasaññī . . . āpatti pācittiyassa. bhikkhu saṃvidahati mātugāmo na saṃvidahati, āpatti dukkaṭassa. yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantaraṃ pi, āpatti dukkaṭassa. amātugāme mātugāmasaññī, āpatti dukkaṭassa. amātugāme vematiko, āpatti dukkaṭassa. amātugāme amātugāmasaññī, anāpatti. ||2||
anāpatti asaṃvidahitvā gacchati, mātugāmo saṃvidahati bhikkhu na saṃvidahati, visaṃketena gacchati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
sattamaṃ.
PĀCITTIYA, LXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ {uppannaṃ} hoti:


[page 134]
134 SUTTAVIBHAṄGA. [LXVIII. 1.
[... content straddling page break has been moved to the page above ...] tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. assosuṃ kho sambahulā bhikkhū: Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ . . . antarāyāyā 'ti.
atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten'; upasaṃkamiṃsu, upasaṃkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad avocuṃ: saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ . . . antarāyāyā 'ti. evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. māvuso Ariṭṭha evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. anekapariyāyena āvuso Ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā alañ ca pana te paṭisevato antarāyāya. appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesūpamā kāmā vuttā bhagavatā --la--, tiṇukkūpamā kāmā vuttā bhagavatā --la--, aṅgārakāsūpamā kāmā vuttā bhagavatā --la--, supinakūpamā kāmā vuttā bhagavatā --la--, yācitakūpamā kāmā vuttā bhagavatā --la--, rukkhaphalūpamā kāmā vuttā bhagavatā --la--, asisūnūpamā kāmā vuttā bhagavatā --la--, sattisūlūpamā kāmā vuttā bhagavatā --la--, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo 'ti. evam pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tath'; eva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati: evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. yato ca kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha kho te bhikkhū yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi:


[page 135]
LXVIII. 1-2. 1.] PĀCITTIYA, LXVIII. 135
[... content straddling page break has been moved to the page above ...] saccaṃ kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā . . . antarāyāyā 'ti. evaṃ byā kho ahaṃ bhante bhagavatā . . . antarāyāyā 'ti. kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā antarāyikā vuttā alañ ca pana te paṭisevato antarāyāya. appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā . . . sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. atha ca pana tvaṃ moghapurisa attanā duggahitena amhe c'; eva abbhācikkhasi attānañ ca khaṇasi bahuñ ca apuññaṃ pasavasi, taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu evaṃ vadeyya: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti, so bhikkhu bhikkhūhi evam assa vacanīyo: māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya; anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā alañ ca pana te paṭisevato antarāyāyā 'ti. evañ ca pana so bhikkhu bhikkhūhi vuccamāno tath'; eva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. yāvatatiyañ ce samanubhāsiyamāno taṃ paṭinissajjeyya, icc etaṃ kusalam. no ce paṭinissajjeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
evaṃ vadeyyā 'ti, tathāhaṃ bhagavatā dhammaṃ desitaṃ . . . nālaṃ antarāyāyā 'ti.
so bhikkhū 'ti yo so evaṃvādī bhikkhu.
bhikkhūhīti aññehi bhikkhūhi ye passanti ye suṇanti tehi vattabbo: māyasmā evaṃ avaca . . . paṭisevato antarāyāyā 'ti. dutiyam pi vattabbo, tatiyam pi vattabbo. sace paṭinissajjati,


[page 136]
136 SUTTAVIBHAṄGA. [LXVIII. 2.
[... content straddling page break has been moved to the page above ...] icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. sutvā na vadanti, āpatti dukkaṭassa. so bhikkhu saṃghamajjhaṃ pi ākaḍḍhitvā vattabbo: māyasmā evam avaca . . . paṭisevato antarāyāyā 'ti. dutiyam pi vattabbo, tatiyam pi vattabbo. sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. so bhikkhu samanubhāsitabbo. evañ ca pana bhikkhave samanubhāsitabbo. byattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā . . . nālaṃ antarāyāyā 'ti. so taṃ diṭṭhiṃ na paṭinissajjati. yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassā diṭṭhiyā paṭinissaggāya. esā ñatti. suṇātu me bhante saṃgho. itthannāmassa bhikkhuno . . . na paṭinissajjati. saṃgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya.
yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassā diṭṭhiyā paṭinissaggāya so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --pa-- tatiyam pi etam atthaṃ vadāmi: suṇātu me . . . so bhāseyya. samanubhaṭṭho saṃghena itthannāmo bhikkhu tassā diṭṭhiyā paṭinissaggāya. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti.
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dukkaṭā, kammavācāpariyosāne āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī na paṭinissajjati, āpatti pācittiyassa. dhammakamme vematiko . . . dhammakamme adhammakammasaññī na paṭinissajjati, āpatti pācittiyassa. adhammakamme dhammakammasaññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa.
adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassa, ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.


[page 137]
LXIX. 1-2. 1.] PĀCITTIYA, LXIX. 137
PĀCITTIYA, LXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathāvādinā Ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ saṃbhuñjanti pi saṃvāsanti pi sahāpi seyyaṃ kappenti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ . . . saṃbhuñjissanti pi saṃvāsissanti pi sahāpi seyyaṃ kappessantīti --pa--. saccaṃ kira tumhe bhikkhave jānaṃ . . . saṃbhuñjathāpi saṃvāsathāpi sahāpi seyyaṃ kappethā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā jānaṃ . . . saṃbhuñjissathāpi saṃvāsissathāpi sahāpi seyyaṃ kappessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ saṃbhuñjeyya vā saṃvāseyya vā saha vā seyyaṃ kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.
tathāvādinā 'ti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti evaṃvādinā.
akaṭānudhammo nāma ukkhitto anosārito.
taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhin ti etaṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ.
saṃbhuñjeyya vā 'ti, saṃbhogo nāma dve saṃbhogā āmisasaṃbhogo ca dhammasaṃbhogo ca. āmisasaṃbhogo nāma āmisaṃ deti vā paṭigaṇhāti vā, āpatti pācittiyassa. dhammasaṃbhogo nāma uddisati vā uddisāpeti vā. padena uddisati vā uddisāpeti vā, pade pade āpatti pācittiyassa; akkharāya uddisati vā uddisāpetivā, akkharākkharāya āpatti pācittiyassa.


[page 138]
138 SUTTAVIBHAṄGA. [LXIX. 2. 1-LXX. 1.
saṃvāseyya vā 'ti ukkhittakena saddhiṃ uposathaṃ vā pavāraṇaṃ vā saṃghakammaṃ vā karoti, āpatti pācittiyassa.
saha vā seyyaṃ kappeyyā 'ti ekacchanne ukkhittake nipanne bhikkhu nipajjati, āpatti pācittiyassa. bhikkhu nipanne ukkhittako nipajjati, āpatti pācittiyassa. ubho vā nipajjanti, āpatti pācittiyassa. uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa. ||1||
ukkhittake ukkhittakasaññī saṃbhuñjati vā saṃvāsati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa. ukkhittake vematiko . . . āpatti dukkaṭassa. ukkhittake anukkhittakasaññī . . . anāpatti. anukkhittake ukkhittakasaññī, āpatti dukkaṭassa. anukkhittake vematiko, āpatti dukkaṭassa.
anukkhittake anukkhittakasaññī, anāpatti. ||2||
anāpatti anukkhitto 'ti jānāti, ukkhitto osārito 'ti jānāti, taṃ diṭṭhiṃ paṭinissaṭṭho 'ti jānāti, ummattakassa, ādikammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, LXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Kaṇḍakassa nāma samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. assosuṃ kho sambahulā bhikkhū: Kaṇḍakassa nāma kira samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ . . . (see LXVIII.1. Instead of Ariṭṭho bhikkhu gaddhabādhipubbo, read Kaṇḍako samaṇuddeso; instead of Ariṭṭha, Kaṇḍaka; in his reply to the Bhikkhus read bhante instead of āvuso.) . . . n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --la-- pasannānañ ca ekaccānaṃ aññathattāyā 'ti. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Kaṇḍakaṃ samaṇuddesaṃ nāsetu. evañ ca pana bhikkhave nāsetabbo: ajjatagge te āvuso Kaṇḍaka na c'; eva so bhagavā satthā apadisitabbo,


[page 139]
LXX. 1-2. 1.] PĀCITTIYA, LXX. 139
[... content straddling page break has been moved to the page above ...] yaṃ pi c'; aññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dvirattatirattaṃ sahaseyyaṃ sāpi te n'; atthi, cara pire vinassā 'ti. atha kho saṃgho Kaṇḍakaṃ samaṇuddesaṃ nāsesi. tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathā nāsitaṃ Kaṇḍakaṃ samaṇuddesaṃ upalāpenti pi upaṭṭhāpenti pi saṃbhuñjanti pi sahāpi seyyaṃ kappenti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ tathā nāsitaṃ Kaṇḍakaṃ samaṇuddesaṃ upalāpessanti pi upaṭṭhāpessanti pi saṃbhuñjissanti pi sahāpi seyyaṃ kappessantīti --pa--. saccaṃ kira tumhe bhikkhave jānaṃ tathā nāsitaṃ Kaṇḍakaṃ samaṇuddesaṃ upalāpethāpi upaṭṭhāpethāpi saṃbhuñjathāpi sahāpi seyyaṃ kappethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā jānaṃ . . . kappessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
samaṇuddeso pi ce evaṃ vadeyya: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti, so samaṇuddeso bhikkhūhi evam assa vacanīyo: māvuso samaṇuddesa evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya; anekapariyāyena āvuso samaṇuddesa antarāyikā dhammā antarāyikā vuttā bhagavatā alañ ca pana te paṭisevato antarāyāyā 'ti. evañ ca pana so samaṇuddeso bhikkhūhi vuccamāno tath'; eva paggaṇheyya, so samaṇuddeso bhikkhūhi evam assa vacanīyo: ajjatagge te āvuso samaṇuddesa na c'; eva so bhagavā satthā apadisitabbo, yaṃ pi c'; aññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dvirattatirattaṃ sahaseyyaṃ, sāpi te n'; atthi, cara pire vinassā 'ti. yo pana bhikkhu jānaṃ tathā nāsitaṃ samaṇuddesaṃ upalāpeyya vā upaṭṭhāpeyya vā saṃbhuñjeyya vā saha vā seyyaṃ kappeyya, pācittiyan ti. ||1||
samaṇuddeso nāma sāmaṇero vuccati.
evaṃ vadeyyā 'ti tathāhaṃ bhagavatā . . . nālaṃ antarāyāyā 'ti.


[page 140]
140 SUTTAVIBHAṄGA. [LXX. 2.
so samaṇuddeso 'ti yo so evaṃvādī samaṇuddeso.
bhikkhūhīti aññehi bhikkhūhi ye passanti ye suṇanti, tehi vattabbo: mā āvuso samaṇuddesa evaṃ avaca . . . paṭisevato antarāyāyā 'ti. dutiyam pi vattabbo. tatiyam pi vattabbo. sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, so samaṇuddeso bhikkhūhi evam assa vacanīyo: ajjatagge te āvuso . . . vinassā 'ti.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.
tathā nāsitan ti evaṃ nāsitaṃ.
samaṇuddeso nāma sāmaṇero vuccati.
upalāpeyya vā 'ti tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmīti upalāpeti, āpatti pācittiyassa.
upaṭṭhāpeyya vā 'ti tassa cuṇṇaṃ vā mattikaṃ vā dantakaṭṭhaṃ vā mukhodakaṃ vā sādiyati, āpatti pācittiyassa.
saṃbhuñjeyya vā 'ti saṃbhogo nāma dve saṃbhogā āmisasaṃbhogo ca . . . akkharākkharāya āpatti pācittiyassa.
saha vā seyyaṃ kappeyyā 'ti ekacchanne nāsitake samaṇuddese nipanne bhikkhu nipajjati, āpatti pācittiyassa.
bhikkhu nipanne nāsitako samaṇuddeso nipajjati, āpatti pācittiyassa. ubho vā nipajjanti, āpatti pācittiyassa. uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa. ||1||
nāsitake nāsitakasaññī upalāpeti vā upaṭṭhāpeti vā saṃbhuñjati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa.
nāsitake vematiko . . . āpatti dukkaṭassa. nāsitake anāsitakasaññī . . . anāpatti. anāsitake nāsitakasaññī, āpatti dukkaṭassa. anāsitake vematiko, āpatti dukkaṭassa. anāsitake anāsitakasaññī, anāpatti. ||2||
anāpatti anāsitako 'ti jānāti, taṃ diṭṭhiṃ paṭinissaṭṭho 'ti jānāti, ummattakassa, ādikammikassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
sañciccavadha-sappāṇaṃ, ukko, duṭṭhullachādanaṃ,
ūnavīsati, satthañ ca, saṃvidhāna-Ariṭṭhakaṃ,
ukkhitta-Kaṇḍakañ c'; eva dasa sikkhāpadā ime 'ti.
sappāṇakavaggo sattamo.


[page 141]
LXXI. 1-2. 2.] PĀCITTIYA, LXXI. 141
PĀCITTIYA, LXXI.
Tena samayena buddho bhagavā Kosambiyaṃ viharati Ghositārāme. tena kho pana samayena āyasmā Channo anācāraṃ ācarati. bhikkhū evam āhaṃsu: māvuso Channa evarūpaṃ akāsi, n'; etaṃ kappatīti. so evaṃ vadeti: na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti.
ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Channo bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhati: na tāvāhaṃ āvuso . . . paripucchāmīti --pa--.
saccaṃ kira tvaṃ Channa bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadesi: na tāvāhaṃ āvuso . . . paripucchāmīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhasi: na tāvāhaṃ āvuso . . . paripucchāmīti. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadeyya: na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti, pācittiyaṃ. sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīcīti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhūhīti aññehi bhikkhūhi.
sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma. tena vuccamāno evaṃ vadeti: na tāvāhaṃ āvuso . . . vinayadharan ti paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī evaṃ vadeti, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī evaṃ vadeti,


[page 142]
142 SUTTAVIBHAṄGA. [LXXI. 2. 2-LXXII. 1.
[... content straddling page break has been moved to the page above ...] āpatti pācittiyassa. apaññattena vuccamāno idaṃ na sallekhāya na dhūtattāya na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti evaṃ vadeti, na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharan ti paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati, āpatti dukkaṭassa. anupasampannena paññattena vā apaññattena vā vuccamāno idaṃ na sallekhāya na dhūtattāya . . . saṃvattatīti evaṃ vadeti, na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharan ti paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati, āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
sikkhamānenā 'ti sikkhitukāmena.
aññātabban ti jānitabbaṃ. paripucchitabban ti idaṃ bhante kathaṃ imassa vā kv attho 'ti. paripañhitabban ti cintetabbaṃ tulayitabbaṃ.
ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. ||2||
anāpatti jānissāmi sikkhissāmīti bhaṇati, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, LXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa ādissa āyasmato Upālissa vaṇṇaṃ bhāsati. bhikkhū bhagavā kho anekapariyāyena . . . Upālissa vaṇṇaṃ bhāsati, handa mayaṃ āvuso āyasmato Upālissa santike vinayaṃ pariyāpuṇāmā 'ti, te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato Upālissa santike vinayaṃ pariyāpuṇanti. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi:


[page 143]
LXXII. 1-2. 2.] PĀCITTIYA, LXXII. 143
[... content straddling page break has been moved to the page above ...] etarahi kho āvuso bahū bhikkhū therā ca . . . pariyāpuṇanti. sace ime vinaye pakataññuno bhavissanti amhe yen'; icchakaṃ yadicchakaṃ yāvadicchakaṃ ākaḍḍhissanti parikaḍḍhissanti. handa mayaṃ āvuso vinayaṃ vivaṇṇemā 'ti. atha kho chabbaggiyā bhikkhū bhikkhū upasaṃkamitvā evaṃ vadenti: kiṃ pan'; imehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi. yāvad eva kukkuccāya vihesāya vilekhāya saṃvattantīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū vinayaṃ vivaṇṇessantīti --pa--. saccaṃ kira tumhe bhikkhave vinayaṃ vivaṇṇethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā vinayaṃ vivaṇṇessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya: kiṃ pan'; imehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvad eva kukkuccāya vihesāya vilekhāya saṃvattantīti, sikkhāpadavivaṇṇake pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
pātimokkhe uddissamāne 'ti uddisante vā uddisāpente vā sajjhāyaṃ vā karonte.
evaṃ vadeyyā 'ti kiṃ pan'; imehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi . . . saṃvattantīti. ye imaṃ pariyāpuṇanti tesaṃ kukkuccaṃ hoti vihesā hoti vilekhā hoti, ye imaṃ na pariyāpuṇanti tesaṃ kukkuccaṃ na hoti vihesā na hoti vilekhā na hoti, anuddiṭṭhaṃ imaṃ varaṃ, anuggahitaṃ idaṃ varaṃ, apariyāpuṭaṃ idaṃ varaṃ, adhāritaṃ idaṃ varaṃ, vinayo vā antaradhāyatu ime vā bhikkhū apakataññuno hontū 'ti upasampannassa vinayaṃ vivaṇṇeti, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī vinayaṃ vivaṇṇeti, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī . . . āpatti pācittiyassa. aññaṃ dhammaṃ vivaṇṇeti, āpatti dukkaṭassa. anupasampannassa vinayaṃ vā aññaṃ vā dhammaṃ vivaṇṇeti, āpatti dukkaṭassa.
anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko,


[page 144]
144 SUTTAVIBHAṄGA. [LXXII. 2. 2-LXXIII. 1.
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na vivaṇṇetukāmo iṅgha tvaṃ suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu pacchā vinayaṃ pariyāpuṇissasīti bhaṇati, ummattakassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.
PĀCITTIYA, LXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā aññāṇakena āpannā 'ti jānantū 'ti pātimokkhe uddissamāne evaṃ vadenti: idān'; eva kho mayaṃ jānāma ayam pi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū pātimokkhe uddissamāne evaṃ vakkhanti . . . āgacchatīti --pa--. saccaṃ kira tumhe bhikkhave pātimokkhe uddissamāne evaṃ vadetha . . . āgacchatīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā pātimokkhe uddissamāne evaṃ vakkhatha . . . āgacchatīti. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya: idān'; eva kho ahaṃ jānāmi ayam pi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatīti, tañ ce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvittikkhattuṃ pātimokkhe uddissamāne ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi yañ ca tattha āpattiṃ āpanno tañ ca yathādhammo kāretabbo, uttari c'; assa moho āropetabbo: tassa te āvuso alābhā tassa te dulladdhaṃ yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhikatvā manasikarosīti. idaṃ tasmiṃ mohanake pācittiyan ti. ||1||


[page 145]
LXXIII. 2. 1-LXXIV. 1.] PĀCITTIYA, LXXIV. 145
yo panā 'ti . . . adhippeto bhikkhū 'ti.
anvaddhamāsan ti anuposathikaṃ.
pātimokkhe uddissamāne 'ti uddisante.
evaṃ vadeyyā 'ti anācāraṃ ācaritvā aññāṇakena āpanno 'ti jānantū 'ti pātimokkhe uddissamāne evaṃ vadeti: idān'; eva kho ahaṃ jānāmi . . . āgacchatīti, āpatti dukkaṭassa.
tañ ce 'ti mohetukāmaṃ bhikkhuṃ, bhikkhū jāneyyuṃ nisinnapubbaṃ iminā . . . moho āropetabbo. evañ ca pana bhikkhave āropetabbo: byattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne ne sādhukaṃ aṭṭhikatvā manasikaroti. yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno mohaṃ āropeyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ . . . manasikaroti.
saṃgho itthannāmassa bhikkhuno mohaṃ āropeti. yassāyasmato khamati itthannāmassa bhikkhuno mohassa āropanā, so tuṇh'; assa. yassa na kkhamati, so bhāseyya.
āropito saṃghena itthannāmassa bhikkhuno moho. khamati . . . dhārayāmīti.
anāropite mohe moheti, āpatti dukkaṭassa. āropite mohe moheti, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī moheti, āpatti pācittiyassa. dhammakamme vematiko . . . dhammakamme adhammakammasaññī moheti, āpatti pācittiyassa. adhammakamme dhammakammasaññī moheti, āpatti dukkaṭassa.
adhammakamme vematiko moheti, āpatti dukkaṭassa. adhammakamme adhammakammasaññī, āpatti dukkaṭassa. ||2||
anāpatti na vitthārena sutaṃ hoti, ūnakadvittikkhattuṃ vitthārena sutaṃ hoti, na mohetukāmassa, ummattakassa, ādikammikassā 'ti. ||3||2||
tatiyaṃ.
PĀCITTIYA, LXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ pahāraṃ denti,


[page 146]
146 SUTTAVIBHAṄGA. [LXXIV. 1-LXXV. 1.
[... content straddling page break has been moved to the page above ...] te rodanti. bhikkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhākaṃ pahāraṃ dentīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ dassantīti --pa--.
saccaṃ kira tumhe bhikkhave kupitā . . . dethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā kupitā . . . dassatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
kupito anattamano 'ti anabhiraddho āhatacitto khilajāto.
pahāraṃ dadeyyā 'ti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapattena pi pahāraṃ deti, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī kupito anattamano pahāraṃ deti, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī . . . āpatti pācittiyassa.
anupasampannassa kupito anattamano pahāraṃ deti, āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti kenaci viheṭhiyamāno mokkhādhippāyo pahāraṃ deti, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, LXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggiranti.


[page 147]
LXXV. 1-LXXVI. 1.] PĀCITTIYA, LXXV; LXXVI. 147
[... content straddling page break has been moved to the page above ...] te pahārasamucitā rodanti. bhikkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhākaṃ talasattikaṃ uggirantīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirissantīti --pa--. saccaṃ kira tumhe bhikkhave kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirathā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā kupitā . . . uggirissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
kupito anattamano 'ti . . . khilajāto.
talasattikaṃ uggireyyā 'ti kāyaṃ vā kāyapaṭibaddhaṃ vā antamaso uppalapattaṃ pi uccāreti, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī kupito anattamano talasattikaṃ uggirati . . . (see LXXIV.2) . . . mokkhādhippāyo talasattikaṃ uggirati, ummattakassa, ādikammikassā 'ti. ||2||2||
pañcamaṃ.
PĀCITTIYA, LXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsenti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhuṃ . . . anuddhaṃsessantīti --pa--. saccaṃ kira tumhe bhikkhave . . . anuddhaṃsethā 'ti. saccaṃ bhagavā.


[page 148]
148 SUTTAVIBHAṄGA. [LXXVI. 1-LXXVII. 1.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . anuddhaṃsessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuṃ amūlakena saṃghādisesena anuddhaṃseyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhun ti aññaṃ bhikkhuṃ.
amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitaṃ.
saṃghādisesenā 'ti terasannaṃ aññatarena.
anuddhaṃseyyā 'ti codeti vā codāpeti vā, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī amūlakena saṃghādisesena anuddhaṃseti, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī . . . āpatti pācittiyassa. ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃseti, āpatti dukkaṭassa. anupasampannaṃ anuddhaṃseti, āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti tathāsaññī codeti vā codāpeti vā, ummattakassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, LXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ sañcicca kukkuccaṃ upadahanti: bhagavatā āvuso sikkhāpadaṃ paññattaṃ na ūnavīsativasso puggalo upasampādetabbo 'ti, tumhe ca ūnavīsativassā upasampannā.
kacci no tumhe anupasampannā 'ti. te rodanti. bhikkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū amhākaṃ sañcicca kukkuccaṃ upadahantīti.


[page 149]
LXXVII. 1-2. 3.] PĀCITTIYA, LXXVII. 149
[... content straddling page break has been moved to the page above ...] ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahissantīti --pa--. saccaṃ kira tumhe bhikkhave . . . upadahathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . upadahissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadaheyya iti 'ssa muhuttaṃ pi aphāsu bhavissatīti etad eva paccayaṃ karitvā anaññaṃ, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
sañciccā 'ti jānanto saṃjānanto cecca abhivitaritvā vītikkamo.
kukkuccaṃ upadaheyyā 'ti: ūnavīsativasso maññe tvaṃ upasampanno, vikāle maññe tayā bhuttaṃ, majjaṃ maññe tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinnan ti kukkuccaṃ upadahati, āpatti pācittiyassa.
etad eva paccayaṃ karitvā anaññan ti na añño koci paccayo hoti kukkuccaṃ upadahituṃ. ||1||
upasampanne upasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī . . . āpatti pācittiyassa.
anupasampannassa sañcicca kukkuccaṃ upadahati, āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na kukkuccaṃ upadahitukāmo ūnavīsativasso maññe tvaṃ upasampanno, vikāle . . . nisinnaṃ, iṅgha jānāhi mā te pacchā kukkuccaṃ ahosīti bhaṇati; ummattakassa, ādikammikassā 'ti. ||3||2||
sattamaṃ.


[page 150]
150 SUTTAVIBHAṄGA. [LXXVIII. 1-2. 1.
PĀCITTIYA, LXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍanti. pesalā bhikkhū evaṃ vadanti: alajjino ime āvuso chabbaggiyā bhikkhū, na sakkā imehi saha bhaṇḍitun ti. chabbaggiyā bhikkhū evaṃ vadanti: kissa tumhe āvuso amhe alajjivādena pāpethā 'ti. kahaṃ pana tumhe āvuso assutthā 'ti. mayaṃ āyasmantānaṃ upassutiṃ tiṭṭhamhā 'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissantīti --pa--. saccaṃ kira tumhe bhikkhave bhikkhūnaṃ . . . tiṭṭhathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ . . . tiṭṭhissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya yaṃ ime bhaṇissanti taṃ sossāmīti etad eva paccayaṃ karitvā anaññaṃ, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhūnan ti aññesaṃ bhikkhūnaṃ.
bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānan ti adhikaraṇajātānaṃ.
upassutiṃ tiṭṭheyyā 'ti imesaṃ sutvā codessāmi sāressāmi paṭicodessāmi paṭissāressāmi maṅkuṃ karissāmīti gacchati, āpatti dukkaṭassa. yattha ṭhito suṇāti, āpatti pācittiyassa.
pacchato gacchanto turito gacchati sossāmīti, āpatti dukkaṭassa. yattha ṭhito suṇāti, āpatti pācittiyassa. purato gacchanto ohiyyati sossāmīti, āpatti dukkaṭassa. yattha ṭhito suṇāti, āpatti pācittiyassa. bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā mantentaṃ ukkāsitabbaṃ vijānāpetabbaṃ.


[page 151]
LXXVIII. 2. 1-LXXIX. 1.] PĀCITTIYA, LXXVIII; LXXIX. 151
[... content straddling page break has been moved to the page above ...] no ce ukkāseyya vā na vijānāpeyya vā, āpatti pācittiyassa.
etad eva paccayaṃ karitvā anaññan ti na añño koci paccayo hoti upassutiṃ tiṭṭhituṃ. ||1||
upasampanne upasampannasaññī upassutiṃ tiṭṭhati, āpatti pācittiyassa. upasampanne vematiko . . . upasampanne anupasampannasaññī . . . āpatti pācittiyassa. anupasampannassa upassutiṃ tiṭṭhati, āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa. anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti imesaṃ sutvā oramissāmi viramissāmi vūpasamissāmi attānaṃ parimocessāmīti gacchati, ummattakassa, ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.
PĀCITTIYA, LXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā ekamekassa kamme kariyamāne paṭikkosanti. tena kho pana samayena saṃgho sannipatito hoti kenacid eva karaṇīyena.
chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. atha kho saṃgho ayaṃ āvuso chabbaggiyo bhikkhu ekako āgato, hand'; assa mayaṃ kammaṃ karomā 'ti tassa kammaṃ akāsi. atha kho so bhikkhu yena chabbaggiyā bhikkhū ten'; upasaṃkami. chabbaggiyā bhikkhū taṃ bhikkhuṃ etad avocuṃ: kiṃ āvuso saṃgho akāsīti. saṃgho me āvuso kammaṃ akāsīti. na mayaṃ āvuso etadatthāya chandaṃ adamhā tuyhaṃ kammaṃ karissatīti. sace ca mayaṃ jāneyyāma tuyhaṃ kammaṃ karissatīti na mayaṃ chandaṃ dadeyyāmā 'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyadhammaṃ āpajjissantīti --pa--. saccaṃ kira tumhe bhikkhave dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyadhammaṃ āpajjathā 'ti.


[page 152]
152 SUTTAVIBHAṄGA. [LXXIX. 1-LXXX. 1.
[... content straddling page break has been moved to the page above ...] saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā dhammikānaṃ . . . āpajjissatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyadhammaṃ āpajjeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
dhammikaṃ nāma kammaṃ apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ dhammena vinayena satthu sāsanena kataṃ, etaṃ dhammikaṃ {nāma} kammaṃ. chandaṃ datvā khīyati, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī chandaṃ datvā khīyati, āpatti pācittiyassa. dhammakamme vematiko . . . āpatti dukkaṭassa. dhammakamme adhammakammasaññī . . . anāpatti. adhammakamme dhammakammasaññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa. adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti adhammena vā vaggena vā na kammārahassa vā kammaṃ katan ti jānanto khīyati, ummattakassa, ādikammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, LXXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena saṃgho sannipatito hoti kenacid eva karaṇīyena.
chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. atha kho saṃgho yass'; atthāya sannipatito taṃ kammaṃ karissāmīti ñattiṃ ṭhapesi. atha kho so bhikkhu evam ev'; ime ekamekassa kammaṃ karonti, kassa tumhe kammaṃ karissathā 'ti chandaṃ adatvā uṭṭhāyāsanā pakkāmi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissatīti --pa--.


[page 153]
LXXX. 1-2. 3.] PĀCITTIYA, LXXX. 153
[... content straddling page break has been moved to the page above ...] saccaṃ kira tvaṃ bhikkhu saṃghe vinicchayakathāya . . . pakkamasīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa saṃghe vinicchayakathāya . . . pakkamissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
saṃghe vinicchayakathā nāma vatthu vā ārocitaṃ hoti avinicchitaṃ ñatti vā ṭhapitā hoti kammavācā vā vippakatā hoti.
chandaṃ adatvā uṭṭhāyāsanā pakkameyyā 'ti, kathaṃ idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyā 'ti gacchati, āpatti dukkaṭassa. parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa. vijahite āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati, āpatti pācittiyassa. dhammakamme vematiko . . . āpatti dukkaṭassa. dhammakamme adhammakammasaññī . . . anāpatti. adhammakamme dhammakammasaññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa. adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti gacchati, saṃghabhedo vā saṃgharāji vā bhavissatīti gacchati, adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatīti gacchati, gilāno gacchati, gilānassa karaṇīyena gacchati, uccārena vā passāvena vā pīḷito gacchati, na kammaṃ kopetukāmo puna paccāgamissāmīti gacchati, ummattakassa, ādikammikassā 'ti. ||3||2||
dasamaṃ.


[page 154]
154 SUTTAVIBHAṄGA. [LXXXI. 1-2. 1.
PĀCITTIYA, LXXXI.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmā Dabbo Mallaputto saṃghassa senāsanañ ca paññāpeti bhattāni ca uddisati. so cāyasmā dubbalacīvaro hoti. tena kho pana samayena saṃghassa ekaṃ cīvaraṃ uppannaṃ hoti. atha kho saṃgho taṃ cīvaraṃ āyasmato Dabbassa Mallaputtassa adāsi. chabbaggiyā bhikkhū ujjhāyanti khīyanti vipācenti: yathāsantataṃ bhikkhū saṃghikaṃ lābhaṃ pariṇāmentīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ āpajjissantīti --pa--. saccaṃ kira. tumhe bhikkhave samaggena . . . āpajjathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā samaggena . . . āpajjissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ āpajjeyya yathāsantataṃ bhikkhū saṃghikaṃ lābhaṃ pariṇāmentīti, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
samaggo nāma saṃgho samānasaṃvāsako samānasīmāyaṃ ṭhito.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagapacchimaṃ.
datvā 'ti sayaṃ datvā.
yathāsantataṃ nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā.
saṃghikaṃ nāma saṃghassa dinnaṃ hoti pariccattaṃ.
lābho nāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā antamaso cuṇṇapiṇḍo pi dantakaṭṭhaṃ pi dasikasuttaṃ pi.


[page 155]
LXXXI. 2. 1-LXXXII. 1.] PĀCITTIYA, LXXXI; LXXXII. 155
pacchā khīyadhammaṃ āpajjeyyā 'ti upasampannassa saṃghena sammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ dinne khīyati, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī cīvaraṃ dinne khīyati, āpatti pācittiyassa. dhammakamme vematiko . . . dhammakamme adhammakammasaññī . . . āpatti pācittiyassa. aññaṃ parikkhāraṃ dinne khīyati, āpatti dukkaṭassa. upasampannassa saṃghena asammatassa senāsanapaññāpakassa vā . . . appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khīyati, āpatti dukkaṭassa.
anupasampannassa saṃghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā . . . appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khīyati, āpatti dukkaṭassa. adhammakamme dhammakammasaññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa.
adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti pakatiyā chandā dosā mohā bhayā karontassa kv attho tassa dinnena laddhāpi vinipātessati na sammā upanessatīti khīyati, ummattakassa, ādikammikassā 'ti. ||3||2||
ekādasamaṃ.
PĀCITTIYA, LXXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sāvatthiyaṃ aññatarassa pūgassa saṃghassa sacīvarabhattaṃ paṭiyattaṃ hoti bhojetvā cīvarena acchādessāmā 'ti. atha kho chabbaggiyā bhikkhū yena so pūgo ten'; upasaṃkamiṃsu, upasaṃkamitvā taṃ pūgaṃ etad avocuṃ: dethāvuso imāni cīvarāni imesaṃ bhikkhūnan ti.
na mayaṃ bhante dassāma, amhākaṃ saṃghassa anuvassaṃ sacīvarabhikkhā paññattā 'ti. bahū āvuso saṃghassa dāyakā, bahū saṃghassa bhattā. ime tumhe nissāya tumhe saṃpassantā idha viharanti. tumhe ce imesaṃ na dassatha, atha ko carahi imesaṃ dassati.


[page 156]
156 SUTTAVIBHAṄGA. [LXXXII. 1-2. 2.
[... content straddling page break has been moved to the page above ...] dethāvuso imāni cīvarāni imesaṃ bhikkhūnan ti. atha kho so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṃghaṃ bhattena parivisi. ye te bhikkhū jānanti saṃghassa sacīvarabhattaṃ paṭiyattaṃ na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinnan ti, te evam āhaṃsu: oṇojethāvuso saṃghassa cīvaran ti. n'; atthi bhante, yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā ayyānaṃ chabbaggiyānaṃ pariṇāmesun ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessantīti --pa--. saccaṃ kira tumhe bhikkhave jānaṃ saṃghikaṃ . . . pariṇāmethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe moghapurisā jānaṃ saṃghikaṃ . . . pariṇāmessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.
saṃghikaṃ nāma saṃghassa dinnaṃ hoti pariccattaṃ.
lābho nāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā antamaso cuṇṇapiṇḍo pi dantakaṭṭhaṃ pi dasikasuttaṃ pi.
pariṇataṃ nāma dassāma karissāmā 'ti vācā bhinnā hoti, taṃ puggalassa pariṇāmeti, āpatti pācittiyassa. ||1||
pariṇate pariṇatasaññī puggalassa pariṇāmeti, āpatti pācittiyassa. pariṇate vematiko puggalassa pariṇāmeti, āpatti dukkaṭassa. pariṇate apariṇatasaññī puggalassa pariṇāmeti, anāpatti. saṃghassa pariṇataṃ aññassa saṃghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. cetiyassa pariṇataṃ aññassa cetiyassa vā saṃghassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. puggalassa pariṇataṃ aññassa puggalassa vā saṃghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa.
apariṇate pariṇatasaññī, āpatti dukkaṭassa. apariṇate vematiko,


[page 157]
LXXXII. 2. 2-LXXXIII. 1. 1.] PĀCITTIYA, LXXXIII. 157
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. apariṇate apariṇatasaññī, anāpatti. ||2||
anāpatti kattha demā 'ti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṃkhāraṃ vā labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethā 'ti bhaṇati, ummattakassa, ādikammikassā 'ti. ||3||2||
dvādasamaṃ.
tass'; uddānaṃ:
sahadhamma-vivaṇṇañ ca, mohāpana-pahārakaṃ,
talasatti, amūlañ ca, sañcicca, upassuti ca,
paṭibāhanachandañ ca, Dabbañ ca, pariṇāmanaṃ.
sahadhammikavaggo aṭṭhamo.
PĀCITTIYA, LXXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho rājā Pasenadi Kosalo uyyānapālaṃ āṇāpesi: gaccha bhaṇe uyyānaṃ sodhehi uyyānaṃ gamissāmā 'ti. evaṃ devā 'ti kho so uyyānapālo rañño Pasenadikosalassa paṭissutvā uyyānaṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena rājā Pasenadi Kosalo ten'; upasaṃkami, upasaṃkamitvā rājānaṃ Pasenadikosalaṃ etad avoca: suddhaṃ deva uyyānaṃ, api ca bhagavā tattha nisinno 'ti. hotu bhaṇe mayaṃ bhagavantaṃ payirupāsissāmā 'ti. atha kho rājā Pasenadi Kosalo uyyānaṃ gantvā yena bhagavā ten'; upasaṃkami. tena kho pana samayena aññataro upāsako bhagavantaṃ payirupāsanto nisinno hoti.
addasa kho rājā Pasenadi Kosalo taṃ upāsakaṃ bhagavantaṃ payirupāsantaṃ nisinnaṃ, disvāna bhīto aṭṭhāsi. atha kho rañño Pasenadikosalassa etad ahosi: nārahat'; āyaṃ puriso pāpo hotuṃ yathā bhagavantaṃ payirupāsatīti yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. atha kho so upāsako bhagavato gāravena rājānaṃ Pasenadikosalaṃ n'; eva abhivādesi na paccuṭṭhāsi.

[page 158]
158 SUTTAVIBHAṄGA. [LXXXIII. 1. 1-2.
[... content straddling page break has been moved to the page above ...] atha kho rājā Pasenadi Kosalo anattamano ahosi: kathaṃ hi nāmāyaṃ puriso mayi āgate n'; eva abhivādessati na paccuṭṭhessatīti. atha kho bhagavā rājānaṃ Pasenadiṃ Kosalaṃ anattamanaṃ viditvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: eso kho mahārāja upāsako bahussuto āgatāgamo kāmesu vītarāgo 'ti. atha kho rañño Pasenadissa Kosalassa etad ahosi: nārahat'; āyaṃ upāsako orako hotuṃ, bhagavāpi imassa vaṇṇaṃ bhāsatīti taṃ upāsakaṃ etad avoca: vadeyyāsi upāsaka yena attho 'ti. suṭṭhu devā 'ti. atha kho bhagavā rājānaṃ Pasenadiṃ Kosalaṃ dhammiyā kathāya . . . sampahaṃsesi. atha kho rājā Pasenadi Kosalo bhagavatā dhammiyā kathāya . . . sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. tena kho pana samayena rājā Pasenadi Kosalo uparipāsādavaragato hoti.
addasa kho rājā Pasenadi Kosalo taṃ upāsakaṃ rathiyāya chattapāṇiṃ gacchantaṃ, disvāna pakkosāpetvā etad avoca: tvaṃ kira upāsaka bahussuto āgatāgamo, sādhu upāsaka amhākaṃ itthāgāraṃ dhammaṃ vācehīti. yam ahaṃ deva jānāmi ayyānaṃ vāhasā, ayyā 'va devassa itthāgāraṃ dhammaṃ vācessantīti. ||1||
atha kho rājā Pasenadi Kosalo saccaṃ kho upāsako āhā 'ti yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā Pasenadi Kosalo bhagavantaṃ etad avoca: sādhu bhante bhagavā ekaṃ bhikkhuṃ āṇāpetu yo amhākaṃ itthāgāraṃ dhammaṃ vācessatīti. atha kho bhagavā rājānaṃ Pasenadikosalaṃ dhammiyā kathāya sandassesi --pa-- padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: tena h'; Ānanda rañño itthāgāraṃ dhammaṃ vācehīti. evaṃ bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā kālena kālaṃ pavisitvā rañño itthāgāraṃ dhammaṃ vācesi. atha kho āyasmā Ānando pubbaṇhadissa Kosalassa nivesanaṃ ten'; upasaṃkami. tena kho pana samayena rājā Pasenadi Kosalo Mallikāya deviyā saddhiṃ sayanagato hoti. addasa kho Mallikā devī āyasmantaṃ Ānandaṃ dūrato 'va āgacchantaṃ, disvāna sahasā vuṭṭhāsi,


[page 159]
LXXXIII. 1. 2-3.] PĀCITTIYA, LXXXIII. 159
pītakamaṭṭhaṃ dussaṃ pabhassittha. atha kho āyasmā Ānando tato 'va paṭinivattitvā ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Ānando pubbe appaṭisaṃvidito rañño antepuraṃ pavisissatīti --pa--. saccaṃ kira tvaṃ Ānanda pubbe . . . pavisasīti. saccaṃ bhagavā.
vigarahi buddho bhagavā. kathaṃ hi nāma tvaṃ Ānanda pubbe . . . pavisissasi. n'; etaṃ Ānanda appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: ||2||
das'; ime bhikkhave ādīnavā rājantepurappavesane. katame dasa. idha bhikkhave rājā mahesiyā saddhiṃ nisinno hoti, tattha bhikkhu pavisati, mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti, tattha rañño evaṃ hoti: addhā imesaṃ kataṃ vā karissanti vā 'ti.
ayaṃ bhikkhave paṭhamo ādīnavo rājantepurappavesane.
puna ca paraṃ bhikkhave rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā na ssarati, sā tena gabbhaṃ gaṇhi, tattha rañño evaṃ hoti: na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamman ti. ayaṃ bhikkhave dutiyo ādīnavo rājantepurappavesane. puna ca paraṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati. tattha rañño evaṃ hoti: na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamman ti. ayaṃ bhikkhave tatiyo . . . puna ca paraṃ bhikkhave rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti. tattha rañño evaṃ hoti: na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamman ti. ayaṃ bhikkhave catuttho . . . puna ca paraṃ bhikkhave rañño antepure putto vā pitaraṃ pattheti pitā vā puttaṃ pattheti, tesaṃ evaṃ hoti: na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kamman ti. ayaṃ bhikkhave pañcamo . . . puna ca paraṃ bhikkhave rājā nīcaṭṭhāniyaṃ uccaṭṭhāne ṭhapeti, yesan taṃ amanāpaṃ tesaṃ evaṃ hoti: rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamman ti.
ayaṃ bhikkhave chaṭṭho . . . puna ca paraṃ bhikkhave rājā uccaṭṭhāniyaṃ nīcaṭṭhāne ṭhapeti, yesaṃ taṃ . . . ayaṃ bhikkhave sattamo


[page 160]
160 SUTTAVIBHAṄGA. [LXXXIII. 1. 3-2. 2.
[... content straddling page break has been moved to the page above ...] . . . puna ca paraṃ bhikkhave rājā akāle senaṃ uyyojeti, yesaṃ taṃ . . . ayaṃ bhikkhave aṭṭhamo . . . puna ca paraṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti, yesaṃ taṃ . . . ayaṃ bhikkhave navamo . . . puna ca paraṃ bhikkhave rañño antepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajanīyāni rūpasaddagandharasaphoṭṭhabbāni yāni na pabbajitassa sāruppāni. ayaṃ bhikkhave dasamo ādīnavo rājantepurappavesane. ime kho bhikkhave dasa ādīnavā rājantepurappavesane 'ti.
atha kho bhagavā āyasmantaṃ Ānandaṃ anekapariyāyena vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu rañño khattiyassa muddhāvasittassa anikkhantarājake aniggataratanake pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya, pācittiyan ti. ||3||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
khattiyo nāma ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena.
muddhāvasitto nāma khattiyābhisekena abhisitto hoti.
anikkhantarājake 'ti rājā sayanigharā anikkhanto hoti.
aniggataratanake 'ti mahesī sayanigharā anikkhantā hoti, ubho vā anikkhantā honti.
pubbe appaṭisaṃvidito 'ti pubbe anāmantetvā.
indakhīlo nāma sayanigharassa ummāro vuccati.
sayanigharaṃ nāma yattha katthaci rañño sayanaṃ paññattaṃ hoti, antamaso sāṇipākāraparikkhittaṃ pi. indakhīlaṃ atikkāmeyyā 'ti paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa. dutiyaṃ padaṃ atikkāmeti, āpatti pācittiyassa. ||1||
appaṭisaṃvidite appaṭisaṃviditasaññī indakhīlaṃ atikkāmeti, āpatti pācittiyassa. appaṭisaṃvidite vematiko . . . appaṭisaṃvidite paṭisaṃviditasaññī . . . āpatti pācittiyassa.
paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. paṭisaṃvidite vematiko, āpatti dukkaṭassa. paṭisaṃvidite paṭisaṃviditasaññī, anāpatti. ||2||


[page 161]
LXXXIII. 2. 3-LXXXIV. 2.] PĀCITTIYA, LXXXIV. 161
anāpatti paṭisaṃvidite, na khattiyo hoti, na khattiyābhisekena abhisitto hoti, rājā sayanigharā nikkhanto hoti, mahesī sayanigharā nikkhantā hoti, ubho vā nikkhantā honti, na sayanighare, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, LXXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro bhikkhu Aciravatiyā nadiyā nhāyati.
aññataro pi brāhmaṇo pañcasatānaṃ thavikaṃ thale nikkhipitvā Aciravatiyā nadiyā nhāyanto vissaritvā agamāsi. atha kho so bhikkhu tassāyaṃ brāhmaṇassa thavikā mā nassīti aggahesi. atha kho so brāhmaṇo saritvā turito ādhāvitvā taṃ bhikkhuṃ etad avoca: api me bho thavikaṃ passeyyāsīti.
handa brāhmaṇā 'ti adāsi. atha kho tassa brāhmaṇassa etad ahosi: kena nu kho ahaṃ upāyena imassa bhikkhuno puṇṇapattaṃ na dadeyyan ti. na me bho pañca satāni, sahassaṃ me 'ti palibuddhitvā muñci. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu ratanaṃ uggahessatīti --pa--. saccaṃ kira tvaṃ bhikkhu ratanaṃ uggahesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa ratanaṃ uggahessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena Sāvatthiyā ussavo hoti.
manussā alaṃkatapaṭiyattā uyyānaṃ gacchanti. Visākhāpi Migāramātā alaṃkatapaṭiyattā uyyānaṃ gamissāmīti gāmato nikkhamitvā ky āhaṃ karissāmi uyyānaṃ gantvā,


[page 162]
162 SUTTAVIBHAṄGA. [LXXXIV. 2-3.
[... content straddling page break has been moved to the page above ...] yaṃ nūnāhaṃ bhagavantaṃ payirupāseyyan ti ābharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi: handa je imaṃ bhaṇḍikaṃ gaṇhāhīti. atha kho Visākhā Migāramātā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho Visākhaṃ Migāramātaraṃ bhagavā dhammiyā kathāya . . . sampahaṃsesi. atha kho Visākhā Migāramātā bhagavatā dhammiyā kathāya . . . sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
atha kho sā dāsī taṃ bhaṇḍikaṃ vissaritvā agamāsi. bhikkhū passitvā bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave uggahetvā nikkhipathā 'ti. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā {ajjhārāme} uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa bhavissati so harissatīti. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena Kāsīsu janapadesu Anāthapiṇḍikassa gahapatissa kammantagāmo hoti tena ca gahapatinā antevāsī āṇatto hoti: sace bhaddantā āgacchanti bhattaṃ kareyyāsīti. tena kho pana samayena sambahulā bhikkhū Kāsīsu janapadesu cārikañ caramānā yena Anāthapiṇḍikassa gahapatissa kammantagāmo ten'; upasaṃkamiṃsu.
addasa kho so puriso te bhikkhū dūrato 'va āgacchante, disvāna yena te bhikkhū ten'; upasaṃkami, upasaṃkamitvā te bhikkhū abhivādetvā etad avoca: adhivāsentu bhante ayyā svātanāya gahapatino bhattan ti. adhivāsesuṃ kho te bhikkhū tuṇhibhāvena. atha kho so puriso tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā aṅgulimuddikaṃ omuñcitvā te bhikkhū bhattena parivisitvā ayyā bhuñjitvā gacchantu ahaṃ pi kammantaṃ gamissāmīti aṅgulimuddikaṃ vissaritvā agamāsi. bhikkhū passitvā sace mayaṃ gamissāma nassissat'; āyaṃ aṅgulimuddikā 'ti tatth'; eva acchiṃsu.


[page 163]
LXXXIV. 3-4. 1.] PĀCITTIYA, LXXXIV. 163
[... content straddling page break has been moved to the page above ...] atha kho so puriso kammantā āgacchanto te bhikkhū passitvā etad avoca: kissa bhante ayyā idh'; eva acchantīti. atha kho te bhikkhū tassa purisassa etam atthaṃ ārocetvā Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipituṃ yassa bhavissati so harissatīti. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ yassa bhavissati so harissatīti. ayaṃ tattha sāmīcīti. ||3||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
ratanaṃ nāma muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. ratanasammataṃ nāma yaṃ manussānaṃ upabhogaparibhogaṃ, etaṃ ratanasammataṃ nāma.
aññatra ajjhārāmā vā ajjhāvasathā vā 'ti ṭhapetvā ajjhārāmaṃ ajjhāvasathaṃ. ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo, aparikkhittassa upacāro. ajjhāvasatho nāma parikkhittassa āvasathassa antoāvasatho, aparikkhittassa upacāro.
uggaṇheyyā 'ti sayaṃ gaṇhāti, āpatti pācittiyassa. uggaṇhāpeyyā 'ti aññaṃ gaṇhāpeti, āpatti pācittiyassa.
ratanaṃ vā pana bhikkhunā . . . nikkhipitabban ti, rūpena vā nimittena vā saññāṇaṃ katvā nikkhipitvā ācikkhitabbaṃ: yassa bhaṇḍaṃ naṭṭhaṃ so āgacchatū 'ti. sace tattha āgacchati so vattabbo: āvuso kīdisan te bhaṇḍan ti.
sace rūpena vā nimittena vā sampādeti, dātabbaṃ. no ce sampādeti, vicināhi āvuso 'ti vattabbo. tamhā āvāsā pakkamantena ye tattha honti bhikkhū patirūpā tesaṃ hatthe nikkhipitvā pakkamitabbaṃ.


[page 164]
164 SUTTAVIBHAṄGA. [LXXXIV. 4. 1-LXXXV. 1.
[... content straddling page break has been moved to the page above ...] no ce honti bhikkhū patirūpā, ye tattha honti gahapatikā patirūpā tesaṃ hatthe nikkhipitvā pakkamitabbaṃ.
ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. ||1||
anāpatti ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati yassa bhavissati so harissatīti, ratanasammataṃ vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukūlasaññissa, ummattakassa, ādikammikassā 'ti. ||2||4||
dutiyaṃ.
PĀCITTIYA, LXXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti seyyath'; īdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ surākathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānatthakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessanti seyyath'; īdaṃ . . . iti vā. seyyathāpi gihikāmabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū vikāle gāmaṃ . . . kathessanti . . . iti vā 'ti --pa--. saccaṃ kira tumhe bhikkhave vikāle gāmaṃ . . . kathetha . . . iti vā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā vikāle gāmaṃ . . . kathessatha . . . iti vā. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:


[page 165]
LXXXV. 1-3.] PĀCITTIYA, LXXXV. 165
yo pana bhikkhu vikāle gāmaṃ paviseyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena sambahulā bhikkhū Kosalesu janapadesu Sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu. manussā te bhikkhū passitvā etad avocuṃ: pavisatha bhante 'ti. atha kho te bhikkhū bhagavatā paṭikkhittaṃ vikāle gāmaṃ pavisitun ti kukkuccāyantā na pāvisiṃsu. corā te bhikkhū acchindiṃsu. atha kho te bhikkhū Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesuṃ.
bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave āpucchā vikāle gāmaṃ pavisituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anāpucchā vikāle gāmaṃ paviseyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena aññataro bhikkhu Kosalesu janapadesu Sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi. manussā taṃ bhikkhuṃ passitvā etad avocuṃ: pavisatha bhante 'ti. atha kho so bhikkhu bhagavatā paṭikkhittaṃ anāpucchā vikāle gāmaṃ pavisitun ti kukkuccāyanto na pāvisi. corā taṃ bhikkhuṃ acchindiṃsu. atha kho so bhikkhu Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā vikāle gāmaṃ pavisituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||3||


[page 166]
166 SUTTAVIBHAṄGA. [LXXXV. 4-5.
tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. aññataro bhikkhu aggiṃ āharissāmīti gāmaṃ gacchati.
atha kho so bhikkhu bhagavatā paṭikkhittaṃ santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisitun ti kukkuccāyanto na pāvisi. bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave tathārūpe accāyike karaṇīye santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇīyā, pācittiyan ti. ||4||
yo panā 'ti . . . adhippeṭo bhikkhū 'ti.
santo nāma bhikkhu sakkā hoti āpucchā pavisituṃ. asanto nāma bhikkhu na sakkā hoti āpucchā pavisituṃ.
vikālo nāma majjhantike vītivatte yāva aruṇuggamanā.
gāmaṃ paviseyyā 'ti parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa, aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassa.
aññatra tathārūpā accāyikā karaṇīyā 'ti ṭhapetvā tathārūpaṃ accāyikaṃ karaṇīyaṃ. ||1||
vikāle vikālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā, āpatti pācittiyassa. vikāle vematiko . . . vikāle kālasaññī . . . āpatti pācittiyassa. kāle vikālasaññī, āpatti dukkaṭassa. kāle vematiko, āpatti dukkaṭassa, kāle kālasaññī, anāpatti. ||2||
anāpatti tathārūpe accāyike karaṇīye, santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, antarāgāmaṃ gacchati, bhikkhunūpassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, gāmena maggo hoti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||5||
tatiyaṃ.


[page 167]
LXXXVI. 1-2. 1.] PĀCITTIYA, LXXXVI. 167
PĀCITTIYA, LXXXVI.
Tena samayena buddho bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. tena kho pana samayena aññatarena dantakārena bhikkhū pavārita honti yesaṃ ayyānaṃ sūcigharena attho ahaṃ sūcigharenā 'ti. tena kho pana samayena bhikkhū bahū sūcighare viññāpenti, yesaṃ khuddakā sūcigharā te mahante sūcighare viññāpenti, yesaṃ mahantā sūcigharā te khuddake sūcighare viññāpenti. atha kho so dantakāro bhikkhūnaṃ bahū sūcighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadāro pi 'ssa kilamati. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā bahū sūcighare viññāpessanti. ayaṃ imesaṃ bahū sūcighare karonto na sakkoti . . . kilamatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpessantīti --pa--.
saccaṃ kira bhikkhave bhikkhū na mattaṃ . . . viññāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ . . . viññāpessanti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
aṭṭhi nāma yaṃ kiñci aṭṭhi. danto nāma hatthidanto vuccati. visāṇaṃ nāma yaṃ kiñci visāṇaṃ.
kārāpeyyā 'ti karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena bhinditvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa.
attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.
parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa.


[page 168]
168 SUTTAVIBHAṄGA. [LXXXVI. 2. 1-LXXXVII. 2. 1.
parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.
aññass'; atthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti gaṇṭhikāya, araṇike, vidhe, añjaniyā, añjanisalākāya, vāsijaṭe, udakapuñchaniyā, ummattakassa, ādikammikassā 'ti. ||2||2||
catutthaṃ.
PĀCITTIYA, LXXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Upanando Sakyaputto ucce mañce sayati. atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato Upanandassa Sakyaputtassa vihāro ten'; upasaṃkami. addasa kho āyasmā Upanando Sakyaputto bhagavantaṃ dūrato 'va āgacchantaṃ, disvāna bhagavantaṃ etad avoca: āgacchatu me bhante bhagavā sayanaṃ sayatū 'ti. atha kho bhagavā tato 'va paṭinivattitvā bhikkhū āmantesi: āsayato bhikkhave moghapuriso veditabbo 'ti. atha kho bhagavā āyasmantaṃ Upanandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. taṃ atikkāmayato chedanakaṃ pācittiyan ti. ||1||
navaṃ nāma karaṇaṃ upādāya vuccati.
mañco nāma cattāro mañcā masārako bundikābaddho kuḷirapādako āhaccapādako. pīṭhaṃ nāma cattāri pīṭhāni masārakaṃ bundikābaddhaṃ kuḷirapādakaṃ āhaccapādakaṃ.
kārayamānenā 'ti karonto vā kārāpento vā.
aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā 'ti ṭhapetvā heṭṭhimaṃ aṭaniyaṃ.


[page 169]
LXXXXVII. 2. 1-LXXXVIII. 2. 1.] PĀCITTIYA, LXXXVIII. 169
[... content straddling page break has been moved to the page above ...] taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā pariyosāpeti . . . (see LXXXVI. 2.1) . . . parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. aññass'; atthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, ummattakassa, ādikammikassā 'ti. ||2||2||
pañcamaṃ.
PĀCITTIYA, LXXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū mañcaṃ pi pīṭhaṃ pi tūlonaddhaṃ kārāpenti. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā mañcaṃ pi . . . kārāpessanti, seyyathāpi gihikāmabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū mañcaṃ pi . . . kārāpessantīti --pa--. saccaṃ kira tumhe bhikkhave mañcaṃ pi . . . kārāpethā 'ti. {saccaṃ} bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā mañcaṃ pi . . . kārāpessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mañco nāma cattāro mañcā . . . pīṭhaṃ nāma cattāri pīṭhāni . . . āhaccapādakaṃ.


[page 170]
170 SUTTAVIBHAṄGA. [LXXXVIII. 2. 1-LXXXIX. 1.
tūlaṃ nāma tīṇi tūlāni rukkhatūlaṃ latātūlaṃ potakitūlaṃ.
kārāpeyyā 'ti karoti vā kārāpeti vā. payoge dukkaṭaṃ, paṭilābhena uddāletvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā . . . parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. aññass'; atthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti āyoge, kāyabandhane, aṃsavaddhake, pattathavikāya, parissāvane, bimbohanaṃ karoti, aññena kataṃ paṭilabhitvā uddāletvā paribhuñjati, ummattakassa, ādikammikassā 'ti. ||2||2||
chaṭṭhaṃ.
PĀCITTIYA, LXXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavatā bhikkhūnaṃ nisīdanaṃ anuññātaṃ hoti. chabbaggiyā bhikkhū bhagavatā nisīdanaṃ anuññātan ti appamāṇikāni nisīdanāni dhārenti mañcassa pi pīṭhassa pi purato pi pacchato pi olambenti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāressantīti --pa--. saccaṃ kira tumhe bhikkhave appamāṇikāni nisīdanāni dhārethā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā appamāṇikāni nisīdanāni dhāressatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. tatr'; idaṃ pamāṇaṃ: dīghaso dve vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ. taṃ atikkāmayato chedanakaṃ pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||


[page 171]
LXXXIX. 2-XC. 1.] PĀCITTIYA, LXXXIX; XC. 171
tena kho pana samayena āyasmā Udāyi mahākāyo hoti.
so bhagavato purato nisīdanaṃ paññāpetvā samantato samañcamāno nisīdati. atha kho bhagavā āyasmantaṃ Udāyiṃ etad avoca: kissa tvaṃ Udāyi nisīdanaṃ samantato samañcasi seyyathāpi purāṇāsikoṭṭho 'ti. tathā hi pana bhante bhagavatā bhikkhūnaṃ atikhuddakaṃ nisīdanaṃ anuññātan ti. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave nisīdanassa dasā vidatthi. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. tatr'; idaṃ pamāṇaṃ: dīghaso dve vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ, dasā vidatthi. taṃ atikkāmayato chedanakaṃ pācittiyan ti. ||2||
nisīdanaṃ nāma sadasaṃ vuccati.
kārayamānenā 'ti karonto vā kārāpento vā.
pamāṇikaṃ kāretabbaṃ tatr'; idaṃ pamāṇaṃ dīghaso . . . dasā vidatthi, taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā . . . parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. aññass'; atthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti, ummattakassa, ādikammikassā 'ti. ||2||3||
sattamaṃ.
PĀCITTIYA, XC.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavatā bhikkhūnaṃ kaṇḍupaṭicchādī anuññātā hoti.


[page 172]
172 SUTTAVIBHAṄGA. [XC. 1-XCI. 1.
[... content straddling page break has been moved to the page above ...] chabbaggiyā bhikkhū bhagavatā kaṇḍupaṭicchādī anuññātā 'ti appamāṇikāyo kaṇḍupaṭicchādiyo dhārenti, purato pi pacchato pi ākaḍḍhantā āhiṇḍanti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū appamāṇikāyo kaṇḍupaṭicchādiyo dhāressantīti --pa--.
saccaṃ kira tumhe bhikkhave appamāṇikāyo kaṇḍupaṭicchādiyo dhārethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . dhāressatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
kaṇḍupaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. tatr'; idaṃ pamāṇaṃ: dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. taṃ atikkāmayato chedanakaṃ pācittiyan ti. ||1||
kaṇḍupaṭicchādī nāma yassa adhonābhi ubbhajānumaṇḍalaṃ kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho tassa paṭicchādanatthāya.
kārayamānenā 'ti . . . (see LXXXIX.3) . . . pamāṇikā kāretabbā . . . tiriyaṃ dve vidatthiyo taṃ atikkāmetvā . . . (LXXXIX.3) . . . ummattakassa, ādikammikassā 'ti. ||2||
aṭṭhamaṃ.
PĀCITTIYA, XCI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. chabbaggiyā bhikkhū bhagavatā vassikasāṭikā anuññātā 'ti appamāṇikāyo vassikasāṭikāyo dhārenti, purato pi pacchato pi ākaḍḍhantā āhiṇḍanti. ye te bhikkhū . . . (see XC.1) . . . uddiseyyātha:
vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. tatr'; idaṃ pamāṇaṃ: dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā. taṃ atikkāmayato chedanakaṃ pācittiyan ti. ||1||


[page 173]
XCI. 2-XCII. 2.] PĀCITTIYA, XCI; XCII. 173
vassikasāṭikā nāma vassānassa cātumāsatthāya.
kārayamānenā 'ti . . . pamāṇikā kāretabbā . . . ummattakassa, ādikammikassā 'ti. ||2||
navamaṃ.
PĀCITTIYA, XCII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Nando bhagavato mātucchāputto abhirūpo hoti dassanīyo pāsādiko caturaṅgulomako bhagavato. so sugatacīvarappamāṇaṃ cīvaraṃ dhāreti. addasaṃsu kho therā bhikkhū āyasmantaṃ Nandaṃ dūrato 'va āgacchantaṃ, disvāna bhagavā āgacchatīti āsanā vuṭṭhahanti. te upagate jānitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā Nando sugatacīvarappamāṇaṃ cīvaraṃ dhāressatīti.
bhagavato . . . ārocesuṃ. atha kho bhagavā āyasmantaṃ Nandaṃ paṭipucchi: saccaṃ kira tvaṃ Nanda {sugatacīvarappamāṇaṃ} cīvaraṃ dhāresīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tvaṃ Nanda sugatacīvarappamāṇaṃ cīvaraṃ dhāressasi. n'; etaṃ Nanda appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā, chedanakaṃ pācittiyaṃ. tatr'; idaṃ sugatassa sugatacīvarappamāṇaṃ: dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
sugatacīvaraṃ nāma dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo.
kārāpeyyā 'ti karoti vā kārāpeti vā. payoge . . . (see LXXXIX) . . . paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti ūnakaṃ karoti, aññena kataṃ paṭilabhitvā chinditvā paribhuñjati,


[page 174]
174 SUTTAVIBHAṄGA. [XCII.
[... content straddling page break has been moved to the page above ...] vitānaṃ vā . . . ummattakassa, ādikammikassā 'ti. ||2||2||
Nandasikkhāpadaṃ dasamaṃ. ratanavaggo navamo.
khuddakaṃ samattaṃ.
tass'; uddānaṃ:
rañño ca, ratanaṃ, santaṃ, sūci, mañcaṃ ca, tūlikaṃ,
nisīdanañ ca, kaṇḍuñ ca, vassikā, sugatena cā 'ti.
uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā.
tatthāyasmante pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etthāyasmanto, tasmā tuṇhī, evam etaṃ dhārayāmīti.


[page 175]
175
Ime kho panāyasmanto cattāro pāṭidesaniyā dhammā
uddesaṃ āgacchanti.
PĀṬIDESANIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā bhikkhunī Sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle aññataraṃ bhikkhuṃ passitvā etad avoca: hand'; ayya bhikkhaṃ paṭigaṇhā 'ti. suṭṭhu bhaginīti sabb'; eva aggahesi. sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, chinnabhattā ahosi. atha kho sā bhikkhunī dutiyam pi divasaṃ --pa-- tatiyam pi divasaṃ Sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle taṃ bhikkhuṃ passitvā etad avoca: hand'; ayya . . . chinnabhattā ahosi. atha kho sā bhikkhunī catutthe divase rathiyāya pavedhantī gacchati.
seṭṭhi gahapati rathena paṭipathaṃ āgacchanto taṃ bhikkhuniṃ etad avoca: apeh'; ayye 'ti. sā vokkamantī tatth'; eva paripati. seṭṭhi gahapati taṃ bhikkhuniṃ khamāpesi: khamāh'; ayye mayāsi pātitā 'ti. nāhaṃ gahapati tayā pātitā, api ca aham eva dubbalā 'ti. kissa pana tvaṃ ayye dubbalā 'ti. atha kho sā bhikkhunī seṭṭhissa gahapatissa etam atthaṃ ārocesi. seṭṭhi gahapati taṃ bhikkhuniṃ gharaṃ netvā bhojetvā ujjhāyati khīyati vipāceti: kathañ hi nāma bhaddantā bhikkhuniyā hatthato āmisaṃ paṭiggahessanti, kicchalābho mātugāmo 'ti. assosuṃ kho bhikkhū tassa seṭṭhissa gahapatissa . . . vipācentassa. ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahessatīti --pa--. saccaṃ kira tvaṃ bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahesīti.


[page 176]
176 SUTTAVIBHAṄGA. [I. 1-2. 3.
[... content straddling page break has been moved to the page above ...] saccaṃ bhagavā. ñātikā te bhikkhu aññātikā 'ti.
aññātikā bhagavā 'ti. aññātako moghapurisa aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā.
kathañ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā hatthato āmisaṃ paṭiggahessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ taṃ paṭidesemīti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
bhikkhunī nāma ubhatosaṃghe upasampannā.
antaragharaṃ nāma rathiyā byūhaṃ siṅghāṭakaṃ gharaṃ.
khādaniyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma.
bhojaniyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti pāṭidesaniyassa. ||1||
aññātikāya aññātikasaññī antaragharaṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesaniyassa. aññātikāya vematiko . . . aññātikāya ñātikasaññī . . . āpatti pāṭidesaniyassa.
yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. ekatoupasampannāya hatthato khādaniyaṃ vā bhojaniyaṃ vā khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. ñātikāya aññātikasaññī, āpatti dukkaṭassa. ñātikāya vematiko, āpatti dukkaṭassa. ñātikāya ñātikasaññī, anāpatti. ||2||
anāpatti ñātikāya, dāpeti na deti, upanikkhipitvā deti, antarārāme, bhikkhunūpassaye, titthiyaseyyāya, paṭikkamane,


[page 177]
I. 2 3-II. 2. 1.] PĀṬIDESANIYA, I; II. 177
[... content straddling page break has been moved to the page above ...] gāmato nīharitvā deti, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati deti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀṬIDESANIYA, II.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena bhikkhū kulesu nimantitā bhuñjanti. chabbaggiyā bhikkhuniyo chabbaggiyānaṃ bhikkhūnaṃ vosāsantiyo ṭhitā honti idha sūpaṃ detha idha odanaṃ dethā 'ti. chabbaggiyā bhikkhū yāvadatthaṃ bhuñjanti, aññe bhikkhū na cittarūpaṃ bhuñjanti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāressantīti --pa--. saccaṃ kira tumhe bhikkhave bhikkhuniyo vosāsantiyo na nivārethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . na nivāressatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
bhikkhū pan'; eva kulesu nimantitā bhuñjanti. tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti idha sūpaṃ detha idha odanaṃ dethā 'ti, tehi bhikkhūhi sā bhikkhunī apasādetabbā apasakka tāva bhagini yāva bhikkhū bhuñjantīti. ekassa ce pi bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ apasakka . . . bhuñjantīti, paṭidesetabbaṃ tehi bhikkhūhi gārayhaṃ āvuso dhammaṃ āpajjimhā asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemā 'ti. ||1||
bhikkhū pan'; eva kulesu nimantitā bhuñjantīti: kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ.
nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti.
bhikkhunī nāma ubhatosaṃghe upasampannā.


[page 178]
178 SUTTAVIBHAṄGA. [II. 2. 1-III. 1.
vosāsantī nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyatā yathāsamānācariyatā, idha sūpaṃ detha idha odanaṃ dethā 'ti, esā vosāsantī nāma.
tehi bhikkhūhīti bhuñjamānehi bhikkhūhi. sā bhikkhunīti yā sā vosāsantī bhikkhunī. tehi bhikkhūhi sā bhikkhunī apasādetabbā apasakka . . . bhuñjantīti. ekassa ce pi bhikkhuno anapasādite khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pāṭidesaniyassa. ||1||
upasampannāya upasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesaniyassa. upasampannāya vematiko . . . upasampannāya anupasampannasaññī . . . āpatti pāṭidesaniyassa. ekatoupasampannāya vosāsantiyā na nivāreti, āpatti dukkaṭassa. anupasampannāya upasampannasaññī, āpatti dukkaṭassa. anupasampannāya vematiko, āpatti dukkaṭassa.
anupasampannāya anupasampannasaññī, anāpatti. ||2||
anāpatti attano bhattaṃ dāpeti na deti, aññesaṃ bhattaṃ deti na dāpeti, yaṃ na dinnaṃ taṃ dāpeti, yattha na dinnaṃ tattha dāpeti, sabbesaṃ samakaṃ dāpeti, sikkhamānā vosāsati, sāmaṇerī vosāsati, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.
PĀṬIDESANIYA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sāvatthiyaṃ aññataraṃ kulaṃ ubhatopasannaṃ hoti, saddhāya vaḍḍhati, bhogena hāyati, yaṃ tasmiṃ kule uppajjati purebhattaṃ khādaniyaṃ vā bhojaniyaṃ vā, taṃ sabbaṃ bhikkhūnaṃ vissajjetvā appekadā anasitā acchanti.
manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti, ime imesaṃ datvā appekadā anasitā acchantīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. atha kho te bhikkhū bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi:


[page 179]
III. 1-2.] PĀṬIDESANIYA, III. 179
[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave yaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati evarūpassa kulassa ñattidutiyena kammena sekhasammutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā. byattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. itthannāmaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati. yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa kulassa sekhasammutiṃ dadeyya.
esā ñatti. suṇātu me bhante saṃgho. itthannāmaṃ . . . hāyati. saṃgho . . . deti. yassāyasmato khamati itthannāmassa kulassa sekhasammutiyā dānaṃ so tuṇh'; assa. yassa na kkhamati so bhāseyya. dinnā saṃghena itthannāmassa kulassa sekhasammuti. khamati . . . dhārayāmīti. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena Sāvatthiyaṃ ussavo hoti.
manussā bhikkhū nimantetvā bhojenti, taṃ pi kho kulaṃ bhikkhū nimantesi. bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitun ti. te ujjhāyanti khīyanti vipācenti: kiṃ nu kho nāma amhākaṃ jīvitena yaṃ ayyā amhākaṃ na paṭigaṇhantīti.
assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ.
atha kho te bhikkhū . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave nimantitena sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animantito khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā,


[page 180]
180 SUTTAVIBHAṄGA. [III. 2-4. 1.
[... content straddling page break has been moved to the page above ...] paṭidesetabbaṃ . . . paṭidesemīti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena aññataro bhikkhu tassa kulassa kulūpako hoti. atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. tena kho pana samayena so bhikkhu gilāno hoti. atha kho te manussā taṃ bhikkhuṃ etad avocuṃ: bhuñjatha bhante 'ti. atha kho so bhikkhu bhagavatā paṭikkhittaṃ animantitena sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitun ti kukkuccāyanto na paṭiggahesi, nāsakkhi piṇḍāya carituṃ, chinnabhatto ahosi. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilānena bhikkhunā sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni sekhasammatāni kulāni yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animantito agilāno khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti. ||3||
yāni kho pana tāni sekhasammatāni kulānīti, sekhasammataṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekhasammuti dinnā hoti.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
tathārūpesu sekhasammatesu kulesū 'ti evarūpesu sekhasammatesu kulesu.
animantito nāma ajjatanāya vā svātanāya vā animantito.
gharūpacāraṃ okkamante nimanteti, eso animantito nāma.


[page 181]
III. 4. 1-IV. 1.] PĀṬIDESANIYA, IV. 181
nimantito nāma ajjatanāya vā svātanāya vā nimantito. gharūpacāraṃ anokkamante nimanteti, eso nimantito nāma.
agilāno nāma sakkoti piṇḍāya carituṃ. gilāno nāma na sakkoti piṇḍāya carituṃ.
khādaniyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma.
bhojaniyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ.
animantito agilāno khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pāṭidesaniyassa. ||1||
sekhasammate sekhasammatasaññī animantito agilāno khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesaniyassa. sekhasammate vematiko . . . sekhasammate asekhasammatasaññī . . . āpatti pāṭidesaniyassa. yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. asekhasammate sekhasammatasaññī, āpatti dukkaṭassa. asekhasammate vematiko, āpatti dukkaṭassa.
asekhasammate asekhasammatasaññī, anāpatti. ||2||
anāpatti nimantitassa, gilānassa, nimantitassa vā gilānassa vā sesakaṃ bhuñjati, aññesaṃ bhikkhā tattha paññattā hoti, gharato nīharitvā denti, niccabhattake, salākabhatte, pakkhike, uposathike, pāṭipadike, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati deti, ummattakassa, ādikammikassā 'ti. ||3||4||
tatiyaṃ.
PĀṬIDESANIYA, IV.
Tena samayena buddho bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. tena kho pana samayena Sākiyadāsakā avaruddhā honti. Sākiyāniyo icchanti āraññakesu senāsanesu bhattaṃ kātuṃ. assosuṃ kho Sākiyadāsakā Sākiyāniyo kira āraññakesu senāsanesu bhattaṃ kattukāmā 'ti. te magge pariyuṭṭhiṃsu. Sākiyāniyo paṇītaṃ khādaniyaṃ bhojaniyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu.


[page 182]
182 SUTTAVIBHAṄGA. [IV. 1-2.
[... content straddling page break has been moved to the page above ...] Sākiyadāsakā nikkhamitvā Sākiyāniyo acchindiṃsu ca dūsesuṃ ca. Sākiyā nikkhamitvā te core saha bhaṇḍena gahetvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhaddantā ārāme core paṭivasante nārocessantīti. assosuṃ kho bhikkhū Sākiyānaṃ . . . vipācentānaṃ --pa--. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṃghasuṭṭhutāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādaniyaṃ vā bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena aññataro bhikkhu āraññakesu senāsanesu gilāno hoti. manussā khādaniyaṃ vā bhojaniyaṃ vā ādāya āraññakaṃ senāsanaṃ agamaṃsu. atha kho te manussā taṃ bhikkhuṃ etad avocuṃ: bhuñjatha bhante 'ti.
atha kho so bhikkhu bhagavatā paṭikkhittaṃ āraññakesu senāsanesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitun ti kukkuccāyanto na paṭiggahesi, nāsakkhi piṇḍāya pavisituṃ, chinnabhatto ahosi. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilānena bhikkhunā āraññakesu senāsanesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādaniyaṃ vā bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā,


[page 183]
IV. 2-3. 1.] PĀṬIDESANIYA, IV. 183
[... content straddling page break has been moved to the page above ...] paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti. ||2||
yāni kho pana tāni āraññakāni senāsanānīti, āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ. sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati. sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
tathārūpesu senāsanesū 'ti evarūpesu senāsanesu.
appaṭisaṃviditaṃ nāma pañcannaṃ paṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ nāma. ārāmaṃ ārāmūpacāraṃ ṭhapetvā paṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ nāma. paṭisaṃviditaṃ nāma, yo koci itthi vā puriso vā ārāmaṃ ārāmūpacāraṃ āgantvā ārocesi itthannāmassa bhante khādaniyaṃ bhojaniyaṃ āharissantīti, sace sāsaṅkaṃ hoti sāsaṅkan ti ācikkhitabbaṃ, sace sappaṭibhayaṃ hoti sappaṭibhayan ti ācikkhitabbaṃ. sace hotu bhante āhariyissatīti bhaṇati, corā vattabbā: manussā idh'; upacaranti apasakkathā 'ti.
yāguyā paṭisaṃvidite tassā parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. bhattena paṭisaṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. khādaniyena paṭisaṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. kulena paṭisaṃvidite yo tasmiṃ kule manusso khādaniyaṃ vā bhojaniyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma. gāmena paṭisaṃvidite yo tasmiṃ gāme manusso khādaniyaṃ vā bhojaniyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma.
pūgena paṭisaṃvidite yo tasmiṃ pūge manusso khādaniyaṃ vā bhojaniyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma.
khādaniyaṃ nāma . . . bhojaniyaṃ nāma . . . maṃsaṃ.
ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo, aparikkhittassa upacāro.
agilāno nāma sakkoti piṇḍāya gantuṃ. gilāno nāma na sakkoti piṇḍāya gantuṃ.


[page 184]
184 SUTTAVIBHAṄGA. [IV. 3. 1.
appaṭisaṃviditaṃ agilāno khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pāṭidesaniyassa.
appaṭisaṃvidite appaṭisaṃviditasaññī khādaniyaṃ vā bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesaniyassa. appaṭisaṃvidite vematiko . . . appaṭisaṃvidite paṭisaṃviditasaññī . . . āpatti pāṭidesaniyassa. yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. paṭisaṃvidite vematiko, āpatti dukkaṭassa. paṭisaṃvidite paṭisaṃviditasaññī, anāpatti. ||1||
anāpatti paṭisaṃvidite, gilānassa, paṭisaṃvidite vā gilānassa vā sesakaṃ bhuñjati, bahārāme paṭiggahetvā antoārāme paribhuñjati, tatthajātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā paribhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassā 'ti. ||2||3||
catutthaṃ.
uddiṭṭhā kho āyasmanto cattāro pāṭidesaniyā dhammā.
tatthāyasmante pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etthāyasmanto, tasmā tuṇhī, evam etaṃ dhārayāmīti.
pāṭidesaniyaṃ niṭṭhitaṃ.


[page 185]
185
Ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū purato pi pacchato pi olambentā nivāsenti. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā purato pi . . . nivāsessanti seyyathāpi gihikāmabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū purato pi . . . nivāsessantīti. bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe [dhammiṃ kathaṃ katvā] bhikkhusaṃghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: saccaṃ kira tumhe bhikkhave purato pi . . . nivāsethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . nivāsessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jānumaṇḍalaṃ paṭicchādentena. yo anādariyaṃ paṭicca purato vā pacchato vā olambento nivāseti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||1||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū purato pi pacchato pi olambentā pārupanti --pa--.
parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
parimaṇḍalaṃ pārupitabbaṃ ubho kaṇṇe samaṃ katvā.


[page 186]
186 SUTTAVIBHAṄGA. [28.
yo anādariyaṃ paṭicca purato vā pacchato vā olambento pārupati, āpatti dukkaṭassa.
anāpatti . . . ādikammikassā 'ti. ||2||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare gacchanti (instead of gacchanti read, in chap.4, nisīdanti) --pa--.
supaṭicchanno antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
supaṭicchannena antaraghare gantabbaṃ (nisīditabbaṃ).
yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchati (nisīdati), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, (in chap.4 it is added here, vāsūpagatassa), āpadāsu, ummattakassa, ādikammikassā 'ti. ||3.4||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū hattham pi pādam pi kīḷāpentā antaraghare gacchanti (nisīdanti) --pa--.
susaṃvuto antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
susaṃvutena antaraghare gantabbaṃ (nis-). yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, ummattakassa, ādikammikassā 'ti. ||5.6||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchanti (nisīdanti) --pa--.
okkhittacakkhu antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
okkhittacakkhunā antaraghare gantabbaṃ (nis-) yugamattaṃ pekkhantena. yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||7.8||


[page 187]
9-15.] SEKHIYA, 2-15. 187
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchanti (nisīdanti) --pa--.
na ukkhittakāya antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
na ukkhittakāya antaraghare gantabbaṃ (nis-). yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, (in chap.
10 it is added here: vāsūpagatassa), āpadāsu, ummattakassa, ādikammikassā 'ti. ||9.10||
parimaṇḍalavaggo paṭhamo.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare gacchanti (nisīdanti) --pa--.
na ujjhaggikāya antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
na ujjhaggikāya antaraghare gantabbaṃ (nis-). yo anādariyaṃ paṭicca mahāhasitaṃ hasanto antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||11.12||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti (nisīdanti) --pa--.
appasaddo antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
appasaddena antaraghare gantabbaṃ (nis-). yo anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||13.14||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare gacchanti (nisīdanti) kāyaṃ olambentā --pa--.


[page 188]
188 SUTTAVIBHAṄGA. [15 21.
[... content straddling page break has been moved to the page above ...]
na kāyappacālakaṃ antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
na kāyappacālakaṃ antaraghare gantabbaṃ (nis-). kāyaṃ paggahetvā gantabbaṃ (nis-). yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchati (nis-) kāyaṃ olambento, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, (in chap.16 it is added here, vāsūpagatassa), āpadāsu, ummattakassa, ādikammikassā 'ti. ||15.16||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū bāhuppacālakaṃ antaraghare gacchanti (nisīdanti) bāhuṃ olambentā --pa--.
na bāhuppacālakaṃ antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
na bāhuppacālakaṃ antaraghare gantabbaṃ (nis-). bāhuṃ paggahetvā gantabbaṃ (nis-). yo anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchati (nis-) bāhuṃ olambento, āpatti dukkaṭassa.
anāpatti . . . (as in chap.15.16) . . . ādikammikassā 'ti. ||17.18||
Tena samayena . . . {Anāthapiṇḍikassa} ārāme. tena kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare gacchanti (nisīdanti) sīsaṃ olambentā --pa--.
na sīsappacālakaṃ antaraghare gamissāmīti (nisīdissāmīti) . . . (see chap.17.18) . . . ādikammikassā 'ti. ||19.20||
ujjhaggikavaggo dutiyo.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare gacchanti (nisīdanti) --pa--.
na khambhakato antaraghare gamissāmīti (nisīdissāmīti) sikkhā {karaṇīyā.}


[page 189]
21-27.] SEKHIYA, 15-27. 189
na khambhakatena antaraghare gantabbaṃ (nis-). yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti . . . (as in chap.15.16) . . . ādikammikassā 'ti. ||21.22||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare gacchanti (nisīdanti) --pa--.
na oguṇṭhito antaraghare gamissāmīti (nisīdissāmīti) sikkhā karaṇīyā.
na oguṇṭhitena antaraghare gantabbaṃ (nis-). yo anādariyaṃ paṭicca sasīsaṃ pārupitvā antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti . . . (as in chap.15.16) . . . ādikammikassā 'ti. ||23.24||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū ukkuṭikāya antaraghare gacchanti --pa--.
na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.
na ukkuṭikāya antaraghare gantabbaṃ. yo anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchati, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||25||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya antaraghare nisīdanti --pa--.
na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
na pallatthikāya antaraghare nisīditabbaṃ. yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā antaraghare nisīdati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||26||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ paṭigaṇhanti chaḍḍetukāmā viya --pa--.


[page 190]
190 SUTTAVIBHAṄGA. [27-30.
[... content straddling page break has been moved to the page above ...]
sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
sakkaccaṃ piṇḍapāto paṭiggahetabbo. yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭigaṇhāti chaḍḍetukāmo viya, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||27||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭigaṇhanti ākirante pi atikkante pi na jānanti --pa--.
pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
pattasaññinā piṇḍapāto paṭiggahetabbo. yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭigaṇhāti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ummattakassa, ādikammikassā 'ti. ||28||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ paṭigaṇhantā sūpañ ñeva bahuṃ paṭigaṇhanti --pa--.
samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
sūpo nāma dve sūpā muggasūpo māsasūpo hatthahāriyo.
samasūpako piṇḍapāto paṭiggahetabbo. yo anādariyaṃ paṭicca sūpañ ñeva bahuṃ paṭigaṇhāti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, rasarase, ñātakānaṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena, āpadāsu, ummattakassa, ādikammikassā 'ti. ||29||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū thūpikataṃ piṇḍapātaṃ paṭigaṇhanti --pa--.
samatitthikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.


[page 191]
30-33.] SEKHIYA, 27-33. 191
samatitthiko piṇḍapāto paṭiggahetabbo. yo anādariyaṃ paṭicca thūpikataṃ piṇḍapātaṃ paṭigaṇhāti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||30||
khambhakatavaggo tatiyo.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñjitukāmā viya --pa--.
sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
sakkaccaṃ piṇḍapāto bhuñjitabbo. yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||31||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirante pi atikkante pi na jānanti --pa--.
pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
pattasaññinā piṇḍapāto bhuñjitabbo. yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||32||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ omadditvā piṇḍapātaṃ bhuñjanti --pa--.
sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
sapadānaṃ piṇḍapāto bhuñjitabbo. yo anādariyaṃ paṭicca tahaṃ tahaṃ omadditvā piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, aññesaṃ dento omasati, aññassa bhājane ākiranto omasati, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassā 'ti. ||33||


[page 192]
192 SUTTAVIBHAṄGA. [34 36.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ bhuñjantā sūpañ ñeva bahuṃ bhuñjanti --pa--.
samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
sūpo nāma dve sūpā muggasūpo māsasūpo hatthahāriyo.
samasūpako piṇḍapāto bhuñjitabbo. yo anādariyaṃ paṭicca sūpañ ñeva bahuṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, rasarase, ñātakānaṃ, pavāritānaṃ, attano dhanena, āpadāsu, ummattakassa, ādikammikassā 'ti. ||34||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū thūpato omadditvā piṇḍapātaṃ bhuñjanti --pa--.
na thūpato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
na thūpato omadditvā piṇḍapāto bhuñjitabbo. yo anādariyaṃ paṭicca thūpato omadditvā piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, parittake sese ekato saṃkaḍḍhitvā omadditvā bhuñjati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||35||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sūpaṃ pi byañjanaṃ pi odanena paṭicchādenti bhiyyokamyataṃ upādāya --pe--.
na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyā 'ti sikkhā karaṇīyā.
na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya. yo anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchādeti bhiyyokamyataṃ upādāya, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, sāmikā paṭicchādetvā denti, na bhiyyokamyataṃ upādāya, āpadāsu, ummattakassa, ādikammikassā 'ti. ||36||


[page 193]
37.] SEKHIYA, 34-37. 193
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sūpaṃ pi odanaṃ pi attano atthāya viññāpetvā bhuñjanti. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū sūpaṃ pi odanaṃ pi attano atthāya viññāpetvā bhuñjissanti. kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū sūpaṃ pi odanaṃ pi attano atthāya viññāpetvā bhuñjissantīti --pa--. saccaṃ kira tumhe bhikkhave sūpaṃ pi odanaṃ pi attano atthāya viññāpetvā bhuñjathā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . bhuñjissatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na sūpaṃ vā odanaṃ vā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhū gilānā honti. gilānapucchakā bhikkhū gilāne bhikkhū etad avocuṃ: kacc'; āvuso khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ āvuso sūpaṃ pi odanaṃ pi attano atthāya viññāpetvā bhuñjāma, tena no phāsu hoti, idāni pana bhagavatā paṭikkhittan ti kukkuccāyantā na viññāpema, tena no na phāsu hotīti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānena bhikkhunā sūpaṃ pi odanaṃ pi attano atthāya viññāpetvā bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ. yo anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, ñātakānaṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena, āpadāsu, ummattakassa, ādikammikassā 'ti. ||2||37||


[page 194]
194 SUTTAVIBHAṄGA. [38-41.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū ujjhānasaññī paresaṃ pattaṃ olokenti --pa--.
na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.
na ujjhānasaññinā paresaṃ patto oloketabbo. yo anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, dassāmīti vā dāpessāmīti vā oloketi, na ujjhānasaññissa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||38||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū mahantaṃ kabaḷaṃ karonti --pa--.
nātimahantam kabaḷaṃ karissāmīti sikkhā karaṇīyā.
nātimahanto kabaḷo kātabbo. yo anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassā 'ti. ||39||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū dīghaṃ ālopaṃ karonti --pa--.
parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.
parimaṇḍalo ālopo kātabbo. yo anādariyaṃ paṭicca dīghaṃ ālopaṃ karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassā 'ti. ||40||
sakkaccavaggo catuttho.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū anāhaṭe kabaḷe mukhadvāraṃ vivaranti --pa--.


[page 195]
41-45.] SEKHIYA, 38-45. 195
na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.
na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ. yo anādariyaṃ paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā --pa-- ādikammikassā 'ti. ||41||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipanti --pa--.
na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.
na bhuñjamānena sabbo hattho mukhe pakkhipitabbo.
yo anādariyaṃ paṭicca bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipati, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||42||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sakabaḷena mukhena byāharanti --pa--.
na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
na sakabaḷena mukhena byāharitabbaṃ. yo anādariyaṃ paṭicca sakabaḷena mukhena byāharati, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||43||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū piṇḍukkhepakaṃ bhuñjanti --pa--.
na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na piṇḍukkhepakaṃ bhuñjitabbaṃ. yo anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, khajjake, phalāphale, āpadāsu, ummattakassa, ādikammikassā 'ti. ||44||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū kabaḷāvacchedakaṃ bhuñjanti.


[page 196]
196 SUTTAVIBHAṄGA. [45-48.
na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na kabaḷāvacchedakaṃ bhuñjitabbaṃ. yo anādariyaṃ paṭicca kabaḷāvacchedakaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassā 'ti. ||45||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū avagaṇḍakārakaṃ bhuñjanti --pa--.
na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na avagaṇḍakārakaṃ bhuñjitabbaṃ. yo anādariyaṃ paṭicca ekato vā ubhato vā gaṇḍaṃ katvā bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, phalāphale, āpadāsu, ummattakassa, ādikammikassā 'ti. ||46||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū hatthaniddhunakaṃ bhuñjanti --pa--.
na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na hatthaniddhunakaṃ bhuñjitabbaṃ. yo anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento hatthaṃ niddhunati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||47||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sitthāvakārakaṃ bhuñjanti --pa--.
na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na sitthāvakārakaṃ bhuñjitabbaṃ. yo anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento sitthaṃ chaḍḍiyyati,


[page 197]
48-51.] SEKHIYA, 45 51. 197
[... content straddling page break has been moved to the page above ...] āpadāsu, ummattakassa, ādikammikassā 'ti. ||48||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū jivhānicchārakaṃ bhuñjanti --pa--.
na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na jivhānicchārakaṃ . . . āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||49||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū capucapukārakaṃ bhuñjanti --pa--.
na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na capucapukārakaṃ . . . ādikammikassā 'ti. ||50||
kabaḷavaggo pañcamo.
Tena samayena buddho bhagavā Kosambiyaṃ viharati Ghositārāme. tena kho pana samayena aññatarena brāhmaṇena saṃghassa payopānaṃ paṭiyattaṃ hoti. bhikkhū surusurukārakaṃ khīraṃ pivanti. aññataro naṭapubbako bhikkhu evam āha: sabb'; āyaṃ maññe saṃgho sītikato 'ti.
ye te bhikkhū appicchā te . . . vipācenti: kathaṃ hi nāma bhikkhu saṃghaṃ ārabbha davaṃ karissatīti --pa--.
saccaṃ kira tvaṃ bhikkhu saṃghaṃ ārabbha davaṃ akāsīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa saṃghaṃ ārabbha davaṃ karissasi.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa--.
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha davo kātabbo. yo kareyya, āpatti dukkaṭassā 'ti. atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.


[page 198]
198 SUTTAVIBHAṄGA. [51-55.
na surusurukārakaṃ . . . ādikammikassā 'ti. ||51||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū hatthanillehakaṃ bhuñjanti --pa--.
na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na hatthanillehakaṃ . . . ādikammikassā 'ti. ||52||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū pattanillehakaṃ bhuñjanti --pa--.
na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
na pattanillehakaṃ . . . anāpatti asañcicca --pa-- gilānassa, parittake sese ekato saṃkaḍḍhitvā nillehitvā bhuñjati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||53||
Tena samayena . . . (see ch.52. Instead of hatthanillehakaṃ read oṭṭhanillehakaṃ). ||54||
Tena samayena buddho bhagavā Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. tena kho pana samayena bhikkhū Kokanade pāsāde sāmisena hatthena pāniyathālakaṃ paṭigaṇhanti. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā sāmisena hatthena pāniyathālakaṃ paṭiggahessanti seyyathāpi gihikāmabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū sāmisena hatthena pāniyathālakaṃ paṭiggahessantīti --pa--. saccaṃ kira bhikkhave bhikkhū sāmisena hatthena pāniyathālakaṃ paṭigaṇhantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā sāmisena hatthena pāniyathālakaṃ paṭiggahessanti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na sāmisena hatthena pāniyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.


[page 199]
55-57.] SEKHIYA, 51 57. 199
na sāmisena hatthena pāniyathālako paṭiggahetabbo. yo anādariyaṃ paṭicca sāmisena hatthena pāniyathālakaṃ paṭigaṇhāti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, dhovissāmīti vā dhovāpessāmīti vā paṭigaṇhāti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||55||
Tena samayena buddho bhagavā Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. tena kho pana samayena bhikkhū Kokanade pāsāde sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍenti. manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti seyyathāpi gihikāmabhogino 'ti. assosuṃ kho . . . (see chap.55) . . . uddiseyyātha:
na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.
na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.
yo anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍeti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, uddharitvā vā bhinditvā vā paṭiggahetvā vā nīharitvā vā chaḍḍeti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||56||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desenti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desessantīti --pa--. saccaṃ kira tumhe bhikkhave chattapāṇissa dhammaṃ desethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . . desessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na chattapāṇissa dhammaṃ desessāmīti sikkhā karaṇīyā 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhū chattapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyanti.


[page 200]
200 SUTTAVIBHAṄGA. [57-59.
[... content straddling page break has been moved to the page above ...] manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā chattapāṇissa gilānassa dhammaṃ na desessantīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. atha kho te bhikkhū . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave chattapāṇissa gilānassa dhammaṃ desetuṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
chattaṃ nāma tīṇi chattāni setachattaṃ kilañjachattaṃ paṇṇachattaṃ maṇḍalabaddhaṃ salākabaddhaṃ.
dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthupasaṃhito dhammupasaṃhito.
deseyyā 'ti, padena deseti, pade pade āpatti dukkaṭassa.
akkharāya deseti, akkharākkharāya āpatti dukkaṭassa.
na chattapāṇissa agilānassa dhammo desetabbo. anādariyaṃ paṭicca chattapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||2||57||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū daṇḍapāṇissa dhammaṃ desenti --pa--.
na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
daṇḍo nāma majjhimassa purisassa catuhattho daṇḍo. tato ukkaṭṭho adaṇḍo, omako adaṇḍo.
na daṇḍapāṇissa agilānassa dhammo desetabbo. yo anādariyaṃ paṭicca daṇḍapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||58||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū satthapāṇissa dhammaṃ desenti --pa--.
na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.


[page 201]
59-64.] SEKHIYA, 57-64. 201
satthaṃ nāma ekatodhāraṃ ubhatodhāraṃ paharaṇi.
na satthapāṇissa agilānassa . . . ādikammikassā 'ti. ||59||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū āvudhapāṇissa dhammaṃ desenti --pa--.
na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
āvudhaṃ nāma cāpo kodaṇḍo.
na āvudhapāṇissa agilānassa . . . ādikammikassā 'ti. ||60||
surusuruvaggo chaṭṭho.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū pādukārūḷhassa dhammaṃ desenti --pa--.
na pādukārūḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na pādukārūḷhassa agilānassa dhammo desetabbo. yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||61||
Tena samayena . . . (see ch.61. Instead of pādukārūḷhassa read upāhanārūḷhassa) ||62||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū yānagatassa dhammaṃ desenti --pa--.
na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī.
na yānagatassa agilānassa dhammo desetabbo. yo anādariyaṃ paṭicca yānagatassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||63||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū sayanagatassa dhammaṃ desenti --pa--.


[page 202]
202 SUTTAVIBHAṄGA. [64-67.
[... content straddling page break has been moved to the page above ...]
na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na sayanagatassa agilānassa dhammo desetabbo. yo anādariyaṃ paṭicca antamaso chamāya pi nipannassa sayanagatassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||64||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya nisinnassa dhammaṃ desenti --pa--.
na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na pallatthikāya nisinnassa agilānassa dhammo desetabbo.
yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||65||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū veṭṭhitasīsassa dhammaṃ desenti --pa--.
na veṭṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
veṭṭhitasīso nāma kesantaṃ na dassāpetvā veṭṭhito hoti.
na veṭṭhitasīsassa agilānassa dhammo desetabbo. yo anādariyaṃ paṭicca veṭṭhitasīsassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, kesantaṃ vivarāpetvā deseti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||66||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū oguṇṭhitasīsassa dhammaṃ desenti --pa--.
na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.


[page 203]
67-69.] SEKHIYA, 64-69. 203
oguṇṭhitasīso nāma sasīsaṃ pāruto vuccati.
na oguṇṭhitasīsassa agilānassa dhammo desetabbo. yo anādariyaṃ paṭicca oguṇṭhitasīsassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, sīsaṃ vivarāpetvā deseti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||67||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū chamāya nisīditvā āsane nisinnassa dhammaṃ desenti --pa--.
na chamāya nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na chamāya nisīditvā āsane nisinnassa agilānassa dhammo desetabbo. yo anādariyaṃ paṭicca chamāya nisīditvā āsane nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||68||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desenti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū nīce . . . desessantīti --pa--. saccaṃ kira tumhe bhikkhave nīce . . . desethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā nīce . . . desessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
bhūtapubbaṃ bhikkhave Bārāṇasiyaṃ aññatarassa chapakassa pajāpati gabbhinī ahosi. atha kho bhikkhave sā chapakī taṃ chapakaṃ etad avoca: gabbhinī 'mhi ayyaputta, icchāmi ambaṃ khāditun ti. n'; atthi ambaṃ, akālo ambassā 'ti. sace na labhissāmi marissāmīti. tena kho pana samayena rañño ambo dhuvaphalo hoti. atha kho bhikkhave so chapako yena so ambo ten'; upasaṃkami, upasaṃkamitvā taṃ ambaṃ abhirūhitvā nilīno acchi. atha kho bhikkhave rājā purohitena brāhmaṇena saddhiṃ yena so ambo ten'; upasaṃkami, upasaṃkamitvā ucce āsane nisīditvā mantaṃ pariyāpuṇāti.


[page 204]
204 SUTTAVIBHAṄGA. [69-70.
[... content straddling page break has been moved to the page above ...] atha kho bhikkhave tassa chapakassa etad ahosi: yāva adhammiko ayaṃ rājā, yatra hi nāma ucce āsane nisīditvā mantaṃ pariyāpuṇissati. ayañ ca brāhmaṇo adhammiko, yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācessati. ahañ ca 'mhi adhammiko yo 'haṃ itthiyā kāraṇā rañño ambaṃ avaharāmi. sabbaṃ idaṃ ca parigatan ti tatth'; eva paripati.
ubho atthaṃ na jānanti ubho dhammaṃ na passare
yo cāyaṃ mantaṃ vāceti yo cādhammen'; adhiyyati. |
sālīnaṃ odano bhutto suci maṃsupasecano,
tasmā dhamme na vattāmi, dhammo ariyebhi vaṇṇito. |
dhir atthu taṃ dhanalābhaṃ yasalābhañ ca brāhmaṇa
yā vutti vinipātena adhammacaraṇena vā. |
paribbaja mahābrahme, pacant'; aññe pi pāṇino,
mā tvaṃ adhammo ācarito asmā kumbham iva bhidā 'ti.
tadāpi me bhikkhave amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ. kim aṅga pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desetuṃ. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo. yo anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||69||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū ṭhitā nisinnassa dhammaṃ desenti --pa--.
na ṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na ṭhitena nisinnassa . . . (see chap.69) . . . ādikammikassā 'ti. ||70||


[page 205]
71-75. 1.] SEKHIYA, 69-75. 205
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti --pa--.
na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na pacchato gacchantena . . . ādikammikassā 'ti. ||71||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti --pa--.
na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na uppathena gacchantena . . . ādikammikassā 'ti. ||72||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū ṭhitā uccāraṃ pi passāvam pi karonti --pa--.
na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.
na ṭhitena agilānena uccāro vā passāvo vā kātabbo. yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||73||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū harite uccāram pi passāvam pi kheḷam pi karonti --pa--.
na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
na harite agilānena uccāro vā passāvo vā kheḷo vā kātabbo.
yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, appaharite kato haritaṃ ottharati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||74||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū udake uccāram pi passāvam pi kheḷam pi karonti. manussā . . . vipācenti:


[page 206]
206 SUTTAVIBHAṄGA. [75.
[... content straddling page break has been moved to the page above ...] kathaṃ hi nāma samaṇā Sakyaputtiyā udake uccāram pi passāvam pi kheḷam pi karissanti seyyathāpi gihikāmabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū udake . . . karissantīti --pa--. saccaṃ kira tumhe bhikkhave udake . . . karothā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma tumhe moghapurisā udake . . . karissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena gilānā bhikkhū udake uccāram pi passāvam pi kheḷam pi kātuṃ kukkuccāyanti. bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilānena bhikkhunā udake uccāram pi passāvam pi kheḷam pi kātuṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo.
yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā . . . karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, thale kato udakaṃ ottharati, āpadāsu, ummattakassa, khittacittassa, vedanaṭṭassa, ādikammikassā 'ti. ||2||75||
pādukavaggo sattamo.
uddiṭṭhā kho āyasmanto sekhiyā dhammā. tatthāyasmante pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etthāyasmanto, tasmā tuṇhī. evam etaṃ dhārayāmīti.
sekhiyā dhammā niṭṭhitā.


[page 207]
207
Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti: uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako 'ti.
uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā.
tatthāyasmante pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etthāyasmanto, tasmā tuṇhī. evam etaṃ dhārayāmīti.
uddiṭṭhaṃ kho āyasmanto nidānaṃ, uddiṭṭhā cattāro pārājikā dhammā, uddiṭṭhā terasa saṃghādisesā dhammā, uddiṭṭhā dve aniyatā dhammā, uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā, uddiṭṭhā dvenavuti pācittiyā dhammā, uddiṭṭhā cattāro pāṭidesaniyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā. ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. tattha sabbeh'; eva samaggehi sammodamānehi avivadamānehi sikkhitabban ti.
Mahāvibhaṅgaṃ niṭṭhitaṃ.


[page 208]
208


[page 209]
                         209
BHIKKHUNĪVIBHAṄGA.


[page 210]
210


[page 211]
211
Namo tassa bhagavato arahato sammāsambuddhassa.
PĀRĀJIKA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sāḷho Migāranattā bhikkhunīsaṃghassa vihāraṃ kattukāmo hoti. atha kho Sāḷho Migāranattā bhikkhuniyo upasaṃkamitvā etad avoca: icchām'; ahaṃ ayye bhikkhunīsaṃghassa vihāraṃ kātuṃ, detha me navakammikaṃ bhikkhunin ti. tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā honti Nandā Nandavatī Sundarīnandā Thullanandā 'ti. tāsu Sundarīnandā bhikkhunī taruṇapabbajitā abhirūpā hoti dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā tatrupāyāya vīmaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. atha kho bhikkhunīsaṃgho Sundarīnandaṃ bhikkhuniṃ sammannitvā Sāḷhassa Migāranattuno navakammikaṃ adāsi. tena kho pana samayena Sundarīnandā bhikkhunī Sāḷhassa Migāranattuno nivesanaṃ abhikkhaṇaṃ gacchati vāsiṃ detha pharasuṃ detha kuṭhāriṃ detha kuddālaṃ detha nikhādanaṃ dethā 'ti. Sāḷho pi Migāranattā bhikkhunūpassayaṃ abhikkhaṇaṃ gacchati katākataṃ jānituṃ. te abhiṇhaṃdassanena paṭibaddhacittā ahesuṃ. atha kho Sāḷho Migāranattā Sundarīnandaṃ bhikkhuniṃ dūsetuṃ okāsaṃ alabhamāno etad eva atthāya bhikkhunīsaṃghassa bhattaṃ akāsi. atha kho Sāḷho Migāranattā bhattagge āsanaṃ paññāpento ettakā bhikkhuniyo ayyāya Sundarīnandāya vuḍḍhatarā 'ti ekamantaṃ āsanaṃ paññāpesi, ettakā navakatarā 'ti ekamantaṃ āsanaṃ paññāpesi, paṭicchanne okāse nikuṭe Sundarīnandāya bhikkhuniyā āsanaṃ paññāpesi yathā therā bhikkhuniyo jāneyyuṃ navakānaṃ bhikkhunīnaṃ santike nisinnā 'ti,


[page 212]
212 SUTTAVIBHAṄGA. [I. 1.
[... content straddling page break has been moved to the page above ...] navakāpi bhikkhuniyo jāneyyuṃ therānaṃ bhikkhunīnaṃ santike nisinnā 'ti. atha kho Sāḷho Migāranattā bhikkhunīsaṃghassa kālaṃ ārocāpesi: kālo ayye niṭṭhitaṃ bhattan ti. Sundarīnandā bhikkhunī sallakkhetvā na bahukato Sāḷho Migāranattā bhikkhunīsaṃghassa bhattaṃ akāsi, maṃ so dūsetukāmo, sac'; āhaṃ gamissāmi vissaro me bhavissatīti, antevāsibhikkhuniṃ āṇāpesi: gaccha me piṇḍapātaṃ nīhara, yo ca maṃ pucchati, gilānā 'ti paṭivedehīti. evaṃ ayye 'ti kho sā bhikkhunī Sundarīnandāya bhikkhuniyā paccassosi. tena kho pana samayena Sāḷho Migāranattā bahidvārakoṭṭhake ṭhito hoti Sundarīnandaṃ bhikkhuniṃ paṭipucchanto kahaṃ ayye ayyā Sundarīnandā kahaṃ ayye ayyā Sundarīnandā 'ti.
evaṃ vutte Sundarīnandāya bhikkhuniyā antevāsibhikkhunī Sāḷhaṃ Migāranattāraṃ etad avoca: gilānāvuso, piṇḍapātaṃ nīharissāmīti. atha kho Sāḷho Migāranattā yam p'; āhaṃ atthāya bhikkhunīsaṃghassa bhattaṃ akāsiṃ ayyāya Sundarīnandāya kāraṇā 'ti manusse āṇāpetvā bhikkhunīsaṃghaṃ bhattena parivisathā 'ti vatvā yena bhikkhunūpassayo ten'; upasaṃkami. tena kho pana samayena Sundarīnandā bhikkhunī bahārāmakoṭṭhake ṭhitā hoti Sāḷhaṃ Migāranattāraṃ patimānentī. addasa kho Sundarīnandā bhikkhunī Sāḷhaṃ Migāranattāraṃ dūrato 'va āgacchantaṃ, disvāna upassayaṃ pavisitvā sasīsaṃ pārupitvā mañcake nipajji. atha kho Sāḷho Migāranattā yena Sundarīnandā bhikkhunī ten'; upasaṃkami, upasaṃkamitvā Sundarīnandaṃ bhikkhuniṃ etad avoca: kin te ayye aphāsu, kissa nipannāsīti. evañ h'; etaṃ āvuso hoti yā anicchantaṃ icchatīti. ky āhan taṃ ayye na icchissāmi, api cāhaṃ okāsaṃ na labhāmi taṃ dūsetun ti avassuto avassutāya Sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajji. tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā Sundarīnandāya bhikkhuniyā avidūre nipannā hoti. addasa kho sā bhikkhunī Sāḷhaṃ Migāranattāraṃ avassutaṃ avassutāya Sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajjantaṃ, disvāna ujjhāyati khīyati vipāceti: kathaṃ hi nāma ayyā Sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti.


[page 213]
I. 1.] BHIKKHUNĪVIBHAṄGA, PĀR. I. 213
[... content straddling page break has been moved to the page above ...] atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti: kaṭhaṃ hi nāma ayyā Sundarīnandā avassutā . . . sādiyissatīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. te bhikkhū ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma Sundarīnandā bhikkhunī avassutā . . . sādiyissatīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave Sundarīnandā bhikkhunī avassutā . . . sādiyīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: ananucchaviyaṃ bhikkhave Sundarīnandāya bhikkhuniyā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathaṃ hi nāma bhikkhave Sundarīnandā bhikkhunī avassutā . . . sādiyissati. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, atha kho taṃ bhikkhave appasannānañ c'; eva apasādāya pasannānañ ca ekaccānaṃ aññathattāyā 'ti. atha kho bhagavā Sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchatāya santuṭṭhiyā sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā patipīḷanaṃ vā sādiyeyya, ayam pi pārājikā hoti asaṃvāsā ubbhajānumaṇḍalikā 'ti. ||1||


[page 214]
214 SUTTAVIBHAṄGA. [I. 2. 1-2.
yā panā 'ti yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārinī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panā 'ti.
bhikkhunīti: bhikkhakā 'ti bhikkhunī, bhikkhācariyaṃ ajjhupagatā 'ti bhikkhunī, bhinnapaṭadharā 'ti bhikkhunī, sāmaññāya bhikkhunī, paṭiññāya bhikkhunī, ehi bhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannā 'ti bhikkhunī, bhadrā bhikkhunī, sārā bhikkhunī, sekhā bhikkhunī, asekhā bhikkhunī, samaggena ubhatosaṃghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā 'ti bhikkhunī.
tatra yāyaṃ bhikkhunī samaggena ubhatosaṃghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā, ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
avassutā nāma sārattā apekkhavā paṭibaddhacittā. avassuto nāma sāratto apekkhavā paṭibaddhacitto.
purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato, viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.
adhakkhakan ti heṭṭhakkhakaṃ. ubbhajānumaṇḍalan ti uparijānumaṇḍalaṃ.
āmasanaṃ nāma āmaṭṭhamattaṃ. parāmasanan nāma ito c'; ito ca saṃcopanaṃ. gahaṇaṃ nāma gahitamattaṃ. chupanan nāma phuṭṭhamattaṃ. patipīḷanaṃ vā sādiyeyyā 'ti aṅgaṃ gahetvā nipīḷanaṃ sādiyati.
ayam pīti purimāyo upādāya vuccati.
pārājikā hotīti: seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evam eva bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā patipīḷanaṃ vā sādiyantī assamaṇī hoti asakyadhītā. tena vuccati pārājikā hotīti.
asaṃvāsā 'ti, saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā, eso saṃvāso nāma. so tāya saddhiṃ n'; atthi, tena vuccati asaṃvāsā 'ti. ||1||
ubhato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti pārājikassa. kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa. kāyapaṭibaddhena kāyaṃ āmasati, āpatti thullaccayassa. kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. nissaggiyena kāyaṃ āmasati,


[page 215]
I. 2. 2-3.] BHIKKHUNĪVIBHAṄGA, PĀR. I. 215
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa. kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa.
nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.
nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ekato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa. kāyena kāyapaṭibaddhaṃ āmasati . . . nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. kāyena kāyapaṭibaddhaṃ āmasati . . . nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa.
kāyena kāyapaṭibaddhaṃ āmasati . . . nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. kāyena kāyapaṭibaddhaṃ āmasati . . . nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ekato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. kāyena kāyapaṭibaddhaṃ āmasati . . . nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. kāyena kāpapaṭibaddhaṃ āmasati . . . nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa. ||2||
anāpatti asañcicca, asatiyā, ajānantiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyā 'ti. ||3||2||
bhikkhunīvibhaṅge paṭhamapārājikaṃ niṭṭhitaṃ.


[page 216]
216 SUTTAVIBHAṄGA. [II. 1
PĀRĀJIKA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sundarīnandā bhikkhunī Sāḷhena Migāranattunā gabbhinī hoti. yāva gabbho taruṇo ahosi tāva cchādesi, paripakke gabbhe vibbhamitvā vijāyi. bhikkhuniyo Thullanandaṃ bhikkhuniṃ etad avocuṃ: Sundarīnandā kho ayye aciravibbhantā vijātā. kacci no sā bhikkhunī yeva samānā gabbhinīti. evaṃ ayye 'ti. kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ n'; ev'; attanā paṭicodesi na gaṇassa ārocesīti. yo etissā avaṇṇo mayh'; eso avaṇṇo, yā etissā akitti mayh'; esā akitti, yo etissā ayaso mayh'; eso ayaso, yo etissā alābho mayh'; eso alābho. ky āhaṃ ayye attano avaṇṇaṃ attano akittiṃ attano ayasaṃ attano alābhaṃ paresaṃ ārocessāmīti. yā tā bhikkhuniyo appicchā tā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyā Thullanandā jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ n'; ev'; attanā paṭicodessati na gaṇassa ārocessatīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā dhammiṃ kathaṃ katvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave Thullanandā bhikkhunī jānaṃ pārājikaṃ . . . paṭicodesi . . . ārocesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī jānaṃ pārājikaṃ . . . paṭicodessati . . . ārocessati. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā . . . aññathattāyā 'ti --pa-- evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī jānaṃ pārājikam dhammaṃ ajjhāpannaṃ bhikkhuniṃ n'; ev'; attanā paṭicodeyya na gaṇassa āroceyya yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avasaṭā vā sā pacchā evaṃ vadeyya: pubbevāhaṃ ayye aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti,


[page 217]
II. 1-2. 2.] BHIKKHUNĪVIBHAṄGA, PĀR. II. 217
[... content straddling page break has been moved to the page above ...] no ca kho attanā paṭicodeyyaṃ na gaṇassa āroceyyan ti, ayam pi pārājikā hoti asaṃvāsā vajjapaṭicchādikā 'ti. ||1||
yā panā 'ti yā yādisā --pa--. bhikkhunīti --pa-- ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti sā vā āroceti.
pārājikaṃ dhammaṃ ajjhāpannan ti aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpannaṃ.
n'; ev'; attanā paṭicodeyyā 'ti na sayaṃ codeyya. na gaṇassa āroceyyā 'ti na aññāsaṃ bhikkhunīnaṃ āroceyya.
yadā ca sā ṭhitā vā assa cutā vā 'ti: ṭhitā nāma saliṅge ṭhitā vuccati. cutā nāma kālaṃkatā vuccati. nāsitā nāma sayaṃ vā vibbhantā hoti aññehi vā nāsitā. avasaṭā nāma titthāyatanaṃ saṃkantā vuccati.
sā pacchā evaṃ vadeyya: pubbevāhaṃ ayye aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti no ca kho attanā paṭicodeyyan ti sayaṃ vā na codeyyaṃ, na gaṇassa āroceyyan ti na aññāsaṃ bhikkhunīnaṃ āroceyyaṃ.
ayam pīti purimāyo upādāya vuccati.
pārājikā hotīti: seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya, evam eva bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ n'; ev'; attanā paṭicodessāmi na gaṇassa ārocessāmīti dhuraṃ nikkhittamatte assamaṇī hoti asakyadhītā. tena vuccati pārājikā hotīti.
asaṃvāsā 'ti saṃvāso nāma . . . tena vuccati asaṃvāsā 'ti. ||1||
anāpatti saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti, saṃghabhedo vā saṃgharāji vā bhavissatīti nāroceti, ayaṃ kakkhaḷā pharusā jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti, aññā patirūpā bhikkhuniyo apassantī nāroceti, na cchādetukāmā nāroceti, paññāyissati sakena kammenā 'ti nāroceti, ummattikāya, ādikammikāyā 'ti. ||2||2||
dutiyaṃ pārājikaṃ niṭṭhitaṃ.


[page 218]
218 SUTTAVIBHAṄGA. [III. 1-2.
PĀRĀJIKA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī samaggena saṃghena ukkhittaṃ Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattati. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā samaggena . . . anuvattissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī samaggena . . . anuvattatīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī samaggena . . . anuvattissati. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evan ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī samaggena saṃghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ apaṭikāraṃ akatasahāyaṃ tam anuvatteyya, sā bhikkhunī bhikkhunīhi evam assa vacanīyā: eso kho ayye bhikkhu samaggena saṃghena ukkhitto dhammena vinayena satthusāsanena anādaro apaṭikāro akatasahāyo, māyye etaṃ bhikkhuṃ anuvattīti. evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath'; eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāvatatiyaṃ ce samanubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ kusalaṃ. no ce paṭinissajjeyya, ayam pi pārājikā hoti asaṃvāsā ukkhittānuvattikā 'ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
samaggo nāma saṃgho samānasaṃvāsako samānasīmāyaṃ ṭhito.
ukkhitto nāma āpattiyā adassanena vā appaṭikammena vā appaṭinissaggena vā ukkhitto.
dhammena vinayenā 'ti yena dhammena yena vinayena.
satthusāsanenā 'ti jinasāsanena buddhasāsanena.
anādaro nāma saṃghaṃ vā gaṇaṃ vā puggalaṃ vā kammaṃ vā nādiyati. apaṭikāro nāma ukkhitto anosārito.


[page 219]
III. 2. 1.] BHIKKHUNĪVIBHAṄGA, PĀR. III. 219
akatasahāyo nāma, samānasaṃvāsakā bhikkhū vuccanti sahāyā. so tehi saddhiṃ n'; atthi, tena vuccati akatasahāyo 'ti.
tam anuvatteyyā 'ti yaṃdiṭṭhiko so hoti yaṃkhantiko yaṃruciko sāpi taṃdiṭṭhikā hoti taṃkhantikā taṃrucikā.
sā bhikkhunīti yā sā ukkhittānuvattikā bhikkhunī. bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā: eso kho ayye bhikkhu samaggena saṃghena ukkhitto dhammena . . . anuvattīti. dutiyam pi vattabbā --pa-- tatiyam pi vattabbā --pa--. sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa.
sutvā na vadanti, āpatti dukkaṭassa. sā bhikkhunī saṃghamajjhaṃ pi {ākaḍḍhitvā} vattabbā: eso kho ayye bhikkhu samaggena saṃghena ukkhitto dhammena . . . anuvattīti.
dutiyam pi vattabbā --pa-- tatiyam pi vattabbā --pa--.
sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. sā bhikkhunī samanubhāsitabbā. evañ ca pana bhikkhave samanubhāsitabbā. byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho.
ayaṃ itthannāmā bhikkhunī samaggena saṃghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ apaṭikāraṃ akatasahāyaṃ tam anuvattati. sā taṃ vatthuṃ na paṭinissajjati. yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. esā ñatti. suṇātu me ayye saṃgho. ayaṃ itthannāmā . . . na paṭinissajjati. saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya.
yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya sā tuṇh'; assa. yassā na kkhamati, sā bhāseyya. dutiyam pi etam atthaṃ vadāmi --pa-- tatiyam pi etam atthaṃ vadāmi --pa--. samanubhaṭṭhā saṃghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. khamati saṃghassa . . . dhārayāmīti.
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti pārājikassa.
ayam pīti purimāyo upādāya vuccati.
pārājikā hotīti: seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evam eva bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī assamaṇī hoti asakyadhītā.


[page 220]
220 SUTTAVIBHAṄGA. [III. 2. 1-IV. 1.
[... content straddling page break has been moved to the page above ...] tena vuccati pārājikā hotīti.
asaṃvāsā 'ti saṃvāso nāma . . . tena vuccati asaṃvāsā 'ti. ||1||
dhammakamme dhammakammasaññā na paṭinissajjati, āpatti pārājikassa. dhammakamme vematikā na paṭinissajjati, āpatti pārājikassa. dhammakamme adhammakammasaññā na paṭinissajjati, āpatti pārājikassa. adhammakamme dhammakammasaññā, āpatti dukkaṭassa. adhammakamme vematikā, āpatti dukkaṭassa. adhammakamme adhammakammasaññā, āpatti dukkaṭassa. ||2||
anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyā 'ti. ||3||2||
tatiyapārājikaṃ niṭṭhitaṃ.
PĀRĀJIKA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇam pi sādiyanti saṃghāṭikaṇṇagahaṇam pi sādiyanti santiṭṭhanti pi sallapanti pi saṃketam pi gacchanti purisassa pi abbhāgamanaṃ sādiyanti channam pi anupavisanti kāyam pi tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāya. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo . . . sādiyissanti . . . santiṭṭhissanti pi sallapissanti pi . . . gacchissanti . . . anupavisissanti . . . upasaṃharissanti . . . paṭisevanatthāyā 'ti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo . . . upasaṃharanti . . . paṭisevanatthāyā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . . upasaṃharissanti . . . paṭisevanatthāya. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthagahaṇaṃ vā sādiyeyya saṃghāṭikaṇṇagahaṇaṃ vā sādiyeyya santiṭṭheyya vā sallapeyya vā saṃketaṃ vā gaccheyya purisassa vā abbhāgamanaṃ sādiyeyya channaṃ vā anupaviseyya kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya,


[page 221]
IV. 1-2. 1.] BHIKKHUNĪVIBHAṄGA, PĀR. IV. 221
[... content straddling page break has been moved to the page above ...] ayam pi pārājikā hoti asaṃvāsā aṭṭhavatthukā 'ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
avassutā nāma sārattā apekkhavā paṭibaddhacittā. avassuto nāma sāratto apekkhavā paṭibaddhacitto.
purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.
hatthagahaṇaṃ vā sādiyeyyā 'ti: hattho nāma kapparaṃ upādāya yāva agganakhā. etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassa.
saṃghāṭikaṇṇagahaṇaṃ vā sādiyeyyā 'ti, etassa asaddhammassa paṭisevanatthāya nivatthaṃ vā pārutaṃ vā gahaṇaṃ sādiyati, āpatti thullaccayassa.
santiṭṭheyya vā 'ti, etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse tiṭṭhati, āpatti thullaccayassa.
sallapeyya vā 'ti, etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā sallapati, āpatti thullaccayassa.
saṃketaṃ vā gaccheyyā 'ti, etassa asaddhammassa paṭisevanatthāya purisena itthannāmaṃ okāsaṃ āgacchā 'ti vuttā gacchati, pade pade āpatti dukkaṭassa. purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa.
purisassa vā abbhāgamanaṃ sādiyeyyā 'ti, etassa asaddhammassa paṭisevanatthāya purisassa abbhāgamanaṃ sādiyati, āpatti dukkaṭassa. hatthapāsaṃ okkantamatte āpatti thullaccayassa.
channaṃ vā anupaviseyyā 'ti, etassa asaddhammassa paṭisevanatthāya yena kenaci paṭicchannaṃ okāsaṃ paviṭṭhamatte āpatti thullaccayassa.
kāyaṃ vā tadatthāya upasaṃhareyyā 'ti, etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā kāyaṃ upasaṃharati, āpatti thullaccayassa.
ayam pīti purimāyo upādāya vuccati.
pārājikā hotīti: seyyathāpi nāma tālo matthakacchinno abhabbo punavirūḷhiyā, evam eva bhikkhunī aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī hoti asakyadhītā.


[page 222]
222 SUTTAVIBHAṄGA. [IV. 2.
[... content straddling page break has been moved to the page above ...] tena vuccati pārājikā hotīti.
asaṃvāsā 'ti saṃvāso nāma . . . tena vuccati asaṃvāsā 'ti. ||1||
anāpatti asañcicca, asatiyā, ajānantiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyā 'ti. ||2||2||
catutthapārājikaṃ niṭṭhitaṃ.
uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ, yatha pure tathā pacchā pārājikā hoti asaṃvāsā. tatth'; ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā tuṇhī, evam etaṃ dhārayāmīti.
pārājikakaṇḍaṃ niṭṭhitaṃ.


[page 223]
223
Ime kho pan'; ayyāyo sattarasa saṃghādisesā dhammā uddesaṃ āgacchanti.
SAṂGHĀDISESA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro upāsako bhikkhunīsaṃghassa uddositaṃ datvā kālaṃkato hoti. tassa dve puttā honti, eko assaddho appasanno eko saddho pasanno, te pettikaṃ sāpateyyaṃ vibhajiṃsu. atha kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etad avoca: amhākaṃ uddosito, taṃ bhājāmā 'ti.
evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ etad avoca: māyyo evaṃ avaca, amhākaṃ pitunā bhikkhunīsaṃghassa dinno 'ti. dutiyam pi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etad avoca: amhākaṃ uddosito, taṃ bhājāmā 'ti. atha kho so saddho pasanno taṃ assaddhaṃ appasannaṃ etad avoca: māyyo evaṃ avaca, amhākaṃ pitunā bhikkhunīsaṃghassa dinno 'ti. tatiyam pi kho so assaddho . . . taṃ bhājāmā 'ti. atha kho so saddho pasanno sace mayhaṃ bhavissati aham pi bhikkhunīsaṃghassa dassāmīti taṃ assaddhaṃ appasannaṃ etad avoca: bhājāmā 'ti. atha kho so uddosito tehi bhājiyamāno tassa assaddhassa appasannassa pāpuṇāti. atha kho so assaddho appasanno bhikkhuniyo upasaṃkamitvā etad avoca: nikkhamath'; ayye, amhākaṃ uddosito 'ti. evaṃ vutte Thullanandā bhikkhunī taṃ purisaṃ etad avoca: māyyo evaṃ avaca, tumhākaṃ pitunā bhikkhunīsaṃghassa dinno 'ti. [dinno] na dinno 'ti vohārike mahāmatte pucchiṃsu. mahāmattā evam āhaṃsu: ko ayye jānāti bhikkhunīsaṃghassa dinno 'ti.
evaṃ vutte Thullanandā bhikkhunī te mahāmatte etad avoca:


[page 224]
224 SUTTAVIBHAṄGA. [I. 1-2. 1.
[... content straddling page break has been moved to the page above ...] api n'; ayyo tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ ṭhapayitvā dānaṃ diyyamānan ti. atha kho te mahāmattā saccaṃ kho ayyā āhā 'ti taṃ uddositaṃ bhikkhunīsaṃghassa akaṃsu. atha kho so puriso parājito ujjhāyati khīyati vipāceti: assamaṇiyo imā muṇḍā bandhakiniyo. kathaṃ hi nāma amhākaṃ uddositaṃ acchindāpessantīti. Thullanandā bhikkhunī mahāmattānaṃ etam atthaṃ ārocesi. mahāmattā taṃ purisaṃ daṇḍāpesuṃ. atha kho so puriso daṇḍiko bhikkhunūpassayassa avidūre ājīvikaseyyaṃ kārāpetvā ājīvike uyyojesi: etā bhikkhuniyo accāvadathā 'ti. Thullanandā bhikkhunī mahāmattānaṃ etam atthaṃ ārocesi. mahāmattā taṃ purisaṃ bandhāpesuṃ. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo uddositaṃ acchindāpesuṃ, dutiyam pi daṇḍāpesuṃ, tatiyam pi bandhāpesuṃ. idāni ghātāpessantīti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā ussayavādikā viharissatīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī ussayavādikā viharatīti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī ussayavādikā viharissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena vā antamaso samaṇaparibbājakenāpi, ayaṃ bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ussaya vādikā nāma aṭṭakārikā vuccati.
gahapati nāma yo koci agāraṃ ajjhāvasati. gahapatiputto nāma yo koci puttabhātaro.
dāso nāma antojāto dhanakkīto karamarānīto.
kammakāro nāma bhaṭako āhatako.
samaṇaparibbājako nāma bhikkhuñ ca bhikkhuniñ ca sikkhamānañ ca sāmaṇerañ ca sāmaṇeriñ ca ṭhapetvā yo koci paribbājakasamāpanno.


[page 225]
I. 2. 1-II. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGII. II. 225
aṭṭaṃ karissāmīti dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. ekassa āroceti, āpatti dukkaṭassa. dutiyassa āroceti, āpatti thullaccayassa. aṭṭapariyosāne āpatti saṃghādisesassa.
paṭhamāpattikan ti, saha vatthujjhācārā āpajjati asamanubhāsanāya.
nissāraṇīyan ti, saṃghamhā nissāriyati.
saṃghādisesan ti, saṃgho 'va tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti, na sambahulā na ekā bhikkhunī, tena vuccati saṃghādiseso 'ti. tass'; eva āpattinikāyassa nāma kammaṃ adhivacanaṃ, tena pi vuccati saṃghādiseso 'ti. ||1||
anāpatti manussehi ākaḍḍhiyamānā gacchati, ārakkhaṃ yācati, anodissa ācikkhati, ummattikāya, ādikammikāyā 'ti. ||2||2||
SAṂGHĀDISESA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Vesāliyaṃ aññatarassa Licchavissa pajāpati aticārinī hoti. atha kho so Licchavi taṃ itthiṃ etad avoca: sādhu viramāhi, anatthaṃ kho te karissāmā 'ti. evam pi vuccamānā nādiyi. tena kho pana samayena Vesāliyā Licchavigaṇo sannipatito hoti kenacid eva karaṇīyena.
atha kho so Licchavi te Licchavino etad avoca: ekaṃ me ayyo itthiṃ anujānāthā 'ti. kā nāma sā 'ti. mayhaṃ pajāpati aticarati, taṃ ghātessāmīti. jānāhīti. assosi kho sā itthi sāmiko kira maṃ ghātetukāmo 'ti varabhaṇḍaṃ ādāya Sāvatthiṃ gantvā titthiye upasaṃkamitvā pabbajjaṃ yāci.
titthiyā na icchiṃsu pabbājetuṃ. bhikkhuniyo upasaṃkamitvā pabbajjaṃ yāci. bhikkhuniyo pi na icchiṃsu pabbājetuṃ. Thullanandaṃ bhikkhuniṃ upasaṃkamitvā bhaṇḍakaṃ dassetvā pabbajjaṃ yāci. Thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi. atha kho so Licchavi taṃ itthiṃ gavesanto Sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ disvāna yena rājā Pasenadi Kosalo ten'; upasaṃkami,


[page 226]
226 SUTTAVIBHAṄGA. [II. 1-2. 1.
upasaṃkamitvā rājānaṃ Pasenadikosalaṃ etad avoca: pajāpati me deva varabhaṇḍaṃ ādāya Sāvatthiṃ anuppattā, taṃ devo anujānātū 'ti. tena hi bhaṇe vicinitvā ācikkhā 'ti.
diṭṭhā deva bhikkhunīsu pabbajitā 'ti. sace bhaṇe bhikkhunīsu pabbajitā na sā labbhā kiñci kātuṃ. svākkhāto bhagavatā dhammo, caratu brahmacariyaṃ sammā dukkhassa antakiriyāyā 'ti. atha kho so Licchavi ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhuniyo coriṃ pabbājessantīti. assosuṃ kho bhikkhuniyo tassa Licchavissa . . . vipācentassa. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā coriṃ pabbājessatīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī coriṃ pabbājesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī coriṃ pabbājessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṃghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti sā vā āroceti.
corī nāma yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṃkhātaṃ ādiyati, esā corī nāma.
vajjhā nāma yaṃ katvā vajjhappattā hoti.
viditā nāma aññehi manussehi ñātā hoti vajjhā esā 'ti.
anapaloketvā 'ti anāpucchā.
rājā nāma, yattha rājā anusāsati rājā apaloketabbo.
saṃgho nāma bhikkhunīsaṃgho vuccati, bhikkhunīsaṃgho apaloketabbo.
gaṇo nāma, yattha gaṇo anusāsati gaṇo apaloketabbo.
pūgo nāma, yattha pūgo anusāsati pūgo apaloketabbo.
seṇi nāma, yattha seṇi anusāsati, seṇi apaloketabbo.


[page 227]
II. 2. 1-III. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. III. 227
aññatra kappā 'ti ṭhapetvā kappaṃ. kappan nāma dve kappāni titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā.
aññatra kappā vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati, āpatti dukkaṭassa. ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā. kammavācāpariyosāne upajjhāyāya āpatti saṃghādisesassa, gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
ayam pīti purimaṃ upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso 'ti. ||1||
coriyā corīsaññā aññatra kappā vuṭṭhāpeti, āpatti saṃghādisesassa. coriyā vematikā . . . āpatti dukkaṭassa. coriyā acorīsaññā . . . anāpatti. acoriyā corīsaññā, āpatti dukkaṭassa. acoriyā vematikā, āpatti dukkaṭassa. acoriyā acorīsaññā, anāpatti. ||2||
anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappakataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Bhaddāya Kāpilāniyā antevāsikā bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā gāmakaṃ ñātikulaṃ agamāsi. Bhaddā Kāpilānī taṃ bhikkhuniṃ apassantī bhikkhuniyo pucchi: kahaṃ itthannāmā, na dissatīti. bhikkhunīhi saddhiṃ ayye bhaṇḍitvā na dissatīti. amma amukasmiṃ gāmake etissā ñātikulaṃ, tattha gantvā vicinathā 'ti. bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etad avocuṃ: kissa tvaṃ ayye ekikā āgatā. kacci 'si appadhaṃsitā 'ti. appadhaṃsita 'mhi ayye 'ti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī ekā gāmantaraṃ gacchissatīti --pa--. saccaṃ kira bhikkhave bhikkhunī ekā gāmantaraṃ gacchatīti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhikkhave bhikkhunī ekā gāmantaraṃ gacchissati.


[page 228]
228 SUTTAVIBHAṄGA. [III. 1-3.
[... content straddling page break has been moved to the page above ...] n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ekā gāmantaraṃ gaccheyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena dve bhikkhuniyo Sāketā Sāvatthiṃ addhānamaggapaṭipannā honti. antarā magge nadī taritabbā hoti. atha kho tā bhikkhuniyo nāvike upasaṃkamitvā etad avocuṃ: sādhu no āvuso tārethā 'ti. nāyye sakkā ubho sakiṃ tāretun ti eko ekaṃ uttāresi, uttiṇṇo uttiṇṇaṃ dūsesi, anuttiṇṇo anuttiṇṇaṃ dūsesi. tā pacchā samāgantvā pucchiṃsu: kacci 'si ayye appadhaṃsitā 'ti.
padhaṃsita 'mhi ayye. tvaṃ pana ayye appadhaṃsitā 'ti.
padhaṃsita 'mhi ayye 'ti. atha kho tā bhikkhuniyo Sāvatthiṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī ekā nadīpāraṃ gacchissatīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave bhikkhunī ekā nadīpāraṃ gacchatīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī ekā nadīpāraṃ gacchissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā nadīpāraṃ gaccheyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. ||2||
tena kho pana samayena sambahulā bhikkhuniyo Kosalesu janapadesu Sāvatthiṃ gantvā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu. tattha aññatarā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. aññataro puriso tassā bhikkhuniyā saha dassanena paṭibaddhacitto hoti. atha kho so puriso tāsaṃ bhikkhunīnaṃ seyyaṃ paññāpento tassā bhikkhuniyā seyyaṃ ekamantaṃ paññāpesi.


[page 229]
III. 3-4.] BHIKKHUNĪVIBHAṄGA, SAṂGH. III. 229
[... content straddling page break has been moved to the page above ...] atha kho sā bhikkhunī sallakkhetvā pariyuṭṭhito ayaṃ puriso, sace rattiṃ āgacchissati vissaro me bhavissatīti bhikkhuniyo anāpucchā aññataraṃ kulaṃ gantvā seyyaṃ kappesi. atha kho so puriso rattiṃ āgantvā taṃ bhikkhuniṃ gavesanto bhikkhuniyo ghaṭṭesi.
bhikkhuniyo taṃ bhikkhuniṃ apassantiyo evam āhaṃsu: nissaṃsayaṃ kho sā bhikkhunī purisena saddhiṃ nikkhantā 'ti. atha kho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo ten'; upasaṃkami. bhikkhuniyo taṃ bhikkhuniṃ etad avocuṃ: kissa tvaṃ ayye purisena saddhiṃ nikkhantā 'ti. nāhaṃ ayye purisena saddhiṃ nikkhantā 'ti bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī ekā rattiṃ vippavasissatīti --pa--. saccaṃ kira bhikkhave bhikkhunī ekā rattiṃ vippavasati . . . uddisantu:
yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā nadīpāraṃ gaccheyya ekā vā rattiṃ vippavaseyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. ||3||
tena kho pana samayena sambahulā bhikkhuniyo Kosalesu janapadesu Sāvatthiṃ addhānamaggapaṭipannā honti.
tattha aññatarā bhikkhunī vaccena pīḷitā ekikā ohīyitvā pacchā agamāsi. manussā taṃ bhikkhuniṃ passitvā dūsesuṃ. atha kho sā bhikkhunī yena tā bhikkhuniyo ten'; upasaṃkami. bhikkhuniyo taṃ bhikkhuniṃ etad avocuṃ: kissa tvaṃ ayye ekikā ohīnā. kacci 'si appadhaṃsitā 'ti.
padhaṃsita 'mhi ayye 'ti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī ekā gaṇamhā ohīyissatīti --pa--. saccaṃ kira bhikkhave bhikkhunī ekā gaṇamhā {ohiyīti.} saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī ekā gaṇamhā ohīyissati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā {nadīpāraṃ} gaccheyya ekā vā rattiṃ vippavaseyya ekā vā gaṇamhā ohīyeyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||4||


[page 230]
230 SUTTAVIBHAṄGA. [III. 4-IV. 1.
[... content straddling page break has been moved to the page above ...]
yā panā 'ti . . . adhippetā bhikkhunīti.
ekā vā gāmantaraṃ gaccheyyā 'ti, parikkhittassa gāmassa parikkhepaṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. dutiyaṃ pādaṃ atikkāmentiyā āpatti saṃghādisesassa. aparikkhittassa gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. dutiyam pādaṃ atikkāmentiyā āpatti saṃghādisesassa.
ekā vā nadīpāraṃ gaccheyyā 'ti, nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyati. paṭhamaṃ pādaṃ uttarantiyā āpatti thullaccayassa. dutiyaṃ pādaṃ uttarantiyā āpatti saṃghādisesassa.
ekā vā rattiṃ vippavaseyyā 'ti, saha aruṇuggamanā dutiyikāya bhikkhuniyā hatthapāsaṃ vijahantiyā āpatti thullaccayassa. vijahite āpatti saṃghādisesassa.
ekā vā gaṇamhā ohīyeyyā 'ti, agāmake araññe dutiyikāya bhikkhuniyā dassanupacāraṃ vā savanupacāraṃ vā vijahantiyā āpatti thullaccayassa. vijahite āpatti saṃghādisesassa.
ayam pīti purimāyo upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso 'ti. ||1||
anāpatti dutiyikā bhikkhunī pakkantā vā hoti vibbhantā vā kālaṃkatā vā pakkhasaṃkantā vā, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||5||
SAṂGHĀDISESA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Caṇḍakālī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṃghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme kariyamāne paṭikkosati. tena kho pana samayena Thullanandā bhikkhunī gāmakaṃ agamāsi kenacid eva karaṇīyena. atha kho bhikkhunīsaṃgho Thullanandā bhikkhunī pakkantā 'ti Caṇḍakāliṃ bhikkhuniṃ āpattiyā adassanena ukkhipi.


[page 231]
IV. 1-2. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. IV. 231
[... content straddling page break has been moved to the page above ...] Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punad eva Sāvatthiṃ paccāgacchi. Caṇḍakālī bhikkhunī Thullanandāya bhikkhuniyā āgacchantiyā n'; eva āsanaṃ paññāpesi, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi, na paccuggantvā pattacīvaraṃ paṭiggahesi, na pāniyena āpucchi. Thullanandā bhikkhunī Caṇḍakāliṃ bhikkhuniṃ etad avoca: kissa tvaṃ ayye mayi āgacchantiyā n'; eva āsanaṃ paññāpesi, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi, na paccuggantvā pattacīvaraṃ paṭiggahesi, na pāniyena āpucchīti. evaṃ h'; etaṃ ayye hoti yathā taṃ anāthāyā 'ti. kissa pana tvaṃ ayye anāthā 'ti. imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā n'; atthi imissā kāci pativattā 'ti āpattiyā adassanena ukkhipiṃsū 'ti.
Thullanandā bhikkhunī bālā etā abyattā etā n'; eva jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā, mayaṃ kho jānāma kammam pi kammadosam pi kammavipattim pi kammasampattim pi, mayaṃ kho akataṃ vā kammaṃ kāreyyāma kataṃ vā kammaṃ kopeyyāmā 'ti lahuṃ lahuṃ bhikkhunīsaṃghaṃ sannipātetvā Caṇḍakāliṃ bhikkhuniṃ osāresi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāressatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī samaggena . . . osāresīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī samaggena . . . osāressati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāreyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
samaggo nāma saṃgho samānasaṃvāsako samānasīmāyaṃ ṭhito.


[page 232]
232 SUTTAVIBHAṄGA. [IV. 2. 1-V. 1.
ukkhittā nāma āpattiyā adassanena vā appaṭikammena vā appaṭinissaggena vā ukkhittā.
dhammena vinayenā 'ti yena dhammena yena vinayena.
satthusāsanenā 'ti jinasāsanena buddhasāsanena.
anapaloketvā kārakasaṃghan ti kammakārakasaṃghaṃ anāpucchā. anaññāya gaṇassa chandan ti gaṇassa chandaṃ ajānitvā.
osāressāmīti gaṇaṃ vā pariyesati sīmaṃ vā sammannati, āpatti dukkaṭassa. ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā. kammavācāpariyosāne āpatti saṃghādisesassa.
ayam pīti purimāyo upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso 'ti. ||1||
dhammakamme dhammakammasaññā osāreti, āpatti saṃghādisesassa. dhammakamme vematikā . . . dhammakamme adhammakammasaññā osāreti, āpatti saṃghādisesassa. adhammakamme dhammakammasaññā, āpatti dukkaṭassa. adhammakamme vematikā, āpatti dukkaṭassa. adhammakamme adhammakammasaññā, āpatti dukkaṭassa. ||2||
anāpatti kammakārakasaṃghaṃ apaloketvā osāreti, gaṇassa chandaṃ jānitvā osāreti, vatte vattantiṃ osāreti, asante kammakārakasaṃghe osāreti, ummattikāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, V.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. manussā bhattagge Sundarīnandaṃ bhikkhuniṃ passitvā avassutā avassutāya Sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī yāvadatthaṃ bhuñjati, aññā bhikkhuniyo na cittarūpaṃ labhanti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Sundarīnandā avassutā avassutassa purisapuggalassa hatthato khādaniyaṃ bhojaniyaṃ sahatthā paṭiggahetvā khādissati bhuñjissatīti --pa--.


[page 233]
V. 1-2. 2.] BHIKKHUNĪVIBHAṄGA, SAṂGH. V. 233
[... content straddling page break has been moved to the page above ...] saccaṃ kira bhikkhave Sundarīnandā bhikkhunī avassutā . . . khādati bhuñjatīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Sundarīnandā bhikkhunī avassutā . . . khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādissati bhuñjissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
avassutā nāma sārattā apekkhavā paṭibaddhacittā. avassuto nāma sāratto apekkhavā paṭibaddhacitto.
purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo sārajjituṃ.
khādaniyaṃ nāma pañca bhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma. bhojaniyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti thullaccayassa.
ajjhohāre ajjhohāre āpatti saṃghādisesassa.
ayam pīti purimāyo upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso 'ti. ||1||
udakadantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa.
ekato avassute khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti thullaccayassa. udakadantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa.
ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti thullaccayassa. udakadantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa.
ekato avassute khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. udakadantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa. ||2||


[page 234]
234 SUTTAVIBHAṄGA. [V. 2. 3-VI. 2. 1.
anāpatti ubhato anavassutā honti, anavassuto 'ti jānantī paṭigaṇhāti, ummattikāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, VI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. manussā bhattagge Sundarīnandaṃ bhikkhuniṃ passitvā avassutā Sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī kukkuccāyantī na paṭigaṇhāti. anantarikā bhikkhunī Sundarīnandaṃ bhikkhuniṃ etad avoca: kissa tvaṃ ayye na paṭigaṇhāsīti.
avassuto ayye 'ti. tvaṃ pana ayye avassutā 'ti. nāhaṃ avassutā 'ti. kin te ayye eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. iṅgh'; ayye yaṃ te eso purisapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī evaṃ vakkhati: kin te ayye . . . khāda vā bhuñja vā 'ti --pa--. saccaṃ kira bhikkhave bhikkhunī evaṃ vadeti: kin te ayye . . . khāda vā bhuñja vā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī evaṃ vakkhati: kin te ayye . . . bhuñja vā 'ti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī evaṃ vadeyya: kin te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā, iṅgh'; ayye yan te eso purisapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti, ayaṃ pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
evaṃ vadeyyā 'ti: kin te ayye . . . khāda vā bhuñja vā 'ti uyyojeti, āpatti dukkaṭassa. tassā vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti thullaccayassa.


[page 235]
VI. 2. 1-VII. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. VII. 235
[... content straddling page break has been moved to the page above ...] bhojanapariyosāne āpatti saṃghādisesassa.
ayam pīti purimāyo upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso 'ti. ||1||
udakadantapoṇaṃ paṭigaṇhā 'ti uyyojeti, āpatti dukkaṭassa.
tassā vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ekato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādaniyaṃ vā bhojaniyaṃ vā khāda vā bhuñja vā 'ti uyyojeti, āpatti dukkaṭassa. tassā vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. bhojanapariyosāne āpatti thullaccayassa. udakadantapoṇaṃ paṭigaṇhā 'ti uyyojeti, āpatti dukkaṭassa. tassā vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ||2||
anāpatti anavassuto 'ti jānantī uyyojeti, kupitā na paṭigaṇhātīti uyyojeti, kulānuddayatāya na paṭigaṇhātīti uyyojeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, VII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Caṇḍakālī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā kupitā anattamanā evaṃ vadeti: buddhaṃ paccācikkhāmi --pa-- sikkhaṃ paccācikkhāmi. kiṃ nu 'mā 'va samaṇiyo yā samaṇiyo Sakyadhītaro. sant'; aññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tās'; āhaṃ santike brahmacariyaṃ carissāmīti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī bhikkhunī kupitā anattamanā evaṃ vakkhati: buddhaṃ . . . carissāmīti --pa--. saccaṃ kira bhikkhave Caṇḍakālī bhikkhunī kupitā anattamanā evaṃ vadeti: buddhaṃ . . . carissāmīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Caṇḍakālī bhikkhunī kupitā anattamanā evaṃ vakkhati:


[page 236]
236 SUTTAVIBHAṄGA. [VII. 1-2. 1.
[... content straddling page break has been moved to the page above ...] buddhaṃ . . . carissāmīti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya: buddhaṃ paccācikkhāmi --pa-- sikkhaṃ paccācikkhāmi; kiṃ nu 'mā 'va samaṇiyo yā samaṇiyo Sakyadhītaro; sant'; aññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, {tās'; āhaṃ} santike brahmacariyaṃ carissāmīti: sā bhikkhunī bhikkhunīhi evam assa vacanīyā: māyye kupitā anattamanā evaṃ avaca: buddhaṃ . . . carissāmīti. abhiram'; ayye, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā 'ti. evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath'; eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāvatatiyañ ce samanubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ kusalaṃ. no ce paṭinissajjeyya, ayam pi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
kupitā anattamanā 'ti anabhiraddhā āhatacittā khilajātā.
evaṃ vadeyyā 'ti: buddhaṃ . . . carissāmīti.
sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā: māyye kupitā . . . antakiriyāyā 'ti. dutiyam pi vattabbā, tatiyam pi vattabbā. sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. sutvā na vadanti, āpatti dukkaṭassa. sā bhikkhunī saṃghamajjham pi ākaḍḍhitvā vattabbā: māyye kupitā anattamanā evaṃ avaca: buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi saṃghaṃ paccācikkhāmi sikkhaṃ paccācikkhāmi . . . antakiriyāyā 'ti. dutiyam pi vattabbā, tatiyam pi vattabbā.
sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. sā bhikkhunī samanubhāsitabbā. evañ ca pana bhikkhave samanubhāsitabbā. byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho.
ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti: buddhaṃ . . . carissāmīti. sā taṃ vatthuṃ na paṭinissajjati.
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya.


[page 237]
VII. 2. 1-VIII. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. VIII. 237
[... content straddling page break has been moved to the page above ...] esā ñatti. suṇātu me ayye saṃgho. ayaṃ itthannāmā . . . na paṭinissajjati. saṃgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya sā tuṇh'; assa. yassā na kkhamati sā bhāseyya.
dutiyam pi etam atthaṃ vadāmi --pa-- tatiyam pi etam atthaṃ vadāmi --pa--. samanubhaṭṭhā saṃghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. khamati . . . dhārayāmīti.
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā. kammavācāpariyosāne āpatti saṃghādisesassa. saṃghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti.
ayam pīti purimāyo upādāya vuccati.
yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjati na saha vatthujjhācārā.
nissāraṇīyan ti saṃghamhā nissāriyati.
saṃghādiseso 'ti --pa-- tena pi vuccati saṃghādiseso 'ti. ||1||
dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṃghādisesassa. dhammakamme vematikā . . . dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṃghādisesassa. adhammakamme dhammakammasaññā, āpatti dukkaṭassa. adhammakamme vematikā, āpatti dukkaṭassa. adhammakamme adhammakammasaññā, āpatti dukkaṭassa. ||2||
anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena {Caṇḍakālī} bhikkhunī kismiñcid eva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti: chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo 'ti.


[page 238]
238 SUTTAVIBHAṄGA. [VIII. 1-2.
[... content straddling page break has been moved to the page above ...] yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī bhikkhunī kismiñcid eva . . . evaṃ vakkhati . . . ca bhikkhuniyo 'ti --pa--. saccaṃ kira bhikkhave Caṇḍakālī bhikkhunī kismiñcid eva . . . evaṃ vadeti . . . ca bhikkhuniyo 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Caṇḍakālī bhikkhunī kismiñcid eva . . . evaṃ vakkhati . . . ca bhikkhuniyo 'ti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī kismiñcid eva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya: chandagāminiyo ca bhikkhuniyo --pa-- bhayagāminiyo ca bhikkhuniyo 'ti, sā bhikkhunī bhikkhunīhi evam assa vacanīyā: māyye kismiñcid eva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca: chandagāminiyo ca bhikkhuniyo --pa-- bhayagāminiyo ca bhikkhuniyo 'ti. ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyā 'ti.
evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath'; eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāvatatiyañ ce samanubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ kusalaṃ. no ce paṭinissajjeyya, ayam pi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
kismiñcid eva adhikaraṇe 'ti, adhikaraṇan nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
paccākatā nāma parājitā vuccati.
kupitā anattamanā 'ti anabhiraddhā āhatacittā khilajātā.
evaṃ vadeyyā 'ti: chandagāminiyo ca bhikkhuniyo --pa-- bhayagāminiyo ca bhikkhuniyo 'ti.
sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā: māyye kismiñcid eva . . . bhayāpi gaccheyyā 'ti. dutiyam pi vattabbā. tatiyam pi vattabbā . . . (see VII.2.1-3. Instead of māyye kupitā etc. read māyye kismiñcid eva etc.;


[page 239]
VIII. 2-IX. 2. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. IX. 239
[... content straddling page break has been moved to the page above ...] instead of ayaṃ itthannāmā bhikkhunī kupitā etc., ayaṃ itthannāmā bhikkhunī kismiñcid eva etc.) . . . ādikammikāyā 'ti. ||2||
SAṂGHĀDISESA, IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandāya bhikkhuniyā antevāsibhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo saṃsaṭṭhā viharissanti . . . vajjapaṭicchādikā 'ti --pa--. saccaṃ kira bhikkhave bhikkhuniyo saṃsaṭṭhā viharanti . . . vajjapaṭicchādikā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo saṃsaṭṭhā viharissanti . . . vajjapaṭicchādikā 'ti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
bhikkhuniyo pan'; eva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā. tā bhikkhuniyo bhikkhunīhi evam assu vacanīyā: bhaginiyo kho saṃsaṭṭhā viharanti . . . vajjapaṭicchādikā. viviccath'; ayye, vivekañ ñeva bhaginīnaṃ saṃgho vaṇṇetīti. evañ ca tā bhikkhuniyo bhikkhunīhi vuccamānā tath'; eva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāvatatiyañ ce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, icc etaṃ kusalaṃ. no ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
bhikkhuniyo pan'; evā 'ti upasampannāyo vuccanti.
saṃsaṭṭhā viharantīti, saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā viharanti. pāpācārā 'ti pāpakena ācārena samannāgatā. pāpasaddā 'ti pāpakena kittisaddena abbhuggatā. pāpasilokā 'ti pāpakena micchājīvena jīvitaṃ kappenti. bhikkhunīsaṃghassa vihesikā 'ti aññamaññissā kamme kariyamāne paṭikkosanti.


[page 240]
240 SUTTAVIBHAṄGA. [IX. 2. 1-X. 1.
[... content straddling page break has been moved to the page above ...] aññamaññissā vajjapaṭicchādikā 'ti aññamaññaṃ vajjaṃ paṭicchādenti.
tā bhikkhuniyo 'ti yā tā saṃsaṭṭhā bhikkhuniyo.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā: bhaginiyo kho saṃsaṭṭhā viharanti . . . vaṇṇetīti. dutiyam pi vattabbā. tatiyam pi vattabbā . . . (see VII.2.1. Instead of māyye kupitā etc. read bhaginiyo kho saṃsaṭṭhā etc.; instead of sā bhikkhunī, paṭinissajjati read tā bhikkhuniyo, paṭinissajjanti. Instead of ayaṃ itthannāmā bhikkhunī: itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti . . . tā taṃ v- na paṭinissajjanti . . . itthannāmañ ca itthannāmañ ca bhikkhuniyo samanubhāseyyā . . . itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ) . . . saṃghādisesaṃ ajjhāpajjantīnaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti.
dve tisso ekato samanubhāsitabbā. tat'; uttari na samanubhāsitabbā.
imāpi bhikkhuniyo 'ti purimāyo upādāya vuccanti.
yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjanti na saha vatthujjhācārā.
nissāraṇīyan ti saṃghamhā nissāriyati.
saṃghādiseso 'ti --pa-- tena pi vuccati saṃghādiseso 'ti. ||1||
dhammakamme dhammakammasaññā na paṭinissajjanti . . . (see Saṃgh. VII.2.2) . . . adhammakamme adhammakammasaññā, āpatti dukkaṭassa. ||2||
anāpatti asamanubhāsantīnaṃ, paṭinissajjantīnaṃ, ummattikānaṃ, ādikammikānan ti. ||3||2||
SAṂGHĀDISESA, X.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti: saṃsaṭṭhā 'va ayye tumhe viharatha, mā tumhe nānā viharittha. santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā,


[page 241]
X. 1-2.] BHIKKHUNĪVIBHAṄGA, SAṂGH. X. 241
[... content straddling page break has been moved to the page above ...] tā saṃgho na kiñci āha. tumhañ ñeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam āha: bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā.
viviccath'; ayye, vivekañ ñeva bhaginīnaṃ saṃgho vaṇṇetīti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati: saṃsaṭṭhā 'va . . . vaṇṇetīti --pa--.
saccaṃ kira bhikkhave Thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti: saṃsaṭṭhā 'va . . . vaṇṇetīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati: saṃsaṭṭhā 'va . . . vaṇṇetīti. n'; etaṃ bhikkhave appasannānaṃ vā . . . uddisantu:
yā pana bhikkhunī evaṃ vadeyya: saṃsaṭṭhā 'va ayye tumhe viharatha, mā tumhe nānā viharittha; santi saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā saṃgho na kiñci āha; tumhañ ñeva saṃgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam āha: bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā; viviccath'; ayye, vivekañ ñeva bhaginīnaṃ saṃgho vaṇṇetīti: sā bhikkhunī bhikkhunīhi evam assa vacanīyā: māyye evaṃ avaca: saṃsaṭṭhā 'va . . . vaṇṇetīti.
evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath'; eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāvatatiyañ ce samanubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ kusalaṃ.
no ce paṭinissajjeyya, ayam pi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
evaṃ vadeyyā 'ti: saṃsaṭṭhā 'va . . . tumhañ ñeva saṃgho uññāyā 'ti avaññāya. paribhavenā 'ti pāribhavyatā.
akkhantiyā 'ti kopena. vebhassiyā 'ti vibhassikatā. dubbalyā 'ti appakkhatā.


[page 242]
242 SUTTAVIBHAṄGA. [X. 2.
[... content straddling page break has been moved to the page above ...] evam āha: bhaginiyo kho saṃsatthā . . . vaṇṇetīti.
sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā: māyye evaṃ avaca: saṃsaṭṭhā 'va . . . vaṇṇetīti. dutiyam pi vattabbā. tatiyam pi vattabbā . . . (see VII.2.1-3. Instead of māyye kupitā etc. read māyye evaṃ avaca etc. Read: suṇātu me ayye saṃgho. ayaṃ itthannāmā bhikkhunī saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti: saṃsaṭṭhā 'va etc.) . . . ādikammikāyā 'ti. ||2||
uddiṭṭhā kho ayyāyo sattarasa saṃghādisesā dhammā, nava paṭhamāpattikā, aṭṭha yāvatatiyakā, yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā tāya bhikkhuniyā ubhatosaṃghe pakkhamānattaṃ caritabbaṃ. ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunīsaṃgho, tattha sā bhikkhunī abbhetabbā. ekāya pi ce ūnavīsatigaṇo bhikkhunīsaṃgho taṃ bhikkhuniṃ abbheyya, sā ca bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.
tatth'; ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā tuṇhī, evam etaṃ dhārayāmīti.
sattarasakaṃ niṭṭhitaṃ.


[page 243]
243
Ime kho pan'; ayyāyo tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āgacchanti.
NISSAGGIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo bahupatte sannicayaṃ karonti. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo bahupatte sannicayaṃ karissanti. pattavaṇijjaṃ vā bhikkhuniyo karissanti āmattikāpaṇaṃ vā pasāressantīti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo pattasannicayaṃ karissantīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo pattasannicayaṃ karontīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . karissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī pattasannicayaṃ kareyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
patto nāma dve pattā ayopatto mattikāpatto. tayo pattassa vaṇṇā, ukkaṭṭho patto majjhimo patto omako patto. ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ vā tadūpiyaṃ vā byañjanaṃ. majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadūpiyaṃ byañjanaṃ.


[page 244]
244 SUTTAVIBHAṄGA. [I. 2. 1-2.
omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadūpiyaṃ byañjanaṃ. tato ukkaṭṭho apatto, omako apatto.
sannicayaṃ kareyyā 'ti anadhiṭṭhito avikappito.
nissaggiyo hotīti, saha aruṇuggamanā nissaggiyo hoti nissajjitabbo saṃghassa vā gaṇassa vā ekabhikkhuniyā vā.
evañ ca pana bhikkhave nissajjitabbo. tāya bhikkhuniyā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ saṃghassa nissajjāmīti. nissajjitvā āpatti desetabbā. byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. nissaṭṭhapatto dātabbo: suṇātu me ayye saṃgho. ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṃghassa nissaṭṭho. yadi saṃghassa pattakallaṃ, saṃgho imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyā 'ti.
tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assu vacanīyā: ayaṃ me ayyāyo patto rattātikkanto nissaggiyo, imāhaṃ ayyānaṃ nissajjāmīti. nissajjitvā āpatti desetabbā. byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. nissaṭṭhapatto dātabbo: suṇantu me ayyāyo. ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho. yadi ayyānaṃ pattakallaṃ, ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyun ti.
tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyā: ayaṃ me ayye patto rattātikkanto nissaggiyo, imāhaṃ ayyāya nissajjāmīti. nissajjitvā āpatti desetabbā. tāya bhikkhuniyā āpatti paṭiggahetabbā.
nissaṭṭhapatto dātabbo: imaṃ pattaṃ ayyāya dammīti. ||1||
rattātikkante atikkantasaññā, nissaggiyaṃ pācittiyaṃ.
rattātikkante vematikā, nissaggiyaṃ pācittiyaṃ. rattātikkante anatikkantasaññā, nissaggiyaṃ pācittiyaṃ. anadhiṭṭhite adhiṭṭhitasaññā, nissaggiyaṃ pācittiyaṃ. avikappite vikappitasaññā, nissaggiyaṃ pācittiyaṃ. avissajjite vissajjitasaññā,


[page 245]
I. 2. 2-II. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. II. 245
[... content straddling page break has been moved to the page above ...] nissaggiyaṃ pācittiyaṃ. anaṭṭhe naṭṭhasaññā, avinaṭṭhe vinaṭṭhasaññā, abhinne bhinnasaññā, avilutte viluttasaññā, nissaggiyaṃ pācittiyaṃ. nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. rattānatikkante atikkantasaññā, āpatti dukkaṭassa. rattānatikkante vematikā, āpatti dukkaṭassa. rattānatikkante anatikkantasaññā, anāpatti. ||2||
anāpatti anto aruṇaṃ adhiṭṭheti vikappeti vissajjeti nassati vinassati bhijjati acchinditvā gaṇhanti vissāsaṃ gaṇhanti, ummattikāya, ādikammikāyā 'ti. ||3||2||
tena kho pana samayena chabbaggiyā bhikkhuniyo nissaṭṭhapattaṃ na denti. bhagavato . . . ārocesuṃ. na bhikkhave nissaṭṭhapatto na dātabbo. yā na dadeyya, āpatti dukkaṭassā 'ti. ||3||
NISSAGGIYA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā Sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā duccolā lūkhacīvarā. upāsakā tā bhikkhuniyo passitvā imā bhikkhuniyo vattasampannā . . . lūkhacīvarā, imā bhikkhuniyo acchinnā bhavissantīti bhikkhunīsaṃghassa akālacīvaraṃ adaṃsu. Thullanandā bhikkhunī amhākaṃ kaṭhinaṃ atthataṃ, kālacīvaran ti adhiṭṭhahitvā bhājāpesi. upāsakā tā bhikkhuniyo passitvā etad avocuṃ: ap'; ayyāhi cīvaraṃ laddhan ti. na mayaṃ āvuso cīvaraṃ labhāma, ayyā Thullanandā amhākaṃ kaṭhinaṃ atthataṃ, kālacīvaran ti adhiṭṭhahitvā bhājāpesīti. upāsakā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyā Thullanandā akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpessatīti. assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā . . . bhājāpessatīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato


[page 246]
246 SUTTAVIBHAṄGA. [II. 1-III. 1.
x . . . ārocesuṃ. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . bhājāpesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . bhājāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
akālacīvaraṃ nāma anatthate kaṭhine ekādasa māse uppannaṃ, atthate kaṭhine satta māse uppannaṃ. kāle pi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma. kālacīvaran ti adhiṭṭhahitvā bhājāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. evañ ca pana bhikkhave nissajjitabbaṃ: idaṃ me ayye akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpitaṃ nissaggiyaṃ. imāhaṃ saṃghassa nissajjāmīti --pa-- dadeyyā 'ti --pa-- dadeyyuṃ --pa-- ayyāya dammīti. ||1||
akālacīvare akālacīvarasaññā kālacīvaran ti adhiṭṭhahitvā bhājāpeti, nissaggiyaṃ pācittiyaṃ. akālacīvare vematikā . . . āpatti dukkaṭassa. akālacīvare kālacīvarasaññā . . . anāpatti. kālacīvare akālacīvarasaññā, āpatti dukkaṭassa.
kālacīvare vematikā, āpatti dukkaṭassa. kālacīvare kālacīvarasaññā, anāpatti. ||2||
anāpatti akālacīvaraṃ akālacīvarasaññā bhājāpeti, kālacīvaraṃ kālacīvarasaññā bhājāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
NISSAGGIYA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī aññatarissā bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā paribhuñjati. atha kho sā bhikkhunī taṃ cīvaraṃ saṃharitvā nikkhipi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etad avoca: yan te ayye mayā saddhiṃ cīvaraṃ parivattitaṃ kahan taṃ cīvaran ti.


[page 247]
III. 1-2. 2.] BHIKKHUNĪVIBHAṄGA, NISSAGG. III. 247
[... content straddling page break has been moved to the page above ...] atha kho sā bhikkhunī taṃ cīvaraṃ nīharitvā Thullanandāya bhikkhuniyā dassesi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etad avoca: hand'; ayye tuyhaṃ cīvaraṃ, āhara metaṃ cīvaraṃ; yaṃ tuyhaṃ tuyham ev'; etaṃ, yaṃ mayhaṃ mayham ev'; etaṃ; āhara metaṃ, sakaṃ paccāharā 'ti acchindi. atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissatīti. atha kho tā bhikkhuniyo bhikkhūnaṃ . . . ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . acchindatīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . acchindissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya: hand'; ayye tuyhaṃ cīvaraṃ, āhara metaṃ cīvaraṃ; yaṃ tuyhaṃ tuyham ev'; etaṃ, yaṃ mayhaṃ mayham ev'; etaṃ; āhara metaṃ, sakaṃ paccāharā 'ti acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā saddhin ti aññāya bhikkhuniyā saddhiṃ.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagapacchimaṃ.
parivattetvā 'ti parittena vā vipulaṃ vipulena vā parittaṃ.
acchindeyyā 'ti sayaṃ acchindati, nissaggiyaṃ pācittiyaṃ.
acchindāpeyyā 'ti aññaṃ āṇāpeti, āpatti dukkaṭassa. sakiṃ āṇattā bahukam pi acchindati, nissaggiyaṃ hoti nissajjitabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. evañ ca pana bhikkhave nissajjitabbaṃ: idaṃ me ayye cīvaraṃ bhikkhuniyā saddhiṃ parivattetvā acchinnaṃ nissaggiyaṃ.
imāhaṃ saṃghassa nissajjāmīti --pa-- dadeyyā 'ti --pa-- dadeyyuṃ --pa-- ayyāya dammīti. ||1||
upasampannāya upasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.


[page 248]
248 SUTTAVIBHAṄGA. [III. 2. 2-IV. 1.
upasampannāya vematikā . . . upasampannāya anupasampannasaññā . . . nissaggiyaṃ pācittiyaṃ. aññaṃ parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukkaṭassa. anupasampannāya saddhiṃ cīvaraṃ vā aññaṃ vā parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti sā vā deti tassā vā vissāsentī gaṇhāti, ummattikāya, ādikammikāyā 'ti. ||3||2||
NISSAGGIYA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī gilānā hoti. atha kho aññataro upāsako yena Thullanandā bhikkhunī ten'; upasaṃkami, upasaṃkamitvā Thullanandaṃ bhikkhuniṃ etad avoca: kin te ayye aphāsu, kiṃ āhariyatū 'ti. sappinā me āvuso attho 'ti. atha kho so upāsako aññatarassa āpaṇikassa gharā kahāpaṇassa sappiṃ āharitvā Thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī na me āvuso sappinā attho, telena me attho 'ti. atha kho so upāsako yena so āpaṇiko ten'; upasaṃkami, upasaṃkamitvā taṃ āpaṇikaṃ etad avoca: na kir'; ayyo ayyāya sappinā attho, telena attho.
handa te sappiṃ, telaṃ me dehīti. sace mayaṃ ayyo vikkītaṃ bhaṇḍaṃ puna āharissāma, kadā amhākaṃ bhaṇḍaṃ vikkāyissati. sappissa kayena sappi haṭaṃ, telassa kayaṃ āhara, telaṃ harissasīti. atha kho so upāsako ujjhāyati khīyati vipāceti: kathaṃ hi nāma ayyā Thullanandā aññaṃ viññāpetvā aññaṃ viññāpessatīti. assosuṃ kho bhikkhuniyo tassa upāsakassa . . . vipācentassa. yā tā bhikkhuniyo appicchā . . . vipācenti . . . atha kho tā bhikkhuniyo bhikkhūnaṃ . . . ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ.
saccaṃ kira bhikkhave Thullanandā bhikkhunī aññaṃ viññāpetvā aññam viññāpesīti. saccaṃ bhagavā. vigarahi buddho bhagavā:


[page 249]
IV. 1-V. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. IV; V. 249
[... content straddling page break has been moved to the page above ...] kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . viññāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya, {nissaggiyaṃ} pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññaṃ viññāpetvā 'ti yaṃ kiñci viññāpetvā. aññaṃ viññāpeyyā 'ti taṃ ṭhapetvā aññaṃ viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. evañ ca pana bhikkhave nissajjitabbaṃ: idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ nissaggiyaṃ, imāhaṃ saṃghassa nissajjāmīti --pa-- dadeyyā 'ti --pa-- dadeyyuṃ --pa-- ayyāya dammīti. ||1||
aññe aññasaññā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.
aññe vematikā . . . aññe anaññasaññā . . . nissaggiyaṃ pācittiyaṃ. anaññe aññasaññā anaññaṃ viññāpeti, āpatti dukkaṭassa. anaññe vematikā anaññaṃ viññāpeti, āpatti dukkaṭassa. anaññe anaññasaññā, anāpatti. ||2||
anāpatti tañ c'; eva viññāpeti aññañ ca viññāpeti, ānisaṃsaṃ dassetvā viññāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
NISSAGGIYA, V.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī gilānā hoti. atha kho aññataro upāsako yena Thullanandā bhikkhunī ten'; upasaṃkami, upasaṃkamitvā Thullanandaṃ bhikkhuniṃ etad avoca: kacci ayye khamanīyaṃ kacci yāpanīyan ti. na me āvuso khamanīyaṃ na yāpanīyan ti. amukassa ayye āpaṇikassa ghare kahāpaṇaṃ nikkhipissāmi, tato yaṃ iccheyyāsi taṃ āharāpeyyāsīti. Thullanandā bhikkhunī aññataraṃ sikkhamānaṃ āṇāpesi: gaccha sikkhamāne amukassa āpaṇikassa gharā kahāpaṇassa telaṃ āharā 'ti. atha kho sā sikkhamānā tassa āpaṇikassa gharā kahāpaṇassa telaṃ āharitvā Thullanandāya bhikkhuniyā adāsi.


[page 250]
250 SUTTAVIBHAṄGA. [V. 1-VI. 1.
[... content straddling page break has been moved to the page above ...] Thullanandā bhikkhunī na me sikkhamāne telena attho, sappinā me attho 'ti. atha kho sā sikkhamānā yena so āpaṇiko ten'; upasaṃkami, upasaṃkamitvā taṃ āpaṇikaṃ etad avoca: na kira āvuso ayyāya telena attho, sappinā attho. handa te telaṃ, sappiṃ me dehīti.
sace mayaṃ ayye vikkītaṃ bhaṇḍaṃ puna ādiyissāma . . . telassa kayena telaṃ haṭaṃ, sappissa kayaṃ āhara, sappiṃ harissasīti. atha kho sā sikkhamānā rodantī aṭṭhāsi. bhikkhuniyo taṃ sikkhamānaṃ etad avocuṃ: kissa tvaṃ sikkhamāne rodasīti. atha kho sā sikkhamānā bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā aññaṃ cetāpetvā aññaṃ cetāpessatīti --pa--. saccaṃ kira bhikkhave . . . (see IV.1. Instead of viññāpetvā etc. read cetāpetvā) . . . uddisantu:
yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññaṃ cetāpetvā 'ti yaṃ kiñci cetāpetvā . . . (see IV.2.
Instead of viññāp- read cetāp-) . . . ādikammikāyā 'ti. ||2||
NISSAGGIYA, VI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena upāsakā bhikkhunīsaṃghassa cīvaratthāya chandakaṃ saṃharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṃkamitvā etad avocuṃ: amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto. tato cīvaraṃ āharāpetvā bhājethā 'ti. bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu.
upāsakā jānitvā ujjhāyanti --pa--. kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṃghikena aññaṃ cetāpessantīti. assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā


[page 251]
VI. 1-VII. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. VI; VII. 251
[... content straddling page break has been moved to the page above ...] . . . vipācenti: kathaṃ hi nāma bhikkhuniyo . . . cetāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . cetāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . cetāpessanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṃghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti aññass'; atthāya dinnena.
saṃghikenā 'ti saṃghassa na gaṇassa na ekabhikkhuniyā.
aññaṃ cetāpeyyā 'ti yamatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti. payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. evañ ca pana bhikkhave nissajjitabbaṃ: idaṃ me ayye aññadatthikena parikkhārena aññuddisikena saṃghikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṃghassa nissajjāmīti --pa-- dadeyyā 'ti --pa-- dadeyyuṃ --pa-- ayyāya dammīti. ||1||
aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. aññadatthike vematikā . . . aññadatthike anaññadatthikasaññā . . . nissaggiyaṃ pācittiyaṃ. nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ. anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. anaññadatthike vematikā, āpatti dukkaṭassa. anaññadatthike anaññadatthikasaññā, anāpatti. ||2||
anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
NISSAGGIYA, VII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena upāsakā bhikkhunīsaṃghassa cīvaratthāya chandakaṃ saṃharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṃkamitvā etad avocuṃ:


[page 252]
252 SUTTAVIBHAṄGA. [VII. 1-VIII. 1.
[... content straddling page break has been moved to the page above ...] amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto. tato cīvaraṃ āharāpetvā bhājethā 'ti. bhikkhuniyo tena ca parikkhārena sayam pi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. upāsakā jānitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṃghikena saṃyācikena aññaṃ cetāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . cetāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . cetāpessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṃghikena saṃyācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti . . . saṃghikenā 'ti . . . saṃyācikenā 'ti sayaṃ yācitvā. aññaṃ cetāpeyyā 'ti . . . (see VI.2.1-3. After saṃghikena insert saṃyācikena) . . . ādikammikāyā 'ti. ||2||
NISSAGGIYA, VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. atha kho so pūgo bhikkhunīnaṃ yāguatthāya chandakaṃ saṃharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṃkamitvā etad avoca: amukassa ayye āpaṇikassa ghare yāguatthāya parikkhāro nikkhitto, tato taṇḍulaṃ āharāpetvā yāguṃ pacāpetvā paribhuñjathā 'ti. bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. atha kho so pūgo jānitvā ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . cetāpentīti. saccaṃ bhagavā.


[page 253]
VIII. 1-IX. 2.] BHIKKHUNĪVIBHAṄGA, NISSAGG. VIII; IX. 253
[... content straddling page break has been moved to the page above ...] vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . cetāpessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti aññass'; atthāya dinnena.
mahājanikenā 'ti gaṇassa na saṃghassa na ekabhikkhuniyā.
aññaṃ cetāpeyyā 'ti . . . (see VI.2.1-3. Instead of saṃghikena read mahājanikena) . . . ādikammikāyā 'ti. ||2||
NISSAGGIYA, IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo . . . (see VIII.1) . . . paribhuñjathā 'ti. bhikkhuniyo tena ca parikkhārena sayam pi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. atha kho so pūgo jānitvā . . . (see VIII.1.
After mahājanikena insert saṃyācikena) . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saṃyācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti . . . mahājanikenā 'ti . . . saṃyācikenā 'ti sayaṃ yācitvā. aññaṃ cetāpeyyā 'ti . . . (see VI.2.1-3. Instead of saṃghikena read mahājanikena saṃyācikena) . . . ādikammikāyā 'ti. ||2||


[page 254]
254 SUTTAVIBHAṄGA. [X. 1-2.
NISSAGGIYA, X.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ. bahū manussā Thullanandaṃ bhikkhuniṃ payirupāsanti. tena kho pana samayena Thullanandāya bhikkhuniyā pariveṇaṃ udriyati. manussā Thullanandaṃ bhikkhuniṃ etad avocuṃ: kiss'; idaṃ vo ayye pariveṇaṃ udriyatīti. n'; atth'; āvuso dāyakā n'; atthi kārakā 'ti. atha kho te manussā Thullanandāya bhikkhuniyā pariveṇatthāya chandakaṃ saṃharitvā Thullanandāya bhikkhuniyā parikkhāraṃ adaṃsu. Thullanandā bhikkhunī tena ca parikkhārena sayam pi yācitvā bhesajjaṃ cetāpetvā paribhuñji. manussā jānitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyā Thullanandā aññadatthikena parikkhārena aññuddisikena puggalikena {saṃyācikena} aññaṃ cetāpessatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . cetāpetīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . cetāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saṃyācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti . . . puggalikenā 'ti ekāya bhikkhuniyā na saṃghassa na gaṇassa.
saṃyācikenā 'ti sayaṃ yācitvā.
aññaṃ cetāpeyyā 'ti . . . (as above; read constantly puggalikena saṃyācikena) . . . ādikammikāyā 'ti. ||2||

[page 255]
XI. 1-2. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. X; XI. 255
NISSAGGIYA, XI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ. atha kho rājā Pasenadi Kosalo sītakāle mahagghaṃ kambalaṃ pārupitvā yena Thullanandā bhikkhunī ten'; upasaṃkami, upasaṃkamitvā Thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ Kosalaṃ Thullanandā bhikkhunī dhammiyā kathāya . . . sampahaṃsesi. atha kho rājā Pasenadi Kosalo Thullanandāya bhikkhuniyā dhammiyā kathāya . . . sampahaṃsito Thullanandaṃ bhikkhuniṃ etad avoca: vadeyyāsi ayye yena attho 'ti. sace me tvaṃ mahārāja dātukāmo 'si, imaṃ kambalaṃ dehīti. atha kho rājā Pasenadi Kosalo Thullanandāya bhikkhuniyā kambalaṃ datvā uṭṭhāyāsanā Thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. manussā ujjhāyanti khīyanti vipācenti: mahicchā imā bhikkhuniyo asantuṭṭhā. kathaṃ hi nāma rājānaṃ kambalaṃ viññāpessantīti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā rājānaṃ kambalaṃ viññāpessatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
garupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ. tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
garupāvuraṇaṃ nāma yaṃ kiñci sītakāle pāvuraṇaṃ.
cetāpentiyā 'ti viññāpentiyā.


[page 256]
256 SUTTAVIBHAṄGA. [XI. 2. 1-XII. 1.
catukkaṃsaparamaṃ cetāpetabban ti soḷasakahāpaṇagghanakaṃ cetāpetabbaṃ.
tato ce uttari cetāpeyyā 'ti, tat'; uttari viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. evañ ca pana bhikkhave nissajjitabbaṃ: idaṃ me ayye garupāvuraṇaṃ atirekacatukkaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ. imāhaṃ saṃghassa nissajjāmīti --pa-- dadeyyā 'ti --pa-- dadeyyuṃ --pa-- ayyāya dammīti. ||1||
atirekacatukkaṃse atirekasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ. atirekacatukkaṃse vematikā . . . atirekacatukkaṃse ūnakasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ.
ūnakacatukkaṃse atirekasaññā, āpatti dukkaṭassa. ūnakacatukkaṃse vematikā, āpatti dukkaṭassa. ūnakacatukkaṃse ūnakasaññā, anāpatti. ||2||
anāpatti catukkaṃsaparamaṃ cetāpeti, ūnakacatukkaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
NISSAGGIYA, XII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī bahussutā hoti . . . (see XI.1. Instead of sītakāle read uṇhakāle; instead of kambalaṃ read khomaṃ) . . . uddisantu:
lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
lahupāvuraṇaṃ nāma yaṃ kiñci uṇhakāle pāvuraṇaṃ.
cetāpentiyā 'ti viññāpentiyā.
aḍḍhateyyakaṃsaparamaṃ cetāpetabban ti dasakahāpaṇagghanakaṃ cetāpetabbaṃ. tato ce uttari . . . (see XI.2.
Read lahupāvuraṇaṃ atirekāḍḍhateyyakaṃsaparamaṃ; atirekāḍḍhateyyakaṃse,


[page 257]
XII. 2. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. XII. 257
[... content straddling page break has been moved to the page above ...] ūnakāḍḍhateyyakaṃse) . . . anāpatti. ||1||
anāpatti aḍḍhateyyakaṃsaparamaṃ cetāpeti, ūnakāḍḍhateyyakaṃsaparamaṃ cetāpeti . . . ādikammikāyā 'ti. ||2||2||
uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammā. tatth'; ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā tuṇhī, evam etaṃ dhārayāmīti.
tiṃsanissaggiyaṃ niṭṭhitaṃ.


[page 258]
258
Ime kho pan'; ayyāyo chasaṭṭhisatā pācittiyā dhammā uddesaṃ āgacchanti.
PĀCITTIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarena upāsakena bhikkhunīsaṃgho lasuṇena pavārito hoti yāsaṃ ayyānaṃ lasuṇena attho ahaṃ lasuṇenā 'ti. khettapālo ca āṇatto hoti sace bhikkhuniyo āgacchanti ekamekāya bhikkhuniyā dve tayo bhaṇḍike dehīti. tena kho pana samayena Sāvatthiyaṃ ussavo hoti, yathābhataṃ lasuṇaṃ parikkhayaṃ agamāsi. bhikkhuniyo taṃ upāsakaṃ upasaṃkamitvā etad avocuṃ: lasuṇena āvuso attho 'ti.
n'; atth'; ayye, yathābhataṃ lasuṇaṃ parikkhīṇaṃ, khettaṃ gacchathā 'ti. Thullanandā bhikkhunī khettaṃ gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi. khettapālo ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhuniyo na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantīti. assosuṃ kho bhikkhuniyo tassa khettapālassa ujjhāyantassa khīyantassa vipācentassa. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī na mattaṃ jānitvā lasuṇaṃ harāpesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī na mattaṃ jānitvā lasuṇaṃ harāpessati. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- dhammiṃ kathaṃ katvā bhikkhū āmantesi: bhūtapubbaṃ bhikkhave Thullanandā bhikkhunī aññatarassa brāhmaṇassa pajāpati ahosi tisso ca dhītaro Nandā Nandavatī Sundarīnandā.


[page 259]
I. 1-II. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. I; II. 259
[... content straddling page break has been moved to the page above ...] atha kho bhikkhave so brāhmaṇo kālaṃ katvā aññataraṃ haṃsayoniṃ upapajji, tassa sabbasovaṇṇamayā pattā ahesuṃ. so tāsaṃ ekekaṃ pattaṃ deti. atha kho bhikkhave Thullanandā bhikkhunī ayaṃ haṃso amhākaṃ ekekaṃ pattaṃ detīti taṃ haṃsarājaṃ gahetvā nippattaṃ akāsi. tassa puna jāyamānā pattā setā sampajjiṃsu. tadāpi bhikkhave Thullanandā bhikkhunī atilobhena suvaṇṇā parihīnā, idāni lasuṇā parihāyissatīti.
yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako;
haṃsarājaṃ gahetvāna suvaṇṇā parihāyathā 'ti.
atha kho bhagavā Thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī lasuṇaṃ khādeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
lasuṇaṃ nāma māgadhakaṃ vuccati.
khādissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
lasuṇe lasuṇasaññā khādati, āpatti pācittiyassa. lasuṇe vematikā . . . lasuṇe alasuṇasaññā khādati, āpatti pācittiyassa. alasuṇe lasuṇasaññā khādati, āpatti dukkaṭassa.
alasuṇe vematikā khādati, āpatti dukkaṭassa. alasuṇe alasuṇasaññā khādati, anāpatti. ||2||
anāpatti palaṇḍuke, bhañjanake, harītake, cāpalasuṇe, sūpasampāke, maṃsasampāke, telasampāke, sāḷave, uttaribhaṅge, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpetvā Aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nhāyanti.


[page 260]
260 SUTTAVIBHAṄGA. [II. 1-III. 1.
[... content straddling page break has been moved to the page above ...] vesiyā ujjhāyanti --pa--: kathaṃ hi nāma bhikkhuniyo sambādhe lomaṃ saṃharāpessanti seyyathāpi gihiniyo kāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tāsaṃ vesiyānaṃ ujjhāyantīnaṃ --pa--. yā tā bhikkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessantīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo . . . saṃharāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . . saṃharāpessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sambādho nāma ubho upakacchakā muttakaraṇaṃ.
saṃharāpeyyā 'ti ekam pi lomaṃ saṃharāpeti, āpatti pācittiyassa, bahuke pi lome saṃharāpeti, āpatti pācittiyassa.
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaṃ pavisitvā talaghātakaṃ karonti. bhikkhuniyo tena saddena upadhāvitā tā bhikkhuniyo etad avocuṃ: kissa tumhe ayye purisena saddhiṃ sampadussathā 'ti. na mayaṃ ayye purisena saddhiṃ sampadussāmā 'ti bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhikkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma bhikkhuniyo talaghātakaṃ karissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo talaghātakaṃ karontīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo talaghātakaṃ karissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
talaghātake pācittiyan ti. ||1||


[page 261]
III. 2-IV. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. III; IV. 261
talaghātakaṃ nāma samphassaṃ sādiyantī antamaso uppalapattena pi muttakaraṇe pahāraṃ deti, āpatti pācittiyassa.
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā purāṇarājorodhā bhikkhunīsu pabbajitā hoti. aññatarā bhikkhunī anabhiratiyā pīḷitā yena sā bhikkhunī ten'; upasaṃkami, upasaṃkamitvā taṃ bhikkhuniṃ etad avoca: rājā kho ayye tumhe cirāciraṃ gacchati, kathaṃ tumhe dhārethā 'ti. jatumaṭṭhakena ayye 'ti. kiṃ etaṃ ayye jatumaṭṭhakan ti. atha kho sā bhikkhunī tassā bhikkhuniyā jatumaṭṭhakaṃ ācikkhi. atha kho sā bhikkhunī jatumaṭṭhakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ chaḍḍesi. bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā evam āhaṃsu: kass'; idaṃ kamman ti. sā evam āha: mayh'; idaṃ kamman ti. yā tā bhikkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma bhikkhunī jatumaṭṭhakaṃ ādiyissatīti --pa--. saccaṃ kira bhikkhave bhikkhunī jatumaṭṭhakaṃ ādiyīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī jatumaṭṭhakaṃ ādiyissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
jatumaṭṭhake pācittiyan ti. ||1||
jatumaṭṭhakaṃ nāma jatumayaṃ kaṭṭhamayaṃ piṭṭhamayaṃ mattikāmayaṃ.
ādiyeyyā 'ti, samphassaṃ sādiyantī antamaso uppalapattam pi muttakaraṇaṃ paveseti, āpatti pācittiyassa.
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā 'ti. ||2||


[page 262]
262 SUTTAVIBHAṄGA. [V. 1. 1-2. 2.
PĀCITTIYA, V.
Tena samayena buddho bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. atha kho Mahāpajāpati Gotamī yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā adhovāte aṭṭhāsi duggandho bhagavā mātugāmo 'ti. atha kho bhagavā ādiyantu kho bhikkhuniyo udakasuddhikan ti Mahāpajāpatiṃ Gotamiṃ dhammiyā kathāya . . . sampahaṃsesi. atha kho Mahāpajāpati Gotamī bhagavatā dhammiyā kathāya . . . sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave bhikkhunīnaṃ udakasuddhikan ti. ||1||
tena kho pana samayena aññatarā bhikkhunī bhagavatā udakasuddhikā anuññātā 'ti atigambhīraṃ udakasuddhikaṃ ādiyantī muttakaraṇe vaṇaṃ akāsi. atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissatīti --pa--. saccaṃ kira bhikkhave bhikkhunī . . . ādiyīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī . . . ādiyissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. taṃ atikkāmentiyā pācittiyan ti. ||2|| ||1||
udakasuddhikaṃ nāma muttakaraṇassa dhovanā vuccati.
ādiyantiyā 'ti dhovantiyā. dvaṅgulapabbaparamaṃ ādātabban ti dvīsu aṅgulesu dve pabbaparamā ādātabbā. taṃ atikkāmentiyā 'ti, samphassaṃ sādiyantī antamaso kesaggamattam pi atikkāmeti, āpatti pācittiyassa. ||1||
atirekadvaṅgulapabbe atirekasaññā ādiyati, āpatti pācittiyassa. atirekadvaṅgulapabbe vematikā ādiyati, āpatti pācittiyassa. atirekadvaṅgulapabbe ūnakasaññā ādiyati, āpatti pācittiyassa.


[page 263]
V. 2. 2-VI. 2. 1.] BHIKKHUNĪVIBHAṄGA. PĀC. V; VI. 263
[... content straddling page break has been moved to the page above ...] ūnakadvaṅgulapabbe atirekasaññā, āpatti dukkaṭassa. ūnakadvaṅgulapabbe vematikā, āpatti dukkaṭassa.
ūnakadvaṅgulapabbe ūnakasaññā, anāpatti. ||2||
anāpatti dvaṅgulapabbaparamaṃ ādiyati, ūnakadvaṅgulapabbaparamaṃ ādiyati, ābādhapaccayā, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, VI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Ārohanto nāma mahāmatto bhikkhūsu pabbajito hoti, tassa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. tena kho pana samayena so bhikkhu tassā bhikkhuniyā santike bhattavissaggaṃ karoti. atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pāniyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. atha kho so bhikkhu taṃ bhikkhuniṃ apasādesi: mā bhagini evarūpaṃ akāsi, n'; etaṃ kappatīti. pubbe maṃ tvaṃ evañ ca evañ ca karosi, idāni ettakaṃ na sahasīti pāniyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatīti --pa--. saccaṃ kira bhikkhave bhikkhunī . . . adāsīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī . . . dassati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhussa bhuñjantassa pāniyena vā vidhūpanena vā upatiṭṭheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhussā 'ti upasampannassa.
bhuñjantassā 'ti pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjantassa.
pāniyaṃ nāma yaṃ kiñci pāniyaṃ. vidhūpanan nāma yā kāci vījanī.
upatiṭṭheyyā 'ti hatthapāse tiṭṭhati, āpatti pācittiyassa. ||1||


[page 264]
264 SUTTAVIBHAṄGA. [VI. 2. 2-VII. 2. 1.
upasampanne upasampannasaññā pāniyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa. upasampanne vematikā . . . upasampanne anupasampannasaññā . . . āpatti pācittiyassa. hatthapāsaṃ vijahitvā upatiṭṭhati, āpatti dukkaṭassa. khādaniyaṃ khādantassa upatiṭṭhati, āpatti dukkaṭassa. anupasampannassa upatiṭṭhati, āpatti dukkaṭassa.
anupasampanne upasampannasaññā, āpatti dukkaṭassa. anupasampanne vematikā, āpatti dukkaṭassa. anupasampanne anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti deti, dāpeti, anupasampannaṃ āṇāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, VII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā nagaraṃ atiharanti. dvāraṭṭhāne deth'; ayye bhāgan ti palibuddhitvā muñciṃsu. atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhikkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma bhikkhuniyo āmakadhaññaṃ viññāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpentīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpessanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī āmakadhaññaṃ viññitvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭitvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
āmakadhaññaṃ nāma sāli vīhi yavo godhūmo kaṅgu varako kudrūsako.
viññitvā 'ti sayaṃ viññitvā. viññāpetvā 'ti aññaṃ viññāpetvā. bhajjitvā 'ti sayaṃ bhajjitvā. bhajjāpetvā 'ti aññaṃ bhajjāpetvā. koṭṭitvā 'ti . . . koṭṭāpetvā 'ti . . . pacitvā 'ti . . . pacāpetvā 'ti aññaṃ pacāpetvā. bhuñjissāmīti paṭigaṇhāti,


[page 265]
VII. 2. 1-VIII. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. VII; VIII. 265
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, aparaṇṇaṃ viññāpeti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro brāhmaṇo nibbiṭṭharājabhaṭo tañ ñeva bhaṭapathaṃ yācissāmīti sīsaṃ nhāyitvā bhikkhunūpassayaṃ nissāya rājakulaṃ gacchati. aññatarā bhikkhunī kaṭāhe vaccaṃ katvā tirokuḍḍe chaḍḍentī tassa brāhmaṇassa matthake āsumbhi. atha kho so brāhmaṇo . . . vipāceti: assamaṇiyo imā muṇḍā bandhakiniyo. kathaṃ hi nāma gūthakaṭāhaṃ matthake āsumbhissanti. imāsaṃ upassayaṃ jhāpessāmīti ummukaṃ gahetvā upassayaṃ pavisati. aññataro upāsako upassayā nikkhamanto addasa tam brāhmaṇaṃ ummukaṃ gahetvā upassayaṃ pavisantaṃ. disvāna taṃ brāhmaṇaṃ etad avoca: kissa tvaṃ bho ummukaṃ gahetvā upassayaṃ pavisasīti. imā maṃ bho muṇḍā bandhakiniyo gūthakaṭāhaṃ matthake āsumbhiṃsu, imāsaṃ upassayaṃ jhāpessāmīti. gaccha bho brāhmaṇa, maṅgalaṃ etaṃ, sahassaṃ lacchasi tañ ca bhaṭapathan ti. atha kho so brāhmaṇo sīsaṃ nhāyitvā rājakulaṃ gantvā sahassaṃ alattha tañ ca bhaṭapathaṃ. atha kho so upāsako upassayaṃ pavisitvā bhikkhunīnaṃ etam atthaṃ ārocetvā paribhāsi. yā tā bhikkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma bhikkhuniyo uccāraṃ tirokuḍḍe chaḍḍessantīti --pa--.
saccaṃ kira bhikkhave bhikkhuniyo . . . chaḍḍentīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . chaḍḍessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṃkāraṃ vā vighāsaṃ vā tirokuḍḍe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyan ti. ||1||


[page 266]
266 SUTTAVIBHAṄGA. [VIII. 2. 1-IX. 2. 1.
yā panā 'ti . . . adhippetā bhikkhunīti.
uccāro nāma gūtho vuccati. passāvo nāma muttaṃ vuccati.
saṃkāraṃ nāma kacavaraṃ vuccati. vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā.
kuḍḍo nāma tayo kuḍḍā, iṭṭhakākuḍḍo silākuḍḍo dārukuḍḍo. pākāro nāma tayo pākārā, iṭṭhakāpākāro silāpākāro dārupākāro. tirokuḍḍe 'ti kuḍḍassa parato. tiropākāre 'ti pākārassa parato.
chaḍḍeyyā 'ti sayaṃ chaḍḍeti, āpatti pācittiyassa. chaḍḍāpeyyā 'ti aññaṃ āṇāpeti, āpatti dukkaṭassa. sakiṃ āṇattā bahukam pi chaḍḍeti, āpatti pācittiyassa. ||1||
anāpatti oloketvā chaḍḍeti, avalañje chaḍḍeti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarassa brāhmaṇassa bhikkhunūpassayaṃ nissāya yavakhettaṃ hoti. bhikkhuniyo uccāram pi passāvam pi saṃkāram pi vighāsam pi khette chaḍḍenti. atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhuniyo amhākaṃ yavakhettaṃ dūsessantīti. assosuṃ kho bhikkhuniyo tassa brāhmaṇassa . . . vipācentassa. yā tā bhikkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma bhikkhuniyo uccāram pi . . . vighāsam pi harite chaḍḍessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . chaḍḍentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . chaḍḍessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṃkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
uccāro . . . (see VIII.2.1) . . . ucchiṭṭhodakaṃ vā.


[page 267]
IX. 2. 1-X. 2. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. IX; X. 267
haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ yaṃ manussānaṃ upabhogaparibhogaṃ ropimaṃ.
chaḍḍeyyā 'ti sayaṃ chaḍḍeti, āpatti pācittiyassa. chaḍḍāpeyyā 'ti . . . (see VIII.2.1) . . . āpatti pācittiyassa. ||1||
harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa. harite vematikā . . . harite aharitasaññā . . . āpatti pācittiyassa. aharite haritasaññā, āpatti dukkaṭassa.
aharite vematikā, āpatti dukkaṭassa. aharite aharitasaññā, anāpatti. ||2||
anāpatti oloketvā chaḍḍeti, khettamariyāde chaḍḍeti, sāmike āpucchitvā apaloketvā chaḍḍeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, X.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Rājagahe giraggasamajjo hoti. chabbaggiyā bhikkhuniyo giraggasamajjaṃ dassanāya agamaṃsu. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo naccam pi gītam pi vāditam pi dassanāya āgacchissanti seyyathāpi gihiniyo kāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo naccam pi . . . gacchissantīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo naccam pi . . . gacchantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo naccam pi . . . gacchissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
naccaṃ nāma yaṃ kiñci naccaṃ. gītaṃ nāma yaṃ kiñci gītaṃ. vāditaṃ nāma yaṃ kiñci vāditaṃ.


[page 268]
268 SUTTAVIBHAṄGA. [X. 2. 1-XI. 2. 1.
dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa. dassanupacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa. ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa. dassanupacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa. ||1||
anāpatti ārāme ṭhitā passati vā suṇāti vā, bhikkhuniyā ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā naccanti vā gāyanti vā vādenti vā, paṭipathaṃ gacchantī passati vā suṇāti vā, sati karaṇīye gantvā passati vā suṇāti vā, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
lasuṇavaggo paṭhamo.
PĀCITTIYA, XI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Bhaddāya Kāpilāniyā antevāsibhikkhuniyā ñātako puriso gāmakā Sāvatthiṃ agamāsi kenacid eva karaṇīyena. atha kho sā bhikkhunī tena purisena saddhiṃ rattandhakāre appadīpe eken'; ekā santiṭṭhati pi sallapati pi.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī rattandhakāre appadīpe purisena saddhiṃ eken'; ekā santiṭṭhissati pi sallapissati pīti --pa--. saccaṃ kira bhikkhave bhikkhunī . . . santiṭṭhati pi sallapati pīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī . . . santiṭṭhissanti pi sallapissati pi. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ eken'; ekā santiṭṭheyya vā sallapeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
rattandhakāre 'ti oggate suriye. appadīpe 'ti anāloke.


[page 269]
XI. 2. 1-XII. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. XI; XII. 269
puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.
saddhin ti ekato.
eken'; ekā 'ti puriso c'; eva hoti bhikkhunī ca.
santiṭṭheyya vā 'ti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa. sallapeyya vā 'ti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa. hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. ||1||
anāpatti yo koci viññū dutiyo hoti, arahopekkhā aññāvihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Bhaddāya Kāpilāniyā antevāsibhikkhuniyā ñātako puriso gāmakā Sāvatthiṃ agamāsi kenacid eva karaṇīyena. atha kho sā bhikkhunī bhagavatā paṭikkhittaṃ rattandhakāre appadīpe purisena saddhiṃ eken'; ekā santiṭṭhituṃ sallapitun ti ten'; eva purisena saddhiṃ paṭicchanne okāse eken'; ekā santiṭṭhati pi sallapati pi. yā tā bhikkhuniyo appicchā . . . (XI.1. Instead of rattandhakāre appadīpe read paṭicchanne okāse) . . . uddisantu:
yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ eken'; ekā santiṭṭheyya vā sallapeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paṭicchanno nāma okāso kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchanno hoti.
puriso nāma manussapuriso . . . (XI.2) . . . ādikammikāyā 'ti. ||2||


[page 270]
270 SUTTAVIBHAṄGA. [XIII. 1-XIV. 1.
PĀCITTIYA, XIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Bhaddāya Kāpilāniyā antevāsibhikkhuniyā ñātako puriso gāmakā Sāvatthiṃ agamāsi kenacid eva karaṇīyena. atha kho sā bhikkhunī bhagavatā paṭikkhittaṃ paṭicchanne okāse purisena saddhiṃ eken'; ekā santiṭṭhituṃ sallapitun ti ten'; eva purisena saddhiṃ ajjhokāse eken'; ekā santiṭṭhati pi sallapati pi. yā tā bhikkhuniyo appicchā . . . (XI.1. Instead of rattandhakāre appadīpe read ajjhokāse) . . . uddisantu:
yā pana bhikkhunī ajjhokāse purisena saddhiṃ eken'; ekā santiṭṭheyya vā sallapeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ajjhokāso nāma appaṭicchanno hoti kuḍḍena vā . . . kotthaḷiyā vā yena kenaci appaṭicchanno hoti.
puriso nāma manussapuriso . . . (XI.2) . . . ādikammikāyā 'ti. ||2||
PĀCITTIYA, XIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī rathiyāya pi byūhe pi siṅghāṭake pi purisena saddhiṃ eken'; ekā santiṭṭhati pi sallapati pi nikaṇṇikaṃ pi jappeti dutiyikaṃ pi bhikkhuniṃ uyyojeti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā rathiyāya pi . . . santiṭṭhissati pi sallapissati pi nikaṇṇikaṃ pi jappissati dutiyikaṃ pi bhikkhuniṃ uyyojessatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī rathiyāya pi . . . uyyojetīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī rathiyāya pi . . . uyyojessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:


[page 271]
XIV. 1-XV. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. XIV; XV. 271
yā pana bhikkhunī rathiyāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ eken'; ekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
rathiyā nāma racchā vuccati. byūhan nāma yen'; eva pavisanti ten'; eva nikkhamanti. siṅghāṭako nāma caccaraṃ vuccati.
puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.
saddhin ti ekato.
eken'; ekā 'ti puriso c'; eva hoti bhikkhunī ca. santiṭṭheyya vā 'ti . . . āpatti pācittiyassa. sallapeyya vā 'ti . . . āpatti pācittiyassa. nikaṇṇikaṃ vā jappeyyā 'ti purisassa upakaṇṇake āroceti, āpatti pācittiyassa. dutiyikaṃ vā bhikkhuniṃ uyyojeyyā 'ti anācāraṃ ācaritukāmā dutiyikaṃ pi bhikkhuniṃ uyyojeti, āpatti dukkaṭassa. dassanupacāraṃ vā savanupacāraṃ vā vijahantiyā āpatti dukkaṭassa. vijahite āpatti pācittiyassa. hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. ||1||
anāpatti yo koci viññū dutiyo hoti, arahopekkhā aññāvihitā santiṭṭhati vā sallapati vā, na anācāraṃ ācaritukāmā sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojeti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā bhikkhunī aññatarassa kulassa kulupikā hoti niccabhattikā. atha kho sā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ ten'; upasaṃkami, upasaṃkamitvā āsane nisīditvā sāmike anāpucchā pakkāmi. tassa kulassa dāsī gharaṃ sammajjantī taṃ āsanaṃ bhājanantarikāya pakkhipi.


[page 272]
272 SUTTAVIBHAṄGA. [XV. 1-2.
[... content straddling page break has been moved to the page above ...] manussā taṃ āsanaṃ apassantā taṃ bhikkhuniṃ etad avocuṃ: kahaṃ taṃ ayye āsanan ti. nāhaṃ taṃ āvuso āsanaṃ passāmīti. deth'; ayye taṃ āsanan ti paribhāsitvā niccabhattikaṃ pacchindiṃsu. atha kho te manussā gharaṃ sodhentā taṃ āsanaṃ bhājanantarikāya passitvā taṃ bhikkhuniṃ khamāpetvā niccabhattikaṃ paṭṭhapesuṃ. atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī purebhattaṃ kulāni upasaṃkamitvā āsane nisīditvā sāmike anāpucchā pakkamissatīti --pa--. saccaṃ kira bhikkhave bhikkhunī . . . pakkāmīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī . . . pakkamissati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī purebhattaṃ kulāni upasaṃkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
purebhattaṃ nāma aruṇuggaṃ upādāya yāva majjhantikā.
kulan nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ.
upasaṃkamitvā 'ti tattha gantvā.
āsanaṃ nāma pallaṅkassa okāso vuccati.
nisīditvā 'ti tasmiṃ nisīditvā.
sāmike anāpucchā pakkameyyā 'ti yo tasmiṃ kule manusso viññū taṃ anāpucchā anovassakaṃ atikkāmentiyā āpatti pācittiyassa. ajjhokāse upacāraṃ atikkāmentiyā āpatti pācittiyassa. ||1||
anāpucchite anāpucchitasaññā pakkamati, āpatti pācittiyassa. anāpucchite vematikā . . . anāpucchite āpucchitasaññā . . . āpatti pācittiyassa. pallaṅkassa anokāse, āpatti dukkaṭassa. āpucchite anāpucchitasaññā, āpatti dukkaṭassa.
āpucchite vematikā, āpatti dukkaṭassa. āpucchite āpucchitasaññā, anāpatti. ||2||
anāpatti āpucchā gacchati, asaṃhārime, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||


[page 273]
XVI. 1-2. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. XVI. 273
PĀCITTIYA, XVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṃkamitvā sāmike anāpucchā āsane abhinisīdati pi abhinipajjati pi. manussā Thullanandaṃ bhikkhuniṃ hiriyamānā āsane n'; eva abhinisīdanti na abhinipajjanti. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyā Thullanandā pacchābhattaṃ kulāni upasaṃkamitvā sāmike anāpucchā āsane abhinisīdissati pi abhinipajjissati pīti.
assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā . . . abhinipajjissati pīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . abhinipajjati pīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . abhinipajjissati pi. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī pacchābhattaṃ kulāni upasaṃkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
pacchābhattaṃ nāma majjhantike vītivatte yāva atthaṃgate suriye.
kulan nāma . . . upasaṃkamitvā 'ti tattha gantvā.
sāmike anāpucchā 'ti yo tasmiṃ kule manusso sāmiko dātuṃ taṃ anāpucchā.
āsanaṃ nāma . . . vuccati.
abhinisīdeyyā 'ti tasmiṃ abhinisīdati, āpatti pācittiyassa.
abhinipajjeyyā 'ti tasmiṃ abhinipajjati, āpatti pācittiyassa. ||1||
anāpucchite anāpucchitasaññā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. anāpucchite vematikā . . . (see XV.2) . . . anāpatti. ||2||


[page 274]
274 SUTTAVIBHAṄGA. [XVI. 2. 3-XVII. 2. 1.
anāpatti āpucchā āsane abhinisīdati vā abhinipajjati vā, dhuvapaññatte, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā bhikkhuniyo Kosalesu janapadesu Sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagantvā aññataraṃ brāhmaṇakulaṃ upasaṃkamitvā okāsaṃ yāciṃsu.
atha kho sā brāhmaṇī tā bhikkhuniyo etad avoca: āgametha ayye yāva brāhmaṇo āgacchatīti. bhikkhuniyo yāva brāhmaṇo āgacchatīti seyyaṃ santharitvā ekaccā nisīdiṃsu ekaccā nipajjiṃsu. atha kho so brāhmaṇo rattiṃ āgantvā taṃ brāhmaṇiṃ etad avoca: kā imā 'ti. bhikkhuniyo ayyā 'ti.
nikkaḍḍhatha imā muṇḍā bandhakiniyo 'ti gharato nikkaḍḍhāpesi. atha kho tā bhikkhuniyo Sāvatthiṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo vikāle kulāni upasaṃkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissanti pi abhinipajjissanti pīti --pa--.
saccaṃ kira bhikkhave bhikkhuniyo . . . abhinipajjanti pīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . abhinipajjissanti pi.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī vikāle kulāni upasaṃkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vikālo nāma atthaṃgate suriye yāva aruṇuggamanā.
kulaṃ nāma . . . upasaṃkamitvā 'ti . . . sāmike anāpucchā 'ti . . . (XVI.2.2) . . . seyyaṃ nāma antamaso paṇṇasanthāro pi. santharitvā 'ti sayaṃ santharitvā. santharāpetvā 'ti aññaṃ santharāpetvā.


[page 275]
XVII. 2. 1-XVIII. 2. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. XVIII. 275
[... content straddling page break has been moved to the page above ...] abhinisīdeyyā 'ti . . . abhinipajjeyyā 'ti . . . ||1||
anāpucchite anāpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. anāpucchite vematikā . . . anāpucchite āpucchitasaññā . . . āpatti pācittiyassa. āpucchite anāpucchitasaññā, āpatti dukkaṭassa. āpucchite vematikā, āpatti dukkaṭassa. āpucchite āpucchitasaññā, anāpatti. ||2||
anāpatti āpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Bhaddāya Kāpilāniyā antevāsibhikkhunī Bhaddaṃ Kāpilāniṃ sakkaccaṃ upaṭṭheti. Bhaddā Kāpilānī bhikkhuniyo etad avoca: ayaṃ maṃ ayye bhikkhunī sakkaccaṃ upaṭṭheti, imissāhaṃ cīvaraṃ dassāmīti. atha kho sā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi: ahaṃ kir'; ayye ayyaṃ na sakkaccaṃ upaṭṭhemi, na kira me ayyā cīvaraṃ dassatīti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessatīti --pa--. saccaṃ kira bhikkhave bhikkhunī . . . ujjhāpesīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī . . . ujjhāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
duggahitenā 'ti aññathā uggahitena. dūpadhāritenā 'ti aññathā upadhāritena.
paran ti upasampannaṃ. ujjhāpeti, āpatti pācittiyassa. ||1||


[page 276]
276 SUTTAVIBHAṄGA. [XVIII. 2. 2-XIX. 2. 1.
upasampannāya upasampannasaññā ujjhāpeti, āpatti pācittiyassa. upasampannāya vematikā . . . upasampannāya anupasampannasaññā . . . āpatti pācittiyassa. anupasampannaṃ ujjhāpeti, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo attano bhaṇḍakaṃ apassantiyo Caṇḍakāliṃ bhikkhuniṃ etad avocuṃ: ap'; ayye amhākaṃ bhaṇḍakaṃ passeyyāsīti. Caṇḍakālī bhikkhunī ujjhāyati khīyati vipāceti: aham eva nūna corī aham eva nūnālajjinī, yā ayyā attano bhaṇḍakaṃ apassantiyo tā maṃ evam āhaṃsu: ap'; ayye . . . passeyyāsīti. sacā h'; ayye tumhākaṃ bhaṇḍakaṃ gaṇhāmi, assamaṇī homi brahmacariyā cavāmi nirayaṃ upapajjāmi. yā pana maṃ abhūtena evam āha, sāpi assamaṇī hotu brahmacariyā cavatu nirayaṃ upapajjatū 'ti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī attānam pi param pi nirayena pi brahmacariyena pi abhisapissatīti --pa--. saccaṃ kira bhikkhave Caṇḍakālī bhikkhunī . . . abhisapatīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Caṇḍakālī bhikkhunī . . . abhisapissati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
attānan ti paccattaṃ. paran ti upasampannaṃ.
nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa. ||1||


[page 277]
XIX. 2. 2-XX. 2. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. XIX; XX. 277
upasampannāya upasampannasaññā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa. upasampannāya vematikā . . . upasampannāya anupasampannasaññā . . . āpatti pācittiyassa. tiracchānayoniyā vā pettivisayena vā manussadobbhaggena vā abhisapati, āpatti dukkaṭassa. anupasampannaṃ abhisapati, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanīpurekkhārāya, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Caṇḍakālī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodati. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī attānaṃ vadhitvā vadhitvā rodissatīti --pa--.
saccaṃ kira bhikkhave Caṇḍakālī bhikkhunī . . . rodatīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Caṇḍakālī bhikkhunī . . . rodissatīti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
attānan ti paccattaṃ.
vadhitvā vadhitvā rodati, āpatti pācittiyassa. vadhati na rodati, āpatti dukkaṭassa. rodati na vadhati, āpatti dukkaṭassa. ||1||
anāpatti ñātibyasanena vā bhogabyasanena vā rogabyasanena vā phuṭṭhā rodati na vadhati, ummattikāya, ādikammikāyā 'ti. ||2||2||
andhakāravaggo dutiyo.


[page 278]
278 SUTTAVIBHAṄGA. [XXI. 1-XXII. 1.
PĀCITTIYA, XXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā bhikkhuniyo Aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nhāyanti. vesiyā tā bhikkhuniyo uppaṇḍesuṃ: kiṃ nu kho nāma ayye tumhākaṃ daharānaṃ brahmacariyaṃ ciṇṇena. nanu nāma kāmā paribhuñjitabbā. yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha, evaṃ tumhākaṃ ubho antā pariggahitā bhavissantīti. bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. bhikkhuniyo bhikkhūnaṃ . . . ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṃghasuṭṭhutāya --pa-- vinayānuggahāya. evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī naggā nhāyeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
naggā nhāyeyyā 'ti anivatthā vā apārutā vā nhāyati, payoge dukkaṭaṃ, nhānapariyosāne āpatti pācittiyassa. ||1||
anāpatti acchinnacīvarikāya vā naṭṭhacīvarikāya vā, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavatā bhikkhunīnaṃ udakasāṭikā anuññātā hoti.


[page 279]
XXII. 1.-XXIII. 1.] BHIKKH., PĀC. XXI; XXII; XXIII. 279
[... content straddling page break has been moved to the page above ...] chabbaggiyā bhikkhuniyo bhagavatā udakasāṭikā anuññātā 'ti appamāṇikāyo udakasāṭikāyo dhāresuṃ, purato pi pacchato pi ākaḍḍhantā āhiṇḍanti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressantīti --pa--.
saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo . . . dhārentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . . dhāressanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pāmāṇikā kāretabbā. tatr'; idaṃ pamāṇaṃ: dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. taṃ atikkāmentiyā chedanakaṃ pācittiyan ti. ||1||
udakasāṭikā nāma yāya nivatthā nhāyati.
kārayamānāyā 'ti karontiyā vā kārāpentiyā vā.
pamāṇikā kāretabbā tatr'; idaṃ . . . tiriyaṃ dve vidatthiyo: taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa.
attanā vippakataṃ parehi pariyosāpeti . . . parehi vippakataṃ attanā pariyosāpeti . . . parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. aññass atthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse cīvaraṃ dukkaṭaṃ hoti dussibbitaṃ. Thullanandā bhikkhunī taṃ bhikkhuniṃ etad avoca:


[page 280]
280 SUTTAVIBHAṄGA. [XXIII. 1-2. 2.
[... content straddling page break has been moved to the page above ...] sundaraṃ kho idaṃ te ayye cīvaradussaṃ cīvarañ ca kho dukkaṭaṃ dussibbitan ti.
visibbemi ayye sibbessasīti. ām'; ayye sibbessāmīti. atha kho sā bhikkhunī taṃ cīvaraṃ visibbetvā Thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī sibbessāmi sibbessāmīti n'; eva sibbeti na sibbāpanāya ussukkaṃ karoti.
atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi.
yā tā bhikkhuniyo appicchā . . . vipācenti. kathaṃ hi nāma ayyā Thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā n'; eva sibbessati na sibbāpanāya ussukkaṃ karissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā n'; eva sibbeti na sibbāpanāya ussukkaṃ karotīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . ussukkaṃ karissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī n'; eva sibbeyya na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
cīvaran nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.
visibbetvā 'ti sayaṃ visibbetvā. visibbāpetvā 'ti aññaṃ visibbāpetvā.
sā pacchā anantarāyikinīti asati antarāye.
n'; eva sibbeyyā 'ti na sayaṃ sibbeyya. na sibbāpanāya ussukkaṃ kareyyā 'ti na aññaṃ āṇāpeyya.
aññatra catūhapañcāhā 'ti ṭhapetvā catūhapañcāhaṃ.
n'; eva sibbessāmi na sibbāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī n'; eva sibbeti na sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā, āpatti pācittiyassa. upasampannāya vematikā . . . upasampannāya anupasampannasaññā . . . āpatti pācittiyassa. aññaṃ parikkhāraṃ visibbetvā vā . . . aññatra catūhapañcāhā, āpatti dukkaṭassa.


[page 281]
XXIII.2.2.-XXIV.2.2.] BHIKKHUNĪVIBHAṄGA, PĀC. XXIV. 281
[... content straddling page break has been moved to the page above ...] anupasampannāya cīvaraṃ vā aññaṃ vā parikkhāraṃ visibbetvā vā . . . aññatra catūhapañcāhā, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti sati antarāye pariyesitvā na labhati karontaṃ, catūhapañcāhaṃ atikkāmeti, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti.
tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. tāni bhikkhuniyo otāpenti. bhikkhuniyo tā bhikkhuniyo etad avocuṃ: kass'; imāni ayye cīvarāni kaṇṇakitānīti. atha kho tā bhikkhuniyo bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantīti --pa--.
saccaṃ kira bhikkhave bhikkhuniyo . . . pakkamantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . pakkamissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī pañcāhikaṃ saṃghāṭicāraṃ atikkāmeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
pañcāhikaṃ saṃghāṭicāraṃ atikkāmeyyā 'ti pañcamaṃ divasaṃ pañca cīvarāni n'; eva nivāseti na pārupati na otāpeti pañcamaṃ divasaṃ atikkāmeti, āpatti pācittiyassa. ||1||
pañcāhātikkante atikkantasaññā, āpatti pācittiyassa. pañcāhātikkante vematikā, āpatti pācittiyassa. pañcāhātikkante anatikkantasaññā,


[page 282]
282 SUTTAVIBHAṄGA. [XXIV. 2. 2-XXV. 2. 2.
[... content straddling page break has been moved to the page above ...] āpatti pācittiyassa. pañcāhānatikkante atikkantasaññā, āpatti dukkaṭassa. pañcāhānatikkante vematikā, āpatti dukkaṭassa. pañcāhānatikkante anatikkantasaññā, anāpatti. ||2||
anāpatti pañcamaṃ divasaṃ pañca cīvarāni nivāseti vā pārupati vā otāpeti vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā bhikkhunī piṇḍāya caritvā allacīvaraṃ pattharitvā vihāraṃ pāvisi. aññatarā bhikkhunī taṃ cīvaraṃ pārupitvā gāmaṃ piṇḍāya pāvisi. sā nikkhamitvā bhikkhuniyo pucchi: ap'; ayye mayhaṃ cīvaraṃ passeyyāthā 'ti.
bhikkhuniyo tassā bhikkhuniyā etam atthaṃ ārocesuṃ. atha kho sā bhikkhunī ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhunī mayhaṃ cīvaraṃ anāpucchā pārupissatīti.
atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatīti --pa--. saccaṃ kira bhikkhave bhikkhunī . . . pārupīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī . . . pārupissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī cīvarasaṃkamanīyaṃ dhāreyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
cīvarasaṃkamanīyaṃ nāma upasampannāya pañcannaṃ cīvarānaṃ aññataraṃ cīvaraṃ tassā vā adinnaṃ taṃ vā anāpucchā nivāseti vā pārupati vā, āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā cīvarasaṃkamanīyaṃ dhāreti, āpatti pācittiyassa. upasampannāya vematikā . . . upasampannāya anupasampannasaññā . . . āpatti pācittiyassa.


[page 283]
XXV. 2. 2-XXVI. 2. 1.] BHIKKH., PĀC. XXV; XXVI. 283
[... content straddling page break has been moved to the page above ...] anupasampannāya cīvarasaṃkamanīyaṃ dhāreti, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti sā vā deti taṃ vā āpucchā nivāseti vā pārupati vā, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandāya bhikkhuniyā upaṭṭhākakulaṃ Thullanandaṃ bhikkhuniṃ etad avoca: bhikkhunīsaṃghassa ayye cīvaraṃ dassāmā 'ti. Thullanandā bhikkhunī tumhe bahukiccā bahukaraṇīyā 'ti antarāyaṃ akāsi. tena kho pana samayena tassa kulassa gharaṃ ḍayhati. te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyā Thullanandā amhākaṃ deyyadhammaṃ antarāyaṃ karissati. ubhayen'; amhā paribāhirā bhogehi ca puññena cā 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā gaṇassa cīvaralābhaṃ antarāyaṃ karissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī gaṇassa cīvaralābhaṃ {antarayaṃ} akāsīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . karissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
gaṇo nāma bhikkhunīsaṃgho vuccati.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagapacchimaṃ.


[page 284]
284 SUTTAVIBHAṄGA. [XXVI. 2. 1-XXVII. 2. 1.
antarāyaṃ kareyyā 'ti kathaṃ imaṃ cīvaraṃ dadeyyun ti antarāyaṃ karoti, āpatti pācittiyassa. aññaṃ parikkhāraṃ antarāyaṃ karoti, āpatti dukkaṭassa. sambahulānaṃ bhikkhunīnaṃ vā ekabhikkhuniyā vā anupasampannāya vā cīvaraṃ vā aññaṃ vā parikkhāraṃ antarāyaṃ karoti, āpatti dukkaṭassa. ||1||
anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhunīsaṃghassa akālacīvaraṃ uppannaṃ hoti.
atha kho bhikkhunīsaṃgho taṃ cīvaraṃ bhājetukāmo sannipati. tena kho pana samayena Thullanandāya bhikkhuniyā antevāsibhikkhuniyo pakkantā honti. Thullanandā bhikkhunī tā bhikkhuniyo etad avoca: ayye bhikkhuniyo pakkantā, na tāva cīvaraṃ bhājiyissatīti cīvaravibhaṅgaṃ paṭibāhati. bhikkhuniyo na tāva cīvaraṃ bhājiyissatīti vippakkamiṃsu. Thullanandā bhikkhunī antevāsibhikkhunīsu āgatāsu taṃ cīvaraṃ bhājāpesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . paṭibāhīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dhammiko nāma cīvaravibhaṅgo, samaggo bhikkhunīsaṃgho sannipatitvā bhājeti.


[page 285]
XXVII. 2. 1-XXVIII. 2. 1.] BHIKKH., PĀC. XXVII; XXVIII. 285
paṭibāheyyā 'ti kathaṃ imaṃ cīvaraṃ bhājeyyā 'ti paṭibāhati, āpatti pācittiyassa. ||1||
dhammike dhammikasaññā paṭibāhati, āpatti pācittiyassa.
dhammike vematikā . . . āpatti dukkaṭassa. dhammike adhammikasaññā . . . anāpatti. adhammike dhammikasaññā, āpatti dukkaṭassa. adhammike vematikā, āpatti dukkaṭassa. adhammike adhammikasaññā, anāpatti. ||2||
anāpatti ānisaṃsaṃ dassetvā paṭibāhati, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī naṭānam pi naṭakānam pi laṅghikānam pi sokajjhāyikānam pi kumbhathūnikānam pi samaṇacīvaraṃ deti mayhaṃ parisati vaṇṇaṃ bhāsathā 'ti.
naṭāpi naṭakāpi laṅghikāpi sokajjhāyikāpi kumbhathūnikāpi Thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti: ayyā Thullanandā bahussutā bhāṇikā visāradā paṭṭhā dhammakathaṃ kātuṃ. detha ayyāya karotha ayyāyā 'ti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā agārikassa samaṇacīvaraṃ dassatīti --pi--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . detīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . dassati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
agāriko nāma yo koci agāraṃ ajjhāvasati. paribbājako nāma bhikkhuñ ca sāmaṇerañ ca ṭhapetvā yo koci paribbājakasamāpanno. paribbājikā nāma bhikkhuniñ ca sikkhamānañ ca sāmaṇeriñ ca ṭhapetvā yā kāci paribbājikasamāpannā.


[page 286]
286 SUTTAVIBHAṄGA. [XXVIII. 2. 1-XXIX. 2. 1.
samaṇacīvaraṃ nāma kappakataṃ vuccati. deti, āpatti pācittiyassa. ||1||
anāpatti mātāpitunnaṃ deti, tāvakālikaṃ deti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandāya bhikkhuniyā upaṭṭhākakulaṃ Thullanandaṃ bhikkhuniṃ etad avoca: sace mayaṃ ayye sakkoma bhikkhunīsaṃghassa cīvaraṃ dassāmā 'ti. tena kho pana samayena vassaṃ vutthā bhikkhuniyo cīvaraṃ bhājetukāmā sannipatiṃsu. Thullanandā bhikkhunī tā bhikkhuniyo etad avoca: āgametha ayye, atthi bhikkhunīsaṃghassa cīvarapaccāsā 'ti. bhikkhuniyo Thullanandaṃ bhikkhuniṃ etad avocuṃ: gacch'; ayye taṃ cīvaraṃ jānāhīti.
Thullanandā bhikkhunī yena taṃ kulaṃ ten'; upasaṃkami, upasaṃkamitvā te manusse etad avoca: dethāvuso bhikkhunīsaṃghassa cīvaran ti. na mayaṃ ayye sakkoma bhikkhunīsaṃghassa cīvaraṃ dātun ti. Thullanandā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . atikkāmesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . atikkāmessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dubbalacīvarapaccāsā nāma, sace mayaṃ sakkoma dassāma karissāmā 'ti vācā bhinnā hoti.
cīvarakālasamayo nāma anatthate kaṭhine vassānassa pacchimo māso,


[page 287]
XXIX. 2. 1-XXX. 1. 2.] BHIKKH., PĀC. XXIX; XXX. 287
[... content straddling page break has been moved to the page above ...] atthate kaṭhine pañca māsā. cīvarakālasamayaṃ atikkāmeyyā 'ti anatthate kaṭhine vassānassa pacchimaṃ divasaṃ atikkāmeti, āpatti pācittiyassa. atthate kaṭhine kaṭhinuddhāradivasaṃ atikkāmeti, āpatti pācittiyassa. ||1||
dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti, āpatti pācittiyassa. dubbalacīvare vematikā . . . āpatti dukkaṭassa. dubbalacīvare adubbalacīvarasaññā . . . anāpatti. adubbalacīvare dubbalacīvarasaññā, āpatti dukkaṭassa. adubbalacīvare vematikā, āpatti dukkaṭassa. adubbalacīvare adubbalacīvarasaññā, anāpatti. ||2||
anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarena upāsakena saṃghaṃ uddissa vihāro kārāpito hoti. so tassa vihārassa mahe ubhatosaṃghassa akālacīvaraṃ dātukāmo hoti. tena kho pana samayena ubhatosaṃghassa kaṭhinaṃ atthataṃ hoti. atha kho so upāsako saṃghaṃ upasaṃkamitvā kaṭhinuddhāraṃ yāci.
bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave kaṭhinaṃ uddharituṃ.
evañ ca pana bhikkhave kaṭhinaṃ uddharitabbaṃ: byattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ, saṃgho kaṭhinaṃ uddhareyya. esā ñatti. suṇātu me bhante saṃgho.
saṃgho kaṭhinaṃ uddharati. yassāyasmato khamati kaṭhinassa uddhāro so tuṇh'; assa. yassa na kkhamati so bhāseyya.
ubbhataṃ saṃghena kaṭhinaṃ, khamati . . . dhārayāmīti. ||1||
atha kho so upāsako bhikkhunīsaṃghaṃ upasaṃkamitvā kaṭhinuddhāraṃ yāci. Thullanandā bhikkhunī cīvaraṃ amhākaṃ bhavissatīti kaṭhinuddhāraṃ paṭibāhi.


[page 288]
288 SUTTAVIBHAṄGA. [XXX. 1. 2-XXXI. 1.
[... content straddling page break has been moved to the page above ...] atha kho so upāsako . . . vipāceti: kathaṃ hi nāma bhikkhuniyo amhākaṃ kaṭhinuddhāraṃ na dassantīti. assosuṃ kho bhikkhuniyo tassa upāsakassa . . . vipācentassa. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā dhammikaṃ kaṭhinuddhāraṃ paṭibāhissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . paṭibāhīti. saccaṃ bhagavā . . . (see XXVII.1) . . . uddisantu:
yā pana bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāheyya, pācittiyan ti. ||2||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dhammiko nāma kaṭhinuddhāro, samaggo bhikkhunīsaṃgho sannipatitvā uddharati.
paṭibāheyyā 'ti kathaṃ idaṃ kaṭhinaṃ uddhareyyā 'ti paṭibāhati, āpatti pācittiyassa. ||1||
dhammike dhammikasaññā paṭibāhati . . . (see XXVII.2) . . . ādikammikāyā 'ti. ||2||2||
naggavaggo tatiyo.
PĀCITTIYA, XXXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo dve ekamañce tuvaṭṭenti. manussā vihāracārikaṃ āhiṇḍantā passitvā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . tuvaṭṭentīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . tuvaṭṭessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:


[page 289]
XXXI. 1-XXXII. 2.] BHIKKH., PĀC. XXXI; XXXII. 289
yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiyan ti. ||1||
yā panā 'ti yā yādisā --pa--. bhikkhuniyo 'ti upasampannāyo vuccanti.
dve ekamañce tuvaṭṭeyyun ti, ekāya nipannāya aparā nipajjati, āpatti pācittiyassa. ubho vā nipajjanti, āpatti pācittiyassa. uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa. ||1||
anāpatti ekāya nipannāya aparā nisīdati, ubho vā nisīdanti, ummattikānaṃ, ādikammikānan ti. ||2||2||
PĀCITTIYA, XXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭenti.
manussā vihāracārikaṃ āhiṇḍantā . . . (XXXI.1. Instead of ekamañce read ekattharaṇapāvuraṇā) . . . uddisantu:
yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, pācittiyan ti. ||1||
yā panā 'ti yā yādisā --pa--. bhikkhuniyo 'ti upasampannāyo vuccanti.
dve ekattharaṇapāvuraṇā tuvaṭṭeyyun ti, tañ ñeva attharitvā tañ ñeva pārupanti, āpatti pācittiyassa. ||1||
ekattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā tuvaṭṭenti, āpatti pācittiyassa. ekattharaṇapāvuraṇe vematikā . . . ekattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā . . . āpatti pācittiyassa. ekattharaṇe nānāpāvuraṇasaññā, āpatti dukkaṭassa. nānattharaṇe ekattharaṇapāvuraṇasaññā, āpatti dukkaṭassa. nānattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā, āpatti dukkaṭassa, nānattharaṇapāvuraṇe vematikā, āpatti dukkaṭassa. nānattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā, anāpatti. ||2||
anāpatti vavatthānaṃ dassetvā nipajjanti, ummattikānaṃ, ādikammikānan ti. ||3||2||


[page 290]
290 SUTTAVIBHAṄGA. [XXXIII. 1-2. 2.
PĀCITTIYA, XXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammakathaṃ kātuṃ. Bhaddāpi Kāpilānī bahussutā hoti . . . kātuṃ uḷārasaṃbhāvitā. manussā ayyā Bhaddā Kāpilānī bahussutā bhāṇikā visāradā paṭṭhā dhammakathaṃ kātuṃ uḷārasaṃbhāvitā 'ti Bhaddaṃ Kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā Thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantīti Bhaddāya Kāpilāniyā purato caṅkamati pi tiṭṭhati pi nisīdati pi seyyam pi kappeti uddisati pi uddisāpeti pi sajjhāyaṃ pi karoti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā ayyāya Bhaddāya Kāpilāniyā sañcicca aphāsuṃ karissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī Bhaddāya Kāpilāniyā sañcicca aphāsuṃ karotīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . karissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
sañciccā 'ti jānantī sañjānantī cecca abhivitaritvā vītikkamo.
aphāsuṃ kareyyā 'ti iminā imissā aphāsu bhavissatīti anāpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti, āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā sañcicca aphāsuṃ karoti, āpatti pācittiyassa. upasampannāya vematikā . . .


[page 291]
XXXIII. 2. 2-XXXIV. 2. 1.] BHIKKH., PĀC. XXXIII; XXXIV. 291
upasampannāya anupasampannasaññā sañcicca aphāsuṃ karoti, āpatti pācittiyassa. anupasampannāya sañcicca aphāsuṃ karoti, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti na aphāsuṃ kattukāmā āpucchā purato caṅkamati vā . . . sajjhāyaṃ vā karoti, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ n'; eva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā dukkhitaṃ sahajīviniṃ n'; eva upaṭṭhessati na upaṭṭhāpanāya ussukkaṃ karissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . karotīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . karissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī dukkhitaṃ sahajīviniṃ n'; eva upaṭṭheyya na upaṭṭhāpanāya ussukkaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dukkhitā nāma gilānā vuccati.
sahajīvinī nāma saddhivihārinī vuccati.
n'; eva upaṭṭheyyā 'ti na sayaṃ upaṭṭheyya. na upaṭṭhāpanāya ussukkaṃ kareyyā 'ti na aññaṃ āṇāpeyya. n'; eva upaṭṭhessāmi na upaṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. antevāsiṃ vā anupasampannaṃ vā n'; eva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti, āpatti dukkaṭassa. ||1||


[page 292]
292 SUTTAVIBHAṄGA. [XXXIV. 2. 2-XXXV. 2. 1.
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Bhaddā Kāpilānī Sākete vassaṃ upagatā hoti. sā kenacid eva karaṇīyena Thullanandāya bhikkhuniyā santike dūtaṃ pāhesi: sace me ayyā Thullanandā upassayaṃ dadeyya, āgaccheyyām'; ahaṃ Sāvatthin ti.
Thullanandā bhikkhunī evam āha: āgacchatu dassāmīti.
atha kho Bhaddā Kāpilānī Sāketā Sāvatthiṃ agamāsi.
Thullanandā bhikkhunī Bhaddāya Kāpilāniyā upassayaṃ adāsi. tena kho pana samayena Thullanandā bhikkhunī bahussutā hoti bhāṇikā . . . (see XXXIII.1) . . . viññattibahulā viharantīti kupitā anattamanā Bhaddaṃ Kāpilāniṃ upassayā nikkaḍḍhi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā ayyāya Bhaddāya Kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī Bhaddāya Kāpilāniyā . . . nikkaḍḍhīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī Bhaddāya Kāpilāniyā . . . nikkaḍḍhissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
upassayo nāma kavāṭabaddho vuccati.
datvā 'ti sayaṃ datvā.
kupitā anattamanā 'ti anabhiraddhā āhatacittā khilajātā.
nikkaḍḍheyyā 'ti gabbhe gahetvā pamukhaṃ nikkaḍḍhati, āpatti pācittiyassa. pamukhe gahetvā bahi nikkaḍḍhati,

[page 293]
XXXV. 2. 1-XXXVI. 1.] BHIKKH., PĀC. XXXV; XXXVI. 293
āpatti pācittiyassa. ekena payogena bahuke pi dvāre atikkāmeti, āpatti pācittiyassa. nikkaḍḍhāpeyyā 'ti aññaṃ āṇāpeti, āpatti dukkaṭassa. sakiṃ āṇattā bahuke pi dvāre atikkāmeti, āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. upasampannāya vematikā . . . upasampannāya anupasampannasaññā . . . āpatti pācittiyassa. tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. tassā parikkhāraṃ n- vā n- vā, āpatti dukkaṭassa. anupasampannaṃ kavāṭabaddhā vā akavāṭabaddhā vā n- vā n- vā, āpatti dukkaṭassa. tassā parikkhāraṃ n- vā n- vā, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti alajjiniṃ n- vā n- vā, tassā parikkhāraṃ n- vā n- vā, ummattikaṃ n- vā n- vā, tassā parikkhāraṃ n- vā nvā, bhaṇḍanakārikaṃ --pa-- kalahakārikaṃ --pa-- vivādakārikaṃ --pa-- bhassakārikaṃ --pa-- saṃghe adhikaraṇakārikaṃ n- vā n- vā, tassā parikkhāraṃ n- vā n- vā, antevāsiniṃ vā saddhivihāriniṃ vā na sammāvattantiṃ n- vā {n- vā], tassā parikkhāraṃ n- vā n- vā, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Caṇḍakālī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtena pi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī saṃsaṭṭhā viharissati . . . pīti --pa--. saccaṃ kira bhikkhave Caṇḍakālī bhikkhunī saṃsaṭṭhā viharati . . . pīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Caṇḍakālī bhikkhunī saṃsaṭṭhā viharissati


[page 294]
294 SUTTAVIBHAṄGA. [XXXVI. 1-2. 1.
[... content straddling page break has been moved to the page above ...] . . . pi.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā, sā bhikkhunī bhikkhunīhi evam assa vacanīyā: māyye saṃsatthā vihari gahapatināpi gahapatiputtena pi. vivicc'; ayye, vivekañ ñeva bhaginiyā saṃgho vaṇṇetīti. evañ ca pana sā bhikkhunī bhikkhunīhi vuccamānā tath'; eva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāvatatiyañ ce samanubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ kusalaṃ. no ce paṭinissajjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā.
gahapati nāma yo koci agāraṃ ajjhāvasati. gahapatiputto nāma yo koci puttabhātaro.
sā bhikkhunīti yā sā saṃsaṭṭhā bhikkhunī.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā: māyye saṃsaṭṭhā . . . vaṇṇetīti. dutiyam pi vattabbā. tatiyam pi vattabbā. sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. sutvā na vadanti, āpatti dukkaṭassa. sā bhikkhunī saṃghamajjhaṃ pi ākaḍḍhitvā vattabbā: māyye saṃsaṭṭhā . . . vaṇṇetīti.
dutiyam pi vattabbā. tatiyam pi vattabbā. sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. sā bhikkhunī samanubhāsitabbā. evañ ca pana bhikkhave samanubhāsitabbā: byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho. ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtena pi. sā taṃ vatthuṃ na paṭinissajjati. yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. esā ñatti.
suṇātu me ayye saṃgho. ayaṃ itthannāmā . . . dutiyam pi etam atthaṃ vadāmi --pa-- tatiyam pi etam atthaṃ vadāmi --pa--. samanubhaṭṭhā saṃghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. khamati . . . dhārayāmīti.


[page 295]
XXXVI. 2. 1-XXXVII. 2.] BHIKKH., PĀC. XXXVII. 295
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dukkaṭā. kammavācāpariyosāne āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññā na paṭinissajjati, āpatti pācittiyassa. dhammakamme vematikā . . . dhammakamme adhammakammasaññā . . . āpatti pācittiyassa.
adhammakamme dhammakammasaññā, āpatti dukkaṭassa.
adhammakamme vematikā, āpatti dukkaṭassa. adhammakamme adhammakammasaññā, āpatti dukkaṭassa. ||2||
anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. dhuttā dūsenti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo . . . carissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . carantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . carissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
antoraṭṭhe 'ti yassa vijite viharati tassa raṭṭhe.
sāsaṅkaṃ nāma, tasmiṃ magge corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati. sappaṭibhayan nāma, tasmiṃ magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.
asatthikā nāma vinā satthena.
cārikaṃ careyyā 'ti, kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. agāmake araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa. ||1||
anāpatti satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||


[page 296]
296 SUTTAVIBHAṄGA. [XXXVIII. 1-XXXIX. 1.
PĀCITTIYA, XXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. dhuttā . . . (see XXXVII.1. Instead of antoraṭṭhe read tiroraṭṭhe) . . . uddisantu:
yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
tiroraṭṭhe 'ti yassa vijite viharati taṃ ṭhapetvā aññassa raṭṭhe.
sāsaṅkan nāma . . . (see XXXVII.2) . . . ādikammikāyā 'ti. ||2||
PĀCITTIYA, XXXIX.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena bhikkhuniyo antovassaṃ cārikaṃ caranti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo . . . carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṃghātaṃ āpādentā 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo . . . carissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . carantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . carissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiyan ti. ||1||


[page 297]
XXXIX. 2. 1-XL. 2.] BHIKKH., PĀC. XXXVIII; XXXIX; XL. 297
yā panā 'ti . . . adhippetā bhikkhunīti.
antovassan ti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā.
cārikaṃ careyyā 'ti, kukkuṭasampāte gāme . . . (XXXVII. 2.1) . . . agāmake araññe . . . pācittiyassa. ||1||
anāpatti sattāhakaraṇīyena gacchati, kenaci ubbāḷhā gacchati, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XL.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena bhikkhuniyo tatth'; eva Rājagahe vassaṃ vasanti tattha hemantaṃ tattha gimhaṃ. manussā . . . vipācenti: āhundarikā bhikkhunīnaṃ disā andhakārā, na imāsaṃ disā pakkhāyantīti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca . . . evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī vassaṃ vutthā cārikaṃ na pakkameyya antamaso chappañcayojanāni pi, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vassaṃ vutthā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vutthā.
cārikaṃ na pakkamissāmi antamaso chappañcayojanāni pīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
tuvaṭṭavaggo catuttho.


[page 298]
298 SUTTAVIBHAṄGA. [XLI. 1-2. 1.
PĀCITTIYA, XLI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena rañño Pasenadikosalassa uyyāne cittāgāre paṭibhānacittaṃ kataṃ hoti. bahū manussā cittāgāraṃ dassanāya gacchanti. chabbaggiyāpi bhikkhuniyo cittāgāraṃ dassanāya agamaṃsu. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo cittāgāraṃ dassanāya gacchissanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissantīti --pa--.
saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo . . . gacchantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . . gacchissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
rājāgāraṃ nāma yattha katthaci rañño kīḷituṃ ramituṃ kataṃ hoti. cittāgāraṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti. ārāmo nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kato hoti. uyyānaṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.
pokkharaṇī nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ katā hoti.
dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhitā passati, āpatti pācittiyassa. dassanupacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa. ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhitā passati, āpatti pācittiyassa. dassanupacāram vijahitvā punappunaṃ passati, āpatti pācittiyassa. ||1||


[page 299]
XLI. 2. 2-XLIII. 1.] BHIKKH., PĀC. XLI; XLII; XLIII. 299
anāpatti ārāme ṭhitā passati, gacchantī vā āgacchantī vā passati, sati karaṇīye gantvā passati, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XLII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo āsandiṃ pi pallaṅkaṃ pi paribhuñjanti. manussā vihāracārikaṃ āhiṇḍantā passitvā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo āsandiṃ pi pallaṅkaṃ pi paribhuñjissanti seyyathāpi gihikāmabhoginiyo 'ti.
assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo . . . paribhuñjissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . paribhuñjantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . paribhuñjissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
āsandi nāma atikkantappamāṇā vuccati. pallaṅko nāma āharimehi vālehi kato hoti.
paribhuñjeyyā 'ti, tasmiṃ abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. ||1||
anāpatti āsandiyā pāde chinditvā paribhuñjati, pallaṅkassa vāle chinditvā paribhuñjati, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XLIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo suttaṃ kantanti.


[page 300]
300 SUTTAVIBHAṄGA. [XLIII. 1-XLIV. 2. 1.
manussā vihāracārikaṃ āhiṇḍantā passitvā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo suttaṃ kantissanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo suttaṃ kantissantīti . . . --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo suttaṃ kantantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo suttaṃ kantissanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī suttaṃ kanteyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
suttaṃ nāma cha suttāni, khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.
kanteyyā 'ti sayaṃ kantati, payoge dukkaṭaṃ, ujjavujjave āpatti pācittiyassa. ||1||
anāpatti kantitasuttaṃ kantati, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XLIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo gihiveyyāvaccaṃ karonti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo gihiveyyāvaccaṃ karissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo gihiveyyāvaccaṃ karontīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . karissanti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya . . . uddisantu:
yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
gihiveyyāvaccaṃ nāma agārikassa yāguṃ vā bhattaṃ vā khādaniyaṃ vā pacati,


[page 301]
XLIV.2.1-XLV.2.1.] BHIKKH., PĀC. XLIV; XLV. 301
[... content straddling page break has been moved to the page above ...] sāṭakaṃ vā veṭṭhanaṃ vā dhovati, āpatti pācittiyassa. ||1||
anāpatti yāgupāne, saṃghabhatte, cetiyapūjāya, attano veyyāvaccakarassa yāguṃ vā bhattaṃ vā khādaniyaṃ vā pacati sāṭakaṃ vā veṭṭhanaṃ vā dhovati, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XLV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā bhikkhunī Thullanandaṃ bhikkhuniṃ upasaṃkamitvā etad avoca: eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti. Thullanandā bhikkhunī sādhū 'ti paṭisuṇitvā n'; eva vūpasameti na vūpasamāya ussukkaṃ karoti. atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā bhikkhuniyā eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhū 'ti paṭisuṇitvā n'; eva vūpasamessati na vūpasamāya ussukkaṃ karissatīti --pa--.
saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . vūpasameti . . . karotīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . vūpasamessati . . . karissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhū 'ti paṭisuṇitvā sā pacchā anantarāyikinī n'; eva vūpasameyya na vūpasamāya ussukkaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti eh'; ayye imaṃ adhikaraṇaṃ vinicchehi.


[page 302]
302 SUTTAVIBHAṄGA. [XLV. 2. 1-XLVI. 2. 1.
sā pacchā anantarāyikinīti asati antarāye.
n'; eva vūpasameyyā 'ti na sayaṃ vūpasameyya. na vūpasamāya ussukkaṃ kareyyā 'ti na aññaṃ āṇāpeyya. n'; eva vūpasamessāmi na vūpasamāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā adhikaraṇaṃ n'; eva vūpasameti na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa. upasampannāya vematikā . . . upasampannāya anupasampannasaññā . . . āpatti pācittiyassa. anupasampannāya adhikaraṇaṃ n'; eva vūpasameti na vūpasamāya ussukkaṃ karoti, āpatti dukkaṭassa. anupasampannāya upasampannasaññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XLVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī naṭānam pi . . . (XXVIII.1. Instead of samaṇacīvaraṃ deti [dassati] read sahatthā khādaniyaṃ bhojaniyaṃ deti [dassati]) . . . uddisantu:
yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādaniyaṃ vā bhojaniyaṃ vā dadeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunī.
agāriko nāma . . . (XXVIII.2) . . . paribbājikasamāpannā. khādaniyaṃ nāma pañca bhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma. bhojaniyaṃ nāma pañca bhojanāni . . . maṃsaṃ.
dadeyyā 'ti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti,


[page 303]
XLVI. 2. 1-XLVII. 2.] BHIKKH., PĀC. XLVI; XLVII. 303
[... content straddling page break has been moved to the page above ...] āpatti pācittiyassa. udakadantapoṇaṃ deti, āpatti dukkaṭassa. ||1||
anāpatti dāpeti na deti, upanikkhipitvā deti, bāhiralepaṃ deti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XLVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjati. aññā utuniyo bhikkhuniyo na labhanti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā āvasathacīvaraṃ anissajjitvā paribhuñjissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . paribhuñjatīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . paribhuñjissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
āvasathacīvaran nāma utuniyo bhikkhuniyo paribhuñjantū 'ti dinnaṃ hoti.
anissajjitvā paribhuñjeyyā 'ti dve tisso rattiyo paribhuñjitvā catutthadivase dhovitvā bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā paribhuñjati, āpatti pācittiyassa. ||1||
anissajjite anissajjitasaññā paribhuñjati, āpatti pācittiyassa.
anissajjite vematikā . . . anissajjite nissajjitasaññā . . . āpatti pācittiyassa. nissajjite anissajjitasaññā, āpatti dukkaṭassa. nissajjite vematikā, āpatti dukkaṭassa. nissajjite nissajjitasaññā, anāpatti. ||2||
anāpatti nissajjitvā paribhuñjati, punapariyāyena paribhuñjati, aññā utuniyo bhikkhuniyo na honti, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||


[page 304]
304 SUTTAVIBHAṄGA. [XLVIII. 1-2. 2.
PĀCITTIYA, XLVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi. tena kho pana samayena Thullanandāya bhikkhuniyā āvasatho ḍayhati. bhikkhuniyo evam āhaṃsu: hand'; ayye bhaṇḍakaṃ nīharāmā 'ti. ekaccā evam āhaṃsu: na mayaṃ ayye nīharissāma. yaṃ kiñci naṭṭhaṃ sabbaṃ amhe abhiyuñjissatīti. Thullanandā bhikkhunī punad eva taṃ āvasathaṃ paccāgantvā bhikkhuniyo pucchi: ayye bhaṇḍakaṃ nīharitthā 'ti. na mayaṃ ayye nīharimhā 'ti.
Thullanandā bhikkhunī . . . vipāceti: kathaṃ hi nāma bhikkhuniyo āvasathe ḍayhamāne bhaṇḍakaṃ na nīharissantīti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā āvasathaṃ anissajjitvā cārikaṃ pakkamissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . pakkāmīti. saccaṃ bhagavā. vigārahi bhuddo bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . pakkamissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
āvasatho nāma kavāṭabaddho vuccati.
anissajjitvā cārikaṃ pakkameyyā 'ti bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā parikkhittassa āvasathassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa.
aparikkhittassa āvasathassa upacāraṃ atikkāmentiyā āpatti pācittiyassa. ||1||
anissajjite anissajjitasaññā pakkamati, āpatti pācittiyassa.
anissajjite vematikā . . . anissajjite nissajjitasaññā . . . āpatti pācittiyassa. akavāṭabaddhaṃ anissajjitvā pakkamati, āpatti dukkaṭassa. nissajjite anissajjitasaññā, āpatti dukkaṭassa. nissajjite vematikā, āpatti dukkaṭassa. nissajjite nissajjitasaññā, anāpatti. ||2||


[page 305]
XLVIII. 2. 3-L. 1.] BHIKKH., PĀC. XLVIII; XLIX; L. 305
anāpatti nissajjitvā pakkamati, sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XLIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇanti. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissantīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇantīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . pariyāpuṇissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
tiracchānavijjā nāma yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.
pariyāpuṇeyyā 'ti padena pariyāpuṇāti, pade pade āpatti pācittiyassa. akkharāya pariyāpuṇāti, akkharākkharāya āpatti pācittiyassa. ||1||
anāpatti lekhaṃ pariyāpuṇāti, dhāraṇaṃ pariyāpuṇāti, guttatthāya parittaṃ pariyāpuṇāti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, L.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācenti.


[page 306]
306 SUTTAVIBHAṄGA. [L. 1-LI. 2.
[... content straddling page break has been moved to the page above ...] manussā ujjhāyanti . . . (XLIX.1. Instead of pariyāpuṇanti, pariyāpuṇissanti, read, vācenti, vācessanti) . . . uddisantu:
yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
tiracchānavijjā nāma . . . vāceyyā 'ti padena vāceti . . . (XLIX.2. Instead of pariyāpuṇāti read vāceti) . . . ādikammikāyā 'ti. ||2||
cittāgāravaggo pañcamo.
PĀCITTIYA, LI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā bhikkhū gāmakāvāse ekacīvarā cīvarakammaṃ karonti. bhikkhuniyo anāpucchā ārāmaṃ pavisitvā yena te bhikkhū ten'; upasaṃkamiṃsu. bhikkhū ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo anāpucchā ārāmaṃ pavisissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . pavisantīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . pavisissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī anāpucchā ārāmaṃ paviseyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena te bhikkhū tamhā āvāsā pakkamiṃsu. bhikkhuniyo ayyā pakkantā 'ti ārāmaṃ nāgamaṃsu. atha kho te bhikkhū punad eva taṃ āvāsaṃ paccāgacchiṃsu. bhikkhuniyo ayyā āgatā 'ti āpucchā ārāmaṃ pavisitvā yena te bhikkhū ten'; upasaṃkamiṃsu, upasaṃkamitvā te bhikkhū abhivādetvā ekamantaṃ aṭṭhaṃsu.


[page 307]
LI. 2-4. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. LI. 307
[... content straddling page break has been moved to the page above ...] ekamantaṃ ṭhitā kho tā bhikkhuniyo te bhikkhū etad avocuṃ: kissa tumhe bhaginiyo ārāmaṃ n'; eva sammajjittha na pāniyaṃ paribhojaniyaṃ upaṭṭhāpitthā 'ti. bhagavatā ayyā sikkhāpadaṃ paññattaṃ hoti na anāpucchā ārāmo pavisitabbo 'ti, tena mayaṃ na āgamimhā 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā ārāmaṃ pavisituṃ. evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ paviseyya, pācittiyan ti.
evañ c'; idaṃ . . . paññattaṃ hoti. ||2||
tena kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā punad eva taṃ āvāsaṃ paccāgacchiṃsu. bhikkhuniyo ayyā pakkantā 'ti anāpucchā ārāmaṃ pavisiṃsu. tāsaṃ kukkuccaṃ ahosi: bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ na santaṃ bhikkhuṃ anāpucchā ārāmo pavisitabbo 'ti mayañ ca santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisimhā. kacci nu kho mayaṃ pācittiyaṃ āpattiṃ āpannā 'ti. bhagavato . . . ārocesuṃ. evañ ca pana bhikkhave bhikkhuniyo . . . uddisantu:
yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya, pācittiyan ti. ||3||
yā panā 'ti . . . adhippetā bhikkhunīti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti te vā ārocenti.
sabhikkhuko nāma ārāmo yattha bhikkhū rukkhamūle pi vasanti.
anāpucchā ārāmaṃ paviseyyā 'ti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. aparikkhittassa ārāmassa upacāraṃ okkamantiyā āpatti pācittiyassa. ||1||
sabhikkhuke sabhikkhukasaññā santaṃ bhikkhuṃ ānāpucchā ārāmaṃ pavisati, āpatti pācittiyassa. sabhikkhuke vematikā . . . āpatti dukkaṭassa. sabhikkhuke abhikkhukasaññā . . . anāpatti. abhikkhuke sabhikkhukasaññā,


[page 308]
308 SUTTAVIBHAṄGA. [LI. 4. 2-LII. 1.
āpatti dukkaṭassa. abhikkhuke vematikā, āpatti dukkaṭassa.
abhikkhuke abhikkhukasaññā, anāpatti. ||2||
anāpatti santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, sīsānulokikā gacchati, yattha bhikkhuniyo sannipatitā honti tattha gacchati, ārāmena maggo hoti, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||4||
PĀCITTIYA, LII.
Tena samayena buddho bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena āyasmato Upālissa upajjhāyo āyasmā Kappitako susāne viharati. tena kho pana samayena chabbaggiyānaṃ bhikkhunīnaṃ {mahattarā} bhikkhunī kālaṃkatā hoti. chabbaggiyā bhikkhuniyo taṃ bhikkhuniṃ nīharitvā āyasmato Kappitakassa vihārassa avidūre jhāpetvā thūpaṃ katvā gantvā tasmiṃ thūpe rodanti. atha kho āyasmā Kappitako tena saddena ubbāḷho taṃ thūpaṃ bhinditvā pakiresi.
chabbaggiyā bhikkhuniyo iminā Kappitakena amhākaṃ ayyāya thūpo bhinno, handa naṃ ghātemā 'ti mantesuṃ.
aññatarā bhikkhunī āyasmato Upālissa etam atthaṃ ārocesi.
āyasmā Upāli āyasmato Kappitakassa etam atthaṃ ārocesi.
atha kho āyasmā Kappitako vihārā nikkhamitvā nilīno acchi.
atha kho chabbaggiyā bhikkhuniyo yenāyasmato Kappitakassa vihāro ten'; upasaṃkamiṃsu, upasaṃkamitvā āyasmato Kappitakassa vihāraṃ pāsāṇehi ca leḍḍūhi ca ottharāpetvā mato Kappitako 'ti pakkamiṃsu. atha kho āyasmā Kappitako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. addasaṃsu kho chabbaggiyā bhikkhuniyo āyasmantaṃ Kappitakaṃ piṇḍāya carantaṃ, disvāna evam āhaṃsu: ayaṃ Kappitako jīvati, ko nu kho amhākaṃ mantaṃ saṃharatīti. assosuṃ kho chabbaggiyā bhikkhuniyo: ayyena kira Upālinā amhākaṃ manto saṃhaṭo 'ti. tā āyasmantaṃ Upāliṃ akkosiṃsu: kathaṃ hi nāma ayaṃ kasāvaṭo malamajjano nihīnajacco amhākaṃ mantaṃ saṃharissatīti. yā tā bhikkhuniyo appicchā . . .


[page 309]
LII. 1-LIII. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. LII; LIII. 309
vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo ayyaṃ Upāliṃ akkosissantīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo Upāliṃ akkosantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā . . . akkosissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhun ti upasampannaṃ.
akkoseyya vā 'ti dasahi vā akkosavatthūhi akkosati etesaṃ vā aññatarena, āpatti pācittiyassa. paribhāseyya vā 'ti bhayaṃ upadaṃseti, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassa. upasampanne vematikā . . . upasampanne anupasampannasaññā . . . āpatti pācittiyassa. anupasampannaṃ akkosati vā paribhāsati vā, āpatti dukkaṭassa.
anupasampanne upasampannasaññā, āpatti dukkaṭassa. anupasampanne vematikā, āpatti dukkaṭassa. anupasampanne anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Caṇḍakālī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṃghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme kariyamāne paṭikkosati. tena kho pana samayena Thullanandā bhikkhunī gāmakaṃ agamāsi kenacid eva karaṇīyena. atha kho bhikkhunīsaṃgho Thullanandā bhikkhunī pakkantā 'ti Caṇḍakāliṃ bhikkhuniṃ āpattiyā adassane ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punad eva Sāvatthiṃ paccāgacchi.


[page 310]
310 SUTTAVIBHAṄGA. [LIII. 1-LIV. 1.
[... content straddling page break has been moved to the page above ...] Caṇḍakālī bhikkhunī Thullanandāya bhikkhuniyā āgacchantiyā n'; eva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pāniyena āpucchi.
Thullanandā bhikkhunī Caṇḍakāliṃ bhikkhuniṃ etad avoca: kissa tvaṃ ayye mayi āgacchantiyā n'; eva āsanaṃ paññāpesi na pādodakaṃ . . . āpucchīti. evaṃ h'; etaṃ ayye hoti yathā taṃ anāthāyā 'ti. kissa pana tvaṃ ayye anāthā 'ti.
imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā n'; atthi imissā koci pativattā 'ti āpattiyā adassane ukkhipiṃsū 'ti.
Thullanandā bhikkhunī bālā etā abyattā etā n'; eva jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā 'ti caṇḍikatā gaṇaṃ paribhāsi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā caṇḍikatā gaṇaṃ paribhāsissatīti --pa--.
saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . paribhāsīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . paribhāsissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī caṇḍikatā gaṇaṃ paribhāseyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
caṇḍikatā nāma kodhanā vuccati.
gaṇo nāma bhikkhunīsaṃgho vuccati.
paribhāseyyā 'ti bālā etā abyattā etā n'; eva jānanti . . . kammasampattiṃ vā 'ti paribhāsati, āpatti pācittiyassa.
sambahulā bhikkhuniyo vā ekabhikkhuniṃ vā anupasampannaṃ vā paribhāsati, āpatti dukkaṭassa.
anāpatti atthapurekkhārāya . . . (see LII.2.3) . . . ādikammikāyā 'ti. ||2||
PĀCITTIYA, LIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro brāhmaṇo bhikkhuniyo nimantetvā bhojesi.


[page 311]
LIV. 1-2.] BHIKKHUNĪVIBHAṄGA, PĀC. LIV. 311
[... content straddling page break has been moved to the page above ...] bhikkhuniyo bhuttāvī pavāritā ñātikulāni gantvā ekaccā bhuñjiṃsu, ekaccā piṇḍapātaṃ ādāya agamaṃsu.
atha kho so brāhmaṇo paṭivissake etad avoca: bhikkhuniyo mayā ayyā santappitā, etha tumhe pi santappessāmīti. te evam āhaṃsu: kiṃ tvaṃ ayyo amhe santappessasi, yāpi tayā nimantitā tāpi amhākaṃ gharāni āgantvā ekaccā bhuñjiṃsu, ekaccā piṇḍapātaṃ ādāya agamaṃsū 'ti. atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhuniyo amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti. na cāhaṃ paṭibalo yāvadatthaṃ dātun ti.
assosuṃ kho bhikkhuniyo tassa brāhmaṇassa . . . vipācentassa. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjantīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . bhuñjissantīti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī nimantitā vā pavāritā vā khādaniyaṃ vā bhojaniyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
nimantitā nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā. pavāritā nāma, asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhitā abhiharati, paṭikkhepo paññāyati.
khādaniyaṃ nāma pañca bhojanāni yāguṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma. bhojaniyaṃ nāma pañca bhojanāni . . . maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti pācittiyassa. yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. ||1||
anāpatti nimantitā appavāritā yāguṃ pivati, sāmike apaloketvā bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattikāya, ādikammikāyā 'ti. ||2||2||


[page 312]
312 SUTTAVIBHAṄGA. [LV. 1-2.
PĀCITTIYA, LV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā bhikkhunī Sāvatthiyaṃ aññatarissā visikhāya piṇḍāya caramānā yena aññataraṃ kulaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. atha kho te manussā taṃ bhikkhuniṃ bhojetvā etad avocuṃ: aññāpi ayye bhikkhuniyo āgacchantū 'ti. atha kho sā bhikkhunī kathaṃ hi nāma bhikkhuniyo nāgaccheyyun ti bhikkhuniyo upasaṃkamitvā etad avoca: amukasmiṃ ayye okāse vālā sunakhā caṇḍo balibaddo cikkhallo okāso, mā kho tattha agamitthā 'ti. aññatarāpi bhikkhunī tassā visikhāya piṇḍāya caramānā yena taṃ kulaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. atha kho te manussā taṃ bhikkhuniṃ bhojetvā etad avocuṃ: kissa ayye bhikkhuniyo na āgacchantīti. atha kho sā bhikkhunī tesaṃ manussānaṃ etam atthaṃ ārocesi. manussā . . . vipācenti: kathaṃ hi nāma bhikkhunī kulaṃ maccharāyissatīti --pa--. saccaṃ kira bhikkhave bhikkhunī kulaṃ maccharāyatīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī kulaṃ maccharāyissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī kulamaccharinī assa, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
kulaṃ nāma . . . suddakulaṃ.
maccharinī assā 'ti kathaṃ bhikkhuniyo nāgaccheyyun ti bhikkhunīnaṃ santike kulassa avaṇṇaṃ bhāsati, āpatti pācittiyassa. kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsati, āpatti pācittiyassa. ||1||
anāpatti kulaṃ na maccharāyantī santaṃ yeva ādīnavaṃ ācikkhati, ummattikāya, ādikammikāyā 'ti. ||2||2||


[page 313]
LVI. 1.-LVII. 1.] BHIKKH., PĀC. LV; LVI; LVII. 313
PĀCITTIYA, LVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā Sāvatthiṃ agamaṃsu. bhikkhuniyo tā bhikkhuniyo etad avocuṃ: katth'; ayyāyo vassaṃ vutthā, kacci ovādo iddho ahosīti. n'; atth'; ayye tattha bhikkhu, kuto ovādo iddho bhavissatīti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo abhikkhuke āvāse vassaṃ vasissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . vasantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . vasissanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvāsāya vā gantuṃ.
vassaṃ vasissāmīti senāsanaṃ paññāpeti pāniyaṃ paribhojaniyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati, āpatti dukkaṭassa.
saha aruṇuggamanā āpatti pācittiyassa. ||1||
anāpatti vassupagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṃkatā vā pakkhasaṃkantā vā, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā Sāvatthiṃ agamaṃsu. bhikkhuniyo tā bhikkhuniyo etad avocuṃ: katth'; ayyāyo vassaṃ vutthā, bhikkhusaṃgho pavārito 'ti.


[page 314]
314 SUTTAVIBHAṄGA. [LVII. 1-LVIII. 1.
[... content straddling page break has been moved to the page above ...] na mayaṃ ayye bhikkhusaṃghaṃ pavāremā 'ti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo vassaṃ vutthā bhikkhusaṃghaṃ na pavāressantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . na pavārentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . na pavāressanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī vassaṃ vutthā ubhatosaṃghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vassaṃ vutthā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vutthā.
ubhatosaṃghe tīhi ṭhānehi na pavāressāmi diṭṭhena vā sutena vā parisaṅkāya vā 'ti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LVIII.
Tena samayena buddho bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. tena kho pana samayena chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṃkamitvā chabbaggiyā bhikkhuniyo ovadanti. bhikkhuniyo chabbaggiyā bhikkhuniyo etad avocuṃ: eth'; ayye ovādaṃ gamissāmā 'ti. yaṃ hi mayaṃ ayye gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idh'; eva āgantvā amhe ovadantīti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantīti --pa--.
saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo ovādaṃ na gacchantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo ovādaṃ na gacchissanti.


[page 315]
LVIII. 1-LIX. 2.] BHIKKH., PĀC. LVIII; LXIX. 315
[... content straddling page break has been moved to the page above ...] n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ovādo nāma aṭṭha garudhammā. saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā.
ovādāya vā saṃvāsāya vā na gacchissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo uposathaṃ pi na pucchanti ovādaṃ pi na yācanti. bhikkhū ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo uposathaṃ pi na pucchissanti ovādaṃ pi na yācissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . na yācantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . na yācissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
anvaddhamāsaṃ bhikkhuniyā bhikkhusaṃghato dve dhammā paccāsiṃsitabbā uposathapucchakañ ca ovādūpasaṃkamanañ ca. taṃ atikkāmentiyā pācittiyan ti. ||1||
anvaddhamāsan ti anuposathikaṃ.
uposatho nāma dve uposathā cātuddasiko ca pannarasiko ca.
ovādo nāma aṭṭha garudhammā.
uposathaṃ pi na pucchissāmi ovādaṃ pi na yācissāmīti dhuraṃ nikkhittamatte . . . (LVIII.2.1-2) . . . ādikammikāyā 'ti. ||2||


[page 316]
316 SUTTAVIBHAṄGA. [LX. 1-2. 1.
PACITTIYA, LX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ eken'; ekā bhedāpesi. atha kho so puriso taṃ bhikkhuniṃ dūsetuṃ upakkami. sā vissaram akāsi. bhikkhuniyo upadhāvitvā taṃ bhikkhuniṃ etad avocuṃ: kissa tvaṃ ayye vissaram akāsīti. atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ eken'; ekā bhedāpessatīti --pa--.
saccaṃ kira bhikkhave bhikkhunī . . . bhedāpesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhunī . . . bhedāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rūhitaṃ vā anapaloketvā saṃghaṃ vā gaṇaṃ vā purisena saddhiṃ eken'; ekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
pasākhan nāma adhonābhi ubbhajānumaṇḍalaṃ.
jātan ti tattha jātaṃ.
gaṇḍo nāma yo koci gaṇḍo. rūhitaṃ nāma yaṃ kiñci vaṇo.
anapaloketvā 'ti anāpucchā.
saṃgho nāma bhikkhunīsaṃgho vuccati. gaṇo nāma sambahulā bhikkhuniyo vuccanti.
puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo dūsetuṃ.
saddhin ti ekato.
eken'; ekā 'ti puriso c'; eva hoti bhikkhunī ca.
bhindā 'ti āṇāpeti, āpatti dukkaṭassa. bhinne āpatti pācittiyassa. phālehīti āṇāpeti, āpatti dukkaṭassa. phālite āpatti pācittiyassa. dhovā 'ti (ālimpā 'ti, bandhāhīti,


[page 317]
LX. 2. 1-LXI. 2. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. LX; LXI. 317
mocehīti) āṇāpeti, āpatti dukkaṭassa. dhote (litte, baddhe, mutte āpatti pācittiyassa. ||1||
anāpatti apaloketvā bhedāpeti vā phālāpeti vā . . . mocāpeti vā, yo koci viññū dutiyo hoti, ummattikāya, ādikammikāyā 'ti. ||2||2||
ārāmavaggo chaṭṭho.
PĀCITTIYA, LXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo gabbhiniṃ vuṭṭhāpenti. sā piṇḍāya carati. manussā evam āhaṃsu: deth'; ayyāya bhikkhaṃ, garubhārā ayyā 'ti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantīti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantīti --pa--. saccaṃ kira bhikkhave . . . vuṭṭhāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . vuṭṭhāpessantīti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
gabbhinī nāma āpannasattā vuccati.
vuṭṭhāpeyyā 'ti upasampādeyya. vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati, āpatti dukkaṭassa. ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dukkaṭā, kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa, gaṇassa ca ācariniyā ca āpatti dukkaṭassa. ||1||
gabbhiniyā gabbhinīsaññā vuṭṭhāpeti, āpatti pācittiyassa.
gabbhiniyā vematikā vuṭṭhāpeti, āpatti dukkaṭassa. gabbhiniyā agabbhinīsaññā vuṭṭhāpeti, anāpatti. agabbhiniyā gabbhinīsaññā,


[page 318]
318 SUTTAVIBHAṄGA. [LXI. 2. 2-LXIII. 1.
[... content straddling page break has been moved to the page above ...] āpatti dukkaṭassa. agabbhiniyā vematikā, āpatti dukkaṭassa. agabbhiniyā agabbhinīsaññā, anāpatti. ||2||
anāpatti gabbhiniṃ agabbhinīsaññā vuṭṭhāpeti, agabbhiniṃ agabbhinīsaññā vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo pāyantiṃ vuṭṭhāpenti. sā piṇḍāya carati. manussā evam āhaṃsu: deth'; ayyāya bhikkhaṃ, sadutiyikā ayyā 'ti. manussā . . . vipācenti: kathaṃ hi nāma . . . (LXI.1. Instead of gabbhiniṃ read pāyantiṃ) . . . uddisantu:
yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
pāyantī nāmamātā vā hoti dhātī vā.
vuṭṭhāpeyyā 'ti . . . (LXI.2. Read pāyantiyā pāyantisaññā, apāyantisaññā, etc.) . . . ādikammikāyā 'ti. ||2||
PACITTIYA, LXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti. tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . vuṭṭhāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhuniyo . . . vuṭṭhāpessanti.


[page 319]
LXIII. 1-2. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. LXII; LXIII. 319
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā. tāya sikkhamānāya saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya sikkhamānā saṃghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmīti. dutiyam pi yācitabbā --pa-- tatiyam pi yācitabbā. byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho. ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṃghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. yadi saṃghassa pattakallaṃ, saṃgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. esā ñatti. suṇātu me ayye saṃgho. ayaṃ itthannāmā . . . yācati.
saṃgho itthannāmāya . . . deti. yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ sā tuṇh'; assa. yassā na kkhamati, sā bhāseyya. dinnā saṃghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammuti, khamati . . . dhārayāmīti.
sā sikkhamānā evaṃ vadehīti vattabbā: pāṇātipātā veramaṇiṃ dve vassāni avītikkammasamādānaṃ samādiyāmi, adinnādānā veramaṇiṃ . . . samādiyāmi; abrahmacariyā . . . musāvādā . . . surāmerayamajjapamādaṭṭhānā . . . vikālabhojanā veramaṇiṃ dve vassāni avītikkammasamādānaṃ samādiyāmīti.
atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dve vassānīti dve saṃvaccharāni.


[page 320]
320 SUTTAVIBHAṄGA. [LXIII. 2. 1-LXIV. 1.
asikkhitasikkhā nāma sikkhā vā na dinnā hoti dinnā vā sikkhā kupitā.
vuṭṭhāpeyyā 'ti . . . (LXI.2.1) . . . ācariniyā ca āpatti dukkaṭassa. ||1||
dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. dhammakamme vematikā . . . dhammakamme adhammakammasaññā . . . āpatti pācittiyassa. adhammakamme dhammakammasaññā, āpatti dukkaṭassa. adhammakamme vematikā, āpatti dukkaṭassa. adhammakamme adhammakammasaññā, āpatti dukkaṭassa. ||2||
anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpenti.
bhikkhuniyo evam āhaṃsu: etha sikkhamānā imaṃ jānātha imaṃ detha imaṃ āharatha iminā attho imaṃ kappiyaṃ karothā 'ti. tā evam āhaṃsu: na mayaṃ ayye sikkhamānā, bhikkhuniyo mayan ti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . vuṭṭhāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . vuṭṭhāpessanti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā. tāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya saṃghaṃ upasaṃkamitvā . . . (LXIII.1) . . . vacanīyo:


[page 321]
LXIV. 1-LXV. 1.] BHIKKH., PĀC. LXIV; LXV. 321
ahaṃ ayye itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṃghaṃ vuṭṭhānasammutiṃ yācāmīti. dutiyam pi . . . (LXIII.1.
Instead of sikkhamānā read dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā; instead of dve vassāni chasu dhammesu sikkhāsammuti read vuṭṭhānasammuti) . . . dhārayāmīti.
atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā . . . uddisantu:
yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dve vassānīti dve saṃvaccharāni.
sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā.
asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.
vuṭṭhāpeyyā 'ti . . . (LXIII.2) . . . anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpenti, tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . vuṭṭhāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo


[page 322]
322 SUTTAVIBHAṄGA. [LXV. 1-LXVI. 1.
[... content straddling page break has been moved to the page above ...] . . . vuṭṭhāpessanti.
ūnadvādasavassā bhikkhave gihigatā akkhamā hoti sītassa . . . anadhivāsakajātikā hoti. dvādasavassā ca kho bhikkhave gihigatā khamā hoti sītassa . . . adhivāsakajātikā hoti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ūnadvādasavassā nāma appattadvādasavassā.
gihigatā nāma purisantaragatā vuccati.
vuṭṭhāpeyyā 'ti . . . (LXI.2.1) . . . ācariniyā ca āpatti dukkaṭassa. ||1||
ūnadvādasavassāya ūnadvādasavassasaññā vuṭṭhāpeti, āpatti pācittiyassa. ūnovematikā vuṭṭhāpeti, āpatti dukkaṭassa.
ūnoparipuṇṇasaññā vuṭṭhāpeti, anāpatti. paripuṇṇadvādasavassāya ūnadvādasavassasaññā, āpatti dukkaṭassa. paro vematikā, āpatti dukkaṭassa. paro paripuṇṇasaññā, anāpatti. ||2||
anāpatti ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti.
tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantīti --pa--. saccaṃ kira . . . vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . vuṭṭhāpessanti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:


[page 323]
LXVI. 1-LXVII. 1.] BHIKKH., PĀC. LXVI; LXVII. 323
[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā. tāya paripuṇṇadvādasavassāya gihigatāya saṃghaṃ upasaṃkamitvā . . . (LXIII.1) . . . vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṃghaṃ . . . (LXIII.1.
Instead of sikkhamānā read paripuṇṇadvādasavassā gihigatā) . . . dhārayāmīti.
sā paripuṇṇadvādasavassā gihigatā evaṃ vadehīti vattabbā . . . (LXIII.1) . . . uddisantu:
yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇadvādasavassā nāma pattadvādasavassā.
gihigatā nāma purisantaragatā vuccati.
dve vassānīti . . . (LXIII.2) . . . anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpenti. bhikkhuniyo evam āhaṃsu: etha sikkhamānā . . . (LXIV.1) . . . kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpessantīti . . . bhikkhū āmantesi: anujānāmi bhikkhave paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ.
evañ ca pana bhikkhave dātabbā. tāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya saṃghaṃ upasaṃkamitvā


[page 324]
324 SUTTAVIBHAṄGA. [LXVII. 1-LXVIII. 1.
[... content straddling page break has been moved to the page above ...] . . . (LXIII.1) . . . vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā saṃghaṃ vuṭṭhānasammutiṃ yācāmīti. dutiyam pi . . . (LXIII.1. Instead of sikkhamānā read paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā; instead of dve vassāni chasu dhammesu sikkhāsammuti read vuṭṭhānasammuti) . . . dhārayāmīti.
atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā . . . uddisantu:
yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇadvādasavassā nāma pattadvādasavassā.
gihigatā nāma purisantaragatā vuccati.
dve vassānīti dve saṃvaccharāni.
sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā.
asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.
vuṭṭhāpeyyā 'ti . . . (LXIII.2) . . . anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anuggaṇhāti na anuggaṇhāpeti, tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anuggaṇhissati na anuggaṇhāpessatīti --pa--.


[page 325]
LXVIII. 1-LXIX. 1.] BHIKKH., PĀC. LXVIII; LXIX. 325
[... content straddling page break has been moved to the page above ...] saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . na anuggaṇhāpetīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . na anuggaṇhāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anuggaṇheyya na anuggaṇhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sahajīvinī nāma saddhivihārinī vuccati.
vuṭṭhāpetvā 'ti upasampādetvā.
dve vassānīti dve saṃvaccharāni.
n'; eva anuggaṇheyyā 'ti na sayaṃ anuggaṇheyya uddesena paripucchāya ovādena anusāsaniyā. na anuggaṇhāpeyyā 'ti na aññaṃ āṇāpeyya.
dve vassāni n'; eva anuggaṇhissāmi na anuggaṇhāpessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhanti, tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . nānubandhantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . nānubandhissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:


[page 326]
326 SUTTAVIBHAṄGA. [LXIX. 1-LXX. 2. 1.
yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vuṭṭhāpitan ti upasampāditaṃ. pavattinī nāma upajjhā vuccati.
dve vassānīti dve saṃvaccharāni.
nānubandheyyā 'ti na sayaṃ upaṭṭhaheyya. dve vassāni nānubandhissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti upajjhā bālā vā hoti alajjinī vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsesi na vūpakāsāpesi, sāmiko aggahesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsessati na {vūpakāsāpessati,} sāmiko aggahesi. sac'; āyaṃ bhikkhunī pakkantā assa, na ca sāmiko gaṇheyyā 'ti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsesi na vūpakāsāpesi, sāmiko aggahesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . n'; eva vūpakāsessati na vūpakāsāpessati, sāmiko aggahesi. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanāni pi, pācittiyan ti. ||1||
yā panā 'ti . . . bhikkhunīti.
sahajīvinī nāma saddhivihārinī vuccati.
vuṭṭhāpetvā 'ti upasampādetvā.


[page 327]
LXX. 2. 1-LXXII. 1.] BHIKKH., PĀC. LXX; LXXI; LXXII. 327
n'; eva vūpakāseyyā 'ti na sayaṃ vūpakāseyya. na vūpakāsāpeyyā 'ti na aññaṃ āṇāpeyya. n'; eva vūpakāsessāmi na vūpakāsāpessāmi antamaso chappañcayojanāni pīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
gabbhinīvaggo sattamo.
PĀCITTIYA, LXXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpenti. tā akkhamā honti sītassa . . . (LXV. Instead of ūnadvādasavassā gihigatā read ūnavīsativassā kumāribhūtā; instead of dvādasavassā read vīsativassā) . . . uddisantu:
yā pana bhikkhunī ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ūnavīsativassā nāma appattavīsativassā.
kumāribhūtā nāma sāmaṇerī vuccati.
vuṭṭhāpeyyā 'ti . . . (LXV.2. Read ūnavīsativassā, paripuṇṇavīsativassā) . . . ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti.


[page 328]
328 SUTTAVIBHAṄGA. [LXXII. 1-LXXIII. 1.
tā bālā . . . (LXVI. 1. Instead of paripuṇṇadvādasavassaṃ gihigataṃ read paripuṇṇavīsativassaṃ kumāribhūtaṃ) . . . bhikkhū āmantesi: anujānāmi bhikkhave aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā: tāya aṭṭhārasavassāya kumāribhūtāya saṃghaṃ upasaṃkamitvā . . . (LXVI.1. Instead of paripuṇṇadvād- gihig- read aṭṭhārasavassā kumāribhūtā) . . . uddisantu:
yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇavīsativassā nāma pattavīsativassā.
kumāribhūtā nāma sāmaṇerī vuccati.
dve vassānīti . . . (LXIII.2) . . . anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpenti. bhikkhuniyo evam āhaṃsu: etha sikkhamānā imaṃ jānātha imaṃ detha imaṃ āharatha iminā attho imaṃ kappiyaṃ karothā 'ti. tā evam āhaṃsu: na mayaṃ ayye sikkhamānā, bhikkhuniyo mayan ti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo . . . (LXVII.1. Instead of paripuṇṇadvādasavgihig- read paripuṇṇavīsativ- kumāribh-) . . . uddisantu:
yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpeyya, pācittiyan ti. ||1||

[page 329]
LXXIII. 2-LXXIV. 2.] BHIKKH., PĀC. LXXIII; LXXIV. 329
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇavīsativassā nāma pattavīsativassā.
kumāribhūtā nāma sāmaṇerī vuccati.
dve vassānīti dve saṃvaccharāni.
sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā.
asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti.
vuṭṭhāpeyyā 'ti . . . (LXIII.2) . . . anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo ūnadvādasavassā vuṭṭhāpenti, tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā, saddhivihāriniyo pi bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo ūnadvādasavassā vuṭṭhāpessantīti --pa--. saccaṃ kira bhikkhave . . . vuṭṭhāpentīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma . . . vuṭṭhāpessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ūnadvādasavassā nāma appattadvādasavassā.
vuṭṭhāpeyyā 'ti . . . (LXI.2.1) . . . ācariniyā ca āpatti dukkaṭassa. ||1||
anāpatti paripuṇṇadvādasavassā vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||2||


[page 330]
330 SUTTAVIBHAṄGA. [LXXV. 1-2.
PĀCITTIYA, LXXV .
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpenti, tā bālā honti . . . (LXXIV.1.
Instead of ūnadvādasavassā read paripuṇṇadvādasavassā saṃghena asammatā) . . . n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā. tāya paripuṇṇadvādasavassāya bhikkhuniyā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ ayye itthannāmā paripuṇṇadvādasavassā bhikkhunī saṃghaṃ vuṭṭhāpanasammutiṃ yācāmīti.
dutiyam pi yācitabbā --pa-- tatiyam pi yācitabbā. sā bhikkhunī saṃghena paricchitabbā byattāyaṃ bhikkhunī lajjinīti. sace bālā ca hoti alajjinī ca, na dātabbā. sace bālā hoti lajjinī, na dātabbā. sace byattā hoti alajjinī, na dātabbā. sace byattā ca hoti lajjinī ca, dātabbā. evañ ca pana bhikkhave dātabbā: byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho. ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṃghaṃ vuṭṭhāpanasammutiṃ yācati. yadi saṃghassa pattakallaṃ . . . (comp.
LXIII.1, etc.) . . . dhārayāmīti.
atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇadvādasavassā nāma pattadvādasavassā.
asammatā nāma ñattidutiyena kammena vuṭṭhāpanasammuti na dinnā hoti.


[page 331]
LXXV. 2-LXXVI. 2.] BHIKKH. PĀC. LXXV; LXXVI. 331
vuṭṭhāpeyyā 'ti . . . (LXIII. 2) . . . anāpatti paripuṇṇadvādasavassā saṃghena sammatā vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Caṇḍakālī bhikkhunī bhikkhunīsaṃghaṃ upasaṃkamitvā vuṭṭhāpanasammutiṃ yācati. atha kho bhikkhunīsaṃgho Caṇḍakāliṃ bhikkhuniṃ paricchitvā alaṃ tāva te ayye vuṭṭhāpitenā 'ti vuṭṭhāpanasammutiṃ na adāsi.
Caṇḍakālī bhikkhunī sādhū 'ti paṭisuṇi. tena kho pana samayena bhikkhunīsaṃgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti. Caṇḍakālī bhikkhunī ujjhāyati khīyati vipāceti: aham eva nūna bālā, aham eva nūna alajjinī, yaṃ saṃgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti, mayham eva na detīti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī alaṃ tāva te ayye vuṭṭhāpitenā 'ti vuccamānā sādhū 'ti paṭisuṇitvā pacchā khīyadhammaṃ āpajjissatīti --pa--. saccaṃ kira bhikkhave Caṇḍakālī bhikkhunī alaṃ tāva . . . āpajjīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Caṇḍakālī bhikkhunī alaṃ tāva . . . āpajjissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenā 'ti vuccamānā sādhū 'ti paṭisuṇitvā pacchā khīyadhammaṃ āpajjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
alaṃ tāva te ayye vuṭṭhāpitenā 'ti alaṃ tāva te ayye upasampāditena.
sādhū 'ti paṭisuṇitvā pacchā khīyadhammaṃ āpajjati, āpatti pācittiyassa. ||1||
anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ khīyati, ummattikāya, ādikammikāyā 'ti. ||2||2||


[page 332]
332 SUTTAVIBHAṄGA. [LXXVII. 1-2.
PĀCITTIYA, LXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā sikkhamānā Thullanandaṃ bhikkhuniṃ upasaṃkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhan taṃ vuṭṭhāpessāmīti vatvā n'; eva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. atha kho sā sikkhamānā bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā sikkhamānaṃ sace me . . . n'; eva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . karotīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . karissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhan taṃ vuṭṭhāpessāmīti vatvā sā pacchā anantarāyikinī n'; eva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.
sace me tvaṃ . . . vuṭṭhāpessāmīti evāhan taṃ upasampādessāmi.
sā pacchā anantarāyikinīti asati antarāye.
n'; eva vuṭṭhāpeyyā 'ti na sayaṃ vuṭṭhāpeyya. na vuṭṭhāpanāya ussukkaṃ kareyyā 'ti na aññaṃ āṇāpeyya. n'; eva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||


[page 333]
LXXVIII. 1-LXXIX. 1.] BHIKKH., PĀC. LXXVII-LXXIX. 333
PĀCITTIYA, LXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā sikkhamānā Thullanandaṃ bhikkhuniṃ upasaṃkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ etad avoca: sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhan taṃ vuṭṭhāpessāmīti vatvā . . . (see LXXVII.1) . . . uddisantu:
yā pana bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhan taṃ vuṭṭhāpessāmīti vatvā sā pacchā anantarāyikinī n'; eva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.
sace maṃ tvaṃ ayye dve vassāni anubandhissasīti dve saṃvaccharāni upaṭṭhahissasi. evāhan taṃ vuṭṭhāpessāmīti evāhan taṃ upasampādessāmi.
sā pacchā . . . (LXXVII.2) . . . ādikammikāyā 'ti. ||2||
PACITTIYA, LXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ Caṇḍakāliṃ sikkhamānaṃ vuṭṭhāpeti. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā purisasaṃsaṭṭhaṃ . . . vuṭṭhāpessatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ . . . vuṭṭhāpesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ


[page 334]
334 SUTTAVIBHAṄGA. [LXXIX. 1-LXXX. 1.
x . . . vuṭṭhāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
puriso nāma pattavīsativasso. kumārako nāma appattavīsativasso. saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā.
caṇḍī nāma kodhanā vuccati. sokāvāsā nāma paresaṃ dukkhaṃ uppādeti sokaṃ āvisati.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.
vuṭṭhāpeyyā 'ti . . . (LXI.2) . . . ācariniyā ca āpatti dukkaṭassa. ||1||
anāpatti ajānantī vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Thullanandā bhikkhunī mātāpitūhi pi sāmikena pi ananuññātaṃ sikkhamānaṃ vuṭṭhāpeti. mātāpitaro pi sāmiko pi ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyā Thullanandā amhehi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatīti. assosuṃ kho bhikkhuniyo mātāpitunnam pi sāmikassa pi . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā mātāpitūhi pi sāmikena pi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī mātāpitūhi . . . vuṭṭhāpetīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī mātāpitūhi . . . vuṭṭhāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:


[page 335]
LXXX. 1-LXXXI. 2. 1.] BHIKKH., PĀC. LXXX; LXXXI. 335
yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
mātāpitaro nāma janakā vuccanti. sāmiko nāma yena pariggahitā hoti.
ananuññātā 'ti anāpucchā.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.
vuṭṭhāpeyyā 'ti . . . (LXI.2) . . . ācariniyā ca āpatti dukkaṭassa. ||1||
anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXXI.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Thullanandā bhikkhunī sikkhamānaṃ vuṭṭhāpessāmīti there bhikkhū sannipātetvā pahūtaṃ khādaniyaṃ bhojaniyaṃ passitvā na tāvāhaṃ ayyā sikkhamānaṃ vuṭṭhāpessāmīti there bhikkhū uyyojetvā Devadattaṃ Kokālikaṃ Kaṭamorakatissakaṃ Khaṇḍadeviyā puttaṃ Samuddadattaṃ sannipātetvā sikkhamānaṃ vuṭṭhāpesi.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessatīti --pa--. saccaṃ kiro. bhikkhave Thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . vuṭṭhāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.


[page 336]
336 SUTTAVIBHAṄGA. [LXXXI. 2. 1-LXXXIII. 1.
pārivāsikachandadānenā 'ti vuṭṭhitāya parisāya.
sikkhamānā nāma . . . (LXXX.2.1) . . . ācariniyā ca āpatti dukkaṭassa. ||1||
anāpatti avuṭṭhitāya parisāya vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo anuvassaṃ vuṭṭhāpenti, upassayo na sammati. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessanti, upassayo na sammatīti.
assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo anuvassaṃ vuṭṭhāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . vuṭṭhāpessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
anuvassan ti anusaṃvaccharaṃ.
vuṭṭhāpeyyā 'ti . . . ācariniyā ca āpatti dukkaṭassa. ||1||
anāpatti ekantarikaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo ekavassaṃ dve vuṭṭhāpenti. upassayo tath'; eva na sammati. manussā tath'; eva ujjhāyanti khīyanti vipācenti:


[page 337]
LXXXIII-LXXXIV. 1.] BHIKKH., PĀC. LXXXII-LXXXIV. 337
[... content straddling page break has been moved to the page above ...] kathaṃ hi nāma bhikkhuniyo ekavassaṃ dve vuṭṭhāpessanti, upassayo tath'; eva na sammatīti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti . . . (comp. LXXXII.1) . . . uddisantu:
yā pana bhikkhunī ekavassaṃ dve vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ekavassan ti ekaṃ saṃvaccharaṃ.
dve vuṭṭhāpeyyā 'ti dve upasampādeyya. dve vuṭṭhāpessāmīti gaṇaṃ vā . . . (LXI.2) . . . ācariniyā ca āpatti dukkaṭassa. ||1||
anāpatti ekantarikaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||2||
kumāribhūtavaggo aṭṭhamo.
PĀCITTIYA, LXXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārenti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo chattupāhanaṃ dhāressanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressantīti --pa--. saccaṃ kira bhikkhave . . . dhārentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . dhāressanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī chattupāhanaṃ dhāreyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena aññatarā bhikkhunī gilānā hoti,


[page 338]
338 SUTTAVIBHAṄGA. [LXXXIV. 1. 2-LXXXV. 1. 1.
tassā vinā chattupāhanaṃ na phāsu hoti. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave gilānāya bhikkhuniyā chattupāhanaṃ. evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya, pācittiyan ti. ||2||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
agilānā nāma yassā vinā chattupāhanaṃ phāsu hoti.
gilānā nāma yassā vinā chattupāhanaṃ na phāsu hoti.
chattaṃ nāma tīṇi chattāni setachattaṃ kilañjachattaṃ paṇṇachattaṃ maṇḍalabandhaṃ salākabandhaṃ.
dhāreyyā 'ti sakim pi dhāreti, āpatti pācittiyassa. ||1||
agilānā agilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassa. agilānā vematikā . . . agilānā gilānasaññā . . . āpatti pācittiyassa. chattaṃ dhāreti na upāhanaṃ, āpatti dukkaṭassa. upāhanaṃ dhāreti na chattaṃ, āpatti dukkaṭassa. gilānā agilānasaññā, āpatti dukkaṭassa. gilānā vematikā, āpatti dukkaṭassa. gilānā gilānasaññā, anāpatti. ||2||
anāpatti gilānāya, ārāme ārāmupacāre dhāreti, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LXXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo yānena yāyissanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo yānena yāyissantīti --pa--.
saccaṃ kira bhikkhave chabbaggiyā . . . yāyantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā . . . yāyissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:


[page 339]
LXXXV. 1. 1-LXXXVI. 1.] BHIKKH., PĀC. LXXXV; LXXXVI. 339
yā pana bhikkhunī yānena yāyeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ. bhagavato . . . ārocesuṃ.
anujānāmi bhikkhave gilānāya bhikkhuniyā yānaṃ. evañ ca pana . . . uddisantu:
yā pana bhikkhunī agilānā yānena yāyeyya, pācittiyan ti. ||2||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
agilānā nāma sakkoti padasā gantuṃ. gilānā nāma na sakkoti padasā gantuṃ.
yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī.
yāyeyyā 'ti sakim pi yāyati, āpatti pācittiyassa. ||1||
agilānā agilānasaññā yānena yāyati, āpatti pācittiyassa.
agilānā vematikā . . . agilānā gilānasaññā . . . āpatti pācittiyassa. gilānā agilānasaññā, āpatti dukkaṭassa. gilānā vematikā, āpatti dukkaṭassa. gilānā gilānasaññā, anāpatti. ||2||
anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LXXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā bhikkhunī aññatarissā itthiyā kulūpikā hoti. atha kho sā itthi taṃ bhikkhuniṃ etad avoca: hand'; ayye imaṃ saṃghāṇiṃ amukāya nāma itthiyā dehīti. atha kho sā bhikkhunī sac'; āhaṃ pattena ādāya gacchāmi vissaro me bhavissatīti paṭimuñcitvā agamāsi. tassā rathiyāya suttake chinne vippakiriyiṃsu. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo saṃghāṇiṃ dhāressanti, seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā


[page 340]
340 SUTTAVIBHAṄGA. [LXXXVI. 1-LXXXVII. 2.
x . . . vipācenti: kathaṃ hi nāma bhikkhunī saṃghāṇiṃ dhāressatīti --pa--. saccaṃ kira bhikkhave bhikkhunī saṃghāṇiṃ dhāresīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . dhāressati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī saṃghāṇiṃ dhāreyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
saṃghāṇi nāma yā kāci kaṭūpagā.
dhāreyyā 'ti sakim pi dhāreti, āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, kaṭisuttakaṃ dhāreti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo itthālaṃkāraṃ dhārenti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo itthālaṃkāraṃ dhāressanti, seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo itthālaṃkāraṃ dhāressantīti --pa--. saccaṃ kira bhikkhave . . . dhārentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . dhāressantīti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī itthālaṃkāraṃ dhāreyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
itthālaṃkāro nāma sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago.
dhāreyyā 'ti sakim pi dhāreti, āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā 'ti. ||2||2||


[page 341]
LXXXVIII-LXXXIX.] BHIKKH., PĀC. LXXXVII-LXXXIX. 341
PĀCITTIYA, LXXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo gandhavaṇṇakena nhāyanti. manussā . . . (see LXXXVII.1; read gandhavaṇṇakena nhāyissanti, etc.) . . . uddisantu:
yā pana bhikkhunī gandhavaṇṇakena nhāyeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
gandho nāma yo koci gandho. vaṇṇakan nāma yaṃ kiñci vaṇṇakaṃ.
nhāyeyyā 'ti nhāyati, payoge dukkaṭaṃ, nhānapariyosāne āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo vāsitakena piññākena nhāyanti. manussā . . . (see LXXXVII.1; read vāsitakena nhāyissanti, etc.) . . . uddisantu:
yā pana bhikkhunī vāsitakena piññākena nhāyeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vāsitakan nāma yaṃ kiñci vāsitakaṃ. piññākaṃ nāma tilapiṭṭhaṃ vuccati.
nhāyeyyā 'ti nhāyati, payoge dukkaṭaṃ, nhānapariyosāne āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, pakatipiññākena nhāyati, ummattikāya, ādikammikāyā 'ti. ||2||2||


[page 342]
342 SUTTAVIBHAṄGA. [XC. 1-XCIII. 1.
PĀCITTIYA, XC.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo bhikkhuniyā ummaddāpenti pi parimaddāpenti pi. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo bhikkhuniyā ummaddāpessanti pi parimaddāpessanti pi, seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo . . . parimaddāpessanti pīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . parimaddāpenti pīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . parimaddāpessanti pi.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
ummaddāpeyya vā 'ti, ummaddāpeti, āpatti pācittiyassa.
parimaddāpeyya vā 'ti, sambāhāpeti, āpatti pācittiyassa. ||1||
anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XCI-XCIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpenti pi parimaddāpenti pi --pa-- sāmaṇeriyā ummo pi paro pi --pa-- gihiniyā ummo pi paro pi. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo gihiniyā ummaddāpessanti pi parimaddāpessanti pi,


[page 343]
XCIII. 1-XCIV. 2. 2.] BHIKKH., PĀC. XC; XCI-XCIII; XCIV. 343
[... content straddling page break has been moved to the page above ...] seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo . . . (see XC.1) . . . uddisantu:
yā pana bhikkhunī sikkhamānāya (sāmaṇeriyā, gihiniyā) ummaddāpeyya vā parimaddāpeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. sāmaṇerī nāma dasasikkhāpadikā. gihinī nāma agārinī vuccati.
ummaddāpeyya vā 'ti, ummaddāpeti, āpatti pācittiyassa.
parimaddāpeyya vā 'ti, sambāhāpeti, āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XCIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdanti. bhikkhū . . . vipācenti: kathaṃ hi nāma bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissantīti --pa--. saccaṃ kira bhikkhave . . . nisīdantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . nisīdissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhussa purato 'ti upasampannassa purato.
anāpucchā 'ti anapaloketvā.
āsane nisīdeyyā 'ti antamaso chamāya pi nisīdati, āpatti pācittiyassa. ||1||
anāpucchite anāpucchitasaññā āsane nisīdati, āpatti pācittiyassa. anāpucchite vematikā . . . anāpucchite āpucchitasaññā


[page 344]
344 SUTTAVIBHAṄGA. [XCIV. 2. 2-XCVI. 1.
[... content straddling page break has been moved to the page above ...] . . . āpatti pācittiyassa. āpucchite anāpucchitasaññā, āpatti dukkaṭassa. āpucchite vematikā, āpatti dukkaṭassa.
āpucchite āpucchitasaññā, anāpatti. ||2||
anāpatti āpucchā āsane nisīdati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XCV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchanti. bhikkhū . . . vipācenti: kathaṃ hi nāma bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissantīti --pa--. saccaṃ kira bhikkhave . . . (see XCIV.1) . . . uddisantu:
yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
anokāsakatan ti anāpucchā.
bhikkhun ti upasampannaṃ.
pañhaṃ puccheyyā 'ti, suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. vinaye okāsaṃ kārāpetvā suttantaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. abhidhamme okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati, āpatti pācittiyassa. ||1||
anāpucchite anāpucchitasaññā pañhaṃ pucchati . . . (XCIV.2.2) . . . anāpatti. ||2||
anāpatti okāsaṃ kārāpetvā pucchati, anodissa okāsaṃ kārāpetvā yattha katthaci pucchati, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XCVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarā bhikkhunī asaṃkacchikā gāmaṃ piṇḍāya pāvisi.


[page 345]
XCVI. 1-2.] BHIKKH., PĀC. XCV; XCVI. 345
[... content straddling page break has been moved to the page above ...] tassā rathiyāya vātamaṇḍalikā saṃghāṭiyo ukkhipiṃsu. manussā ukkuṭṭhiṃ akaṃsu sundaro ayyāya tanutaro 'ti. sā bhikkhunī manussehi uppaṇḍiyamānā maṅku ahosi.
atha kho sā bhikkhunī upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī asaṃkacchikā gāmaṃ pavisissatīti --pa--. saccaṃ kira bhikkhave . . . pāvisīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . pavisissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī asaṃkacchikā gāmaṃ paviseyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
asaṃkacchikā 'ti vinā saṃkacchikaṃ. saṃkacchikan nāma adhakkhakaṃ ubbhanābhi tassa paṭicchādanatthāya.
gāmaṃ paviseyyā 'ti parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. aparikkhittassa gāmassa upacāraṃ okkamantiyā āpatti pācittiyassa. ||1||
anāpatti acchinnacīvarikāya, naṭṭhacīvarikāya, gilānāya, asatiyā, ajānantiyā, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
chattavaggo navamo.
uddiṭṭhā kho ayyāyo chasaṭṭhisatā pācittiyā dhammā. tatth'; ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā tuṇhī, evam etaṃ dhārayāmīti.
khuddakaṃ niṭṭhitaṃ.


[page 346]
346
Ime kho pan'; ayyāyo aṭṭha pāṭidesaniyā dhammā uddesaṃ āgacchanti.
PĀṬIDESANIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjanti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti. kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti. assosuṃ kho bhikkhuniyo tesaṃ mānussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissantīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . . bhuñjissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena bhikkhuniyo gilānā honti. gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etad avocuṃ: kacci ayye khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ ayye sappiṃ viññāpetvā bhuñjāma, tena no phāsu hoti, idāni pana bhagavatā paṭikkhittan ti kukkuccāyantā na viññāpema, tena no na phāsu hotīti. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave gilānāya bhikkhuniyā sappiṃ viññāpetvā bhuñjituṃ.


[page 347]
I. 1. 2-VIII. 1.] BHIKKH., PĀṬID. I; II-VIII. 347
[... content straddling page break has been moved to the page above ...] evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti. ||2||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
agilānā nāma yassā vinā sappinā phāsu hoti. gilānā nāma yassā vinā sappinā na phāsu hoti.
sappi nāma gosappi vā ajikāsappi vā māhisaṃ vā sappi, yesaṃ maṃsaṃ kappati tesaṃ sappi.
agilānā attano atthāya viññāpeti, payoge dukkaṭaṃ, paṭilābhena bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pāṭidesaniyassa. ||1||
agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesaniyassa. agilānā vematikā . . . agilānā gilānasaññā . . . āpatti pāṭidesaniyassa. gilānā agilānasaññā, āpatti dukkaṭassa. gilānā vematikā, āpatti dukkaṭassa. gilānā gilānasaññā, anāpatti. ||2||
anāpatti gilānāya, gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀṬIDESANIYA, II-VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjanti. saṃkhepaṃ. madhuṃ viññāpetvā bhuñjanti.
phāṇitaṃ . . . macchaṃ . . . maṃsaṃ . . . khīraṃ . . . dadhiṃ viññāpetvā bhuñjanti. manussā . . . (I.1.1-2 Instead of sappiṃ read dadhiṃ) . . . uddisantu:
yā pana bhikkhunī agilānā telaṃ (madhuṃ, phāṇitaṃ, macchaṃ, maṃsaṃ, khīraṃ, dadhiṃ) viññāpetvā bhuñjeyya,


[page 348]
348 SUTTAVIBHAṄGA. [VIII. 1-2.
[... content straddling page break has been moved to the page above ...] paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti. ||1||
yā panā 'ti . . . adhippetā bhikkhunī.
agilānā nāma yassā vinā dadhinā phāsu hoti. gilānā nāma yassā vinā dadhinā na phāsu hoti.
telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ. madhu nāma makkhikāmadhu. phāṇitaṃ nāma ucchumhā nibbattaṃ. maccho nāma odako vuccati. maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. khīran nāma gokhīraṃ vā ajikākhīraṃ vā māhisaṃ vā khīraṃ, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ.
dadhi nāma tesañ ñeva dadhi.
agilānā attano atthāya . . . (I.2. Instead of sappiṃ read dadhiṃ) . . . ādikammikāyā 'ti. ||2||
uddiṭṭhā kho ayyāyo aṭṭha pāṭidesaniyā dhammā. tatth'; ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā tuṇhī, evam etaṃ dhārayāmīti.
pāṭidesaniyaṃ niṭṭhitaṃ.


[page 349]
349
Ime kho pan'; ayyāyo sekhiyā dhammā uddesaṃ āgacchanti.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo purato pi pacchato pi olambentā nivāsenti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo purato pi pacchato pi olambentā nivāsessanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo nivāsessantīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo . . . nivāsentīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . . nivāsessanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jānumaṇḍalaṃ paṭicchādentiyā. yā anādariyaṃ paṭicca purato vā pacchato vā olambentā nivāseti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantiyā, gilānāya, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||1||
--gha--.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhuniyo udake uccāram pi passāvam pi kheḷam pi karonti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo udake . . . karissanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo

[page 350]
350 SUTTAVIBHAṄGA. [75.
[... content straddling page break has been moved to the page above ...] . . . karissantīti. atha kho bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ. atha kho bhagavā bhikkhū paṭipucchi: saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo . . . karontīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . . karissanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā 'ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. ||1||
tena kho pana samayena gilānā bhikkhuniyo udake uccāram pi passāvam pi kheḷam pi kātuṃ kukkuccāyanti. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave gilānāya bhikkhuniyā udake . . . kātuṃ. evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
na udake agilānāya uccāro vā passāvo vā kheḷo vā kātabbo.
yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantiyā, gilānāya, thale kato udakaṃ ottharati, āpadāsu, ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyā 'ti. ||2||75||
uddiṭṭhā kho ayyāyo sekhiyā dhammā. tath'; ayyāyo . . . dhārayāmīti.
sekhiyā niṭṭhitā.

[page 351]
351
Ime kho pan'; ayyāyo satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti: {uppannuppannānaṃ} adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako 'ti.
uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. tatth'; ayyāyo . . . dhārayāmīti.
uddiṭṭhaṃ kho ayyāyo nidānaṃ, uddiṭṭhā aṭṭha pārājikā dhammā, uddiṭṭhā sattarasa saṃghādisesā dhammā, uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā, uddiṭṭhā chasaṭṭhisatā pācittiyā dhammā, uddiṭṭhā aṭṭha pāṭidesaniyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā. ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. tattha sabbāh'; eva samaggāhi sammodamānāhi avivadamānāhi sikkhitabban ti.
Bhikkhunīvibhaṅgaṃ niṭṭhitaṃ.
Ubhatovibhaṅgaṃ niṭṭhitaṃ.