Parivara

Input by the Sri Lanka Tripitaka Project


[PTS Vol V - 5] [\z Vin /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol V-5-1] [\z Vin /] [\w Va /]
[BJT Page 002] [\x 2/]

Vinayapiṭake
Parivārapāḷi
Mahāvibhaṅgo




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Namo tassa bhagavato arahato sammāsambuddhassa

1. Katthapaññattivāro

1. 1
Pārājikakaṇḍo

Tena bhagavatā jānatā passatā arahatā sammāsambuddhena yaṃ paṭhamaṃ pārājikaṃ kattha
paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, atthi tattha paññatti, anupaññatti,
1anuppannapaññatti, sabbattha paññatti, padesapaññatti, sādhāraṇapaññatti,
asādhāraṇapaññatti, ekato paññatti, ubhato paññatti, pañcannaṃ pātimokkhuddesānaṃ
katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ
vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko tattha vinayo, ko tattha
abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā
paṭipatti, kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ, ke sikkhanti, ke
sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ, kenābhatanti:
1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ
kattha paññattanti: vesāliyaṃ paññattaṃ.

Kaṃ ārabbhāti: sudinnaṃ kalandaputtaṃ ārabbha

Kissamiṃ vatthusminti: sudinno kalandaputto purāṇadutiyikāya methunaṃ [PTS Page 002]
[\q 2/] dhammaṃ paṭisevi. 2- Tasmiṃ vatthusmiṃ

Atthi tattha paññatti, anupaññatti, anuppannapaññattīti: ekā paññatti, dve
anupaññattiyo,anuppannapaññatti tasmiṃ natthi.

Sabbattha paññatti padesapaññattitī: sabbattha paññatti.

1. Anuppaññatti - syā
2. Patisevi - pè.

[BJT Page 004] [\x 4/]

Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññatti.

Ekato paññatti ubhato paññattīti: ubhato paññatti.

Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ
nidānapariyāpannaṃ.

Katamena uddesena uddesaṃ āgacchatīti: dutiyena uddesena uddesaṃ āgacchati.

Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.

Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: pārājikāpattikkhandho.

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena
samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato.

Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati:
sammukhāvinayena ca paṭiññātakaraṇena ca.

Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhiviniyo.

Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti
adhipātimokkhaṃ

Kā vipattīti: asaṃvaro vipatti.

Kā sampattīti: saṃvaro sampatti.

Kā paṭipattīti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati
sikkhāpadesu.

Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca
bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya,
dummaṅkunaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya,
diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya,
appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā,
vinayānuggahāya.

Ke sikkhantīti: sekhā 1- ca puthujjanakalyāṇakā ca sikkhanti.

Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

Ke dhārentīti yesaṃ vattati te dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

1. Sekkhā - machasaṃ

[BJT Page 006] [\x 6/]

Kenābhatanti: paramparābhataṃ. 1-

1. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.
[PTS Page 003] [\q 3/]
2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

6. Punadeva 4- sumano medhāvi vinaye ca visārado,
Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

7. Dhammapālitanāmo ca rohaṇo 5- sādhupūjito,
Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvī pupphanāmo 6- bahussuto.

9. Mahākathī mahāsīvo 7- piṭake sabbattha kovido,
Punadeva upāli medhāvī vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvī piṭake sabbattha kovido.

11. Tissatthero ca medhāvī vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvī vinaye ca visārado,
Tissatthero ca medhāvī saddhammavaṃsakovido.

13. Phussadevo ca 8- medhāvī vinaye ca visārado,
Sīvattheroca 9- medhāvī vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

1. Paramparābhaṭaṃ - syā 6. Phussanāmo - sīmu
2. Iṭṭiyo - sīmu 7. Mahāsivo - machasaṃ
3. Sambalo tathā - machasaṃ 8. Cuḷadevoca - sīmu
4. Punareva - pè. Syā 9. Sivatthero - machasaṃ
5. Rohaṇe - machasaṃ

[BJT Page 008] [\x 8/]

2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ pārājikaṃ kattha
paññattanti: rājagahe paññattaṃ.

Kaṃ ārabbhāti: dhaniyaṃ kumbhakāraputtaṃ ārabbha

Kismiṃ vatthusminti: dhaniyo kumbhakāraputto rañño dārūni adinnāni 1- ādiyi, tasmiṃ
vatthusmiṃ.

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: tīhī samuṭṭhānehi
samuṭṭhāti, siyā kāyato ca cittato ca [PTS Page 004] [\q 4/] samuṭṭhāti, na vācato. Siyā
vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti

Dutiyaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati:
sammukhāvinayena ca paṭiññātakaraṇena ca.

Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhiviniyo.

Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti
adhipātimokkhaṃ

Kā vipattīti: asaṃvaro vipatti.

Kā sampattīti: saṃvaro sampatti.

Kā paṭipattīti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati
sikkhāpadesu.

Kati atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca
bhagavatā dutiyaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ
puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ
āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya,
pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

Ke dhārentīti yesaṃ vattati te dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

Kenābhatanti: paramparābhataṃ.
1. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

6. Punadeva 4- sumano medhāvi vinaye ca visārado,
Bahussuto cūḷanāgo gajo ca duppadhaṃsiyo.

7. Dhammapāgitanāmo ca rohaṇo 5- sādhupujito,
Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvi pupphanāmo 6- bahussuto.

9. Mahākathi mahāsīvo 7- piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

11. Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

13. Phussadevo ca 8- medhāvi vinaye ca visārado,
Sīvattheroca 9- medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

3. Tatiyaṃ pārājikaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhū
aññamaññaṃ jīvitā voropesuṃ tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: tīhī samuṭṭhānehi
samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca
samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti

Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati:
sammukhāvinayena ca paṭiññātakaraṇena ca.

Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhiviniyo.

Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti
adhipātimokkhaṃ

Kā vipattīti: asaṃvaro vipatti.

Kā sampattiti: saṃvaro sampatti.

Kāpaṭipattiti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati
sikkhāpadesu.

Kati atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca
bhagavatā tatiyaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ
puggalānaṃ niggabhāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ
āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya,
pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

Ke dhārentīti yesaṃ vattati te dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

Kenābhatanti: paramparābhataṃ.

1. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

6. Punadeva 4- sumano medhāvi vinaye ca visārado,
Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

7. Dhammapālitanāmo ca rohaṇo 5- sādhupujito,
Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvi pupphanāmo 6- bahussuto.

9. Mahākathi mahāsīvo 7- piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

11. Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

13. Phussadevo ca 8- medhāvi vinaye ca visārado,
Sīvattheroca 9- medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

4. Catutthaṃ pārājikaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

Kaṃ ārabbhāti: vaggumudātiriye bhikkhū arabbha

Kismiṃ vatthuminti: vaggumudātiriyā bhikkhū ginaṃ aññamaññassa
uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: tīhī samuṭṭhā nenahi
samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca
samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti

Catutthaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati:
sammukhāvinayena ca paṭiññātakaraṇena ca.

Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo.

Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti
adhipātimokkhaṃ

Kā vipattīti: asaṃvaro vipatti.

Kā sampattiti: saṃvaro sampatti.

Kā paṭipattīti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati
sikkhāpadesu.

Kati atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattanti: dasa atthavase paṭicca
bhagavatā catutthaṃ pārājikaṃ paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya,
dummaṅkunaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhunaṃ phāsuvihārāya,
diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya,
appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā,
vinayānuggahāya.

Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

Ke dhārentīti yesaṃ vattati te dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

Kenābhatanti: paramparābhataṃ.

1. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

6. Punadeva 4- sumano medhāvi vinaye ca visārado,
Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

7. Dhammapāgitanāmo ca rohaṇo 5- sādhupujito,
Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvi pupphanāmo 6- bahussuto.

9. Mahākathi mahāsīvo 7- piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

11. Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

13. Phussadevo ca 8- medhāvi vinaye ca visārado,
Sīvattheroca 9- medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

4. Catutthaṃ pārājikaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

Kaṃ ārabbhāti: vaggumudātiriye bhikkhu arambha.

Kismiṃ vatthuminti: vaggumudātiriyā bhikkhu ginaṃ aññamaññaṃ uttarimunassadhammaṃ
vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Cattāro pārājikā niṭṭhitā.

Tassuddānaṃ:
Methunādinnadānañca manussaviggahuttari,
Pārājikāni cattāri chejjavatthu asaṃsayāti.

1. Adinnaṃ - machasaṃ
[BJT Page 010] [\x 10/]

1. 2

Saṅghādisesa kaṇḍo

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ
mocentassa saṅghādiseso kattha paññatto, kaṃ ārabbha. Kismiṃ vatthusmiṃ, atthi tattha
paññatti, anupaññatti anuppannapaññatti, sabbatthapaññatti padesapaññatti, sādhāraṇa
paññatti asādhāraṇapaññatti, ekato paññatti ubhato paññatti, pañcannaṃ
pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ
āgacchati, catunnaṃ vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo
āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko
tattha vinayo, ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā
vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā upasaṅkamitavā asuviṃ
mocentassa saṅghādiseso paññatto, ke sikkhanti, sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti,
kassa vacanaṃ, kenābhatanti:

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upaṅkamitvā asuciṃ
mocentassa saṃghādiseso kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ seyyasakaṃ ārabbha

Kismiṃ vatthusminti: āyasmā seyyasako hatthena upakkamitvā asuviṃ mocesi, tasmiṃ
vatthusmiṃ

Atthi tattha paññatti, anupaññatti, anuppannapaññatti: ekā paññatti, ekā anupaññatti,
anuppantapaññatti tasmīṃ natthi.

Sabbattha paññatti padesapaññattīti: sabbattha paññatti.

Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññati.

Ekato paññati ubhato paññattīti: ekato paññatti.

Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ
nidānapariyāpannaṃ.

Katamena uddesena uddesaṃ āgacchatīti: tatiyena uddesena uddesaṃ [PTS Page 005] [\q
5/] āgacchati.

Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.

Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: saṅghādisesāpattikkhandho.

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena
samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato.

[BJT Page 012] [\x 12/]

Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati:
sammukhāvinayena ca paṭiññātakaraṇena ca.

Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo.

Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti
adhipātimokkhaṃ

Kā vipattīti: asaṃvaro vipatti.

Kā sampattiti: saṃvaro sampatti.

Kā paṭipattiti: na evarūpaṃ karissāmiti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati
sikkhāpadesu.

Kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññattanti
dasa atthavase paṭicca bhagavatā upasaṅkamitvā asuciṃ mocentassa saṅghādiseso paññattaṃ
saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ puggalānaṃ niggabhāya, pesalānaṃ
bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya,
saddhammaṭṭhitiyā, vinayānuggahāya.

Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

Ke dhārentīti yesaṃ vattati te dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

Kenābhatanti: paramparābhataṃ.
Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo 2- uttiyo ceva sambalo 3-
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva 4- kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

6. Punadeva 4- sumano medhāvi vinaye ca visārado,
Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

7. Dhaomapāgitanāmo ca rohaṇo 5- sādhupujito,
Tassa sisso mahāpañño khemanāmo tipeṭako, dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvi pupphanāmo 6- bahussuto.

9. Mahākathi mahāsīvo 7- piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

11. Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

13. Phussadevo ca 8- medhāvi vinaye ca visārado,
Sīvattheroca 9- medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena mātugāmena saddhiṃ
kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso kattha paññattanti: sāvatthiṃ paññattaṃ.
Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

Kismiṃ vatthusminti: āyasmā udāyī mātugamena saddhiṃ kāyasaṃsaggaṃ samāpajji, tasmiṃ
vatthusmiṃ.

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ eke samuṭaṭhanena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato - pe -

[BJT Page 014] [\x 14/]

3. Mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassa saṅghādiseso kattha paññattanti: sāvatthiyaṃ
paññatto.

Kaṃ ārabbhāti: āyasmantaṃ udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti: siyā kāyato ca cittato ca
samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato
ca cittato ca samuṭṭhāti - pe -

4. Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso kattha
paññattoti: sāvatthīyaṃ paññatto.

Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha.

Kismiṃ vatthusminti: āyasmā udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ
abhāsi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti: siyā kāyato ca cittato ca
samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato
ca cittato ca samuṭṭhāti - pe -

5. Sañcarittaṃ samāpajjantassa saṅghādiseso kattha paññattoti: sāvatthīyaṃ paññatto
Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha.

Kismiṃ vatthusminti: āyasmā udāyi sañcarittaṃ samāpajji, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhātīti: siyā kāyato samuṭṭhāti
na vācato na cittato siyā vācato ca samuṭṭhāti, na citto siyā kāyato ca cittato ca samuṭṭhāti
na [PTS Page 006] [\q 6/] vācato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā
kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

6. Saññācikāya kuṭiṃ kārāpentassa saṅghādiseso kattha paññattoti: āḷaviyaṃ paññatto

Kaṃ ārabbhāti: āḷavake bhikkhū ārambha.

Kismiṃ vatthusminti: āḷavakā bhikkhū saññācikāya kuṭiyo kārāpesuṃ, tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpatti samuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

[BJT Page 016] [\x 16/]

7. Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha paññattanti: kosambiyaṃ paññatto.

Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha.

Kismiṃ vatthusminti: āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ
chedāpesi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

8. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso kattha
paññattoti: rājagahe paññatto.

Kaṃ ārabbhāti: mettayabhummajake bhikkhū ārabbha.

Kismiṃ vatthusminti: mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ
amūlakena pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti - pe -

9. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kañcidesaṃ lesamattaṃ upādāya pārājikena
dhammena anuddhaṃsentassa saṅghādiseso kattha paññattoti: rājagahe paññatto

Kaṃ ārabbhāti: mettiyabhummajake 1- bhikkhū ārabbha.

Kismiṃ vatthusminti: mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ
aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājike dhammena
anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti - pe -

10. Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajantassa
saṅghādiseso kattha paññattoti: rājagahe paññatto

Kaṃ ārabbhāti: devadattaṃ ārabbha.

Kismiṃ vatthusminti: devadatto samaggassa saṅghassa bhedāya parakkami, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato
ca samuṭṭhāti - pe -

11. Bhedakānuvattakānaṃ 2- bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya
nappaṭinissajantānaṃ saṅghādiseso kattha paññattoti- rājagahe paññatto.

1. Bhumajake - machasaṃ
2. Bhedānuvattakānaṃ - machasaṃ

[BJT Page 018] [\x 18/]

Kaṃ ārabbhāti: sambule bhikkhū ārabbha.

Kismiṃ vatthusminti: sambahulā bhikkhū devadattassa saṅghabhedāya parakkamantassa
anuvattakā ahesuṃ vaggavādakā tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato
ca samuṭṭhāti - pe -

12. Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya [PTS Page 007] [\q 7/]
nappaṭinissajantassa saṅghādiseso kattha paññattoti: kosambiyaṃ paññatto.

Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha.

Kismiṃ vatthusminti: āyasmā chanto bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ
avacanīyaṃ akāsi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato
ca samuṭṭhāti - pe -

13. Kuladusakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa
saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto

Kaṃ ārabbhāti: assajipunabbasuke bhikkhū ārabbha.

Kismiṃ vatthusminti: assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā bhikkhū
chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato
ca samuṭṭhāti - pe -

Terasa saṅghādisesā niṭṭhitā

Tassuddānaṃ:

Visaṭṭhi 1- kāyasaṃsaggaṃ - duṭṭhullaṃ attakāmataṃ, 2-
Sañcarittaṃ kuṭī ceva - vihāro ca amulakaṃ.
Kañci desañca bhedo ca - tasseva 3- anuvattakā,
Dubbacaṃ kuladusañca - saṅghādisesā terasāti.

1. Vissaṭṭhi - machasaṃ, sīmu 2.
2. Atthakāmañca - machasaṃ, sīmu 1, 2
3. Tatheva - sīmu 1, 2
[BJT Page 020] [\x 20/]

1. 3 Aniyatakaṇḍo

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo aniyato kattha
paññatto kaṃ ārabbha. Kismiṃ vatthusmiṃ, atthi tattha paññatti, anupaññatti
anuppannapaññatti, sabbatthapaññatti padesapaññatti, sādhāraṇa paññatti
asādhāraṇapaññatti, ekato paññatti ubhato paññatti, pañcannaṃ pātimokkhuddesānaṃ
katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ
vipattinaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko tattha vinayo, ko tattha
abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā
paṭipatti, kati atthavase paṭicca bhagavatā upasaṅkamitavā aniyato kattha paññatto, ke
sikkhanti, sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ, kenābhatanti:

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambudadhena paṭhamo aniyato kattha
paññattoti: sāvatthiyaṃ paññatto.

Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha.

Kismiṃ vatthusminti: āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchante āsane
alaṃkammaniye nisajjaṃ kappesi, tasmiṃ vatthusmiṃ.

Atthi tattha paññatti, anupaññatti, anuppannapaññattīti: ekā paññatti, anupaññatti
anuppannapaññatti tasmiṃ natthi.

Sabbattha paññatti padesapaññattiti: sabbattha paññatti.

Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññati.

Ekato paññati ubhato paññattīti: ubhato paññatti.

Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ
nidānapariyāpannaṃ.

Katamena uddesena uddesaṃ āgacchatīti: catutthena uddesena uddesaṃ āgacchati.
Catunnaṃ vipattinaṃ katamā vipattīti: siyā sīlavipatti. Siyā ācāravipatti.

Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: siyā pārājikāpattikkhandho. Siyā
saṅghādisesāpattikkhandho, siyā pācittiyāpattikkhandho.

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena
samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato.

Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

Sattannaṃ samathānaṃ katīhi samathehi sammatīti tīhi samathehi sammati: siyā
sammukhāvinayena ca paṭiññātakaraṇena ca. Siyā tiṇavatthārane ca.

Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo.

Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti
adhipātimokkhaṃ

Kā vipattīti: asaṃvaro vipatti.
[BJT Page 022] [\x 22/]

Kā sampattīti: saṃvaro sampatti.

Kā paṭipattīti: na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati
sikkhāpadesu.

Kati [PTS Page 008] [\q 8/] atthavase paṭicca bhagavatā paṭhamo aniyato paññattoti:
dasa atthavase paṭicca bhagavatā paṭhamo aniyato paññatto: saṅghasuṭṭhutāya,
saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ
phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ
paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā,
vinayānuggahāya.
Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca sikkhanti.

Ke sikkhitasikkhāti arahanto sikkhitasikkhā.

Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

Ke dhārentīti yesaṃ vattati te dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

Kenābhatanti: paramparābhataṃ.

1. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

6. Punadeva sumano medhāvi vinaye ca visārado,
Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

7. Dhammapāgitanāmo ca rohaṇo sādhupujito,
Tassa sisso mahāpañño khemanāmo tipeṭako,
Dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvi pupphanāmo 6- bahussuto.
9. Mahākathi mahāsīvo piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

11. Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

13. Phussadevo ca medhāvi vinaye ca visārado,
Sīvattheroca medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo aniyato kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ udāyi ārabbha

Kismiṃ vatthusminti: āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi,
tasmiṃ vatthusmiṃ.

Atthi tattha paññatti, anupaññatti, anuppannapaññatti ekā paññatti, anupaññatti
anuppannapaññatti tasmiṃ natthi.

Sabbattha paññatti padesapaññattiti: sabbattha paññatti.

Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññatti.

Ekato paññatti. Ubhato paññattīti: ubhato paññatti.

Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ
nidānapariyāpannaṃ.

Katamena uddesena uddesaṃ āgacchatīti: catutthena uddesena uddesaṃ āgacchati.
Catunnaṃ vipattīnaṃ katamā vipattīti: siyā sīlavipatti. Siyā ācāravipatti.

Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: siyā pārājikāpattikkhandho. Siyā
saṅghādisesāpattikkhandho, siyā pācittiyāpattikkhandho

[BJT Page 024] [\x 24/]

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: tīhi samuṭṭhānehi
samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca cittato ca
samuṭṭhāti na kāyato siyā kāyato ca vācato ca citto ca samuṭṭhāti.

Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

Sattannaṃ samathānaṃ katīhi samathehi sammatīti tīhi samathehi sammati: siyā
sammukhāvinayena ca paṭiññātakaraṇena ca. Siyā tiṇavatthārakena ca. - Pe -

Dve aniyatā niṭṭhitā.

Tassuddānaṃ:
Alaṃ kammaniyañceva - tatheva ca na heva kho,
Aniyatā supaññattā - buddhaseṭṭhena tādināti.

1. 4


Nissaggiyakaṇḍo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena atirekacīvaraṃ dasāhaṃ
atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.
Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha
Kismiṃ vatthusminti: chabbaggiyā bhikkhū atirekacīvaraṃ dasāhātikkantaṃ dhāresuṃ, 1-
tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca vācato ca
samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -
2. Ekarattaṃ ticīvarena vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti:
sāvatthīyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā
santaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca vācato ca
samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -
1. Atireka cīvaraṃ dhāresuṃ - machasaṃ

[BJT Page 026] [\x 26/]

3. Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahulā bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ,
tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca vācato ca
samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -
4. Aññātikāya bhikkhuniyā purāṇacīvaraṃ [PTS Page 009] [\q 9/] dhovāpentassa
nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

Kismiṃ vatthusminti: āyasmā udāyi aññātikā bhikkhuniyā purāṇacīvaraṃ dhovāpesi, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: samuṭṭhāti - pe -

5. Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: rājagahe paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

Kismiṃ vatthusminti: āyasmā udāyi aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi,
tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

6. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ
kattha paññattanti: sāvatthīyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmā upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ
viññāpesi, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

7. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā tatuttariṃ 1- cīvaraṃ viññāpentassa nissaggiyaṃ
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha.

1. Tatuttari - machasaṃ

[BJT Page 028] [\x 28/]

Kismiṃ vatthusminti: chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpesuṃ,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpatti samuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

8. Pubbe appavāritassa aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjantassa
nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto pubbe appavārito aññātakaṃ
gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

9. Pubbe appavāritassa aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjantassa
nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto pubbe appavārito aññātake gahapatike
upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

10. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa
nissaggiyaṃ pācittiyaṃ kattha paññattanti: [PTS Page 010] [\q 10/] sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto upāsakena ajjanaho 1- bhante āgamehi
ti vuccamāno nāgamesi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

Kathinavaggo paṭhamo.

1. Ajjuṇho - sīmu. 1, 2
2. Ajjuṇho - machasaṃ,

[BJT Page 030] [\x 30/]
4.2
1. Kosiyamissakaṃ satthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti:
āḷaviyaṃ paññattaṃ.
Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū kosiyakārake upaṅkamitvā evamāhaṃsu: 'bahū
āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ
satthataṃ kātu'nti, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

2. Suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: vesāliyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ
kārāpesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

3. Anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū thokaññeva odātānaṃ ante 1- ādiyitvā tatheva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

4. Anuvassaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū anuvassaṃ santhataṃ kārāpesuṃ, tasmiṃ
vatthusmiṃ
Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

1. Odātaṃ ante - machasaṃ
2. Odātānaṃ ante ante - simu. 1

[BJT Page 032] [\x 32/]

5. Anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisidanasanthataṃ
kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha.
Kismiṃ vatthusminti: sambahulā bhikkhū santhatāni ujjhitvā āraññikaṅgaṃ piṇḍapātikaṅgaṃ
paṃsukūlikaṅgaṃ samādiyiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

6. Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: sāvatthīyaṃ paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

Kismiṃ vatthusminti: aññataro bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi.
Tasmiṃ vatthusmiṃ

Ekā paññatti,
[PTS Page 011] [\q 11/]
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti na
vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato - pe -

7. Aññātikāya bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: sakkesu paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhu aññātikāhi bhikkhunīhi eḷakalomāni
dhovāpesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

8. Rūpiyaṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.
Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto rūpiyaṃ paṭiggahesi, tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

9. Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha.
[BJT Page 034] [\x 34/]
Kismiṃ vatthusminti: chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

10. Nānappakārakaṃ kayavikkayaṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ
samāpajji, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

Kosiyavaggo dutiyo.

4. 3

1. Atirekapattaṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiye bhikkhū atirekapattaṃ dhāresuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca vācato ca
samuṭṭhāti na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -
2. Ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpentassa nissaggiyaṃ pācittiyaṃ
kattha paññattanti: sakkesu paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiye bhikkhū appamattakenapi bhinnena appamattakenapi
khaṇḍena vilikhitamattenapi bahū patte viññāpesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

[BJT Page 036] [\x 36/]

3. Bhesajjāni paṭiggahetvā sattāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule [PTS Page 012] [\q 12/] bhikkhū ārabbha

Kismiṃ vatthusminti: sambahule bhikkhū bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesuṃ,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

4. Atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesantassa nissaggiyaṃ pācittiyaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū atirekamāse sese gimhāne vassikasāṭikacīvaraṃ
pariyesiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

5. Bhikkhussa sāmaṃ cīvaraṃ datvā kupitena anattamanena acchindantassa nissaggiyaṃ
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā
anattamano acchindi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

6. Sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: rājagahe paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ
vāyāpesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

[BJT Page 038] [\x 38/]

7. Pubbe appavāritassa aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ
āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.
Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto pubbe appavārito aññātakassa
gahapatikassa tantavāye upasaṅkamitvā civare vikappaṃ āpajji, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

8. Accekacīvaraṃ paṭiggahetvā civarakālasamayaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahule bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ
atikkāmesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: kaṭhinake - pe -

9. Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ
vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahule bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare
nikkhipitvā atirekachārattaṃ vippavasiṃsu, [PTS Page 013] [\q 13/] tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

10. Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmentassa nissaggiyaṃ pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano
pariṇāmesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -
Pattavaggo tatiyo.

[BJT Page 040] [\x 40/]

Tassuddānaṃ: -
Dasekaratti māso ca - dhovanañca paṭiggaho,
Aññātakañca 1- uddissa - ubhinnaṃ dutakena ca.

Kosiyā suddha dvebhāgā - chabbassāni nisīdanaṃ,
Dve ca lomāni uggaṇhe - ubho nānappakārakā,

Dve ca pattāni bhesajjaṃ - vassikā dānapañcamaṃ,
Sāmaṃ vāyāpanacceko - sāsaṅkaṃ saṅghikena cāti.

Tiṃsanissaggiyā pācittiyā niṭṭhitā.

1. 5
Pācittiyakaṇḍo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sampajānamusāvāde
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: hatthakaṃ sakyupattaṃ ārabbha

Kismiṃ vatthusminti: āyasmā hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā
paṭijāni paṭijānitvā avajāni, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca cittato ca
samuṭṭhāti, na vācato. Siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca vācato
ca cittato ca samuṭṭhāti - pe -

2. Omasavāde pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale
bhikkhū omasiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

1. Aññātaṃ tañca - machasaṃ

[BJT Page 042] [\x 42/]

3. Bhikkhupesuññe pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ pesuññaṃ upasaṃhariṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

4. Anupasampannaṃ padaso dhammaṃ vācentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū upāsake padaso dhammaṃ [PTS Page 014] [\q
14/] vācesuṃ, tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā vācato samuṭṭhāti, na
kāyato na cittato. Siyā vācato ca cittato ca samuṭṭhāti, na kāyato - pe -
5. Anupasampannena uttariṃ dvirattatirattaṃ sahaseyyaṃ kappentassa pācittiyaṃ kattha
paññattanti: āḷaviyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahule bhikkhū anupasampannena sahaseyyaṃ kappesuṃ, tasmiṃ
vatthusmiṃ
Ekā paññatti, ekā anupaññatti

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na
vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti, na vācato - pe -
6. Mātugāmena sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ anuruddhaṃ ārabbha

Kismiṃ vatthusminti: āyasmā anuruddhaṃ mātugāmena sahaseyyaṃ kappasi, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - phaḷakalomake.

1. Bhaṇḍantā - machasaṃ

[BJT Page 044] [\x 44/]

7. Mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

Kismiṃ vatthusminti: āyasmā udāyī mātugāmassa dhammaṃ desesi, tasmiṃ vatthusmiṃ
Ekā paññatti, dve anupaññattiyo.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - padasodhamme

8. Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocentassa pācittiyaṃ kattha
paññattanti: vesāliyaṃ paññattaṃ.

Kaṃ ārabbhāti: vaggumudātiriyā bhikkhū ārabbha

Kismiṃ vatthusminti: vaggumudātiriyā bhikkhū gihīnaṃ aññamaññassa
uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na
cācato na cittato. Siyā vācato samuṭṭhāti na kāyato na cittato siyā kāyato ca vācato ca
samuṭṭhāti, na cittato - pe -

9. Bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhussa duṭṭhullāpattiṃ anupasampannassa
ārocesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

10. Paṭhaviṃ khaṇantassa pācittiyaṃ kattha paññattanti: āḷaviyaṃ paññattaṃ.

Kaṃ ārabbhāti: āḷavike bhikkhū ārabbha

Kismiṃ vatthusminti: āḷavikā bhikkhū paṭhaviṃ khaṇiṃsu, tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

Musāvādavaggo paṭhamo.

[BJT Page 046] [\x 46/]
[PTS Page 0015 [\q 15/] ]

5. 2
1. Bhūtagāmapātavyatāya pācittiyaṃ kattha paññattanti: āḷaviyaṃ paññattaṃ.

Kaṃ ārabbhāti: āḷavike bhikkhū ārabbha

Kismiṃ vatthusminti: āḷavikā bhikkhū rukkhaṃ chindiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

2. Aññavādake vihesake pācittiyaṃ kattha paññattanti; kosambiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha

Kismiṃ vatthusminti: āyasmā channo saṅghamajjhe āpattiyā anuyuñjiyamāno aññena aññaṃ
1- paṭicari, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

3. Ujjhāpanake khīyanake pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

Kaṃ ārabbhāti: mettiyabhummajake bhikkhū ārabbha

Kismiṃ vatthusminti: mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū
ujjhāpesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

4. Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā
anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.
Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū saṅghikaṃ senāsanaṃ ajjhokāse santharitvā
anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.

1. Aññenaññaṃ - machasaṃ, syā

[BJT Page 048] [\x 48/]

5. Saṅghikevihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sattarasavaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā
anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.
6. Saṅghike vihāre jānaṃ pubbūpagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato - pe -

7. Bhikkhuṃ kupitena anattamanena saṅghikā vihārā nikkaḍḍhantassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū tupitā anattamanā bhikkhuṃ saṅghikā vihārā
nikkaḍḍhiṃsu, [PTS Page 016] [\q 16/] tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

8. Saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā
abhinisīdantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

Kismiṃ vatthusminti: aññataro bhikkhu saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ
mañcaṃ sahasā abhinisīdi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na
vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti, na vācato - pe -

[BJT Page 050] [\x 50/]

9. Dvittipariyāye adhiṭṭhahitvā tatuttariṃ adhiṭṭhahantassa pācittiyaṃ kattha paññattanti:
kosambiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha

Kismiṃ vatthusminti: āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi.
Punappunaṃ limpāpesi. Atibhāriko vihāro paripaṭi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

10. Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcantassa pācittiyaṃ kattha
paññattanti: āḷaviyaṃ paññattaṃ.

Kaṃ ārabbhāti: āḷavike bhikkhū ārabbha

Kismiṃ vatthusminti: āḷavikā bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi
siñciṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

Bhūtagāmavaggo dutiyo.

5. 3

1. Asammatena bhikkhuniyo ovadantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.
Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū asammatā bhikkhuniyo ovadiṃsu, tasmiṃ
vatthusmiṃ
Atthi tattha paññatti anupaññatti anuppannapaññattīti: ekā paññatti, ekā anupaññatti.
Anuppannapaññatti tasmiṃ natthi.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā vācato samuṭṭhāti na
kāyato na cittato. Siyā vācato ca cittato ca samuṭṭhāti na kāyato - pe -

2. Atthaṅgate suriye bhikkhuniyo ovadantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ cullapanthakaṃ 1- ārabbha

Kismiṃ vatthusminti: āyasmā cullapanthako atthaṅgate suriye bhikkhuniyo ovadi, tasmiṃ
vatthusmiṃ

1. Cuḷapanthakaṃ - machasaṃ

[BJT Page 052] [\x 52/]
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: padasodhamme - pe -

3. Bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadantassa pācittiyaṃ kattha
paññattanti: sakkesu paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū [PTS Page 017] [\q 17/] bhikkhunūpassayaṃ
upasaṅkamitvā bhikkhuniyo ovadiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.

4. Āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇantassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū āmisahetu bhikkhū bhikkhuniyo ovadantīti
bhaṇiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

5. Aññātikāya bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.
Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

Kismiṃ vatthusminti: aññataro bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adāsi, tasmiṃ
vatthusmiṃ
Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

6. Aññātikāya bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

Kismiṃ vatthusminti: āyasmā udāyī aññātikāya bhikkhuniyā cīvaraṃ sibbesi, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

[BJT Page 054] [\x 54/]

7. Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajjiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na
vācato na cittato siyā kāyato ca vācato ca samuṭṭhāti, na cittato siyā kāyato ca cittato ca
samuṭṭhāti, na cāvato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

8. Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāmaṃ abhiruhantassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ
abhirūhiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

9. Jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyaṃ kattha paññattanti:
rājagahe paññattaṃ.

Kaṃ ārabbhāti: devadattaṃ ārabbha

Kismiṃ vatthusminti: devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñji, tasmiṃ
vatthusmiṃ

Ekā paññatti, ekā anupaññatti

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

[PTS Page 018] [\q 18/]
10. Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

Kismiṃ vatthusminti: āyasmā udāyī bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

Ovādavaggo tatiyo.
[BJT Page 056] [\x 56/]
5. 4

1. Tatuttariṃ āvasathapiṇḍaṃ bhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.
Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū anuvasitvā āvasathapiṇḍaṃ bhuñajiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - phaḷakalomake.
2. Gaṇabhojane pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

Kaṃ ārabbhāti: devadattaṃ ārabbha

Kismiṃ vatthusminti: devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñji, tasmiṃ
vatthusmiṃ

Ekā paññatti, sattaanupaññattiyo.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - eḷakalomakake
3. Paramparabhojane pācittiyaṃ kattha paññattanti: vesāliyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū aññatra nimantitā aññatra bhuñjiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti. Catasso 1- anupaññattiyo.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - kaṭhinake.
4. Dvattipattapūre pūve paṭiggahetvā tatuttariṃ paṭigaṇhantassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahule bhikkhū na mattaṃ jānitvā paṭiggahesuṃ tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

1. Tisso - syā

[BJT Page 058] [\x 58/]

5. Bhuttāvinā pavāritena anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū bhuttāvino pavāritā aññatra bhuñjiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti, ekā anupaññatti.
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - kaṭhinake.

6. Bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ
pavārentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

Kismiṃ vatthusminti: aññataro bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena
bhojanīyena abhihaṭṭhuṃ pavāresi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

[PTS Page 019] [\q 19/]
7. Vikāle khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattanti: rājagahe
paññattaṃ.

Kaṃ ārabbhāti: sattarasavaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - eḷakalomake.
8. Sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ belaṭṭhisīsaṃ ārabbha

Kismiṃ vatthusminti: āyasmā belaṭṭhisīso sannidhikārakaṃ bhojanaṃ bhuñji, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - eḷakalomake.
[BJT Page 060] [\x 60/]

9. Paṇītabhojanāni attano atthāya viññāpetvā bhuñjantassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā
bhuñjaṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

10. Adinnaṃ mukhadvāraṃ āhāraṃ āharantassa pācittiyaṃ kattha paññattanti: vesāḷiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha
Kismiṃ vatthusminti: aññataro bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāresi, 1- tasmiṃ
vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - eḷakalomake.

Bhojanavaggo catuttho.

5. 5

1. Aceḷakassa vā paribbājakassa vā paribbajikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā
dentassa pācittiyaṃ kattha paññattanti: vesāḷiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ ānandaṃ ārabbha

Kismiṃ vatthusminti: āyasmā ānando aññatarissā paribbājikāya ekaṃ maññamāno dve pūve
adāsi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi2- samuṭṭhānehi samuṭṭhāti - pe - eḷakalomake.
2. Bhikkhuṃ ehāvuso 'gāmaṃ vā nigamaṃ vā piṇḍāya pavisissā mā'ti tassa dāpetvā vā
adāpetvā vā uyyojentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto bhikkhuṃ 'ehāvuso gāmaṃ piṇḍāya
pavisissāmā'ti tassa adāpetvā uyyojesi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

1. Āhari - machasaṃ 2. Tīhi - sīmu. 1, 2

[BJT Page 062] [\x 62/]

3. Sabhojane kule anupakhajja nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ
kappesi, tasmiṃ vatthusmiṃ

Ekā [PTS Page 020] [\q 20/] paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca
samuṭṭhāti na vācato

4. Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.
Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne
āsane nisajjaṃ kappesi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca
samuṭṭhāti na vācato.

5. Mātugāmena saddhiṃ eko ekāya raho nissajjaṃ kappentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho
nisajjaṃ kappesi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca
samuṭṭhāti na vācato.

6. Nimantitena samattena santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā
1kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto nimantito sabhatto samāno
purebhattampi pacchābhattampi kulesu cārittaṃ āpajji, tasmiṃ vatthusmiṃ

Ekā paññatti, catasso anupaññattiyo.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.

1. Pure bhattaṃ pacchābhattaṃ - machasaṃ

[BJT Page 064] [\x 64/]

7. Tatuttariṃ bhesajjaṃ viññāpentassa pācittiyaṃ kattha paññattanti: sakkesu paññattaṃ.
Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū mahānāmena sakkena ajjanho bhante āgamethāti
vuccamānā nāgamesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

8. Uyyuttaṃ senaṃ dassanāya gacchantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha
Kismiṃ vatthusminti: chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - eḷakalomake

9. Atirekatirattaṃ senāya vasantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.
Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - eḷakaḷomake.

10. Uyyodhikaṃ gacchantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ [PTS Page 021] [\q
21/] paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - eḷakalomake.
Aceḷakavaggo pañcamo.

[BJT Page 066] [\x 66/]

5. 6

1. Surāmerayapāne pācittiyaṃ kattha paññattanti: kosambibaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmā sāgataṃ ārabbha

Kismiṃ vatthusminti: āyasmā sāgato majjaṃ pivi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na
vācato na cittato. Siyā kāyato ca cittato ca samuṭṭhāti, na cācato - pe -
2. Aṅgulipatodake pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

3. Udake hassadhamme 1- pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sattarasavaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: sattarasavaggiyā bhikkhū aciravatiyā nadiyā udake kīḷiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

4. Anādariye pācittiyaṃ kattha paññattanti: kosambiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha

Kismiṃ vatthusminti: āyasmā channo anādariyaṃ akāsi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

5. Bhikkhuṃ bhiṃsāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

1. Hasadhamme - machasaṃ

[BJT Page 068] [\x 68/]

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

6. Jotiṃ samādahitvā visibbentassa pācittiyaṃ kattha paññattanti: bhaggesu paññattaṃ.
Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū jotiṃ samādahitvā visibbesuṃ tasmiṃ vatthusmiṃ
Ekā paññatti, dve anupaññattiyo

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -


7. Orenaddhamāsaṃ nahāyantassa pācittiyaṃ kattha paññattanti: rājagahe paññattaṃ.
Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahule bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyiṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti, cha anupaññattiyo

Sabbattha paññatti padesapaññattīti: padesapaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: - pe - eḷakalomake.
[PTS Page 022] [\q 22/]
8. Anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ
paribhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū attano cīvaraṃ na sañjāniṃsu, tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - eḷakalomake

9. Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ
cīvaraṃ vikappetvā apaccuddhārakaṃ 1paribhuñjantassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā
apaccuddhārakaṃ paribhuñji, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake.

1. Appaccuddhāraṇaṃ - machasaṃ 2. Appaccuddhārakaṃ - syā

[BJT Page 070] [\x 70/]

10. Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā
apanidhentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhūnaṃ pattampi civarampi apanidhesuṃ,
tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

Surāmerayavaggo chaṭṭho.

5. 7

1. Sañcicca pānaṃ jīvitā voropentassa pācittiyaṃ kattha paññattanti: sāvatthīyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha

Kismiṃ vatthusminti: āyasmā udāyi sañcicca pāṇaṃ jīvitā voropesi, tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

2. Jānaṃ sappāṇakaṃ udakaṃ paribhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -
3. Jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna kammāya ukkoṭentassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna
kammāya ukkoṭesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

[BJT Page 072] [\x 72/]

4. Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ [PTS Page 023] [\q 23/] bhikkhuṃ ārabbha

Kismiṃ vatthusminti: aññataro bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādesi,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca citatto
ca samuṭṭhāti - pe -

25. Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū jānaṃ ūnavīsativassaṃ upasampādesuṃ, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

6. Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

Kismiṃ vatthusminti: aññataro bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajji, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca cittato ca
samuṭṭhāti, na vācato siyā kāyato ca vācato ca citto ca samuṭṭhāti - pe -
7. Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

Kismiṃ vatthusminti: aññataro bhikkhu mātugāmena saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajji, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

8. Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

[BJT Page 074] [\x 74/]

Kaṃ ārabbhāti: ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha

Kismiṃ vatthusminti: ariṭṭho bhikkhu gaddhabādhipubbo pāpikaṃ diṭṭhiṃ 1- yāvatatiyaṃ
samanubhāsanāya nappaṭinissajji, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca citatto
ca samuṭṭhāti - pe -

9. Jānaṃ tathāvādinā bhikkhunā 2- akatānudhammena 3- taṃ diṭṭhiṃ appaṭinissaṭṭhena
saddhiṃ sambhuñjantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā
akatānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñajiṃsu, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

10. Jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ [PTS Page 024] [\q 24/]
kaṇṭakaṃ samaṇuddesaṃ upalāpesuṃ, tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

Sappāṇakavaggo sattamo.

1. Bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade yāva
nāññaṃ bhikkhuṃ viyattaṃ 4- vinayadharaṃ paripucchissāmīti bhaṇantassa pācittiyaṃ kattha
paññattanti: kosambiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha

1. Pāpikāya diṭṭhiyā - simu 2 machasaṃ
2. (Ariṭṭhena) bhikkhunā - simu 2
3. Akaṭānudhammena - machasaṃ
4. Byattaṃ, machasaṃ

[BJT Page 076] [\x 76/]

Kismiṃ vatthusminti: āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ
āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva nāññaṃ bhikkhuṃ viyattaṃ vinayadharaṃ
paripucchissāmīti bhaṇi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

2. Vinayaṃ vīvaṇṇentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū vinayaṃ vivaṇṇesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

3. Mohanake pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū mohesuṃ tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

4. Bhikkhussa kupitena anattamanena pahāraṃ dentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ adaṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

5. Bhikkhussa kupitena anattamanena talasattikaṃ uggirantassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ talasattikaṃ
uggiriṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

[BJT Page 078] [\x 78/]

6. Bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena
anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

7. Bhikkhussa sañcicca kukkuccaṃ upadahantassa 1- pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahiṃsu,
tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

8. Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ [PTS Page 025] [\q 25/]
vivādāpannānaṃ upassutiṃ tiṭṭhantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ upassutiṃ tiṭṭhahiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca
samuṭṭhāti, na vācato siyā kāyato ca vācato ca citatto ca samuṭṭhāti - pe -
9. Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khiyanadhammaṃ āpajjantassa
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā
khī*yanadhammaṃ āpajjiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

10. Saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā vuṭṭhāyāsanā pakkamantassa
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

1. Uppādentassa - syā.

[BJT Page 080] [\x 80/]

Kismiṃ vatthusminti: aññataro bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ
adatvā uṭṭhāyāsanā pakkami. 2- Tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato
ca samuṭṭhāti - pe -

11. Samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjantassa pācittiyaṃ
kattha paññattanti: rājagahe paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū samaggena saṅghena cīvaraṃ datvā pacchā
khīyanadhammaṃ āpajjiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

12. Jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmentassa pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa
pariṇāmesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

Sahadhammikavaggo aṭṭhamo.

5. 9

1. Pubbe appaṭisaṃviditena rañño antepuraṃ pavisantassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ ānandaṃ ārabbha

Kismiṃ vatthusminti: āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pāvisi, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake

2. Ratanaṃ uggaṇhantassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ [PTS Page 026] [\q
26/] paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

2. Pakkāmi - machasaṃ

[BJT Page 082] [\x 82/]

Kismiṃ vatthusminti: aññataro bhikkhu ratanaṃ uggahesi, tasmiṃ vatthusmiṃ

Ekā paññatti, dve anupaññattiyo

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -
3. Santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū vikāle gāmaṃ pavisiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti, tisso anupaññattiyo

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti - pe - kaṭhinake

4. Aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpentassa pācittiyaṃ
kattha paññattanti: sakkesu paññattaṃ.

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū na mattaṃ pānitvā bahū sucīghare viññāpesuṃ,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

5. Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha

Kismiṃ vatthusminti: āyasmā upanando sakyaputto ucce mañce sayi, tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

6. Mañcaṃ vā pīṭhaṃ vā tulonaddhaṃ kārāpentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū mañcampi pīṭhampi 1tulonaddhaṃ kārāpesuṃ,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

1. Mañcaṃ vā pīṭhaṃ vā - sīmu 2 machasaṃ

[BJT Page 084] [\x 84/]

7. Pamāṇātikkantaṃ nisīdanaṃ kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāresuṃ, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

8. Pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpentassa pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū appamāṇikāyo kaṇḍupaṭicchādiyo dhāresuṃ,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

9. Pamāṇātikkantaṃ vassikasāṭikaṃ kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāresuṃ, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

[PTS Page 027] [\q 27/]
10. Sugatacīvarappamāṇāṃ cīvaraṃ kārāpentassa pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ.

Kaṃ ārabbhāti: āyasmantaṃ nandaṃ ārabbha

Kismiṃ vatthusminti: āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāresi, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

Rājavaggo navamo.

Dvenavuti pācittiyā niṭṭhitā.

[BJT Page 086] [\x 86/]

Tassuddānaṃ:

1. Musā omasa pesuññā - padaso dve nipajjanā,
Desanā rocanā ceva - duṭṭhullāpatti khaṇanā.

2. Bhūtaññavāda 1- ujjhāyī - mañco seyyā ca vuccati,
Pubbanikkaḍḍhanāhacca 2- - dvāraṃ sappāṇakena ca.

3. Asammatā atthaṅgate - upassayāmisena ca,
Dade sibbe vidhānena - nāvā bhuñjeyya ekato

4. Piṇḍaṃ gaṇaṃ paraṃ pūvaṃ - pavārito pavāritaṃ,
Vikālaṃ sannidhi khīraṃ - dantapoṇena te dasa.

5. Aceḷakā uyyokhajja 3- - paṭicchannaṃ rahena ca,
Nimantito paccayehi - senāvasathuyyodhikaṃ.

6. Surā aṅguli hāso ca - anādariyañca bhiṃsanā,
Joti nahāna dubbaṇṇā - sāmaṃ apanidhena ca.

1. Bhūtaṃ aññāya, machasaṃ 2. Pubbe nikkaḍḍhanā - machasaṃ
3. Acelakānupakhajja - si
[BJT Page 088] [\x 88/]

7. Sañciccūdaka kammā ca - duṭṭhullaṃ ūnavīsati,
Theyya itthi avadesaṃ - saṃvāsenāsitena ca.

8. Sahadhammika vilekhā - meho pahārenuggire.
Amūlakañca sañcicca - sossāmi khīye pakkame.
Saṅghena cīvaraṃ datvā - pariṇāmeyya puggalo.

9. Raññañca ratanaṃ sattaṃ - sūcī mañco ca tulakā
Nisīdanaṃ kaṇḍucchādi - vassikā sugatena cāti.

Tesaṃ vaggānaṃ uddānaṃ:

Musā bhūtā ca ovādo - bhojanāceḷakena ca,
Surā sappāṇakā dhammo - rājavaggena te navāti.

1. 6

Pāṭidesaniyakaṇḍo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena aññātikāya bhikkhuniyā
antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahtvo
bhuñjantassa pāṭidesaniyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: aññataraṃ bhikkhuṃ ārabbha

Kismiṃ vatthusminti: aññataro bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya
hatthato āmisaṃ paṭiggahesi, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi [PTS Page 028] [\q 28/] samuṭṭhānehi
samuṭṭhāti: siyā kāyato samuṭṭhāti, na vācato na cittato. Siyā kāyato ca cittato ca
samuṭṭhāti na vācato - pe -

[BJT Page 090] [\x 90/]

2. Bhikkhuniyā vosāsantiyā na nivāretvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti:
rājagahe paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāresuṃ, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca vācato ca
samuṭṭhāti, na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

3. Sekhasammatesu kulase khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā
bhuñjantassa pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū na mattaṃ jānitvā paṭiggahesuṃ tasmiṃ
vatthusmiṃ
Ekā paññatti, dve anupaññattiyo

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na
vācato na cittato. Siyā kāyato ca cittato ca samuṭṭhāti na vācato - pe -
4. Āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme
sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti: sakkesu paññattaṃ

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti:

Sambahulā bhikkhū ārāme core paṭivasante nārocesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca vācato ca
samuṭṭhāti, na cittato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -
Cattāro pāṭidesaniyā niṭṭhitā

Tassuddānaṃ:
Aññātikāya vosāsaṃ - sekhāraññakena ca,
Pāṭidesanīyā cattāro - sambuddhena pakāsitāti.

[BJT Page 092] [\x 92/]

1. 7
Sekhiyā

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambudadhena anādariyaṃ paṭicca
purato vā pacchato vā olambantena nivāsentassa dukkaṭaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsesuṃ, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato - pe -

2. Anādariyaṃ paṭicca purato vā pacchato vā olambantena pārupantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū puratopi pacchatopi olambentā pārupiṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato - pe -

3. Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare gacchiṃsu,

Kismiṃ vatthusminti: chabbaggiyā bhikkhu kāyaṃ antaraghare gacchiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato. Ca
samuṭṭhāti na vācato - pe -

[PTS Page 029] [\q 29/]
4. Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha.

Kismiṃ vatthusminti: chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare nasīdiṃsu, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti na vācato - pe -
5. Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kiḷāpentena antaraghare gacchantassa dukkaṭaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha.
Kismiṃ vatthusminti: chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare
gacchiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

[BJT Page 094] [\x 94/]

Ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti na vācato

6. Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kiḷāpentena antaraghare nisidantassa dukkaṭaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare
nisidaṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato

7. Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena antaraghare gacchantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchiṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato

8. Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena antaraghare nisīdantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdiṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato

9. Anādariyaṃ paṭicca ukkhittakāya antaraghare gacchantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato

10. Anādariyaṃ paṭicca ukkhittakāya antaraghare nisīdantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū ukkhittakāya antaraghare nisīdiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato - pe -

Parimaṇḍalavaggo paṭhamo.

[BJT Page 096] [\x 96/]
7. 2

1. Anādariyaṃ paṭicca ujjagaghikāya antaraghare gacchantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare gacchiṃsu,
tasmiṃ vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti na vācato - pe -

2. Anādariyaṃ paṭicca ujjagaghikāya antaraghare nisīdantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare nisīdiṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato
ca samuṭṭhāti - pe -

3. Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ kārontena antaraghare gacchantassa
dukkaṭaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare
gacchiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato
ca samuṭṭhāti - pe -

4. Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ kārontena antaraghare nisīdantassa
dukkaṭaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare
nisīdiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato
ca samuṭṭhāti - pe -

5. Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

6. Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare nisīdiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

7. Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bāhuppacālakaṃ antaraghare gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

8. Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū bāhuppacālakaṃ antaraghare nisīdiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

[BJT Page 098] [\x 98/]

9. Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare gacchantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

10. Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū sisappacālakaṃ antaraghare nisīdiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

Ujjagaghikavaggo dutiyo

1. Anādariyaṃ paṭicca khambhakatena antaraghare gacchantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū khambhakatena antaraghare gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

2. Anādariyaṃ paṭicca khambhakatena antaraghare nisīdantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū khambhakatena antaraghare nisīdiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

3. Anādariyaṃ paṭicca oguṇṭhitena antaraghare gacchantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū oguṇṭhitena antaraghare gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

4. Anādariyaṃ paṭicca oguṇṭhitena antaraghare nisīdantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū oguṇṭhitena antaraghare nisīdiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

5. Anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū ukkuṭikāya antaraghare gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

6. Anādariyaṃ paṭicca pallatthikāya antaraghare nisīdantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū pallatthikāya antaraghare nisīdiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

[PTS Page 030] [\q 30/]
7. Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

[BJT Page 100] [\x 100/]

8. Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena piṇḍapātaṃ paṭiggaṇhantassa dukkaṭaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū tahaṃ tahaṃ olokentena piṇḍapātaṃ
paṭiggaṇhaṃsu. Tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

9. Anādariyaṃ paṭicca supaññeva bahuṃ paṭiggaṇhantassa dukkaṭaṃ kattha paññattanti:
Sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhu sūpañañeva bahuṃ paṭiggaṇhiṃsu. Tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

10. Anādariyaṃ paṭicca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū anādariyaṃ paṭicca thūpīkataṃ piṇḍapātaṃ
paṭiggaṇhiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

Khambhakatavaggo tatiyo

7. 4

1. Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ
bhuñjiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

2. Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena piṇḍapātaṃ bhuñjantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū tāhaṃ tāhaṃ olokentena piṇḍapātaṃ bhuñjiṃsu.
Tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

3. Anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjantassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjiṃsu,
Tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -
4. Anādariyaṃ paṭicca sūpaññeva bahuṃ bhuñjantassa dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū sūpaññeva bahuṃ bhuñchiṃsu, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

5. Anādariyaṃ paṭicca thūpakato omadditvā piṇḍapātaṃ bhuñjantassa dukkaṭaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū thūpakato omadditvā piṇḍapātaṃ bhuñjiṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

6. Anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchā dentassa dukkaṭaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū sūpaṃ byañjanaṃ vā odanena paṭicchādiṃsu.
Tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

7. Anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā agilāno attano atthāya viññāpetvā
bhuñjantassa dukkaṭaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū sūpaṃ vā byañjanaṃ vā agilāno attano atthāya
viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ

[BJT Page 102] [\x 102/]

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca cittato. Ca
samuṭṭhāti, na vācato siyā kāyeto ca vācato ca cittato ca samuṭṭhāti - pe -
8. Anādariyaṃ paṭicca ujjhānasaññinā paresaṃ pattaṃ olokentassa dukkaṭaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiyā bhikkhu ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhu ujjhānasaññinā paresaṃ pattaṃ bhuñjiṃsu, tasmiṃ
vatthusmiṃ

Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca cittato ca
samuṭṭhāti, na vācato siyā kāyeto ca vācato ca cittato ca samuṭṭhāti - pe -
9. Anādariyaṃ paṭicca mahantaṃ kabalaṃ karontassa dukkaṭaṃ kattha paññattanti
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhu mahantaṃ kabalaṃ karontassa gacchiṃsu, tasmiṃ
vatthusmiṃ
Ekā paññatti, ekā anupaññatti.

Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato ca cittato ca
samuṭṭhāti, na vācato siyā kāyeto ca vācato ca cittato ca samuṭṭhāti - pe -
10. Anādariyaṃ paṭicca dīghaṃ ālopaṃ karontassa dukkaṭaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ

Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū anādariyaṃ paṭicca dīghaṃ ālopaṃ kariṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

Piṇḍapātavaggo catuttho
7. 5

1. Anādariyaṃ paṭicca anāhaṭe kabale mukhadvāraṃ vivarantassa dukkaṭaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū anādariyaṃ paṭicca anāhaṭe kabale mukhadvāraṃ
vivariṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

2. Anādariyaṃ paṭicca bhuñjamānena sabbaṃ hatthaṃ mukhe pakkhipantassa dukkaṭaṃ
kattha paññattanti sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū anādariyaṃ paṭicca bhuñjamānena sabbaṃ
hatthaṃ mukhe pakkhiṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

3. Anādariyaṃ paṭicca sakabalena mukhena byaharantassa dukkaṭaṃ kattha paññattanti
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiyā bhikkhū [PTS Page 031] [\q 31/] ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū anādariyaṃ paṭicca sakabalena mukhena
byāharaṃsu, tasmiṃ vatthusmiṃ

Ekā paññatti,
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

[BJT Page 104] [\x 104/]

4. Anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjantassa dukkaṭaṃ kattha paññattanti
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiyā bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjaṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

5. Anādariyaṃ paṭicca kabalāvacchedakaṃ bhuñjantassa dukkaṭaṃ - pe -

6. Anādariyaṃ paṭicca avagaṇḍakārakaṃ bhuñjantassa dukkaṭaṃ - pe -

7. Anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjantassa dukkaṭaṃ - pe -

8. Anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjantassa dukkaṭaṃ - pe -

9. Anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjantassa dukkaṭaṃ - pe -

10. Anādariyaṃ paṭicca capucapukārakaṃ bhuñjantassa dukkaṭaṃ - pe -

Kabalavaggo pañcamo.

7. 6

1. Anādariyaṃ paṭicca surusurukārakaṃ bhuñjantassa dukkaṭaṃ kattha paññattanti
kosambiyaṃ paññattaṃ

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahule bhikkhū surusurukārakaṃ khīraṃ piviṃsu, tasmiṃ
vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

2. Anādariyaṃ paṭicca hatthanillehakaṃ bhuñjantassa dukkaṭaṃ - pe -

3. Anādariyaṃ paṭicca pattanillehakaṃ bhuñjantassa dukkaṭaṃ - pe -

4. Anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjantassa dukkaṭaṃ - pe -

5. Anādariyaṃ paṭicca sāmisena hatthana pānīyathālakaṃ paṭiggantassa dukkaṭaṃ kattha
paññattanti bhaggesu paññattaṃ

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahesuṃ,
tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

[BJT Page 106] [\x 106/]

6. Anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍentassa dukkaṭaṃ
kattha paññattanti bhaggesu paññattaṃ

Kaṃ ārabbhāti: sambahule bhikkhū ārabbha

Kismiṃ vatthusminti: sambahulā bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare
chaḍḍesuṃ, tasmiṃ vatthusmiṃ

Ekā paññatti,

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

7. Anādariyaṃ paṭicca chattapāṇissa dhammaṃ desentassa dukkaṭaṃ kattha paññattanti
sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desesuṃ, tasmiṃ
vatthusmiṃ

Ekā paññatti, ekā anupaññatti

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: vācato ca cittato ca
samuṭṭhāti, na kāyato - pe -
8. Anādariyaṃ paṭicca daṇḍapāṇissa dhammaṃ desentassa dukkaṭaṃ - pe -
9. Anādariyaṃ paṭicca hatthapāṇissa dhammaṃ desentassa dukkaṭaṃ - pe -
10. Anādariyaṃ paṭicca āyudhapāṇissa dhammaṃ desentassa dukkaṭaṃ - pe -
Surusuruvaggo chaṭṭho

7. 7

1. Anādariyaṃ paṭicca pādukārūḷhassa dhammaṃ desentassa dukkaṭaṃ - pe -
2. Anādariyaṃ paṭicca upāhanārūḷhassa dhammaṃ desentassa dukkaṭaṃ - pe -
3. Anādariyaṃ paṭicca yānagatassa dhammaṃ desentassa dukkaṭaṃ - pe -

4. Anādariyaṃ paṭicca sayanagassa dhammaṃ desentassa dukkaṭaṃ - pe -
5. Anādariyaṃ paṭicca pallatthikāya nisinnassa [PTS Page 032] [\q 32/] dhammaṃ
desentassa dukkaṭaṃ - pe -
6. Anādariyaṃ paṭicca veṭhitasīsassa dhammaṃ desentassa dukkaṭaṃ - pe -

7. Anādariyaṃ paṭicca oguṇṭhitasīsassa dhammaṃ desentassa dukkaṭaṃ - pe -
[BJT Page 108] [\x 108/]

8. Anādariyaṃ paṭicca chamāya nisīditvā āsane nisinnassa dhammaṃ desentassa dukkaṭaṃ
- pe -

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato 1- ca vācato ca
cittato ca - pe -

9. Anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desentassa
dukkaṭaṃ - pe -

10. Anādariyaṃ paṭicca ṭhitena nisinnassa dhammaṃ desentassa dukkaṭaṃ - pe -
11. Anādariyaṃ paṭicca pacchato gacchantena purato gacchantassa dhammaṃ desentassa
dukkaṭaṃ - pe -

12. Anādariyaṃ paṭicca uppathena gacchantena pathena gacchantassa dhammaṃ desentassa
dukkaṭaṃ - pe -

13. Anādariyaṃ paṭicca ṭhitena uccāraṃ vā passāvaṃ vā karontassa dukkaṭaṃ - pe -
14. Anādariyaṃ paṭicca harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ - pe
-

15. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ
kattha paññattanti sāvatthiyaṃ paññattaṃ

Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha

Kismiṃ vatthusminti: chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi akaṃsu,
tasmiṃ vatthusmiṃ

Ekā paññatti, ekā anupaññatti

Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānehi samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe -

Pādukāvaggo sattamo

Pañcasattati sekhiyā niṭṭhitā.

1. Kāyato ca - syā, natthi

[BJT Page 110] [\x 110/]

Tassuddānaṃ:

1. Parimaṇḍalaṃ paṭicchannaṃ - susaṃvutokkhittacakkhu ca,
Ukkhittojjagghikā saddo - tayo ceva pacālanā.

2. Khamhaoguṇṭhitā ceva - kuṭi pallatthikāya ca,
Sakkaccaṃ pattasaññī ca- samasūpaṃ samatittikaṃ.

3. Sakkaccaṃ pattasaññī ca - sapadānaṃ samasūpakaṃ,
Thupakato paṭicchannaṃ - viññattujjhānasaññitā. 1-

4. Na mahantaṃ maṇḍaladvāraṃ - sabbaṃ hatthaṃ na byāhare,
Ukakkhepo chedanā gaṇḍo - dhunaṃ sitthāvakārakaṃ.
[PTS Page 033] [\q 33/]
5. Jivhānicchārakañce va - capucapū surusurū,
Hattho patto ca oṭṭho ca- sāmisaṃ sitthakena ca

6. Chattapāṇissa saddhammaṃ - na desenti tathāgatā,
Evameva daṇḍapāṇissa - satthaāyudhapāṇinaṃ.

7. Pādukopāhanā ceva - yānaseyyāgatassa ca,
Pallatthikā nisinnassa - veṭhito guṇṭhitassa ca.

8. Chamā nīcāsane ṭhāne - pacchato uppathena ca,
hitakena na kātabbaṃ - harite udakambhi cāti.

Tesaṃ vagguddānaṃ:

Parimaṇḍala ujjagghi - khamhaṃ piṇḍaṃ tatheva ca,
Kakhalā surusurū ceva - pādukena ca sattamāti.

Mahāvibhaṅgo katthapaññattivāro niṭṭhito.

1. Saññinā. Machasaṃ

[BJT Page 112] [\x 112/]

2. Katāpattivāro
2. 1
Pārājikakaṇḍo

1. Methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati: methunaṃ dhammaṃ paṭisevanto
tisso āpattiyo āpajjati: akkhayite sarīre methunaṃ dhammaṃ paṭisevati, apatti pārājikassa.
Yebhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa. Vaṭṭakate
ca mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa. Methunaṃ dhammaṃ
paṭisevanto imā tisso āpattiyo āpajjati.

2. Adinnaṃ ādiyanto kati āpattiyo āpajjati:

Adinnaṃ ādiyanto tisso āpattiyo āpajjati: pañcamāsakaṃ vā atireka pañcamāsakaṃ vā
agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti pārājikassa. Atirekamāsakaṃ vā
ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti thullaccayassa.
Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti
dukkaṭassa. Adinnaṃ ādiyanto imā tisso āpattiyo āpajjati.

3. Sañcicca manussaviggahaṃ jīvitā voropento kati āpattiyo āpajjati:

Sañcicca manussaviggahaṃ jīvitā voropento tisso āpattiyo āpajjati: manussaṃ odissa opātaṃ
khaṇati 'papatitvā marissatiti', āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti
thullaccayassa. Marati, āpatti pārājikassa. Sañcicca manussaviggahaṃ jīvitā voropento imā
tisso āpattiyo āpajjati
4. Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto kati āpattiyo āpajjati:

Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto tisso āpattiyo āpajjati: pāpiccho
icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. 'Yo te
vihāre vasati so bhikkhu arahā'ti bhaṇati, paṭivijānantassa āpatti thullaccayassa na
paṭivijānantassa āpatti dukkaṭassa. Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto imā
tisso āpattiyo āpajjati.
Cattāro pārājikā niṭṭhitā.

[BJT Page 114] [\x 114/]
[PTS Page 034] [\q 34/]

2. 2
Saṅghādisesakaṇḍo

1. Upasaṅkamitvā asuvīṃ mocento kati āpattiyo āpajjati:
Upasaṅkamitvā asuvīṃ mocento tisso āpattiyo āpajjati: ceteti upakkamati muccati. Āpajjati
saṅghādisesassa. Ceteti upakkamati na muccati, āpatti thullaccayassa. Payoge dukkaṭaṃ.

2. Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto tisso āpattiyo āpajjati: kāyane kāyaṃ
āmasati, āpatti saṅghādisesassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa.
Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.
3. Mātugāmaṃ duṭṭhullāhi vācāhi obhāsento tisso āpattiyo āpajjati: vaccamaggaṃ
passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti saṅghādisesassa
vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajānumaṇḍalaṃ ādissa
vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti thullaccayassa kāyapaṭibaddhaṃ ādissa
vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, āpatti dukkaṭassa.

4. Attakāmapāricariyāya vaṇṇaṃ bhāsanto tisso āpattiyo āpajjati: mātugāmassa santike
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa. Paṇḍakassa santike
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa. Tiracchānagatassa santike
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.

5. Sañcarittaṃ samāpajjanto nisso āpattiyo āpajjati: paṭigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa. Paṭigaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa. Paṭigaṇhāti na
vīmaṃsati na paccāharati, āpatti dukkaṭassa

6. Saññācikāya kuṭiṃ kārāpento tisso āpattiyo āpajjati: kārāpeti, payoge dukkaṭaṃ ekaṃ
piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

7. Mahallakaṃ vihāraṃ kārāpento tisso āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ. Ekaṃ
piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

8. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsento tisso āpattiyo āpajjati:
anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa. Okāsaṃ
kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.
1. "Upakkamitvā - pe - āpajjati" machasaṃ na dissati.

[BJT Page 116] [\x 116/]

9. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena
dhammena anuddhaṃsento tisso āpattiyo āpajjati: anokāsaṃ kārāpetvā cāvanādhippāyo
vadeti. Āpatti saṅghādisesena dukkaṭassa, okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti
omasavādassa.

10. Saṅghabhedako bhikkhu yāvatatiyaṃ samanubhāsiyamāno 1nappaṭinissajjanto tisso
āpattiyo āpajjati: ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne
āpatti saṅghādisesassa.
[PTS Page 035] [\q 35/]

11. Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsiyamānā nappaṭinissajjanto tisso
āpattiyo. Āpajjati: ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne
āpatti saṅghādisesassa.

12. Dubbaco bhikkhu yāvatatiyaṃ samanubhāsiyamāno nappaṭinissajjanto tisso
Āpattiyo. Āpajjati: ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne
āpatti saṅghādisesassa.

13. Kuladusako bhikkhu yāvatatiyaṃ samanubhāsiyamāno nappaṭinissajjanto tisso āpattiyo.
Āpajjati: ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne āpatti
saṅghādisesassa.

Terasa saṅghādisesā niṭṭhitā.

2. 4
Nissaggiya kaṇḍo
4. 1

1. Atirekacīvaraṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ.

2. Ekarattaṃ ticīvarena vippavasanto ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ.
3. Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmento ekaṃ āpattiṃ āpajjati nissaggiyaṃ
pācittiyaṃ.

4. Aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpento dve āpattiyo āpajjati: dhovāpeti,
payoge dukkaṭaṃ, dhovāpite nissaggiyaṃ pācittiyaṃ.

5. Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhanto dve āpattiyo āpajjati: gaṇhāti,
payoge dukkaṭaṃ, gahite nissaggiyaṃ pācittiyaṃ.

1. Samanubhāsiyamānā - syā, samanubhāsanāya - sīmu.

[BJT Page 118] [\x 118/]

6. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpento dve āpattiyo āpajjati:
viññāpeti payoge dukkaṭaṃ, viññāpite nissaggiyaṃ pācittiyaṃ.

7. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā tatuttaraṃ cīvaraṃ viññāpento dve āpattiyo
āpajjati: viññāpeti payoge dukkaṭaṃ, viññāpite nissaggiyaṃ pācittiyaṃ.
8. Pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā civare vikappaṃ āpajjanto dve
āpattiyo āpajjati: vikappaṃ āpajjati payoge dukkaṭaṃ, vikappaṃ āpanne nissaggiyaṃ
pācittiyaṃ.

9. Pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjanto dve
āpattiyo āpajjati: vikappaṃ āpajjati payoge dukkaṭaṃ, vikappaṃ āpanne nissaggiyaṃ
pācittiyaṃ.

10. Atirekatikkhattuṃ codanāya atireka chakkhattuṃ ṭhānena cīvaraṃ abhinipphādento dve
āpattiyo āpajjati: abhinipphādeti payogo dukkaṭaṃ, abhinipphādite nissaggiyaṃ pācittiyaṃ.

Kaṭhinavaggo paṭhamo.

4. 2

1. Kosiyamissakaṃ satthataṃ kārāpento dve āpattiyo āpajjati: kārāpeti payoge dukkaṭaṃ,
kārāpite nissaggiyaṃ pācittiyaṃ

2. Suddhakāḷakānaṃ eḷakalomānaṃ satthataṃ kārāpento dve āpattiyo āpajjati: kārāpeti
payoge dukkaṭaṃ, kārāpite nissaggiyāṃ pācittiyaṃ
[PTS Page 036] [\q 36/]

3. Anādiyitvā tūlaṃ odātānaṃ tūlaṃ gocariyānaṃ navaṃ satthataṃ kārāpento dve āpattiyo
āpajjati: kārāpeti payoge dukkaṭaṃ, kārāpite nissaggiyaṃ pācittiyaṃ
4. Anuvassaṃ satthataṃ kārāpento dve āpattiyo āpajjati: kārāpeti payoge dukkaṭaṃ, kārāpite
nissaggiyaṃ pācittiyaṃ

5. Anādiyitvā purāṇasatthassa sāmantā sugatavidatthiṃ navaṃ nisidanasatthataṃ kārāpento
dve āpattiyo āpajjati: kārāpeti payoge dukkaṭaṃ, kārāpite nissaggiyaṃ pācittiyaṃ

6. Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmento dve āpattiyo āpajjati: paṭhamaṃ pādaṃ
tiyojanaṃ atikkāmeti āpatti dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ

7. Aññātikāya bhikkhuniyā eḷakalomāni dhovāpento dve āpattiyo āpajjati: dhovāpeti payoge
dukkaṭaṃ, dhopite nissaggiyaṃ pācittiyaṃ

[BJT Page 120] [\x 120/]

8. Rūpiyaṃ paṭiggaṇhanto dve āpattiyo āpajjati: gaṇhāti payoge dukkaṭaṃ, gahite
nissaggiyaṃ pācittiyaṃ

9. Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanto dve āpattiyo āpajjati: samāpajjati payoge
dukkaṭaṃ, samāpanne nissaggiyaṃ pācittiyaṃ

10. Nānappakārakaṃ kayavikkayaṃ samāpajjanto dve āpattiyo āpajjati: samāpajjati payoge
dukkaṭaṃ, samāpanne nissaggiyaṃ pācittiyaṃ

Kosiyavaggo dutiyo

4. 3

1. Atirekapattaṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati: nissaggiyaṃ pācittiyaṃ

2. Ūnapañcakhandhanena pattena aññaṃ navaṃ pattaṃ cetāpento dve āpattiyo āpajjati:
cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ

3. Bhesajjāni paṭiggahetvā sattāhaṃ atikkāmento ekaṃ ekaṃ āpattiṃ āpajjati: nissaggiyaṃ
pācittiyaṃ

4. Atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesanto dve āpattiyo āpajjati:
pariyesati payoge dukkaṭaṃ pariyiṭṭhe nissaggiyaṃ pācittiyaṃ

5. Bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindanto dve āpattiyo āpajjati:
acchindati payoge dukkaṭaṃ, acchinne nissaggiyaṃ pācittiyaṃ

6. Sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpento dve āpattiyo āpajjati: vāyāpeti
payoge dukkaṭaṃ, vāyāpite nissaggiyaṃ pācittiyaṃ

7. Pubbe appacārito aññātakassa gahapatissa tantavāye upasaṅkamitvā civare vikappaṃ
āpajjanto dve āpattiyo āpajjati: vikappaṃ āpajjati payoge dukkaṭaṃ vikappaṃ āpanne
nissaggiyaṃ pācittiyaṃ
[PTS Page 037] [\q 37/]

8. Accekacīvaraṃ paṭiggahetvā civarakālasamayaṃ atikkāmento ekaṃ āpattiṃ āpajjati:
nissaggiyaṃ pācittiyaṃ

9. Tiṇṇaṃ civarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ
vippavasanto ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ

10. Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento dve āpattiyo āpajjati: pariṇāmeti
payoge dukkaṭaṃ pariṇāmite nissaggiyaṃ pācittiyaṃ

Pattavaggo tatiyo
Tiṃsa nissaggiyā pācittiyā niṭṭhitā

[BJT Page 122] [\x 122/]

2. 5
Pācittiya kaṇḍo
5. 1

1. Sampajānamusāvādaṃ bhāsanto kati āpattiyo āpajjati: sampajānamusāvādaṃ bhāsanto
pañca āpattiyo āpajjati: pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ
ullapati āpatti pārājikassa. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti, āpatti
saṅghādisesassa 'yo te vihāre vasati so bhikkhu arahā'ti bhaṇati, paṭivijānantassa
āpattithullaccayassa nappaṭijāntassa āpatti dukkaṭassa. Sampajānamusāvāde pācittiyaṃ,
sampajānamusāvādaṃ bhāsanto imā pañca āpattiyo āpajjati.

2. Omasanto dve āpattiyo āpajjati: upasampannaṃ omasati āpatti pācittiyassa,
anupasampannassa omasati āpatti dukkaṭassa.

3. Pesuññaṃ upasaṃharanto dve āpattiyo āpajjati: upasampannassa pesuññaṃ upasaṃharati
āpatti pācittiyassa, anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa.
4. Anupasampannaṃ padaso dhammaṃ vācento dve āpattiyo āpajjati: vāceti payoge
dukkaṭaṃ, pade pade āpatti pācittiyassa

5. Anupasampannena uttariṃ dvirattatirattaṃ sahaseyyaṃ kappento dve āpattiyo āpajjati:
nipajjati payoge dukkaṭaṃ, nipanne āpatti pācittiyassa

6. Mātugāmena sahaseyyaṃ kappento dve āpattiyo āpajjati: nipajjati payoge dukkaṭaṃ,
nipanne āpatti pācittiyassa

7. Mātugāmassa uttariṃ jappañcavācāhi dhammaṃ desenno dve āpattiyo āpajjati: deseti
payoge dukkaṭaṃ, pade pade āpatti pācittiyassa

8. Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocento dve āpattiyo āpajjati: āroceti
payoge dukkaṭaṃ, ārocite āpatti pācittiyassa

9. Bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocento dve āpattiyo āpajjati: āroceti
payoge dukkaṭaṃ, ārocite āpatti pācittiyassa

10. Paṭhaviṃ khaṇanto dve āpattiyo āpajjati: khaṇati payoge dukkaṭaṃ, pahāre pahāre
āpatti pācittiyassa

Musāvādavaggo paṭhamo.

[BJT Page 124] [\x 124/]
[PTS Page 038] [\q 38/]

5.2
1. Bhūtagāmaṃ pātento dve āpattiyo āpajjati: pateti payoge dukkaṭaṃ, pahāre pahāre āpatti
pācittiyassa.

2. Aññenaññaṃ paṭicaranto dve āpattiyo āpajjati: anāropite aññavādake aññenaññaṃ
paṭicarati āpatti dukkaṭassa, āropite aññavādake aññenaññaṃ paṭicarati āpatti pācittiyassa.

3. Bhikkhuṃ ujjhāpento dve āpattiyo āpajjati: ujjhāpeti payoge dukkaṭaṃ, ujjhāpite āpatti
pācittiyassa.

4. Saṅghikaṃ mañcaṃ vā piṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse sattharitvā anuddharitvā
anāpucchā pakkamanto dve āpattiyo āpajjati: paṭhamaṃ pādaṃ leḍḍupātaṃ atikkāmeti āpatti
dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa

5. Saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo
āpajjati: paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa, dutiyaṃ pādaṃ
atikkāmeti āpatti pācittiyassa

6. Saṅghike vihāre jānaṃ pubbūpagataṃ bhikkhuṃ anupakhajja seyyaṃ kappento dve āpattiyo
āpajjati: nipajjati payoge dukkaṭaṃ, nipanne āpatti pācittiyassa
7. Bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍhento dve āpattiyo āpajjati:
nikkaḍḍhati payoge dukkaṭaṃ, nikkaḍḍhati āpatti pācittiyassa

8. Saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā piṭhaṃ vā abhinisīdanto
dve āpattiyo āpajjati: abhinisīdati payoge dukkaṭaṃ, abhinisinne āpatti pācittiyassa

9. Dvattipariyāye adhiṭṭhahitvā tatuttariṃ 1- adhiṭṭhahanto dve āpattiyo āpajjati: adhiṭṭhāti
payoge dukkaṭaṃ, adhiṭṭhite āpatti pācittiyassa

10. Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcanto dve āpattiyo āpajjati: siñcati
payoge dukkaṭaṃ, siñcite āpatti pācittiyassa

Bhūtagāmavaggo dutiyo

5. 3

1. Asammato bhikkhuniyo ovadanto dve āpattiyo āpajjati: ovadati payoge dukkaṭaṃ, ovadite
āpatti pācittiyassa

1. Tatuttari - machasaṃ

[BJT Page 126] [\x 126/]

2. Atthaṅgate suriye bhikkhuniyo ovadanto dve āpattiyo āpajjati: ovadati payoge dukkaṭaṃ,
ovadite āpatti pācittiyassa

3. Bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadanto dve āpattiyo āpajjati: ovadati
payoge dukkaṭaṃ, ovadite āpatti pācittiyassa

4. Āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇanto dve āpattiyo āpajjati: bhaṇati
payoge dukkaṭaṃ, bhaṇīte āpatti pācittiyassa

5. Aññātikāya bhikkhuniyo cīvaraṃ dento dve āpattiyo āpajjati: deti payoge dukkaṭaṃ,
dinena āpatti pācittiyassa.
[PTS Page 039] [\q 39/]

6. Aññātikāya bhikkhuniyā cīvaraṃ sibbanto dve āpattiyo āpajjati: sibbeti payoge dukkaṭaṃ,
ārapathe ārapathe āpatti pācittiyassa.

7. Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati:
paṭipajjati payoge dukkaṭaṃ, paṭipanne āpatti pācittiyassa.

8. Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhanto dve āpattiyo āpajjati:
abhiruhati payoge dukkaṭaṃ, abhirūḷhe āpatti pācittiyassa.

9. Jānaṃ bhikkhunīparipācitaṃ piṇḍāpātaṃ bhuñjanto dve āpattiyo āpajjati: bhuñjissāmiti
paṭigaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa

10. Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati: nisīditi
payoge dukkaṭaṃ, nisinne āpatti pācittiyassa.

Ovādavaggo tatiyo

5. 4

1. Tatuttariṃ 1- āvasathapiṇḍaṃ bhuñjanto dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti
āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

2. Gaṇabhojanaṃ bhuñjanto dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti āpatti
dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

1. Tatuttari - machasaṃ

[BJT Page 128] [\x 128/]

3. Paramparabhojanaṃ bhuñjanto dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti āpatti
dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

4. Dvattipattapūre pūve paṭiggahtvo tatuttariṃ paṭigaṇhananto dve āpattiyo āpajjati:
gaṇhāti payoge dukkaṭassa, gahite āpatti pācittiyassa.

5. Bhuttāvī pavārito anatarittaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo
āpajjati: khādissāmi bhuñjissāmīti 1paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti
pācittiyassa.

6. Bhikkhuṃ bhuttāviṃ pavāritaṃ anatarittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ
pavārento dve āpattiyo āpajjati: tassa vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti āpatti
dukkaṭassa, bhojanapariyosāne āpatti pācittiyassa.

7. Vikāle khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati: khādissāmi
bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.



8. Sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati:
khādissāmi bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti
pācittiyassa.
9. Paṇītabhojanāni attano atthāya viññāpetvā bhuñjanto dve āpattiyo āpajjati: bhuñjissāmīti
paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

10. Adinnaṃ mukhadvāraṃ āhāraṃ āharanto dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti
āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pācittiyassa.

Bhojanavaggo catuttho

5. 5

1. Aceḷakassa vā paribbājakassa vā paribbājikāya vā sahatthā [PTS Page 040] [\q 40/]
khādanīyaṃ vā bhojanīyaṃ vā dento dve āpattiyo āpajjati: deti payoge dukkaṭaṃ dinne
āpatti pācittiyassa.

2. Bhikkhuṃ 'ehāvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā'ti, tassa dāpetvā vā
adāpetvā vā uyyojento dve āpattiyo āpajjati: uyyojeti payoge dukkaṭaṃ, uyyojite āpatti
pācittiyassa.

1. Bhuñjissāmiti - machasaṃ

[BJT Page 130] [\x 130/]

3. Sabhojane kule anupakhajja nisajjaṃ kappento dve āpattiyo āpajjati: nisīdati payoge
dukkaṭaṃ, nisinne āpatti pācittiyassa.

4. Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappento dve āpattiyo āpajjati:
nisidati payoge dukkaṭaṃ, nisinne āpatti pācittiyassa.

5. Mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati: nisīdati
payoge dukkaṭaṃ, nisinne āpatti pācittiyassa.

6. Nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā santaṃ bhikkhuṃ anāpucchā
kulesu cārittaṃ 1- āpajjanno dve āpattiyo āpajjati: paṭhamaṃ pādaṃ upacāraṃ 2 atikkāmeti
āpatti dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

7. Tatuttariṃ bhesajjaṃ viññāpento dve āpattiyo āpajjati: viññāpeti payoge dukkaṭaṃ
viññāpite āpatti pācittiyassa.

8. Uyyuttaṃ senaṃ dassanāya gacchanto dve āpattiyo āpajjati: gacchati apatti dukkaṭassa,
yattha ṭhito passati āpatti pācittiyassa.

9. Atirekatirattaṃ senāya vasanto dve āpattiyo āpajjati: vasati payoge dukkaṭaṃ vasite āpatti
pācittiyassa.

10. Uyyodhikaṃ gacchanto dve āpattiyo āpajjati: gacchati āpatti dukkaṭassa yattha ṭhito
passati āpatti pācittiyassa.

Aceḷakavaggo pañcamo

5. 6

1. Majjaṃ pivanto dve āpattiyo āpajjati: pivissāmīti paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre
ajjhohāre āpatti pācittiyassa.

2. Bhikkhuṃ aṅgulipatodakena hāsento dve āpattiyo āpajjati: hāseti payoge dukkaṭaṃ, hāsite
3- āpatti pācittiyassa.

3. Udake kīḷanto dve āpattiyo āpajjati: heṭṭhā gopphake udake kīḷati āpatti dukkaṭassa,
upari gopphake kīḷati āpatti pācittiyassa.

1. Purebhattaṃ pacchābhattaṃ kulesu cārittaṃ - machasaṃ
2. Uccāraṃ - machasaṃ 3. Samanubhāsiyamāne. Syā

[BJT Page 132] [\x 132/]

4. Anādariyaṃ karonto dve āpattiyo āpajjati: taroti payoge dukkaṭaṃ, kate āpatti pācittiyassa.

5. Bhikkhuṃ bhiṃsāpento dve āpattiyo āpajjati: bhiṃsāpeti payoge dukkaṭaṃ, bhiṃsāpite
āpatti pācittiyassa.

6. Jotiṃ samādahitvā visibbento dve āpattiyo āpajjati: samādahati payoge dukkaṭaṃ,
samādahite āpatti pācittiyassa.

7. Orenaddhamāsaṃ nahāyanto dve āpattiyo āpajjati: nahāyati payoge dukkaṭaṃ,
nahānapariyosāne āpatti pācittiyassa.
[PTS Page 041] [\q 41/]
8. Anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ
paribhunto dve āpattiyo āpajjati: paribhuñjati payoge dukkaṭaṃ, paribhutte āpatti
pācittiyassa.

9. Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ
cīvaraṃ vikappetvā apaccuddhārakaṃ 1paribhuñjanto dve āpattiyo āpajjati: paribhuñjati
payoge dukkaṭaṃ, paribhutte āpatti pācittiyassa.

10. Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā
apanidhento dve āpattiyo āpajjati: apanidheti payoge dukkaṭaṃ, apaniddhe 2āpatti
pācittiyassa.

Surāmerayavaggo chaṭṭho.

5. 7

1. Sañcicca pāṇaṃ jīvitā voropento kati āpattiyo āpajjati: sañcicca pāṇaṃ jīvitā voropento
catasso āpattiyo āpajjati: anodissa opātaṃ khaṇati 'yo koci papatitvā marissatī'ti āpatti
dukkaṭassa. Manusso tasmiṃ papatitvā marati, āpatti pārājikassa. Yakkho vā peto vā
tiracchānagatamanussaviggaho vā tasmiṃ papatitvā marati, āpatti thullaccayassa.
Tiracchānagato tasmiṃ papatitvā marati, āpatti pācittiyassa sañcicca pāṇaṃ jivitā voropento
imā catasso āpattiyo āpajjati.

2. Jānaṃ sappāṇakaṃ udakaṃ paribhuñjanto dve āpattiyo āpajjati: paribhuñjati payoge
dukkaṭaṃ, paribhutte āpatti pācittiyassa.

3. Jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna kammāya ukkoṭento dve āpattiyo āpajjati:
ukkoṭeti payoge dukkaṭaṃ, ukkoṭite āpatti pācittiyassa.

1. Apaccuddhāraṇaṃ - machasaṃ 2. Apanidhite - machasaṃ

[BJT Page 134] [\x 134/]

4. Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādento ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

5. Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādento dve āpattiyo āpajjati: upasampādeti
payoge dukkaṭaṃ, upasampādite āpatti pācittiyassa.

6. Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo
āpajjati: paṭipajjati payoge dukkaṭaṃ, paṭipanno āpatti pācittiyassa.

7. Mātugāmena saddhiṃ saṃvidhānaṃ ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati:
paṭipajjati payoge dukkaṭaṃ, paṭipanne āpatti pācittiyassa.

8. Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsiyamāno1nappaṭinissajanto dve āpattiyo
āpajjati: ñattiyā dukkaṭaṃ, kammavācāpariyosāne āpatti pācittiyassa.

9. Jānaṃ tathāvādinā bhikkhunā akatānudhammena 2- taṃ diṭṭhiṃ appaṭinissaṭṭhena
saddhiṃ sambhuñjanto dve āpattiyo āpajjati: sambhuñjati payoge dukkaṭaṃ, sambhutte
āpatti pācittiyassa.
[PTS Page 042] [\q 42/]

10. Jānaṃ tathā nāsitaṃ samaṇuddesaṃ upalāpento dve āpattiyo āpajjati: upalāpeti payoge
dukkaṭaṃ, upalāpite āpatti pācittiyassa.

Sappāṇakavaggo sattamo.

5. 8

1. Bhikkhūhi sahadhammikaṃ vuccamāno 'na tāvāhaṃ āvuso etasmiṃ sikkhāpade
sikkhissāmi, yāva na aññaṃ bhikkhuṃ viyattaṃ vinayadharaṃ paṭipucchissāmī'ti bhaṇanto
dve āpattiyo āpajjati: bhaṇati payoge dukkaṭaṃ, bhaṇite āpatti pācittiyassa.

2. Vinayaṃ vivaṇṇento dve āpattiyo āpajjati: vivaṇṇeti payoge dukkaṭaṃ, vivaṇṇite āpatti
pācittiyassa.

3. Mohento dve āpattiyo āpajjati: anāropite mohe moheti āpatti dukkaṭassa, āropite mohe
moheti āpatti pācittiyassa.

4. Bhikkhussa kupito anattamano pahāraṃ dento dve āpattiyo āpajjati: paharati payoge
dukkaṭaṃ, paharite3 āpatti pācittiyassa.

1. Samanubhāsanāya - machasaṃ
2. Akaṭānudhammena - machasaṃ 3. Pahate - machasaṃ

[BJT Page 136] [\x 136/]

5. Bhikkhussa kupito anattamano talasattikaṃ uggiranto dve āpattiyo āpajjati: uggirati
payoge dukkaṭaṃ, uggirite āpatti pācittiyassa.

6. Bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsento dve āpattiyo āpajjati: anuddhaṃseti
payoge dukkaṭaṃ, anuddhaṃsite āpatti pācittiyassa.

7. Bhikkhussa sañcicca kukkuccaṃ upadahanto dve āpattiyo āpajjati: upadati payoge
dukkaṭaṃ, upadahite āpatti pācittiyassa.

8. Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhanto dve
āpattiyo āpajjati: sossāmīti gacchati āpatti dukkaṭassa, yattha ṭhito suṇāti āpatti
pācittiyassa.

9. Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjanto dve
āpattiyo āpajjati: khīyati payoge dukkaṭaṃ, khīyite āpatti pācittiyassa.

10. Saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamanto dve
āpattiyo āpajjati: parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa, vijahite āpatti
pācittiyassa.

11. Samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo
āpajjati: khīyati payoge dukkaṭaṃ, khīyite āpatti pācittiyassa.

12. Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmento dve āpattiyo āpajjati:
pariṇāmeti payoge dukkaṭaṃ, pariṇāmite āpatti pācittiyassa.

Sahadhammikavaggo aṭṭhamo.

5. 9

1. Pubbe appaṭisaṃvidito rañño antepuraṃ pavisanto dve āpattiyo āpajjati: paṭhamaṃ pādaṃ
ummāraṃ atikkāmeti āpatti dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.
[PTS Page 043] [\q 43/]

2. Rattaṃ uggaṇhanto dve āpattiyo āpajjati: gaṇhāti payoge dukkaṭaṃ, gahite āpatti
pācittiyassa.

3. Santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisanto dve āpattiyo āpajjati: paṭhamaṃ
pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa, dutiyaṃ pādaṃ atikkāmeti āpatti
pācittiyassa.

[BJT Page 138] [\x 138/]

4. Aṭṭhimaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpento dve āpattiyo āpajjati:
kārāpeti payoge dukkaṭaṃ, kārāpite āpatti pācittiyassa.

5. Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpento vā dve āpattiyo āpajjati: kārāpeti
payoge dukkaṭaṃ, kārāpite āpatti pācittiyassa.

6. Mañcaṃ vā pīṭhaṃ vā tulonaddhaṃ kārāpento dve āpattiyo āpajjati: kārāpeti payoge
dukkaṭaṃ, kārāpite āpatti pācittiyassa.

7. Pamāṇātikkantaṃ nisīdanaṃ kārāpento dve āpattiyo āpajjati: kārāpeti payoge dukkaṭaṃ,
kārāpite āpatti pācittiyassa.

8. Pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpento dve āpattiyo āpajjati: kārāpeti payoge
dukkaṭaṃ, kārāpite āpatti pācittiyassa.

9. Pamāṇātikkantaṃ vassikapāṭikaṃ kārāpento dve āpattiyo āpajjati: kārāpeti payoge
dukkaṭaṃ, kārāpite āpatti pācittiyassa.

10. Sugatacīvarappamāṇaṃ cīvaraṃ kārāpento kati āpattiyo āpajjati: sugatacīvarappamāṇaṃ
cīvaraṃ kārāpento dve āpattiyo āpajjati: kārāpeti payoge dukkaṭaṃ, kārāpite āpatti
pācittiyassa. Sugatacīvarappamāṇaṃ cīvaraṃ kārāpento imā dve āpattiyo āpajjati.

Rājavaggo navamo.

Dve navuti pācittiyā niṭṭhitā

2. 6
Pāṭidesanīyakaṇḍo

1. Aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā
sahatthā paṭiggahetvā bhuñjanto kati āpattiyo āpajjati: aññātikāya bhikkhuniyā antaragharaṃ
paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto dve
āpattiyo āpajjati: bhuñjissāmiti paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti
pāṭidesanīyassa. Aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā
bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto imā dve āpattiyo āpajjati.

[BJT Page 140] [\x 140/]

2. Bhikkhuniyā vosāsantiyā na nivāretvā bhuñjanto dve āpattiyo āpajjati: bhuñjissāmīti
paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

3. Sekhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto
dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti
pāṭidesanīyassa.

4. Āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme
sahatthā paṭiggahetvā bhuñjanto kati āpattiyo āpajjati: āraññakesu senāsanesu pubbe
appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto
dve āpattiyo [PTS Page 044] [\q 44/] āpajjati: bhuñjissāmīti paṭigaṇhāti āpatti
dukkaṭassa, ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. Āraññakesu senāsanesu pubbe
appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto
imā dve āpattiyo āpajjati.

Cattāro pāṭidesanīyā niṭṭhitā.

2. 7
Sekhiyā
7. 1

1. Anādariyaṃ paṭicca purato vā pacchato vā olambento nivāsento kati āpattiyo āpajjati:
anādariyaṃ paṭicca purato vā pacchato vā olambento nivāsento ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ. Anādariyaṃ paṭicca purato vā pacchato vā olambento nivāsento imaṃ ekaṃ
āpattiṃ āpajjati.

2. Anādariyaṃ paṭicca purato vā pacchato vā olambento pārupanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

3. Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

4. Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

5. Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare gacchanto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.

6. Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisīdanto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.
[BJT Page 142] [\x 142/] .
7. Anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

8. Anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

9. Anādariyaṃ paṭicca ukkhittakāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

10. Anādariyaṃ paṭicca ukkhittakāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

Parimaṇḍalavaggo paṭhamo.

7. 2

1. Anādariyaṃ paṭicca ujjagghikāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
2. Anādariyaṃ paṭicca ujjagghikāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
3. Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchanto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.

4. Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare nisīdanto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.

5. Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

6. Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

7. Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

8. Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

9. Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare gacchanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.
10. Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

Ujjagghikavaggo dutiyo.

[BJT Page 144] [\x 144/]

7. 3

1. Anādariyaṃ paṭicca khambhakato antaraghare gacchanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
2. Anādariyaṃ paṭicca khambhakato antaraghare nisīdanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
3. Anādariyaṃ paṭicca oguṇṭhito antaraghare gacchanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
4. Anādariyaṃ paṭicca oguṇṭhito antaraghare nisīdanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
5. Anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
6. Anādariyaṃ paṭicca pallatthikāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
7. Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭigaṇhanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.
[PTS Page 045] [\q 45/]
8. Anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭigaṇhanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

9. Anādariyaṃ paṭicca sūpaññeva bahuṃ paṭigaṇhanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
10. Anādariyaṃ paṭicca thupikataṃ piṇḍapātaṃ paṭigaṇhanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ. Khambhakatavaggo tatiyo.
















7. 4

1. Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
2. Anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

3. Anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

4. Anādariyaṃ paṭicca supaññeva bahuṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
5. Anādariyaṃ paṭicca thūpakato omadditvā piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

6. Anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchādento ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

[BJT Page 146] [\x 146/]

7. Anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjanto
ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

8. Anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ olokento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

9. Anādariyaṃ paṭicca mahantaṃ kabalaṃ karonto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
10. Anādariyaṃ paṭicca dīghaṃ ālopaṃ karonto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

Piṇḍapātavaggo catuttho.

7. 5

1. Anādariyaṃ paṭicca anāhaṭe kabale mukhadvāraṃ vivaranto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

2. Anādariyaṃ paṭicca bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipanto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.

3. Anādariyaṃ paṭicca sakabalena mukhena byaharanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
4. Anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
5. Anādariyaṃ paṭicca kabalāvacchedakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
6. Anādariyaṃ paṭicca avagaṇḍakārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
7. Anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

8. Anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
9. Anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
10. Anādariyaṃ paṭicca capucapukārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

Kabalavaggo pañcamo.

[BJT Page 148] [\x 148/]
7. 6

1. Anādariyaṃ paṭicca surusurukārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
2. Anādariyaṃ paṭicca hatthanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

3. Anādariyaṃ paṭicca pattanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
4. Anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

5. Anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭigaṇhanto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.
[PTS Page 046] [\q 46/]

6. Anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍento ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.

7. Anādariyaṃ paṭicca chattapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
8. Anādariyaṃ paṭicca daṇḍapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
9. Anādariyaṃ paṭicca satthapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
10. Anādariyaṃ paṭicca āyudhapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
Surusuruvaggo chaṭṭho.

7. 7

1. Anādariyaṃ paṭicca pādukārūḷhassa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
2. Anādariyaṃ paṭicca upāhanārūḷhassa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
3. Anādariyaṃ paṭicca yānagatassa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
4. Anādariyaṃ paṭicca sayanagatassa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
5. Anādariyaṃ paṭicca pallatthikāya nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.
6. Anādariyaṃ paṭicca veṭhitasīsassa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.


[BJT Page 150] [\x 150/]

7. Anādariyaṃ paṭicca oguṇṭhitasīsassa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.
8. Anādariyaṃ paṭicca chamāya nisīditvā āsane nisinnassa dhammaṃ desento ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.

9. Anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desento ekaṃ
āpattiṃ āpajjati: dukkaṭaṃ.

10. Anādariyaṃ paṭicca ṭhito nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati: dukkaṭaṃ.

11. Anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa dhammaṃ desento ekaṃ
āpattiṃ āpajjati: dukkaṭaṃ.

12. Anādariyaṃ paṭicca uppathena gacchanto pathena gacchantassa dhammaṃ desento ekaṃ
āpattiṃ āpajjati: dukkaṭaṃ.

13. Anādariyaṃ paṭicca ṭhito uccāraṃ vā passāvaṃ vā karonto ekaṃ āpattiṃ āpajjati:
dukkaṭaṃ.

14. Anādariyaṃ paṭicca harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ.

15. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto kati āpattiyo
āpajjati: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto
imaṃ ekaṃ āpattiṃ āpajjati.

Pādukāvaggo sattamo
Sekhiyā niṭṭhitā.

Katāpatativāro niṭṭhito dutiyo

[BJT Page 152] [\x 152/]

3. Vipattivāro

1. Methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti:
methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti:
siyā sīlavipatti, siyā ācāravipatti - pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ
vipattīnaṃ kati vipattiyo bhajati: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ
vā karontassa āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati: ācāravipattiṃ.

Vipattivāro niṭṭhito tatiyo.

4. Saṅgahitavāro

1. Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ
āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā pārājikapattikkhandhena, siyā
thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena - pe -

[PTS Page 047] [\q 47/]
2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ
āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: anādariyaṃ paṭicca udake uccāraṃ
vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ āpattikkhandhānaṃ ekena
āpattikkhandhena saṅgagītā: dukkaṭāpattikkhandhena

Saṅgahitavāro niṭṭhito catuttho.

[BJT Page 154] [\x 154/]

5. Samuṭṭhānavāro

1. Methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpatti samuṭṭhānānaṃ katīhi
samuṭṭhānehi samuṭṭhahanti: methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ
āpattikkhandhānaṃ ekena samuṭṭhānena samuṭṭhahanti 1- kāyato cittato ca samuṭṭhahanti,
na vācato - pe -
2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti channaṃ
āpattisamuṭṭhānaṃ katīhi samuṭṭhānehi samuṭṭhāti: anādariyaṃ paṭicca udake uccāraṃ vā
passāvaṃ vā kheḷaṃ vā karontassa āpatti channaṃ āpattisamuṭṭhānaṃ ekena samuṭṭhānena
samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti: na vācato

Samuṭṭhānavāro niṭṭhito pañcamo.

6. Adhikaraṇavāro

1. Methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇaṃ: methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ - pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā
kheḷaṃ vā karontassa āpatti catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ

Adhikaraṇavāro niṭṭhito chaṭṭho.

1. Samuṭṭhanti - machasaṃ

[BJT Page 156] [\x 156/]

7. Samathavāro

1. Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katīhi samathehi
sammanti: methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ tīhi
samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca. Siyā
sammukhāvinayena ca tiṇavatthārakena ca - pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ
samathānaṃ katīhi samathehi sammati: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā
kheḷaṃ vā karontassa āpatti sattannaṃ samathānaṃ tīhi samathehi sammati: siyā
sammukhāvinayena ca, paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena
ca.
Samathavāro niṭṭhito sattamo.

. 2[BJT Page 158] [\x 158/]

8. Samuccayavāro

1. Methunaṃ dhammaṃ paṭisevantassa kati āpattiyo āpajjati: methunaṃ dhammaṃ
paṭisevanto tisso āpattiyo āpajjati: akkhayite 1sarīre methunaṃ dhammaṃ paṭisevati, āpatti
pārājikassa. Yebhuyyena khayite 2- sarīre methunaṃ dhammaṃ paṭisevati, āpatti
thullaccayassa. Vattakate 3- mukhe [PTS Page 048] [\q 48/] acchupantaṃ aṅgajātaṃ
paveseti, āpatti dukkaṭassa. Methunaṃ dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati.
Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti.

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā silavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena.
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca
samuṭṭhahanti, na vācato catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ; sattannaṃ
samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca,
siyā sammukhāvinayena ca tiṇavatthārakena ca - pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto kati āpattiyo
āpajjati: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ
āpajjati: dukkaṭaṃ. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto
imaṃ ekaṃ āpattiṃ āpajjati.
Sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhāti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi
samathehi sammati: sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati:

1. Akkhāyite - machasaṃ 2. Khāyite - machasaṃ
3. Vaṭṭakate - machasaṃ

[BJT Page 160] [\x 160/]

Ācāravipattiṃ sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahītā,
dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti:
kāyato ca cittato ca samuṭṭhāti, na vācato catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
Sattannaṃ samathānaṃ tīhi samathehi sammati: siyā sammukhāvinayena ca paṭiññāta
karaṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

Samuccayavāro niṭṭhito aṭṭhamo.
Ime aṭṭhavāro sajjhāyanāmaggena 1- likhitā.

Tassuddānaṃ:
Kattha paññatti kati ca vipatti saṅgahena ca,
Samuṭṭhānādhikaraṇā samatho samuccayena cāti.

1. Sajjhāya magge - machasaṃ

[BJT Page 162] [\x 162/]

9. Katthapaññattivāro
9.1
1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena methunaṃ dhammaṃ
paṭisevanapaccayā pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, atthi tattha
paññatti, anupaññatti, anupannapaññatti, sabbattha paññatti, padesapaññatti,
sādhāraṇapaññatti, asādhāraṇapaññatti, ekato paññatti, ubhato paññatti, pañcannaṃ
pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ
āgacchati, catunnaṃ vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo
āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko
tattha vinayo, ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā
vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ
paññattaṃ, ke sikkhanti, ke sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ,
kenābhatanti:

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena methunaṃ dhammaṃ
paṭisevanapaccayā [PTS Page 049] [\q 49/] pārājikaṃ kattha paññattanti: vesāliyaṃ
paññattaṃ. Kaṃ ārabbhāti: sudinnaṃ kalandaputtaṃ ārabbha kismiṃ vatthusminti: sudinno
kalandaputto purāṇadutisikāya methunaṃ dhammaṃ paṭisevi. Tasmiṃ vatthusmiṃ atthi
tattha paññatti, anupaññatti, anuppannapaññatti ekā paññatiti, dve anupaññattiyo.
Anuppannapaññatti tasmiṃ natthi. Sabbattha paññatti padesapaññattiti: sabbattha paññatti.
Sādhāraṇapaññatti asādhāraṇa paññatti: sādhāraṇapaññati. Ekato paññati ubhato
paññattīti: ubhato paññatti. Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha
pariyāpannanti: nidānogadhaṃ nidānapariyāpannaṃ. Katame uddesena uddesaṃ āgacchatīti:
dutiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.
Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: pārājikāpattikkhandho. Channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena samuṭṭhāti,
kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇanti: āpattādhikaraṇaṃ sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi
samathehi sammati: sammukhāvinayona ca paṭiññātakaraṇena ca. Ko tattha vinayo ko
tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo. Kiṃ tattha pātimokkhaṃ kiṃ tattha
adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipāmokkhaṃ kā vipattīti: asaṃvaro
vipatti. Kā sampattiti: saṃvaro sampatti. Kāpaṭipattiti: na evarūpaṃ karissāmiti yāvajīvaṃ
āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu. Kati atthavase paṭicca bhagavatā paṭhamaṃ
pārājikaṃ paññattanti: dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ:
saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ
bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya,
saddhammaṭṭhitiyā, vinayānuggahāya. Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca
sikkhanti. Ke sikkhitasikkhāti arahanto sikkhitasikkhā. Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ

Ke dhārentīti yesaṃ vattati te dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

Kenābhatanti: paramparābhataṃ.

" Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

Tato mahindo iṭṭhiyo uttiyo ceva sambalo
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

Punadeva kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

Punadeva sumano medhāvi vinaye ca visārado,
Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

Dhammapāgitanāmo ca rohaṇo sādhupūjito,
Tassa sisso mahāpañño khemanāmo tipeṭako,
Dīpe tārakarājāva paññāya
Atirocatha.

Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvī pupphanāmo bahussuto.

Mahākathi mahāsīvo piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

Phussadevo ca medhāvi vinaye ca visārado,
Sīvattheroca medhāvi vinaye sabbattha kovido.

Te nāgā mahāpaññā vinayaññū maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

2. Yaṃ tena bhagavatā - pe - adinnaṃ ādiyanapaccayā pārājikaṃ kattha paññattanti: rājagahe
paññattaṃ. Kaṃ ārabbhāti: dhaniyaṃ kumbhakāraputtaṃ ārabbha kismiṃ vatthusminti:
dhaniyo kumbhakāraputto rañño dārūni adinnāni ādiyi, tasmiṃ vatthusmiṃ ekā paññatti, ekā
anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti: tīhī
samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti, na vācato. Siyā vācato ca
cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

1. Adinnaṃ - machasaṃ

[BJT Page 164] [\x 164/]
3. Sañcicca manussaviggahaṃ jīvitā voropanapaccayā pārājikaṃ kattha paññattanti: vesāliyaṃ
paññattaṃ. Kaṃ ārabbhāti: sambahule bhikkhū ārabbha. Kismiṃ vatthusminti: sambahulā
bhikkhū aññamaññaṃ jīvitā voropesuṃ, tasmiṃ vatthusmiṃ ekā paññatti. Ekā anupaññatti
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena
samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇanti: āpattādhikaraṇaṃ sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi
samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca. Ko tattha vinayo ko
tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo. Kiṃ tattha pātimokkhaṃ kiṃ tattha
adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipāmokkhaṃ kā vipattīti: asaṃvaro
vipatti. Kā sampattiti: saṃvaro sampatti. Kāpaṭipattiti: na evarūpaṃ karissāmiti yāvajīvaṃ
āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu. Kati atthavase paṭicca bhagavatā paṭhamaṃ
pārājikaṃ paññattanti: dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ:
saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkuna puggalānaṃ niggabhāya, pesalānaṃ
bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya,
saddhammaṭṭhitiyā, vinayānuggahāya. Ke sikkhantīti: sekhā ca puthujjanakalyāṇakā ca
sikkhanti. Ke sikkhitasikkhāti arahanto sikkhitasikkhā. Kattha ṭhitanti: sikkhā kāmesu ṭhitaṃ
Ke dhārentīti yesaṃ vattati te dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.
Kenābhatanti: paramparābhataṃ.

" Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

Tato mahindo iṭṭhiyo uttiyo ceva sambalo
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

Punadeva kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

Punadeva sumano medhāvi vinaye ca visārado,
Bahussuto cūḷanāgo gajo ca duppadhaṃsiyo.

Dhammapāgitanāmo ca rohaṇo sādhupūjito,
Tassa sisso mahāpañño khemanāmo tipeṭako,
Dīpe tārakarājāva paññāya
Atirocatha.

Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvi pupphanāmo bahussuto.

Mahākathi mahāsīvo piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.
Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

Phussadevo ca medhāvi vinaye ca visārado,
Sīvattheroca medhāvi vinaye sabbattha kovido.

Te nāgā mahāpaññā vinayaññū maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

4. Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā pārājikaṃ kattha paññattanti:
vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti: vaggumudātiriye bhikkhū ārabbha kismiṃ vatthusminti:
vaggumudātiriyā bhikkhu gihinaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ
bhāsiṃsu, tasmiṃ vatthusmiṃ ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhātīti: - pe -

Cattāro pārājikā niṭṭhitā.

9. 2
Saṅghādisesakaṇḍādayo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asucīṃ
mocapanapaccayā saṅghādiseso kattha paññattanti: kaṃ ārabbhāti: kismiṃ vatthusminti: atthi
tattha paññatti, anupaññatti, anuppannapaññatti, sabbattha paññatti, padesapaññatti,
sādhāraṇapaññatti, asādhāraṇapaññatti, ekato paññatti, ubhato paññatti, pañcannaṃ
pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ
āgacchati, catunnaṃ vipattinaṃkatamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo
āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko
tattha vinayo, ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā
vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ
paññattaṃ, ke sikkhanti, ke sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ,
kenābhatanti:

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asucīṃ
mocapanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti:
āyasmantānaṃ seyyasakaṃ ārabbha kismiṃ vatthusminti: āyasmā seyyasako upakkamitvā
asuciṃ mocesi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññatti,
ekā paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi, sabbattha paññatti
padesapaññatti: sabbattha paññatti, sādhāraṇapaññatti, asādhāraṇapaññatti, asādhāraṇa
paññatthi, sādhāraṇapaññatti, asādhāraṇapaññattīti: asādhāraṇapaññatti, ekato paññatti
ubhato paññatti: ekato paññatti pañcannaṃ pātimokkhasuddhaṃ katthogadhaṃ, kattha
pariyāpannanti: nidānogadhaṃ, nidānapariyāpannaṃ katamena uddesena uddesaṃ āgacchati,
tatiyena uddesaṃ āgacchati. Catunnaṃ vipattinaṃ katamā vipattīti: sattannaṃ
āpattikkhandhānaṃ katamo āpattikkhandho, saṅghādisesā patimokkhandho channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, ekena samuṭṭhena samuṭṭhāti:
kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇanti: āpattādhikaraṇaṃ sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi
samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca. Ko tattha vinayo ko
tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo. Kiṃ tattha pātimokkhaṃ kiṃ tattha
adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti adhipāmokkhaṃ kā vipattīti: asaṃvaro
vipatti. Kā sampattiti: saṃvaro sampatti. Kāpaṭipattiti: na evarūpaṃ karissāmiti yāvajīvaṃ
āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu. Kati atthavase paṭicca bhagavatā paṭhamaṃ
saṃghādisesaṃ paññattanti: dasa atthavase paṭicca bhagavatā paṭhamaṃ saṃghādisesaṃ
paññattaṃ: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya,
pesalānaṃ bhikkhunaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya,
samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ
bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Ke sikkhantīti: sekhā ca
puthujjanakalyāṇakā ca sikkhanti. Ke sikkhitasikkhāti arahanto sikkhitasikkhā. Kattha
ṭhitanti: sikkhā kāmesu ṭhitaṃ ke dhārentīti yesaṃ vattati te dhārenti. Kassa vacananti:
bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhatanti: paramparābhataṃ.

[BJT Page 166] [\x 166/]

" Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

Tato mahindo iṭṭhiyo uttiyo ceva sambalo
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

Punadeva kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

Punadeva sumano medhāvi vinaye ca visārado,
Bahussuto cūḷanāgo gajo ca duppadhaṃsiyo.

Dhammapāgitanāmo ca rohaṇo sādhupūjito,
Tassa sisso mahāpañño khemanāmo tipeṭako,
Dīpe tārakarājāva paññāya
Atirocatha.

Upatisso ca medhāvi phussadevo mahākathī
Punadeva sumano medhāvi pupphanāmo bahussuto.

Mahākathi mahāsīvo piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito
Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

Phussadevo ca medhāvi vinaye ca visārado,
Sīvattheroca medhāvi vinaye sabbattha kovido.

Te nāgā mahāpaññā vinayaññū maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

2. Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanapaccayā saṅghādiseso kattha
paññattanti: sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: āyasmantaṃ udāyi ārabbha kismiṃ
vatthusminti: āyasmā udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji, tasmiṃ
vatthusmiṃ ekā paññatti, channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhātīti:
kāyato ca cittato ca samuṭṭhāti, na vācato. - Pe -

3. Mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā saṅghādiseso kattha paññattanti:
sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha kismiṃ vatthusminti:
āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsi tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhātīti: siyā kāyato ca cittato ca
samuṭṭhāti, na vācato siyā vācato ca cittato ca samuṭṭhāti, kāyato na vācato. Cittato ca
samuṭṭhāti. - Pe -

4. Mātugāmassa sannike attakāmapāricariyāya vaṇṇaṃ bhāsana paccā saṅghādiseso kattha
paññattanti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha kismiṃ
vatthusminti: āyasmā udāyi matugāgāmassa santike attakāmapāricariyāya vaṇṇaṃ abhāsi
tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi
samuṭṭhāti: - pe -

5. Sañcarittaṃ samāpajjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: āyasmantaṃ udāyiṃ ārabbha kismiṃ vatthusminti: āyasmā udāyi sañcarittaṃ
samāpajji, tasmiṃ vatthusmiṃ ekā paññatti. Ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti, na vācato na cittato siyā vācato
samuṭṭhāti, na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhāti, na cittato. Siyā kāyato
ca cittato ca samuṭṭhāti, na vācato siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā
kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

6. Saññācikāya kuṭiṃ kārāpanapaccā saṅghādiseso kattha [PTS Page 050] [\q 50/]
paññattoti: āḷaviyaṃ paññatto. Kaṃ ārabbhāti: āḷavike bhikkhū ārabbha kismiṃ vatthusminti:
āḷavikā bhikkhū saññācikāya kuṭiyo kārāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ
āpatti samuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -

[BJT Page 168] [\x 168/]

7. Mahallakaṃ vihārakaṃ kārāpanapaccayā saṅghādiseso kattha paññattoti: kosambiyaṃ
paññatto. Kaṃ ārabbhāti: āyasmantaṃ channaṃ ārabbha kismiṃ vatthusminti: āyasmā channo
vihāravatthuṃsodhento aññataraṃ cetiyarukkhaṃ chedāpesi, tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti: - pe -
8. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanapaccayā saṅghādiseso kattha
paññattoti: rājagahe paññatto. Kaṃ ārabbhāti: mettiyabhummajake bhikkhu ārabbha kismiṃ
vatthusminti: mettiyabhummajakā bhikkhu āyasmantaṃ dabbaṃ malalaputtaṃ amūlakena
pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

9. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena
dhammena anuddhaṃsanapaccayā saṅghādiseso kattha paññattoti: rājagahe paññatto. Kaṃ
ārabbhāti: mettiyabhummajake bhikkhū ārabbha kismiṃ vatthusminti: mettiyabhummajakā
bhikkhū āyasmantaṃ dabbaṃ malalaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ
lesamattā upādāya pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

10. Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajanapaccayā
saṅghādiseso kattha paññattoti: rājagahe paññatto. Kaṃ ārabbhāti: devattaṃ ārabbha kismiṃ
vatthusminti: devadatto samaggassa saṅghassa bhedāya parakkami. Tasmiṃ vatthusmiṃ ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato
ca cittato ca samuṭṭhāti - pe -

11. Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya
nappaṭinissajanapaccayā saṅghādiseso kattha paññattoti: rājagahe paññatto. Kaṃ ārabbhāti:
sambahule bhikkhū ārabbha kismiṃ vatthusminti: sambahulā bhikkhū devadattassa
saṅghabhedāya parakkamantassa anuvattakā ahesaṃ vaggavādakā, tasmiṃ vatthusmiṃ ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato
ca cittato ca samuṭṭhāti - pe -


12. Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajanapaccayā
saṅghādiseso kattha paññattoti: kosambiyaṃ paññatto. Kaṃ ārabbhāti: ayasmantaṃ channaṃ
ārabbha kismiṃ vatthusminti: āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ
avacanīyaṃ akāsi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

[BJT Page 170] [\x 170/]

13. Kuladusakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajanapaccayā
saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: assajipunabbasuke
bhikkhū ārabbha kismiṃ vatthusminti: assajipunabbasukā bhikkhū saṅghena pabbājanīya
kammakatā bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ
vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti:
kāyato ca vācato ca cittato ca samuṭṭhāti - pe -

14. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena anādariyaṃ paṭicca
udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇa paccayā dukkaṭaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti:
chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi akaṃsu, tasmiṃ vatthusmiṃ
ekā paññatti, ekā anupaññatti. Channaṃ āpatti samuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti na vācato - pe -

Katthapaññattivāro niṭṭhito paṭhamo.

[BJT Page 172] [\x 172/]

10. Katāpattivāro
10.1



Pārājika kaṇeḍā
1. Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo [PTS Page 051] [\q 51/]
āpajjati: methunaṃ dhammaṃ paṭisevanapaccayā catasso āpattiyo āpajjati: akkhayite sarīre
methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. Yebhuyyena khayite sarīre methunaṃ
dhammaṃ paṭisevati, āpatti thullaccayassa. Vattakate mukhe acchupantaṃ aṅgajātaṃ
paveseti, āpatti dukkaṭassa. Jatumaṭṭake 1- pācittiyaṃ. Methunaṃ dhammaṃ
paṭisevanapaccayā imā catasso āpattiyo āpajjati.

2. Adinnaṃ ādiyanapaccayā kati āpattiyo āpajjati: adinnaṃ ādiyanapaccayā tisso āpattiyo
āpajjati: pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ
ādiyati, āpatti pārājikassa. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ
theyyasaṅkhātaṃ ādiyati, āpatti thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ
adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti dukkaṭassa. Adinnaṃ ādiyanapaccayā imā tisso
āpattiyo āpajjati.

3. Sañcicca manussaviggahaṃ jīvitā voropanapaccayā kati āpattiyo āpajjati: sañcicca
manussaviggahaṃ jīvitā voropana paccayā tisso āpattiyo āpajjati: manussaṃ odissa opātaṃ
khaṇati papatitvā marissatīti, āpatti dukkaṭassa.Papatite dukkhā vedanā uppajjati, āpatti
thullaccayassa marati, āpatti pārājikassa sañcicca manussaviggahaṃ jīvitā voropanapaccayā
imā tisso āpattiyo āpajjati.

4. Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā kati āpattiyo āpajjati: asantaṃ
abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā tisso āpattiyo āpajjati.Pāpiccho
icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. 'Yo te
vihāre vasati so bhikkhu arahā'ti bhaṇati, paṭivijānantassa āpatti thullaccayassa.
Nappaṭivijānantassa āpatti dukkaṭassa asantaṃ abhūtaṃ uttarimanussadhammaṃ
ullapanapaccayā imā tisso āpattiyo āpajjati.

Cattāro pārājikā niṭṭhito

1. Jatumaṭṭhake - machasaṃ

[BJT Page 174] [\x 174/]

10. 2
Saṅghādisesakaṇḍādayo.

1. Upakkamitvā asucīṃ mocanapaccayā kati āpattiyo āpajjati: upakkamitvā asuciṃ
mocanapaccayā tisso āpattiyo āpajjati: ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ceteti upakkamati na muccati, āpatti thullaccayassa payoge dukkaṭaṃ upakkamitvā asuciṃ
mocanapaccayā imā tisso āpattiyo āpajjati.

2. Kāyasaṃsaggaṃ samāpajjanapaccayā kati āpattiyo āpajjati: kāyasaṃsaggaṃ
samāpajjanapaccayā pañca āpattiyo āpajjati: avassutā bhikkhunī avassutassa
purisapuggalassa adhakkhakaṃ ubbhajāṇu maṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa
bhikkhuṃ kāyena kāyaṃ āmasati, āpatti saṅghādisesassa kāyena kāyapaṭibaddhaṃ āmasati,
apatti thullaccayassa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa.
Aṅgulipatodake pācittiyaṃ kāyasaṃsaggaṃ samāpajjanapaccayā imā pañca āpattiyo āpajjati

3. Mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā tisso āpattiyo āpajjati: vaccamaggaṃ
passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti saṅghādisesassa
vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa
vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, āpatti thullaccayassa. Kāyapaṭibaddhaṃ ādissa
vaṇṇampi bhaṇati, avaṇṇampi bhaṇati āpatti dukkaṭassa.

4. Attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā tisso āpattiyo āpajjati: mātugāmassa
santike attakāmapāricayāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa paṇḍitassa santike
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa. Tiracchānagatassa santike
attakāmapāricayāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.

5. Sañcarittaṃ samāpajjanapaccayā tisso āpattiyo āpajjati: paṭigaṇhāti 1vimaṃsati paccāharati,
āpatti saṅghādisesassa paṭigaṇhāti vimaṃsati na paccāharati, āpatti thullaccayassa.
Paṭigaṇhāti, na vimaṃsati, na paccāharati, āpatti dukkaṭassa.

6. Saññācikāya kuṭiṃ kārāpanapaccayā tisso āpattiyo āpajjati: kārāpeti, payoge dukkaṭaṃ
ekaṃ piṇḍaṃ 2anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa

7. Mahallakaṃ vihāraṃ kārāpanapaccayā tisso āpattiyo āpajjati: kārāpeti, payoge dukkaṭaṃ
ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa

8. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanāpaccayā tisso āpattiyo āpajjati:
anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa. Okāsaṃ
kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa
1. Paggaṇhāti - machasaṃ
2. Ekapiṇḍe - syā

[BJT Page 176] [\x 176/]

9. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena
dhammena anuddhaṃsanapanapaccā tisso āpattiyo āpajjati: anokāyaṃ kārāpetvā
cācanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa, okāsaṃ kārāpetvā
akkosādhippāyo vadeti, āpatti omasavādassa.

10. Saṅghabhedako bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajanapaccayā tisso
āpattiyo āpajjati: ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne
āpatti saṅghādisesassa

11. Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajanapaccayā tisso
āpattiyo āpajjati ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammāvācāpariyosāne
āpatti saṅghādisesassa

12. Dubbeco bhikkhu yāvatatiyaṃ samanubhāsanāya nappaṭinissajanapaccayā tisso āpattiyo
āpajjati ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammāvācāpariyosāne āpatti
saṅghādisesassa

13. Kuladusako bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajanapaccayā tisso
āpattiyo āpajjati ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammāvācāpariyosāne
āpatti saṅghādisesassa - pe -

14. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ [PTS Page 052] [\q 52/]
vā karaṇapaccayā kati āpattiyo āpajjati: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā
kheḷaṃ vā karaṇapaccayā ekaṃ āpattiṃ āpajjati: dukkaṭaṃ anādariyaṃ paṭicca udake uccāraṃ
vā passāvaṃ vā khelaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati.

Katāpattivāro niṭṭhito dutiyo.

[BJT Page 178] [\x 178/]

11. Vipattivāro

1. Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo
bhajanti: methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ vipattīnaṃ dve
vipattiyo bhajanti: siyā sīla vipatti, siyā ācāravipatti - pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti
catunnaṃ vipattīnaṃ kati vipattiyo bhajati anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā
kheḷaṃ vā karaṇapaccayā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati: ācāravipattiṃ

Vipattivāro niṭṭhito tatiyo

12. Saṅgahitavāro

1. Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ
āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena, siyā
thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena
- pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti
sattannaṃ apattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā anādariyaṃ paṭicca udake
uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ āpattikkhandhānaṃ
ekena āpattikkhandhena saṅgahītā: dukkaṭāpattikkhandhena.

Saṅgahitavāro niṭṭhito catuttho

[BJT Page 180] [\x 180/]

13. Samuṭṭhānavāro

1. Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo channaṃ āpatti samuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhahanti: methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca
samuṭṭhahanti, na vācato - pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti anādariyaṃ paṭicca udake
uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti channaṃ āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na vācato

Samuṭṭhānavāro niṭṭhito pañcamo

14. Adhikaraṇavāro

1. Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇaṃ methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ - pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti
catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: anādariyaṃ paṭicca udake uccāraṃ vā
passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ
Adhikaraṇavāro niṭṭhito chaṭṭho

[BJT Page 182] [\x 182/]

15. Samathavāro

1. Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ samathānaṃ katīhi samathehi
sammanti: methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi
samathehi sammanti: siyā sammukhā vinayena ca paṭiññātakaraṇena ca, siyā
sammukhāvinayena ca tiṇavatthārakena ca - pe -

2. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti
samathānaṃ katīhi samathehi sammati: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā
kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ samathānaṃ tīhi samathehi sammati: siyā
sammukhāvinayena ca paṭiññāta karaṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena
ca.

Samathavāro niṭṭhito sattamo

[BJT Page 184] [\x 184/]

16. Samuccayavāro

1. Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo āpajjati: methunaṃ dhammaṃ
paṭisevanapaccayā cattasso [PTS Page 053] [\q 53/] āpattiyo āpajjati: akkhayite sarīre
methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. Yebhuyyena khayite sarīre methunaṃ
dhammaṃ paṭisevati, āpatti thullaccayassa. Vattakate mukhe acchupantaṃ aṅgajātaṃ
paveseti, āpatti dukkaṭassa. Jatumaṭṭake pācittiyaṃ. Methunaṃ dhammaṃ
paṭisevanapaccayā imā catasso āpattiyo āpajjati.



2. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ
katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti.

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipatti siyā ācāravipatti.
Sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena.
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca
samuṭṭhahanti, na vācato catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ; sattannaṃ
samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca,
siyā sammukhāvinayena ca tiṇavatthārakena ca - pe -

3. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā kati āpattiyo
āpajjati: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā ekaṃ
āpattiṃ āpajjati: dukkaṭaṃ. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati.
4. Sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhāti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ katīhi
samathehi sammati:
[BJT Page 186] [\x 186/]

Sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati: ācāravipattiṃ sattannaṃ
āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahītā, dukkaṭāpattikkhandhena. Channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti, na
vācato catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi
sammati: siyā sammukhāvinayena ca paṭiññāta karaṇena ca, siyā sammukhāvinayena ca
tiṇavatthārakena ca.

Samuccayavāro niṭṭhito aṭṭhamo.

Aṭṭha paccayavārā niṭṭhitā.

Mahāvibhaṅge soḷasa mahāvārā niṭṭhitā.

Niṭṭhito ca mahāvibhaṅgo. 1-

1. Bhikkhu vibhaṅga mahāvāro niṭṭhito - machasaṃ

[BJT Page 188] [\x 188/]
[PTS Page 054] [\q 54/]

Bhikkhunīvibhaṅgo
1. Katthapaññattivāro

1. 1



Pārājikakaṇḍo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ
pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, atthi tattha paññatti,
anupaññatti, anuppannapaññatti, sabbattha paññatti, padesapaññatti, sādhāraṇapaññatti,
asādhāraṇapaññatti, ekato paññatti, ubhato paññatti, catunnaṃ pātimokkhuddesānaṃ
katthogadhaṃ, kattha pariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ
vipattīnaṃ katamā vipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammati. Ko kattha vinayo, ko tattha
abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā
paṭipatti, kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ, kā
sikkhanti, kā sikkhitasikkhā, kattha ṭhitaṃ, kā dhārenti, kassa vacanaṃ, kenābhatanti:

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ
pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ.

Kaṃ ārabbhāti: sundarīnandaṃ bhikkhuniṃ ārabbha.

Kismiṃ vatthusminti: sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa
kāyasaṃsaggaṃ sādiyi, tasmiṃ vatthusmiṃ

Atthi tattha paññatti, anupaññatti, anuppannapaññatti ekā paññatti, anupaññanti
anuppannapaññatti tasmiṃ natthi.

Sabbattha paññatti padesapaññattīti: sabbattha paññatti.

Sādhāraṇapaññatti asādhāraṇa paññatti: asādhāraṇapaññati.

Ekato paññatti ubhato paññattīti: ekato paññatti.
Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ
nidānapariyāpannaṃ.

Katamena uddesena uddesaṃ āgacchatīti: dutiyena uddesena uddesaṃ āgacchati.

[BJT Page 190] [\x 190/]

Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.

Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: pārājikāpattikkhandho.

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena
samuṭṭhāti, kāyato ca cittato ca samuṭṭhāti, na vācato.

Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti: āpattādhikaraṇaṃ

Sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi samathehi sammati:
sammukhāvinayena ca paṭiññātakaraṇena ca.

Ko tattha vinayo ko tattha abhivinayoti: paññatti vinayo, vibhatti abhivinayo.

Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti: paññatti pātimokkhaṃ, vibhatti
adhipāmokkhaṃ

Kā vipattīti: asaṃvaro vipatti.

Kā sampattīti: saṃvaro sampatti.

Kā paṭipattīti: na evarūpaṃ karissāmīti"ti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati
sikkhāpadesu.

Kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattanti: dasa
atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ:
saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunīnaṃ 1- bhikkhunīnaṃ niggahāya,
pesalānaṃ bhikkhunīnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya,
samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ
bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.

Kā sikkhantīti: sekkhā ca puthujjanakalyāṇikā ca sikkhanti.

Kā sikkhitasikkhāti arahantā sikkhitasikkhā.

Kattha ṭhitanti: sikkhākāmesu ṭhitaṃ

Kā dhārentīti yāsaṃ vattanti, tā dhārenti.

Kassa vacananti: bhagavato vacanaṃ arahato sammāsambuddhassa.

Kenābhatanti: paramparābhataṃ.

1. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

1. Dummaṅkunaṃ - machasaṃ
2. Sambalo tathā - machasaṃ

[BJT Page 192] [\x 192/]

4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

6. Punadeva sumano medhāvi vinaye ca visārado,
Bahussuto cūḷanāgo gajo ca duppadhaṃsiyo.

7. Dhammapālitanāmo ca rohaṇo sādhu pūjito,
Tassa sisso mahāpañño khemanāmo tipeṭako,
Dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvī phussadevo mahākathī
Punadve sumano medhāvī pupphanāmo 1- bahussuto.

9. Mahākathi mahāsīvo piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

11. Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

13. Phussadevo ca medhāvi vinaye ca visārado,
Sīvattheroca medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.
[PTS Page 055] [\q 55/]
2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ chaṭṭhaṃ
pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ
bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī jānaṃ jārājikaṃ dhammaṃ
ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi, na gaṇassa ārocesi, tasmiṃ vatthusmiṃ. Ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato.
Ca cittato ca samuṭṭhāti - pe -
3. Bhikkhunīnaṃ sattamaṃ pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ. Kaṃ
ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī
samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvatti, tasmiṃ
vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhātīti
dhuranikkhepe - pe -

1. Phussanāmo - sīmu
2. Phussanāmo - sīmu
3. Mūladevo ca - machasaṃ

[BJT Page 194] [\x 194/]

4. Bhikkhunīnaṃ aṭṭhamaṃ pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ. Kaṃ
ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo
aṭṭhamaṃ vatthuṃ paripūresuṃ. Tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

Aṭṭha pārājikā niṭṭhitā.

Tassuddānaṃ:
Methunādinnadānañca manusasaviggahuttari,
Kāyasaṃsaggaṃ chādeti ukkhittā aṭṭhavatthukā;
Paññapesi mahāvīro chejjavatthu asaṃsayāti.

1. 2
Saṅghādisesa kaṇḍo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya
bhikkhuniyā aṭṭaṃ karontiyā saṅghādiseso kattha paññatto - pe - kenābhattanti
Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya
bhikkhuniyā aṭṭaṃ karontiyā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto.

Kaṃ ārabbhāti: thullanandaṃ bhikkhunīṃ ārabbha

Kismiṃ vatthusminti: thullanandā bhikkhuni ussayavādikā vihari, tasmiṃ vatthusmiṃ

Atthi tattha paññatti, anupaññatti, anuppannapaññatti ekā paññatti, anupaññanti
anuppannapaññatti tasmiṃ natthi.

Sabbattha paññatti padesapaññattīti: sabbattha paññatti.

Sādhāraṇapaññatti asādhāraṇa paññattīti: asādhāraṇapaññatti.

Ekato paññatti ubhato paññattīti: ekato paññatti.

Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ, kattha pariyāpannanti: nidānogadhaṃ
nidānapariyāpannaṃ.

Katamena uddesena uddesaṃ āgacchatīti: tatiyena uddesena uddesaṃ āgacchati.

Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti.

Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti: saṅghādisesāpattikkhandho.
[BJT Page 196] [\x 196/]

Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti: dvīhi samuṭṭhānehi
samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti, na cittato siyā kāyato ca [PTS Page 056]
[\q 56/] vācato ca cittato ca samuṭṭhāti, - pe - kenābhatanti: paramparābhataṃ

1. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

4. Tato ariṭṭho medhāvi tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvi devatthero ca paṇḍito.

6. Punadeva sumano medhāvi vinaye ca visārado,
Bahussuto cūḷanāgo gajo va duppadhaṃsiyo.

7. Dhammapālitanāmo ca rohaṇo sādhu pūjito,
Tassa sisso mahāpañño khemanāmo tipeṭako,
Dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvi phussadevo mahākathī
Punadve sumano medhāvi pupphanāmo 1- bahussuto.

9. Mahākathi mahāsīvo piṭake sabbattha kovido,
Punadeva upāli medhāvi vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvi piṭake sabbattha kovido.

11. Tissatthero ca medhāvi vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cūḷābhayo ca medhāvi vinaye ca visārado,
Tissatthero ca medhāvi saddhammavaṃsakovido.

13. Phussadevo ca medhāvi vinaye ca visārado,
Sīvattheroca medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññu maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

2. Coriṃ vuṭṭhāpentiyā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti:
thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī coriṃ
vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti: siyā vācato ca cittato ca samuṭṭhāti, na kāyato siyā kāyato ca
vācato cittato ca samuṭṭhāti - pe -

3. Ekāya gāmantaraṃ gacchantiyā saṅghādisoso kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññatarā bhikkhunī
ekāva gāmantaraṃ gacchi, tasmiṃ vatthusmiṃ. Ekā paññatti tisso anupaññattiyo channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhātīti paṭhamapārājike - pe -

4. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthu sāsanena
anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentiyā saṅghādiseso kattha
paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena
vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresi,
tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti dhuranikkhepe - pe -

5. Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā
bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantiyā saṅghādiseso kattha paññattoti:
sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: sundarinandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: sundarinandā bhikkhunī avassutassa purisapuggalassa hatto āmisaṃ
paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti paṭhamapārājike - pe -

1. Ekā - machasaṃ

[BJT Page 198] [\x 198/]

6. "Kiṃ te ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ
anavassutā, iṅghayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ
sahatthā paṭiggahetvā khāda vā, bhuñjavā"ti. Uyyojentiyā saṅghadiseso kattha paññattoti:
sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti:
aññatarā bhikkhunī "kiṃ te ayye, eso purisapuggalo karissati avassuto vā anavassuto vā,
yato tvaṃ anavassutā, iṅghayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ
vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā, bhuñjavā"ti. Uyyojesi tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpatti samuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

7. Kupitāya anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya [PTS Page 057] [\q
57/] nappaṭinissajantiyā 1 saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ
ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: caṇḍakāḷi bhikkhunī
kupitā anattamanā evaṃ avaca "buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ
paccācikkhāmi, sikkhaṃ paccācikkhāmi"ti, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpatti
samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

8. Kismicideva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya
nappaṭinissajantiyā 1 saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti:
caṇḍakāḷiṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: caṇḍakāḷī bhikkhunī kismicideva
adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca "chandagāmi niyo ca bhikkhuniyo
dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca
bhikkhuniyo"ti, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

9. Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissantīnaṃ
saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: sambahulā
bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhunīyo saṃsaṭṭhā vihariṃsu,
tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti dhuranikkhepe - pe -

1. Nappaṭinissajjantiyā - machasaṃ

[BJT Page 200] [\x 200/]

10. "Saṃsaṭṭhāva ayye tumhe viharatha. Mā tumhe nānāviharathā"ti 1uyyojentiyā
yāvatatiyaṃ samanubhāsanāya nappaṭinissajantiyā saṅghādiseso kattha paññattoti:
sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti:
thullanandā bhikkhunī "saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharathā"ti
uyyojesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti; dhuranikkhepe - pe -

Dasa saṅghādisesā niṭṭhitā.

Tassuddānaṃ:
Ussaya cori gāmantaraṃ 2- ukkhittaṃ khādanena ca,
Kiṃ te kupitā kismici 3- saṃsaṭṭhā ñāyate dasāti.
1. 3
Nissaggiya kaṇḍo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena pattasannicayaṃ
karontiyā nisasaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti:
chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo
pattasannicayaṃ akaṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ
dvihī samuṭṭhānehi samuṭṭhāti, kaṭhinake - pe -

2. Akālacīvaraṃ kālacīvaraṃ adhiṭṭhahitvā bhājāpentiyā nissaggiyaṃ pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullannadā [PTS Page 058] [\q 58/] bhikkhunī akālacīvaraṃ
kālacīvaranti adhiṭṭhahitvā bhājāpesi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ
āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti, - pe -

3. Bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantiyā nissaggiyaṃ pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullannadā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindi,
tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi
samuṭṭhāti, pe -
1. Viharitthāti - machasaṃ
2. Gāmantaṃ - machasaṃ
3. Kismiṃci - ma. Cha, saṃ

[BJT Page 202] [\x 202/]

4. Aññaṃ viññāpetvā aññaṃ viññāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti
sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullannadā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpesi, tasmiṃ vatthusmiṃ
ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, pe -

5. Aññaṃ cetāpetvā aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti:
thullannadā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpesi, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, pe -

6. Aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentiyā nissaggiyaṃ
pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo
ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo aññadatthikena parikkhārena
aññuddisikena saṅghikena aññaṃ cetāpesuṃ tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, pe -

7. Aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentiyā
nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā
bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo aññadatthikena
parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpesuṃ tasmiṃ vatthusmiṃ
ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

8. Aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentiyā nissaggiyaṃ
pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo
ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo aññadatthikena parikkhārena
aññuddisikena mahājanikena aññaṃ cetāpesuṃ tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

9. Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ
cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti
sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo
aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpesuṃ
tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi
samuṭṭhāti, - pe -

[BJT Page 204] [\x 204/]

10. Aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpentiyā
nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti
thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī
aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpesuṃ
tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi
samuṭṭhāti, - pe -

11. Atirekacatukkaṃsaparamaṃ garupāpuraṇaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpesi, tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti, - pe -

12. Atirekaaḍḍhateyyakaṃsaparamaṃ lahupāpuraṇaṃ [PTS Page 059] [\q 59/]
cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti
thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī rājānaṃ
khomaṃ viññāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi
samuṭṭhānehi samuṭṭhāti, - pe -

Dvādasa nissaggiyā pācittiyā niṭṭhitā

Tassuddānaṃ:
Pattaṃ akālaṃ kālañca parivatte ca viññape,
Cetāpetvā aññadatthi saṅghikañca mahājanikaṃ,
Saññācikā puggalikā catukkaṃsaḍḍhateyyakāti.

1. 4
Pācittiya kaṇḍo
4. 1

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena lasuṇaṃ khādantiyā
pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ
bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandaṃ bhikkhunī na mattaṃ jānitvā bahuṃ
lasuṇaṃ harāpesi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvihī
samuṭṭhānehi samuṭṭhāti, eḷakalomake - pe -

[BJT Page 206] [\x 206/]

2. Sambādhe lomaṃ saṃharāpentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ
ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo sambādhe lomaṃ saṃharāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ
āpattisamuṭṭhānānaṃ catuhi samuṭṭhānehi samuṭṭhāti, - pe -

3. Talaghātake pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: dve
bhikkhuniyo ārabbha. Kismiṃ vatthusminti: dve bhikkhuniyo talaghātakaṃ akaṃsu, tasmiṃ
vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti,
paṭhamapārājike - pe -

4. Jatumaṭṭake pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti:
aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī jatumaṭṭakaṃ
ādiyi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti, paṭhamapārājike - pe -

5. Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantiyā pācittiyaṃ kattha paññattanti
sakkesu paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti:
aññatarā bhikkhunī atigambhīraṃ udakasuddhikaṃ adiyi, tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti, paṭhamapārājike - pe -

6. Bhikkhussa bhuñjantassa pānīyena vā vidhūpanena va upatiṭṭhantiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ
vatthusminti: aññatarā bhikkhunī bhikkhussa bhuñjantassa pānīyena ca vidhūpanena ca
upatiṭṭhi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvihī
samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

[PTS Page 060] [\q 60/]
7. Āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā
bhikkhuniyo āmakadhaññaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

8. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā 2tirokuḍḍe vā tiropākāre vā
chaḍḍentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ
bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī uccāraṃ tirokuḍḍe
tiropākāre chaḍḍesi 1- tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpatti samuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti, - pe -

1. Tirokuḍḍe chaḍḍesi - machasaṃ

[BJT Page 208] [\x 208/]
9. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā 1harite chaḍḍentiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ
vatthusminti: sambahulā bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite
chaḍḍesu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpatti samuṭṭhānānaṃ chahi
samuṭṭhānehi samuṭṭhāti, - pe -

10. Naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattanti
rājagahe paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti:
chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya agamaṃsu, tasmiṃ
vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti,
eḷakalomake - pe -

Lasuṇavaggo paṭhamo.

4. 2

1. Rattandhakāre appadīpe purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ
vatthusminti: aññatarā bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā
santiṭṭhi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti, theyyasatthake - pe -

2. Paricchanne okāse purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ
vatthusminti: aññatarā bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhi,
tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti theyyasatthake - pe -

3. Ajjhokāse purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti
sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti:
aññatarā bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti theyyasatthake -
pe -
4. Rathiyā 2- vā byuhe vā siṅghāṭake vā purisena saddhiṃ ekenekāya santiṭṭhantiyā
pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ
bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī rathiyāpi byuhepi
siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti theyyasatthake - pe -

1. Uccārampi passāvampi saṅkārampi vighāsampi (itipi)
2. Rathikāya - machasaṃ

[BJT Page 210] [\x 210/]

5. Purebhattaṃ kulāni upaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantiyā
pācittiyaṃ kattha paññattanti sāvatthiyaṃ [PTS Page 061] [\q 61/] paññattaṃ. Kaṃ
ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī
purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkami, tasmiṃ
vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti
kaṭhinake - pe -

6. Pacchābhattaṃ kulāni upaṅkamitvā sāmike anāpucchā āsane nisīdantiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha.
Kismiṃ vatthusminti: thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike
anāpucchā āsane nisīdi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -
7. Vikāle kulāni upaṅkamitvā sāmike anāpucchā seyyaṃ sattharitvā vā sattharāpetvā
abhinisīdantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti:
sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo vikāle
kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ sattharitvā abhinisīdiṃsu, tasmiṃ
vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti
kaṭhinake - pe -

8. Duggahitena dupadhāritena paraṃ ujjhāpentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā
bhikkhunī duggahitena dupadhāritena paraṃ ujjhāpesi, tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

9. Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ
vatthusminti: caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi
abhisapi, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi
samuṭṭhānehi samuṭṭhāti - pe -



10. Attānaṃ vadhitvā vadhitvā vadhitvā rodantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ. Kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti:
caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodi, tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

Rattandhakāravaggo dutiyo

[BJT Page 212] [\x 212/]

1. Naggāya nahāyantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti:
sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo naggā
nahāyiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

2. Pamāṇātikkantaṃ udakasāṭikaṃ kārāpentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti:
chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo kāresuṃ, tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti - pe -

[PTS Page 062] [\q 62/]
3. Bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentiyā na sibbāpanāya
ussukkaṃ kārentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti:
thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: thullanandā bhikkhunī
bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbesi, na sibbāpanāya ussukkaṃ ākāsi, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti
dhuranikkhepe - pe -

4. Pañcāhikaṃ saṅghāṭivāraṃ atikkāmentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ. Kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā
bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā sattaruttarena janapadacārikaṃ
pakkamiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ divīhi
samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

5. Cīvarasaṅkamanīyaṃ dhārentiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ. Kaṃ
ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti: aññatarā bhikkhunī
aññatarāya bhikkhuniyā cīvaraṃ anāpucchā pārupi, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ divīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

6. Gaṇassa cīvaralābhaṃ antarāyaṃ karontiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti:
thullanandā bhikkhunī gaṇassa cīvaralābhaṃ annarāyaṃ akāsi, tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

7. Dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti:
thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhi, tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

[BJT Page 214] [\x 214/]

8. Agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentiyā pācittiyaṃ
kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha.
Kismiṃ vatthusminti: thullanandā bhikkhunī agārikassa samaṇacīvaraṃ adāsi, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti -
pe -

9. Dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentiyā pācittiyaṃ kattha paññattanti
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ
vatthusminti: thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ
atikkāmesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi
samuṭṭhānehi samuṭṭhāti - pe -

10. Dhammikaṃ kaṭhinuddhāraṃ paṭibāhantiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ [PTS Page 063] [\q 63/] ārabbha.
Kismiṃ vatthusminti: thullanandā bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭibāhi, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe
-

Nahānavaggo tatiyo

(4. 4)

1. Dvinnaṃ bhikkhunīnaṃ ekamañce tuvaṭṭentīnaṃ pācittiyaṃ kattha paññattanti
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti:
sambahulā bhikkhuniyo dve ekamañce tuvaṭṭesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

2. Dvinnaṃ bhikkhunīnaṃ ekattharaṇapāpuraṇe tuvaṭṭentīnaṃ pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ
vatthusminti: sambahulā bhikkhuniyo dve ekattharaṇapāpuraṇe tuvaṭṭesuṃ, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti
eḷakalomake - pe -

3. Bhikkhuniyā sañcicca aphāsuṃ karontiyā pācittiyaṃ kattha paññattanti sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti:
thullanandā bhikkhunī bhikkhuniyā sañcicca aphāsuṃ akāsi, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

4. Dukkhitaṃ sahajīviniṃ neva upaṭṭhentiyā na upaṭṭhāpanāya ussukkaṃ karontiyā
pācittiyaṃ kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ
ārabbha. Kismiṃ

[BJT Page 216] [\x 216/]

Vatthusminti: thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhesi. Na
upaṭṭhāpanāya ussukkaṃ akāsi. Tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

5. Bhikkhuniyā upassayaṃ datvā kupitā anattamanāya nikkaḍḍhantiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ
vatthusminti: thullanandā bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā
nikkaḍḍhi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi
samuṭṭhānehi samuṭṭhāti - pe -

6. Saṃsaṭṭhāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantiyā pācittiyaṃ
kattha paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha.
Kismiṃ vatthusminti: caṇḍakāḷī bhikkhunī saṃsaṭṭhā vihari, tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe -
pe -

7. Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: [PTS Page 064] [\q 64/] sambahulā
bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo antoraṭṭhe
sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

8. Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha
paññattanti sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ
vatthusminti: sambahulā bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāyo
cārikaṃ cariṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

9. Antovassaṃ cārikaṃ carantiyā pācittiyaṃ kattha paññattanti rājagahe paññattaṃ kaṃ
ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: sambahulā bhikkhuniyo
antovassaṃ cārikaṃ carisuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

10. Vassaṃ vutthāya 1- bhikkhuniyā cārikaṃ na pakkamantiyā pācittiyaṃ kattha paññattanti
rājagahe paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti:
sambahulā bhikkhuniyo vassaṃ vutvā cārikaṃ na pakkamiṃsu, tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti paṭhamapārājike
- pe -
Tuvaṭṭavaggo catuttho

1. Vassaṃ vuṭṭhāya - machasaṃ

[BJT Page 218] [\x 218/]

4. 5
1. Rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantiyā
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti. Chabbaggiyā
bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo rājāgārampi
cittāgārampi dassanāya agamaṃsu tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

2. Āsandiṃ vā pallaṅkaṃ vā paribhuñjantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti. Sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā
bhikkhuniyo āsandimpi pallaṅkampi paribhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

3. Suttaṃ kantantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti
chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo suttaṃ
kantiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

4. Gihīveyyāvaccaṃ karontiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo
suttaṃ gihīveyyāvaccaṃ akaṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

5. Bhikkhunīhi 1- 'ehayye imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānāya sādhūti paṭissutvā
2- neva upasamentiyā na upasamāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti:
[PTS Page 065] [\q 65/] thullanandā bhikkhunī bhikkhunīhi 'ehayye imaṃ adhikaraṇaṃ
vūpasamehī'ti vuccamānā sādhūti paṭissutvā neva upasamesi, na upasamāya ussukkaṃ
akāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti dhuranikkhepe - pe -

6. Agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā
dentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ
bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī agārikassa sahatthā
khādanīyampi bhojanīyampi adāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

1. Bhikkhuniyā - machasaṃ
2. Paṭissuṇitvā - machasaṃ

[BJT Page 220] [\x 220/]

7. Āvasathacīvaraṃ anissajjitvā paribhuñjantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti:
thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñji. Tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

8. Āvasathaṃ anissajjitvā cārikaṃ pakkamantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti:
thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkami. Tasmiṃ vatthusmiṃ ekā
paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

9. Tiracchānavijjaṃ pariyāpuṇantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo tiracchānavijjaṃ pariyāpuṇiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti padasodhamme - pe -

10. Tiracchānavijjaṃ vācentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo
tiracchānavijjaṃ vācesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti padasodhamme - pe -

Cittagāravaggo pañcamo.

4. 6

1. Jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantiyā pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti:
sambahulā bhikkhuniyo anāpucchā ārāmaṃ pavisiṃsu, tasmiṃ vatthusmiṃ ekā paññatti dve
anupaññattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti
dhuranikkhepe - pe -

2. Bhikkhuṃ akkosantiyā paribhāsantiyā pācittiyaṃ kattha paññattanti: vesāliyaṃ paññattaṃ
kaṃ ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo āyasmantaṃ upāliṃ akkosiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

3. Caṇḍikatāya gaṇaṃ paribhāsantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ [PTS Page
066] [\q 66/] paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullanandā bhikkhuniyo caṇḍikatāya gaṇaṃ paribhāsi, tasmiṃ vatthusmiṃ
ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

[BJT Page 222] [\x 222/]

4. Nimantitāya vā pavāritāya vā khādanīyaṃ vā bhojanīyaṃ vā aññatra bhuñjantiyā
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo
ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo bhuttāviniyo pavāritā aññatra
bhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ catūhi
samuṭṭhānehi samuṭṭhāti - pe -

5. Kulaṃ maccharāyantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti
aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññatarā bhikkhunī kulaṃ maccharāyi,
tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi
samuṭṭhāti - pe -
6. Abhikkhuke āvāse vassaṃ vasantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo
abhikkhuke āvāse vassaṃ vasiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

7. Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi dhānehi nappavārentiyā pācittiyaṃ
kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha
kismiṃ vatthusminti: sambahulā bhikkhuniyo vassaṃ vutthā bhikkhunīsaṅghe
1nappavāresuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

8. Ovādāya vā saṃvāsāya vā na gacchantiyā pācittiyaṃ kattha paññattanti: sakkesu paññattaṃ
kaṃ ārabbhāti chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo ovādaṃ na gacchiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti paṭhamapārājike - pe -

9. Uposathampi na pucchantiyā ovādampi na yācantiyā pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti:
sambahulā bhikkhuniyo uposathampi na pucchiṃsu, ovādampi na yāciṃsu, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti
dhuranikkhepe - pe -

1. Bhikkhusaṅghaṃ - machasaṃ 2. Rudhitaṃ - machasaṃ
[BJT Page 224] [\x 224/]

10. Pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena
saddhiṃ ekenekāya bhedāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññatarā bhikkhunī pasākhe
jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake - pe -

Ārāmavaggo chaṭṭho

4. 7

1. Gabhiniṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ [PTS Page 067] [\q
67/] paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti:
sambahulā bhikkhuniyo gabhiniṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

2. Pāyantiṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo
pāyantiṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi
samuṭṭhānehi samuṭṭhāti - pe -

3. Dve vassāni dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha
paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ
vatthusminti: sambahulā bhikkhuniyo dve vassāti chasu dhammesu asikkhitasikkhaṃ
sikkhamānaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti - pe -

4. Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ
vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti:
sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo dve vassāti
chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe
-

5. Ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā
bhikkhuniyo ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

[BJT Page 226] [\x 226/]

6. Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ
vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti:
sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo
paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ
vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi
samuṭṭhānehi samuṭṭhāti - pe -

7. Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ
saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā
bhikkhuniyo paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu
sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -
8. Sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhantiyā na anuggaṇhāpentiyā
pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ
bhikkhuniṃ ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī sahajiviniṃ vuṭṭhāpetvā
dve vassāni neva anuggahesi, na anuggaṇhāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

9. Vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantiyā pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti:
sambahulā bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhiṃsu, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti
paṭhamapārājike - pe -
10. Sahajīviniṃ vuṭṭhāpetvā neva vūpakāsentiyā na vūpakāsāpentiyā pācittiyaṃ kattha
paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsesi, na
vūpakāsāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

Gabbhinivaggo sattamo.

[BJT Page 228] [\x 228/]

1. Ūnavisativassaṃ kumāribhūtaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā
bhikkhuniyo ūnavisativassaṃ kumārībhūtaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti - pe -

2. Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ
vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti:
sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo
paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ
vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī
samuṭṭhānehi samuṭṭhāti - pe -

[PTS Page 068] [\q 68/]
3. Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ
saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā
bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu
sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti - pe -
4. Ūnadvādasavassāya vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā
bhikkhuniyo ūnadvādasavassaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi samuṭṭhāti - pe -

5. Paripuṇṇadvādasavassāya saṅghena asammatāya vuṭṭhāpentiyā pācittiyaṃ kattha
paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ
vatthusminti: sambahulā bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā
vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī
samuṭṭhānehi samuṭṭhāti eḷakalomake - pe- -



6. 'Alaṃ tāva te ayye vuṭṭhāpitenā'ti vuccamānāya sādhūti paṭissuṇitvā pacchā
khīyanadhammaṃ āpajjantiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti caṇḍakāḷiṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: caṇḍakāḷī bhikkhunī 'alaṃ
tāva te ayye vuṭṭhāpitenā'ti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ
āpajji, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tihī samuṭṭhānehi
samuṭṭhāti - pe -
[BJT Page 230] [\x 230/]

7. Sikkhamānaṃ 'sace me tvaṃ ayye cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmīti vatvā neva
vuṭṭhāpenti na vuṭṭāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti:
thullanandā bhikkhunī sikkhamānaṃ 'sace me tvaṃ ayye cīvaraṃ dassasi, evāhaṃ taṃ
vuṭṭhāpessāmī'ti vatvā neva vuṭṭhāpesi, na vuṭṭhāpanāya ussukkaṃ akāsi, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti
dhuranikkhepe - pe -

8. Sikkhamānaṃ 'sace me tvaṃ ayye dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmi'ti
vatvā neva vuṭṭhāpentiyā na vuṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha
paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullanandā bhikkhunī sikkhamānaṃ 'sace maṃ tvaṃ ayye dve vassāni
anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī'ti vatvā neva vuṭṭhāpesi, na vuṭṭhāpanāya
ussukkaṃ akāsi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti dhuranikkhepe - pe -

9. Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ 1sikkhamānaṃ vuṭṭhāpentiyā
pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ
ārabbha kismiṃ vatthusminti: thullanandā bhikkhunī purisasaṃsaṭṭhaṃ
kumārakasaṃsaṭṭhaṃ caṇḍikaṃ sokāvassaṃ sikkhamānaṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ
ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

10. Mātāpituhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha
paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti: thullanandā bhikkhunī mātāpituhipi sāmikenapi ananuññātaṃ sikkhamānaṃ
[PTS Page 069] [\q 69/] vuṭṭhāpesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti siyā vācato samuṭṭhāti, na kāyato na
cittato siyā kāyato ca vācato ca samuṭṭhāti, na cittato. Siyā vācato ca cittato ca samuṭṭhāti,
na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -
11. Pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti;
rājagahe paññattaṃ kaṃ ārabbhāti thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti:
thullanandā bhikkhunī pārivāsika chandadānena sikkhamānaṃ vuṭṭhāpesi, tasmiṃ
vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe
-

1. Sokāvāsaṃ machasaṃ

[BJT Page 232] [\x 232/]

12. Anuvassaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo
anuvassaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti - pe -

13. Ekaṃ vassaṃ dve vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā bhikkhuniyo
ekaṃ vassaṃ dve vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti - pe -

Kumārībhūtavaggo aṭṭhamo.

4. 9

1. Chattupāhanaṃ dhārentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo
chattupāhanaṃ dhāresuṃ tasmiṃ vatthusmiṃ ekā paññatti ekā anupaññatti channaṃ āpatti
samuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

2. Yānena yāyantiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti:
chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo yānena
yāyiṃsu, tasmiṃ vatthusmiṃ ekā paññatti ekā anupaññatti channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

3. Saṅghāṇiṃ dhārentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti:
aññataraṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññataro bhikkhunī saṅghāṇiṃ dhāresi,
tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti eḷakalomake - pe -

4. Itthālaṅkāraṃ dhārentiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo
itthālaṅkāraṃ dhāresuṃ, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

5. Gandhavaṇṇakena nahāyantiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā bhikkhuniyo
gandhavaṇṇakena nahāyiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake - pe -

[BJT Page 234] [\x 234/]

6. Vāsitakena piññākena nahāyantiyā pācittiyaṃ kattha paññattanti; sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo vāsitakena piññākena nahāyiṃsu, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti; eḷakalomake - pe -

7. Bhikkhuniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti:
sambahulā bhikkhuniyo bhikkhuniyā ummaddāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: eḷakalomake - pe -

[PTS Page 070] [\q 70/]
8. Sikkhamānāya ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti:
sambahulā bhikkhuniyo sikkhamānāya ummaddāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: eḷakalomake - pe -

9. Sāmaṇeriyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti:
sambahulā bhikkhuniyo sāmaṇeriyā ummaddāpesuṃ, parimaddāpesuṃ, tasmiṃ vatthusmiṃ
ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: eḷakalomake
- pe -
10. Gihiniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā
bhikkhuniyo gihiniyā ummaddāpesuṃ, parimaddāpesuṃ, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: eḷakalomake - pe -

11. Bhikkhussa purato anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti:
sambahulā bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu, tasmiṃ vatthusmiṃ
ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti: kaṭhinake - pe
-
12. Anokāsakataṃ bhikkhuṃ pañhaṃ pucchāntiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: sambahulā bhikkhuniyo ārabbha kismiṃ vatthusminti: sambahulā
bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti padaso dhamme - pe -

13. Asaṅkaccikāya gāmaṃ pavisantiyā pācittiyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: bhikkhuniṃ ārabbha kismiṃ vatthusminti: aññataro bhikkhunī asaṅkaccikā
gāmaṃ pāvisi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti: siyā kāyato samuṭṭhāti na vācato cittato siyā kāyato ca cittato ca
samuṭṭhāti na vācato - pe -

Chattupāhanavaggo navamo
Navavaggakhuddakā niṭṭhitā

Tassuddānaṃ:

1. Lasuṇaṃ saṃhare lomaṃ talamaṭṭañca suddhikaṃ,
Bhuñjantāmakadhaññānaṃ dve vighāsena dassanā.

2. Andhakāre paṭicchanne ajjhokāse rathikāya ca,
Pure pacchā vikāle ca duggahi tiraye vadhi.

3. Naggodakā visibbetvā pañcāhikaṃ saṅkamaniyaṃ,
Gaṇavibhaṅgasamaṇaṃ dubbalaṃ kaṭhinena ca.

4. Ekamañcattharaṇena sañcicca sahajiviniṃ,
Datvā saṃsaṭṭha anto ca tirocassaṃ na pakkame.

[BJT Page 238] [\x 238/]

5. Rājā āsandi suttañca gihī vupasamena ca,
Dade cīvarāvasathaṃ pariyāpuṇañca vācaye.

6. Ārāmakkosacaṇḍi ca bhuñjeyya kulamacchari,
Vāso pavāraṇovādā 1- dve dhammā pasākhena ca.

7. Gabbhinī 2- pāyantī cha dhamme asammatunadvādasa,
Paripuṇṇañca saṅghena sahavuṭṭhā cha pañca ca.
[PTS Page 071] [\q 71/]

8. Kumārī dve ca saṅghena dvādasa sammatena ca,
Alaṃ sace ca dve vassaṃ saṃsaṭṭhā sāmikena ca.

9. Pārivāsikānuvassaṃ duce vuṭṭhāpanena ca,
Chatta yānena saṅghāṇi itthālaṅkāravaṇṇake

10. Piññāka bhikkhuni ceva sikkhā ca sāmaṇerikā,
Gihini bhikkhussa purato anokāsamasaṅkaccikāti.

Tesaṃ vaggānaṃ uddānaṃ:
Lasuṇandhakāranahānā tuvaṭṭa cittāgārakā, 3-
Ārāma 4- gabbhinī ceva kumāri chattupāhanāti

1. Vāse pavāraṇevāda machasaṃ 3. Cittagārakā ma. Cha. Saṃ
2. Gabbhī machasaṃ 4. Ārama machasaṃ
[BJT Page 240] [\x 240/]

1. 5
Pāṭidesanīya kaṇḍo

1. Sappiṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo sappiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti. Ekā anupaññatti
channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti - pe -

2. Telaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo telaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -
3. Madhuṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo madhuṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -

4. Phāṇitaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti:
chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -


5. Macchaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti:
chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -


6. Maṃsaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo maṃsaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -


7. Khiraṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo khīraṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ - pe -

8. Dadhiṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ
kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti: chabbaggiyā
bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Ekā anu-
[BJT Page 242] [\x 242/]

Paññatti channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti, siyā kāyato
samuṭṭhāti, na vācato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato
ca cittato ca samuṭṭhāti, na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhāti - pe -
Aṭṭha pāṭidesanīyā niṭṭhitā

Tassuddānaṃ:
Sappiṃ telaṃ madhuñceva phāṇitaṃ macchameva ca,
Maṃsaṃ khīraṃ dadhiñcāpi viññāpetvāna bhikkhunī,
Pāṭidesanīyā aṭṭha sambuddhena pakāsitāti. 1-

Ye sikkhāpadā bhikkhuvibhaṅge vitthāritā,
Te saṃkhittā 2- bhikkhuni vibhaṅge.

Kattha paññattivāro niṭṭhito paṭhamo

1. Sayaṃ buddhena devatāti machasaṃ
2. Saṃkhipikhā - sīmu 1. 2

[BJT Page 244] [\x 244/]

2. Katāpattivāro
2. 1
Pārājika kaṇḍo

1. Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo
āpajjati: avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ [PTS Page 072]
[\q 72/] sādiyantī tisso āpattiyo āpajjati: adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ
sādiyati āpatti pārājikassa. Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati āpatti
thullaccayassa, kāyapaṭibaddhagahaṇaṃ sādiyati, āpatti dukkaṭassa. Avassutā bhikkhunī
avassutassa purisapuggalassa kāyasaṃgaggaṃ sādiyantī imā tisso āpattiyo āpajjati.

2. Vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī kati āpattiyo āpajjati: vajjapaṭicchādikā
bhikkhunī vajjaṃ paṭicchādentī tisso āpattiyo āpajjati: jānaṃ pārājikaṃ dhammaṃ
paṭicchādeti āpatti pārājikassa, vematikā paṭicchādeti, āpatti thullaccayassa. Ācāra vipattiṃ
paṭicchādeti, āpatti dukkaṭassa vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī imā tisso
āpattiyo āpajjati.

3. Ukkhittānuvattikā bhikkhunī yāva tatiyaṃ samanubhāsanāya nappaṭinissajjantī kati
āpattiyo āpajjati: ukkhittānuvattikā bhikkhunī yāva tatiyaṃ samanubhāsanāya
nappaṭinissajjantī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ
kammavācāpariyosāne āpatti pārājikassa. Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ
samanubhāsanāya nappaṭinissajjantī imā tisso āpattiyo āpajjati:

4. Aṭṭhamaṃ vatthuṃ paripurentī kati āpattiyo āpajjati: aṭṭhamaṃ vatthuṃ paripūrentī tisso
āpattiyo āpajjati: "purisena itthannāmaṃ gahanaṃ āgacchā"ti. Vuttā gacchati. Āpatti
dukkaṭassa. Purisena hatthapāsaṃ okkantamatte āpatti thullaccayassa. Aṭṭhamaṃ vatthuṃ
paripūreti āpatti pārājikassa aṭṭhamaṃ vatthuṃ paripūrentī imā tisso āpattiyo āpajjati.

Pārājikā niṭṭhitā

2. 2
Saṅghādisesa kaṇḍo

1. Ussayavādikā bhikkhunī aṭṭaṃ karontī tisso āpattiyo āpajjati: ekassa āroceti, āpatti
dukkaṭassa dutiyassa āroceti, āpatti thullaccayassa aṭṭapariyosāne āpatti saṅghādisesassa.

1. Itthannāmaṃ okāsaṃ machasaṃ itthannāmaṃ gabbha. Syā,
[BJT Page 246] [\x 246/]

2. Coriṃ vuṭṭhāpentī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi
thullaccayaṃ kammavācāpariyosāne āpatti saṅghādisesassa.

3. Ekā gāmantaraṃ gacchantī tisso āpattiyo āpajjati: gacchati āpatti dukkaṭassa paṭhamaṃ
pādaṃ parikkhepaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti āpatti
saṅghādisesassa.

4. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena
anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentī tisso āpattiyo āpajjati:
ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti
saṅghādisesassa.
5. Avassutā bhikkhunī avassutassa puripuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā
sahatthā paṭiggahetvā [PTS Page 073] [\q 73/] bhuñjantī tisso āpattiyo āpajjati:
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpattiyo thullaccayassa. Ajjhohāre ajajhohāre āpatti
saṅghādisesassa. Udakadantapoṇaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

6. "Kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā,
iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā
paṭiggahetvā khāda vā bhuñja vā"ti uyyojentī tisso āpattiyo āpajjati: tassā vacanena
khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti
thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa.

7. Kupitā bhikkhunī yāva tatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo
āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti
saṅghādisesassa.

8. Kismicideva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjantī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ
kammavācāpariyosāne āpatti saṅghādisesassa.

9. Saṃsaṭṭhā bhikkhuniyo yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo
āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti
saṅghādisesassa.

10. "Saṃsaṭṭhāvayye tumhe viharatha. Mā tumhe nānā viharitthā"ti uyyojentī yāvatatiyaṃ
samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi
kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti saṅghādisesassa.

Saṅghādisesā niṭṭhitā

1. Paṭiggaṇhāti - simu 2

[BJT Page 248] [\x 248/]

2. 3
Nissaggiya kaṇḍo

1. Pattasannicayaṃ karontī ekaṃ āpattiṃ āpajjati: nissaggiyaṃ pācittiyaṃ

2. Akālacīvaraṃ kālacīvaranti adhīṭṭhahitvā bhājāpentī dve āpattiyo āpajjati: bhājāpeti,
payoge dukkaṭaṃ, bhājāpite nissaggiyaṃ pācittiyaṃ.

3. Bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantī dve āpattiyo āpajjati: acchindati
payoge dukkaṭaṃ, acchinne nissaggiyaṃ pācittiyaṃ

4. Aññaṃ viññāpetvā aññaṃ viññāpentī dve āpattiyo āpajjati: viññāpeti payoge dukkaṭaṃ,
viññāpite nissaggiyaṃ pācittiyaṃ

5. Aññaṃ cetāpetvā aññaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti, payoge dukkaṭaṃ,
cetāpite nissaggiyaṃ pācittiyaṃ.

6. Aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentī dve āpattiyo
āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpine nissaggiyaṃ pācittiyaṃ

7. Aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentī
dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ



8. Aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentī dve āpattiyo
āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpine nissaggiyaṃ pācittiyaṃ
9. Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentī
dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ
[PTS Page 074] [\q 74/]

10. Aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpentī
dve āpattiyo āpajjati: cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ

11. Atirekacatukkaṃsaparamaṃ garupāpuraṇaṃ cetāpentī dve āpattiyo āpajjati: cetāpeti
payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ

12. Atirekaaḍḍhateyyakaṃsaparamaṃ lahupāpuraṇaṃ cetāpentī dve āpattiyo āpajjati:
cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pācittiyaṃ

Nissaggiyā pācittiyā niṭṭhitā.

[BJT Page 250] [\x 250/]

2. 4
Pācittiya kaṇḍo
4. 1

1. Lasuṇaṃ khādantī dve āpattiyo āpajjati: khādissāmīti paṭiggaṇhāti 1- āpatti dukkaṭassa,
ajjhohāre ajjhohāre āpatti pācittissa.

2. Sambādhe lomaṃ saṃharāpentī dve āpattiyo āpajjati: saṃharāpeti, payoge dukkaṭaṃ,
saṃharāpite āpatti pācittiyassa.

3. Talaghātakaṃ kārentī dve āpattiyo āpajjati: karoti, payoge dukkaṭaṃ, kate āpatti
pācittiyassa.
4. Jatumaṭṭakaṃ ādiyantī dve āpattiyo āpajjati: ādiyati, payoge dukkaṭaṃ, ādiyite 2- āpatti
pācittiyassa.
5. Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantī dve āpattiyo āpajjati: ādiyati,
payoge dukkaṭaṃ, ādinne āpatti pācittissa.

6. Bhikkhussa bhuñjantassa pānīyena vā vidhupanena vā upatiṭṭhantī dve āpattiyo āpajjati:
hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

7. Āmakadhaññaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti
āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittissa.

8. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuḍḍe vā tiropākāre vā chaḍḍentī
dve āpattiyo āpajjati: chaḍḍeti payoge dukkaṭaṃ chaḍḍite āpatti pācittissa.

9. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍentī dve āpattiyo āpajjati:
chaḍḍeti payoge dukkaṭaṃ chaḍḍite āpatti pācittissa.

10. Naccaṃ vā gītaṃ vā vāditaṃ vā dasasnāya gacchantī dve āpattiyo āpajjati: gacchati āpatti
dukkaṭassa yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa.

Lasuṇavaggo paṭhamo.

1. Paṭiggaṇhāti - sīmu 1, 2 machasaṃ

[BJT Page 252] [\x 252/]

4. 2

1. Rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati:
hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

2. Paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati:
hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa. [PTS
Page 075] [\q 75/]

3. Ajjhokāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati: hatthapāse tiṭṭhati
āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.



4. Rathīyā vā byuhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo
āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa. Hatthapāsaṃ vijahitvā tiṭṭhati āpatti
dukkaṭassa.

5. Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantī dve
āpattiyo āpajjati: paṭhamaṃ pādaṃ anovassakaṃ atikkāmeti āpatti dukkaṭassa. Dutiyaṃ
pādaṃ atikkameti āpatti pācittissa.

6. Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdantī dve āpattiyo
āpajjati: nisīdati payoge dukkaṭaṃ nisinne āpatti pācittissa.

7. Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ sattharitvā vā sattharāpetvā vā
abhinisīdantī dve āpattiyo āpajjati: abhinisīdati payoge dukkaṭaṃ, abhinisinne āpatti .
Pācittissa.

8. Uggahitena dūpadhāritena paraṃ ujjhāpentī dve āpattiyo āpajjati: ujjhāpeti payoge
dukkaṭaṃ ujjhāpite āpatti pācittissa.

9. Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantī dve āpattiyo āpajjati:
ujjhāpeti
Āpajjati: abhisapati payoge dukkaṭaṃ abhisapite āpatti pācittissa.

10. Attānaṃ vadhitvā rodantī dve āpattiyo āpajjati: vadhati rodati āpatti pācittissa. Vadhati
na rodati āpatti dukkaṭassa,

Rattandhakāravaggo dutiyo


[Xxxxxxxxxxx1.] Rattandhakāre appadipe purisena saddhiṃ ekenekā santiṭaṃṭhanti dve
āpatyo āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa hatthāpasaṃ vijahitvā tiṭṭhati āpatti
dukkaṭassa.

2. Paṭicchanne okhāse purisena saddhiṃ ekenekā santiṭaṃṭhanti dve āpatyo āpajjati:
hatthapāse tiṭṭhati āpatti pācittiyassa hatthāpasaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa.

3. Ajjhokāse purisena saddhiṃ ekenekā santiṭaṃṭhanti dve āpatyo āpajjati: hatthapāse
tiṭṭhati āpatti pācittiyassa hatthāpasaṃ vijahitvā tiṭṭhati āpatti
Dukkaṭassa.

4. Rathiyā vā byuhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭaṃṭhanti dve āpatyo
āpajjati: hatthapāse tiṭṭhati āpatti pācittiyassa hatthāpasaṃ vijahitvā tiṭṭhati āpatti
dukkaṭassa.

5. Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamanti dve
āpatyo āpajjati: paṭhamaṃ padāṃ anovassakaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ
atikkameti āpatti pācittiyassa

6. Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdanti dve āpatyo
āpajjati: nisidati payoge dukkaṭaṃ nisinne āpatti pācittiyassa

7. Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ sattharitvā vā sattharāpetvā vā
abhinisīdanti dve āpatyo āpajjati: abhinisidati payoge dukkaṭaṃ abhinisinne āpatti
pācittiyassa

8. Uggahitena dupadhāritena paraṃ ujjhāpenti dve āpatyo āpajjati: ujjhāpeti payoge
dukkaṭaṃ ujjhāpite āpatti pācittiyassa
[PTS Page 076] [\q 76/]

9. Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapanti dve āpatyo āpajjati:
abhisapati payoge dukkaṭaṃ abhisapite āpatti pācittiyassa

10. Attānaṃ vadhītvā rodanti dve āpatyo āpajjati: vadhati rodati āpatti pācittiyassa vadhati
na rodati āpatti dukkaṭassa,

Rattandhāravaggo dutiyo[yyvvvyyvvvyyvvvyyvvvyyvvvyyvvv]

[BJT Page 254] [\x 254/]

1. Naggā nahāyantī dve āpattiyo āpajjati: nahāyati payoge dukkaṭaṃ nahānapariyosāne
āpatti pācittiyassa.

2. Pamāṇātikkantaṃ udakasāṭikaṃ kārāpentī dve āpattiyo āpajjati: kārāpeti payoge
dukkaṭaṃ kārāpite āpatti pācittiyassa.

3. Bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentī na sibbāpanāya
ussukkaṃ karontī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.
4. Pañcāhikaṃ saṅghāṭivāraṃ 1- atikkāmentī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.
5. Cīvarasaṅkamanīyaṃ dhārentī dve āpattiyo āpajjati: dhāreti payoge dukkaṭaṃ dhārite
āpatti pācittiyassa.

6. Gaṇassa cīvaralābhaṃ antarāyaṃ karontī dve āpattiyo āpajjati: karoti payoge dukkaṭaṃ
kate āpatti pācittiyassa.

7. Dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantī dve āpattiyo āpajjati: paṭibāhati payoge
dukkaṭaṃ. Paṭibāhite āpatti āpajjati: pācittiyassa.

8. Agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentī dve āpattiyo
āpajjati: paṭibāhati payoge
Āpajjati: deti payoge dukkaṭaṃ dinne āpatti pācittiyassa.

9. Dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentī dve āpattiyo āpajjati: atikkāmeti
payoge dukkaṭaṃ atikkāmite āpatti pācittiyassa.
10. Dhammikaṃ kaṭhinuddhāraṃ paṭibāhantī dve āpattiyo āpajjati: paṭibāhati payoge
dukkaṭaṃ paṭibāhite āpatti pācittiyassa.

Nahānavaggo tatiyo.

4. 4

1. Dve bhikkhuniyo ekamaññe tuvaṭṭentiyo dve āpattiyo āpajjati: nipajjanti payoge
dukkaṭaṃ nipante āpatti pācittiyassa.

2. Dve bhikkhuniyo ekattharaṇapāpuraṇā tuvaṭṭentiyo dve āpattiyo āpajjati: nipajjanti
payoge dukkaṭaṃ nipante āpatti pācittiyassa.

1. Saṅghāṭidhāraṃ - machasaṃ

[BJT Page 256] [\x 256/]

3. Bhikkhuniyo sañcicca aphāsuṃ karontī dve āpattiyo āpajjati: karoti payoge dukkaṭaṃ kate
āpatti pācittiyassa.

4. Dukkhitaṃ sahajīviniṃ neva upaṭṭhahantī na upaṭṭhāpanāya ussukkaṃ karontī ekaṃ
āpattiṃ āpajjati: pācittiyaṃ.
5. Bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhantī dve āpattiyo āpajjati:
nikkiḍḍhati payoge dukkaṭaṃ nikkaḍḍhite āpatti pācittiyassa.

6. Saṃsaṭṭhā bhikkhunī yāva tatiyaṃ samanubhāsanāya nappaṭinissajjantī dve āpattiyo
āpajjati: ñattiyā dukkaṭaṃ kammavācāpariyosāne āpatti pācittiyassa.

7. Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati:
paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa.

8. Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati:
paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa.

9. Antovassaṃ cārikaṃ carantī dve āpattiyo āpajjati: paṭipajjati payoge dukkaṭaṃ paṭipanne
āpatti pācittiyassa.

10. Vassaṃ vutthā bhikkhunī cārikaṃ na pakkamantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.
Tuvaṭṭavaggo catuttho

4. 5

1. Rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantī
dve āpattiyo āpajjati: gacchati payoge dukkaṭaṃ yattha ṭhitā 1passati, āpatti pācittiyassa.

2. Āsandiṃ vā pallaṅkaṃ vā paribhuñjantī dve āpattiyo āpajjati: paribhuñjati payoge
dukkaṭaṃ, paribhutte āpatti pācittiyassa.

3. Suttaṃ kantantī dve āpattiyo āpajjati: kantati payoge dukkaṭaṃ, ujjavujjave āpatti
pācittiyassa.

4. Gihīveyyāvaccaṃ karontī dve āpattiyo āpajjati: karoti payoge dukkaṭaṃ, kate āpatti
pācittiyassa.

1. Tattha ṭhitā - sīmu, 2

[BJT Page 258] [\x 258/]
[PTS Page 077] [\q 77/]

5. Bhikkhuniyā "ehayye imaṃ adhikaraṇaṃ vūpasamehī"ti vuccamānā sādhūti paṭissuṇitvā
neva vūpasamentī na vūpasamāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

6. Agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā
dentī dve āpattiyo āpajjati: deti payoge dukkaṭaṃ dinne āpatti pācittiyassa.

7. Āvasathacīvaraṃ anissajjitvā paribhuñjantī dve āpattiyo āpajjati: paribhuñjati, payoge
dukkaṭaṃ paribhutte āpatti pācittiyassa.

8. Āvasathaṃ anissajitvā cārikaṃ pakkamantī dve āpattiyo āpajjati: paṭhamaṃ pādaṃ
parikkhepaṃ atikkāmeti āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.

9. Tiracchānavijjaṃ pariyāpuṇantī dve āpattiyo āpajjati: pariyāpuṇāti, payoge dukkaṭaṃ
pade pade āpatti pācittiyassa.

10. Tiracchānavijjaṃ vācentī dve āpattiyo āpajjati: vāceti, payoge dukkaṭaṃ pade pade āpatti
pācittiyasasa.

Cittāgāravaggo pañcamo.

4. 6

1. Jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantī dve āpattiyo āpajjati: paṭhamaṃ pādaṃ
parikkhepaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa

2. Bhikkhuṃ akkosantī paribhāsantī dve āpattiyo āpajjati: akkosati payoge dukkaṭaṃ,
akkosite āpatti pācittiyassa.

3. Caṇḍikatāya 1- gaṇaṃ paribhāsantī dve āpattiyo āpajjati: paribhāsati payoge dukkaṭaṃ
paribhāsite āpatti pācittiyassa.

4. Nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā bhuñjantī dve āpattiyo āpajajati:
khādissāmi bhuñjissāmīti paṭigaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti
pācittiyassa.

5. Kulaṃ vā maccharāyantī dve āpattiyo āpajjati: maccharāyati payoge dukkaṭaṃ maccharite
āpatti pācittiyassa.

1. Caṇḍikatā - sīmu, 2

[BJT Page 260] [\x 260/]

6. Abhikkhuke āvāse vassaṃ vasantī dve āpattiyo āpajjati: vassaṃ vasissāmīti senāsanaṃ
paññāpeti, pānīyaṃ vā paribhojanīyaṃ vā upaṭṭhapeti, pariveṇaṃ vā sammajjati āpatti
dukkaṭassa saha aruṇuggamanā āpatti pācittiyassa.

7. Vassaṃ vutthā bhikkhunī ubhato saṅghe tīhi ṭhānehi nappaṭivārantī ekaṃ āpattiṃ
āpajjati: pācittiyaṃ.

8. Ovādāya vā saṃvāsāya vā na gacchantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

9. Uposathampi na pucchantī ovādampi na yācantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.
10. Pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena
saddhiṃ ekenekā bhedāpentī [PTS Page 078] [\q 78/] dve āpattiyo āpajjati: bhedāpeti
payoge dukkaṭaṃ. Bhedhāpite āpatti pācittiyassa.

Ārāmavaggo chaṭṭho

4. 7

1. Gabbhiniṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite
āpatti pācittiyassa.

2. Pāyantiṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭasaṃ vuṭṭhāpite
āpatti pācittiyassa.

3. Dve vasasāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo
āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

4. Dve vasasāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ
vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti
pācittiyassa.
5. Ūnadvādasavassaṃ gihīgataṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge
dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

6. Paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ
vuṭṭhāpenatī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti
pācittiyassa.


[BJT Page 262] [\x 262/]

7. Paripuṇṇadvādasavassaṃ gihīgataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ
saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ
vuṭṭhāpite āpatti pācittiyassa.

8. Sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhantī nānuggaṇhāpentī ekaṃ āpattiṃ
āpajjati: pācittiyaṃ.

9. Vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.
10. Sahajīviniṃ vuṭṭhāpetvā neva vūpakāsentī na vūpakāsāpentī ekaṃ āpattiṃ āpajjati:
pācittiyaṃ.

Gabbhinīvaggo sattamo.

4. 8

1. Ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge
dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

2. Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ
vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti
pācittiyassa.
3. Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ
saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ
vuṭṭhāpite āpatti pācittiyassa.

4. Ūnadvādasavassaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ
vuṭṭhāpite āpatti pācittiyassa.

5. Paripuṇṇadvādasavassaṃ saṅghena asammatā vuṭṭhāpentī dve āpattiyo āpajjati:
vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

6. "Alaṃ tāva te ayye vuṭṭhāpitenā"ti vuccamānā sādhūti paṭissuṇitvā pacchā
khīyanadhammaṃ āpajjantī dve āpattiyo āpajjati: khīyati payoge dukkaṭaṃ khiyīte āpatti
pācittiyassa.

7. Sikkhamānaṃ "sace me tvaṃ ayye cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī'ti. Vatvā
neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati: pācittiyaṃ.

[BJT Page 264] [\x 264/]
[PTS Page 079] [\q 79/]

8. Sikkhamānaṃ "sace maṃ tvaṃ ayye dve vassāni anubandhissasi, evāhaṃ taṃ
vuṭṭhāpessāmī'ti. Vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ
āpajjati: pācittiyaṃ.

9. Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ sikkhamānaṃ vuṭṭhāpentī
dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.

10. Mātupituhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo
āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
11. Pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti
payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa.
12. Anuvassaṃ vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite
āpatti pācittiyassa.

13. Ekaṃ vassaṃ dve vuṭṭhāpentī dve āpattiyo āpajjati: vuṭṭhāpeti payoge dukkaṭaṃ
vuṭṭhāpite āpatti pācittiyassa.

Kumārībhūtavaggo aṭṭhamo.

4. 9
1. Chattūpāhanaṃ dhārentī dve āpattiyo āpajjati: dhāreti payoge dukkaṭaṃ dhārite āpatti
pācittiyassa.

2. Yānena yāyantī dve āpattiyo āpajjati: yāyati payoge dukkaṭaṃ yāyite āpatti pācittiyassa.

3. Saṅghāṇiṃ dhārentī dve āpattiyo āpajjati: dhāreti payoge dukkaṭaṃ dhārite āpatti
pācittiyassa.

4. Itthālaṅkāraṃ vā dhārentī dve āpattiyo āpajjati: dhāreti dukkaṭaṃ dhārite āpatti
pācittiyassa.

5. Gandhavaṇṇakena nahāyantī dve āpattiyo āpajjati: nahāyati payoge dukkaṭaṃ
nahānapariyosāne āpatti pācittiyassa.

6. Vāsitakena piññākena nahāyantī dve āpattiyo āpajjati: nahāyati payoge dukkaṭaṃ
nahānapariyosāne āpatti pācittiyassa.

[BJT Page 266] [\x 266/]

7. Bhikkhuniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati: ummaddāpeti payoge
dukkaṭaṃ ummaddite āpatti pācittiyassa.

8. Sikkhamānāya ummaddāpentī parimaddāpentī dve āpattiyo āpajjati: ummaddāpeti
payoge dukkaṭaṃ ummaddite āpatti pācittiyassa.

9. Sāmaṇeriyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati: ummaddāpeti payoge
dukkaṭaṃ ummaddite āpatti pācittiyassa.

10. Gihiniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati: ummaddāpeti payoge
dukkaṭaṃ ummaddite āpatti pācittiyassa.

11. Bhikkhussa purato anāpucchā āsane nisīdantī dve āpattiyo āpajjati: nisīdati payoge
dukkaṭaṃ ummaddite āpatti pācittiyassa.

12. Anokāsaṃ kataṃ bhikkhuṃ pañhaṃ pucchantī dve āpattiyo āpajjati: pucchati payoge
dukkaṭaṃ pucchite āpatti pācittiyassa.

13. Asaṅkaccikā gāmaṃ pavisantī dve āpattiyo āpajjati: paṭhamaṃ pādaṃ parikkhepaṃ
atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa.

Chatatupāhanavaggo navamo
Navavaggakhuddakā 1- niṭṭhitā

2. 5
Pāṭidesanīya kaṇḍo

1. Sappīṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, 2- āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

2. Telaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

3. Madhuṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

1. Khuddakaṃ niṭṭhitaṃ machasaṃ
2. Paṭiggaṇhāti - sīmu, machasaṃ

[BJT Page 268] [\x 268/]

4. Phāṇitaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

5. Macchaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

6. Maṃsaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

7. Khiraṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

8. Dadhiṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Aṭṭha pāṭidesanīyā niṭṭhitā

Katāpattivāro niṭṭhito dutiyo

[BJT Page 270] [\x 270/]
[PTS Page 080] [\q 80/]

3. Vipattivāro

1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā
āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: avassutāya bhikkhuniyā avassutassa
purisapuggalassa kāyaṃsaggaṃ sādiyantiyā āpattiyo catunanaṃ vipattīnaṃ dve vipattiyo
bhajanti: siyā sīlavipattiṃ, siyā ācāravipattiṃ - pe -

2. Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti:
dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti:
ācāravipattiṃ.

Vipattivāro niṭṭhito tatiyo

4. Saṅgahavāro

1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā
āpattiyo sattannaṃ āpattikkhāndhānaṃ katīhi āpattikkhandhehi saṅgahītā: avassutāya
bhikkhuniyā avassutassa purisapuggalassa kāyaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ
āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā pārājikāpattikkhandhena, siyā
thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena - pe -

2. Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ
āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pāṭidesanīyāpattikkhandhena,
siyā dukkaṭāpattikkhandhena.

Saṅgahavāro niṭṭhito catuttho
[BJT Page 272] [\x 272/]

5. Samuṭṭhānavāro

1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā
āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti: avassutāya
bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo channaṃ
āpatti samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca
samuṭṭhahanti, na vācato - pe -

2. Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo channaṃ samuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: dadhiṃ viññāpetvā bhuñjantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ
catūhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti, na vācato na cittato. Siyā
kāyato ca vācato ca samuṭṭhahanti, na citto siyā kāyato ca cittato ca samuṭṭhahanti, na
vācato siyā kāyetā ca vācato ca cittato ca samuṭṭhahanti.

Samuṭṭhānavāro niṭṭhito pañcamo

6. Adhikaraṇavāro

1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā
āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: avassutāya bhikkhuniyā
avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ - pe -

2. Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhīkaraṇaṃ:
dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ

Adhikaraṇavāro niṭṭhito chaṭṭho

[BJT Page 274] [\x 274/]

7. Samathavāro

1. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā
āpattiyo sattannaṃ samathānaṃ kahihi samathehi sammanti: avassutāya bhikkhuniyā
avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattanaṃ samathānaṃ tīhi
samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā
sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena
ca - pe -

[PTS Page 081 [\q 81/] 2.] Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ
samathānaṃ katīhi samathehi sammanti: dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ
samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca,
siyā sammukhāvinayena ca tiṇavatthārakena ca
Samathavāro niṭṭhito sattamo

[BJT Page 276] [\x 276/]

8. Samuccayavāro

1. Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā kati
āpattiyo āpajjati: avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī
tisso āpattiyo āpajjati: adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti
pārājikassa ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassa.
Kāyapaṭibaddhaṃ gahaṇaṃ sādiyati, āpatti dukkaṭassa. Avassutā bhikkhunī avassutassa
purisapuggalassa kāyasaṃsaggaṃ sādiyantī imā tisso āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti, siyā sīlavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena. Siyā thullaccayāpattikkhandhena. Siyā dukkaṭāpattikkhandhena.
Channaṃ āpatti samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca
samuṭṭhahanti na vācato catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ
samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca
siyā sammukhāvinayena ca tiṇavatthārakena ca - pe -

2. Dadhiṃ viññāpetvā bhuñjantiyā kati āpattiyo āpajjati: dadhīṃ viññāpetvā bhuñjantī dve
āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti
pāṭidesanīyassa dadhiṃ viññāpetvā bhuñjantiyā imā dve āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ
katīhi samathehi sammanti:

[BJT Page 278] [\x 278/]

3. Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ. Sattannaṃ
āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pāṭidesanīyāpattikkhandhena,
siyā dukkaṭāpattikkhandhena. Channaṃ āpattikkhandhānaṃ catūhi samuṭṭhānehi
samuṭṭhahanti: siyā kāyato samuṭṭhahanti, na vācato na cittato, siyā kāyato ca vācato ca
samuṭṭhahanti na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā kāyato ca
vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ
samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca.
Siyā sammukhāvinayena ca tiṇavatthārakena ca.

Samuccayavāro niṭṭhito aṭṭhamo.

[BJT Page 280] [\x 280/]

9. Katthapaññattivāro
Pārājikakaṇḍo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyasaṃsaggaṃ
sādiyanapaccayā pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ, - pe -
kenābhatanti:

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyasaṃsaggaṃ
sādiyanapaccayā pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti:
sundarīnandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti, sundarīndā bhikkhunī avassutā
avassutassa purisa puggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ vatthusmiṃ atthi tattha paññatti
anupaññatti anuppanna paññattīti: ekā paññatti, anupaññatti anuppannapaññatti tasmiṃ
natthi. Sabbattha paññatti padesapaññattīti: sabbattha paññatti. Sādhāraṇapaññatti,
asādhāraṇapaññattīti: asādhāraṇapaññatti. Ekato paññatti ubhato paññatti ekato paññatti.
Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti: nidānogadhaṃ,
nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti: dutiyena uddesena uddesaṃ
āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti. Sattannaṃ āpattikkhandhānaṃ
katamo āpattikkhandhoti: pārājikāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katīhi
samuṭṭhānehi samuṭṭhātīti: ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca
samuṭṭhāti, na vācato - pe kenābhatanti: paramparābhataṃ.

11. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe

4. Tato ariṭṭho medhāvī tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvī devatthero ca paṇḍito.

6. Punadeva sumano medhāvī vinaye ca visārado,
Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

7. Dhammapālitanāmo ca rohaṇo sādhupūjito,
Tassa sisso mahāpañño khemanāmo tipeṭako,
Dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvī phussadevo mahākathī
Punadeva sumano medhāvī pupphanāmo bahussuto.

9. Mahākathī mahāsīvo piṭake sabbattha kovido,
Punadeva upāli medhāvī vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvī piṭake sabbattha kovido.

11. Tissatthero ca medhāvī vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvī vinaye ca visārado,
Tissatthero ca medhāvī saddhammavaṃsakovido.

13. Phussadevo ca medhāvī vinaye ca visārado,
Sīvattheroca medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññū maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.
[PTS Page 082] [\q 82/]

2. Vajjapaṭicchādanapaccayā pārājikaṃ kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti: thullanandaṃ bhikkhuṇaniṃ ārabbha kismiṃ vatthusminti, thullanandā bhikkhunī
jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi, na gaṇassa ārocesi,
tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti: dhuranikkhepe - pe -

3. Yāva tatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā pārājikaṃ kattha paññattanti:
sāvatthiyaṃ paññattaṃ kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ
vatthusminti, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ
gaddhabādhipubbaṃ anuvatti, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

[BJT Page 282] [\x 282/]

4. Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā pārājikaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha kismiṃ vatthusminti,
chabbaggiyā bhikkhuniyo aṭṭhamaṃ vatthuṃ paripūresuṃ, tasmiṃ vatthusmiṃ ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

Pārājikā niṭṭhitā

Saṅghādisesakaṇḍo

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya
bhikkhuniyā aṭṭakaraṇapaccayā saṅghādiseso kattha paññattaṃ, kaṃ ārabbha, kismiṃ
vatthusmiṃ, - pe - kenābhatanti:

2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya
bhikkhuniyā aṭṭakaraṇapaccayā saṅghādiseso kattha paññattanti: sāvatthiyaṃ paññattaṃ kaṃ
ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti, thullanandā bhikkhunī
ussayavādikā vihari, tasmiṃ vatthusmiṃ atthi tattha paññatti anupaññatti anuppanna
paññattīti: ekā paññatti, anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbattha paññatti
padesapaññattīti: sabbattha paññatti. Sādhāraṇapaññatti, asādhāraṇapaññatti
asādhāraṇapaññatti. Ekato paññatti ubhato paññatti ekato paññatti. Catunnaṃ
pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti: nidānogadhaṃ,
nidānapariyāpannaṃ katamena uddesena uddesaṃ āgacchatīti: tatiyena uddesena uddesaṃ
āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti: sīlavipatti. Sattannaṃ āpattikkhandhānaṃ
katamo āpattikkhandhoti: saṅghādisesāpattikkhandho channaṃ āpattisamuṭṭhānānaṃ katīhi
samuṭṭhānehi samuṭṭhātiti: dvīhi samuṭṭhānena samuṭṭhāti: siyā kāyato ca vācato ca
samuṭṭhāti, dvīhi samuṭṭhānehi samuṭṭhāti: siyā kāyeto ca vacato ca samuṭṭhāti, na cittato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti kenābhatanti, paramparābhataṃ

1. Upāli dāsako ceva soṇako siggavo tathā,
Moggaliputtena pañcamā ete jambusirivhaye.

2. Tato mahindo iṭṭhiyo uttiyo ceva sambalo
Bhaddanāmo ca paṇḍito,
Ete nāgā mahāpaññā jambudipā idhāgatā.

3. Vinayaṃ te vācayiṃsu piṭakaṃ tambapaṇṇiyā,
Nikāye pañca vācesuṃ satta ceva pakaraṇe
4. Tato ariṭṭho medhāvī tissadatto ca paṇḍito
Visārado kāḷasumano thero ca dīghanāmako,
Dīghusumano ca paṇḍito.

5. Punadeva kāḷasumano nāgatthero ca buddharakkhito,
Tissatthero ca medhāvī devatthero ca paṇḍito.

6. Punadeva sumano medhāvī vinaye ca visārado,
Bahussuto cuḷanāgo gajo ca duppadhaṃsiyo.

7. Dhammapālitanāmo ca rohaṇo sādhupūjito,
Tassa sisso mahāpañño khemanāmo tipeṭako,
Dīpe tārakarājāva paññāya atirocatha.

8. Upatisso ca medhāvī phussadevo mahākathī
Punadve sumano medhāvī pupphanāmo bahussuto.

9. Mahākathī mahāsīvo piṭake sabbattha kovido,
Punadeva upāli medhāvī vinaye ca visārado.

10. Mahānāgo mahāpañño saddhammavaṃsakovido,
Punadeva abhayo medhāvī piṭake sabbattha kovido.

11. Tissatthero ca medhāvī vinaye ca visārado,
Tassa sisso mahāpañño pupphanāmo bahussuto,
Sāsanaṃ anurakkhanto jambudīpe patiṭṭhito

12. Cuḷābhayo ca medhāvī vinaye ca visārado,
Tissatthero ca medhāvī saddhammavaṃsakovido.

13. Phussadevo ca medhāvī vinaye ca visārado,
Sīvattheroca medhāvi vinaye sabbattha kovido.

14. Ete nāgā mahāpaññā vinayaññū maggakovidā,
Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.

3. Coriṃ vuṭṭhāpanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ
ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha kismiṃ vatthusminti, thullanandā bhikkhunī
coriṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti: siyā vācato ca cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca
vācato ca cittato ca samuṭṭhāti.
1. Aṭṭaṃ - machasaṃ

[BJT Page 284] [\x 284/]

4. Ekā gāmantaraṃ gamanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto.
Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, aññatarā bhikkhunī ekā
gāmantaraṃ gacchi, tasmiṃ vatthusmiṃ ekā paññatti tisso anupaññattiyo, channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: paṭhamapārājike - pe -

5. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena
anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā saṅghādiseso
kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha.
Kismiṃ vatthusminti, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ
dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa
chandaṃ osāresi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

6. Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā
bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā saṅghādiseso kattha paññattoti:
sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: sundarinandaṃ bhikkhuniṃ ārabbha. Kismiṃ
vatthusminti, sundarinandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato
khādanīyampi bhojanīyampi paṭiggahesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: paṭhamapārājike - pe -

7. Kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā,
iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā
paṭiggahetvā khāda vā bhuñjavā"ti uyyojanapaccayā saṅghādiseso kattha paññattoti:
sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti,
aññatarā bhikkhunī "kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato
tvaṃ anavassutā, iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ
tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti: - pe -

8. Kupitāya anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ
ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, caṇḍakāḷī bhikkhunī
kupitā anattamanā evaṃ avaca: 'buddhaṃ paccakkhāmi. Dhammaṃ paccakkhāmi. Saṅghaṃ
paccakkhāmi. Sikkhaṃ paccakkhāmī" ti, tasmiṃ vatthusmiṃ ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

[BJT Page 286] [\x 286/]

9. Kismicideva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ
ārabbhāti: caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti, caṇḍakāḷī bhikkhunī
kismicideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca: 'chandagāminiyo ca
bhikkhuniyo. Dosagāminiyo ca bhikkhuniyo. Mohagāminiyo ca bhikkhuniyo.
Bhayagāminiyo ca bhikkhuniyo'ti. Tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -

10. Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā
saṅghādiseso kattha paññattoti: sāvatthiyaṃ paññatto. Kaṃ ārabbhāti: sambahulā
bhikkhuniyo ārabbha. Kismiṃ vatthusminti, sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu,
tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti: dhuranikkhepe - pe -

[PTS Page 083] [\q 83/]

11. Saṃsaṭṭhā vayye tumhe viharatha. Mā tumhe nānā viharathā"ti uyyojentiyā yāvatatiyaṃ
samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti: sāvatthiyaṃ
paññatto. Kaṃ ārabbhāti: thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti,
thullanandā bhikkhunī 'saṃsaṭṭhāvayye tumhe viharatha mā tumhe nānā viharitthā"ti
uyyojesi, tasmiṃ vatthusmiṃ ekā paññatti channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti: dhuranikkhepe - pe -
12. Dadhiṃ viññāpetvā bhuñjanapaccayā pāṭidesanīyaṃ kattha paññattanti: sāvatthiyaṃ
paññattaṃ. Kaṃ ārabbhāti: chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti,
chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ ekā paññatti.
Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti: - pe -

Katthapaññattivāro niṭṭhito paṭhamo.

[BJT Page 288] [\x 288/]

10. Katāpattivāro

1. Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati: kāyasaṃsaggaṃ sādiyanapaccayā
pañca āpattiyo āpajjati: avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ
ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhu kāyena kāyaṃ āmasati,
āpatti saṅghādisesassa kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa.
Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Aṅgulipatodake pācittiyaṃ.
Kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati.

2. Vajjapaṭicchādanapaccayā kati āpattiyo āpajjati: vajjapaṭicchādanapaccayā catasso āpattiyo
āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ 1- paṭicchādeti, āpatti pārājikassa. Vematikā
paṭicchādeti, āpatti thullaccayassa. Bhikkhu saṅghādisesaṃ paṭicchādeti, āpatti pācittiyassa.
Ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa vajjapaṭicchādanapaccayā imā catasso āpattiyo
āpajjati.

3. Yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā kati āpattiyo āpajjati: yāvatatiyaṃ
samanubhāsanāya nappaṭinissajjanapaccayā pañca āpattiyo āpajjati: ukkhittānuvattikā
bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati, ñattiyā dukkaṭaṃ dvīhi
kammavācāhi thullaccayā. Kammavācāpariyosāne āpatti pārājikassa. Bhedakānuvattikā
bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati, āpatti saṅghādisesassa pāpikāya
diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati, āpatti pācittiyassa. Yāva tatiyaṃ
samanubhāsanāya nappaṭinissajjanapaccayā imā pañca āpattiyo āpajjati.

4. Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā kati āpattiyo āpajjati aṭṭhamaṃ vatthuṃ
paripūraṇapaccayā tisso āpattiyo āpajjati: purisena "itthannāma gahanaṃ āgacchā"ti vuttā
gacchati āpatti dukkaṭassa. Purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa.
Aṭṭhamaṃ vatthuṃ paripūreti, āpatti pārājikassa. Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā imā
tisso āpattiyo āpajjati.

Pārājikā niṭṭhitā

1. Dhammaṃ ajjhāpanaṃ syā.

[BJT Page 290] [\x 290/]

Saṅghādisesakaṇḍo

1. Ussayavādikā bhikkhunī aṭṭakaraṇapaccayā tisso āpattiyo āpajjati: ekassa āroceti, āpatti
dukkaṭassa. Dutiyassa āroceti, āpatti thullaccayassa, aṭṭapariyosāne āpatti saṅghādisesassa.
[PTS Page 084] [\q 84/]

2. Coriṃ vuṭṭhāpanapaccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi
thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa

3. Ekā gāmantaraṃ gamanapaccayā tisso āpattiyo āpajjati: gacchati, āpatti dukkaṭassa.
Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti,
āpatti saṅghādisesassa.

4. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena
anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā tisso āpattiyo
āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti
saṅghādisesassa.

5. Avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā
sahatthā paṭiggahetvā bhuñjanapaccayā tisso āpattiyo āpajjati: khādissāmi bhuñjissāmīti
paṭigaṇhāti, āpatti thullaccayassa ajjhohāre ajjhohāre āpatti saṅghādisesassa.
Udakadantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa.
6. "Kiṃ te ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā,
iṅghayye yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā
paṭiggahetvā khāda vā bhuñja vā"ti uyyojanapaccayā tisso āpattiyo āpajjati: tassā vacanena
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti
thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa.

7. Kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjana paccayā tisso āpattiyo
āpajjati: ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne āpatti
saṅghādisesassa

8. Kismicideva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjanapaccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi
thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa.

9. Saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā tisso
āpattiyo āpajjati: ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne
āpatti saṅghādisesassa.
[BJT Page 292] [\x 292/]
10. "Saṃsaṭṭhāvayye tumhe viharatha mā tumhe nānā viharitthā"ti uyyojentī yāvatatiyaṃ
samanubhāsanāya nappaṭinissajjanapaccayā tisso āpattiyo āpajjati: ñattiyā dukkaṭaṃ dvīhi
kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa - pe -

Dasasaṅghādisesā niṭṭhitā

Yathā heṭṭhā tathā vitthāretabbā,

Paccayameva nānākaraṇaṃ.

11. Dadhiṃ viññāpetvā bhuñjanapaccayā kati āpattiyo āpajjati: dadhiṃ viññāpetvā
bhuñjanapaccayā dve āpattiyo āpajjati: khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa dadhiṃ viññāpetvā bhuñjanapaccayā
imā dve āpattiyo āpajjati.

Katāpattivāro niṭṭhito dutiyo

[BJT Page 294] [\x 294/]

11. Vipattivāro

1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti:
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā
sīlavipattiṃ, siyā ācāravipattiṃ - pe -

2. Dadhiṃ viññāpetvā bhuñjanappaccayā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo
bhajanti: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ
bhajanti: ācāravipattiṃ.

Vipattivāro niṭṭhito tatiyo

12. Saṅgahavāro

1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ [PTS Page 085] [\q 85/]
āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā: kāyasaṃsaggaṃ sādiyanapaccayā
āpattiyo sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena. Siyā saṅghādiseyāpattikkhandhena. Siyā
thullaccayāpattikkhandhena. Siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena -
pe -

2. Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ
āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pāṭidesanīyāpattikkhandhena
siyā dukkaṭāpattikkhandhena

Saṅgahavāro niṭṭhito catuttho

[BJT Page 296] [\x 296/]

13. Samuṭṭhānavāro

1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpatti samuṭṭhānānaṃ katīhi
samuṭṭhānehi samuṭṭhahanti: kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca cittato ca
samuṭṭhahanti, na vācato - pe -

2. Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi
samuṭṭhānehi samuṭṭhahanti: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ
āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti, na
vācato na cittato siyā kāyato ca vācato ca samuṭṭhahanti, na cittato siyā kāyato ca cittato ca
samuṭṭhahanti, na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

Samuṭṭhānavāro niṭṭhito pañcamo

14. Adhikaraṇavāro

1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ:
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ - pe
2. Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇaṃ: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ.

Adhikaraṇavāro niṭṭhito chaṭṭho

[BJT Page 298] [\x 298/]

15. Samathavāro

1. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ katīhi samathehi
sammanti: kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi
sammanti: siyā sammukhāvinayena ca, paṭiññātakaraṇena ca, siyā sammukhāvinayena ca,
tiṇavatthārakena ca - pe

2. Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ katīhi samathehi
sammanti: dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi
samathehi sammanti: siyā sammukhāvinayena ca, paṭiññātakaraṇena ca, siyā
sammukhāvinayena ca tiṇavatthārakena ca.

Samathavāro niṭṭhito sattamo.

[BJT Page 300] [\x 300/]

16. Samuccayavāro

1. Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo kati āpattiyo āpajjati: kāyaṃsaggaṃ
sādiyanapaccayā pañca āpattiyo āpajjati: avassutā bhikkhunī avassutassa purisapuggalassa
adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpattipārājikassa. Bhikkhū kāyena
kāyaṃ āmasati, āpatti saṅghādisesassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti
thullaccayassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.
Aṅgulipatodake pācittiyaṃ kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti, siyā sīlavipattiṃ siyā ācāravipattiṃ.
Sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena, siyā
thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca citatto ca
samuṭṭhahanti na vācato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ
samathānaṃ tihi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca.
Siyā sammukhāvinayena ca tiṇavatthārakena ca - pe -

2. Dadhiṃ viññāpetvā bhuñjanapaccayā tati āpattiyo āpajjati: dadhīṃ viññāpatvā
bhuñjanapaccayā dve āpattiyo āpajjati: bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa
ajjhohāre ajjhohāre āpatti pāṭidesanīyassa dadhiṃ viññāpetvā bhuñjantiyā imā dve āpattiyo
āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ
katīhi samathehi sammanti:

[BJT Page 302] [\x 302/]

Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ sattannaṃ
āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pāṭidesanīyāpattikkhandhena,
siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi
samuṭṭhahanti: siyā kāyato samuṭṭhahanti, na vācato na cittato, siyā kāyato ca vācato ca
samuṭṭhahanti, na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti, na vācato. Siyā kāyato ca
vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ
samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca
siyā sammukhāvinayena ca tiṇavatthārakena cāti.

Samuccayavāro niṭṭhito aṭṭhamo.

Aṭṭha paccayavārā niṭṭhitā.
Tesaṃ uddānaṃ:
Kativāro ca vipattivāro ca saṅgahavāro
Samuṭṭhānavāro ceva adhikaraṇavāro ca,
Samathavāro ca samuccayavāro ca ime satta vārā
Ādito paññattivārena saha aṭṭha vārā honti.

Bhikkhunīvibhaṅge soḷasa mahāvārā niṭṭhitā

Niṭṭhito ca bhikkhunī vibhaṅgo.

[BJT Page 304] [\x 304/]
[PTS Page 086] [\q 86/]

Samuṭṭhānasīsasaṅkhepo

Samuṭṭhānassuddānaṃ:
1. Aniccā sabbe saṅkhārā dukkhā'nattā ca saṅkhatā,
Nibbānañceva paññatti anattā iti nicchayā.

2. Buddhacande anuppanne buddhādicce anuggate,
Tesaṃ sabhāgadhammānaṃ nāmamattaṃ na ñāyati.

3. Dukkaraṃ vividhaṃ katvā pūrayitvāna pāramī,
Uppajjanti mahāvīrā cakkhubhūtā sabrahmake.

4. Te desayanti saddhammaṃ dukkhahāniṃ sukhāvahaṃ,
Aṅgīraso sakyamuni sabbabhūtānukampako.

5. Sabbasattuttamo sīho piṭake tīṇi desayī,
Suttantaṃ abhidhammañca vinayañca mahāguṇaṃ

6. Evaṃ nīyati saddhammo vinayo yadi tiṭṭhati,
Ubhato ca vibhaṅgāni khandhakā yāca mātikā.

7. Mālāsuttaguṇeneva parivārena ganthitā,
Tasseva parivārassa samuṭṭhānaṃ nayato 1- kataṃ.

8. Sambhedaṃ nidānañcaññaṃ sutte dissanti upari,
Tasmā sikkhe parivāraṃ dhammakāmo supesaloti.

Terasasamuṭṭhānāni
9. Vibhaṅge dvisu paññattaṃ uddisanti uposathe,
Pavakkhāmi samuṭṭhānaṃ yathāñāyaṃ suṇātha me.

10. Pārājikaṃ yaṃ paṭhamaṃ dutiyañca tato paraṃ,
Pañcarittānubhāsañca 1- atirekañca cīvaraṃ.
11. Lomāni padaso dhammo bhūtaṃ saṃvidhānena ca,
Theyyadesanacoriṃ ca ananuññātāya terasa

12. Terasete samuṭṭhānanayā viññūhi cintitā,
Ekekasmiṃ samuṭṭhāne sadisā idha dissare.

1. Sañcarittānu bhāsanañca machasaṃ
2. Niyato, sī. Mu machasaṃ

[BJT Page 306] [\x 306/]

Paṭhamapārājika samuṭṭhānaṃ

13. Methunaṃ sukkasaṃsaggo aniyatā paṭhamikā,
Pubbūpaparipācītā raho bhikkhuniyo saha.

[PTS Page 087] [\q 87/]
14. Sabhojane 2- raho ceva aṅguli udake hasaṃ,
Pahāre uggire dve ca tepaññāsā ca sekhiyā.

15. Adhakkhakagāmavassutā talamaṭṭhañca suddhikā,
Vassaṃ vutthā ca ovādaṃ nānubandhe pavattiniṃ.

16. Chasattati imā sikkhā kāyamānasikā katā,
Sabbe ekasamuṭṭhānā paṭhamaṃ pārājikaṃ yathā.

Paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ

Dutiyapārājika samuṭṭhānaṃ

17. Adinnaṃ viggahuttariṃ duṭṭhullaṃ attakāmatā, 1-
Amūlā aññabhāgiyā aniyatā dutiyikā.

18. Acchinde pariṇāmane musā omasa pesunā,
Duṭṭhullā paṭhaviṃ khaṇe bhūtaṃ aññāya ujjhape.

19. Nikkaḍḍhanaṃ siñcanañca āmisahetu bhuttāvi,
Ehi anādarī hiṃsā apanidhe ca jīvitaṃ.

20. Jānaṃ sappāṇakaṃ kammaṃ ūnena saṃvāsanāsanā,
Sahadhammikaṃ vilekhā va moho amūlakena ca.

21. Kukkuccaṃ dhammikaṃ cīvaraṃ pariṇāmeyya puggale,
Kiṃ te akālaṃ acchinde duggahīta 4- nirayena ca.

22. Gaṇaṃ vibhaṅgaṃ dubbalaṃ kaṭhināphāsu passayaṃ,
Akkosacaṇḍi macchari gabbhinī ca pāyantiyā.

23. Dve vassaṃ sikkhā saṅghena tayo ceva gihīgatā,
Kumārībhūtā tisso ca ūnadvādasa sammatā.

24. Alaṃ tāva sokāvassaṃ chandā anuvassā ca dve,
Sikkhāpadā sattatime samuṭṭhānā tikā katā.
25. Kāyacittena na vācā cittaṃ na kāyikaṃ,
Tihi dvārehi jāyanti pārājikaṃ dutiyaṃ yathā.

Dutiya pārājikasamuṭṭhānaṃ niṭṭhitaṃ.

1. Attakāminaṃ sīmu
2. Dve machasaṃ
3. Kukkuccaṃ dhammikaṃ cīvaraṃ datvā machasaṃ kukkuccaṃ
4. Duggahī machasaṃ (dhammikaṃ datvā syā).

[BJT Page 308] [\x 308/]

Sañcaritta samuṭṭhānaṃ

26. Sañcari kuṭi vihāro dhovanañca paṭiggaho,
Viññattuttari abhihaṭṭhuṃ ubhinnaṃ dūtakena ca.

27. Kosiya suddha dvebhāgā chabbassāni nisīdanaṃ,
Riñcanti rūpikā ceva ubho nānappakārakā.

28. Ūna bandhana vassikā suttaṃ vikappanena ca,
Dvāra dāna sibbanī ca pūvapaccaya joti ca.

29. Ratanaṃ suci mañco ca tulaṃ nisīdanaṃ kaṇḍu ca,
Vassikā va sugatena viññatti aññaṃ cetāpanā

30. Dve saṅghikā mahājanī dve puggalā lahukā garu,
Dve vighāsā sāṭikā ca samaṇacīvarena ca.

31. Samapaññāsime dhammā chahi ṭhānahi jāyare,
Kāyato na cittā vācato na kāyamanā.

[PTS Page 088] [\q 88/]
32. Kāyavācā na cittato 1- kāyacittā na vācato,
Vācā cittā na kāyena tīhi dvārehi 2- jāyare,
Cha samuṭṭhānikā cete sañcarittena sādisā.

Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ

Samanubhāsana samuṭṭhānaṃ

33. Bhedānuvattadubbaca dusa duṭṭhulla diṭṭhi ca,
Chandaṃ ujjagghikā dve ca dve ca saddā na byāhare.

34. Chamā nīcāsane ṭhānaṃ pacchato uppathena ca,
Vajjānuvattigahaṇā osāre paccācikkhanā.

35. Kismiṃ saṃsaṭṭhā dve vadhī visibbe dukkhitāya ca,
Puna saṃsaṭṭhā na vūpasame ārāmañca pavāraṇā.

36. Anvaddhamāsaṃ sahajivi dve cīvaraṃ anubandhanā,
Sattatiṃsa ime dhammā kāyavācāya cittato,
Sabbe ekasamuṭṭhānā samanubhāsanā yathā.
Samanubhāsanasamuṭṭhānaṃ niṭṭhitaṃ

1. Cittā machasaṃ 2. Tīhi ṭhānehi syā.

[BJT Page 310] [\x 310/]

Kaṭhina samuṭṭhānaṃ

37. Ubbhataṃ kaṭhinaṃ tīṇi paṭhamaṃ pattabhesajjaṃ,
Accekaṃ cāpi sāsaṅkaṃ pakkamantena vā duve.

38. Upassayaṃ paramparaṃ anatirittaṃ nimantanaṃ,
Vikappaṃ raññe vikāle vosāsāraññakena ca.

39. Ussayā sannicayañca pure pacchā vikāle ca,
Pañcāhikā saṅkamanī duve āvasathena ca.

40. Pasākhe āsane ceva tiṃsa ekunakā ime,
Kāyavācā na cittā tīhi dvārehi jāyare,
Dve samuṭṭhānikā sabbe kaṭhinena sahā samā

Kaṭhinasamuṭṭhānaṃ niṭṭhitaṃ

Eḷakaloma samuṭṭhānaṃ

41. Eḷakalomā dve seyyaṃ āhacca piṇḍabhojanaṃ,
Gaṇa vikāla sannidhī dantapoṇena celakā.

42. Uyyuttaṃ senaṃ uyyodhī surā orena nahāyanā,
Dubabaṇṇe dve desanīyā 1- lasuṇūpatiṭṭhe naccanā.

43. Nahānaṃ attharaṇaṃ seyyā anto raṭṭhe tathā bahī,
Antovassaṃ cittāgāraṃ āsandiṃ suttakantanā.

44. Veyyāvaccaṃ sahatthā ca abhikkhukāvāsena ca,
Chattaṃ yānañca saṅghāṇiṃ alaṅkāraṃ gandhavāsitaṃ.

45. Bhikkhunī sikkhamānā ca sāmaṇerī gihīniyā,
Asaṃkaccikā āpatti cattārīsā catuttarī.

46. Kāyena na vācā cittena kāyacittena na vācato,
Dve samuṭṭhātikā sabbe samā eḷakalomāti.

Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ

1. Desanikā machasaṃ

[BJT Page 312] [\x 312/]
[PTS Page 089] [\q 89/]
Padasodhamma samuṭṭhānaṃ

47. Padaññatra asammatā atthaṅgatena ca,
Tiracchānavijjā dve vuttā anokāse pucchanā.
48. Satta sikkhāpadā ete vācā na kāyacittato,
Vācā cittena jāyanti na tu kāyena jāyare,
Dve samuṭṭhānikā sabbe padasodhammasādisā.

Padasodhammasamuṭṭhānaṃ niṭṭhitaṃ
Addhāna samuṭṭhānaṃ

49. Addhānaṃ nāvaṃ paṇitaṃ mātugāmena saṃhare,
Dhaññaṃ nimantitā ceva aṭṭha ca pāṭidesanī.

50. Sikkhā paṇṇarasā ete kāyā na vācā na manā,
Kāyavācāhi jāyanti na te cittena jāyare

51. Kāyacittena jāyanti na te jāyanti vācato,
Kāyavācāhi cittena samuṭṭhānā catubbidhā,
Paññattā buddhañāṇena addhānena sahā samā. 1-

Addhānasamuṭṭhānaṃ niṭṭhitaṃ.

Theyyasattha samuṭṭhānaṃ

52. Theyyasatthaṃ upassūti viññāpanena ca,
Ratti channañca okāsaṃ ete byuhena sattamā.

53. Kāya cittena jāyanti na te jāyanti vācato,
Tihi dvārehi jāyanti dve samuṭṭhānikā ime,
Theyyasatthasamuṭṭhānā desitādiccabandhunā.

Theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ.

Dhammadesana samuṭṭhānaṃ

54. Chattapāṇissa saddhammaṃ na desenti tathāgatā,
Tatheva 2- daṇḍapāṇissa sattha āyudhapāṇinaṃ.

55. Pādukupāhanā yānaṃ seyya pallatthikāya ca,
Veṭhito guṇṭhito ceva ekādasa manūnakā.

56. Vācā cittena jāyanti na te jāyanti kāyato,
Sabbe ekasamuṭṭhānā samakā dhammadesane.

Dhammadesanasamuṭṭhānaṃ niṭṭhitaṃ

1. Samānayā syā 2. Evame - machasaṃ

[BJT Page 314] [\x 314/]

Bhūtārocana samuṭṭhānaṃ

57. Bhūtaṃ kāyena jāyati na vācāya 1- na cittato,
Vācato ca samuṭṭhāti na kāyā na ca cittato

58. Kāyavācāya jāyati na ca jāyati cittato,
Bhūtārocanakā nāma tīhi ṭhānehi jāyati.

Bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ

Corivuṭṭhāpana samuṭṭhānaṃ

59. Coriṃ 2- vācāya cittena na tu jāyati kāyato,
Jāyati tīhi dvārehi corivuṭṭhāpanaṃ idaṃ,
Akataṃ dvisamuṭṭhānaṃ dhammarājena bhāsitaṃ.

Corivuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ.

Anunuññāta samuṭṭhānaṃ

60. Ananuññātaṃ vācāya na kāyā na ca cittato,
Jāyati kāyavācāya na taṃ jāyati cittato.
61. Jāyati vācā cittena na taṃ jāyati kāyato,
Jāyati tīhi dvārehi akataṃ catuṭhānikaṃ.
[PTS Page 090] [\q 90/]

Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.

62. Samuṭṭhānaṃ hi saṅkhepaṃ dasa tiṇi sudesitaṃ,
Asammohakaraṃ ṭhānaṃ nettidhammānulomikaṃ,
Dhārayanto imaṃ viññū samuṭṭhāne na muyhatīti

Samuṭṭhānasīsasaṅkhepo niṭṭhito.

1. Na vācā - machasaṃ 2. Cori - machasaṃ

[BJT Page 316] [\x 316/]
[PTS Page 091] [\q 91/]

Antarapeyyāle
Katipucchāvāro

Kati āpattiyo kati āpattikkhandhā, kati vinītavatthuni, kati agāravā, kati gāravā, kati
vinītavatthūni, kati vipattiyo, kati āpattisamuṭṭhānā, kati vivādamūlāni, kati anuvādamūlāni,
kati sārāṇiyā dhammā, kati bhedakaravatthūni, kati adhikaraṇāni, kati samathā:
Pañca āpattiyo, pañca āpattikkhandhā, pañca vinītavatthūni, satta āpattiyo, satta
āpattikkhandhā, satta vinīta vatthūni, cha agāravā, cha gāravā, cha vinītavatthūni, catasso
vipattiyo, cha āpattisamuṭṭhānā, cha vivādamūlāni, cha anuvādamūlāni, cha sārāṇiyā
dhammā, aṭṭhārasa bhedakaravatthūni, cattāri adhikaraṇāni, sattasamathā

1. Tattha katamā pañca āpattiyo: pārājikāpatti, saṅghādisesāpatti, pācittiyāpatti,
pāṭidesanīyāpatti, dukkaṭāpatti. Imā pañca āpattitiyo

2. Kattha katame pañca āpattikkhandhā: pārājikāpattikkhandho, saṅghādisesāpattikkhandho,
pācittiyāpattikkhandho, pāṭidesanīyāpattikkhandho dukkaṭāpattikkhandho, ime pañca
āpattikkhandhā

3. Tattha katamāni pañca vinītavatthūni: pañcahi āpattikkhandhehi ārati virati paṭivirati
veramaṇi akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto, imāni pañca
vinītavatthūni.

4. Tattha katamā satta āpattiyo: pārājikāpatti, saṅghādisesāpatti, thullaccayāpatti,
pācittiyāpatti, pāṭidesanīyāpatti, dukkaṭāpatti. Dubbhāsitāpatti. Imā satta āpattiyo

5. Tattha katame satta āpattikkhandhā: pārājikāpattikkhandho, saṅghādisesāpattikkhandho
thullaccayāpattikkhandho, pācittiyāpattikkhandho, pāṭidesanīyāpattikkhandho
dukkaṭāpattikkhandho, ime satta āpattikkhandhā.
6. Tattha katamāni satta vinītavatthūni: sattahi āpattikkhandhehi ārati virati paṭivirati
veramaṇi akiriyā akaraṇaṃ anajjhāpatti celāanatikkamo setughāto, imāni satta
vinītavatthūni.



7. Tattha katame cha agāravā: buddhe agāravo, dhamme agāravo, saṅghe agāravo, sikkhāya
agāravo, appamāde agāravo, paṭisanthāre agāravo. Ime cha agāravā.

[BJT Page 318] [\x 318/]
[PTS Page 092] [\q 92/]

8. Tattha katame cha gāravā: buddhe gāravo, dhamme gāravo, saṅghe gāravo, sikkhāya
gāravo, appamāde gāravo, paṭisanthāre gāravo. Ime cha gāravā.
9. Tattha katamāni cha vinītavatthūni: chahi agāravehi, ārati virati paṭivirati veramaṇi
akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto imāni cha vinītavatthūni.
10. Tattha katamā catasso vipattiyo: sīlavipatti, ācāravipatti, diṭṭhivipatti, ājivavipatti imā
catasso vipattiyo.

11. Tattha katame cha āpattisamuṭṭhānā: atthāpatti kāyato samuṭṭhāti, na vācato na cittato
atthāpatti vācato samuṭṭhāti, na kāyato na cittato, atthāpatti kāyato ca vācato ca samuṭṭhāti
na cittato, atthāpatti kāyato ca cittato ca samuṭṭhāti, na vācato atthāpatati vācato ca cittato
ca samuṭṭhati, na kāyato atthāpatti kāyato ca vācato ca cittato ca samuṭṭhāti. Ime cha
āpattisamuṭṭhānā

12. Tattha katamāni cha vivādamūlāni: idha bhikkhū kodhano hoti upanāhī, yo so bhikkhū
kodhano hoti upanāhi, so sattharipi agāravo viharati appatissavo, dhammepi agāravo
viharati appatissavo, saṅghepi agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti
yo so bhikkhū satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo,
saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakāri hoti yo so bhikkhu satthari
agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati
appatissavo, sikkhāya na paripūrakāri hoti so saṅghe vivādaṃ janeti, yo hoti vivādo
bahujanaahitāya bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha
evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe
tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa
pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ
anavassavo hoti

Punacaparaṃ bhikkhu makkhī hoti palāsī. Parāmāsī hoti ādhānagāhī duppaṭinissaggī,yo
so bhikkhū sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī, so sattharipi agāravo
viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi agāravo viharati
appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhū satthari agāravo viharati
appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo,
sikkhāya na paripūrakāri hoti so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanaahitāya
bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ evarūpaṃ ce
tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva
pāpakassa vivādamūlakassa pahānāya vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ
ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa
āyatiṃ anavassāvāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti

Punacaparaṃ bhikkhu issakī hoti maccharī sandiṭṭhi parāmāsī hoti ādhānagāhī
duppaṭinissaggī, yo so bhikkhū sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī so
sattharipi agāravo viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi
agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhu satthari agāravo
viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati
appatissavo, sikkhāya na paripūrakārī hoti so saṅghe vivādaṃ janeti, yo hoti vivādo
bahujanaahitāya bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlakassa pahānāya
vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya
paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa
vivādamūlassa āyatiṃ anavassavo hoti

Punacaparaṃ bhikkhū saṭho hoti māyāvī sandiṭṭhi parāmāsī hoti ādhānagāhī
duppaṭinissaggī, yo so bhikkhū sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī, so
sattharipi agāravo viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi
agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhu satthari agāravo
viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati
appatissavo, sikkhāya na paripūrakāri hoti so saṅghe vivādaṃ janeti, yo hoti vivādo
bahujanaahitāya bahujanaasubāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlakassa pahānāya
vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya
paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa
vivādamūlassa āyatiṃ anavassavo hoti

Punacaparaṃ bhikkhū pāpiccho hoti micchādiṭṭhi sandiṭṭhi parāmāsī hoti ādhānagāhī
duppaṭinissaggī, yo so bhikkhū sandiṭṭhi parāmāsī hoti ādhānagāhī duppaṭinissaggī, so
Sattharipi agāravo viharati appatissavo, dhammepi agāravo viharati appatissavo, saṅghepi
agāravo viharati appatissavo, sikkhāyapi na paripūrakāri hoti yo so bhikkhū satthari agāravo
viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati
appatissavo, sikkhāya na paripūrakāri hoti so saṅghe vivādaṃ
[BJT Page 320] [\x 320/] janeti, yo hoti vivādo bahujanaahitāya bahujanaasubāya bahuno
janassa anatthāya ahitāya dukkhāya devamanussānaṃ evarūpaṃ ce tumhe vivādamūlaṃ
ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa
vivādamūlakassa pahānāya vāyameyyātha evarūpaṃ ce tumhe vivādamūlaṃ ajjhattaṃ vā
bahiddhā vā samanupasseyyātha, tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti


[BJT Page 322] [\x 322/]

14. Kattha katame cha sārāṇiyā dhammā: idha bhikkhuno mettaṃ kāyakammaṃ
paccupaṭṭhitaṃ hoti sabrahmacārisu āvī ceva raho ca, ayampi dhammo sārāṇiyo
piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Punacaparaṃ bhikkhuno mettaṃ vacikammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva
raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya sāmaggiyā
ekībhāvāya saṃvatatti.

Punacaparaṃ bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī
ceva raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya
sāmaggiyā ekībhāvāya saṃvatatti.

Punacaparaṃ bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso
pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattahogī hoti sīlavantehi
sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo
saṅgāhāya avivādāya sāmaggiyā ekībhāvāya saṃvatatti.

Punacaparaṃ bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni
bhujissāni viññuppasatthāni aparāmaṭṭhāni [PTS Page 093] [\q 93/]
samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī
ceva raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya
sāmaggiyā ekībhāvāya saṃvatatti.

Punacaparaṃ bhikkhū yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā
dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva
raho ca, ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgāhāya avivādāya sāmaggiyā
ekībhāvāya saṃvatatti. Ime cha sārāṇiyā dhammā.

15. Tattha katamāni aṭṭhārasa bhedakaravatthūni: idha bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti,
abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ
tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ
tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ

[BJT Page 324] [\x 324/]

Tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ
tathāgatena apaññattaṃ tathāgatenāti dīpeti, āpattiṃ anāpattīti dipeti, anāpattiṃ āpattīti
dīpeti, lahukaṃ āpattiṃ garukāpattīti dipeti garukaṃ āpattiṃ lahukāpattīti dīpeti, sāvasesaṃ
āpattiṃ anavasesāpattīti dīpeti, anavasseṃ āpattiṃ sāvasesāpattīti dīpeti, duṭṭhullaṃ āpattiṃ
aduṭṭhullāpattīti dīpeti, aduṭaṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, imāni aṭṭhārasa
bhedakaravatthūni.
16. Tattha katamāni cattari adhikaraṇāni: vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ,
āpattādhikaraṇaṃ, kiccādhikaraṇaṃ, imāni cattāri adhikaraṇāni.

17. Tattha katame satta samathā: sammukhāvinayo, sativinayo, amūḷhavinayo,
paṭiññātakaraṇaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako ime satta samathā.
Katipucchāvāro niṭṭhito

Tassuddānaṃ:
1. Āpatti āpattikkhandhā - vinitā sattadhā puna,
Vinītāgāravā ceva - gāravā mūlameva ca.

2. Puna vinītā vipatti - samuṭṭhānā vivādanā,
Anuvādā sārānīyā - bhedādhikaraṇena ca,
Satteva samathā vuttā - padā sattarasā imeti

Cha āpattisamuṭṭhānavāro

1. Paṭhamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: na hīti vattabbaṃ saṅghādisesaṃ
āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti:
siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti
vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.

2. Dutiyena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: na hīti vattabbaṃ saṅghādisesaṃ
āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti:
siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti
vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.

[BJT Page 326] [\x 326/]

3. Tatiyena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: na hīti vattabbaṃ saṅghādisesaṃ
āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti:
siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti
vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.
[PTS Page 094] [\q 94/]

4. Catutthena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: siyāti vattabbaṃ saṅghādisesaṃ
āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti:
siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti
vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.

5. Pañcamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: siyāti vattabbaṃ saṅghādisesaṃ
āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti:
siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti
vattabbaṃ dubbhāsitaṃ āpajjeyyāti: siyāti vattabbaṃ.

6. Chaṭṭhena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti: siyāti vattabbaṃ saṅghādisesaṃ
āpajjeyyāti: siyāti vattabbaṃ thullaccayaṃ āpajjeyyāti: siyāti vattabbaṃ pācittiyaṃ āpajjeyyāti:
siyāti vattabbaṃ pāṭidesanīyaṃ āpajjeyyāti: siyāti vattabbaṃ dukkaṭaṃ āpajjeyyāti: siyāti
vattabbaṃ dubbhāsitaṃ āpajjeyyāti: na hīti vattabbaṃ.

Cha āpattisamuṭṭhānavāro niṭṭhito paṭhamo
Katāpattivāro

1. Paṭhamena āpattisamuṭṭhānena kati āpattiyo āpajjati: paṭhamena āpattisamuṭṭhānena
pañca āpattiyo āpajjati: bhikkhu kappiyasaññī saññācikāya kuṭiṃ karoti adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ. Ekaṃ piṇḍaṃ anāgate
āpatti thullaccayassa, tasmiṃ piṇḍe āgate āpatti saṅghādisesassa. Bhikkhu kappiyasaññi
vikāle bhojanaṃ bhuñjati, āpatti pācittiyassa. Bhikkhu kappiyasaññī vikāle bhojanaṃ
bhuñjati, āpatti pācittiyassa.Bhikkhu kappiyasaññī aññātikāya bhikkhuniyā antaragharaṃ
paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjati, āpatti
pāṭidesanīyassa. Paṭhamena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati.

[BJT Page 328] [\x 328/]

Tā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā
saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena siyā
pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato samuṭṭhahanti,
na vācato na cittato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi
samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā
sammukhāvinayena ca tiṇavatthārakena ca.

2. Dutiyena āpattisamuṭṭhānena kati āpattiyo āpajjati: dutiyena āpattisamuṭṭhānena catasso
āpattiyo āpajjati: kappiyasaññī [PTS Page 095] [\q 95/] samādisati "kuṭiṃ me karothā"ti,
tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge
dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti
saṅghādisesassa, bhikkhu kappiyasaññī anupasampannaṃ padasodhammaṃ vāceti, āpatti
pācittiyassa dutiyena āpattisamuṭṭhānena imā catasso āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpatatikkhandhānaṃ
katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā
saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena siyā
pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: vācato samuṭṭhahanti,
na kāyato na cittato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi
samathehi sammanti: siyā sammukhāviyena ca paṭiññātakaraṇena ca, siyā
sammukhāvinayena ca tiṇavatthārakena ca.

3. Tatiyena āpattisamuṭṭhānena kati āpattiyo āpajjati: tatiyena āpattisamuṭṭhānena pañca
āpattiyo āpajjati: bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karoti, adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti
thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa, bhikkhu kappiyasaññī
paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa bhikkhu
kappiyasaññī bhikkhuniyā vosāsantiyā na nivāretvā bhuñjati, āpatti pāṭidesanīyassa.
Tatiyena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati.

[BJT Page 330] [\x 330/]

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā
saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena siyā
pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca
samuṭṭhahanti, vācato ca samuṭṭhahanti, na cittato. Catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena
ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.
4. Catutthena āpattisamuṭṭhānena kati āpattiyo āpajjati: catutthena āpattisamuṭṭhānena cha
āpattiyo āpajjati: bhikkhu methunaṃ dhammaṃ paṭisevati āpatti pārājikassa bhikkhu
akappiyasaññī saññācikāya kuṭiṃ [PTS Page 096] [\q 96/] karoti adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti
thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa, bhikkhu akappiyasaññī vikāle
bhojanaṃ bhuñjati, āpatti pācittiyassa bhikkhū akappiyasaññī aññātikāya bhikkhuniyā
antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā
bhuñjati, āpatti pāṭidesanīyassa. Catutthena āpattisamuṭṭhānena imā cha āpattiyo āpajjati.




Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpatatikkhandhānaṃ
katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena. Siyā siyā pāṭidesanīyāpattikkhandhena siyā
dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhahanti: kāyato ca cittato ca samuṭṭhahanti, na vācato catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāviyena ca
paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

5. Pañcamena āpattisamuṭṭhānena kati āpattiyo āpajjati: pañcamena āpattisamuṭṭhānena cha
āpattiyo āpajjati: bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ
ullapati, āpatti pārājikassa bhikkhu akappiyasaññī samādiyati "kuṭiṃ me karothā"ti tassa
kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge
dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti
saṅghādisesassa.

[BJT Page 332] [\x 332/]

Bhikkhu akappiyasaññī anupasampannaṃ padasodhammaṃ vāceti, āpatti pācittiyassa.
Khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatyā hīnena hīnaṃ vadeti,
āpatti dubbhāsitassa pañcamena āpattisamuṭṭhānena imā cha āpattiyo āpajjati.
Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena, siyā
thullaccayāpattikkhandhena. Siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena,
siyā dubbhāsitāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhahanti: vācato ca cittato ca samuṭṭhahanti, na kāyato catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tihi samathehi sammanti: siyā sammukhāvinayena
ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

6. Chaṭṭhena āpattisamuṭṭhānena kati āpattiyo āpajjati: chaṭṭhena āpattisamuṭṭhānena cha
āpattiyo āpajjati: bhikkhu saṃvidahitvā bhaṇḍaṃ avaharati, āpatti [PTS Page 097] [\q 97/]
pārājikassa bhikkhu akappiyasaññī saṃvidahitvā kuṭiṃ karoti, adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge dukkaṭaṃ ekaṃ piṇḍaṃ anāgate āpatti
thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa, bhikkhu akappiyasaññī
paṇitabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa bhikkhū
akappiyasaññī bhikkhuniyā vosāsantiyā na nivāretvā bhuñjati, āpatti pāṭidesanīyassa
chaṭṭhena āpatti samuṭṭhānena imā cha āpattiyo āpajjati.

Tā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattinaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena,
siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā
dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti, catunnaṃ adhikaraṇaṃ
āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena
ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena cāti.

Cha āpattisamuṭṭhānānaṃ katāpattivāro niṭṭhito dutiyo

[BJT Page 334] [\x 334/]

3. Āpattisamuṭṭhānagāthā

1. Samuṭṭhānā kāyikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā kati
Pucchāmi taṃ brūhi vibhaṅgakovida.

2. Samuṭṭhānā kāyikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā pañca
Etaṃ te akkhāmi vibhaṅgakovida.

3. Samuṭṭhānā vācasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā kati
Pucchāmi taṃ brūhi vibhaṅgakovida.

4. Samuṭṭhānā vācasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā catasso
Etaṃ te akkhāmi vibhaṅgakovida.

5. Samuṭṭhānā kāyikā vācasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā kati
Pucchāmi taṃ brūhi vibhaṅgakovida.

6. Samuṭṭhānā kāyikā vācasikā anantadassinā
Akkhātā lokahitena viveka dassinā,
Āpattiyo tena samuṭṭhitā pañca
Etaṃ te akkhāmi vibhaṅgakovida.

7. Samuṭṭhānā kāyikā mānasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā kati
Pucchāmi taṃ brūhi vibhaṅgakovida.

8. Samuṭṭhānā kāyikā mānasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā cha
Etaṃ te akkhāmi vibhaṅgakovida.

9. Samuṭṭhānā vācasikā mānasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā kati
Pucchāmi taṃ brūhi vibhaṅgakovida.

[BJT Page 336] [\x 336/]

10. Samuṭṭhānā vācasikā mānasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā cha
Etaṃ te akkhāmi vibhaṅgakovida.

11. Samuṭṭhānā kāyikā vācasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā kati
Pucchāmi taṃ brūhi vibhaṅgakovida.
[PTS Page 098] [\q 98/]

12. Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
Akkhātā lokahitena vivekadassinā,
Āpattiyo tena samuṭṭhitā cha
Etaṃ te akkhāmi vibhaṅgakovida.

Āpatti samuṭṭhānagāthā niṭṭhitā tatiyā

4. Vipatti paccayavāro

1. Sīlavipattipaccayā kati āpattiyo āpajjati: sīlavipattipaccayā catasso āpattiyo āpajjati:
bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa vematikā paṭicchādeti,
āpatti thullaccayassa bhikkhu saṅghadisesaṃ paṭicchādeti, āpatti pācittiyassa attano
duṭṭhullaṃ paṭicchādeti, āpatti dukkaṭassa. Sīlavipattipaccayā imā cattasso āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena
siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti, catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ, sattanaṃ samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena
ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

2. Ācāravipattipaccayā kati āpattiyo āpajjati: ācāravipattipaccayā ekaṃ āpattiṃ āpajjati:
ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa ācāravipattipaccayā imaṃ ekaṃ āpattiṃ āpajjati.

Sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammati:

[BJT Page 338] [\x 338/]

Sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati: ācāravipattiṃ sattannaṃ
āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahītā: dukkaṭāpattikkhandhena channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca cittato ca
samuṭṭhāti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi
samathehi sammati: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā
sammukhāvinayena ca tiṇavatthārakena ca.
3. Diṭṭhivipattipaccayā kati āpattiyo āpajjati: diṭṭhivipattipaccayā dve āpattiyo āpajjati:
pāpikāya diṭṭhiyā yāva tatiyaṃ samanubhāsanāya nappaṭinissajjati, ñattiyā dukkaṭaṃ
kamamavācāparisosāne āpatti pācittiyassa diṭṭhivipattipaccayā imā dve āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ sattannaṃ
āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: [PTS Page 099] [\q 99/] siyā
pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti, catunnaṃ
adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi samathehi sammanti: siyā
sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena
ca.


4. Ājīvavipattipaccayā kati āpattiyo āpajjati: ājīvavipattipaccayā cha āpattiyo āpajjati:
ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ
ullapati,āpatti pārājikassa. Ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti
saṅghādisesassa ājīvahetu ājīvakāraṇā yo te vihāre vasati, so bhikkhu arahāti bhaṇati,
paṭivijānantassa āpatti thullaccayassa. Ājīvahetu ājīvakāraṇā bhikkhu paṇitabhojanāni
attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu ājīvakāraṇā bhikkhunī
paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu
ājivakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti
dukkaṭassa ājīvavipattipaccayā imā cha āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipatti, siyā ācāravipattiṃ
sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā
thullaccayāpattikkhandhena.
[BJT Page 340] [\x 340/]

Siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā
dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi
samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato siyā vācato samuṭṭhahanti,
na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhahanti, na cittato. Siyā kāyato ca cittato
ca samuṭṭhahanti na vācato, siyā vācato ca cittato ca samuṭṭhahanti, na kāyato, siyā kāyato
ca vācato ca citatto ca samuṭṭhahanti catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattanaṃ
samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca,
siyā sammukhāvinayena ca tiṇavatthārakena ca.

Vipattipaccayavāro niṭṭhito catuttho

5. Adhikaraṇa paccayavāro

1. Vivādādhikaraṇapaccayā kati āpattiyo āpajjati: vivādādhikaraṇapaccayā dve āpattiyo
āpajjati: upasampannaṃ omasati, āpatti pācittiyassa. Anupasampannaṃ omasati, āpatti
dukkaṭassa. Vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.
Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāra vipattiṃ, sattannaṃ
āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahītā: siyā pācittiyāpattikkhandhena. Siyā
dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti:
siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti,
na [PTS Page 100] [\q 100/] kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.
Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tīhi samathehi
sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca
tiṇavatthārakena ca.

2. Anuvādādhikaraṇapaccayā kati āpattiyo āpajjati: anuvādādhikaraṇapaccayā tisso āpattiyo
āpajjati: bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āpatti saṅghādisesassa
amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa. Amūlakāya ācāravipattiyā
anuddhaṃseti āpatti dukkaṭassa. Anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati.

[BJT Page 342] [\x 342/]

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ,
sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā
saṅghādisesāpattikkhandhena siyā pācittiyāpattikkhandhena. Siyā dukkaṭāpattikkhandhena
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti: siyā kāyato ca cittato ca
samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti, na kāyato. Siyā kāyato ca
vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ
samathānaṃ tīhi samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca,
siyā sammukhāvinayena ca tiṇavatthārakena ca.

3. Āpattādhikaraṇapaccayā kati āpattiyo āpajjati: āpattādhikaraṇapaccayā catasso āpattiyo
āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa. Vematikā
paṭicchādeti. Āpatti thullaccayassa. Bhikkhu saṅghādisesaṃ paṭicchādeti āpattipācittiyassa
ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa āpattādhikaraṇapaccayā imā catasso āpattiyo
āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ,
sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena. Siyā pācittiyāpattikkhandhena.
Siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ, sattannaṃ samathānaṃ tihi samathehi sammanti: siyā sammukhāvinayena
ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

4. Kiccādhikaraṇapaccayā kati āpattiyo āpajjati: kiccādhikaraṇapaccayā pañca āpattiyo
āpajjati: ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati,
ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti pārājikassa.
Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti. Āpatti
saṅghādisesassa. Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajati, āpatti
pācittiyassa. Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.
[BJT Page 344] [\x 344/]
[PTS Page 101] [\q 101/]

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti: sattannaṃ āpatatikkhandhānaṃ
katīhi āpattikkhandhehi saṅgahītā: channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti: catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ: sattannaṃ samathānaṃ
katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti: siyā sīlavipattiṃ siyā ācāravipattiṃ,
sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahītā: siyā
pārājikāpattikkhandhena. Siyā saṅghādisesāpattikkhandhena. Siyā
thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena. Siyā dukkaṭāpattikkhandhena.
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca
cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ
samathānaṃ tīhisamathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca,
siyā sammukhāvinayena ca tiṇavatthārakena ca.

hapetvā satta āpattiyo sattāpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ kati
vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā,
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti.

hapetvā satta āpattiyo sattāpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ na
katamaṃ vipattiṃ bhajanti, sattannaṃ āpattikkhandhānaṃ na katamena āpattikkhandhena
saṅgahītā, channaṃ āpattisamuṭṭhānānaṃ na katamena samuṭṭhānena samuṭṭhahanti,
catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ na katamena
samathena sammanti. Taṃ tissa hetu: ṭhapetvā sattāpattikkhandhe natthaññāpattiyoti.

Adhikaraṇapaccayavāro niṭṭhito pañcamo.

Antarapeyyālo 1- niṭṭhito

Tassuddānaṃ:
Kati pucchā samuṭṭhānā - katāpatti tatheva ca,
Samuṭṭhānā vipattī ca - tathādhikaraṇena cāti.

1. Antarapeyyālaṃ - sīmu.

[BJT Page 346] [\x 346/]

Samathabhedo
6. Pariyāyavāro

1. Vivādādhikaraṇassa kiṃ pubbaṅgamaṃ, kati ṭhānāni, kati vatthūni, kati bhumiyo, kati
hetu, kati mūlāni, katīhākārehi vivadati, vivādādhikaraṇaṃ katīhi samathehi sammati.

2. Anuvādādhikaraṇassa kiṃ pubbaṅgamaṃ, kati ṭhānāni, kati vatthūni, kati bhumiyo, kati
hetu, kati mūlāni, katīhākārehi anuvadati, anuvādādhikaraṇaṃ katīhi samathehi sammati.
3. Āpattādhikaraṇassa kiṃ pubbaṅgamaṃ, kati ṭhānāni, kati vatthūni, kati bhumiyo, kati hetu,
kati mūlāni, katīhākārehi āpattiṃ āpajjati, āpattādhikaraṇaṃ katīhi samathehi sammati.

4. Kiccādhikaraṇassa kiṃ pubbaṅgamaṃ, kati ṭhānāni, kati vatthūni, kati bhumiyo, kati hetu,
kati mūlāni, katīhākārehi kiccaṃ jāniyā, kiccādhikaraṇaṃ katīhi samathehi sammati.
[PTS Page 102] [\q 102/]
1. Vivādādhikaraṇassa kiṃ pubbaṅgamanti: lobho pubbaṅgamo, doso pubbaṅgamo, moho
pubbaṅgamo alobho pubbaṅgamo, adoso pubbaṅgamo. Amoho pubbaṅgamo. Kati ṭhānānīti:
aṭṭhārasa bhedakaravatthūni ṭhānāni. Kati vatthūnīti: aṭṭhārasa bhedakara vatthūni
vatthūni. Kati bhumiyoti: aṭṭhārasa bhedakaravatthūni bhumiyo. Kati hetūti: nava hetu: tayo
kusalahetu, tayo akusalahetu, tayo abyākatahetu. Kati mulānīti: dvādasa mūlānī.
Katihākārehi vivadatīti: dvihākārehi vivadati: dhammadiṭṭhi vā, adhammadiṭṭhi vā.
Vivādādhikaraṇaṃ katīhi samathehi sammatīti; vivādādhikaraṇaṃ dvīhi samathehi
sammati: sammukhāvinayena ca yebhuyyasikāya ca

2. Anuvādādhikaraṇassa kiṃ pubbaṅgamanti: lobho pubbaṅgamo, doso pubbaṅgamo, moho
pubbaṅgamo alobho pubbaṅgamo, adoso pubbaṅgamo. Amoho pubbaṅgamo. Kati ṭhānānīti:
catasso vipattiyo ṭhānāni, kati vatthunīti: catasso vipattiya vatthūni. Kati bhumiyoti: catasso
vipattiyo bhumiyo, kati hetūti: nava hetu: tayo kusalahetu, tayo akusalahetu, tayo
abyākatahetu. Kati mulānīti: cuddasa mūlāni. Katīhākārehi anuvadatīti: dvihākārehi
anuvadati: vatthuto vā āpattito vā anuvādādhikaraṇaṃ katīhi samathehi sammatīti;
anuvādādhikaraṇaṃ catūhi samathehi sammati: sammukhāvinayena ca sativinayena ca
amūḷhavinayena ca tassapāpiyyasikāya ca

Piṭavu 348

3. Āpattādhikaraṇassa kiṃ pubbaṅgamanti: lobho pubbaṅgamo, doso pubbeṅgamo, moho
pubbaṅgamo alobho pubbaṅgamo, adoso pubbaṅgamo. Amoho pubbaṅgamo. Kati ṭhānānīti:
sattapāttikkhandhā ṭhānāni. Kati vatthūnīti: sattāpattikkhandhā vatthūni: kati bhumiyoti:
sattāpattikkhandhā bhumiyo, kati hetuti: nava hetu: 1- tayo kusalahetu, tayo akusalahetu,
tayo abyākatahetu. Kati mulānīti: cha āpattisamuṭṭhānāni mūlāni. Katīhākārehi āpattiṃ
āpajjati: chahākārehi āpattiṃ āpajajati: alajjitā, aññāṇatā, kukkuccāpakatatā, akappiye
kappiyasaññitā, kappiye akappiyasaññitā, sati sammosā āpattādhikaraṇaṃ katīhi samathehi
sammatīti: āpattidhiraṇaṃ tīhi samathehi sammati: sammukhāvinayena ca
paṭiññātakaraṇena ca sammukhāvinayena ca tiṇavatthārakena ca.
4. Kiccādhikaraṇassa kiṃ pubbaṅgamanti: lobho pubbaṅgamo, doso pubbeṅgamo, moho
pubbaṅgamo alobho pubbaṅgamo, adoso pubbaṅgamo. Amoho pubbaṅgamo. Kati ṭhānānīti:
cattāri kammāni ṭhānāni. Kati vatthūnīti: cattāri kammāni vatthūni. Kati bhumiyoti: cattāri
kammāni bhumiyo, kati hetūti: nava hetu: tayo kusalahetu, tayo akusalahetu, tayo
abyākatahetu. Kati mulānīti: ekaṃ mūlaṃ saṅgho. Katīhākārehi kiccaṃ jāyatīti: dvihākārehi
kiccaṃ jāyati: ñattito vā, apalokanato vā kiccādhikaraṇaṃ katīhi samathehi sammatīti:
kiccādhikaraṇaṃ ekena samathena sammati: sammukhāvinayena.
[PTS Page 103] [\q 103/]

Kati samathā: satta samathā: sammukhāvinayo, sativinayo, amūḷhavinayo,
paṭiññātakaraṇaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako.

Ime satta samathā. Siyā ime satta samathā dasa samathā honti. Dasa samathā satta samathā
honti. Vatthuvasena pariyāyena siyāti.

Kathañca siyā: vivādādhikaraṇassa dve samathā. Anuvādādhikaraṇassa cattāro samathā,
āpattādhikaraṇassa tayo samathā, kiccādhikaraṇassa eko samatho. Evaṃ ime satta samathā
dasasamathā honti. Dasa samathā satta samathā honti vatthuvasena pariyāyena.

Pariyāyavāro niṭṭhito chaṭṭho

1. Tatihetuti chahetu - machasaṃ

[BJT Page 350] [\x 35/]

7. Sādhāraṇavāro

Kati samathā vivādādhikaraṇassa sādhāraṇā, kati samathā vivādādhikaraṇassa asādhāraṇā
kati samathā anuvādādhikaraṇassa sādhāraṇā, kati samathā anuvādādhikaraṇassa
asādhāraṇā. Kati samathā apatattādhikaraṇassa sādhāraṇā, kati samathā
āpattādhikaraṇassa asādhāraṇā. Kati samathā kiccādhikaraṇassa sādhāraṇā, kati samathā
kiccādhikaraṇassa asādhāraṇā.

1. Dve samathā vivādādhikaraṇassa sādhāraṇā: sammukhāvinayo yebhuyyasikā. Pañca
samathā vivādādhikaraṇassa asādhāraṇā: sativinayo amūḷhavinayo, paṭiññātakaraṇaṃ,
tassapāpiyyasikā, tiṇavatthārako

2. Cattāro samathā anuvādādhikaraṇassa sādhāraṇā: sammukhāvinayo sativinayo,
amūḷhavinayo, tassapāpiyyasikā tayo samathā anuvādādhikaraṇassa asādhāraṇā:
yebhuyyasikā paṭiññātakaraṇaṃ, tiṇavatthārako

3. Tayo samathā āpattādhikaraṇassa sādhāraṇā: sammukhāvinayo paṭiññātakaraṇaṃ
tiṇavatthārako cattāro samathā āpattādhikaraṇassa asādhāraṇā, yebhuyyasikā sativinayo,
amūḷhavinayo, tassa pāpiyyasikā

4. Eko samathā kiccādhikaraṇassa sādhāraṇā: sammukhāvinayo cha samathā
kiccādhikaraṇassa asādhāraṇā, yebhuyyasikā sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ,
tassapāpiyyasikā, tiṇavatthārako.
Sādhāraṇavāro niṭṭhito sattamo

8. Tabbhāgiyavāro

Kati samathā vivādādhikaraṇassa tabbhāgiyā, kati samathā vivādādhīkaraṇassa
aññabhāgiyā. Kati samathā anuvādādhikaraṇassa tabbhāgiyā, kati samathā
anuvādādhikaraṇassa aññabhāgiyā. Kati samathā āpattādhikaraṇassa tabbhāgiyā, kati
samathā āpattādhikaraṇassa aññabhāgiyā. Kati samathā kiccādhikaraṇassa tabbhāgiyā, kati
samathā kiccādhikaraṇassa aññabhāgiyā.
[PTS Page 104] [\q 104/]

1. Dve samathā vivādādhikaraṇassa tabbhāgiyā: sammukhāvinayo yebhuyyasikā. Pañca
samathā vivādādhikaraṇassa aññabhāgiyā: sativinayo amūḷhavinayo, paṭiññātakaraṇaṃ,
tassapāpiyyasikā, tiṇavatthārako

2. Cattāro samathā anuvādādhikaraṇassa tabbhāgiyā: sammukhāvinayo sativinayo,
amūḷhavinayo, tassapāpiyyasikā tayo samathā anuvādādhikaraṇassa aññabhāgiyā:
yebhuyyasikā paṭiññātakaraṇaṃ, tiṇavatthārako

[BJT Page 352] [\x 352/]

3. Tayo samathā āpattādhikaraṇassa tabbhāgiyā: sammukhāvinayo paṭiññātakaraṇaṃ
tiṇavatthārako cattāro samathā āpattādhikaraṇassa aññabhāgiyā: yebhuyyasikā sativinayo,
amūḷhavinayo, tassa pāpiyyasikā

4. Eko samatho kiccādhikaraṇassa tabbhāgiyā: sammukhāvinayo cha samathā
kiccādhikaraṇassa aññabhāgiyā: yebhuyyasikā sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ,
tassapāpiyyasikā, tiṇavatthārako

Tabbhāgiyavāro niṭṭhito aṭṭhamo

9. Samathā samathassa sādhāraṇavāro

Samathā samathassa sādhāraṇā, samathā samathassa asādhāraṇa, siyā samathā samathassa
sādhāraṇā, siyā samathā samathassa asādhāraṇā.

Kathaṃ siyā samathā samathassa sādhāraṇā, kathaṃ siyā samathā samathassa āsādhāraṇā:

1. Yebhuyyasikā sammukhāvinayassa sādhāraṇā, sativinayassa amūḷhavinayassa
paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa asādhāraṇā.

2. Sativinayo sammukhāvinayassa sādhāraṇo, amūḷhavinayassa paṭiññātakaraṇassa
tassapāpiyyasikāya tiṇavatthārakassa yebhuyyasikāya asādhāraṇo.

3. Amūḷhavinayo sammukhāvinayassa sādhāraṇo, paṭiññātakaraṇassa tassapāpiyyasikāya
tiṇavatthārakassa yebhuyyasikāya sativinayassa asādhāraṇo.

4. Paṭiññātakaraṇaṃ sammukhāvinayassa sādhāraṇaṃ tassapāpiyyasikāya tiṇavatthārakassa
yebhuyyasikāya sativinayassa amūḷhavinayassa asādhāraṇaṃ.

5. Tassapāpiyyasikāya sammukhāvinayassa sādhāraṇā, tiṇavatthārakassa yebhuyyasikāya
sativinayassa amūḷhavinayassa paṭiññātakaraṇassa asādhāraṇā.

6. Tiṇavatthārako sammukhāvinayassa sādhāraṇo, yebhuyyasikāya sativinayassa
amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya asādhāraṇo; evaṃ siyā samathā
samathassa sādhāraṇā evaṃ siyā samathā samathassa asādhāraṇā.

Samathā samathassa sādhāraṇavāro niṭṭhito navamo.

[BJT Page 354] [\x 354/]
10. Samathā samathassa tabbhāgiyavāro

Samathā samathassa tabbhāgiyā, samathā samathassa aññabhāgiyā siyā samathā samathassa
tabbhāgiyā, siyā samathā samathassa aññabhāgiyā.

Kathaṃ siyā samathā samathassa tabbhāgiyā, kathaṃ siyā samathā samathassa aññabhāgiyā:

1. Yebhuyyasikā sammukhāvinayassa tabbhāgiyā, sativinayassa amūḷhavinayassa
paṭiññātakaraṇassa tassapāpiyyasikāya tiṇavatthārakassa aññabhāgiyā.

2. Sativinayo sammukhāvinayassa tabbhāgiyo, amūḷhavinayassa paṭiññātakaraṇassa
tassapāpiyyasikāya tiṇavatthārakassa yebhuyyasikāya aññabhāgiyo.

3. Amūḷhavinayo sammukhāvinayassa tabbāgiyo, paṭiññātakaraṇassa tassapāpiyyasikāya
tiṇavatthārakassa yebhuyyasikāya sativinayassa aññabhāgiyo.

4. Paṭiññātakaraṇaṃ sammukhāvinayassa tabbāgiyaṃ tassapāpiyyasikāya tiṇavatthārakassa
yebhuyyasikāya sativinayassa amūḷhavinayassa aññabhāgiyaṃ.

5. Tassapāpiyyasikāya sammukhāvinayassa tabbābhāgiyā, tiṇavatthārakassa yebhuyyasikāya
sativinayassa amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya aññabhāgiyā.

6. Tiṇavatthārako sammukhāvinayassa tabbhāgiyo, yebhuyyasikāya sativinayassa
amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya aññabhāgiyo; evaṃ siyā samathā
samathassa tabbhāgiyā. Evaṃ siyā samathā samathassa aññabhāgiyā.

Samathā samathassa tabbhāgiyavāro niṭṭhito dasamo.

11. Samathāsammukhāvinayavāro

Samathā sammukhāvinayo. Sammukhāvinayo samatho. Samatho yebhuyyasikā,
yebhuyyasikā samatho. Samatho [PTS Page 105] [\q 105/] sativinayo. Sativinayo
samatho. Samatho amūḷhavinayo. Amūḷhavinayo samatho. Samatho paṭiññātakaraṇaṃ.
Paṭiññātakaraṇaṃ samatho. Samatho tassapāpiyyasikā, tassapāpiyyasikā samatho. Samatho
tiṇavatthārako, tiṇavatthārako samatho.
1. Yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā
tiṇavatthārako ime samathā samathā. No sammukhā vinayo. Sammukhāvinayo samatho
ceva sammukhāvinayo ca.

2. Sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako
sammukhāvinayo ime samathā samathā, no yebhuyyasikā. Yebhuyyasikā samatho ceva
yebhuyyasikā ca.


[BJT Page 356] [\x 356/]

3. Amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako sammukhāvinayo
yebhuyyasikā ime samathā samathā, no sativinayo. Sativinayo samatho ceva sativinayo ca.
4. Paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇavatthārako sammukhāvinayo yebhuyyasikā
sativinayo ime samathā samathā. No amūḷhavinayo. Amūḷhavinayo samatho ceva amūḷha
vinayo ca.
.
5. Tassapāpiyyasikā tiṇavatthārako sammukhāvinayo yebhuyyasikā sativinayo
amūḷhavinayo ime samathā samathā, no paṭiññātakaraṇaṃ. Paṭiññātakaraṇaṃ samatho ceva
paṭiññātakaraṇañca.
.
6. Tiṇavatthārako sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo
paṭiññātakaraṇaṃ ime samathā samathā, no tassāpiyyasikā. Tassapāpiyyasikā samatho ceva
tassapāpiyyasikā ca.

7. Sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ
tassapāpiyyasikā ime samathā samathā, no tiṇavatthārako. Tiṇavatthārako samatho ceva
tiṇavatthārako ca.
.
Samathasammukhāvinayavāro niṭṭhito ekādasamo

12. Vinayavāro

Vinayo sammukhāvinayo. Sammukhāvinayo vinayo. Vinayo yebhuyyasikā. Yebhuyyasikā
vinayo. Vinayo sativinayo, sativinayo vinayo. Vinayo amūḷhavinayo, amūḷhavinayo vinayo.
Vinayo paṭiññātakaraṇaṃ. Paṭiññātakaraṇaṃ vinayo. Vinayo tassapāpiyyasikā.
Tassapāpiyyasikā vinayo. Vinayo tiṇavatthārako. Tiṇavatthārako vinayo.

1. Vinayo siyā sammukhāvinayo. Siyā na sammukhāvinayo. Sammukhāvinayo vinayo ceva
sammukhāvinayo ca.

2. Vinayo siyā yebhuyyasikā. Siyā na yebhuyyasikā. Yebhuyyasikā vinayo ceva
yebhuyyasikā ca.

3. Vinayo siyā sativinayo. Siyā na sativinayo sativinayo vinayo ceva sativinayo ca.
4. Vinayo siyā amūḷhavinayo. Siyā na amūḷhavinayo. Amūḷhavinayo vinayo ceva
amūḷhavinayo ca.

5. Vinayo siyā paṭiññātakaraṇaṃ siyā na paṭiññātakaraṇaṃ paṭiññātakaraṇaṃ vinayo ceva
paṭiññātakaraṇañca.

[BJT Page 358] [\x 358/]

6. Vinayo siyā tassapāpiyyasikā siyā na tassapāpiyyasikā. Tassapāpiyyasikā vinayo ceva
tassapāpiyyasikā ca.

7. Vinayo siyā tiṇavatthārako. Siyā na tiṇavatthārako. Tiṇavatthārako vinayo ceva
tiṇavatthārako ca.

Vinayavāro niṭṭhito dvāsadamo

13. Kusalavāro

Sammukhāvinayo kusalo akusalo abyākato. Yebhuyyasikā kusalā akusalā abyākatā.
Sativinayo kusalo akusalo abyākato. Amūḷhavinayo kusalo akusalo abyākato,
paṭiññātakaraṇaṃ kusalaṃ akusalaṃ abyākataṃ, tassapāpiyyāsikā kusalā akusalā abyākatā.
Tiṇavatthārako kusalo akusalo abyākato.

1. Sammukhāvinayo siyā kusalo siyā abyākato. Natthi sammukhā vinayo akusalo.
2. Yebhuyyasikā siyā kusalā. Siyā akusalā. Siyā abyākatā.
.
3. Sativinayo siyā kusalo. Siyā akusalo. Siyā abyākato.

4. Amūḷhavinayo siyā kusalo. Siyā akusalo. Siyā abyākato.

5. Paṭiññātakaraṇaṃ siyā kusalaṃ. Siyā akusalaṃ. Siyā abyākataṃ.

6. Tassapāpiyyasikā siyā kusalā. Siyā akusalā. Siyā abyākatā.

7. Tiṇavatthārako siyā kusalo. Siyā akusalo. Siyā abyākato.
[PTS Page 106] [\q 106/]

Vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. Anuvādādhikaraṇaṃ kusalaṃ akusalaṃ
abyākataṃ. Āpattādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. Kiccādhikaraṇaṃ kusalaṃ
akusalaṃ abyākataṃ:
1. Vivādādhikaraṇaṃ siyā kusalaṃ. Siyā akusalaṃ. Siyā abyākataṃ.

2. Anuvādādhikaraṇaṃ siyā kusalaṃ. Siyā akusalaṃ. Siyā abyākataṃ.

3. Āpattādhikaraṇaṃ siyā akusalaṃ. Siyā siyā abyākataṃ. Natthi āpattādhikaraṇaṃ kusalaṃ.
4. Kiccādhikaraṇaṃ siyā kusalaṃ. Siyā akusalaṃ. Siyā abyākataṃ.

Kusalavāro niṭṭhito terasamo.

[BJT Page 360] [\x 360/]

14. Yatthavāro

1. Yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo
labbhati, tattha yebhuyyasiyā labbhati. Na tattha sativinayo labbhati. Na tattha
amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na ttatha tassapāpiyyasikā
labbhati. Na tattha tiṇavatthārako labbhati.

2. Yattha sativinayo labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo
labbhati, tattha yebhuyyasiyā labbhati. Na tattha amūḷhavinayo labbhati. Na tattha
paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako
labbhati. Na tattha yebhuyyasikā labbhati.

3. Yattha amūḷhavinayo labbhati, tattha sammukhāvinayo labbhati. Yattha sammukhāvinayo
labbhati, tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na tattha
tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā
labbhati. Na tattha sativinayo labbhati.

4. Yattha paṭiññātakaraṇaṃ labbhati, tattha sammukhāvinayo labbhati. Yattha
sammukhāvinayo labbhati, tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā
labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha
sativinayo labbhati. Na tattha amūḷhavinayo labbhati.

5. Yattha tassapāpiyyasikā labbhati, tattha sammukhāvinayo labbhati. Yattha
sammukhāvinayo labbhati, tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako
labbhati. Na tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na ttatha
amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati.

6. Yattha tassapāpiyyasikā labbhati, tattha sammukhāvinayo labbhati. Yattha
sammukhāvinayo labbhati, tattha tiṇavatthārako labbhati. Na tattha yebhuyasikā labbhati.
Na tattha
Sativinayo labbhati. Na tattha amulhavinayo labbhati. Na ttatha paṭiññātakaraṇaṃ labbhati.
Na tattha tassapāpiyyasikā labbhati.

7. Yattha yebhuyyasikā tattha sammukhāvinayo. Yattha sammukhāvinayo tattha
yebhuyyasikā. Na tattha sativinayo. Na tattha amūḷhavinayo. Na tattha paṭiññātakaraṇaṃ.
Na tattha tassapāpiyyasikā. Na tattha tiṇavatthārako.

8. Yattha sativinayo, tattha sammukhāvinayo yattha sammukhāvinayo tattha sativinayo na
ttatha amūḷhavinayo na ttatha paṭiññātakaraṇaṃ. Na tattha tassapāpiyyasikā. Na tattha
tiṇavatthārako. Na tattha yebhuyyasikā ( sammukhāvinayaṃ kātunamūlaṃ - pe - )

[BJT Page 362] [\x 362/]

9. Yattha tiṇavatthārako, tattha sammukhāvinayo yattha sammukhāvinayo tattha
tiṇavatthārako na ttatha yebhuyyasikā na tattha sativinayo na tattha amūḷhavinayo na
tattha paṭiññātakaraṇaṃ na tattha tassapāpiyyasikā

Cakkapeyyālaṃ
Yatthavāro niṭṭhito cuddasamo.

15. Samathavāro

1. Yasmiṃ samaye sammukhā vinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati,
yattha yebhuyyasikā labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo
labbhati, tattha yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na tattha
amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā
labbhati. Na tattha tiṇavatthārako labbhati.
[PTS Page 107] [\q 107/]

2. Yasmiṃ samaye sammukhāvinayena ca sativinayena ca adhikaraṇaṃ vūpasammati, yattha
sativinayo labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo labbhati,
tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ
labbhati. Na tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha
yebhuyyasikā labbhati.

3. Yasmiṃ samaye sammukhāvinayena ca amūḷhavinayena ca adhikaraṇaṃ vūpasammati,
yattha amūḷhavinayo labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo
labbhati, tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati, na tattha
tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā
labbhati. Na tattha sativinayo labbhati.

4. Yasmiṃ samaye sammukhāvinayena ca paṭiññātakaraṇena ca adhikaraṇaṃ vūpasammati,
yattha paṭiññātakaraṇaṃ labbhati. Tattha sammukhāvinayo labbhati, yattha
sammukhāvinayo labbhati, tattha paṭiññātakaraṇaṃ labbhati. Na tattha tassapāpiyyasikā
labbhati. Na tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha
sativinayo labbhati. Na tattha amūḷhavinayo labbhati.
5. Yasmiṃ samaye sammukhāvinayena ca tassapāpiyyasikāya ca adhikaraṇaṃ vupasammati,
yattha tassapāpiyyasikā labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo
labbhati, tattha tassapāpiyyasikā labbhati. Na tattha tiṇavatthārako labbhati. Na tattha
yebhuyyasikā labbhati. Na tattha sativinayo labbhati. Na tattha amūḷhavinayo labbhati. Na
tattha paṭiññātakaraṇaṃ labbhati.

[BJT Page 364] [\x 364/]

6. Yasmiṃ samaye sammukhāvinayona ca tiṇavatthārakena ca adhikaraṇaṃ vupasammati,
yattha tiṇavatthārako labbhati. Tattha sammukhāvinayo labbhati, yattha sammukhāvinayo
labbhati, tattha tiṇavatthārako labbhati. Na tattha yebhuyyasikā labbhati. Na tattha
sativinayo labbhati. Na tattha amūḷhavinayo labbhati. Na tattha paṭiññātakaraṇaṃ labbhati.
Na tattha tassapāpiyyasikā labbhati.

Samathavāro niṭṭhito paṇṇarasamo.

16. Saṃsaṭṭhavāro

Adhikaraṇanti vā samathāti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca
panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti:

Adhikaraṇanti vā samathāti vā ime dhammā visaṃsaṭṭhā, no saṃsaṭṭhā. Labbhā ca
panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ. Paññāpetunti, so mā
hevantissa vacanīyo. Adhikaraṇanti vā samathāti vā ime dhammā saṃsaṭṭhā no
visaṃsaṭṭhā na ca labbhā 1imesaṃ dhammānaṃ vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Taṃ
kissa hetu: nanu vuttaṃ bhagavatā "cattārimāni bhikkhave adhikaraṇāni, satta samathā.
Adhikaraṇā samathehi sammanti. Samathā adhikaraṇehi sammantī"ti. Evaṃ ime dhammā
saṃsaṭṭhā no visaṃsaṭṭhā no ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā
nānākaraṇaṃ paññāpetunti.

Saṃsaṭṭhavāro niṭṭhito soḷasamo.

17. Sammativāro

Vivādādhikaraṇaṃ katīhi samathehi sammati, anuvādādhikaraṇaṃ katīhi samathehi
sammati, āpattādhikaraṇaṃ katīhi samathehi sammati, kiccādhīkaraṇaṃ katīhi samathehi
sammati:

1. Vivādādhikaraṇaṃ dvīhi samathehi sammati: sammukhāvinayena ca yebhuyyasikāya ca.

2. Anuvādādhikaraṇaṃ catūhi samathehi sammati: sammukhāvinayena ca sativinayena ca
amūḷhavinayena ca tassapāpiyyasikāya ca.

3. Āpattādhikaraṇaṃ tīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca
tiṇavatthārakena ca.

4. Kiccādhikaraṇaṃ ekena samathena sammati: sammukhāvinayena.

1. No ca labbhā - machasaṃ

[BJT Page 366] [\x 366/]

1. Vivādādhikaraṇañca anuvādādhikaraṇañca katīhi samathehi sammanti:
vivādādhikaraṇañca anuvādādhikaraṇañca pañcahi samathehi sammanti:
sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca
tassapāpiyyasikāya ca.
[PTS Page 108] [\q 108/]

2. Vivādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti:
vivādādhikaraṇañca āpattādhikaraṇañca catūhi samathehi sammanti: sammukhāvinayena
ca yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

3. Vivādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: vivādādhikaraṇañca
kiccādhikaraṇañca dvīhi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca
4. Anuvādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti:
anuvādādhikaraṇañca āpattādhikaraṇañca chahi samathehi sammanti: sammukhāvinayena
ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca
tiṇavatthārakena ca

5. Anuvādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti:
anuvādādhikaraṇañca kiccādhikaraṇañca catūhi samathehi sammanti: sammukhāvinayena
ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

6. Āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: āpattādhikaraṇañca
kiccādhikaraṇañca tīhi samathehi sammanti: sammukhāvinayena ca paṭiññātakaraṇena ca
tiṇavatthārakena ca.

7. Vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi
sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca sattahi samathehi
sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca
paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

8. Vivādādhikaraṇañca anuvādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi
sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca kiccādhikaraṇañca pañcahi
samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca
amūḷhavinayena ca tassapāpiyyasikāya ca.

9. Anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi
sammanti: anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca chahi samathehi
sammanti: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca
tassapāpiyyasikāya ca tiṇavatthārakena ca.

[BJT Page 368] [\x 368/]

10. Vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca
katīhi samathehi sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca āpattadhikaraṇañca
kiccādhikaraṇañca sattahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikhāya ca
sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca
tiṇavatthārakena ca.

Sammativāro 1- niṭṭhito sattarasamo.

18. Sammati na sammativāro

Vivādādhikaraṇaṃ katīhi samathehi sammati, katīhi samathehi na sammati,
anuvādādhikaraṇaṃ katīhi samathehi sammati, katīhi samathehi na sammati,
āpattādhikaraṇaṃ katīhi samathehi sammati, katīhi samathehi na sammati, kiccādhikaraṇaṃ
katīhi samathehi sammati, katīhi samathehi na sammati,
1. Vivādādhikaraṇaṃ dvīhi samathehi sammati: sammukhāvinayena ca yebhuyyasikhāya ca.
Pañcahi samathehi na sammati: sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca
tassapāpiyyasikāya ca tiṇavatthārakena ca.

2. Anuvādādhikaraṇaṃ catūhi samathehi sammati: sammukhāvinayena ca sativinayena ca.
Amūḷhavinayena ca tassapāpiyyasikāya ca. Tīhi samathehi na sammati: yebhuyyasikāya ca
paṭiññātakaraṇena ca tiṇavatthārakena ca.

3. Āpattādhikaraṇaṃ tīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca
tiṇavatthārakena ca, catūhi samathehi na sammati: yebhuyyasikāya ca sativinayena ca
amūḷhavinayena ca tassapāpiyyasikāya ca.
[PTS Page 109] [\q 109/]

4. Kiccādhikaraṇaṃ ekena samathehi sammati: sammukhāvinayena chahi samathehi na
sammati: yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca
tassapāpiyyasikāya ca tiṇavatthārakena ca.

5. Vivādādhikaraṇañca anuvādādhikarañca katīhi samathehi sammanti: katīhi samathehi na
sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca pañcahi samathehi sammanti:
sammukhāvinayena ca yebhuyyasikāya ca sativinayena amūḷhavinayena ca
tassapāpiyyasikāya ca dvīhi samathehi na sammanti: paṭiññātakaraṇena ca
tiṇavatthārakena ca.

1. Samantivāro - machasaṃ

[BJT Page 370] [\x 370/]

6. Vivādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi
na sammanti: vivādādhikaraṇañca āpattādhikaraṇañca catūhi samathehi sammanti:
sammukhāvinayena ca yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca tīhi
samathehi na sammanti: sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

7. Vivādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na
sammanti: vivādādhikaraṇañca kiccādhikaraṇañca dvīhi samathehi sammanti:
sammukhāvinayena ca yebhuyyasikāya ca pañcahi samathehi na sammanti: sativinayena ca
amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.

8. Anuvādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi
na sammanti: anuvādādhikaraṇañca āpattādhikaraṇañca chahi samathehi sammanti:
sammukhāvinayena ca sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca
tassapāpiyyasikāya ca tiṇavatthārakena ca. Ekena samathena na sammanti yebhuyyasikāya.

9. Anuvādādhikaraṇañca kiccādhikarañca katīhi samathehi sammanti: katīhi samathehi na
sammanti: anuvādādhikaraṇañca kiccādhikaraṇañca catūhi samathehi sammanti:
sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca tīhi
samathehi na sammanti: yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

10 Āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi sammanti: katīhi samathehi na
sammanti: āpattādhikaraṇañca kiccādhikaraṇañca tīhi samathehi sammanti:
sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Catūhi samathehi na
sammanti: yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca
11. Vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca katīhi samathehi
sammanti: katīhi samathehi na sammanti: vivādādhikaraṇañca anuvādādhikaraṇañca
āpattādhikaraṇañca sattahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca
sativinayena ca amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca
tiṇavatthārakena ca.
12. Vivādādhikaraṇañca anuvādādhikaraṇañca kiccādhikaraṇañca katīhi samathehi
sammanti: katīhi samathehi na sammanti: vivādhikaraṇañca anuvādādhikaraṇañca
kiccādhikaraṇañca pañcahi samathehi sammanti: sammukhāvinayena ca yebhuyyasikāya ca
sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca. Dvīhi samathehi na sammanti:
paṭiññātakaraṇena ca tiṇavatthārakena ca.
[BJT Page 372] [\x 372/]

13. Anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca katīhi samathehi
sammanti: katīhi samathehi na sammanti: anuvādhikaraṇañca āpattādhikaraṇañca
kiccādhikaraṇañca chahi samathehi sammanti: sammukhāvinayena ca sativinayena ca
amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca ekena
samathena na sammanti: yebhuyyasikāya.
14. Vivādādhikaraṇañca anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca
katīhi samathehi sammanti: katīhi samathehi na sammanti: vivādādhikaraṇañca
anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca sattahi samathehi sammanti:
sammukhāvinayena ca yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca
paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca.


Sammati na sammati vāro niṭṭhito aṭṭhārasamo.

19. Samathādhikaraṇavāro

Samathā samathehi sammanti, samathā adhikaraṇehi sammanti. Adhikaraṇā samathehi
sammanti adhikaraṇā adhikaraṇehi sammanti:
[PTS Page 110] [\q 110/]

Siyā samathā samathehi sammanti. Siyā samathā samathehi na sammanti. Siyā samathā
adhikaraṇehi sammanti. Siyā samathā adhikaraṇehi na sammanti. Siyā adhikaraṇā
samathehi sammanti. Siyā adhikaraṇā samathehi na sammanti. Siyā adhikaraṇā
adhikaraṇehi sammanti. Siyā adhikaraṇā adhikaraṇehi na sammanti.

(1)
Kathaṃ siyā samathā samathehi sammanti, kathaṃ siyā samathā samathehi na sammanti:

Yebhuyyasikā sammukhāvinayena sammati. Sativinayena na sammati. Amūḷhavinayena na
sammati. Paṭiññātakaraṇena na sammati. Tassapāpiyyasikāya na sammati.

Sativinayo sammukhāvinayena sammati. Amūḷhavinayena na sammati. Paṭiññātakaraṇena
na sammati. Tassapāpiyyasikāya na sammati. Tiṇavatthārakena na sammati.
Yebhuyyasikāya na sammati.
Amūḷhavinayo sammukhāvinayena sammati. Paṭiññātakaraṇena na sammati.
Tassapāpiyyasikāya na sammati. Tiṇavatthārakena na sammati. Yebhuyyasikāya na
sammati. Sativinayena na sammati.

Paṭiññātakaraṇaṃ sammukhāvinayena sammati. Tassapāpiyyasikāya na sammati.
Tiṇavatthārakena na sammati. Yebhuyyasikāya na sammati. Sativinayena na sammati.
Amūḷhavinayena na sammati.
[BJT Page 374] [\x 374/]

Tassapāpiyyasikā sammukhāvinayena sammati. Tiṇavatthārakena na sammati.
Yebhuyyasikāya na sammati. Sativinayena na sammati. Amūḷhavinayena na sammati.
Paṭiññātakaraṇena na sammati.



Tiṇavatthārako sammukhāvinayena sammati. Yebhuyyasikāya na sammati. Sativinayena na
sammati. Amūḷhavinayena na sammati. Paṭiññātakaraṇena na sammati. Tassapāpiyyasikāya
na sammati.

Evaṃ siyā samathā samathehi sammanti. Evaṃ siyā samathā samathehi na sammanti.

(2)
Kathaṃ siyā samathā adhikaraṇehi sammanti, kathaṃ siyā samathā adhikaraṇehi na
sammanti:

Sammukhāvinayo vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Yebhuyyasikā vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Sativinayo vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Amūḷhavinayo vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Paṭiññātakaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Tassapāpiyyasikā vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Tiṇavatthārako vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati.
Āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Evaṃ siyā samathā adhikaraṇehi sammanti. Evaṃ siyā samathā adhikaraṇehi na sammanti.

(3)
Kathaṃ siyā adhikaraṇā samathehi sammanti, kathaṃ siyā adhikaraṇā samathehi na
sammanti.

Vivādādhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca sammati. Sativinayena ca
amūḷhavinayena ca paṭiññātakaraṇena ca tassapāpiyyasikāya ca tiṇavatthārakena ca na
sammati.

[BJT Page 376] [\x 376/]

Anuvādādhikaraṇaṃ sammukhāviyena ca sativinayena ca amūḷhavinayena ca
tassapāpiyyasikāya ca sammati. Yebhuyyasikāya ca paṭiññātakaraṇena ca tiṇavatthārakena
ca na sammati.

Āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca
sammati. Yebhuyyasikāya ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca na
sammati.

Kiccādhikaraṇaṃ sammukhāvinayena sammati. Yebhuyyasikāya ca sativinayena ca
amūḷhavinayena ca paṭiññātakaraṇena ca [PTS Page 111] [\q 111/] tassapāpiyyasikāya
ca tiṇavatthārakena ca na sammati.

Evaṃ siyā adhikaraṇā samathehi sammanti. Evaṃ siyā adhikaraṇā samathehi na sammanti.

(4)
Kathaṃ adhikaraṇā adhikaraṇehi sammanti, kathaṃ siyā adhikaraṇā adhikaraṇehi na
sammanti.
Vivādādhikaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati
āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Anuvādādhikaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati
āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Āpattādhikaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati
āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Kiccādhikaraṇaṃ vivādādhikaraṇena na sammati. Anuvādādhikaraṇena na sammati
āpattādhikaraṇena na sammati. Kiccādhikaraṇena sammati.

Evaṃ siyā adhikaraṇā adhikaraṇehi sammanti. Evaṃ siyā adhikaraṇā adhikaraṇehi na
sammanti
Chapi samathā cattāropi adhikaraṇā sammukhāvinayena sammanti. Sammukhāvinayo na
kenaci sammati

Samathādhikaraṇavāro niṭṭhito ekunavīsatimo

20. Samuṭṭhāpanavāro

1. Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti:
vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti. Api ca
vivādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathākathaṃ viya: idha bhikkhū
vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ
tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ

[BJT Page 378] [\x 378/]

Tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā, paññattaṃ tathāgatenāti vā apaññattaṃ
tathāgatenāti vā, āpattīti vā anāpattīti vā, lahukāpattīti vā, garukāpattīti vā, sāvasesāpattīti
vā anavasesāpattīti vā, duṭṭhullāpattīti vā aduṭṭhullāpattīti vā. Yaṃ tattha bhaṇḍanaṃ
kalaho viggaho vivādo nānāvādo aññathāvādo vipaccayatāya vohāro medhagaṃ idaṃ vuccati
vivādādhikaraṇaṃ. Vivādādhikaraṇe saṅgho vivadati, vivādādhikaraṇaṃ. Vivadamāno
anuvadati, anuvādādhikaraṇaṃ, anuvadamāno āpattiṃ āpajjati, āpattādhikaraṇaṃ tāya
āpattiyā saṅgho kammaṃ karoti, kiccādhikaraṇaṃ. Evaṃ vivādādhikaraṇapaccayā cattāro
adhikaraṇā jāyanti.

2. Anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti:
anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti. Api
ca anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathākathaṃ viya: idha bhikkhū
bhikkhuṃ anuvadanti sīlavipattiyā vā, ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā
yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā
anubalappadānaṃ, idaṃ vuccati anuvādādhikaraṇaṃ anuvādādhikaraṇe saṅgho vivadati,
vivādādhikaraṇaṃ vivādamāno anuvadati anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ
apajjati, āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti, kiccādhikaraṇaṃ. Evaṃ
anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.

3. Āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti:
āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti. Api ca
āpattādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathākathaṃ viya: pañcapi
āpattikkhandhā sattapi āpattikkhandhā āpattādhikaraṇaṃ. Idaṃ vuccati āpattādhikaraṇaṃ
āpattādhikaraṇe saṅgho vivadati, vivādādhikaraṇaṃ. Vivadamāno [PTS Page 112] [\q 112/]
anuvadati, anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ āpajjati, āpattādhikaraṇaṃ. Tāya
āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ evaṃ āpattādhikaraṇapaccayā cattāro
adhikaraṇā jāyanti.

4. Kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ samuṭṭhāpeti:
kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti. Api ca
kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. Yathākathaṃ viya: yā saṅghassa kiccayatā
karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatatticatutthakammaṃ,
idaṃ vuccati kiccādhikaraṇaṃ kiccādhikaraṇe saṅgho vivadati, vivādādhikaraṇaṃ
vivadamāno anuvadati, anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ āpajjati,
āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ
kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.

Samuṭṭhāpanavāro niṭṭhito visatimo

[BJT Page 380] [\x 380/]

21. Bhajativāro

1. Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ
adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena
saṅgahītaṃ.

2. Anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ
adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena
saṅgahītaṃ.

3. Āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ
adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena
saṅgahītaṃ.

4. Kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ bhajati, katamaṃ
adhikaraṇaṃ upanissitaṃ, katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikaraṇena
saṅgahītaṃ.

1. Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhikaraṇaṃ bhajati, vivādādhikaraṇaṃ
upanissitaṃ, vivādādhikaraṇaṃ pariyāpannaṃ, vivādādhikaraṇena saṅgahītaṃ.

2. Anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ anuvādādhikaraṇaṃ bhajati,
anuvādādhikaraṇaṃ upanissitaṃ, anuvādādhikaraṇaṃ pariyāpannaṃ, anuvādādhikaraṇena
saṅgahītaṃ.

3. Āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ apattādhikaraṇaṃ bhajati, āpattādhikaraṇaṃ
upanissitaṃ, āpattādhikaraṇaṃ pariyāpannaṃ, āpattādhikaraṇena saṅgahītaṃ.

4. Kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ kiccādhikaraṇaṃ bhajati, kiccādhikaraṇaṃ
Upanissitaṃ, kiccādhikaraṇaṃ pariyāpannaṃ, kiccādhikaraṇena saṅgahītaṃ.

1. Vivādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe upanissitaṃ,
kati samathe pariyāpannaṃ, katīhi samathehi saṅgahītaṃ, katīhi samathehi sammati.

2. Anuvādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe
upanissitaṃ, kati samathe pariyāpannaṃ, katīhi samathehi saṅgahītaṃ, katīhi samathehi
sammati.

3. Āpattādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe upanissitaṃ,
kati samathe pariyāpannaṃ, katīhi samathehi saṅgahītaṃ, katīhi samathehi sammati.

4. Kiccādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati, kati samathe upanissitaṃ,
kati samathe pariyāpannaṃ, katīhi samathehi saṅgahītaṃ, katīhi samathehi sammati.

[BJT Page 382] [\x 382/]

1. Vivādādhikaraṇaṃ sattannaṃ samathānaṃ dve samathe bhajati. Dve samathe upanissitaṃ
dve samathe pariyāpannaṃ dvīhi samathehi saṅgahītaṃ. Dvīhi samathehi sammati:
sammukhāvinayena ca yebhuyyasikāya ca.

2. Anuvādādhikaraṇaṃ sattannaṃ samathānaṃ cattāro samathe bhajati. Cattāro samathe
upanissitaṃ cattāro samathe pariyāpannaṃ catūhi samathehi saṅgahītaṃ. Catūhi samathehi
sammati: sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

3. Āpattādhikaraṇaṃ sattannaṃ samathānaṃ tayo samathe bhajati. Tayo samathe upanissitaṃ
tayo samathe pariyāpannaṃ tīhi samathehi saṅgahītaṃ. Tīhi samathehi sammati:
sammukhāvinayena ca paṭiññātakaraṇena [PTS Page 113] [\q 113/] ca tiṇavatthārakena
ca.
4. Kiccādhikaraṇaṃ sattannaṃ samathānaṃ ekaṃ samathaṃ bhajati. Ekaṃ samathaṃ
upanissitaṃ ekaṃ samathaṃ pariyāpannaṃ ekena samathena saṅgahītaṃ. Ekena samathena
sammati: sammukhāvinayenāti.

Bhajativāro niṭṭhito ekavisatimo.

Samathabhedo niṭṭhito

Tassuddānaṃ:
Adhikaraṇaṃ pariyāyaṃ - sādhāraṇā ca bhāgiyā,
Samathā sādhāraṇikā - samathassa tabbhāgiyā.

Samathā sammukhā ceva - vinayena kusalena ca.
Yattha samathā saṃsaṭṭhā - sammati na sammati ca.
Samathādhikaraṇañceva - samuṭṭhānaṃ bhajanti cāti.

[BJT Vol V-5-2] [\z Vin /] [\w Vb /]
[BJT Page 002] [\x 2/]
[PTS Vol V - 5] [\z Vin /] [\f V /]
[PTS Page 114] [\q 114/]

Vinayapiṭake

Parivārapāḷi

Dutiyo bhāgo

Namo tassa bhagavato arahato sammā sambuddhassa

Khandhakapucchā

1. Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpattiyo.
2. Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
uposathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.
3. Vassūpanāyikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
vassūpanāyikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

4. Pavāraṇaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
pavāraṇaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

5. Cammasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
cammasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

6. Bhesajjaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
bhesajjaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

7. Kaṭhinakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
kaṭhinakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ natthi tattha āpatti.

8. Cīvarasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
cīvarasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.

[BJT Page 004] [\x 4/]

9. Campeyyakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
campeyyakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

10. Kosambakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
kosambakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

11. Kammakkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati
āpattiyo: kammakkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā
āpatti.

12. Pārivāsikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
pārivāsikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

13. Samuccayaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
samuccayaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

14. Samathaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
samathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpattiyo.

15. Khuddakavatthukaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati
āpattiyo: khuddakavatthukaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso
āpattiyo.
16. Senāsanaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
senāsanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ tisso āpattiyo.
17. Saṅghabhedaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
saṅghabhedaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpattiyo.

18. Samācāraṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
samācāraṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

19. hapanaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
ṭhapanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ ekā āpatti.

20. Bhikkhunīkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati
āpattiyo: bhikkhunīkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ
dve āpattiyo.
[BJT Page 006] [\x 6/]

21. Pañcasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
pañcasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ natthi tattha āpatti.
22. Sattasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ. Kati āpattiyo:
sattasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ natthi tattha āpattīti.
Khandhakapucchā niṭṭhitā paṭhamā.

Tassuddānaṃ:

1. Upasampadūposathā1 - vassūpanāyikapavāraṇā, 2
Cammabhesajjakaṭhinā - cīvaraṃ campeyyakena ca.

2. Kosambakkhandhakaṃ kammaṃ - parivāsisamuccayā,
Samathakhuddakā senā - saṅghabhedaṃ samācāro, 3
hapanaṃ bhikkhunīkhandhaṃ - pañcasattasatena cāti.

1. Upasampaduposathaṃ - syā.
2. Vassupanāpavāraṇaṃ - syā.
3. Saṅghabhedasamācarā - syā.
[BJT Page 008] [\x 8/]
[PTS Page 115] [\q 115/]
Ekuttarikaṃ

Ekakaṃ

1. Āpattikarā dhammā jānitabbā, anāpattikarā dhammā jānitabbā.

Āpatti jānitabbā, anāpatti jānitabbā.

Lahukā āpatti jānitabbā, garukā āpatti jānitabbā.

Sāvasesā āpatti jānitabbā, anavasesā āpatti jānitabbā.

Duṭṭhullā āpatti jānitabbā, aduṭṭhullā āpatti jānitabbā.

Sappaṭikammā āpatti jānitabbā, appaṭikammā āpatti jānitabbā.

Desanāgāminī āpatti jānitabbā, adesanāgāminī āpatti jānitabbā.

Antarāyikā āpatti jānitabbā, anantarāyikā āpatti jānitabbā.

Sāvajjapaññatti āpatti jānitabbā, anavajjapaññatti āpatti jānitabbā.

Kiriyato samuṭṭhitā āpatti jānitabbā, akiriyato samuṭṭhitā āpatti jānitabbā. Kiriyākiriyato
samuṭṭhitā āpatti jānitabbā.

Pubbāpatti jānitabbā, aparāpatti jānitabbā.

Pubbāpattīnaṃ antarāpatti jānitabbā, aparāpattīnaṃ antarāpatti jānitabbā.
Desitā gaṇanūpagā āpatti jānitabbā, desitā na gaṇanūpagā āpatti jānitabbā.

Paññatti jānitabbā, anupaññatti jānitabbā. Anuppanna paññatti jānitabbā.

Sabbattha paññatti jānitabbā, padesapaññatti jānitabbā,

Sādhāraṇapaññatti jānitabbā, asādhāraṇapaññatti jānitabbā.

Ekato paññatti jānitabbā, ubhato paññatti jānitabbā.

Thullavajjā āpatti jānitabbā, athullavajjā āpatti jānitabbā.

[BJT Page 010] [\x 10/]

Gihīpaṭisaññuttā āpatti jānitabbā, na gihīpaṭisaññuttā āpatti jānitabbā.

Niyatā āpatti jānitabbā, aniyatā āpatti jānitabbā.

Ādikaro puggalo jānitabbo, anādikaro puggalo jānitabbo.

Adhiccāpattiko puggalo jānitabbo, abhiṇhāpattiko puggalo jānitabbo.

Codako puggalo jānitabbo, cuditako puggalo jānitabbo.

Adhammacodako puggalo jānitabbo, adhammacuditako puggalo jānitabbo.

Dhammacodako puggalo jānitabbo, dhammacuditako puggalo jānitabbo.

Niyato puggalo jānitabbo, aniyato puggalo jānitabbo.

Bhabbāpattiko puggalo jānitabbo, abhabbāpattiko puggalo jānitabbo.

Ukkhittako puggalo jānitabbo, anukkhittako puggalo jānitabbo.

Nāsitako puggalo jānitabbo, anāsitako puggalo jānitabbo.

Samānasaṃvāsako puggalo jānitabbo, asamānasaṃvāsako puggalo jānitabbo.
hapanaṃ jānitabbanti.

Ekakaṃ niṭṭhitaṃ.

Tassuddānaṃ:

1. Karā āpatti lahukā sāvasesā ca duṭṭhullā,
Paṭikammadesanā ceva antarāvajjakiriyā1

2. Kiriyākiriyaṃ pubbā antarā gaṇanūpagā,
Paññatti anānuppanna sabbattha padesasādhāraṇā ca ekato. 2
[PTS Page 116] [\q 116/]
3. Thullagihīniyatā ca ādi adhicca codakā,
Adhammadhamma niyato abhabbokkhitta nāsitā,
Samānaṃ ṭhapanaṃ ceva uddānaṃ ekake idanti.

1. Paṭikamma desanā ca antarāvajjakiriyaṃ - machasaṃ.
2. Sabbatthādhāranā ca ekako - machasaṃ.
Paññattānuppannā sabbā sādhāraṇe ca ekato - syā.

[BJT Page 012] [\x 12/]
[PTS Page 116] [\q 116/]

Dukaṃ

1. Atthāpatthi saññāvimokkhā, atthāpatti no saññāvimokkhā.

Atthāpatti laddhasamāpattikassa, atthāpatti na laddhasamāpattikassa.

Atthāpatti saddhammapaṭisaññuttā, atthāpatti asaddhammapaṭisaññuttā.

Atthāpatti saparikkhārapaṭisaññuttā, atthāpatti paraparikkhārapaṭisaññuttā.

Atthāpatti sapuggalapaṭisaññuttā, atthāpatti parapuggalapaṭisaññuttā.

Atthi saccaṃ bhaṇanno garukaṃ āpattiṃ āpajjati, atthi saccaṃ bhaṇanno lahukaṃ āpattiṃ
āpajjati.
Atthi musā bhaṇanno garukaṃ āpattiṃ āpajjati, atthi musā bhaṇanno lahukaṃ āpattiṃ
āpajjati.

Atthāpatti bhumigato āpajjati no vehāsagato, atthāpatti vehāsagato āpajjati no bhūmigato.

Atthāpatti nikkhamanto āpajjati no pavisanto, atthāpatti pavisanto āpajjati no nikkhamanto.

Atthāpatti ādiyanno āpajjati, atthāpatti anādiyanto āpajjati.

Atthāpatti samādiyanto āpajjati, atthāpatti na samādiyanto āpajjati.

Atthāpatti karonto āpajjati, atthāpatti na karonto āpajjati.

Atthāpatti dento āpajjati, atthāpatti na dento āpajjati.

Atthāpatti desento āpajjati, atthāpatti na desento āpajjati.

Atthāpatti paṭigaṇhanto āpajjati, atthāpatti na paṭigaṇhanto āpajjati.

Atthāpatti paribhogena āpajjati, atthāpatti na paribhogena āpajjiti.

Atthāpatti rattiṃ āpajjati no divā, atthāpatti divā āpajjati no rattiṃ.

Atthāpatti aruṇugge āpajjati, atthāpatti na aruṇugge āpajjati.

[BJT Page 014] [\x 14/]

Atthāpatti chindanto āpajjati, atthāpatti na chindanto āpajjati.

Atthāpatti chādento āpajjati, atthāpatti na chādento āpajjati.

Atthāpatti dhārento āpajjati, atthāpatti na dhārento āpajjati.
2. Dve uposathā: cātuddasiko ca paṇṇarasiko ca.

Dve pavāraṇā: cātuddasiko ca paṇṇarasiko ca.

Dve kammāni: apalokanakammaṃ, ñattikammaṃ. Aparānipi dve kammāni:
ñattidutiyakammaṃ, ñatticatutthakammaṃ.

Dve kammavatthūni: apalokanakammassa vatthu, ñattikammassa vatthu. Aparānipi dve
kammavatthūni: ñattidutiyakammassa vatthu, ñatticatuttha kammassa vatthu.

Dve kammadosā: apalokanakammassa doso, ñattikammassa doso. Aparepi dve kammadosā:
ñattidutiyakammassa doso, ñatticatutthakammassa doso.

Dve kammasampattiyo: apalokanakammassa sampatti, ñattikammassa sampatti. Aparāpi
dve kammasampattiyo: ñattidutiyakammassa sampatti, ñatticatutthakammassa sampatti.

Dve nānāsaṃvāsakabhūmiyo: attanāva attānaṃ nānāsaṃvāsakaṃ karoti, samaggo vā naṃ
saṅgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā.

Dve samānasaṃvāsakabhūmiyo: attanāva [PTS Page 117] [\q 117/] attānaṃ
samānasaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhittaṃ osāreti dassane vā paṭikamme
vā paṭinissagge vā.

Dve pārājikā: bhikkhūnañca bhikkhunīnañca, dve saṅghādisesā bhikkhūnañca
bhikkhunīnañca, dve thullaccayā bhikkhūnañca bhikkhunīnañca, dve pācittiyā
bhikkhūnañca bhikkhunīnañca, dve pāṭidesanīyā bhikkhūnañca bhikkhunīnañca, dve
dukkaṭā bhikkhūnañca bhikkhunīnañca, dve dubbhāsitā bhikkhūnañca bhikkhunīnañca.

Satta āpattiyo, satta āpattikkhandhā.

Dvīhākārehi saṅgho bhijjati: kammena vā, salākagāhena vā.

3. Dve puggalā na upasampādetabbā: addhānahīno aṅgahīno. Aparepi dve puggalā na
upasampādetabbā: vatthuvipanno karaṇadukkaṭako. Aparepi dve puggalā na
upasampādetabbā: aparipūro paripūro no ca yācati.

Dvinnaṃ puggalānaṃ nissāya na vatthabbaṃ: alajjissa ca bālassa ca.

[BJT Page 016] [\x 16/]

Dvinnaṃ puggalānaṃ nissayo na dātabbo: alajjissa ca lajjino ca na yācati.

Dvinnaṃ puggalānaṃ nissayo dātabbo: bālassa ca lajjissa ca yācati.

Dve puggalā abhabbā āpattiṃ āpajjituṃ: buddhā ca. Paccekabuddhā ca.

Dve puggalā bhabbā āpattiṃ āpajjituṃ: bhikkhū ca bhikkhuniyo ca.

Dve puggalā abhabbā sañcicca āpattiṃ āpajjituṃ: bhikkhū ca bhikkhuniyo ca ariyapuggalā.

Dve puggalā bhabbā sañcicca āpattiṃ āpajjitūṃ: bhikkhū ca bhikkhuniyo ca puthujjanā.
Dve puggalā abhabbā sañcicca sātisāraṃ vatthuṃ ajjhācarituṃ: bhikkhū ca bhikkhuniyo ca
ariyapuggalā.
Dve puggalā bhabbā sañcicca sātisāraṃ vatthuṃ ajjhācarituṃ: bhikkhū ca bhikkhuniyo ca
puthujjanā.

Dve paṭikkosā: kāyena vā paṭikkosāti, vācāya vā paṭikkosati.

Dve nissāraṇā: atthi puggalo appatto nissāraṇaṃ tañce saṅgho nissāreti, ekacco sunissārito,
ekacco dunnissārito.

Dve osāraṇā: atthi puggalo appatto osāraṇaṃ tañce saṅgho osāreti, ekacco sosārito, ekacco
dosārito.

Dve paṭiññā: kāyena vā paṭijānāti, vācāya vā paṭijānāti.

Dve paṭiggahā: kāyena vā paṭigaṇhāti, kāyapaṭibaddhena vā paṭigaṇhāti.

Dve paṭikkhepā: kāyena vā paṭikkhipati vācāya vā paṭikkhipati.

Dve upaghātikā: sikkhūpaghātikā ca bhogūpaghātikā ca.

Dve codanā: kāyena vā codeti, vācāya vā codeti.

4. Dve kaṭhinassa palibodhā: āvāsapalibodho ca cīvarapalibodho ca.

Dve kaṭhinassa apalibodhā: āvāsa apalibodho ca cīvaraapalibodho ca.

Dve cīvarāni: gahapatikañca paṃsukulikañca.

Dve pattā: ayopatto mattikā patto.

Dve maṇḍalāni: tipumayaṃ sīsamayaṃ.

[BJT Page 018] [\x 18/]

Dve pattassa adhiṭṭhānā: kāyena vā adhiṭṭheti, vācāya vā adhiṭṭheti.

Dve cīvarassa [PTS Page 118] [\q 118/] adhiṭṭhānā: kāyena vā adhiṭṭheti, vācāya vā
adhiṭṭheti.

Dve vikappanā: sammukhāvikappanā ca parammukhāvikappanā ca.

5. Dve vinayā: bhikkhūnañca bhikkhunīnañca.

Dve venayikā: paññattañca paññattānulomañca.

Dve vinayassa sallekhā: akappiye setughāto, kappiye mattakāritā.

Dvīhākārehi āpattiṃ āpajjati: kāyena vā āpajjati, vācāya vā āpajjati.

Dvīhākārehi āpattiyā vuṭṭhāti: kāyena vā vuṭṭhāti, vācāya vā vuṭṭhāti.

Dve parivāsā: paṭicchannaparivāso apaṭicchannaparivāso, aparepi dve parivāsā:
suddhantaparivāso samodhānaparivāso.

Dve mānattā: paṭicchannamānattaṃ apaṭicchannamānattaṃ. Aparepi dve mānattā:
pakkhamānattaṃ samodhānamānattaṃ.

Dvinnaṃ puggalānaṃ ratticchedo: pārivāsikassa ca mānattacārikassa ca.

Dve anādariyāni: puggalaanādariyañca dhammaanādariyañca.

6. Dve loṇāni: jātimañca kārimañca, 1 aparānipi dve loṇāni: sāmuddaṃ kāḷaloṇaṃ.
Aparānipi dve loṇāni: sindhavaṃ ubbhidaṃ. Aparānipi dve loṇāni: romakaṃ pakkālakaṃ.

Dve paribhogā: abbhantaraparibhogo ca bāhiraparibhogo ca.

Dve akkosā: hīno ca akkoso ukkaṭṭho ca akkoso.

Dvīhākārehi pesuññaṃ hoti: piyakamyassa vā bhedādhippā yassa vā.

Dvīhākārehi gaṇabhojanaṃ pasavati: nimantanato vā viññattito vā.

7. Dve vassūpanāyikā: purimikā ca pacchimikā ca.

Dve adhammikāni pātimokkhaṭṭhapanāni.

Dve dhammikāni pātimokkhaṭṭhapanāni.

1. Khātimayañca byārimayañca - syā.

[BJT Page 020] [\x 20/]

8. Dve puggalā bālā: yo ca anāgataṃ bhāraṃ vahati, yo ca āgataṃ bhāraṃ na vahati. Dve
puggalā paṇḍitā: yo ca anāgataṃ bhāraṃ na vahati, yo ca āgataṃ bhāraṃ vahati.

Aparepi dve puggalā bālā: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī, dve
puggalā paṇḍitā: yo ca akappiye akappiyasaññī, yo ca kappiye kappiya saññī.

Aparepi puggalā bālā: yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Dve
puggalā paṇḍitā: yo ca āpattiyā āpattisaññī, yo ca anāpattiyā anāpattisaññī.

Aparepi dve puggalā bālā: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī.
Dve puggalā paṇḍitā: yo ca adhamme adhammasaññī, yo ca dhamme dhammasaññī.

Aparepi dve puggalā bālā: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī, dve
puggalā paṇḍitā: yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī.

9. Dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca na kukkuccāyitabbaṃ kukkuccāyati, yo ca
kukkuccāyitabbaṃ [PTS Page 119] [\q 119/] na kukkuccāyati. Dvinnaṃ puggalānaṃ āsavā
na vaḍḍhanti: yo na kukkuccāyitabbaṃ na kukkuccāyati yo ca kukkuccāyitabbaṃ
kukkuccāyati.

Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca akappiye kappiyasaññī, yo ca
kappiye akappiyasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo ca akappiye
akappiyasaññī, yo ca kappiye kappiyasaññī.

Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca anāpattiyā āpattisaññī, yo ca
āpattiyā anāpattisaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo ca anāpattiyā
anāpattisaññī, yo ca āpattiyā āpattisaññī.

Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca adhamme dhammasaññī, yo ca
dhamme adhammasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo ca adhamme
adhammasaññī, yo ca dhamme dhammasaññī.

Aparesampi dvinnaṃ puggalānaṃ āsavā vaḍḍhanti: yo ca avinaye vinayasaññī, yo ca vinaye
avinayasaññī. Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti: yo ca avinaye avinayasaññī, yo ca
vinaye vinayasaññī.

Dukaṃ niṭṭhitaṃ.

[BJT Page 022] [\x 22/]
Tassuddānaṃ:
1. Saññā laddhā ca saddhammā parikkhārā ca puggalā,
Saccaṃ bhūmi nikkhamanto ādiyanto samādiyaṃ.

2. Karonto dento gaṇhanto paribhogena ratti ca,
Aruṇā chindaṃ chādento dhārento ca uposathā.

3. Pavāraṇā kammā parā vatthu aparā dosā ca,
Aparā dve ca sampatti nānā samānameva ca.

4. Pārājikā saṅghā thullacca1 pācittiyā pāṭidesanī,
Dukkaṭā dubbhāsitā ceva2 sattāpattikkhandhā ca.

5. Bhijjati upasampadā tatheva apare duve,
Na vatthabbaṃ na dātabbaṃ abhabbābhabbameva ca.

6. Sañcicca sātisārā ca paṭikkosā ca nissāraṇā,
Osāraṇā paṭiññā ca paṭiggahā paṭikkhipā.

7. Upaghāti codanā ca kaṭhinā ca duve tathā,
Cīvarā pattamaṇḍalā adhiṭṭhānā tatheva dve.

8. Vikappanā ca vinayā venayikā sallekhā,
Āpajjati ca vuṭṭhāti parivāsā apare duve.

9. Dve mānattā apare ca ratticchedo anādari,
Dve loṇā tayo apare paribhogakkosanā ca.
10. Pesuñño ca gaṇāvassaṭṭhapanā bhārakappiyā,
Anāpatti adhammadhammā vinaye āsave tathā ti.

Tikaṃ

1. Atthāpatti tiṭṭhante bhagavati āpajjati no parinibbute, atthāpatti parinibbute bhagavati
āpajjati no tiṭṭhante, [PTS Page 120] [\q 120/] atthāpatti tiṭṭhantepi bhagavati āpajjati
parinibbutepi.



Atthāpatti kāle āpajjati no vikāle, atthāpatti vikāle āpajjati no kāle, atthāpatti kāle ceva
āpajjati vikāle ca.

Atthāpatti rattiṃ āpajjati no divā, atthāpatti divā āpajjati no rattiṃ, atthāpatti rattiṃ ceva
āpajjati divā ca.

1. Pārāji saṅghā thullaccaṃ - syā.
2. Bhāsitāceva - syā.

[BJT Page 024] [\x 24/]

Atthāpatthi dasavasso āpajjati no ūnadasavasso, atthāpatti ūnadasavasso āpajjati no
dasavasso, atthāpatti dasavasso ceva āpajjati ūnadasavasso ca.
Atthāpatti pañcavasso āpajjati no ūnapañcavasso, atthāpatti ūnapañcavasso āpajjati no
pañcavasso, atthāpatti pañcavasso ceva āpajjati ūnapañcavasso ca.

Atthāpatti kusalacitto āpajjati, atthāpatti akusalacitto āpajjati, atthāpatti abyākatacitto āpajjati.

Atthāpatti sukhavedanāsamaṅgī āpajjati, atthāpatti dukkhavedanāsamaṅgī āpajjati,
atthāpatti adukkhamasukhavedanāsamaṅgī āpajjati.

2. Tīṇi codanāvatthūni: diṭṭhena sutena parisaṅkāya.

Tayo salākagāhā: gūḷhako vivaṭako sakaṇṇajappako.

Tayo paṭikkhepā: mahicchatā asantuṭṭhitā1 asallekhatā.

Tayo anuññātā: appicchā santuṭṭhitā sallekhatā. Aparepi

Tayo paṭikkhepā: mahicchatā asantuṭṭhitā amattaññutā.

Tayo anuññātā: appicchatā santuṭṭhitā mattaññutā.

Tisso paññattiyo: paññatti anupaññatti anuppannapaññatti, aparāpi tisso paññattiyo:
sabbattha paññatti padesapaññatti sādhāraṇapaññatti, aparāpi tisso paññattiyo:
asādhāraṇapaññatti ekato paññatti ubhato paññatti.

3. Atthāpatti bālo āpajajati no paṇḍito, atthāpatti paṇḍito āpajjati no bālo, atthāpatti bālo
ceva āpajjati paṇḍito ca.

Atthāpatti kāḷe āpajjati no juṇhe, atthāpatti juṇhe āpajjati no kāḷe, atthāpatti kāḷe ceva
āpajjati juṇhe ca.

Atthi kāḷe kappati no juṇhe, atthi juṇhe kappati no kāḷe, atthi kāḷe ceva kappati juṇhe ca.

Atthāpatti hemante āpajjati no gimhe no vasse, atthāpatti gimhe āpajjati no hemante no
vasse, atthāpatti vasse āpajjati no gimhe no hemante.



Atthāpatti saṅgho āpajjati na gaṇo na puggalo, atthāpatti gaṇo āpajjati na saṅgho na
puggalo, atthāpatti puggalo āpajjati na saṅgho na gaṇo.

1. Asantuṭṭhatā - syā.
[BJT Page 026] [\x 26/]

Atthi saṅghassa kappati na gaṇassa na puggalassa, atthi gaṇassa kappati na saṅghassa na
puggalassa, atthi puggalassa kappati na saṅghassa na gaṇassa.

Tisso chādanā: vatthuṃ chādeti no āpattiṃ, āpattiṃ chādeti na vatthuṃ, vatthuñce va chādeti
āpattiñca.

Tisso paṭicchādiyo: chantāgharapaṭicchādi, udakapaṭicchādi vatthapaṭicchādi.

Tīṇi paṭicchannāni vahanti no vivaṭāni: mātugāmo paṭicchanno vahati no vivaṭo,
brāhmaṇānaṃ mantā paṭicchannā vahanti no vivaṭā, micchādiṭṭhi [PTS Page 121] [\q 121/]
paṭicchinnā vahati no vivaṭā.

Tīṇi vivaṭāni virocanti no paṭicchannāni: candamaṇḍalaṃ vivaṭaṃ virocati no
paṭicchannaṃ, suriyamaṇḍalaṃ vivaṭaṃ virocati no paṭicchannaṃ, tathāgatappavedito
dhammavinayo vivaṭo virocati no paṭicchanno.

Tayo senāsanagāhā: purimako pacchimako antarāmuttako.

Atthāpatti gilāno āpajjati no agilāno, atthāpatti agilāno āpajjati no gilāno, atthāpatti gilāno
ceva āpajjati agilāno ca.

4. Tīṇi adhammikāni pātimokkhaṭṭhapanāni. Tīṇi dhammikāni pātimokkhaṭṭhapanāni.

Tayo parivāsā: paṭicchannaparivāso, apaṭicchanna parivāso, suddhantaparivāso.

Tayo mānattā: paṭicchannamānattaṃ, apaṭicchannamānattaṃ, pakkhamānattaṃ.

Tayo pārivāsikassa bhikkhuno ratticchedā: sahavāso, vippavāso, anārocanā.
Atthāpatti anto āpajjati no bahi, atthāpatti bahi āpajjati no anto, atthāpatti anto ceva āpajjati
bahi ca.

Atthāpatti antosīmāya āpajjati no bahisīmāya, atthāpatti bahisīmāya āpajjati no antosīmāya,
atthāpatti antosīmāya ceva āpajjati bahisīmāya ca.

Tīhākārehi āpattiṃ āpajjati: kāyena āpajjati, vācāya āpajjati, kāyena vācāya āpajjati. Aparehipi
tīhākārehi āpattiṃ āpajjati: saṅghamajjhe, gaṇamajjhe, puggalassa santike.

Tīhākārehi āpattiyā vuṭṭhāti: kāyena vuṭṭhāti, vācāya vuṭṭhāti, kāyena vācāya vuṭṭhāti.
Aparehipi tīhākārehi āpattiyā vuṭṭhāti: saṅghamajjhe, gaṇamajjhe, puggalassa santike.

[BJT Page 028] [\x 28/]

Tīṇi adhammikāni amūḷhavinayassa dānāni: tīṇi dhammikāni amūḷhavinayassa dānāni.

5. Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya:
bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako,
bālo hoti abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi
gihīsaṃsaggehi.

Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya:
Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako,
bālo hoti abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi
gihīsaṃsaggehi.
Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako,
bālo hoti abyatto āpattibahulo anapadāno, kuladūsako hoti pāpakā samācārā suyyanti ca.

Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya:
bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako,
bālo hoti abyatto āpattibahulo anapadāno, gihī
Akkosati paribhāsati.

Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
Āpattiyā adassane ukkhepanīyakammaṃ [PTS Page 122] [\q 122/] kareyya:
Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako,
bālo hoti abyatto āpattibahulo anapadāno, āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ.

Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
Āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya:
Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako,
bālo hoti abyatto āpattibahulo anapadāno, āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ.

Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya:
Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako,
bālo hoti abyatto āpattibahulo anapadāno, na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ.

Tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āgāḷhāya ceteyya:
bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako,
bālo hoti abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi
gihīsaṃsaggehi.

[BJT Page 030] [\x 30/]

6. Tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: alajjī ca hoti. Bālo ca,
apakatatto ca.

Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: adhisīle sīlavipanno
hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti.

Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: kāyikena davena
samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena
samannāgato hoti.

Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: kāyikena anācārena
samannāgato hoti, vācasikena anācārena samannāgato hoti, vācasikena anācārena
samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti.
Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: kāyikena upaghātikena
samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena
upaghātikena samannāgato hoti.

Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: kāyikena micchājīvena
samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena
micchājīvena samannāgato hoti.

Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: āpattiṃ āpanno
kammakato upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti.
Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: yāya āpattiyā saṅghena
kammaṃ kataṃ hoti, taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ.

Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ: buddhassa avaṇṇaṃ
bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.

7. Tīhaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ ṭhapentassa ''alaṃ
bhikkhu mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādaṃ''ti omadditvā saṅghena
uposatho kātabbo: alajji ca hoti, bālo ca apakatatto ca.

Tīhaṅgehi samannāgatassa bhikkhuno saṅghamajjhe pavāraṇaṃ ṭhapentassa ''alaṃ bhikkhu
Mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādaṃ''ti omadditvā saṅghena
pavāretabbaṃ: alajji ca hoti, bālo ca apakatatto ca.

1. Ovaditvā - sīmu 1, 2.

[BJT Page 032] [\x 32/]

8. Tīhaṅgehi samannāgatassa bhikkhuno na kāci saṅghasammuti dātabbā: alajjī ca hoti, bālo
ca, apakatatto ca.

Tīhaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ1 alajjī ca hoti, bālo ca,
apakatatto ca.

Tīhaṅgehi samannāgato bhikkhu na kismicī paccekaṭṭhāne ṭhapetabbo: alajjī ca hoti, bālo
ca, apakatatto ca.

Tīhaṅgehi samannāgatassa [PTS Page 123] [\q 123/] bhikkhuno nissāya na vatthabbaṃ:
alajjīca hoti, bālo ca, apakatatto ca.

Tīhaṅgehi samannāgatassa bhikkhuno nissayo na dātabbo: alajjī ca hoti, bālo ca, apakatatto
ca.

Tīhaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ
kātuṃ: alajjī ca hoti, bālo ca, apakatatto ca.

Tīhaṅgehi samannāgatassa bhikkhuno savacanīyaṃ nādātabbaṃ2: alajjī ca hoti, bālo ca,
apakatatto ca.
Tīhaṅgehi samannāgatassa bhikkhuno na vinayo pucchitabbo: alajjī ca hoti, bālo ca,
apakatatto ca.

Tīhaṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo: alajjī ca hoti, bālo ca,
apakatatto ca.

Tīhaṅgehi samannāgatassa bhikkhuno na vinayo vissajjitabbo: alajjī ca hoti, bālo ca,
apakatatto ca.

Tīhaṅgehi samannāgatena bhikkhunā vinayo na vissajjitabbo: alajjī ca hoti, bālo ca,
apakatatto ca.

Tīhaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo: alajjī ca hoti, bālo ca, apakatatto
ca.
Tīhaṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchitabbo3: alajjī ca hoti, bālo
ca, apakatatto ca.

Tīhaṅgehi samannāgatena bhikkhunā na upasampādetabbo, na nissayo dātabbo na
sāmaṇero upaṭṭhāpetabbo: alajjī ca hoti, bālo ca, apakatatto ca.

9. Tayo uposathā: cātuddasiko, paṇṇarasiko, sāmaggiuposatho. Aparepi tayo uposathā:
saṅghe uposatho, gaṇe uposatho puggale uposatho aparepi tayo uposathā: suttuddeso
uposatho, pārisuddhi uposatho, adhiṭṭhānuposatho.

1. Saṅgho na voharitabbo - syā.
2. Na dātabbaṃ - sīmu. 1, 2.
3. Sākacchātabbo machasaṃ, syā.

[BJT Page 034] [\x 34/]

Tisso pavāraṇā: cātuddasikā, paṇṇarasikā, sāmaggīpavāraṇā. Aparāpi tisso pavāraṇā:
saṅghe pavāraṇā, gaṇe pavāraṇā, puggale pavāraṇā. Aparāpi tisso pavāraṇā: tevācikā
pavāraṇā, dvevācikā pavāraṇā, samānavassikā pavāraṇā.

10. Tayo āpāyikā nerayikā idamappahāya: yo ca abrahmacārī brahmacārīpaṭiñño, yo ca
suddhaṃ brahmacāriṃ1 parisuddhaṃ2 brahmacariyaṃ carannaṃ amūlakena abrahmacariyena3
anuddhaṃseti, yo cāyaṃ evaṃvādī evaṃdiṭṭhi ''natthi kāmesu doso''ti so kāmesu pātavyataṃ
āpajjati. ''

11. Tīṇi akusalamūlāni: lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Tīṇi
kusalamūlāni: alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.

Tīṇi duccaritāni: kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Tīṇi sucaritāni:
kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ.

12. Tayo atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ: dummaṅkūnaṃ
puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā pakkhaṃ nissāya
saṅghaṃ [PTS Page 124] [\q 124/] bhindeyyuṃ, kulānuddayatāya ca.

Tīhi asaddhammehi abhibhuto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho
atekiccho: pāpicchatā, pāpamittatā, oramattakena visesādhigamena antarāvosānaṃ āpādi.

13. Tisso sammutiyo: daṇḍasammuti, sikkāsammuti, daṇḍasikkā sammuti.

Tisso pādukā dhuvaṭṭhāniyā4 asaṅkamanīyā: vaccapādukā, passāvapādukā,
ācamanapādukā.

Tisso pādaghaṃsaniyo: sakkharā kaṭhalā, samuddapheṇakoti.

Tikaṃ niṭṭhitaṃ.

Tassuddānaṃ:

1. Tiṭṭhante kāle rattiṃ ca dasa pañca kusalena,
Vedanā codanā vatthu salākā dve paṭikkhipā.

2. Paññatti apare dve ca bālo kāḷe ca kappati,
Hemante saṅgho saṅghassa chādanā ca paṭicchādi
1. Asuddha brahmacāri - sīmu 1.
2. Suddhaṃ - syā,
3. Brahmacariyena - sīmu 1.
4. Dhuvaṭṭhitikā - machasaṃ.

[BJT Page 036] [\x 36/]

3. Paṭicchannā vivaṭā ca senāsanagilāyanā,
Pātimokkhaṃ parivāsaṃ mānattāpārivāsikā.

4. Atto ante ca sīmāya āpajjati punāpare,
Vuṭṭhāti apare ceva amūḷhavinayā duve.

5. Tajjanīyā niyassā ca pabbājapaṭisāraṇi,
Adassanāpaṭikamme anissagge va1 diṭṭhiyā.

6. Āgāḷhakammādhisīle davānācāraghātikā,
Ājīvāpannātādisikā avaṇṇuposathena ca

7. Pavāraṇā sammuti ca vohārapaccekena ca
Na vatthabbaṃ na dātabbaṃ okāsaṃ na kare tathā.

8. Na kare savacanīyaṃ na pucchitabbakā duve,
Na vissajje duve ceva anuyogampi no dade.

9. Sākacchā upasampadā nissayasāmaṇerā ca,
Uposathā tikā tīṇi pavāraṇā tikā tayo.

10. Āpāyikā akusalā kusalā caritā duve,
Tikabhojanasaddhamme sammuti pādukena ca.
Pādaghaṃsanikā ceva udānaṃ tikake idanti.

Catukkaṃ

1. Atthāpatti sakavācāya āpajjati, paravācāya vuṭṭhāti. Atthāpatti paravācāya āpajjati,
sakavācāya vuṭṭhāti. Atthāpatti sakavācāya āpajjati, sakāvācāya vuṭṭhāti. Atthāpatti
paravācāya āpajjati, paravācāya vuṭṭhāti.

Atthāpatti kāyena āpajjati, vācāya vuṭṭhāti. Atthāpatti vācāya āpajjati, kāyena vuṭṭhāti.
Atthāpatti kāyena āpajjati, kāyena vuṭṭhāti. Atthāpatti vācāya āpajjati, vācāya vuṭṭhāti.

Atthāpatti pasutto āpajjati, paṭibuddho vuṭṭhāti. Atthāpatti paṭibuddho [PTS Page 125] [\q
125/] āpajjati, pasutto vuṭṭhāti. Atthāpatti pasutto āpajjati, pasutto vuṭṭhāti. Atthāpatti
paṭibuddho āpajjati, paṭibuddho vuṭṭhāti.

Atthāpatti acittako āpajjati, sacittako vuṭṭhāti. Atthāpatti sacittako āpajjati, acittako vuṭṭhāti.
Atthāpatti acittako āpajjati, acittako vuṭṭhāti. Atthāpatti sacittako āpajjati, sacittako vuṭṭhāti.

1. Anissaggī ca - sīmu.

[BJT Page 038] [\x 38/]

Atthāpatti āpajjanto deseti, desento āpajjati. Atthāpatti āpajjanato vuṭṭhāti, vuṭṭhahanto
āpajjati.
Atthāpatti kammena āpajjati, akammena vuṭṭhāti. Atthāpatti akammena āpajjati, kammena
vuṭṭhāti. Atthāpatti kammena āpajjati, kammena vuṭṭhāti. Atthāpatti akammena āpajjati,
akammena vuṭṭhāti.

2. Cattāro anariyavohārā: adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā,
aviññāte viññātavāditā.

Cattāro ariyavohārā: adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte
viññātavāditā.

Aparepi cattāro anariyavohārā: diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā,
viññāte aviññātavāditā.

Cattāro ariyavohārā: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte
viññātavāditā.

3. Cattāro pārājikā bhikkhūnaṃ bhikkhunīhi sādhāraṇā, cattāro pārājikā bhikkhunīnaṃ
bhikkhūhi asādhāraṇā.

Cattāro parikkhārā: atthi parikkhāro rakkhitabbo gopetabbo mamāyitabbo paribhuñjitabbo,
atthi parikkhāro rakkhitabbo gopetabbo mamāyitabbo na paribhuñjitabbo, atthi parikkhāro
rakkhitabbo gopetabbo na mamāyitabbo na paribhuñjitabbo, atthi parikkhāro na rakkhitabbo
na gopetabbo na mamāyitabbo na paribhuñjitabbo.

Atthāpatti sammukhā āpajjati, parammukhā vuṭṭhāti. Atthāpatti parammukhā āpajjati,
sammukhā vuṭṭhāti. Atthāpatti sammukhā āpajjati sammukhā vuṭṭhāti. Atthāpatti
parammukhā āpajjati, parammukhā vuṭṭhāti.

Atthāpatti ajānanto āpajjati, jānanto vuṭṭhāti atthāpatti jānanto āpajjati, ajānanto vuṭṭhāti.
Atthāpatti ajānanto āpajjati, ajānanto vuṭṭhāti. Atthāpatti jānanto āpajjati jānanto vuṭṭhāti.

4. Catuhākārehi āpattiṃ āpajjati: kāyena āpajjati, vācāya āpajjati, kāyena vācāya āpajjati,
kammavācāya āpajjati. Aparehipi catuhākārehi āpattiṃ āpajjiti: saṅghamajjhe, gaṇamajjhe,
puggalassa santike, liṅgapātubhāvena.

Catuhākārehi āpattiyā vuṭṭhāti: kāyena vuṭṭhāti, vācāya vuṭṭhāti. Kāyena vācāya vuṭṭhāti,
kammavācāya vuṭṭhāti.

[BJT Page 040] [\x 40/]

Aparehipi catuhākārehi āpattiyā vuṭṭhāti: saṅghamajjhe, gaṇamajjhe, puggalassa santike,
liṅgapātubhāvena. Sahapaṭilābhena purimaṃ jahāti, pacchime patiṭṭhāti, viññattiyo
paṭippassambhanti, paññattiyo1 nirujjhanti. Sahapaṭilābhena pacchimaṃ jahāti, purime
patiṭṭhāti, viññattiyo paṭippassambhanti, paññattiyo nirujjhanti.

5. Catasso codanā: sīlavipattiyā [PTS Page 126] [\q 126/] codeti, ācāravipattiyā codeti,
diṭṭhivipattiyā codeti, ājīvavipattiyā codeti.

Cattāro parivāsā: paṭicchannaparivāso, apaṭicchannaparivāso, suddhantaparivāso,
samodhānaparivāso.

Cattāri mānattāni2: paṭicchannamānattaṃ, apaṭicchannamānattaṃ, pakkhamānattaṃ,
samodhānamānattaṃ.

Cattāro mānattacārikassa bhikkhuno ratticchedā: sahavāso vippavāso, anārocanā, ūne gaṇe
carati

Cattāro sāmukkaṃsā.

6. Cattāro paṭiggahitaparibhogā: yāvakālikaṃ, yāmakālikaṃ, sattāhakālikaṃ, yāvajīvikaṃ.

Cattāri mahāvikaṭāni: gūtho, muttaṃ, chārikā, mattikā

Cattāri kammāni: apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ,
ñatticatutthakammaṃ.
Aparānipi cattāri kammāni: adhammena vaggakammaṃ, adhammena samaggakammaṃ,
dhammena vaggakammaṃ dhammena samaggakammaṃ.

Catasso vipattiyo: sīlavipatti, ācāravipatti, diṭṭhivipatti, ājīvavipatti.

Cattāri adhikaraṇāni: vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ,
kiccādhikaraṇaṃ.

Cattāro parisadūsanā: bhikkhū dussīlo pāpadhammo parisadūsano, bhikkhunī dussīlā
pāpadhammā parisadūsanā, upāsako dussīlo pāpadhammo parisadūsano, upāsikā dussīlā
pāpadhammā parisadūsanā.

Cattāro parisasobhanā: bhikkhu sīlavā kalyāṇadhammo parisasobhano, bhikkhunī sīlavatī
kalyāṇadhammā parisasobhanā, upāsako sīlavā kalyāṇadhammo parisasobhano, upāsikā
sīlavatī kalyāṇadhammā parisasobhanā.

1. Paṇṇattiyo - machasaṃ.
2. Cattāro mānattā - sīmu 1. 2.

[BJT Page 042] [\x 42/]

7. Atthāpatti āgantuko āpajjati no āvāsiko. Atthāpatti āvāsiko āpajjiti no āgantuko. Atthāpatti
āgantuko ceva āpajjati āvāsiko ca. Atthāpatti neva āgantuko āpajjati no āvāsiko.

Atthāpatti gamiko āpajjati no āvāsiko. Atthāpatti āvāsiko āpajjati no gamiko. Atthāpatti
gamiko ceva āpajjati āvāsiko ca. Atthāpatti neva gamiko āpajjati no āvāsiko.

Atthi vatthunānattatā no āpattinānattatā. , Atthi āpatti nānattatā no vatthunānattatā. Atthi
vatthunānattatā ceva āpattinānattatā ca. Atthi neva vatthunānattatā no āpattinātattatā.

Atthi vatthusabhāgatā no āpattisabhāgatā, atthi āpattisabhāgatā no vatthusabhāgatā, atthi
vatthusabhāgatā ceva āpattisabhāgatā ca. Atthi neva vatthusabhāgatā no āpattisabhāgatā.

Atthāpatti upajjhāyo āpajjati no saddhivihāriko. Atthāpatti saddhivihāriko āpajjati no
upajjhāyo. Atthāpatti upajjhāyo ceva āpajjati saddhivihāriko ca. Atthāpatti neva upajjhāyo
āpajjati no saddhivihāriko.

Atthāpatti ācariyo āpajjati no antevāsiko. Atthāpatti antevāsiko āpajjati no ācariyo atthāpatti
ācariyo ceva āpajjati antevāsiko ca. Atthāpatti neva ācariyo āpajjati no antevāsiko.

8. Cattāro paccayā anāpatti vassacchedassa: saṅgho vā bhinno hoti, saṅghaṃ bhinditukāmā
vā honti, jīvitantarāyo vā hoti, brahmacariyantarāyo vā.

Cattāri vacīduccaritāni: musāvādo, pisunā vācā, pharusā vācā, samphappalāpo.
Cattāri vacīsucaritāni: saccavācā, apisunā vācā, saṇhā vācā, mantābhāsā. [PTS Page 127] [\q
127/]


Atthi ādiyanto garukaṃ āpattiṃ āpajjati, payojento lahukaṃ. Atthi ādiyanto lahukaṃ āpattiṃ
āpajjati, payojento garukaṃ. Atthi ādiyantopi payojentopi garukaṃ āpattiṃ āpajjati. Atthi
ādiyantopi payojentopi lahukaṃ āpattiṃ āpajjati.

9. Atthi puggalo abhivādanāraho no paccuṭṭhānāraho. Atthi puggalo paccuṭṭhānāraho no
abhivādanāraho. Atthi puggalo abhivādanāraho ceva paccuṭṭhānāraho ca. Atthi puggalo
neva abhivādanāraho no paccuṭṭhānāraho.
[BJT Page 044] [\x 44/]

Atthi puggalo āsanāraho no abhivādanāraho. Atthi puggalo abhivādanāraho no āsanāraho.
Atthi puggalo āsanāraho ceva abhivādanāraho ca. Atthi puggalo neva āsanāraho no
abhivādanāraho.

10. Atthāpatti kāle āpajjati no vikāle. Atthāpatti vikāle āpajjati no kāle. Atthāpatti kāle ceva
āpajjati vikāle ca, atthāpatti neva kāle āpajjati no vikāle.

Atthi paṭiggahitaṃ kāle kappati no vikāle atthi paṭiggahitaṃ vikāle kappati no kāle. Atthi
paṭiggahitaṃ kāle ceva kappati vikāle ca. Atthi paṭiggahitaṃ neva kāle kappati no vikāle.

Atthāpatti paccantimesu janapadesu āpajjati no majjhimesu janapadesu, atthāpatti
majjhimesu janapadesu āpajjati no paccantimesu janapadesu, atthāpatti paccantimesu
janapadesu ceva āpajjati majjhimesu janapadesu ca, atthāpatti neva paccantimesu janapadesu
āpajjati no majjhimesu janapadesu.

Atthi paccantimesu janapadesu kappati no majjhimesu janapadesu, atthi majjhimesu
janapadesu kappati no paccantimesu janapadesu. Atthi paccantimesu janapadesu ceva
kappati majjhimesu janapadesu ca. Atthi neva paccantimesu janapadesu kappati. No
majjhimesu janapadesu.

Atthāpatti anto āpajjati no bahi, atthāpatti bahi āpajjati no anto. Atthāpatti anto ceva āpajjati
bahi ca. Atthāpatti neva anto āpajjati no bahi.

Atthāpatti antosīmāya āpajjati no bahisīmāya. Atthāpatti bahisīmāya āpajjati no
antosīmāya. Atthāpatti antosīmāya ceva āpajjati bahisīmāya ca. Atthāpatti neva antosīmāya
āpajjati no bahisīmāya.

Atthāpatti gāme āpajjati no araññe. Atthāpatti araññe āpajjati no gāme. Atthāpatti gāme ceva
āpajjati araññe ca atthāpatti neva gāme āpajjati no araññe.

11. Catasso codanā: vatthusandassanā āpattisandassanā, saṃvāsapaṭikkhepo,
sāmīcipaṭikkhepo.

Cattāro pubbakiccā. Cattāro pattakallā. Cattāri anaññapācittiyāni. Catasso
bhikkhusammutiyo.

Cattāri agatigamanāni: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati,
bhayāgatiṃ gacchati.

Cattāri nāgatigamanāni: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ
gacchati, na bhayāgatiṃ gacchati.

[BJT Page 046] [\x 46/]

12. Catuhaṅgehi samannāgato alajji bhikkhu saṅghaṃ bhindati. Chandāgatiṃ gacchanto,
dosāgatiṃ gacchanto, mohāgatiṃ gacchanto, bhayāgatiṃ gacchanto.

Catuhaṅgehi samannāgato pesalo bhikkhu bhinnaṃ saṅghaṃ samaggaṃ karoti.
Na chandāgatiṃ gacchanto, na dosāgatiṃ na gacchanto, na mohāgatiṃ gacchanto, na
bhayāgatiṃ gacchanto.

Catuhaṅgehi samannāgatassa bhikkhuno vinayo na pucchitabbo: chandāgatiṃ gacchati,
Dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

Catuhaṅgehi samannāgatena bhikkhunā vinayo na pucchitabbo: chandāgatiṃ gacchati,
Dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

Catuhaṅgehi samannāgatassa bhikkhuno vinayo na visajjetabbo: chandāgatiṃ gacchati,
dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

Catuhaṅgehi samannāgatena bhikkhunā vinayo na vissajjetabbo: chandāgatiṃ gacchati,
Dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

Catuhaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo: chandāgatiṃ gacchati,
dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

Catuhaṅgehi [PTS Page 128] [\q 128/] samannāgatena bhikkhunā saddhiṃ vinayo na
sākacchitabbo: chandāgatiṃ gacchati,
Dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.

13. Atthāpatti gilāno āpajjati no agilāno, atthāpatti agilāno āpajjati no gilāno, atthāpatti
gilāno ceva āpajjati agilāno ca, atthāpatti neva gilāno āpajjati no agilāno.

14. Cattāri adhammikāni pātimokkhaṭṭhapanāni. Cattāri dhammikāni
pātimokkhaṭṭhapanānīti.

Catukkaṃ niṭṭhitaṃ.

Tassuddānaṃ:

1. Sakavācāya kāyena pasutto ca acittako
Āpajjanto ca kammena vohārā caturo tathā

2. Bhikkhūnaṃ bhikkhunīnañca parikkhāro ca sammukhā
Ajānakāle1 majjhe ca vuṭṭhāti duvidhā tathā

1. Ājānakāle - machasaṃ.

[BJT Page 048] [\x 48/]

3. Paṭilābhā1 ca codanā parivāsā ca vuccati,
Mānattacārikā cāpi sāmukkaṃsā paṭiggahā2

4. Mahāvikaṭakammāni puna kammavipattiyo, 3
Adhikaraṇā dussīlā ca sobhanāgantukena ca

5. Gamiko vatthunānattā sabhāgupajjhāyena ca,
Ācariyo paccayā ca duccaritaṃ sucaritaṃ

6. Ādiyanto puggalo ca arahā āsanena ca,
Kāle ca kappati ceva paccantimesu kappati

7. Anto anto ca sīmāya gāme ca codanāya ca,
Pubbakiccaṃ pattakallaṃ anaññāsammutiyo ca

8. Agati nāgati ceva alajji pesalena ca,
Pucchitabbā duve ceva vissajjeyyā tathā duve:
Anuyogo ca sākacchā gilāno ṭhapanena cā ti.

Pañcakaṃ

1. Pañca āpattiyo. Pañca āpattikkhandhā. Pañca vinītavatthūni. Pañca kammāni ānantarikāni.
Pañca pullalā niyatā. Pañca chedanakā āpattiyo. Pañcahākārehī āpattiṃ āpajjati. Pañca
āpattiyo musāvādapaccayā.

2. Pañcahākārehi kammaṃ na upeti: sayaṃvā kammaṃ na karoti, paraṃ vā nājjhesati,
chandaṃ vā pārisuddhiṃ vā na deti, kayiramāne kamme paṭikkosati, kate vā pana kamme
adhammadiṭṭhi hoti.

Pañcahākārehi kammaṃ upeti: sayaṃ vā kammaṃ karoti, paraṃ vā ajjhesati, chandaṃ vā
pārisuddhiṃ vā deti, kayiramāne kamme na paṭikkosati, kate vā pana kamme
dhammadiṭṭhi hoti.

3. Pañca piṇḍapātikassa bhikkhuno kappanti: anāmantacāro, gaṇabhojanaṃ,
paramparabhojanaṃ, anadhiṭṭhānaṃ, avikappanā.

4. Pañcahaṅgehi samannāgato bhikkhu [PTS Page 129] [\q 129/] ussaṅkitaparisaṅkito
hoti pāpabhikkhupi akuppadhammopi: vesiyagocaro4 vā hoti, vidhavāgocaro vā hoti,
thullakumārīgocaro5 vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti.

1. Paṭilābhena - machasaṃ.
2. Paṭiggahi - machasaṃ.
3. Puna kamme - machasaṃ.
4. Vesiyāgocaro - sīmu2.
5. Thullakumārigocaro - machasaṃ.

[BJT Page 050] [\x 50/]

5. Pañca telāni: tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍatelaṃ, vasātelaṃ.
Pañca vasāni: acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasaṃ.

6. Pañca byasanāni: ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ,
diṭṭhibyasanaṃ.

Pañca sampadā: ñātisampadā, bhogasampadā, arogasampadā, sīlasampadā, diṭṭhisampadā.
7. Pañca nissayapaṭippassaddhiyo upajjhāyamhā: upajjhāyo pakkanto vā hoti, vibbhanto vā,
kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī.

Pañca puggalā na upasampādetabbā: addhānahīno, aṅgahīno, vatthuvipanno,
karaṇadukkaṭako, aparipūro.

8. Pañca paṃsukūlāni: sosānikaṃ, pāpaṇikaṃ undurakhāyitaṃ, upavikā khāyitaṃ,
aggidaḍḍhaṃ.

Aparānipi pañca paṃsukūlāni: gokhāyitaṃ, ajakhāyitaṃ, thūpacīvaraṃ, ābhisekikaṃ,
gatapaṭiyāgataṃ.

9. Pañca avahārā: theyyāvahāro, pasayhāvahāro, parikappāvahāro, paṭicchannāvahāro,
kusāvāharo.

10. Pañca mahācorā santo saṃvijjamānā lokasmiṃ.

Pañca avissajjīyāni.

Pañca avehaṅgiyāni.

Pañcāpattiyo kāyato samuṭṭhahanti na vācato na cittato.

Pañcāpattiyo kāyato ca vācato ca samuṭṭhahanti na cittato.

Pañcāpattiyo desanāgāminiyo.

Pañca saṅghā.

Pañca pātimokkhuddesā.

Sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampādetabbaṃ.

Pañca ānisaṃsā kaṭhinatthāre.

Pañca kammāni.

Yāvatatiyake pañcāpattiyo.

[BJT Page 052] [\x 52/]

Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa.

Pañcahākārehi adinnaṃ ādiyantassa āpatti thullavaccayassa.

Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa.

11. Pañca akappiyāni na paribhuñjitabbāni: adinnañca hoti, aviditañca hoti, akappiyañca
hoti, apaṭiggahitañca hoti, akatātirittañca hoti.

Pañcakappiyāni paribhuñjitabbāni: dinnañceva hoti, viditañca hoti, kappiyañca hoti,
paṭiggahitañca hoti, katātirittañca hoti.

Pañca dānāni apuññāni puññasammatāni lokassa1: majjadānaṃ, samajjadānaṃ, itthidānaṃ,
usabhadānaṃ cittakammadānaṃ.

Pañca uppannā duppaṭivinodayā2: uppanno rāgo duppaṭivinodayo, uppanno doso
duppaṭivinodayo, uppanno moho duppaṭivinodayo, uppannaṃ paṭibhānaṃ
duppaṭivinodayaṃ, uppannaṃ gamiyacittaṃ duppaṭivinodayaṃ.

Pañcānisaṃsā sammajjaniyā: sakacittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti,
[PTS Page 130] [\q 130/] pāsādikasaṃvattanikaṃ3 kammaṃ upacināti, kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Aparepi pañcānisaṃsā sammajjaniyā: sakacittaṃ pasīdati. Paracittaṃ pasīdati, devatā
attamanā honti satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati.
12. Pañcahaṅgehi samannāgato vinayadharo bālottheva saṅkhaṃ gacchati: attano
bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano
bhāsapariyantaṃ anuggahetvā4 parassa bhāsapariyantaṃ anuggahetvā, adhammena kāreti
apaṭiññāya.

Pañcahaṅgehi samannāgato vinayadharo paṇḍitottheva saṅkhaṃ gacchati: attano
bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano bhāsapariyantaṃ
uggahetvā parassa bhāsapariyantaṃ uggahetvā, dhammena kāreti paṭiññāya.

Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: āpattiṃ na
jānāti, āpattiyā mūlaṃ na jānāti, āpattisamudayaṃ na jānāti, āpattinirodhaṃ na jānāti,
āpattinirodhagāminiṃ paṭipadaṃ5 na jānāti.

1. Lokasmiṃ - sīmu 1, 2. Machasaṃ.
2. Duppaṭivinodiyā - syā.
3. Pāsādika saṃvattiyaṃ - sīmu. 1, 2.
Pāsādika saṃvattiyaṃ - syā.
Pāsādika saṃvattikakammaṃ - machasaṃ.
4. Na uggahetvā - machasaṃ.
5. Āpattinirodhagāmiṇipaṭipadaṃ - sīmu, 1.

[BJT Page 054] [\x 54/]

Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: āpattiṃ jānāti,
āpattiyā mūlaṃ jānāti, āpattisamudayaṃ jānāti, āpattinirodhaṃ jānāti, āpattinirodhagāminiṃ
paṭipadaṃ jānāti.

Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati:
adhikaraṇaṃ na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti,
adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti.

Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: adhikaraṇaṃ
jānāti, adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti,
adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti.

Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: vatthuṃ na
jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ
Na jānāti, anusandhivacanapathaṃ na jānāti.

Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: vatthuṃ jānāti,
nidānaṃ jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti,
Anusandhivacanapathaṃ jānāti.

Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: ñattiṃ na
jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti.

Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: ñattiṃ jānāti,
ñattiyā karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo hoti, kālaññū ca hoti.
Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati:
āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti. Sāvasesānavasesaṃ āpattiṃ na
jānāti, duṭaṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparamparā kho panassa na suggahītā
hoti na sumanasikatā na sūpadhāritā

Pañchaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: āpattānāpattiṃ
jānāti, lahukagarukaṃ āpattiṃ jānāti. Sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ
āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā.

Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati:
āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na
jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ [PTS Page 131] [\q 131/] na jānāti, ubhayāni kho
panassa pātimokkhāni na vitthārena svāgatāni honti na suvibhattāni na suppavattīni na
suvinicchitāni suttaso anubyañjanaso.

[BJT Page 056] [\x 56/]

Pañcahaṅgehi samannāgato vinayadharo paṇḍitottheva saṅkhaṃ gacchati: āpattānāpattiṃ
jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ
āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni
suppavattīni suvinicchitāni suttaso anubyañjanaso.

Aparehipi pañcahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati:
āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na
jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchayakusalo hoti.

Pañcahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: āpattānāpattiṃ
jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ
āpattiṃ jānāti, adhikaraṇe ca vinicchayakusalo hoti.

13. Pañca āraññakā1: mandattā momuhattā āraññako hoti, pāpiccho icchāpakato āraññako
hoti, ummādā cittakkhepā āraññako hoti, vaṇṇitaṃ buddhehi buddhasāvakehīti āraññako
hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya
pavivekaññeva nissāya idamatthitaññeva2 nissāya āraññako hoti.

Pañca piṇḍapātikā: mandattā momuhattā piṇḍapātiko hoti, pāpiccho
Icchāpakato piṇḍapātiko hoti, ummādā cittakkhepā piṇḍapātiko hoti, vaṇṇitaṃ khuddhehi
buddhasāvakehīti piṇḍapātiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya piṇḍapātiko hoti.
Pañca paṃsukūlikā: mandattā momuhattā paṃsakūliko hoti, pāpiccho
Icchāpakato paṃsakūliko hoti, ummādā cittakkhepā paṃsakūliko hoti, vaṇṇitaṃ khuddhehi
buddhasāvakehīti paṃsakūliko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya paṃsakūliko hoti.

Pañca rukkhamūlikā: mandattā momuhattā rukkhamūliko hoti, pāpiccho
Icchāpakato rukkhamūliko hoti, ummādā cittakkhepā rukkhamūliko hoti, vaṇṇitaṃ
khuddhehi buddhasāvakehīti rukkhamūliko hoti, api ca appicchaññeva nissāya
santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva
nissāya rukkhamūliko hoti.

Pañca sosānikā: mandattā momuhattā sosāniko hoti, pāpiccho
Icchāpakato sosāniko hoti, ummādā cittakkhepā sosāniko hoti, vaṇṇitaṃ khuddhehi
buddhasāvakehīti sosāniko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya sosāniko hoti.

Pañca abbhokāsikā: mandattā momuhattā abbhokāsiko hoti, pāpiccho icchāpakato
abbhokāsiko hoti, ummādā cittakkhepā abbhokāsiko hoti, vaṇṇitaṃ khuddhehi
Buddhasāvakehīti abbhokāsiko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya abbhokāsiko hoti.

Pañca tecīvarikā: mandattā momuhattā tecīvariko hoti, pāpiccho
Icchāpakato tecīvariko hoti, ummādā cittakkhepā tecīvariko hoti, vaṇṇitaṃ khuddhehi
buddhasāvakehīti tecīvariko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya tecīvariko hoti.

Pañca sapadānacārikā: mandattā momuhattā sapadānacāriko hoti, pāpiccho icchāpakato
sapadānacāriko hoti, ummādā cittakkhepā sapadānacāriko hoti, vaṇṇitaṃ khuddhehi
buddhasāvakehīti
Sapadānacāriko hoti, api ca appicchaññeva nissāya
Santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva
nissāya sapadānacāriko hoti.

Pañca nesajjīkā: mandattā momuhattā nesajjīko hoti, pāpiccho
Icchāpakato nesajjīko hoti, ummādā cittakkhepā nesajjīko hoti, vaṇṇitaṃ khuddhehi
buddhasāvakehīti nesajjīko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya nesajjīko hoti.

Pañca yathāsanthatikā: mandattā momuhattā yathāsanthatiko hoti, pāpiccho
Icchāpakato yathāsanthatiko hoti, ummādā cittakkhe
Pā yathāsanthatiko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti
Yathāsanthatiko hoti, api ca appicchaññeva nissāya
Santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva
nissāya yathāsanthatiko hoti.


Pañca ekāsanikā: mandattā momuhattā ekāsaniko hoti, pāpiccho
Icchāpakato ekāsaniko hoti, ummādā cittakkhepā ekāsaniko hoti, vaṇṇitaṃ khuddhehi
buddhasāvakehīti ekāsaniko hoti, api ca appicchaññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya ekāsaniko hoti.

Pañca khalupacchābhattikā: mandattā momuhattā khalupacchābhattiko hoti, pāpiccho
icchāpakato khalupacchābhattiko hoti, ummādā cittakkhe
Pā khalupacchābhattiko hoti, vaṇṇitaṃ khuddhehi buddhasāvakehīti
Khalupacchābhattiko hoti, api ca appicchaññeva nissāya
Santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva
nissāya khalupacchābhattiko hoti.

Pañca pattapiṇḍikā: mandattā momuhattā pattapiṇḍiko hoti, pāpiccho
Icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, vaṇṇitaṃ
khuddhehi buddhasāvakehīti pattapiṇḍiko hoti, api ca appicchaññeva nissāya
santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva
nissāya pattapiṇḍiko hoti.

14. Pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ: uposathaṃ na jānāti,
uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti,
ūnapañcavasso hoti,
Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: uposathaṃ jānāti,
uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti, pañcavasso vā hoti
atirekavañcavasso vā.

1. Āraññikā - sīmu. 1
2. Idamaṭṭhitaññeva - sīmu 1

[BJT Page 058] [\x 58/]

Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ: pavāraṇaṃ na
jānāti, pavāraṇakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti,
ūnapañcavasso hoti.

Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: pavāraṇaṃ jānāti,
pavāraṇakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti. Pañcavasso vā hoti
atirekapañcavasso vā.

Aparehipi pañcahaṅgehi samannāgatena bhikkhunā nānissitena vatthabbaṃ: āpattānāpattiṃ
na jānāti, lahukagarukaṃ āpattiṃ na jānāti,
Sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na
Jānāti, ūnapañcavasso hoti.

Pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ:
Āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti,
duṭuṭhullāduṭṭhullaṃ āpattiṃ jānāti.
Pañcavasso vā hoti atirekapañcavasso vā.

15. Pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ: uposathaṃ na
Jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti,
ūnapañcavassā hoti. [PTS Page 132] [\q 132/]

Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ: uposathaṃ jānāti,
uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti. Pañcavassā vā hoti
atirekapañcavassā vā.

Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya vatthabbaṃ: pavāraṇaṃ na
jānāti, pavāraṇakammaṃ na jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti,
ūnapañcavassā hoti.

Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ: pavāraṇaṃ jānāti,
pavāraṇakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ jānāti. Pañcavassā vā hoti
atirekapañcavassā vā.

Aparehipi pañcahaṅgehi samannāgatāya bhikkhuniyā nānissitāya
Vatthabbaṃ: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti,
Sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na
Jānāti, ūnapañcavassā hoti.

Pañcahaṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ:
Āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti,
duṭuṭhullāduṭṭhullaṃ āpattiṃ jānāti.
Pañcavassā vā hoti atirekapañcavassā vā.

[BJT Page 060] [\x 60/]

16. Pañca ādīnavā apāsādike: attāpi attānaṃ upavadati, anuvicca1 viññū garahanti, pāpako
kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Pañcānisaṃsā pāsādike: attāpi attānaṃ na upavadati, anuvicca viññu pasaṃsanti, kalyāṇo
kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapajjati.

Aparepi pañca ādīnavā apāsādike: appasannā nappasīdanti, pasannānaṃ ekaccānaṃ
aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati,
cittamassa nappasīdati.

Pañcānisaṃsā pāsādike: appasannā pasīdanti, pasannānaṃ bhiyyobhāvāya hoti,
satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati.
17. Pañca ādīnavā kulūpage3: anāmantacāro2 āpajjati, raho nisajjāya āpajjati, paṭicchanne
āsane āpajjati, mātugāmassa uttariṃ chappañcavācāhi dhammaṃ desento āpajjati,
kāmasaṅkappabahulo ca viharati.

Pañca ādīnavā kulūpagassa4 bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato:
mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati
otāro, otiṇṇacittassetaṃ bhikkhuno pāṭikaṅkhaṃ: anabhirato vā brahmacariyaṃ carissati,
aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissati, sikkhaṃ vā paccakkhāya hīnāyāvattissatīti.

18. Pañca bījāni: mūlabījaṃ, khandhabījaṃ, phalubījaṃ, aggabījaṃ, bījabījaññeva pañcamaṃ.
Pañcahi samaṇakappehi phalaṃ paribhuñjitabbaṃ: aggiparicitaṃ, satthaparicitaṃ,
nakhaparicitaṃ, abījaṃ, nibbaṭṭabījaññeva5 pañcamaṃ.

19. Pañca visuddhiyo: nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ paṭhamā
visuddhi, nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ
dutiyā visuddhi, nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā
avasesaṃ sutena sāvetabbaṃ ayaṃ tatiyā visuddhi, nidānaṃ uddisitvā cattāri pārājikāni
uddisitvā terasa saṅghādisese uddisitvā dve [PTS Page 133] [\q 133/] aniyate uddisitvā
avasesaṃ sutena sāvetabbaṃ ayaṃ catutthā visuddhi, vitthāreneva pañcamī.
1. Anuviccapi - machasaṃ
2. Anāmantacāre - machasaṃ
3. Kulūpage - sīmu.
4. Kulūpakassa - sīmu.
5. Nibbatta bījaññeva - machasaṃ.
Nibbaṭa bījaññeva - syā.
[BJT Page 062] [\x 62/]
Aparāpi pañca visuddhiyo: suttuddeso, pārisuddhiuposatho, adhiṭṭhānuposatho, pavāraṇā,
sāmaggiuposathoyeva pañcamo.

20. Pañcānisaṃsā vinayadhare: attano sīlakkhandho sugutto hoti surakkhito,
kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike
sahadhammena suniggahītaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti.

21. Pañca adhammikāni pātimokkhaṭṭhapanāni.

Pañca dhammikāni pātimokkhaṭṭhapanānīti.

Pañcakaṃ niṭṭhitaṃ.
Tassuddānaṃ:

1. Āpatti āpattikkhandhā vinītānantarena ca,
Puggalacchedanā ceva āpajjati ca paccayā.

2. Na upeti upeti ca kappantūssaṅkitelaṃ ca,
Vasaṃ byasanasampadā passaddhi puggalena ca.

3. Sosānikaṃ khāyitañca theyyaṃ coro pavuccati, 1
Avissajji avebhaṅgi kāyato kāyavācato.

4. Desanā saṅghauddesā paccanti kaṭhinena ca,
Kammāni yāva tatiyaṃ pārājikā thulladukkaṭaṃ.

5. Akappiyaṃ kappiyañca apuññā duvinodayā,
Sammajjanī apare ca bhāsaṃ āpatti meva ca.

6. Adhikaraṇaṃ vatthu ñatti āpattā ubhayāni ca,
Lahukaṭṭhamakā ete kaṇhasukkā vijānatha.

7. Araññaṃ piṇḍapātañca paṃsurukkhasusānikā,
Abbhokāso cīvarañca sapadāna nisajjikā2

8. Satthati khalupacchāpi pattapiṇḍikameva ca,
Uposathaṃ pavāraṇaṃ āpattānāpattipi ca,
Kaṇhasukkapadā ete bhikkhunīnampi te tathā.

9. Apāsādikapāsādi tatheva apare duve,
Kulūpake ativelaṃ bījaṃ samaṇakappā ca.

10. Visuddhi apare ceva vinayā dhammikena ca,
Dhammikā ca tathā vuttā niṭṭhitā suddhipaññakāti.

1. Vuccati - machasaṃ.
2. Sapadāno nissajjiko - machasaṃ

[BJT Page 064] [\x 64/]

Chakkaṃ

1. Cha agāravā, cha gāravā, cha vinītavatthūni, cha sāmīciyo, cha āpattisamuṭṭhānā, cha
chedanakā āpattiyo, chahākārehi āpattiṃ āpajjati, cha ānisaṃsā vinayadhare, cha paramāni,
chārattaṃ ticīvarena vippavasitabbaṃ, cha [PTS Page 134] [\q 134/] cīvarāni, cha
rajanāni, cha āpattiyo kāyato ca cittato ca samuṭṭhahanti na vācato, cha āpattiyo vācato ca
cittato ca samuṭṭhahanti na kāyato, cha āpattiyo kāyato ca vācato ca cittato ca
samuṭṭhahanti, cha kammāni, cha vivādamūlāni, cha anuvādamūlāni, cha sārāṇiyadhammā,
dīghato cha vidatthiyo sugata vidatthiyā tiriyaṃ cha vidatthiyo, cha
nissayapaṭippassaddhiyo ācariyamhā, cha nahāne anupaññattiyo, vippakatacīvaraṃ ādāya
pakkamati. Vippakatacīvaraṃ samādāya pakkamati.

2. Chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero
upaṭṭhāpetabbo: asekkhena sīlakkhandhena samannāgato hoti, asekkhena
samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti,
asekkhena vimuttikkhandhena samannāgato hoti, asekkhena
vimuttiñāṇadassanakkhandhena samannāgato hoti. Dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo
sāmaṇero upaṭṭhāpetabbo: attanā asekkhena sīlakkhandhena samannāgato hoti paraṃ
asekkhe sīlakkhandhe samādapetā, attanā asekkhena samādhikkhandhena samannāgato hoti
paraṃ asekkhe samādhikkhandhe samādapetā, attanā asekkhena paññākkhandhena
samannāgato hoti paraṃ asekkhe paññākkhandhe samādapetā, attanā asekkhena
vimuttikkhandhena samannāgato hoti paraṃ asekkhe vimuttikkhandhe samādapetā, attanā
asekkhe vimuttiñāṇadassanakkhandhena samannāgato hoti paraṃ asekkhe
vimuttiñāṇadassanakkhandhe samādapetā, dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo
sāmaṇero upaṭṭhāpetabbo: saddho hoti, hirimā hoti, ottappī hoti, āraddhaviriyo hoti,
upaṭṭhitasati hoti, dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo
sāmaṇero upaṭṭhāpetabbo: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na
atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, dasavasso vā hoti
atirekadasavasso vā.

[BJT Page 066] [\x 66/]

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo
sāmaṇero upaṭṭhāpetabbo: paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ
vā upaṭṭhāpetuṃ vā, anabhirataṃ1 vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ
dhammato vinodetuṃ2, āpattiṃ jānāti, āpattivuṭṭhānaṃ jānāti, dasavasso vā hoti
atirekadasavasso vā.
Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo
sāmaṇero upaṭṭhāpetabbo: paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya
sikkhāya sikkhāpetuṃ, ādibrahmacariyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ,
abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ,
Dasavasso vā hoti atirekadasavasso vā.

Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo
sāmaṇero upaṭṭhāpetabbo: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ
āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni
suppavattīni suvinicchitāni suttaso anubyañjanaso dasavasso vā hoti atirekadasavasso vā.

3. Cha adhammikāni pātimokkhaṭṭhapanāni.

Cha dhammikāni pātimokkhaṭṭhapanānīti.

Chakkaṃ niṭṭhitaṃ

Tassuddānaṃ:

1. Agāravā gāravā ca vinītā sāmīcīpi ca,
Samuṭṭhānā chedanā ceva ākārānisaṃsena ca.

2. Paramāni cha chārattaṃ cīvaraṃ rajanāni ca,
Kāyato cittato cāpi vācato cittatopi ca.

3. Kāyavācā cittato ca kammavivādameva ca:
Anuvādā dīghato ca tiriyaṃ nissayena ca.

4. Anupaññatti ādāya samādāya tatheva ca,
Asekkhe samādapetā saddho adhisīlena ca,
Gilānābhisamācārī āpattādhammadhammikāti.

1. Anabhiratiṃ - sīmu.
2. Vinodetuṃ vā vinodāpetuṃ vā - syā.

[BJT Page 068] [\x 68/]

Sattakaṃ

1. Satta āpattiyo, satta āpattikkhandhā, satta vinītavatthūni, satta sāmīciyo, satta adhammikā
paṭiññātakaraṇā, satta dhammikā paṭiññātakaraṇā, sattannaṃ anāpatti1 sattāhakaraṇiyena
gantuṃ, sattānisaṃsā vinayadhare, satta [PTS Page 135] [\q 135/] paramāni, sattame
aruṇuggamane nissaggiyaṃ hoti, satta samathā, satta kammāni, satta āmakadhaññāni,
tiriyaṃ sattantarā, gaṇabhojane satta anupaññattiyo, bhesajjāni paṭiggahetvā sattāhaparamaṃ
sannidhikārakaṃ paribhuñjitabbāni, katacīvaraṃ ādāya pakkamati, katacīvaraṃ samādāya
pakkamati, bhikkhussa na hoti āpatti daṭṭhabbā, bhikkhussa hoti āpatti daṭṭhabbā,
bhikkhussa hoti āpatti paṭikātabbā, satta adhammikāni pātimokkhaṭṭhapanāni, satta
dhammikāti patimokkhaṭṭhapanāni.

2. Sattahaṅgehi samannāgato bhikkhu vinayadharo hoti: āpattiṃ jānāti, anāpattiṃ jānāti,
lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati
sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

3. Aparehipi sattahaṅgehi samannāgato vinayadharo hoti: āpattiṃ jānāti, anāpattiṃ jānāti,
lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, bahussuto hoti sutadharo sutasannicayo ye te
dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā2 savyañjanā
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā
bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaṃ
jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī
akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati.

14. Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo hoti: āpattiṃ jānāti, anāpattiṃ
jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni
vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso,
catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti
akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
1. Sattannaṃ āpatti. Simu. Potthakesu adhikaṃ.
2. Sātthaṃ - simū 2.
3. Dhātā - machasaṃ.

[BJT Page 070] [\x 70/]

5. Aparehipi sattahaṅgehi samannāgato vinayadharo hoti: āpattiṃ jānāti, anāpattiṃ jānāti,
lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati
seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti'' iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ''ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassabhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti'' iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe
sugate dūggate yathākammūpage satte pajānāti.

Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati.

6. Sattahaṅgehi samannāgato vinayadharo [PTS Page 136] [\q 136/] sobhati: āpattiṃ
jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī
samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca
khayā anāsavaṃ vetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati.

7. Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati: āpattiṃ jānāti, anāpattiṃ jānāti,
lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, bahussuto hoti sutadharo sutasannicayo ye te
dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā
bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaṃ
jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī
akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati.

[BJT Page 072] [\x 72/]

8. Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo sobhati: āpattiṃ jānāti,
anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa
pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso
anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

9. Aparehipi sattahaṅgehi samannāgato vinayadharo sobhati: āpattiṃ jānāti, anāpattiṃ jānāti,
lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati
seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti'' iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ''ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā, ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anūpavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassabhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti'' iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe
sugate dūggate yathākammūpage satte pajānāti.
Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati.


10. Satta asaddhammā: assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto
hoti, muṭṭhassati hoti, duppañño hoti.
11. Satta saddhammā: saddho hoti, hirimā hoti, ottappī hoti, bahassuto hoti, āraddhaviriyo
hoti, upaṭṭhitasati1 hoti, paññavā hotīti.

Sattakaṃ niṭṭhitaṃ

Tassuddānaṃ:

1. Āpatti āpattikkhandhā vinītā sāmīcipi ca,
Adhammikā dhammikā ca anāpattī ca sattāhaṃ

2. Ānisaṃsaparamāni aruṇā samathena ca,
Kammā āmakadhaññā ca tiriyaṃ gaṇabhojane.

3. Sattāhaparamaṃ ādāya samādāya tatheva ca,
Na hoti hoti hoti ca adhammadhammikāni ca.

4. Cattāro2 vinayadharā catu bhikkhū ca sobhane,
Satta ceva asaddhammā satta saddhammadesitāti.

1. Upaṭṭhitassati - machasaṃ, syā
2. Caturo - machasaṃ,

[BJT Page 074] [\x 74/]

Aṭṭhakaṃ

1. Aṭṭhānisaṃse sampassamānena na so bhikkhu āpattiyā adassane ukkhipitabbo,
aṭṭhānisaṃse sampassamānena paresampi saddhāya sā āpatti desetabbā, aṭṭha yāvatatiyakā,
aṭṭhahākārehi kulāni dūseti, aṭṭha mātikā cīvarassa uppādāya, aṭṭha mātikā kaṭhinassa
ubbhārāya, aṭṭha pānāni, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto
āpāyiko nerayiko kappaṭṭho atekiccho, aṭṭha lokadhammā, aṭṭha garudhammā, aṭṭha
pāṭidesanīyā, aṭṭhaṅgiko [PTS Page 137] [\q 137/] musāvādo, aṭṭha uposathaṅgāni,
aṭṭha dūteyyaṅgāni, aṭṭha titthiyavattāni, aṭṭha acchariyabbhutā dhammā mahāsamudde,
aṭṭha acchariyā abbhutā dhammā imasmiṃ dhammavinaye, aṭṭha anatirittā, aṭṭha atirittā,
aṭṭhame aruṇuggamane nissaggiyaṃ hoti, aṭṭha pārājikā, aṭṭhamaṃ vatthuṃ paripūrenti
nāsetabbā, aṭṭhamaṃ vatthuṃ paripūrentiyā desitāpi adesitā hoti, aṭṭhavācikā upasampadā,
aṭṭhannaṃ paccuṭṭhātabbaṃ, aṭṭhannaṃ āsanaṃ dātabbaṃ, upāsikā aṭṭha varāni yācati,
aṭṭhahaṅgehi samannāgato bhikkhu bhikkhūnovādako sammannitabbo, aṭṭhānisaṃsā
vinayadhare, aṭṭha paramāni, tassapāpiyyasikā kammakatena bhikkhūnā aṭṭhasu
dhammesu sammā vattitabbaṃ. Aṭṭha adhammikāni pātimokkhaṭṭhapanāni, aṭṭha
dhammikāni pātimokkhaṭṭhapanānīti.

Aṭṭhakaṃ niṭṭhitaṃ

Tassuddānaṃ:

1. Na so bhikkhu paresampi yāvatatiyaṃ dūsanā,
Mātikā kaṭhinubbhārā pānā abhibhūtena ca.

2. Lokadhammā garudhammā pāṭidesanīyā musā,
Uposathā ca dūtaṅgā titthikā samuddepi ca.

3. Abbhutā anatirittaṃ atirittaṃ nissaggiyaṃ,
Pārājikaṭṭhamaṃ vatthu adesitūpasampadā.

4. Paccuṭṭhānāsanañceva varaṃ ovādakena ca,
Ānisaṃsaparamāni aṭṭha dhammesu vattanā,
Adhammikā dhammikā ca aṭṭhakā suppakāsitā ti.

[BJT Page 076] [\x 76/]

Navakaṃ

1. Nava āghātavatthūni, nava āghātapaṭivinayā, nava vinītavatthūni, nava paṭhamāpattikā,
navahi saṅgho bhijjati, nava paṇitabhojanāni, navamaṃsehi dukkaṭaṃ, nava
pātimokkhuddesā, nava paramāni, nava taṇhāmūlakā dhammā, navavidhamānā, nava
cīvarāni adhiṭṭhātabbāni, nava cīvarāni na vikappetabbāni, dīghaso nava vidatthiyo
sugatavidatthiyā, nava adhammikāni dānāni, nava adhammikā paṭiggahā, nava adhammikā
paribhogā, tīṇi dhammikāni dānāni, tayo dhammikā paṭiggahā, tayo dhammikā paribhogā,
nava adhammikā saññattiyo1, nava dhammikā saññattiyo1, adhammakamme dve navakāni,
dhammakamme [PTS Page 138] [\q 138/] dve navakāni, nava adhammikāni
pātimokkhaṭṭhapanāni, nava dhammakāni pātimokkhaṭṭhapanānīti.

Navakaṃ niṭṭhitaṃ

Tassuddānaṃ:

1. Āghātavatthu vinayā vinītā paṭhamena ca,
Bhijjati ca paṇitañca maṃsuddesaparamāni ca.

2. Taṇhā mānā adhiṭṭhānā vikappe ca vidatthiyo,
Dānā paṭiggahā bhogā tividhā puna dhammikā.

3. Adhamma dhamma saññatti2 duve dve navakāni ca,
Pātimokkhaṭhapanāni adhammikāni cāti.

Dasakaṃ

1. Dasa āghātavatthūni, dasa āghāta paṭivinayā, 3 dasa vinītavatthūni, dasavatthukā
micchādiṭṭhi, dasavatthukā sammādiṭṭhi, dasa antaggāhikā diṭṭhi, dasa micchattā, dasa
sammattā, dasa akusalakammapathā, dasa kusala kammapathā, dasa adhammikā
salākagāhā, dasa dhammikā salākagāhā, sāmaṇerānaṃ dasa sikkhāpadāni, dasahaṅgehi
samannāgato sāmaṇero nāsetabbo.

2. Dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: attano
bhāsapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇhāti, attano
bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā adhammena kāreti.
Apaṭiññāya, āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpatti samudayaṃ na jānāti, āpatti
nirodhaṃ na jānāti, āpatti nirodhagāminīpaṭipadaṃ na jānāti.
1. Paññattiyo - sīmu. 1, 2,
2. Paññatti - sīmu 1 2,
3. Dasa āghātacatthupaṭinayā - sīmu. 2

[BJT Page 078] [\x 78/]

2. Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati:
Attano bhāsapariyantaṃ uggaṇhāti, parassa bhāsapariyantaṃ uggaṇhāti, attano
bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā dhammena kāreti.
Paṭiññāya, āpattiṃ jānāti, āpattiyā mūlaṃ jānāti, āpatti samudayaṃ jānāti, āpatti nirodhaṃ
jānāti, āpatti nirodhagāminīpaṭipadaṃ jānāti.

3. Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati: adhiraṇaṃ
na jānāti, adhikaraṇassa mūlaṃ na jānāti, adhikaraṇasamudayaṃ na jānāti,
adhikaraṇanirodhaṃ na jānāti, adhikaraṇanirodhagāminīpaṭipadaṃ na jānāti, vatthuṃ na
jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti, anupaññattiṃ na jānāti, anusandhivacanapathaṃ
na jānāti.
Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: adhiraṇaṃ
Jānāti, adhikaraṇassa mūlaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ
Jānāti, adhikaraṇanirodhagāminīpaṭipadaṃ jānāti, vatthuṃ jānāti, nidānaṃ
Jānāti, paññattiṃ jānāti, anupaññattiṃ jānāti, anusandhivacanapathaṃ jānāti.
4. Aparehipi dasahaṅgehi [PTS Page 139] [\q 139/] samannāgato vinayadharo bālotveva
saṅkhaṃ gacchati: ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na pubbakusalo hoti, na
aparakusalo hoti, akālaññū ca hoti, āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti,
sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti,
ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā.
Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati: ñattiṃ
Jānāti, ñattiyā karaṇaṃ karaṇaṃ jānāti, pubbakusalo hoti, aparakusalo
Hoti, kālaññū ca hoti, āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ
āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ācariyaparamparā kho panassa suggahitā
hoti sumanasikatā sūpadhāritā.
5. Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati:
āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na
jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena
na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso,
āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na
jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchakusalo hoti.
Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati:
Āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti,
duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena
svāgatāni

[BJT Page 080] [\x 80/]

Honti suvibhattāni suppavattīni
Suvinicchitāni suttaso anubyañjanaso, āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti,
sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, adhikaraṇe ca
vinicchayakusalo hoti.

6. Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo, dasa atthavase paṭicca
tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, dasa ādīnavā rājante purappavesane, dasa
dānavatthūni, dasa ratanāni, dasavaggo bhikkhusaṅgho, dasavaggena gaṇena
upasampādetabbaṃ, dasa paṃsakulāni, dasa cīvaradhāraṇā, dasāhaparamaṃ atirekacīvaraṃ
dhāretabbaṃ, dasa sukkāni, dasa itthiyo, dasa bhariyāyo, vesāliyaṃ dasa vatthūni dīpenti.

Dasa puggalā avandiyā, dasa akkosavatthūni, dasahākārehi pesuññaṃ upasaṃharati, dasa
senāsanāni, dasa varāni yāciṃsu, dasa adhammikāni pātimokkhaṭhapanāni, dasa
dhammikāni pātimokkhaṭhapanāni, dasānisaṃsā yāguyā, dasa maṃsā akappiyā, dasa
paramāni, dasavassena bhikkhunā byattena paṭibalena pabbājetabbaṃ upasampādetabbaṃ
nissayo dātabbo sāmaṇero upaṭṭhāpetabbo, dasavassāya bhikkhuniyā byattāya paṭibalāya
pabbājetabbā upasampādetabbā nissayo dātabbo sāmaṇerī upaṭṭhāpetabbā, dasavassāya
bhikkhuniyā byattāya paṭibalāya uṭṭhāpanasammuti sāditabbā, dasavassāya gihīgatāya
sikkhā dātabbāti.

Dasakaṃ niṭṭhitaṃ

Tassuddānaṃ:
[PTS Page 140] [\q 140/]

1. Āghātavinayā1 vatthu micchā sammā ca antagā,
Micchattā ceva sammattā akusalā kusalāpī ca.

2. Salākā adhammā dhammā ca sāmaṇerā ca nāsanā,
Bhāsādhikaraṇā2 ceva paññatti lahukameva ca.

3. Lahukā garukā ete kaṇhasukkā vijānatha,
Ubbāhikā ca sikkhā ca antopure ca vatthuni.

4. Ratanaṃ dasavaggo ca tatheva upasampadā,
Paṃsukūladhāraṇā ca dasāhasukkaitthiyo.

5. Bhariyā dasa vatthūni avandiyakkosena ca,
Pesuññā ceva senāni varāni ca adhammikā.

6. Dhammikā yāgumaṃsā ca paramā bhikkhu bhikkhunī,
Vuṭṭhāpanā gihīgatā dasakā suppakāsitāti.

1. Āghātavinayaṃ - machasaṃ.
2. Bhāsādhikaraṇañceva - machasaṃ.

[BJT Page 082] [\x 82/]

Ekādasakaṃ

1. Ekādasa puggalā anupasampannā na upasampādetabbā upasampannā nāsetabbā, ekādasa
pādukā akappiyā, ekādasa pattā akappiyā, ekādasa cīvarāni akappiyāni, ekādasa
yāvatatiyakā bhikkhunīnaṃ, ekādasa antarāyikā dhammā pucchitabbā, ekādasa cīvarāni
adhiṭṭhātabbāni, ekādasa cīvarāni na vikappetabbāni, ekādasa aruṇuggamane nissaggiyaṃ
hoti, ekādasa gaṇṭhikā kappiyā, ekādasa vīṭhā1 kappiyā, ekādasa paṭhaviyo akappiyā.
Ekādasa paṭhaviyo kappiyā, ekādasa nissayapaṭippassaddhiyo, ekādasa puggalā avandiyā,
ekādasa paramāni, ekādasa varāni yāciṃsu, ekādasa sīmādosā, akkosakaparibhāsake puggale
ekādasa ādīnavā pāṭikaṅkhā.

2. Mettāya ceto vimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya
anuṭṭhitāya parivitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā: sukhaṃ supati, sukhaṃ
paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti,
devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati,
mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago
hoti. Mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya
anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti.

Ekādasakaṃ niṭṭhitaṃ

Tassuddānaṃ:

1. Nāsetabbā2 pādukā ca pattā ca cīvarāni ca,
Tatiyā pucchitabbā ca adhiṭṭhāna vikappanā.
[PTS Page 141] [\q 141/]

2. Aruṇā gaṇṭhikā vīṭhā1 akappiyā ca kappiyā,
Nissayā vandiyā ceva paramāni varāni ca:
Sīmādosā ca akkosā mettāyekādasā katāti.

Ekuttarikaṃ niṭṭhitaṃ.

Tassuddānaṃ:

1. Ekakā ca dukā ceva tikā ca catu pañcakā,
Cha sattaṭṭha navakā ca dasa ekādasāni ca.

2. Hitāya sabbasattānaṃ ñātadhammena tādinā
Ekuttarikā vimalā mahāvīrena desitāti.

1. Vidhā - machasaṃ, vīṭā - syā.
2. Nāsetabbo - sīmu 2.

[BJT Page 084] [\x 84/]
[PTS Page 142] [\q 142/]

Uposathādi pucchā vissajjanā

Pucchā

1. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Pavāraṇassa kammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Tajjanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Niyassakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Pabbājanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Paṭisāraṇīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Ukkhepanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Parivāsadānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Mūlāya paṭikassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Mānattadānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Abbhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Upasampadakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.

2. Tajjanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Niyassakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Pabbājanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Paṭisāraṇīyanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Ukkhepanīyakammassa paṭippassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.

2. Sativinayassa ko [PTS Page 143] [\q 143/] ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Amūḷhavinayassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Tassapāpiyyasikāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Tiṇavatthārakassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Bhikkhunovādakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Ticīvarena avippavāsasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Santhatasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Rūpiyachaḍḍakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Sāṭiyagāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Pattagāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Daṇḍasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Sikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.
Daṇḍasikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ.

Pucchā niṭṭhitā

Vissajjanā

1. Uposathakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: uposathakammassa sāmaggi
ādi, kiriyā majjhe, niṭṭhānaṃ pariyosānaṃ.

2. Pavāraṇākammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: pavāraṇākammassa sāmaggi
ādi, kiriyā majjhe, niṭṭhānaṃ pariyosānaṃ.

3. Tajjanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: tajjanīyakammassa vatthu ca
puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

4. Niyassakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: niyassakammassa vatthu ca
puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Pabbājanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: pabbājanīyakammassa vatthu
ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Paṭisāraṇīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: paṭisāraṇīyakammassa vatthu
ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Ukkhepanīyakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: ukkhepanīyakammassa
vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Parivāsadānassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: parivāsadānassa
Vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Mūlāya paṭikassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānanti: mūlāya paṭikassanāya vatthu ca
puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
Mānattadānassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: mānattadānassa
Vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Abbhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: abbhānassa
Vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

[BJT Page 086] [\x 86/]

5. Upasampadakammassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti: upasampadakammassa
puggalo ādi, ñatti majjhe, kammavācā pariyosānaṃ.

6. Tajjanīyakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
tajjanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā
pariyosānaṃ.

7. Niyassakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
niyassakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā
pariyosānaṃ.

Pabbājanīyakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
pabbājanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā
pariyosānaṃ.

Paṭisāraṇīyakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
paṭisāraṇīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā
pariyosānaṃ.

Ukkhepanīyakammassa paṭipassaddhiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
ukkhepanīyakammassa paṭippassaddhiyā sammāvattanā ādi, ñatti majjhe, kammavācā
pariyosānaṃ.

8. Sativinayassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Sativinayassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
9. Amūḷhavinayassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Amūḷhavinayassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
Tassa pāpiyyasikāya ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Tassa pāpiyyasikāya vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Tiṇavatthārakassa ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Tiṇavatthārakassa vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
Bhikkhunovādakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Bhikkhunovādakasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā
pariyosānaṃ.

Ticīvarena avippavāsasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti: ticīvarena
avippavāsasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe,
Kammavācā pariyosānaṃ.

Santhatasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Santhatasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
Rupiyachaḍḍakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Rupiyachaḍḍakasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Sāṭiyagāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Sāṭiyagāhāpakasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Pattagāhāpakasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Pattagāhāpakasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.

Daṇḍasammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Daṇḍasammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
Sikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Sikkāsammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
Daṇḍasikkāsammutiyā ko ādi, kiṃ majjhe, kiṃ pariyosānanti:
Daṇḍasikkāsammutiyā vatthu ca puggalo ca ādi, ñatti majjhe, kammavācā
Pariyosānaṃ.

Vissajjanā niṭṭhitā

Uposathādi pucchāvissajjanā niṭṭhitā.

[BJT Page 088] [\x 88/]

Atthavasappakaraṇaṃ

1. Dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: saṅghasuṭṭhutāya,
saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ
phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ
paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhiyā,
vinayānuggahāya.
2. Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu. Yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ
niggahāya. Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya, taṃ pesalānaṃ bhikkhūnaṃ
phāsuvihārāya. Yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, taṃ diṭṭhadhammikānaṃ
āsavānaṃ saṃvarāya. Yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvāraya, taṃ samparāyikānaṃ
āsavānaṃ paṭighātāya. Yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Taṃ appasannānaṃ
pasādāya. Yaṃ appasannānaṃ pasādāya, taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ pasannānaṃ
bhiyyobhāvāya, taṃ saddhammaṭṭhitiyā, taṃ vinayānuggahāya.

3. Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu. Yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ
niggahāya. Yaṃ saṅghasuṭṭhu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ saṅghasuṭṭhu,
taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya. Yaṃ saṅghasuṭṭhu, taṃ samparāyikānaṃ
āsavānaṃ paṭighātāya. Yaṃ saṅghasuṭṭhu, taṃ appasannānaṃ pasādāya. Yaṃ saṅghasuṭṭhu,
taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ saṅghasuṭṭhu, taṃ saddhammaṭṭhitiyā. Yaṃ
saṅghasuṭṭhu, taṃ vinayānuggahāya.

4. Yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ saṅghaphāsu, taṃ
pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ saṅghaphāsu, taṃ diṭṭhadhammikānaṃ āsavānaṃ
saṃvarāya, yaṃ saṅghaphāsu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ saṅghaphāsu,
taṃ appasannānaṃ pasādāya. Yaṃ saṅghaphāsu, taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ
saṅghaphāsu, taṃ saddhammaṭṭhitiyā. Yaṃ saṅghaphāsu, taṃ vinayānuggahāya. Yaṃ
saṅghaphāsu, taṃ saṅghasuṭṭhu.
5. Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Taṃ pesalānaṃ
Bhikkhūnaṃ phāsuvihārāya. Yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya,
Taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ appasannānaṃ
Pasādāya. Taṃ pasannānaṃ bhiyyobhāvāya. Yaṃ
Saddhammaṭṭhitiyā. Taṃ vinayānuggahāya.

[BJT Page 090] [\x 90/]

6. Yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhu. Yaṃ vinayānuggahāya, taṃ saṅghaphāsu. Yaṃ
vinayānuggahāya, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. Yaṃ vinayānuggahāya, taṃ
pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Yaṃ vinayānuggahāya, taṃ diṭṭhadhammikānaṃ
āsavānaṃ saṃvarāya. Yaṃ vinayānuggahāya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya. Yaṃ
vinayānuggahāya, taṃ appasannānaṃ pasādāya. Yaṃ vinayānuggahāya, taṃ pasannānaṃ
bhiyyobhāvāya. Yaṃ vinayānuggahāya, taṃ saddhammaṭṭhitiyāti.

Atthasataṃ dhammasataṃ dve niruttisatāni ca,
Cattāri ñāṇasatāni atthavase pakaraṇeti.

Atthavasappakaraṇaṃ niṭṭhitaṃ

Mahāvaggo niṭṭhito

Tassuddānaṃ:

1. Paṭhamaṃ aṭṭha pucchāya paccayesu punaṭṭha ca,
Bhikkhūnaṃ soḷasa ete bhikkhunīnampi soḷasa.

2. Peyyāla antarā bhedā ekuttarikameva ca,
Pavāraṇatthavasikā mahāvaggassa saṅgahoti.

[BJT Page 092] [\x 92/]
[PTS Page 144] [\q 144/]

Gāthāsaṅgaṇikaṃ

1. Ekaṃsaṃ cīvaraṃ katvā paggahetvāna1 añjaliṃ,
Āsiṃsamānarūpo va2 kissa tvaṃ idha māgato.

2. Dvīsu vinayesu paññattā ye uddesaṃ āgacchanti uposathesu,
Kati te sikkhāpadāni honti katisu nagaresu paññattā.

3. Bhaddako te ummaggo3 yoniso paripucchasi,
Taggha te ahamakkhissaṃ yathāpi kusalo tathā.

4. Dvīsu vinayesu paññattā ye uddesaṃ āgacchanti uposathesu,
Aḍḍhuḍḍhasatāni te honti sattasu nagaresu paññattā.

5. Katamesu sattasu nagaresu paññattā iṅgha me tvaṃ byākara4,
Taṃ vacanapathaṃ5 nisāmayitvā paṭipajjema hitāya no siyāti.

6. Vesāliyaṃ rājagahe sāvatthiyaṃ ca āḷaviyaṃ,
Kosambiyaṃ ca sakkesu bhaggesu ceva paññattā.

7. Kati vesāliyaṃ paññattā kati rājagahe katā,
Sāvatthiyaṃ kati honti āḷaviyaṃ katā.

8. Kati kosambiyaṃ paññattā, kati sakkesu vuccanti,
Kati bhaggesu paññattā taṃ me akkhāhi pucchito.
9. Dasa vesāliyaṃ paññattā ekavīsa rājagahe katā,
Cha ūna tīni satāni sabbe sāvatthiyaṃ katā.

10. Cha āḷaviyaṃ paññattā aṭṭha kosambiyaṃ katā,
Aṭṭha sakkesu vuccanti tayo bhaggesu paññattā.

11. Ye vesāliyaṃ paññattā te suṇohi yathā kathaṃ,
Methuna viggahuttari atirekañca kāḷakaṃ.

12. Bhūtaṃ paramparabhattaṃ dantaponena acelako,
Bhikkhunīsu ca akkoso dasate vesāliyaṃ katā.

1. Paggaṇhitvāna - machasaṃ.
2. Āsīsamāna rūpova - machasaṃ.
3. Ummaṅgo - machasaṃ. Syā. Sīmu.
4. Iṅgha me tvaṃ byākaranā - machasaṃ.
5. Tava vacanapathaṃ - syā.
6. Yathātathaṃ - sīmu. 2, Machasaṃ.

[BJT Page 094] [\x 94/]

13. Ye rājagahe paññattā te suṇohi yathā kathaṃ, 1
Adinnādānaṃ rājagahe dve anuddhaṃsanāpi ca.

14. Dve pica bhedā antaravāsakaṃ rūpiyaṃ suttaṃ ujjhāpanena ca
[PTS Page 145] [\q 145/]
Pācitapiṇḍaṃ gaṇabhojanaṃ vikāle ca carittaṃ nahānaṃ ūnavīsati.

15. Cīvaraṃ datvā vosāsantī ete rājagahe katā,
Giraggacariyā tattheva chandadānena ekavīsati.

16. Ye sāvatthiyaṃ paññattā te suṇohi yathā kathaṃ,
Pārājikāni cattāri saṅghādisesā bhavanti soḷasa.

17. Aniyatā ca dve honti nissaggiyā catutiṃsati, 2
Cha paññāsasatañceva khuddakāni pavuccanti.

18. Dasayeva ca gārayhā dve sattati ca sekhiyā,
Cha ūna tīṇi satāni sabbe sāvatthiyaṃ katā.

19. Ye āḷaviyā paññattā te suṇohi yathā kathaṃ,
Kuṭi kosiya seyyā ca khanane gaccha devate:
Sappāṇakañca siñcanti cha ete āḷaviyaṃ katā.

20. Ye kosambiyaṃ paññattā te suṇohi yathā kathaṃ, 1
Mahāvihāro dovacassaṃ aññaṃ dvāraṃ surāya ca,
Anādariyaṃ sahadhammo payo pānena aṭṭhamaṃ.

21. Ye ca sakkesu paññattā te suṇohi yathā kathaṃ, 1
Eḷakalomāni patto ca ovādo ceva bhesajjaṃ.

22. Sūcī āraññako ceva cha ete3 kāpilavatthave,
Udakasuddhiyā ovādo bhikkhunīsu pavuccanti.
23. Ye ca bhaggesu paññattā te suṇohi yathā kathaṃ, 1
Samādahitvā visibbenti sāmisena sasitthakaṃ.
24. Pārājikāni cattāri saṅghādisesāni bhavanti,
Satta nissaggiyā aṭṭha dvattiṃsati ca khuddakā.

25. Dve gārayhā tayo sekkhā4 cha paññāya sikkhāpadā,
Chasu nagaresu paññattā buddhenādiccabandhunā

26. Cha ūna tīṇi satāni sabbe sāvatthiyaṃ katā,
Kāruṇikena buddhena gotamena yasassinā.

1. Yatātathaṃ - sīmu. 2. Machasaṃ.
2. Catuvīsati - sīmu, machasaṃ, syā.
3. Aṭṭhete - machasaṃ.
4. Sikkhā - machasaṃ.

[BJT Page 096] [\x 96/]

Catuvipatti

1. Yaṃ taṃ apucchimha akittayī no,
Yaṃ taṃ byākataṃ anaññathā:
Aññaṃ taṃ pucchāmi tadiṅgha brūhi.

2. Garukalahukañcāpi sāvasesaṃ nāvasesaṃ.
Duṭṭhullañca aduṭṭhullaṃ ye ca yāvatatiyakā.

3. Sādhāraṇāsādhāraṇaṃ vipattiyo1 yehi samathehi sammanti,
Sabbānipetāni viyākarohi handa vākyaṃ suṇoma te.
[PTS Page 146] [\q 146/]
4. Ekatiṃsā ye garukā aṭṭhettha anavasesā,
Ye garukā te duṭṭhullā ye duṭṭhullā sā sīlavipatti.

5. Pārājikaṃ saṅghādiseso sīlavipattīti vuccati,
Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ tathā.

6. Dukkaṭaṃ dubbhāsitaṃ yo cāyaṃ akkosati.
Hassādhippāyo ayaṃ sā ācāravipatti sammatā.

7. Viparītadiṭṭhiṃ gaṇhanti asaddhammehi purakkhatā,
Abbhācikkhanti sambuddhaṃ duppaññā mohapārutā
Ayaṃ sā diṭṭhi vipattisammatā.

8. Ājīvahetu ājivakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ
ullapati, ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, ājīvahetu ājīvakāraṇā 'yo te vihāre
vasati so bhikkhu arahā'ti bhaṇati, ājīvahetu ājīvakāraṇā bhikkhu paṇitabhojanāni attano
atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno
attano atthāya viññāpetvā bhuñjati. Ayaṃ sā ājīvavipatti sammatā.

9. Ekādasa yāvatatiyakā te suṇohi yathā kathaṃ,
Ukkhittānuvattakā aṭṭha yāvatatiyakā:
Ariṭṭho caṇḍakāḷī ca ime te yāvatatiyakā.

1. Vibhattiyā - machasaṃ.

[BJT Page 098] [\x 98/]

Chedanakādi

1. Kati chedanakāni kati bhedanakāti,
Kati uddālanakāni kati anaññapācittiyāni.

2. Kati bhikkhusammutiyo kati sāmīciyo kati paramāni,
Kati jānanti paññattā buddhenādiccabandhunā.

3. Cha chedanakāni ekaṃ bhedanakaṃ,
Ekaṃ uddālanakaṃ cattāri anaññapācittiyāni.

4. Catasso bhikkhusammutiyo satta sāmīciyo cuddasa paramāni,
Soḷasa1 jānanti paññattā buddhenādiccabandhunā.

Asādhāraṇakādi

1. Vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni,
Uddesaṃ āgacchanti uposathesu.

2. Tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni,
Uddesaṃ āgacchanti uposathesu.

3. Cha cattālīsā bhikkhūnaṃ bhikkhūnīhi asādhāraṇā,
Sataṃ tiṃsā ca bhikkhunīnaṃ bhikkhūhi asādhāraṇā.

4. Sataṃ sattati chacceva ubhinnaṃ asādhāraṇā,
Sataṃ sattati cattāri ubhinnaṃ samasikkhatā.
[PTS Page 147] [\q 147/]
5. Vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni,
Uddesaṃ āgacchanti uposathesu te suṇohi yathā kathaṃ.

6. Pārājikāni cattāri saṅghādisesāni bhavanti terasa,
Aniyatā dve honti nissaggiyāni tiṃseva:
Dve navuti ca khuddakā cattāro pāṭidesanīyā,
Pañca sattati sekhiyā.

7. Visaṃ dve satāni cime2 honti bhikkhūnaṃ,
Sikkhāpadāni uddesaṃ āgacchanti uposathesu.

8. Tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni,
Uddesaṃ āgacchanti uposathesu te suṇohi yathā kathaṃ

9. Pārājikāni aṭṭha saṅghādisesāni bhavanti sattarasa,
Nissaggiyāni tiṃseva sataṃ saṭṭhi chacceva khuddakāni pavuccanti.

1. Sodasa - machasaṃ.
2. Dvesatānipime - sīmu.

[BJT Page 100] [\x 100/]

10. Aṭṭha pāṭidesanīyā pañca sattati sekhiyā,
Tīṇi satāni cattārime honti bhikkhunīnaṃ:
Sikkhāpadāni uddesaṃ āgacchanti uposathesu.

11. Cha cattālīsa bhikkhūnaṃ bhikkhunīhi asādhāraṇā,
Te suṇohi yathā kathaṃ.

12. Cha saṅghādisesā dvīhi aniyatehi1 aṭṭha,
Nissaggiyāni dvādasa te tehi honti vīsati.

13. Dvāvīsati khuddakā cattāro pāṭidesanīyā,
Cha cattālīsāpime honti bhikkhūnaṃ bhikkhunīhi asādhāraṇā.

14. Sataṃ tiṃsā ca bhikkhunīnaṃ bhikkhūhi asādhāraṇā.
Te suṇohi yathā kathaṃ2

15. Pārājikāni cattāri saṅghamhā dasa nissare,
Nissaggiyā dvādasa channavuti ca khuddakā aṭṭha pāṭidesanīyā:
Sataṃ tiṃsāpime honti bhikkhunīnaṃ bhikkhūhi asādhāraṇā.

16. Sataṃ sattati chacce va ubhinnaṃ asādhāraṇā,
Te suṇohi yathā kathaṃ. 2

17. Pārājikāni cattāri saṅghādisesāni bhavanti soḷasa,
Aniyatāni ca dve honti nissaggiyāni catuvīsati.

18. Sataṃ aṭṭhārasa ceva khuddakāni pavuccanti dvādasa pāṭidesanīyā
Sataṃ sattati cha cevapime honti ubhinnaṃ asādhāraṇā.

19. Sataṃ sattati cattāri ubhinnaṃ samasikkhatā,
Te suṇohi yathā kathaṃ.

20. Pārājikāni cattāri saṅghādisesāni bhavanti satta,
Nissaggiyāni aṭṭhārasa samasattati khuddakā pañcasattatisekhiyā:
Sataṃ sattati cattāripime honti ubhinnaṃ samasikkhatā.
[PTS Page 148] [\q 148/]
21. Aṭṭheva pārājikā ye durāsadā tālavatthusamūpamā,
Paṇḍupalāso puthusilā sīsacchinnova so naro.
Tālova matthakā chinno avirūḷhī bhavanti te.

22. Tevīsati saṅghādisesā dve aniyatā cattālīsa nissaggiyā
Aṭṭhāsīti sataṃ pācittiyā dvādasa pāṭidesanīyā,

23. Pañca sattati sekhiyā tīhi samathehi sammanti.
Sammukhā ca paṭiññāya tiṇavatthārakena ca.

24. Dve uposathā dve pavāraṇā cattāri kammāni jinena desitā
Pañceva uddesā cattāro bhavanti anaññathā,
Āpattikkhandhā ca bhavanti satta.

25. Adhikaraṇāni cattāri sattahi samathehi sammanti,
Dvīhi catūhi tīhi kiccaṃ ekena sammati.

1. Dve aniyatehi - machasaṃ.
2. Yathā tathaṃ - sīmu 2, machasaṃ.

[BJT Page 102] [\x 102/]

Pārājikādi āpatti

1. Pārājikanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
Cuto paraddho bhaṭṭho ca saddhammā hi niraṃkato1
Saṃvāsopi tahiṃ natthi tenetaṃ iti vuccati.

2. Saṅghādisesoti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ2,
Saṅghova deti parivāsaṃ mūlāya paṭikassati:
Mānattaṃ deti abbheti tenetaṃ iti vuccati.

3. Aniyatoti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ, 2
Aniyato na niyato anekaṃsikataṃ padaṃ:
Tiṇṇamaññataraṃ ṭhānaṃ aniyatoti pavuccati.

4. Thullaccayanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
Ekassa mūle ye deseti yo ca taṃ patigaṇhati:
Accayo tena samo natthi tenetaṃ iti vuccati.

5. Nissagigayanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ, 2
Saṅghamajjhe gaṇamajjhe ekakasseva ekato:
Nissajitvāna deseti tenetaṃ iti vuccati.

6. Pācittiyanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ, 2
Pāteti kusalaṃ dhammaṃ ariyamaggamaparajjhati:
Cittasammohanaṭṭhānaṃ tenetaṃ iti vuccati.

7. Pāṭidesanīyanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
Bhikkhu aññātako santo kicchā laddhāya bhojanaṃ.
Sāmaṃ gahetvā bhuñjeyya gārayhanti pavuccati.

8. Nimantanāsu bhuñjantaṃ3 chandāya vosāsati tattha bhikkhunī. 4
Anivāretvā tahiṃ bhuñje gārayhanti pavuccati.
[PTS Page 149] [\q 149/]

9. Saddhācittaṃ kalaṃ gantvā appabhogaṃ anāḷhiyaṃ, 5
Agilāno tahiṃ bhuñje gārayhanti pavuccati.

10. Yo ce araññe viharanto sāsaṅke sabhayānake,
Aviditaṃ tahiṃ bhuñje gārayhanti pavuccati.

11. Bhikkhunī aññātikā santā yaṃ paresaṃ mamāyitaṃ,
Sappi telaṃ madhu phāṇitaṃ macchamaṃsaṃ athopi khīraṃ:
Dadhiñca yaṃ viññapeyya bhikkhunī gārayhapattā sugatassa sāsane.

1. Nirākato - sīmu 2.
2. Yathātathaṃ - sīmu 2, machasaṃ.
3. Bhuñjantā - machasaṃ.
4. Bhikkhuniṃ - machasaṃ.
5. Anāḷiyaṃ - machasaṃ.
[BJT Page 104] [\x 104/]

12. Dukkaṭanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
Aparaddhaṃ viraddhañca khalitaṃ yañca dukkaṭaṃ.

13. Yaṃ manusso kare pāpaṃ āvi vā yadi vā raho,
Dukkaṭanti pavedenti tenetaṃ iti vuccati.

14. Dubbhāsitanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
Dubbhāsitaṃ durābhaṭṭhaṃ saṅkiliṭṭhañca yaṃ padaṃ:
Yañca viññū garahanti tenetaṃ iti vuccati.

15. Sekhiyanti yaṃ vuttaṃ taṃ suṇohi yathā kathaṃ,
Sekhassa sikkhamānassa ujumaggānusārino.

16. Ādipetaṃ caraṇañca mukhaṃ saṃyamasaṃvaro,
Sikkhā etādisī natthi tenetaṃ iti vuccati.

17. Channamativassati civaṭaṃ nātivassati,
Tasmā channaṃ vivaretha evaṃ taṃ nātivassati.

18. Gati migānaṃ pavanaṃ ākāso pakkhinaṃ gati,
Vibhavo gati dhammānaṃ nibbāṇaṃ arahato gati.

Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.

Tassuddānaṃ:

1. Satta nagaresu paññattaṃ vipatti caturopi ca,
Bhikkhūnaṃ bhikkhunīnañca sādhāraṇā asādhāraṇā:
Sāsanānuggahāya gāthāsaṅgaṇikaṃ idanti.

[BJT Page 106] [\x 106/]
[PTS Page 150] [\q 150/]
Adhikaraṇabhedo

1. Cattāri adhikaraṇāni: vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ,
kiccādhikaraṇaṃ. Imāni cattāri adhikaraṇāni.

Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā: imesaṃ catunnaṃ adhikaraṇānaṃ dasa
ukkoṭā: vivādādhikaraṇassa dve ukkoṭā, anuvādādhikaraṇassa cattāro ukkoṭā,
āpattādhikaraṇassa tayo ukkoṭā, kiccādhikaraṇassa eko ukkoṭo, imesaṃ catunnaṃ
adhikaraṇānaṃ ime dasa ukkoṭā.

2. Vivādādhikaraṇaṃ ukkoṭanto kati samathe ukkoṭeti,
Anuvādādhikaraṇaṃ ukkoṭanto kati samathe ukkoṭeti,
Āpattādhikaraṇaṃ ukkoṭanto kati samathe ukkoṭeti,
Kiccādhikaraṇaṃ ukkoṭanto kati samathe ukkoṭeti:

Vivādādhikaraṇaṃ ukkoṭanto dve samathe ukkoṭeti.
Anuvādādhikaraṇaṃ ukkoṭanto cattāro samathe ukkoṭeti.
Āpattādhikaraṇaṃ ukkoṭanto tayo samathe ukkoṭeti.
Kiccādhikaraṇaṃ ukkoṭanto ekaṃ samathaṃ ukkoṭeti.

3. Kati ukkoṭā, katihākārehi ukkoṭanaṃ pasavati, katihaṅgehi samannāgato puggalo
adhikaraṇaṃ ukkoṭeti, kati puggalā adhikaraṇaṃ ukkoṭento āpattiṃ āpajjati.

Dvādasa ukkoṭā, dasahākārehi ukkoṭanaṃ pasavati. Catuhaṅgehi samannāgato puggalo
adhikaraṇaṃ ukkoṭeti, cattāro puggalā adhikaraṇaṃ ukkoṭento āpattiṃ āpajjanti.

4. Katame dvādasa ukkoṭā: akataṃ kammaṃ, dukkataṃ kammaṃ, pūna kātabbaṃ kammaṃ,
anihataṃ, dunnihataṃ, pūna nihanitabbaṃ, avinicchitaṃ, duvinicchitaṃ, puna vinicchitabbaṃ,
avupasantaṃ, duvupasantaṃ, puna upasametabbanti ime dvādasa ukkoṭā.

5. Katamehi dasahākārehi ukkoṭanaṃ pasavati: tattha jātakaṃ adhikaraṇaṃ ukkoṭeti, tattha
jātakaṃ vupasantaṃ adhikaraṇaṃ ukkoṭeti, antarāmagge adhikaraṇaṃ ukkoṭeti, antarāmagge
vūpasantaṃ adhikaraṇaṃ ukkoṭeti, tattha gataṃ adhikaraṇaṃ ukkoṭeti, tattha gataṃ
vūpasantaṃ adhikaraṇaṃ ukkoṭeti, sativinayaṃ ukkoṭeti, amūḷhavinayaṃ ukkoṭeti, [PTS
Page 151] [\q 151/] tassapāpiyyasikaṃ ukkoṭeti, tiṇavatthārakaṃ ukkoṭeti. Imehi
dasahākārehi ukkoṭanaṃ pasavati.
[BJT Page 108] [\x 108/]

6. Katamehi catuhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti:
Chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti, dosāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti,
Mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti,
Bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti. Imehi catuhaṅgehi samannāgato puggalo
adhikaraṇaṃ ukkoṭeti.

7. Katame cattāro puggalā adhikaraṇaṃ ukkoṭento āpattiṃ āpajjanti: tadahūpasampanno
ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, āgantuko ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, kārako
ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, chandadāyako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Ime
cattāro puggalā adhikaraṇaṃ ukkoṭento āpattiṃ āpajjanti.

Adhikaraṇanidānādayo

1. Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ,
kiṃsamuṭṭhānaṃ: anuvādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ,
kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: āpattādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ,
kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ,
kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ:

Vivādādhikaraṇaṃ vivādanidānaṃ, vivādasamudayaṃ, vivādajātikaṃ, vivādappabhavaṃ,
vivādasambhāraṃ, vivādasamuṭṭhānaṃ.
Anuvādādhikaraṇaṃ anuvādanidānaṃ, anuvādasamudayaṃ, anuvādajātikaṃ,
Anuvādappabhavaṃ, anuvādasambhāraṃ, anuvādasamuṭṭhānaṃ.
Āpattādhikaraṇaṃ āpattinidānaṃ, āpattisamudayaṃ, āpattijātikaṃ,
Āpattippabhavaṃ, āpattisambhāraṃ, āpattisamuṭṭhānaṃ.
Kiccādhikaraṇaṃ kiccanidānaṃ, kiccasamudayaṃ, kiccajātikaṃ, kiccappabhavaṃ,
Kiccasambhāraṃ, kiccasamuṭṭhānaṃ.

2. Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ,
kiṃsamuṭṭhānaṃ: anuvādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ,
kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: āpattādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ,
kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ,
kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ:

[BJT Page 110] [\x 110/]
Vivādādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetuppabhavaṃ,
Hetusambhāraṃ, hetusamuṭṭhānaṃ: anuvādādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ,
hetujātikaṃ, hetuppabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ: āpattādhikaraṇaṃ
hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetuppabhavaṃ, hetusambhāraṃ,
Hetusamuṭṭhānaṃ: kiccādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ,
Hetujātikaṃ, hetuppabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ.

3. Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ,
kiṃsamuṭṭhānaṃ: anuvādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ,
kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: āpattādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ,
kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ: kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ,
kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ:

Vivādādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayappabhavaṃ,
Paccayasambhāraṃ, paccayasamuṭṭhānaṃ: anuvādādhikaraṇaṃ paccayanidānaṃ,
Paccayasamudayaṃ, paccayajātikaṃ, paccayappabhavaṃ, paccayasambhāraṃ,
Paccayasamuṭṭhānaṃ: āpattādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ,
paccayajātikaṃ, paccayappabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ:
kiccādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayappabhavaṃ,
paccayasambhāraṃ, paccayasamuṭṭhānaṃ.

Adhikaraṇamūlādayo

1. Catunnaṃ adhikaraṇānaṃ kati mūlāni, kati samuṭṭhānā:

Catunnaṃ adhikaraṇānaṃ tettiṃsa mūlāni, tettiṃsa samuṭṭhānā.

2. Catunnaṃ adhikaraṇānaṃ katamāni tettiṃsa mūlāni:

Vivādādhikaraṇassa dvādasa mūlāni, anuvādādhikaraṇassa cuddasa mūlāni,
āpattādhikaraṇassa cha mūlāni, kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho. Catunnaṃ
adhikaraṇānaṃ imāni tettiṃsa mūlāni.
[PTS Page 152 [\q 152/] 3.] Catunnaṃ adhikaraṇānaṃ katame tettiṃsa samuṭṭhānā:

Vivādādhikaraṇassa aṭṭhārasa bhedakaravatthūni samuṭṭhānā, anuvādādhikaraṇassa
catasso vipattiyo samuṭṭhānā, āpattādhikaraṇassa satta āpattikkhandhā1 samuṭṭhānā,
kiccādhikaraṇassa cattāri kammāni samuṭṭhānā. Catunnaṃ adhikaraṇānaṃ ime tettiṃsa
samuṭṭhānā.

Adhikaraṇapaccayāpatti

1. Vivādādhikaraṇaṃ āpattānāpattīti: vivādādhikaraṇaṃ na āpatti.

Kiṃ pana vivādādhikaraṇapaccayā āpattiṃ āpajjeyyāti: āma, vivādādhikaraṇapaccayā āpattiṃ
āpajjeyya.

1. Sattāpattikkhandhā - machasaṃ.

[BJT Page 112] [\x 112/]

Vivādādhikaraṇapaccayā kati āpattiyo āpajjati: vivādādhikaraṇapaccayā dve āpattiyo
āpajjati: upasampannaṃ omasati āpatti pācittiyassa, anupasampannaṃ omasati āpatti
dukkaṭassa. Vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.

2. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ
katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā,
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, katīhi adhikaraṇehi
katīsu ṭhānesu katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti: ācāravipattiṃ catunnaṃ
adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi
saṅgahītā: siyā pācittiyā pattikkhandhena siyā dukkaṭāpattikkhandhena. Channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti. Ekena adhikaraṇena
kiccādhikaraṇena. Tīsu ṭhānesu: saṅghamajjhe gaṇamajjhe puggalassa santike. Tīhi
samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā
sammukhāvinayena ca tiṇavatthārakena ca.

3. Anuvādādhikaraṇaṃ āpattānāpattīti: anuvādādhikaraṇaṃ na āpatti.

Kimpana anuvādādhikaraṇapaccayā āpattiṃ āpajjeyyāti: āma, anuvādādhikaraṇapaccayā
āpattiṃ āpajjeyya.

Anuvādādhikaraṇapaccayā kati āpattiyo āpajjati: anuvādādhikaraṇapaccayā tisso āpattiyo
āpajjati: bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āpatti saṅghādisesassa,
amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa, amūlakāya ācāravipattiyā
anuddhaṃseti āpatti dukkaṭassa. Anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati.

4. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ
katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā,
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, katīhi adhikaraṇehi
katīsu ṭhānesu katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti:
Siyā sīlavipattiṃ, siyā ācāravipattiṃ. Catunnaṃ
Adhikaraṇānaṃ [PTS Page 153] [\q 153/] āpattādhikaraṇaṃ. Sattannaṃ
āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahītā: siyā saṅghādisesāpattikkhandhena, siyā
pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhahanti. Yā tā āpattiyo garukā tā āpattiyo ekena adhikaraṇena,
kiccādhikaraṇena.

[BJT Page 114] [\x 114/]

Ekamhi ṭhāne saṅghamajjhe. Dvīhi samathehi sammanti: sammukhāvinayena ca,
paṭiññātakaraṇe ca. Yā tā āpattiyo lahukā, tā āpattiyo ekena adhikaraṇena
kiccādhikaraṇena. Tīsu ṭhānesu: saṅghamajjhe gaṇamajjhe puggalassa santike. Tīhi
samathehi sammanti: siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā
sammukhāvinayena ca tiṇavatthārakena ca.

5. Āpattādhikaraṇaṃ āpattānāpattīti: āpattādhikaraṇaṃ āpatti.

Kimpana āpattādhikaraṇapaccayā āpattiṃ āpajjeyyāti: āma, āpattādhikaraṇapaccayā āpattiṃ
āpajjeyya.

Āpattādhikaraṇapaccayā kati āpattiyo āpajjati: āpattādhikaraṇapaccayā catasso āpattiyo
āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ1 paṭicchādeti āpatti pārājikassa, vematikā
paṭicchādeti āpattithullaccayassa, bhikkhu saṅghādisesaṃ paṭicchādeti āpatti pācittiyassa,
ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa āpattādhikaraṇapaccayā ima catasso āpattiyo
āpajjati.

6. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ
katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā,
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, katīhi adhikaraṇehi
katīsu ṭhānesu katīhi samathehi sammanti:

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti:
Siyā sīlavipattiṃ, siyā ācāravipattiṃ. Catunnaṃ
Adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi
saṅgahītā: siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena,
Siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena. Channaṃ
Āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti: kāyato ca vācato ca cittato ca
samuṭṭhahanti. Yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena na katamamhi
ṭhāne na katamena samathena sammati, yā tā āpattiyo. Lahukā tā āpattiyo ekena
adhikaraṇena kiccādhikaraṇena. Tīsu
hānesu: saṅghamajjhe gaṇamajjhe puggalassa santike. Tīhi samathehi sammanti: siyā
sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena
ca.

7. Kiccādhikaraṇaṃ āpattānāpattīti: kiccādhikaraṇaṃ nāpatti.

Kimapana kiccādhikaraṇapaccayā āpattiṃ āpajjeyyāti: āma, kiccādhikaraṇapaccayā āpattiṃ
āpajjeyya.

1. Pārājika dhammaṃ ajjhāpannaṃ - syā.

[BJT Page 116] [\x 116/]

Kiccādhikaraṇapaccayā kati āpattiyo āpajjati: kiccādhikaraṇapaccayā pañca āpattiyo āpajjati:
ukkhittānuvattikā bhikkhunī yāva tatiyaṃ samunubhāsanāya nappaṭinissajjati ñattiyā
dukkaṭaṃ, dvīhi kammavācāhi thullavaccayā, kammavācāpariyosāne āpatti pārājikassa
bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti
saṅghādisesassa, pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti
pācittiyassa. Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.

8. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, catunnaṃ adhikaraṇānaṃ
katamaṃ adhikaraṇaṃ, sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahītā,
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti, katīhi adhikaraṇehi
katīsu ṭhānesu katīhi samathehi sammanti:
[PTS Page 154] [\q 154/]
Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti:
Siyā sīlavipattiṃ siyā ācāravipattiṃ. Catunnaṃ
Adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi
saṅgahītā: siyā pārājikāpattikkhandhena, siyā saṅghādisesāpattikkhandhena, siyā
thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena siyā
Dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhahanti: kāyato ca vācato ca cittato ca samuṭṭhahanti. Yā sā āpatti anavasesā, sā
āpatti na katamena adhikaraṇena na katamamhi ṭhāne na katamena samathena sammati. Yā
sā āpatti garukā, sā āpatti ekena adhikaraṇena kiccādhikaraṇena. Ekamhi ṭhāne
saṅghamajjhe. Dvīhi samathehi sammati: sammukhāvinayena ca paṭiññātakaraṇena ca. Yā
tā āpattiyo lahukā, tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena. Tīsu
hānesu: saṅghamajjhe gaṇamajjhe puggalassa santike. Tīhi samathehi sammanti: siyā
sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena
ca.

Adhikaraṇādhippāyo

1. Vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti
kiccādhikaraṇaṃ.

Vivādādhikaraṇaṃ na hoti anuvādādhikaraṇaṃ, na hoti āpattādhikaraṇaṃ, na hoti
kiccādhikaraṇaṃ. Apica vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ, hoti
āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ. Yathā kathaṃ viya: idha bhikkhū vivadanti
Tattha katamo vivādo no adhikaraṇaṃ: idha bhikkhu vivadanti dhammoti vā adhammoti vā
vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti
vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā, paññattaṃ tathāgatenāti vā
apaññattaṃ tathāgatenāti vā, āpattīti vā, anāpattīti vā, lahukāpattīti vā, garukāpattīti vā,
sāvasesāpattīti vā anavasesāpattīti vā, duṭṭhullāpattīti vā, aduṭṭhullāpattīti vā, yaṃ tattha
bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccayatāya vohāro medhagaṃ
idaṃ vuccati vivādādhikaraṇaṃ, vivādādhikaraṇe saṅgho vivadati

[BJT Page 118] [\x 118/]

Vivādādhikaraṇaṃ, vivadamāno anuvadati anuvādādhikaraṇaṃ, anuvadamāno āpattiṃ
āpajjati āpattādhikaraṇaṃ, tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ
vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti
kiccādhikaraṇaṃ.

2. Anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti
vivādādhikaraṇaṃ.

Anuvādādhikaraṇaṃ na hoti apattādhikaraṇaṃ, na hoti kiccādhikaraṇaṃ, na hoti
vivādādhikaraṇaṃ. Api ca anuvādādhikaraṇapaccayā hoti āpattādhikaraṇaṃ, hoti
kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ, yathā kathaṃ viya: idha bhikkhū bhikkhuṃ
anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, yo tattha
anuvādo anuvādanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā
anubalappadānaṃ, idaṃ vuccati anuvādādhikaraṇaṃ, anuvādādhikaraṇe saṅgho vivadati
vivādādhikaraṇaṃ, vivadamāno anuvadati anuvādādhikaraṇaṃ, anuvadamāno āpattiṃ
āpajjati āpattādhikaraṇaṃ, tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ
anuvādādhikaraṇapaccayā hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti
vivādādhikaraṇaṃ.

3. Āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ. Hoti vivādādhikaraṇaṃ, hoti
anuvādādhikaraṇaṃ.

Āpattādhikaraṇaṃ na hoti kiccādhikaraṇaṃ, na hoti vivādādhikaraṇaṃ, na hoti
anuvādādhikaraṇaṃ. Api ca āpattādhikaraṇapaccayā hoti kiccādhikaraṇaṃ, hoti
vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ. Yathā kathaṃ viya: pañcapi āpattikkhandhā
āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇaṃ, idaṃ vuccati āpattādhikaraṇaṃ,
āpattādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ, vivadamāno anuvadati
anuvādādhikaraṇaṃ, anuvadamāno āpattiṃ āpajjati āpattādhikaraṇa, tāya āpattiyā saṅgho
kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ āpattādhikaraṇapaccayā hoti kiccādhikaraṇaṃ, hoti
vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ.

4. Kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti
āpattādhikaraṇaṃ:

Kiccādhikaraṇaṃ na hoti vivādādhikaraṇaṃ, na hoti anuvādādhikaraṇaṃ, na hoti
āpattādhikaraṇaṃ. Api ca kiccādhikaraṇapaccayā hoti vivādādhikaraṇaṃ, hoti
anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, yathā kathaṃ viya: yā saṅghassa kiccayatā
karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ. Idaṃ
vuccati kiccādhikaraṇaṃ. Kiccādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ. Vivadamāno
anuvadati anuvādādhikaraṇaṃ, anuvadamāne āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya
āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ kiccādhikaraṇapaccayā hoti
vivādādhiraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ.

[BJT Page 120] [\x 120/]

Pucchāvissajjanavāro

1. Yattha sativinayo tattha sammukhāvinayo, yattha sammukhāvinayo [PTS Page 155] [\q
155/] tattha sativinayo, yattha amūḷhavinayo tattha sammukhāvinayo, yattha
sammukhāvinayo tattha amūḷhavinayo, yattha paṭiññātakaraṇaṃ tattha sammukhāvinayo,
yattha sammukhāvinayo tattha paṭiññātakaraṇaṃ, yattha yebhuyyasikā tattha
sammukhāvinayo, yattha sammukhāvinayo tattha yebhuyyasikā, yattha tassapāpiyyasikā
tattha sammukhāvinayo, yattha sammukhāvinayo tattha tassapāpiyyasikā, yattha
tiṇavatthārako tattha sammukhāvinayo, yattha sammukhāvinayo tattha tiṇavatthārako.
2. Yasmiṃ samaye sammukhāvinayena ca sativinayena ca adhikaraṇaṃ vūpasammati, yattha
sativinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha sativinayo. Na tattha,
amūḷhavinayo, na tattha paṭiññātakaraṇaṃ, na tattha yebhuyyasikā, na tattha
tassapāpiyyasikā, na tattha tiṇavatthārako.

3. Yasmiṃ samaye sammukhāvinayena ca amūḷhavinayena ca adhikaraṇaṃ vūpasammati,
yattha amūḷhavinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha
amūḷhavinayo. Sammukhāvinayena ca paṭiññātakaraṇena ca adhikaraṇaṃ vūpasammati,
yattha
Paṭiññātakaraṇo tattha sammukhāvinayo, yattha sammukhāvinayo tattha paṭiññātakaraṇo.
Sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, yattha
Yebhuyyāsikāyo tattha sammukhāvinayo, yattha sammukhāvinayo tattha yebhuyyasikāyo.
Sammukhāvinayena ca tassapāpiyyasikāya ca adhikaraṇaṃ vūpasammati, yattha
Tassapāpiyyasikāyo tattha sammukhāvinayo, yattha sammukhāvinayo
Tattha tassapāpiyyasikāyo.
Sammukhāvinayena ca tiṇavatthārakena ca adhikaraṇaṃ vūpasammati, yattha
Tiṇavatthārako tattha sammukhāvinayo, yattha sammukhāvinayo tattha tiṇavatthārako. Na
tattha sativinayo, na tattha amūḷhavinayo, na tattha paṭiññātakaraṇaṃ, na tattha
yebhuyyasikā, na tattha tassapāpiyyasikā.

Saṃsaṭṭhavāro

1. Sammukhāvinayoti vā sativinayoti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā: labbhā
ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ:
sammukhāvinayoti vā amūḷhavinayoti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā,
labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.
Sammukhāvinayoti vā paṭiññātakaraṇanti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā,
labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.
Sammukhāvinayoti vā yebhuyyasikāti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā
ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.
Sammukhāvinayoti vā tassapāpiyyasikāti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā,
labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.
Sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā,
labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

2. Sammukhāvinayoti vā sativinayoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca
labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ
sammukhāvinayoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca
Labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ
amūḷhavinayoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca
Labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ
sammukhāvinayoti vā paṭiññātakaraṇanti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na
ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ
sammukhāvinayoti vā yebhuyyasikāti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca
labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ
sammukhāvinayoti vā tassapāpiyyasikāti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca
labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ
sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Na ca
labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

[BJT Page 122] [\x 122/]

Samathanidānādayo

1. Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro,
kiṃsamuṭṭhāno:
Sativinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Amūḷhavinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Paṭiññātakaraṇaṃ kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Yebhuyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Tassapāpiyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:

Sammukhāvinayo nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo,
nidānasambhāro, nidānasamuṭṭhāno.
Sativinayo nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo, nidānasambhāro,
nidānasamuṭṭhāno.
Amūḷhavinayo nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo,
nidānasambhāro, nidānasamuṭṭhāno.
Paṭiññātakaraṇaṃ nidānanidānaṃ, nidānasamudayaṃ, nidānajātikaṃ, nidānapabhavaṃ,
nidānasambhāraṃ, nidānasamuṭṭhānaṃ.
Yebhuyyasikā nidānanidānā, nidānasamudayā, nidānajātikā, nidānapabhavā,
Nidānasambhārā, nidānasamuṭṭhānā.
Tassapāpiyyasikā nidānanidānā, nidānasamudayā, nidānajātikā, nidānapabhavā,
nidānasambhārā, nidānasamuṭṭhānā.
Tiṇavatthārako nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo,
nidānasambhāro, nidānasamuṭṭhāno.
[PTS Page 156] [\q 156/]
2. Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro,
kiṃsamuṭṭhāno:
Sativinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Amūḷhavinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Paṭiññātakaraṇaṃ kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Yebhuyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Tassapāpiyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:

Sammukhāvinayo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, hetusambhāro,
hetusamuṭṭhāno.
Sativinayo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo,
Hetusambhāro, hetusamuṭṭhāno.
Amūḷhavinayo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo,
Hetusambhāro, hetusamuṭṭhāno.
Paṭiññātakaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetupabhavaṃ,
Hetusambhāraṃ, hetusamuṭṭhānaṃ.
Yebhuyyasikā hetunidānā, hetusamudayā, hetujātikā, hetupabhavā,
Hetusambhārā, hetusamuṭṭhānā.
Tassapāpiyyasikā hetunidānā, hetusamudayā, hetujātikā, hetupabhavā,
Hetusambhārā, hetusamuṭṭhānā.
Tiṇavatthārako hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, hetusambhāro,
hetusamuṭṭhāno.

3. Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro,
kiṃsamuṭṭhāno:
Sativinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Amūḷhavinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Paṭiññātakaraṇaṃ kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Yebhuyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Tassapāpiyyasikā kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:
Tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
Kiṃsambhāro, kiṃsamuṭṭhāno:

[BJT Page 124] [\x 124/]

Sammukhāvinayo paccayanidāno, paccayasamudayo, paccayajātiko,
Paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno.
Sativinayo paccayanidāno, paccayasamudayo, paccayajātiko,
Paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno.
Amūḷhavinayo paccayanidāno, paccayasamudayo, paccayajātiko,
Paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno.
Paṭiññātakaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ,
paccayasambhāraṃ, paccayasamuṭṭhānaṃ.
Yebhuyyasikā paccayanidānā, paccayasamudayā, paccayajātikā, paccayapabhavā,
Paccayasambhārā, paccayasamuṭṭhānā.
Tassapāpiyyasikā paccayanidānā, paccayasamudayā, paccayajātikā, paccayapabhavā,
paccayasambhārā, paccayasamuṭṭhānā.
Tiṇavatthārako paccayanidāno, paccayasamudayo, paccayajātiko, paccayapabhavo,
paccayasambhāro, paccayasamuṭṭhāno.

4. Sattannaṃ samathānaṃ kati mūlāni, kati samuṭṭhānā: sattannaṃ samathānaṃ chabbīsa
mūlāni, chattiṃsa samuṭṭhānā.
Sattannaṃ samathānaṃ katamāni chabbīsa mūlāni: sammukhāvinayassa cattāri mūlāni:
saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
Sativinayassa cattāri mūlāni:
Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
Amūḷhavinayassa cattāri mūlāni:
Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
Paṭiññātakaraṇassa dve mūlāni: yo ce deseti, yassa ca deseti. Yebhuyyasikāya cattāri mūlāni:
saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
Tiṇavatthārakassa cattāri mūlāni:
Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā.
Sattannaṃ samathānaṃ imāni jabbīsa mūlāni.

Sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā: sativinayassa kammassa kiriyā,
karaṇaṃ, upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
Amūḷhavinayassa kammassa kiriyā, karaṇaṃ,
Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
Paṭiññātakaraṇassa kammassa kiriyā, karaṇaṃ,
Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
Yebhuyyasikāya kammassa kiriyā, karaṇaṃ,
Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
Tassa pāpiyyasikāya kammassa kiriyā, karaṇaṃ,
Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā.
Tiṇavatthārakassa kammassa kiriyā, karaṇaṃ,
Upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, apaṭikkosanā. Sattannaṃ samathānaṃ ime
chattiṃsa samuṭṭhānā.

Samatha nānatthādayo

1. Sammukhāvinayoti vā sativinayoti vā ime dhammā nānatthā nānābyañjanā, udāhu
byañjanameva nānaṃ:
Sammukhāvinayoti vā amūḷhavinayoti vā ime dhammā nānatthā nānābyañjanā,
Udāhu byañjanameva nānaṃ:
Sammukhāvinayoti vā paṭiññātakaraṇanti vā ime dhammā nānatthā nānābyañjanā, udāhu
byañjanameva nānaṃ:
Sammukhāvinayoti vā yebhuyyasikāti vā ime dhammā nānatthā nānābyañjanā, udāhu
byañjanameva nānaṃ:
Sammukhāvinayoti vā tassapāpiyyasikāti vā ime dhammā nānatthā nānābyañjanā, udāhu
byañjanameva nānaṃ:
Sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā nānatthā nānābyañjanā, udāhu
byañjanameva nānaṃ:

Sammukhāvinayoti vā sativinayoti vā ime dhammā nānatthā ceva nānābyañjanā ca.
Sammukhāvinayoti vā amūḷhavinayoti vā ime dhammā nānatthā ceva nānābyañjanā ca.
Sammukhāvinayoti vā paṭiññātakaraṇanti vā ime dhammā nānatthā ceva nānābyañjanā ca.
Sammukhāvinayoti vā yebhuyyasikāti vā ime dhammā nānatthā ceva nānābyañjanā ca.
Sammukhāvinayoti vā tassapāpiyyasikāti vā ime dhammā nānatthā ceva nānābyañjanā ca.
Sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā nānatthā ceva nānābyañjanā ca.
[BJT Page 126] [\x 126/]
[PTS Page 157] [\q 157/]


2. Vivādo vivādādhikaraṇaṃ, vivādo no adhikaraṇa, adhikaraṇaṃ no vivādo,
adhikaraṇaṃceva vivādo ca.
Siyā vivādo vivādādhikaraṇaṃ, siyā vivādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no vivādo,
siyā adhikaraṇaṃceva vivādo ca.

Tattha katamo vivādo adhikaraṇaṃ: idha bhikkhu vivadanti dhammoti vā adhammoti vā
vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti
vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā, paññattaṃ tathāgatenāti vā
apaññattaṃ tathāgatenāti vā, āpattīti vā, anāpattīti vā, lahukāpattīti vā, garukāpattīti vā,
sāvasesāpattīti vā anavasesāpattīti vā, duṭṭhullāpattīti vā, aduṭṭhullāpattīti vā, yaṃ tattha
bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccayatā vohāro medhagaṃ,
ayaṃ vivādo vivādādhikaraṇaṃ.

Tattha katamo vivādo no adhikaraṇaṃ: mātāpi puttena vivadati, puttopi mātarā vivadati,
pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā
vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati, ayaṃ vivādo no
adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no vivādo: anuvādādhikaraṇaṃ āpattādhikaraṇaṃ
kiccādhikaraṇaṃ, idaṃ adhikaraṇaṃ no vivādo.

Tattha katamaṃ adhikaraṇaṃ ceva vivādo ca: vivādādhikaraṇaṃ adhikaraṇañceva vivādo
ca.
3. Anuvādo anuvādādhikaraṇaṃ, anuvādo no adhikaraṇaṃ, adhikaraṇaṃ no anuvādo,
adhikaraṇañceva anuvādo ca.

Siyā anuvādo anuvādādhikaraṇaṃ, siyā anuvādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no
anuvādo, siyā adhikaraṇañceva anuvādo ca.

Tattha katamo anuvādo anuvādādhikaraṇaṃ: idha bhikkhū bhikkhuṃ anuvadanti
sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, yo tattha anuvādo
anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ,
ayaṃ anuvādo anuvādādhikaraṇaṃ.

Tattha katamo anuvādo no adhikaraṇaṃ: mātāpi puttaṃ anuvadati, puttopi mātaraṃ
anuvadati, pitāpi puttaṃ anuvadati, puttopi pitaraṃ anuvadati, bhātāpi bhātaraṃ anuvadati,
bhātāpi bhaginiṃ anuvadati, bhaginipi bhātaraṃ anuvadati, sahāyopi sahāyaṃ anuvadati,
ayaṃ anuvādo no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no anuvādo: āpattādhikaraṇaṃ kiccādhikaraṇaṃ
vivādādhikaraṇaṃ, idaṃ adhikaraṇaṃ no anuvādo.

Tattha katamaṃ adhikaraṇañceva anuvādo ca: anuvādādhikaraṇaṃ adhikaraṇañceva
anuvādo ca.
4. Āpatti āpattādhikaraṇaṃ. Āpatti no adhikaraṇaṃ. Adhikaraṇaṃ no āpatti adhikaraṇañceva
āpatti ca.

[BJT Page 128] [\x 128/]

Siyā āpatti āpattādhikaraṇaṃ, siyā āpatti no adhikaraṇaṃ, siyā adhikaraṇaṃ no āpatti, siyā
adhikaraṇañceva āpatti ca.

Tattha katamā āpatti āpattādhikaraṇaṃ: pañcapi āpattikkhandhā āpattādhikaraṇaṃ, sattapi
āpattikkhandhā āpattādhikaraṇaṃ. Ayaṃ āpatti āpattādhikaraṇaṃ.

Tattha katamā āpatti no adhikaraṇaṃ: sotāpatti samāpatti, ayaṃ āpatti no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no āpatti: kiccādhikaraṇaṃ, vivādādhikaraṇaṃ,
anuvādādhikaraṇaṃ, idaṃ adhikaraṇaṃ no āpatti.

Tattha katamaṃ adhikaraṇañceva āpatti ca: āpattādhikaraṇaṃ adhikaraṇañceva āpatti ca.

5. Kiccaṃ kiccādhikaraṇaṃ, kiccaṃ no adhikaraṇaṃ, adhikaraṇaṃ no kiccaṃ,
adhikaraṇañceva kiccañca:

Siyā kiccaṃ kiccādhikaraṇaṃ, siyā kiccaṃ no adhikaraṇaṃ, siyā adhikaraṇaṃ no kiccaṃ, siyā
adhikaraṇañceva kiccañca.

Tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ: yaṃ saṅghassa kiccayatā karaṇīyatā
apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ kiccaṃ
kiccādhikaraṇaṃ.

Tattha katamaṃ kiccaṃ no adhikaraṇaṃ: ācariyakiccaṃ upajjhāyakiccaṃ1
samānupajjhāyakiccaṃ samānācariyakiccaṃ, idaṃ kiccaṃ no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no kiccaṃ: vivādādhikaraṇaṃ anuvādādhikaraṇaṃ
āpattādhikaraṇaṃ, idaṃ adhikaraṇaṃ no kiccaṃ.

Tattha katamaṃ adhikaraṇañceva kiccañca: kiccādhikaraṇaṃ adhikaraṇañceva kiccaṃ cāti.

Adhikaraṇabhedo niṭṭhito.

Tassuddānaṃ:

1. Adhikaraṇaṃ ukkoṭā ākārā puggalena ca,
Nidāna hetu paccayā mūlaṃ samuṭṭhānena ca.
Āpatti hoti yattha ca saṃsaṭṭhā nidānappabhavā, 2

2. Hetuppaccayamūlāni samuṭṭhānena byañjanaṃ:
Vivādo adhikaraṇanti bhedādhikaraṇe idanti.

1. Upajjhāyakiccaṃ sakiccaṃ - sīmu. 1, 2.
2. Saṃsaṭṭhanidānena ca - machasaṃ.

[BJT Page 130] [\x 130/]
[PTS Page 158] [\q 158/]

Aparagāthāsaṅgaṇikaṃ

1. Codanā kimatthāya sāraṇā kissa kāraṇā.
Saṅgho kimatthāya matikammaṃ pana kissa kāraṇā:

2. Codanā sāraṇatthāya niggahatthāya sāraṇā,
Saṅgho pariggahatthāya matikammaṃ pana pāṭiyekkaṃ.

3. Mā kho turito abhaṇi mā kho caṇḍikkato bhaṇī,
Mā kho paṭighaṃ janayi sace anuvijjako tuvaṃ.

4. Mā kho sahasā abhaṇi kathaṃ viggāhikaṃ anatthasaṃhitaṃ,
Sutte vinaye anulome paññatte anulomike.
5. Anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ,
Suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento samparāyikaṃ.

6. Hitesī anuyuñjassu kālenatthū pasaṃhitaṃ,
Cuditassa ca codakassa ca sahasā vohāraṃ mā padhārehi1

7. Codako āha āpannoti cuditako āha anāpannoti
Ubho anukkhipanno paṭiññānusandhitena kāraye.

8. Paṭiññā lajjisu katā alajjisu evaṃ na vijjati,
Bahumpi alajji bhāseyya vattānusandhitena2 kāraye.

9. Alajjī kīdiso hoti paṭiññā yassa na rūhati,
Evañca3 tāhaṃ pucchāmi kīdiso vuccati alajji puggalo:

10. Saṃcicca āpattiṃ āpajjati āpattiṃ parigūhati,
Agatigamanañca gacchati ediso vuccati alajji puggalo.

11. Saccaṃ ahampi jānāmi ediso vuccati alajjī puggalo,
Aññañca tāhaṃ pucchāmi kīdiso vuccati lajji puggalo:

12. Saṃvicca āpattiṃ nāpajjati āpattiṃ na parigūhati,
Agatigamanaṃ na gacchati ediso vuccati lajji puggalo.

13. Saccaṃ ahampi jānāmi ediso vuccati lajji puggalo,
Aññañca tāhaṃ pucchāmi kīdiso vuccati adhammacodako:

1. Padhāresi - machasaṃ.
2. Vuttānusandhitena - sīmu.
3. Etañca - machasaṃ.

[BJT Page 132] [\x 132/]
[PTS Page 159] [\q 159/]

14. Akālena codeti abhutena pharusena anatthasaṃhitena,
Dosantaro codeti no mettacitto1 ediso vuccati adhammacodako.
15. Saccaṃ ahampi jānāmi ediso vuccati adhammacodako,
Aññañca tāhaṃ pucchāmi kīdiso vuccati dhammacodako:

16. Kālena codeti bhūtena saṇhena atthasaṃhitena,
Mettacitto codeti no dosantaro ediso vuccati dhammacodako.

17. Saccaṃ ahampi jānāmi ediso vuccati dhammacodako,
Aññañca tāhaṃ pucchāmi kīdiso vuccati bālacodako:

19. Pubbāparaṃ na jānāti pubbāparassa akovido,
Anusandhivacanapathaṃ na jānāti anusandhivacanapathassa akovido
Ediso vuccati bālacodako.

19. Saccaṃ ahampi jānāmi ediso vuccati bālacodako,
Aññañca tāhaṃ pucchāmi kīdiso vuccati paṇḍitacodako:

20. Pubbāparaṃ vijānāti2 pubbāparassa kovido,
Anusandhivacanapathaṃ jānāti anusandhivacanapathassa kovido:
Ediso vuccati paṇḍitacodako.

21. Saccaṃ ahampi jānāmi ediso vuccati paṇḍitacodako,
Aññañca tāhaṃ pucchāmi codanā kinti vuccati:

22. Sīlavipattiyā codeti atho ācāradiṭṭhiyā,
Ājīvenapi codeti codanā tena vuccati.

Aparagāthāsaṅgaṇikaṃ niṭṭhitaṃ

1. Mettācitto - machasaṃ
2. Pubbāparampijānāti - machasaṃ.

[BJT Page 134] [\x 134/]
[PTS Page 160] [\q 160/]

Codanākaṇḍo

Anuvijjakassa anuyogo

1. Anuvijjakena codako pucchitabbo ''yaṃ kho tvā āvuso imaṃ bhikkhuṃ codesi, kimhi naṃ
codesi, sīlavipattiyā codesi, ācāravipattiyā codesi, diṭṭhivipattiyā codesī''ti.

2. So ce evaṃ vadeyya: ''sīlavipattiyā vā codemi. Ācāravipattiyā vā codemi. Diṭṭhivipattiyā
vā codemī''ti so evamassa vacanīyo: ''jānāsi panāyasmā sīlavipattiṃ, jānāsi ācāravipattiṃ,
jānāsi diṭṭhivipatti''nti.

3. So ce evaṃ vadeyya: ''jānāmi kho ahaṃ āvuso sīlavipattiṃ, jānāmi ācāravipattiṃ. Jānāmi
diṭṭhivipatti''nti. So evamassa vacanīyo: ''katamā panāvuso sīlavipatti, katamā ācāravipatti,
katamā diṭṭhivipattī''ti.

4. So ce evaṃ vadeyya: ''cattāri pārājikāni terasa saṅghādisesā, ayaṃ sīlavipatti. Thullaccayaṃ
pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ, ayaṃ ācāravipatti. Micchādiṭṭhi
antaggāhikā diṭṭhi, ayaṃ diṭṭhivipattī''ti. So evamassa vacanīyo: ''yaṃ kho tvaṃ āvuso imaṃ
bhikkhuṃ codesi, diṭṭhena codesi, sutena codesi, parisaṅkāya codesī''ti.

5. So ce evaṃ vadeyya: ''diṭṭhena vā codemi, sutena vā codemi, parisaṅkāya vā codemī''ti.
So evamassa vacanīyo: ''yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ codesi, diṭṭhena codesi, kinte
diṭṭhaṃ, kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ, pārājikaṃ ajjhāpajjanto diṭṭho.
Saṅghādisesaṃ ajjhāpajjanto diṭṭho. Thullavaccayaṃ ajjhāpajjanto diṭṭho.
Pācittiyaṃ ajjhāpajjanto diṭṭho. Pāṭidesanīyaṃ ajjhāpajjanno diṭṭho.
Dukkaṭaṃ ajjhāpajjanto diṭṭho. Dubbhāsitaṃ ajjhāpajjanto diṭṭho. Kattha ca tvaṃ ahosi,
kattha cāyaṃ bhikkhu ahosi, kiñca tvaṃ karosi, kiñcāyaṃ bhikkhu karotī''ti



6. So ce evaṃ vadeyya: ''na kho ahaṃ āvuso imaṃ bhikkhuṃ diṭṭhena codemi, api ca sutena
codemī''ti. So evamassa vacanīyo: ''yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ sutena codesi, kinte
sutaṃ, kinti te sutaṃ, kadā te sutaṃ, kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ,
Saṅghādisesaṃ ajjhāpannoti sutaṃ, thullavaccayaṃ ajjhāpannoti sutaṃ,
Pācittiyaṃ ajjhāpannoti sutaṃ, pāṭidesanīyaṃ ajjhāpannoti sutaṃ,
Dukkaṭaṃ ajjhāpannoti sutaṃ, dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ,
bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ, sāmaṇerassa sutaṃ, sāmaṇeriyā sutaṃ, upāsakassa
sutaṃ, upāsikāya sutaṃ: rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiya
sāvakānaṃ suta''nti.

[BJT Page 136] [\x 136/]

7. So ce evaṃ vadeyya: ''na kho ahaṃ āvuso imaṃ bhikkhuṃ sutena codemi, api ca
parisaṅkāya codemī''ti so evamassa vacanīyo: yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ
parisaṅkāya codesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi,
pārājikaṃ ajjhāpannoti parisaṅkasi,
Saṅghādisesaṃ ajjhāpannoti parisaṅkasi, thullavaccayaṃ ajjhāpannoti parisaṅkasi,
Pācittiyaṃ ajjhāpannoti parisaṅkasi, pāṭidesanīyaṃ ajjhāpannoti parisaṅkasi,
Dukkaṭaṃ ajjhāpannoti parisaṅkasi, dubbhāsitaṃ ajjhāpannoti parisaṅkasi,
Bhikkhussa sutvā parisaṅkasi,
Bhikkhuniyā sutvā parisaṅkasi, sikkhamānāya sutvā parisaṅkasi,
Sāmaṇerassa sutvā parisaṅkasi, sāmaṇeriyā sutvā parisaṅkasi,
Upāsakassa sutvā parisaṅkasi, upāsikāya sutvā parisaṅkasi,
Rājūnaṃ sutvā parisaṅkasi, rājamahāmattānaṃ sutvā parisaṅkasi,
Titthiyānaṃ sutvā parisaṅkasi, titthiyāsāvakānaṃ sutvā parisaṅkasī''ti.

8. Diṭṭhaṃ diṭṭhena sameti diṭṭhena saṃsandate diṭṭhaṃ,
Diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito:
So puggalo paṭiññāya kāretabbo tenuposatho.

9. Sutaṃ sutena sameti sutena saṃsandate sutaṃ,
Sutaṃ paṭicca na upeti asuddhaparisaṅkito:
So puggalo paṭiññāya kāretabbo tenuposatho.

10. Mutaṃ mūtena sameti mutena saṃsandate mutaṃ,
Mutaṃ paṭicca na upeti asuddhaparisaṅkito:
So puggalo paṭiññāya kāretabbo tenuposathoti.

11. Codanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: codanāya okāsakammaṃ ādi, kiriyā
majjhe, samatho pariyosānaṃ.

12. Codanāya kati mūlāni, kati vatthūni, kati bhūmiyo katihākārehi codeti: codanāya dve
mūlāni, tīṇi vatthūni, pañca bhumiyo, dvīhākārehi codeti.

13. Codanāya katamāni dve mūlāni: samūlikā vā amūlikā vā, codanāya imāni dve mūlāni.

14. Codanāya katamāni tīṇi vatthūni: diṭṭhena sutena parisaṅkāya, codanāya imāni tīṇi
vatthūni.
[PTS Page 161] [\q 161/]
15. Codanāya katamā pañca bhūmiyo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no
abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena,
mettacitto vakkhāmi no dosāntaroti, codanāya imā pañca bhūmiyo.

16. Katamehi dvīhākārehi codeti: kāyena vā codeti, vācāya vā codeti. Imehi dvīhākārehi
codeti.

[BJT Page 138] [\x 138/]

Codakādipaṭipatti

1. Codakena kathaṃ paṭipajjitabbaṃ, cuditakena kathaṃ paṭipajjitabbaṃ, saṅghena kathaṃ
paṭipajjitabbaṃ, anuvijjakena kathaṃ paṭipajjitabbaṃ:

Codakena kathaṃ paṭipajjitabbanti, codakena pañcasu dhammesu patiṭṭhāya paro
codetabbo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi
no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi no
dosantaroti. Codakena evaṃ paṭipajjitabbaṃ.

Cuditakena kathaṃ paṭipajjitabbanti cuditakena dvīsu dhammesu paṭipajjitabbaṃ: sacce va,
akuppe ca, cuditakena evaṃ paṭipajjitabbaṃ.

Saṅghena kathaṃ paṭipajjitabbanti saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ saṅghena evaṃ
paṭipajjitabbaṃ.

Anuvijjakena kathaṃ paṭipajjitabbanti anuvijjakena yena dhammena yena vinayena yena
satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.
Anuvijjakena evaṃ paṭipajjitabbaṃ.

2. Uposatho kimatthāya pavāraṇā kissa kāraṇā,
Parivāso kimatthāya mūlāya paṭikassanā kissa kāraṇā,
Mānattaṃ kimatthāya abbhānaṃ kissa kāraṇā.

3. Uposatho sāmaggatthāya visuddhatthāya pavāraṇā,
Parivāso mānattatthāya mūlāya paṭikassanā niggahatthāya:
Mānattaṃ abbhānatthāya visuddhatthāya abbhānaṃ.

4. Chandā dosā bhayā mohā there ca paribhāsati,
Kāyassa bhedā duppañño khato upahatindriyo:
Nirayaṃ gacchati dummedho na ca sikkhāya gāravo.

5. Na cāmisaṃ hi nissāya na ca nissāya puggalaṃ,
Ubho ete vivajjetvā yathā dhammo tathā kare,

Codakassa attajjhāpanaṃ

1. Kodhano upanāhī ca,
Caṇḍo ca paribhāsako,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

[BJT Page 140] [\x 140/]
[PTS Page 162] [\q 162/]

2. Upakaṇṇakaṃ jappati jimhaṃ pekkhati
Vītiharati kummaggaṃ paṭisevati,
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

3. Akālena codeti abhutena
Pharusena anatthasaṃhitena,
Dosāntaro codeti no mettacitto
Anāpattiyā āpattīti ropeti,
Tādiso codako jhāpeti attānaṃ.

4. Dhammādhammaṃ na jānāti
Dhammādhammassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

5. Vinayāvinayaṃ na jānāti
Vinayāvinayassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

6. Bhāsitābhāsitaṃ na jānāti
Bhāsitābhāsitassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

7. Āciṇṇānāciṇṇaṃ na jānāti
Āciṇṇānāciṇṇassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

8. Paññattāpaññattaṃ na jānāti
Paññattāpaññattassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

9. Āpattānāpattiṃ na jānāti
Āpattiyānāpattiyā akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

10. Lahukagarukaṃ na jānāti
Lahukagarukassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

11. Sāvasesānavasesaṃ na jānāti
Sāvasesānavasesassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

[BJT Page 142] [\x 142/]

12. Duṭṭhullāduṭṭhullaṃ na jānāti
Duṭṭhullāduṭṭhullassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

13. Pubbānaparaṃ na jānāti
Pubbānaparassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānaṃ.

14. Anusandhivacanapathaṃ na jānāti
Anusandhipacanapathassa akovido,
Anāpattiyā āpattīti ropeti:
Tādiso codako jhāpeti attānanti.

Codanākaṇḍo niṭṭhito.

Tassuddānaṃ:

1. Codanā anuvijjā ca ādimūlenuposatho,
Gati codanākaṇḍamhi sāsanassa patiṭṭhāyanti1

1. Patiṭṭhāpayanti - machasaṃ.

[BJT Page 144] [\x 144/]
[PTS Page 163] [\q 163/]

Cūḷasaṅgāmo

Anuvijjakassapaṭipatti

1. Saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamante nīcacittena saṅgho
upasaṅkamitabbo rajoharaṇasamena cittena, āsanakusalena bhavitabbaṃ, nisajjākusalena
there bhikkhū anupakhajjantena nave bhikkhū āsanena appaṭibāhantena, yathāpatirūpe āsane
nisīditabbaṃ, anānākathikena bhavitabbaṃ atiracchānakathikena, sāmaṃ vā dhammo
bhāsitabbo paro vā ajjhesitabbo, ariyo vā tuṇhibhāvo nātimaññitabbo.
2. Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena na upajjhāyo pucchitabbo,
na ācariyo pucchitabbo, na saddhivihāriko pucchitabbo, na antevāsiko pucchitabbo, na
samānupajjhāyako pucchitabbo, na samānācariyako pucchitabbo, na jāti pucchitabbā, na
nāmaṃ pucchitabbaṃ, na gottaṃ pucchitabbaṃ, na āgamo pucchitabbo, na kulapadeso
pucchitabbo, na jātibhūmi pucchitabbā. Taṃ kiṃ kāraṇā: atrassa pemaṃ vā doso vā. Peme vā
sati dose vā chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyya.

3. Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena saṅghagarukena
bhavitabbaṃ no puggalagarukena, saddhammagarukena bhavitabbaṃ no āmisagarukena,
atthavasikena bhavitabbaṃ no parisakappiyena, 1 kālena anuvijjitabbaṃ no akālena, bhūtena
anuvijjitabbaṃ no abhūtena, saṇhena anuvijjitabbaṃ no pharusena, atthasaṃhitena
anuvijjitabbaṃ no anatthasaṃhitena, mettacittena anuvijjitabbaṃ no dosantarena, na
upakaṇṇakajappinā bhavitabbaṃ, na chimbhaṃ2 pekkhitabbaṃ, na akkhī nikhaṇitabbā, na
bhamūkā ukkhipitabbā, na sīsaṃ ukkhipitabbaṃ, na hatthavikāro kātabbo, na hatthamuddā
dassetabbā.

4. Āsanakusalena bhavitabbaṃ nisajjākusalena, yugamattaṃ pekkhantena atthaṃ
anuvidhiyantena sake āsane nisīditabbaṃ, na ca āsanā vuṭṭhātabbaṃ, na vītihātabbaṃ, na
kummaggo sevitabbo na bāhā vikkhepakaṃ bhaṇitabbaṃ aturitena bhavitabbaṃ asāhasikena,
acaṇḍikkena bhavitabbaṃ [PTS Page 164] [\q 164/] vacanakkhamena, mettacittena
bhavitabbaṃ.

1. Parisaṅkappikena - sīmu 1, 2.
Parisakappikena - machasaṃ,
2. Jimhaṃ - sīmu 1, 2,

[BJT Page 146] [\x 146/]

Hitānukampinā, kāruṇikena bhavitabbaṃ hitaparisakkinā1, ''asamphappalāpinā bhavitabbaṃ
pariyantabhāṇinā, averavasikena bhavitabbaṃ anasuruttena, attā pariggahetabbo, paro
pariggahetabbo, codako pariggahetabbo, cuditako pariggahetabbo, adhammacodako
pariggahetabbo, adhammacuditako pariggahetabbo, dhammacodako pariggahetabbo,
dhammacuditako pariggahetabbo, vuttaṃ ahāpentena avuttaṃ appakāsentena otiṇṇāni
padavyañjanāni sādhukaṃ pariggahetvā2 paro paṭipucchitvā yathā paṭiññāya kāretabbo
mando pahāsetabbo, 3 bhīrū assasetabbo, caṇḍo nisedhetabbo, asuci vibhāvetabbo uju
maddavena, na chandāgati gantabbā, 4 na dosāgati gantabbā, na mohāgati gantabbā, na
bhayāgati gantabbā majjhattena bhavitabbaṃ dhammesu ca puggalesu ca. Evañca pana
anuvijjako anuvijjamāno satthu ceva sāsanākaro hoti, viññūnaṃ sabrahmacārīnaṃ piyo ca
hoti manāpo ca garu ca bhāvanīyo ca.

5. Suttaṃ saṃsandanatthāya, opammaṃ nidassanatthāya, attho viññāpanatthāya, paṭipucchā
ṭhapanatthāya, okāsakammaṃ codanatthāya, codanā sāraṇatthāya, sāraṇā savacanīyatthāya,
savacanīyaṃ palibodhatthāya, palibodho vinicchayatthāya, vinicchayo santīraṇatthāya,
santīraṇaṃ ṭhānāṭhānagamanatthāya, ṭhānāṭhānāgamanaṃ dummaṅkūnaṃ puggalānaṃ
niggahatthāya pesalānaṃ bhikkhūnaṃ sampaggahatthāya, saṅgho sampariggahatthāya,
sampariggaho sampaṭicchanatthāya, sampaṭicchanaṃ anibbidatthāya, saṅghena anumatā
puggalā paccekaṭṭhāyino avisaṃvādaṭṭhāyino.

6. Vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya, avippaṭisāro pāmojjatthāya, pāmojjaṃ
pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi
yathābhūtañāṇadassanatthāya, yathābhūtañāṇadassanaṃ nibbidatthāya, nibbidā
virāgatthāya, virāgo vimuttatthāya, vimutti vimuttiñāṇadassanatthāya,
vimuttañāṇadassanaṃ anupādā parinibbānatthāya. Etadatthā kathā etadatthā mantanā
etadatthā upanisā etadatthaṃ sotāvadhānaṃ yadidaṃ anupādā cittassa vimokkhoti.

1. Anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ,
Suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento samparāyikaṃ.

2. Vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākāraakovido,
Pubbāparaṃ na jānāti katākataṃ samena ca.

1. Hitaparisaṅkinā - sīmu 1, 2.
2. Uggahetvā - syā.
3. Vepopahāsetabbo - syā.
4. Chandā gatiṃ gantabbaṃ - machasaṃ, sīmu.

[BJT Page 148] [\x 148/]
[PTS Page 165] [\q 165/]

3. Kammaṃ ca adhikaraṇaṃ ca1 samathe cāpi akovido,
Ratto duṭṭho ca mūḷho ca bhayā mohā ca gacchati.

4. Na ca saññattikusalo nijjhattiyā ca akovido,
Laddhapakkho ahiriko kaṇhakammo anādaro:
Sa ce tādisako bhikkhu appaṭikkhoti vuccati.

5. Vatthuṃ vipattiṃ āpattiṃ nidānaṃ ākārakovido,
Pubbāparaṃ pajānāti katākataṃ samena ca.

6. Kammaṃ ca adhikaraṇaṃ ca1 samathe cāpi kovido,
Aratto aduṭṭho amūḷho bhayā mohā na gacchati.
7. Saññattiyā ca kusalo nijjhattiyā ca kovido,
Laddhapakkho hirimano sukkakammo sagāravo:
Sa ve tādisako bhikkhu sappaṭikkhoti vuccatīti.

Cūḷasaṅgāmo niṭṭhito

Tassuddānaṃ:

1. Nīcavittena puccheyya garusaṅghena puggalo,
Suttaṃ saṃsandanatthāya vinayānuggahena ca:
Uddānaṃ cūḷasaṅgāme ekuddesaṃ idaṃ katanti.

1. Kamme ca adhikaraṇe ca - sīmu. 1, 2.

[BJT Page 150] [\x 150/]
[PTS Page 166] [\q 166/]

Mahāsaṅgāmo

1. Saṅgāmāvacarena bhikkhunā saṅghe voharantena vatthu jānitabbaṃ, vipatti jānitabbā,
āpatti jānitabbā, nidānaṃ jānitabbaṃ, ākāro jānitabbo, pubbāparaṃ jānitabbaṃ, katākataṃ
jānitabbaṃ, kammaṃ jānitabbaṃ, adhikaraṇaṃ jānitabbaṃ, samatho jānitabbo, na chandāgati
gantabbā, na dosāgati gantabbā, na mohāgati gantabbā, na bhayāgati gantabbā, saññāpanīye
ṭhāne saññāpetabbaṃ, nijjhāpanīye ṭhāne nijjhāpetabbaṃ, pekkhanīye ṭhāne pekkhitabbaṃ,
pasādanīye ṭhāne pasādetabbaṃ, ''laddhapakkhomabhī''tī parapakkho nāvajānitabbo,
''bahussutombhi''ti appassuto nāvajānitabbo, ''theratarombhi''ti navakataro nāvajānitabbo,
asampattaṃ na vyāharitabbaṃ, sampattaṃ dhammato vinayato na parihāpetabbaṃ, yena
dhammena yena vinayena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ
adhikaraṇaṃ vūpasametabbaṃ.

2. Vatthu jānitabbanti: aṭṭhapārājikānaṃ1. Vatthu jānitabbaṃ, tevīsati saṅghādisesānaṃ
vatthu jānitabbaṃ, dve aniyatānaṃ vatthu jānitabbaṃ. Dve cattālīsanissaggiyānaṃ vatthu
jānitabbaṃ, aṭṭhāsīti satapācittiyānaṃ vatthu jānitabbaṃ, dvādasapāṭidesanīyānaṃ vatthu
jānitabbaṃ, dukkaṭānaṃ vatthu jānitabbaṃ, dubbhāsitaṃ vatthu jānitabbaṃ.

3. Vipatti jānitabbāti: sīlavipatti jānitabbā, ācāravipatti jānitabbā, diṭṭhivipatti jānitabbā,
ājīvavipatti jānitabbā.

4. Āpatti jānitabbāti: pārājikāpatti jānitabbā, saṅghādisesāpatti jānitabbā, thullaccayāpatti
jānitabbā, pācittiyāpatti jānitabbā, pāṭidesanīyāpatti jānitabbā dukkaṭāpatti jānitabbā,
dubbhāsitāpatti jānitabbā.

5. Nidānaṃ jānitabbanti: aṭṭhapārājikānaṃ nidānaṃ jānitabbaṃ. Tevīsatisaṅghādisesānaṃ
nidānaṃ jānitabbaṃ, dveaniyatānaṃ nidānaṃ jānitabbaṃ, dvecattālīsanissaggiyānaṃ nidānaṃ
jānitabbaṃ,
Aṭṭhāsītisatapācittiyānaṃ nidānaṃ jānitabbā,
Dvādasa pāṭidesanīyānaṃ nidānaṃ jānitabbaṃ, dukkaṭānaṃ nidānaṃ jānitabbaṃ,
Dubbhāsitānaṃ nidānaṃ jānitabbaṃ,

6. Ākāro jānitabboti: saṃgho ākārato jānitabbo,
Gaṇo ākārato jānitabbo, puggalo ākārato jānitabbo,
Codako ākārato jānitabbo, cuditako ākārato jānitabbo,

1. Aṭṭhannaṃ pārājikānaṃ - machasaṃ.
[BJT Page 152] [\x 152/]
[PTS Page 167] [\q 167/]

Saṅgho ākārato jānitabboti: paṭibalo nu kho ayaṃ saṅgho imaṃ adhikaraṇaṃ vūpasametuṃ
dhammena vinayena satthusāsanena udāhu noti evaṃ saṅgho ākārato jānitabbo.

Gaṇo ākārato jānitabboti: paṭibalo nu kho ayaṃ gaṇo imaṃ adhikaraṇaṃ vūpasametuṃ
dhammena vinayena satthusāsanena udāhu noti. Evaṃ gaṇo ākārato jānitabbo.

Puggalo ākārato jānitabboti: paṭibalo nu kho ayaṃ puggalo imaṃ adhikaraṇaṃ vūpasametuṃ
dhammena vinayena satthusāsanena udāhu noti. Evaṃ puggalo ākārato jānitabbo.

Codako ākārato jānitabboti: kacci nu kho ayamāyasmā pañcasu dhammesu patiṭṭhāya paraṃ
codeti udāhu noti. Evaṃ codako ākārato jānitabbo.
Cuditako ākārato jānitabboti: kacci nu kho ayamāyasmā dvīsu dhammesu patiṭṭhito sacce
ca akuppe ca udāhu noti. Evaṃ cuditako ākārato jānitabbo.
7. Pubbāparaṃ jānitabboti kacci nu kho ayamāyasmā vatthuto vā vatthuṃ saṅkamati,
vipattito vā vipattiṃ saṅkamati, āpattito vā āpattiṃ saṅkamati, avajānitvā vā paṭijānāti,
paṭijānitvā vā avajānāti, aññena vā aññaṃ paṭicarati, udāhu no'ti evaṃ pubbāparaṃ
jānitabbaṃ.

8. Katākataṃ jānitabbanti: methunadhammo jānitabbo, methunadhammassa anulomaṃ
jānitabbaṃ, methunadhammassa pubbabhāgo jānitabbo.

Methunadhammo jānitabboti dvayaṃdvayasamāpatti jānitabbā.

Methunadhammassa anulomaṃ jānitabbanti: bhikkhu attano mukhena parassa aṅgajātaṃ
gaṇhāti.

Methunadhammassa pubbabhāgo jānitabboti: vaṇṇāvaṇṇaṃ kāyasaṃsaggo duṭṭhullā vācā
attakāmapāricariyā vacanamanuppadānaṃ.

9. Kammaṃ jānitabbanti: soḷasa kammāni jānitabbāni: cattāri apalokanakammāni jānitabbāni,
cattāri ñattikammāni jānitabbāni, cattāri ñattidutiyakammāni jānitabbāni, cattāri
ñatticatutthakammāni jānitabbāni.

10. Adhikaraṇaṃ jānitabbanti: cattāri adhikaraṇāni jānitabbāni, vivādādhikaraṇaṃ
jānitabbaṃ, anuvādādhikaraṇaṃ jānitabbaṃ, āpattādhikaraṇaṃ jānitabbaṃ, kiccādhikaraṇaṃ
jānitabbaṃ.

[BJT Page 154] [\x 154/]

11. Samatho jānitabboti: satta samathā jānitabbā: sammukhāvinayo jānitabbo, sativinayo
jānitabbo, amūḷhavinayo jānitabbo, paṭiññātakaraṇaṃ jānitabbaṃ, yebhuyyasikā jānitabbā,
tassa pāpiyyasikā jānitabbā, tiṇavatthārako jānitabbo.
12. Na chandāgati gantabbāti1 chandāgatiṃ gacchanto kathaṃ chandāgatiṃ gacchati:
idhekacco ''ayaṃ me upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā
samānupajjhāyako vā samānācariyako vā sandiṭṭho vā sambhatto vā ñatisālohito vā''ti
tassānukampakāya tassānurakkhāya
Adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti,
vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti
dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Anāciṇṇaṃ
tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti
dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena
apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti, lahukaṃ
āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ
anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ
aduṭṭhullā āpattīti dīpeti, [PTS Page 168] [\q 168/] aduṭṭhullaṃ āpattīti duṭṭhullā
āpattīti dīpeti. Imehi aṭṭhārasahi vatthuhi chandāgatiṃ gacchanto bahujana ahitāya
paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto khataṃ upahataṃ
attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ. Bahuñca apuññaṃ pasavati.
Chandāgatiṃ gacchanto evaṃ chandāgatiṃ gacchati.

13. Na dosāgati gantabbāti: dosāgatiṃ gacchanto kathaṃ dosāgatiṃ gacchati: idhekacco
anatthaṃ me acarīti āghātaṃ bandhati, anatthaṃ me caratīti āghātaṃ bandhati, anatthaṃ me
carissatīti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ
carissatīti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ
carissatīti āghātaṃ bandhati. Imehi navahi āghātavatthūhi āghātito paṭighātito2 kuddho
kodhābhibhuto adhammaṃ
Dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti
dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ
tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ
tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ
tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti
dīpeti, anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti
dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti,
anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti,
aduṭṭhullaṃ āpattīti duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthuhi dosāgatiṃ
gacchanto bahujana ahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya
ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi dosāgatiṃ gacchanto khataṃ
upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ. Bahuñca apuññaṃ
pasavati. Dosāgatiṃ gacchanto evaṃ dosāgatiṃ gacchati.
1. Gantabbanti - sīmu2.
2. Āghāto/paṭighāto - sīmu. Machasaṃ, syā.

[BJT Page 156] [\x 156/]

14. Na mohāgati gantabbāti: mohāgatiṃ gacchanto kathaṃ mohāgatiṃ gacchati: ratto
rāgavasena gacchati, duṭṭho dosavasena gacchati, mūḷho mohavasena gacchati, parāmaṭṭho
diṭṭhivasena gacchati, mūḷho sammūḷho mohābhibhuto adhammaṃ
Dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti
dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ
tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ
tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ
tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti
dīpeti, anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti
dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti,
anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti,
aduṭṭhullaṃ āpattīti duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthuhi mohāgatiṃ
gacchanto bahujana ahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya
ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi mohāgatiṃ gacchanto
khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ. Bahuñca apuññaṃ
pasavati. Mohāgatiṃ gacchanto evaṃ mohāgatiṃ gacchati.

15. Na bhayāgati gantabbāti: bhayāgatiṃ gacchanto kathaṃ bhayāgatiṃ gacchati: idhekacco
''ayaṃ visamanissito vā gahananissito vā balavanissito vā kakkhaḷo pharuso jīvitantarāyaṃ
vā brahmacariyantarāyaṃ vā karissatīti tassa bhayā bhīto adhammaṃ
Dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti
dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ
tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ
tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ
tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti
dīpeti, anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti
dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti,
anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti,
aduṭṭhullaṃ āpattīti duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthuhi bhayāgatiṃ
gacchanto bahujana ahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya
ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi bhayāgatiṃ gacchanto
khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ. Bahuñca apuññaṃ
pasavati. Bhayāgatiṃ gacchanto evaṃ bhayāgatiṃ gacchati.

16. Chandā dosā bhayā mohā yo dhammaṃ ativattati,
Nihīyati tassa yaso kāḷapakkheva candimāti.

17. Kathaṃ na chandāgatiṃ gacchati: adhammaṃ adhammoti dīpento na chandāgatiṃ
gacchati, dhammaṃ dhammoti [PTS Page 169] [\q 169/] dīpanto na chandāgatiṃ
gacchati, avinayaṃ avinayoti dīpento na chandāgatiṃ gacchati, vinayaṃ vinayoti dīpentoti
na chandāgatiṃ gacchati, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti
dīpento na chandāgatiṃ gacchati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ

[BJT Page 158] [\x 158/]

Tathāgatenāti dīpento na chandāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ
tathāgatenāti dīpento na chandāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti
dīpento na chandāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento
na chandāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na
chandāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na chandāgatiṃ gacchati, āpattiṃ āpattīti
dīpento na chandāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na chandāgatiṃ
gacchati, garukaṃ āpattiṃ garukā āpattīti dīpento na chandāgatiṃ gacchati, sāvasesaṃ
āpattiṃ sāvasesā āpattīti dīpento na chandāgatiṃ gacchati, anavasesaṃ āpattiṃ anavasesā
āpattīti dīpento na chandāgatiṃ gacchati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na
chandāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na chandāgatiṃ
gacchati. Evaṃ na chandāgatiṃ gacchati.

18. Kathaṃ na dosāgatiṃ gacchati: adhammaṃ adhammoti
Dīpento na dosāgatiṃ gacchati, dhammaṃ dhammoti
Dīpanto na dosāgatiṃ gacchati, avinayaṃ avinayoti dīpento na
Dosāgatiṃ gacchati, vinayaṃ vinayoti dīpentoti na dosāgatiṃ gacchati, abhāsitaṃ alapitaṃ
tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na
Dosāgatiṃ gacchati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
Tathāgatenāti dīpento na dosāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ
tathāgatenāti dīpento na dosāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti
dīpento na dosāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento na
dosāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na dosāgatiṃ
gacchati, anāpattiṃ anāpattīti dīpento na chandāgatiṃ gacchati, āpattiṃ āpattīti dīpento na
dosāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na dosāgatiṃ gacchati, garukaṃ
āpattiṃ garukā āpattīti dīpento na dosāgatiṃ gacchati,
Sāvasesaṃ āpattiṃ sāvasesā āpattīti
Dīpento na dosāgatiṃ gacchati, anavasesaṃ
Āpattiṃ anavasesā āpattīti dīpento na chandāgatiṃ gacchati,
Duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na dosāgatiṃ
Gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na dosāgatiṃ gacchati. Evaṃ na
dosāgatiṃ gacchati.

19. Kathaṃ na mohāgatiṃ gacchati: adhammaṃ adhammoti dīpento na mohāgatiṃ gacchati,
dhammaṃ dhammoti dīpanto na mohāgatiṃ gacchati,
Avinayaṃ avinayoti dīpento na mohāgatiṃ gacchati,
Vinayaṃ vinayoti dīpentoti na mehāgatiṃ gacchati, abhāsitaṃ
Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na mohāgatiṃ gacchati,
bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
Tathāgatenāti dīpento na mohāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ
tathāgatenāti dīpento na mohāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti
dīpento na mohāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento
na mohāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na
mohāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na chandāgatiṃ gacchati, āpattiṃ āpattīti
dīpento na mohāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na mohāgatiṃ
gacchati, garukaṃ āpattiṃ garukā āpattīti dīpento na mohāgatiṃ gacchati, sāvasesaṃ āpattiṃ
sāvasesā āpattīti dīpento na mohāgatiṃ gacchati, anavasesaṃ āpattiṃ anavasesā āpattīti
dīpento na mohāgatiṃ gacchati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na
mohāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na mohāgatiṃ gacchati.
Evaṃ na mohāgatiṃ gacchati.

20. Kathaṃ na bhayāgatiṃ gacchati: adhammaṃ adhammoti dīpento na bhayāgatiṃ gacchati,
dhammaṃ dhammoti dīpanto na bhayāgatiṃ gacchati, avinayaṃ avinayoti dīpento na
bhayāgatiṃ gacchati, vinayaṃ vinayoti dīpentoti na bhayāgatiṃ gacchati, abhāsitaṃ alapitaṃ
tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, bhāsitaṃ
lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
Tathāgatenāti dīpento na bhayāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ
tathāgatenāti dīpento na bhayāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti
dīpento na bhayāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento
na bhayāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na
bhayāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na bhayāgatiṃ gacchati, āpattiṃ āpattīti
dīpento na bhayāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na bhayāgatiṃ
gacchati, garukaṃ āpattiṃ garukā āpattīti

[BJT Page 160] [\x 160/]

Dīpento na bhayāgatiṃ gacchati, sāvasesaṃ āpattiṃ sāvasesā āpattīti
Dīpento na bhayāgatiṃ gacchati, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento na
bhayāgatiṃ gacchati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati,
aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati. Evaṃ na
bhayāgatiṃ gacchati.

21. Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimāti.

22. Kathaṃ saññāpanīye ṭhāne saññāpeti: adhammaṃ adhammoti dīpento saññāpanīye
ṭhāne saññāpeti, dhammaṃ dhammoti dīpanto saññāpanīye ṭhāne saññāpeti, avinayaṃ
avinayoti dīpento saññāpanīye ṭhāne saññāpeti,
Vinayaṃ vinayoti dīpento saññāpanīye ṭhāne saññāpeti, abhāsitaṃ
Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento saññāpanīyo ṭhāne saññāpeti,
bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
Tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ
tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti,
Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti,
apaññattaṃ tathāgatena apaññattaṃ
Tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti, paññattaṃ tathāgatena paññattaṃ
tathāgatenāti dīpento saññāpanīye ṭhāne saññāpeti, anāpattiṃ anāpattīti dīpento
saññāpanīye ṭhāne saññāpeti, āpattiṃ āpattīti
Dīpento saññāpanīye ṭhāne saññāpeti, lahukaṃ
Āpattiṃ lahukā āpattīti dīpento saññāpanīye ṭhāne saññāpeti, garukaṃ
Āpattiṃ garukā āpattīti dīpento saññāpanīye ṭhāne saññāpeti,
Sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento saññāpanīye ṭhāne
Saññāpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento
Saññāpanīye ṭhāne saññāpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento saññāpanīye
ṭhāne saññāpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
Dīpento saññāpanīye ṭhāne saññāpeti, evaṃ saññāpanīye ṭhāne saññāpeti. 23. Kathaṃ
nijjhāpanīye ṭhāne nijjhāpeti: adhammaṃ adhammoti dīpento nijjhāpanīye ṭhāne nijjhāpeti,
dhammaṃ dhammoti dīpanto nijjhāpanīye ṭhāne nijjhāpeti, avinayaṃ avinayoti dīpento
nijjhāpanīye ṭhāne nijjhāpeti,
Vinayaṃ vinayoti dīpento nijjhāpanīye ṭhāne nijjhāpeti, abhāsitaṃ
Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti,
bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
Tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ
tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti,
Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti,
apaññattaṃ tathāgatena apaññattaṃ
Tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti, paññattaṃ tathāgatena paññattaṃ
tathāgatenāti dīpento nijjhāpanīye ṭhāne nijjhāpeti, anāpattiṃ anāpattīti dīpento
nijjhāpanīye ṭhāne nijjhāpeti, āpattiṃ āpattīti
Dīpento nijjhāpanīye ṭhāne nijjhāpeti, lahukaṃ
Āpattiṃ lahukā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti, garukaṃ
Āpattiṃ garukā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti,
Sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento nijjhāpanīye ṭhāne
Nijjhāpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento
Nijjhāpanīye ṭhāne nijjhāpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento nijjhāpanīye
ṭhāne nijjhāpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
Dīpento nijjhāpanīye ṭhāne nijjhāpeti, evaṃ nijjhāpanīye ṭhāne nijjhāpeti.
24. Kathaṃ pekkhanīye ṭhāne pekkhati: adhammaṃ adhammoti dīpento pekkhanīye ṭhāne
pekkhati, dhammaṃ dhammoti dīpanto pekkhanīye ṭhāne pekkhati,
Avinayaṃ avinayoti dīpento pekkhanīye ṭhāne pekkhati,
Vinayaṃ vinayoti dīpento pekkhanīye ṭhāne pekkhati, abhāsitaṃ
Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati,
bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
Tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati, anāciṇṇaṃ tathāgatena
Anāciṇṇaṃ tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati,
Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati,
apaññattaṃ tathāgatena apaññattaṃ
Tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati, paññattaṃ tathāgatena paññattaṃ
tathāgatenāti dīpento pekkhanīye ṭhāne pekkhati, anāpattiṃ
Anāpattīti dīpento pekkhanīye ṭhāne pekkhati, āpattiṃ āpattīti
Dīpento pekkhanīye ṭhāne pekkhati, lahukaṃ
Āpattiṃ lahukā āpattīti dīpento pekkhanīye ṭhāne pekkhati, garukaṃ
Āpattiṃ garukā āpattīti dīpento pekkhanīye ṭhāne pekkhati,
Sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento pekkhanīye ṭhāne
Pekkhati, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento
Pekkhanīye ṭhāne pekkhati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento pekkhanīye
ṭhāne pekkhati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
Dīpento pekkhanīye ṭhāne pekkhati, evaṃ pekkhanīye ṭhāne pekkhati.

25. Kathaṃ pasādanīye ṭhāne pasādeti: adhammaṃ adhammoti dīpento pasādanīye ṭhāne
pasādeti, dhammaṃ dhammoti dīpanto pasādanīye ṭhāne pasādeti,
Avinayaṃ avinayoti dīpento pasādanīye ṭhāne pasādeti,
Vinayaṃ vinayoti dīpento pasādanīye ṭhāne pasādeti, abhāsitaṃ
Alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento pasādanīye ṭhāne pasādeti,
bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ
Tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ
tathāgatenāti dīpento pasādanīye ṭhāne pasādeti,
Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, apaññattaṃ
tathāgatena apaññattaṃ
Tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, paññattaṃ tathāgatena paññattaṃ
tathāgatenāti dīpento pasādanīye ṭhāne pasādeti, anāpattiṃ
Anāpattīti dīpento pasādanīye ṭhāne pasādeti, āpattiṃ āpattīti
Dīpento pasādanīye ṭhāne pasādeti, lahukaṃ
Āpattiṃ lahukā āpattīti dīpento pasādanīye ṭhāne pasādeti, garukaṃ
Āpattiṃ garukā āpattīti dīpento pasādanīye ṭhāne pasādeti,
Sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento pasādanīye ṭhāne
Pasādeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento
Pasādanīye ṭhāne pasādeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento pasādanīye
ṭhāne pasādeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
Dīpento pasādanīye ṭhāne pasādeti, evaṃ pasādanīye ṭhāne pasādeti.

26. Kathaṃ laddhapakkhomhīti parapakkhaṃ avajānāti: idhakacco laddhapakkho hoti
laddhaparivāro pakkhavā ñātimā, 'ayaṃ aladdhapakkho aladdhaparivāro na pakkhavā na
ñātimā'ti tassa avajānanto adhammaṃ dhammoti dīpeti,
Dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti,
Vinayaṃ avinayoti dīpeti, abhāsitaṃ
Alapitaṃ tathāgatena bhāsitaṃ alapitaṃ tathāgatenāti dīpeti,
Bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ
Tathāgatena āciṇṇaṃ tathāgatenāti dīpeti,
Āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti,
Apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ
tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ
alahukā āpattīti dīpeti, garukaṃ
Āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ
āpattiṃ sāvasesā āpattīti dīpeti,
Duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti,
Aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti
Dīpeti, evaṃ laddhapakkhomhīti parapakkhaṃ avajānāti.

27. Kathaṃ bahussutomhīti appassutaṃ avajānāti: idhekacco bahussuto hoti sutadharo
sutasannicayo, ayaṃ appassuto appāgamo appadharoti
Tassa avajānanto adhammaṃ dhammoti

[BJT Page 162] [\x 162/]

Dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti,
Vinayaṃ avinayoti dīpeti, abhāsitaṃ
Alapitaṃ tathāgatena bhāsitaṃ alapitaṃ tathāgatenāti dīpeti,
Bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ
Tathāgatena āciṇṇaṃ tathāgatenāti dīpeti,
Āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti,
Apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ
tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ
alahukā āpattīti dīpeti, garukaṃ
Āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ
āpattiṃ sāvasesā āpattīti dīpeti,
Duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattī'ti dīpeti,
Aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti
Dīpeti, evaṃ bahussutomhīti appassutaṃ avajānāti.

28. Kathaṃ therataromhīti navakataraṃ avajānāti: idhekacco thero hoti
Rattaññū cirapabbajito, 'ayaṃ navako apaññāto1 appassuto appakataññū, imassa vacanaṃ
akataṃ bhavissatī'ti tassa avajānanto adhammaṃ dhammoti dīpeti,
Dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti,
Vinayaṃ avinayoti dīpeti, abhāsitaṃ
Alapitaṃ tathāgatena bhāsitaṃ alapitaṃ tathāgatenāti dīpeti,
Bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ
Tathāgatena āciṇṇaṃ tathāgatenāti dīpeti,
Āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti,
Apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ
tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ
alahukā āpattīti dīpeti, garukaṃ
Āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ
āpattiṃ sāvasesā āpattīti dīpeti,
Duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti,
Aduṭṭhullaṃ [PTS Page 170] [\q 170/] āpattiṃ duṭṭhullā āpattīti
Dīpeti, evaṃ therataromhīti navakataraṃ avajānāti.

29. Asampattaṃ na vyāharitabbanti: anotiṇṇaṃ bhāraṃ na otāretabbaṃ.

30. Sampattaṃ dhammato vinayato na parihāpetabbanti: yamatthāya saṅgho sannipatito hoti,
tamatthaṃ dhammato vinayato na parihāpetabbaṃ.

31. Yena dhammenāti: bhūtena vatthunā.

Yena vinayenāti: codetvā sāretvā.

Yena satthusāsanenāti: ñattisampadāya anusāvanasampadāya. Yena dhammena yena
vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ
vūpasametabbanti.



Anuvijjaka anuyogo

Anuvijjakena codako pucchitabboti: yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ
ṭhapesi, kimbhi naṃ ṭhapesi: sīlavipattiyā ṭhapesi, ācāravipattiyā ṭhapesi, diṭṭhivipattiyā
ṭhapesīti.

So ce evaṃ vadeyya: ''sīlavipattiyā vā ṭhapemi, ācāravipattiyā vā ṭhapemi, diṭṭhivipattiyā
vā ṭhapemī''ti.

So evamassa vacanīyo: 'jānāti panāyasmā sīlavipattiṃ, jānāti ācaravipattiṃ, jānāti
diṭṭhivipattinti.

So ce evaṃ vadeyya: ''jānāmi kho ahaṃ āvuso sīlavipattiṃ, jānāmi ācāravipattiṃ, jānāmi
diṭṭhivipatti''nti.
So evamassa vacanīyo: ''katamā panāvuso sīlavipatti, katamā ācāravipatti, katamā
diṭṭhivipattī''ti.

1. Appaññāto - sīmu, machasaṃ

[BJT Page 164] [\x 164/]

So ce evaṃ vadeyya: ''cattāri pārājikāni terasa saṅghādisesā, ayaṃ sīlavipatti, thullaccayaṃ
pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ, ayaṃ ācāravipatti. Micchādiṭṭhi
antaggāhikā diṭṭhi, ayaṃ diṭṭhivipattī''ti.

So evamassa vacanīyo ''yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi, diṭṭhena
ṭhapesi, sutena ṭhapesi, parisaṅkāya ṭhapesī''ti.

So ce evaṃ vadeyya: ''diṭṭhena vā ṭhapemi, sutena vā ṭhapemi, parisaṅkāya vā ṭhapemī''ti.

So evamassa vacanīyo: ''yaṃ kho tvaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ
ṭhapesi, kiṃ te diṭṭhaṃ, kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ, pārājikaṃ
ajjhāpajjanto diṭṭho, saṅghādisesaṃ - thullaccayaṃ - pācittiyaṃ - pāṭidesanīyaṃ - dukkaṭaṃ
- dubbhāsitaṃ ajjhāpajjanto diṭṭho, kattha ca tvaṃ ahosi, kattha cāyaṃ bhikkhu ahosi, kiñca
tvaṃ karosi, kiñcāyaṃ bhikkhu karotī''ti.
So ce evaṃ vadeyya: na kho ahaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi.
Api ca sutena pavāraṇaṃ ṭhapemī''ti.

So evamassa vacanīyo: yaṃ kho tvaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi,
kiṃ te sutaṃ, kinti te sutaṃ, kadā te sutaṃ, kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ,
saṅghādisesaṃ ajjhāpannoti sutaṃ, thullaccayaṃ - pācittiyaṃ - pāṭidesanīyaṃ - dukkaṭaṃ -
dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ,
sāmaṇerassa sutaṃ. Sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ, rājūnaṃ sutaṃ,
rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiyasāvakānaṃ suta''nti.

So ce evaṃ vadeyya: na kho ahaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi, api
ca parisaṅkāya pavāraṇaṃ ṭhapemīti.

So evamassa vacanīyo ''yaṃ kho tvaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ
ṭhapesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi, 1 pārājikaṃ
ajjhāpannoti parisaṅkasi, saṅghādisesaṃ - thullaccayaṃ - pācittiyaṃ - pāṭidesanīyaṃ -
dukkaṭaṃ - dubbhāsitaṃ ajjhāpannoti parisaṅkasi, bhikkhussa sutvā parisaṅkasi, bhikkhuniyā
sutvā parisaṅkasi, sikkhamānāya sutvā parisaṅkasi, sāmaṇerassa sutvā parisaṅkasi,
sāmaṇeriyā sutvā parisaṅkasi, upāsakassa sutvā parisaṅkasi, upāsikāya sutvā parisaṅkasi,
rājūnaṃ sutvā parisaṅkasi, rājamahāmattānaṃ sutvā parisaṅkasi, titthiyānaṃ sutvā parisaṅkasi,
titthiyasāvakānaṃ sutvā parisaṅkasī'ti.

1. Kiṃ te parisaṅkasi, kinti te parisaṅkasi, kadā te parisaṅkasi, kattha te parisaṅkasi - sīmu.
1, 2.

[BJT Page 166] [\x 166/]

1. Diṭṭhaṃ diṭṭhena sameti diṭṭhena saṃsandate diṭṭhaṃ,
Diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito:
So puggalo paṭiññāya kātabbā tena pavāraṇā.

2. Sutaṃ sutena sameti sutena saṃsandate sutaṃ,
Sutaṃ paṭicca na upeti asuddhaparisaṅkito:
So puggalo paṭiññāya kātabbā tena pavāraṇā.

3. Mutaṃ mutena sameti mutena saṃsandate mutaṃ,
Mutaṃ paṭicca na upeti asuddhaparisaṅkito:
So puggalo paṭiññāya kātabbā tena pavāraṇāti.

Pucchāvibhāgo

1. Kiṃ te diṭṭhanti katamā pucchā, kinti te diṭṭhanti katamā pucchā, kadā te diṭṭhanti
katamā pucchā, kattha te diṭṭhanti katamā pucchā:

2. Kiṃ te diṭṭhanti vatthupucchā. Vipattipucchā. Āpattipucchā ajjhācārapucchā.

Vatthupucchāti: aṭṭhannaṃ pārājikānaṃ vatthupucchā. Tevīsatisaṅghādisesānaṃ
vatthupucchā, dve aniyatānaṃ vatthupucchā, dve cattāḷīsanissaggiyānaṃ vatthupucchā,
aṭṭhāsītisatapācittiyānaṃ, vatthupucchā, dvādasapāṭidesanīyānaṃ vatthupucchā,
dukkaṭānaṃ vatthupucchā, dubbhāsitānaṃ vatthupucchā.

Vipatti pucchāti: sīlavipatti pucchā, ācāravipattipucchā, diṭṭhivipatti pucchā,
ājīvavipattipucchā.

Āpatti pucchāti: pārājikāpattipucchā, saṅghādisesāpattipucchā, thullaccayāpattipucchā,
pācittiyāpattipucchā, pāṭidesanīyāpattipucchā, dukkaṭāpattipucchā, dubbhāsitāpattipucchā.

Ajjhācārapucchāti: dvayaṃ dvayasamāpattipucchā.

3. Kinti te diṭṭhanti: liṅgapucchā, iriyāpathapucchā, ākārapucchā, vippakārapucchā.
Liṅgapucchāti: dīghaṃ vā rassaṃ vā kaṇhaṃ vā odātaṃ vā.

Iriyāpathapucchāti: gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.

Ākārapucchāti: gihīliṅge vā titthiyaliṅge vā pabbajitaliṅge vā.

Vippakārapucchāti: gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.

[BJT Page 168] [\x 168/]
[PTS Page 171] [\q 171/]

4. Kadā te diṭṭhanti: kālapucchā, samayapucchā, divasapucchā, utupucchā.

Kālapucchāti: pubbanhakāle vā majjhantikakāle vā sāyanhakāle vā.

Samayapucchāti: pubbanhasamaye vā majjhantikasamaye vā sāyanhasamaye vā.

Divasapucchāti: purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā kāḷe vā juṇhe vā.

Utupucchāti: hemante vā gimhe vā vassāne vā1.

5. Kattha te diṭṭhanti: ṭhānapucchā, bhūmipucchā, okāsapucchā, padesapucchā.

hānapucchāti: bhūmiyā vā paṭhaviyā vā dharaṇiyā vā jagatiyā vā.

Bhūmipucchāti: bhūmiyā vā paṭhaviyā vā pabbate vā pāsāṇe vā pāsāde vā.
Okāsapucchāti: puratthime vā okāse pacchime vā okāse uttare vā okāse dakkhiṇe vā okāse.

Padesapucchāti: puratthime vā padese pacchime vā padese uttare vā padese dakkhiṇe vā
padese'ti.

Mahāsaṅgāmo niṭṭhito.

Tassuddānaṃ:

1. Vatthu nidānaṃ ākāro pubbāparaṃ katākataṃ,
Kammādhikaraṇañceva samatho chandagāmi ca.

2. Dosā mohā bhayā ceva saññānijjhāpanena ca,
Pekkhā pasāde pakkhomhi suta theratarena ca.

3. Asampattañca sampattaṃ dhammena vinayena ca
Satthussa sāsenenāpi mahāsaṅgāmañāpanātī.

1. Vasse - machasaṃ.

[BJT Page 170] [\x 170/]
[PTS Page 172] [\q 172/]

Kaṭhinabhedo

Kassa kaṭhinaṃ1 anatthataṃ, kassa kaṭhinaṃ atthataṃ, kinti kaṭhinaṃ anatthataṃ, kinti
kaṭhinaṃ atthataṃ:

Kassa kaṭhinaṃ anatthatanti: dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ: anatthārakassa
ca, ananumodakassa ca. Imesaṃ dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ.

Kassa kaṭhinaṃ atthatanti: dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ: atthārakassa ca,
anumodakassa ca. Imesaṃ dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ.

Kinti kaṭhinaṃ anatthatanti: catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ: na
ullikhitamattena atthataṃ hoti kaṭhinaṃ, na dhovanamattena atthataṃ hoti kaṭhinaṃ, na
cīvaravicāraṇamattena atthataṃ hoti kaṭhinaṃ. Na chedanamattena atthataṃ hoti kaṭhinaṃ.
Na bandhanamattena atthataṃ hoti kaṭhinaṃ na ovaṭṭīkaraṇamattena2 atthataṃ hoti
kaṭhinaṃ. Na kaṇḍusakaraṇamattena3 atthataṃ hoti kaṭhinaṃ. Na daḷhīkaraṇamattena
atthataṃ hoti kaṭhinaṃ. Na anuvātakaraṇamattena atthataṃ hoti kaṭhinaṃ.
Na paribhaṇḍakaraṇamattena atthataṃ hoti kaṭhinaṃ.
Na ovaṭṭeyyakaraṇamattena atthataṃ hoti kaṭhinaṃ.
Na kambalamaddanamattena atthataṃ hoti kaṭhinaṃ. Na nimittakatena atthataṃ hoti
kaṭhinaṃ. Na parikathākatena atthataṃ hoti kaṭhinaṃ. Na kukkukatena atthataṃ hoti
kaṭhinaṃ. Na sannidhikatena atthataṃ hoti kaṭhinaṃ. Na nissaggiyena atthataṃ hoti
kaṭhinaṃ. Na akappakatena atthataṃ hoti kaṭhinaṃ. Na aññatra saṅghāṭiyā atthataṃ hoti
kaṭhinaṃ. Na aññatra uttarāsaṅgena atthataṃ hoti kaṭhinaṃ.
Na aññatra antaravāsakena atthataṃ hoti kaṭhinaṃ.
Na aññatra pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena
atthataṃ hoti kaṭhinaṃ. Na aññatra puggalassa atthārā atthataṃ hoti kaṭhinaṃ.
Sammāceva atthataṃ hoti kaṭhinaṃ. Tañce nissīmaṭṭho anumodati, evampi anatthataṃ hoti
kaṭhinaṃ.

Nimittakammaṃ nāma: nimittaṃ karoti ''iminā dussena kaṭhinaṃ attharissāmī''ti.

Parikathā nāma: parikathaṃ karoti ''imāya parikathāya kaṭhinadussaṃ nibbattessāmī''ti.
1. Kathinaṃ - machasaṃ, sabbattha.
2. Ovaṭṭiyakaraṇamatte - machasaṃ.
3. Gaṇḍūsakaraṇamattena - ma. Cha, saṃ.

[BJT Page 172] [\x 172/]

Kukkukataṃ nāma: anādiya dānaṃ vuccati.

Sannidhi nāma: dve sannidhiyo: karaṇasannidhi ca, nicayasannidhi ca.

Nissaggiyaṃ nāma: karīyamāne aruṇaṃ udriyati, 1 imehi catuvīsatiyā ākārehi anatthataṃ
hoti kaṭhinaṃ.

Kinti kaṭhinaṃ atthatanti: sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ: ahatena atthataṃ hoti
kaṭhinaṃ. Ahatakappena atthataṃ hoti kaṭhinaṃ. Pilotikāya atthataṃ hoti kaṭhinaṃ.
Paṃsukūlena atthataṃ hoti kaṭhinaṃ. Pāpaṇikena atthataṃ hoti kaṭhinaṃ.
Animittakatena atthataṃ hoti kaṭhinaṃ. Aparikathākatena atthataṃ hoti kaṭhinaṃ.
Akukkukatena atthataṃ hoti kaṭhinaṃ. Asannidhikatena atthataṃ hoti kaṭhinaṃ.
Anissaggiyena atthataṃ hoti kaṭhinaṃ. Kappakatena atthataṃ hoti kaṭhinaṃ.
Saṅghāṭiyā atthataṃ hoti kaṭhinaṃ. Uttarāsaṅgena atthataṃ hoti kaṭhinaṃ.
Antaravāsakena atthataṃ hoti kaṭhinaṃ.
Pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti
kaṭhinaṃ. Puggalassa atthārā atthataṃ hoti kaṭhinaṃ.
Sammā ceva atthataṃ hoti kaṭhinaṃ.
Tañce sīmaṭṭho anumodati evampi atthataṃ hoti kaṭhinaṃ.
Imehi sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ.

Saha kaṭhinassa atthārā kati dhammā jāyanti: saha kaṭhinassa atthārā paṇṇarasa dhammā
jāyanti, aṭṭha mātikā dve ca paḷibodhā, pañca ānisaṃsā. Saha kaṭhinassa atthārā ime
paṇṇarasa dhammā jāyanti.
[PTS Page 173] [\q 173/]
Pucchāvissajjanaṃ

Payogassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo,
nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo,
pacchājātapaccayena paccayo, sahajātapaccayena paccayo,
Pubbakaraṇassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena
paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena
paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo, paccuddhārassa
Katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo,
Nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo,
pacchājātapaccayena paccayo, sahajātapaccayena paccayo,
Adhiṭṭhānassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena
paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena
paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo,
Atthārassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo,
nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo,
pacchājātapaccayena paccayo, sahajātapaccayena paccayo, mātikānañca paḷibodhānañca
katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo,
Nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo,
pacchājātapaccayena paccayo, sahajātapaccayena paccayo,
Vatthussa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo,
nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo,
pacchājātapaccayena paccayo, sahajātapaccayena paccayo:

1. Uṭṭhahati - sī. Mū. 2, Machasaṃ.

[BJT Page 174] [\x 174/]

Pubbakaraṇaṃ1 payogassa anantarapaccayena paccayo, samanantarapaccayena paccayo,
nissayapaccayena paccayo, upanissayapaccayena paccayo, payogo pubbakaraṇassa
purejātapaccayena paccayo, pubbakaraṇaṃ payogassa
Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Paccuddhāro pubbakaraṇassa anantarapaccayena paccayo, samanantarapaccayena paccayo,
nissayapaccayena paccayo, upanissayapaccayena paccayo, pubbakaraṇaṃ paccuddhārassa
purejātapaccayena paccayo, paccuddhāro pubbakaraṇassa
Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Adhiṭṭhānaṃ paccuddhārassa anantarapaccayena paccayo, samanantarapaccayena paccayo,
nissayapaccayena paccayo, upanissayapaccayena paccayo, paccuddhāro adhiṭṭhānassa
purejātapaccayena paccayo, adhiṭṭhānaṃ paccuddhārassa
Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Atthāro adhiṭṭhānassa anantarapaccayena paccayo, samanantarapaccayena paccayo,
nissayapaccayena paccayo, upanissayapaccayena paccayo, adhiṭṭhānaṃ atthārassa
purejātapaccayena paccayo, atthāro adhiṭṭhānassa
Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Mātikā ca paḷibodhā ca atthārassa anantarapaccayena paccayo,
Samanantarapaccayena paccayo,
Nissayapaccayena paccayo, upanissayapaccayena paccayo, atthāro mātikānañca
paḷibodhānañca purejātapaccayena paccayo, mātikā ca paḷibodhā ca atthārassa
pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.
[PTS Page 174] [\q 174/]

Āsā ca anāsā ca vatthussa anantarapaccayena paccayo,
Samanantarapaccayena paccayo,
Nissayapaccayena paccayo, upanissayapaccayena paccayo, vatthu āsānañca anāsānañca
purejātapaccayena paccayo, āsā ca anāsā ca vatthussa
Pacchājātapaccayena paccayo, paṇṇarasa dhammā sahajātapaccayena paccayo.

Pubbakaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ,
kiṃsamuṭṭhānaṃ. Paccuddhāro kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo,
kiṃsambhāro, kiṃsamuṭṭhāno adhiṭṭhānaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ,
kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ. Atthāro kiṃnidāno, kiṃsamudayo, kiṃjātiko,
kiṃpabhavo,

1. Pubbakaraṇassa - sīmu. 2.

[BJT Page 176] [\x 176/]

Kiṃsambhāro, kiṃsamuṭṭhāno. Mātikā ca paḷibodhā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā,
kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā. Āsā ca anāsā ca kiṃnidānā, kiṃsamudayā,
kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃ samuṭṭhānā:

Pubbakaraṇaṃ payoganidānaṃ, payogasamudayaṃ, payogajātikaṃ, payogapabhavaṃ,
payogasambhāraṃ, payogasamuṭṭhānaṃ.

Paccuddhāro pubbakaraṇanidāno, pubbakaraṇasamudayo, pubbakaraṇajātiko,
pubbakaraṇapabhavo, pubbakaraṇasambhāro, pubbakaraṇasamuṭṭhāno.

Adhiṭṭhānaṃ paccuddhāranidānaṃ, pacacuddhārasamudayaṃ, paccuddhārajātikaṃ,
paccuddhārapabhavaṃ, paccuddhārasambhāraṃ, paccuddhārasamuṭṭhānaṃ.

Atthāro adhiṭṭhānanidāno, adhiṭṭhāsamudayo, adhiṭṭhānajātiko, adhiṭṭhānapabhavo,
adhiṭṭhānasambhāro, adhiṭṭhānasamuṭṭhāno.

Mātikā ca paḷibodhā ca atthāranidānā, atthārasamudayā, atthārajātikā, atthārapabhavā,
atthārasambhārā, atthārasamuṭṭhānā.
Āsā ca anāsā ca vatthunidānā, vatthusamudayā, vatthujātikā, vatthupabhavā,
vatthusambhārā, vatthusamuṭṭhānā.
Payogo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno.
Pubbakaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ,
kiṃsamuṭṭhānaṃ. Paccuddhāro - adhiṭṭhānā - atthāro - mātikā ca paḷibodhā ca - vatthu āsā
ca - anāsā ca kiṃnidānā, kisamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā:

Payogo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo,
Hetusambhāro, hetusamuṭṭhāno. Pubbakaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ,
hetupabhavaṃ, hetusambhāraṃ,
Hetusamuṭṭhānaṃ. Paccuddhāro - adhiṭṭhānaṃ - atthāro - mātikā ca
Paḷibodhā ca - vatthu āsā ca - anāsā ca hetu nidānā, hetusamudayā, hetujātikā, hetupabhavā,
hetusambhārā, hetusamuṭṭhānā:

Payogo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno.
Pubbakaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ,
kiṃsamuṭṭhānaṃ. Paccuddhāro - adhiṭṭhānaṃ - atthāro - mātikā ca paḷibodhā ca - vatthu āsā
ca - anāsā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā:

[BJT Page 178] [\x 178/]

Payogo paccayanidāno, paccayasamudayo, paccayajātiko, paccayapabhavo,
paccayasambhāro, paccayasamuṭṭhāno. Pubbakaraṇaṃ paccayanidānaṃ,
Paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ, paccayasambhāraṃ,
Paccayasamuṭṭhānaṃ. Paccuddhāro - adhiṭṭhānaṃ - atthāro - mātikā ca
Paḷibodhā ca - vatthu āsā ca - anāsā ca paccayanidānā, paccayasamudayā, paccayajātikā,
paccayapabhavā, paccayasambhārā, paccayasamuṭṭhānā.

Saṅgahavāro

Pubbakaraṇaṃ katīhi dhammehi saṅgahītaṃ: pubbakaraṇaṃ sattahi dhammehi saṅgahītaṃ:
dhovanena vicārena chedanena bandhanena sibbanena rajanena kappakaraṇena
pubbakaraṇaṃ imehi sattahi dhammehi saṅgahītaṃ.

Paccuddhāro katīhi dhammehi saṅgahīto, paccuddhāro tīhi dhammehi saṅgahīto:
saṅghāṭiyā uttarāsaṅgena antaravāsakena.

Adhiṭṭhānaṃ katīhi dhammehi saṅgahītaṃ: adhiṭṭhānaṃ tīhi dhammehi saṅgahītaṃ:
saṅghāṭiyā uttarāsaṅgena antaravāsakena.

Atthāro katīhi dhammehi saṅgahīto: atthāro ekena dhammena saṅgahīto: vacībhedena.

Kaṭhinassa kati mūlāni, kati vatthūni, kati bhūmiyo: [PTS Page 175] [\q 175/] kaṭhinassa
ekaṃ mūlaṃ: saṅgho. Tīṇi vatthūni: saṅghāṭi, uttarāsaṅgo, antaravāsako. Cha bhūmiyo:
khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.

Kaṭhinassa ko ādi, kiṃ majjhaṃ, kiṃ pariyosānaṃ: kaṭhinassa pubbakaraṇaṃ ādi, kiriyā
majjhaṃ, atthāro pariyosānaṃ.

Katīhaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ,
Katīhaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ,
Aṭṭhahaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ,
Aṭṭhahaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ,

Katamehi aṭṭhahaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ: pubbakaraṇaṃ
na jānāti, paccuddhāraṃ na jānāti, adhiṭṭhānaṃ na jānāti, atthāraṃ na jānāti, mātikaṃ na
jānāti, paḷibodhaṃ na jānāti, uddhāraṃ na jānāti, ānasaṃsaṃ na jānāti. Imehi aṭṭhahaṅgehi
samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ.

[BJT Page 180] [\x 180/]

Katamehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ: pubbakaraṇaṃ
jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, paḷibodhaṃ
jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānāti. Imehi aṭṭhahaṅgehi samannāgato puggalo bhabbo
kaṭhinaṃ attharituṃ.

Katinnaṃ1 puggalānaṃ kaṭhinatthārā na rūhanti, katinnaṃ puggalānaṃ kaṭhinatthārā rūhanti:
tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti. Tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti.
Katamesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti: nissīmaṭṭho anumodati,
anumodanto na vācaṃ bhindati, vācaṃ bhindanto na paraṃ viññāpeti. Imesaṃ
Tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti.

Katamesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti: sīmaṭṭho anumodati, anumodanto
vācaṃ bhindati, vācaṃ bhindanto paraṃ viññāpeti. Imesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā
rūhanti.

Kati kaṭhinatthārā na rūhanti, kati kaṭhinatthārā rūhanti: tayo kaṭhinatthārā na rūhanti, tayo
kaṭhinatthārā rūhanti.

Katame tayo kaṭhinatthārā na rūhanti: vatthuvipannañceva hoti, kālavipannañca,
karaṇavipannañca. Ime tayo kaṭhinatthārā na rūhanti.
Katame tayo kaṭhinatthārā rūhanti: vatthusampannañceva hoti, kālasampannañca,
karaṇasampannañca. Ime tayo kaṭhinatthārā rūhanti.

1. Kaṭhinaṃ jānitabbaṃ, kaṭhinatthāro jānitabbo, kaṭhinassa atthāramāso jānitabbo,
kaṭhinassa atthāravipatti jānitabbā, kaṭhinassa atthārasampatti jānitabbā, nimittakammaṃ
jānitabbaṃ, parikathā jānitabbā, kukkukataṃ jānitabbaṃ. Sannidhi jānitabbā, nissaggiyaṃ
jānitabbaṃ.
[PTS Page 176] [\q 176/]

2. Kaṭhinaṃ jānitabbanti: tesaññeva dhammānaṃ saṅgaho, samavāyo, nāmaṃ, nāmakammaṃ,
nāmadheyyaṃ, nirutti, byañjanaṃ, abhilāpo, yadidaṃ kaṭhinanti.
3. Kaṭhinassa atthāramāso jānitabboti: vassānassa pacchimo māso jānitabbo.
4. Kaṭhinassa atthāravipatti jānitabbāti: catuvisatiyā ākārehi kaṭhinassa atthāravipatti
jānitabbā.

5. Kaṭhinassa atthārasampatti jānitabbāti: sattarasahi ākārehi kaṭhinassa atthārasampatti
jānitabbā.

1. Katīnaṃ - sīmu. Machasaṃ, syā.

[BJT Page 182] [\x 182/]

6. Nimittakammaṃ jānitabbanti: nimittakammaṃ karoti 'iminā dussena kaṭhinaṃ
attharissāmī'ti.

7. Parikathā jānitabbāti: parikathaṃ karoti 'imāya parikathāya kaṭhinadussaṃ
nibbattessāmī'ti.

8. Kukkukataṃ jānitabbanti: anādiyadānaṃ jānitabbaṃ.

9. Sannidhijānitabbāti: dve sannidhiyo jānitabbā: karaṇa sannidhi ca nicayasannidhi ca.
10. Nissaggiyaṃ jānitabbanti: karīyamāne aruṇaṃ udīrayati. 1

11. Kaṭhinatthāro jānitabboti: sace saṅghassa kaṭhinadussaṃ uppannaṃ hoti: saṅghena
kathaṃ paṭipajjitabbaṃ, atthārakena kathaṃ paṭipajjitabbaṃ, anumodakena kathaṃ
paṭipajjitabbaṃ:

12. Saṅghena ñattidutiyakammena kaṭhinatthārakassa bhikkhuno dātabbaṃ. Tena
kaṭhinatthārakena bhikkhunā tadaheva dhovitvā vimajjitvā vicāretvā jinditvā sibbetvā rajitvā
kappaṃ katvā kaṭhinaṃ attharitabbaṃ. Sace saṅghāṭiyā kaṭhinaṃ attharitukāmo hoti,
porāṇakā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā. ''Imāya saṅghāṭiyā
kaṭhinaṃ attharāmī''ti vācā bhinditabbā. Sace uttarā saṅghena kaṭhinaṃ attharitukāmo hoti,
porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo, ''iminā
uttarāsaṅgena kaṭhinaṃ attharāmī"ti vācā bhanditabbā. Sace antaravāsakena kaṭhinaṃ
attharitukāmo hoti, porāṇako antaravāsako paccuddharitabbo, navo antaravāsako
adhiṭṭhātabbo, ''iminā antaravāsakena kaṭhinaṃ attharāmī''ti vācā bhinditabbā.

13. Tena kaṭhinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ
karitvā añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ bhante saṅghassa kaṭhinaṃ
dhammiko kaṭhinatthāro, anumodathā''ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ
uttarāsaṅgaṃ karitvā [PTS Page 177] [\q 177/] añjaliṃ paggahetvā evamassa vacanīyo:
''atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmā''ti.

14. Tena kaṭhinatthārakena bhikkhunā sambahule bhikkhū
Upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā
Añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ bhante saṅghassa kaṭhinaṃ. Dhammiko
kaṭhinatthāro, anumodathā''ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā
añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko
kaṭhinatthāro, anumodāmā''ti.

1. Uṭṭhahati - machasaṃ.

[BJT Page 184] [\x 184/]

15. Tena kaṭhinatthārakena bhikkhunā ekaṃ bhikkhuṃ
Upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā
Añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko
kaṭhinatthāro, anumodathā''ti. Tehi anumodakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā
añjaliṃ paggahetvā evamassa vacanīyo: ''atthataṃ āvuso saṅghassa kaṭhinaṃ, dhammiko
kaṭhinatthāro, anumodāmī''ti.

Saṅgho kaṭhinaṃ attharati, gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ attharatīti: na saṅgho
kaṭhinaṃ attharati, na gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ attharati. Hañci na saṅgho
kaṭhinaṃ attharati, na gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ attharati: saṅghassa
anatthataṃ hoti kaṭhinaṃ, gaṇassa anatthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti
kaṭhinaṃ.

Saṅgho pātimokkhaṃ uddisati, gaṇo pātimokkhaṃ uddisati,
Puggalo pātimokkhaṃ uddisati, na saṅgho pātimokkhaṃ uddisati,
Na gaṇo pātimokkhaṃ uddisati, puggalo pātimokkhaṃ uddisati,
Hañci na saṅgho pātimokkhaṃ uddisati, na gaṇo pātimokkhaṃ uddisati,
Puggalo pātimokkhaṃ uddisati, saṅghassa anudiṭṭhaṃ hoti pātimokkhaṃ,
Gaṇassa anudiṭṭhaṃ hoti pātimokkhaṃ, puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ,
Saṅghassa sāmaggiyā gaṇassa sāmaggiyā puggalassa uddesā saṅghassa uddiṭṭhaṃ hoti
pātimokkhaṃ, gaṇassa uddiṭṭhaṃ hoti pātimokkhaṃ,
Puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ,

Evameva na saṅgho kaṭhinaṃ attharati, na gaṇo kaṭhinaṃ attharati, puggalo kaṭhinaṃ
attharati, saṅghassa anumodanāya gaṇassa anumodanāya puggalassa atthārā saṅghassa
atthataṃ hoti kaṭhinaṃ, gaṇassa atthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti kaṭhinanti.

1. Pakkamantiko kaṭhinuddhāro vutto ādiccabandhunā.
Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:
[PTS Page 178] [\q 178/]
2. Pakkamanantiko kaṭhinuddhāro vutto ādiccabandhūnā,
Etañca tāhaṃ vissajjissaṃ cīvarapaḷibodho paṭhamaṃ chajjati:
Tassa saha bahisīmagamanā āvāsapaḷibodho chajjati.

3. Niṭṭhānanniko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

4. Niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ vissajjissaṃ āvāsapaḷibodho paṭhamaṃ chijjati:
Cīvare niṭṭhite cīvarapaḷibodho chijjati.

5. Sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

[BJT Page 186] [\x 186/]

6. Sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ vissajjissaṃ dve paḷibodhā apubbaṃ acarimaṃ chijjanti.

7. Nāsanantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

8. Nāsanantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ vissajjissaṃ āvāsapaḷibodho paṭhamaṃ chijjati:
Cīvare naṭṭhe cīvarapaḷibodho chijjati.

9. Savaṇantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati.

10. Savaṇantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ vissajjissaṃ cīvarapaḷibodho paṭhamaṃ chijjati:
Tassa saha savaṇena āvāsapaḷibodho chijjati.

11. Āsāvacchediko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

12. Āsāvacchediko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ vissajjissaṃ āvāsapaḷibodho paṭhamaṃ chijjati,
Cīvarāsāya upacchinnāya cīvarapaḷibodho chijjati.

13. Sīmātikkantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

14. Sīmātikkantiko kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ vissajjissaṃ cīvarapaḷibodho paṭhamaṃ chijjati:
Tassa bahisīmagatassa āvāsapaḷibodho chijjati.

15. Sahubbhāro kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ pucchāmi katamo paḷibodho paṭhamaṃ chijjati:

16. Sahubbhāro kaṭhinuddhāro vutto ādiccabandhunā,
Etañca tāhaṃ vissajjissaṃ dve paḷibodhā apubbaṃ acarimaṃ chijjantīti.

17. Kati kaṭhinuddhārā saṅghādhīnā, kati kaṭhinuddhārā puggalādhīnā, kati kaṭhinuddhārā
neva saṅghādhīnā na puggalādhīnā: eko kaṭhinuddhāro saṅghādhīno: antarubbhāro.
Cattāro kaṭhinuddhārā puggalādhīnā: pakkamanantiko niṭṭhānantiko sanniṭṭhānantiko
sīmātikkantiko. Cattāro kaṭhinuddhārā neva saṅghādhīnā na puggalādhīnā nāsanantiko
savaṇantiko āsāvacchediko sahubbhāro.

[BJT Page 188] [\x 188/]
[PTS Page 179] [\q 179/]
18. Kati kaṭhinuddhārā antosīmāya uddharīyanti, kati kaṭhinuddhārā bahisīmāya
uddharīyanti, kati kaṭhinuddhārā siyā antosīmāya uddharīyanti, siyā bahisīmāya
uddharīyanni: dve kaṭhinuddhārā antosīmāya uddharīyanti: antarubbhāro sahubbhāro.
Tayo kaṭhinuddhāro bahisīmāya uddharīyanti: pakkamanantiko savaṇantiko
sīmātikkantiko. Cattāro kaṭhinuddhārā siyā antosīmāya uddharīyanti, siyā bahisīmāya
uddharīyanti: niṭṭhānantiko sanniṭhānantiko savaṇantiko āsāvacchediko.

19. Kati kaṭhinuddhārā1 ekuppādā, ekanirodhā, kati kaṭhinuddhārā ekuppādā, nānānirodhā:
dve kaṭhinuddhārā ekuppādā ekanirodhā: antarubbhāro sahubbhāro. Avasesā
kaṭhinuddhārā ekuppādā nānānirodhāti.

Kaṭhinabhedo2 niṭṭhito

Tassuddānaṃ:

1. Kassa kinti paṇṇarasa dhammā nidānahetu ca,
Paccaya saṃgaha mūlā ādi ca atthāra puggalā. 3

2. Bhedā tiṇṇaṃ4 tayo jānitabbaṃ atthāraṃ uddesena ca,
Paḷibodhādhīnā sīmāya uppādanirodhena cāti.

1. Kathinuddhārā - machasaṃ,
2. Kathinabhedo - machasaṃ,
Kaṭhinabhedaṃ - syā,
3. Aṭṭhārapuggalā - sīmu.
4. Tiṇṇaṃ tayo - machasaṃ.

[BJT Page 190] [\x 190/]
[PTS Page 180] [\q 180/]

Upāli pañcakaṃ

1. Anissita vaggo

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ
etadavoca: ''katīhi nukho bhante aṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena
vatthabba''nti.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ, katamehi
pañcahi: uposathaṃ na jānāti, uposathakammaṃ na jānāti, pātimokkhaṃ na jānāti,
pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Imehi kho upāli, pañcahaṅgehi
samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ, katamehi
pañcahi: uposathaṃ jānāti, uposathakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ
jānāti, pañcavasso vā hoti atirepañcavasso vā. Imehi kho upāli,
Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ.

2 Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena
Vatthabbaṃ, katamehi pañcahi: pavāraṇaṃ na jānāti, pavāraṇakammaṃ na jānāti,
Pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti, ūnapañcavasso hoti. Imehi kho upāli,
Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ, katamehi
pañcahi: pavāraṇaṃ jānāti, pavāraṇakammaṃ jānāti, pātimokkhaṃ jānāti, pātimokkhuddesaṃ
jānāti, pañcavasso vā hoti atirekapañcavasso vā. Imehi kho upāli,
Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ.

3. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena
Vatthabbaṃ, katamehi pañcahi: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti,
sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañcavasso
hoti. Imehi kho upāli,
Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.

[BJT Page 192] [\x 192/]

Pañcahupāli, aṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ, katamehi
pañcahi: āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ
jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavasso vā hoti atireka pañcavasso vā. Imehi
kho upāli,
Pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ.
[PTS Page 181] [\q 181/]

4. Katīhi nu kho bhante, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na
nissayo dātabbo, na sāmaṇero upaṭṭhāpetabboti.
Pañcahupāli aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo,
na sāmaṇero upaṭṭhāpetabbo, katamehi pañcahi: na paṭibalo hoti antevāsiṃ vā
saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, uppannaṃ anabhiratiṃ
vūpakāsetuṃ vā, vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinayato vinodetuṃ vā,
vinodāpetuṃ vā, abhidhamme vinetuṃ, abhivinaye vinetuṃ. Imehi kho upāli, pañcahaṅgehi
samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero
upaṭṭhāpetabbo.

Pañcahupāli aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo,
sāmaṇero upaṭṭhāpetabbo, katamehi pañcahi: paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā
gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, uppannaṃ anabhiratiṃ vūpakāsetuṃ vā,
vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinayato vinodetuṃ vā, vinodāpetuṃ vā,
abhidhamme vinetuṃ, abhivinaye vinetuṃ. Imehi kho upāli, pañcahaṅgehi samannāgatena
bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

5. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na
nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo,
Katamehi pañcahi: na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā
Ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, adhisīle
vinetuṃ, adhicitte vinetuṃ, adhipaññāya vinetuṃ. Imehi
Kho upāli, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo
dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ,
Nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo,
Katamehi pañcahi: paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā
Ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, adhisīle
vinetuṃ, adhicitte vinetuṃ, adhipaññāya vinetuṃ. Imehi
Kho upāli, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo.
Sāmaṇero upaṭṭhāpetabboti.

[BJT Page 194] [\x 194/]

6. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbanti.

Pañcahupāli, aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi pañcahi: alajji
ca hoti, bālo ca, apakatatto ca, micchādiṭṭhiko ca hoti, ājīvavipanno ca, imehi kho upāli,
pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

7. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi
pañcahi: adhisīle sīlavipanto hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno
hoti, micchādiṭṭhiko ca hoti, ājīvavipanno ca, imehi kho upāli, pañcahaṅgehi
samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

8. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi
pañcahi: kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti,
kāyikavācasikena davena samannāgato hoti, [PTS Page 182] [\q 182/] micchādiṭṭhiko ca
hoti, ājīvavipanno ca. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ
kātabbaṃ.
9. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi
pañcahi: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti,
kāyikavācasikena anācārena samannāgato hoti, micchādiṭṭhiko ca hoti, ājīvavipanno ca.
Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

10. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi
pañcahi: kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato
hoti, kāyikavācasikena upaghātikena samannāgato hoti, micchādiṭṭhiko ca hoti,
ājīvavipanno ca.
Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

11. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi
pañcahi: kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato
hoti, kāyikavācasikena micchājīvena samannāgato hoti, micchādiṭṭhiko ca hoti,
ājīvavipanno ca.
Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

12. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi
pañcahi: āpattiṃ āpanno kammakato upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti,
bhikkhunovādaka sammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati.
Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

[BJT Page 196] [\x 196/]

13. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi
pañcahi: yāya āpattiyā saṅghena kammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ,
tato vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati,
Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

14. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ. Katamehi
pañcahi: buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ
bhāsati, micchādiṭṭhiko ca hoti, ājīvavipanno ca.
Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.

Anissitavaggo paṭhamo

Tassuddānaṃ:

1. Uposathaṃ pavāraṇaṃ āpatti ca gilānakaṃ,
Ābhisamācāralajjī ca adhisīladavena ca.

2. Anācāraṃ upaghāti micchā āpattimeva ca,
Yāya āpattiyā buddhassa paṭhamo vaggasaṅgahoti.

2. Na paṭippasambhanavaggo

1. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno kammaṃ na
paṭippassambhetabbanti.

Pañcahupāli, aṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ.
Katamehi pañcahi: [PTS Page 183] [\q 183/] āpattiṃ āpanno kammakato upasampādeti,
nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādaka sammutiṃ sādiyati, sammatopi
bhikkhuniyo ovadati. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ
na paṭippassambhetabbaṃ.

2. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ
Na paṭippassambhetabbaṃ. Katamehi pañcahi: yāya āpattiyā saṅghena kammaṃ kataṃ hoti
taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ garahati. Imehi kho
upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ.
3. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ
Na paṭippassambhetabbaṃ. Katamehi pañcahi: buddhassa avaṇṇaṃ bhāsati, dhammassa
avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko ca hoti, ājīvavipanno ca.
Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na
paṭippassambhetabbaṃ.
[BJT Page 198] [\x 198/]

4. Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ na
paṭippassambhetabbaṃ. Katamehi pañcahi: alajji ca hoti, bālo ca, apakatatto ca,
omaddakārako ca hoti vattesu, sikkhāya ca na paripūrakārī. Imehi kho upāli pañcahaṅgehi
samannāgatassa bhikkhuno kammaṃ na paṭippassambhetabbanti.

5. Saṅgāmāvacarena bhante, bhikkhunā saṅghaṃ upasaṅkamantena kati dhamme ajjhattaṃ
upaṭṭhapetvā saṅgho upasaṅkamitabboti.

Saṅgāmāvacarena upāli, bhikkhunā saṅghaṃ upasaṅkamantena pañca dhamme ajjhattaṃ
upaṭṭhapetvā saṅgho upasaṅkamitabbo. Katame pañca: saṅgāmāvacarena upāli bhikkhunā
saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇa samena cittena,
āsanakusalena bhavitabbaṃ nisajjākusalena there bhikkhū anupakhajjantena nave bhikkhū
āsanena appaṭibāhantena tathārūpe āsane nisīditabbaṃ, anānākathikena bhavitabbaṃ
atiracchānakathikena, sāmaṃ vā dhammo bhāsitabbo paro vā ajjhesitabbo ariyo vā
tuṇhībhāvo nātimaññitabbo, sace upāli, saṅgho samaggakaraṇiyāni kammāni karoti, tatra
ce upāli, bhikkhuno nakkhamati api diṭṭhāvikammaṃ katvā upetabbā sāmaggi. Taṃ kissa
hetu: māhaṃ saṅghena nānatto assanti. Saṅgāmāvacarena upāli, bhikkhunā saṅghaṃ
upasaṅkamantena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā saṅgho upasaṅkamitabboti.

6. Katīhi nu kho bhante, aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca
hoti bahujanaamanāpo ca bahujanaarucito cāti.

Pañcahupāli, aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca hoti,
bahujanaamanāpo ca bahujanaarucito ca. Katamehi pañcahi: ussitamantī ca hoti, nissitajappī
ca hoti na ca bhāsānusandhikusalo hoti, na yathādhamme yathāvinaye yathāpattiyā codetā
hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti. Imehi kho upāli pañcahaṅgehi
samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca hoti bahujanaamanāpo ca
bahujanaarucito ca.

Pañcahupāli, aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti,
bahujanamanāpo ca bahujanarucito ca.[PTS Page 184] [\q 184/] katamehi pañcahi: na
ussitamantī ca hoti, na nissitajappī ca hoti bhāsānusandhikusalo hoti, yathādhamme
yathāvinaye
Yathāpattiyā codetā hoti, yathādhamme yathāvinaye yathāpattiyā kāretā hoti. Imehi kho
upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto ca hoti
bahujanamanāpo ca bahujanarucito ca.

[BJT Page 200] [\x 200/]

Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca
hoti, bahujanaamanāpo ca bahujanaarucito ca. Katamehi pañcahi: ussādetā hoti, apasādetā
hoti, adhammaṃ gaṇhāti, dhammaṃ paṭibāhati, samphaṃ ca bahuṃ bhāsati. Imehi kho upāli
pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto bahujanaakanto ca hoti
bahujanaamanāpo ca bahujanaarucito ca.

Pañcahupāli, aṅgehi samannāgato bhikkhu saṅghe voharanto bahujanakanto
Ca hoti, bahujanamanāpo ca bahujanarucito ca. Katamehi pañcahi: na ussādetā hoti, na
apasādetā hoti, dhammaṃ gaṇhāti, adhammaṃ paṭibāhati, samphañca na bahuṃ bhāsati.
Imehi kho upāli pañcahaṅgehi samannāgato
Bhikkhu saṅghe voharanto bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca.
8. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto
Bahujanaakanto ca hoti, bahujanaamanāpo ca bahujanaarucito ca. Katamehi pañcahi:
pasayhapavattā hoti, anokāsakammaṃ kāretvā pavattā hoti, na yathādhamme yathāvinaye
yathāpattiyā codetā hoti, na yathādhamme yathāvinaye yathāpattiyā kāretā hoti, na
yathādiṭṭhiyā byākattā hoti.
Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto
Bahujanaakanto ca hoti bahujanaamanāpo ca bahujanaarucito ca.

Pañcahupāli, aṅgehi samannāgato bhikkhu saṅghe voharanto
Bahujanakanto ca hoti, bahujanamanāpo ca bahujanarucito ca. Katamehi pañcahi: na
pasayhapavattā hoti, na okāsakammaṃ kāretvā pavattā hoti, yathādhamme yathāvinaye
yathāpattiyā codetā hoti, yathādhamme yathāvinaye yathāpattiyā kāretā hoti, yathādiṭṭhiyā
byākattā hoti.
Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu saṅghe voharanto
Bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito cāti.

9. Kati nu kho bhante, ānisaṃsā vinayapariyattiyāti?

Pañcime upāli, ānisaṃsā vinayapariyattiyā. Katame pañca: attano sīlakkhandho sugutto hoti
surakkhito, kukkuccāpakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati,
paccatthike sahadhammena suniggahītaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hoti.
Ime kho upāli, pañcānisaṃsā vinayapariyattiyāti.

Na paṭippassambhanavaggo dutiyo

[BJT Page 202] [\x 202/]

Tassuddānaṃ:

1. Āpanno yāya vaṇṇañca alajjī saṅgāmena ca,
Ussitā ussādetā ca pasayhapariyattiyāti.

Paṭhamayamakapaññattī
[PTS Page 185] [\q 185/]

3. Vohāravaggo

1. Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā saṅghe na voharitabbanti?

Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ katamehi pañcahi:
āpattiṃ na jānāti, āpattisamuṭṭhānaṃ na jānāti, āpattiyā payogaṃ na jānāti, āpattiyā
vūpasamaṃ na jānāti, āpattiyā na vinicchayakusalo hoti. Imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ katamehi pañcahi:
āpattiṃ jānāti, āpattisamuṭṭhānaṃ jānāti, āpattiyā payogaṃ jānāti, āpattiyā vūpasamaṃ jānāti,
āpattiyā vinicchayakusalo hoti. Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā
saṅghe voharitabbaṃ.

2. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na jānāti, adhikaraṇassa
payogaṃ na jānāti, adhikaraṇassa vūpasamaṃ na jānāti, adhikaraṇassa na vinicchayakusalo
hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.
Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: adhikaraṇaṃ jānāti, adhikaraṇasamuṭṭhānaṃ jānāti, adhikaraṇassa
payogaṃ jānāti, adhikaraṇassa vūpasamaṃ jānāti, adhikaraṇassa vinicchayakusalo hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

3. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: pasayha pavattā hoti, anokāsakammaṃ kāretvā pavattā hoti, na
yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye
yathāpattiyā kāretā hoti, na yathādiṭṭhiyā byākattā hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

[BJT Page 204] [\x 204/]

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.
Katamehi pañcahi: na pasayha pavattā hoti, okāsakammaṃ kāretvā pavattā hoti,
yathādhamme yathāvinaye yathāpattiyā codetā hoti, yathādhamme yathāvinaye yathāpattiyā
kāretā hoti, yathādiṭṭhiyā byākattā hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

4. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti,
sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, sappaṭikammaṃ
appaṭikammaṃ āpattiṃ na jānāti,
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ
āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, sappaṭikammaṃ appaṭikammaṃ āpattiṃ
jānāti,
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

5. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: kammaṃ na jānāti, kammassa karaṇaṃ na jānāti, kammassa vatthuṃ na
jānāti, kammassa vattaṃ na jānāti, kammassa vūpasamaṃ na jānāti,
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.
[PTS Page 186] [\q 186/]

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: kammaṃ jānāti, kammassa karaṇaṃ jānāti, kammassa vatthuṃ jānāti,
kammassa vattaṃ jānāti, kammassa vūpasamaṃ jānāti,
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

6. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ
Na jānāti, padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti,
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ
Jānāti, padapaccābhaṭṭhaṃ jānāti, anusandhipacanapathaṃ jānāti,
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

[BJT Page 206] [\x 206/]

7. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, alajjī ca hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na
Mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, lajjī ca hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

8. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, akusalo ca hoti vinaye.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na
Mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, kusalo ca hoti vinaye.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

9. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, ñattiyā anusāvaṇaṃ na jānāti,
ñattiyā samathaṃ na jānāti, ñattiyā vūpasamaṃ na jānāti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: ñattiṃ jānāti, ñattiyā karaṇaṃ jānāti, ñattiyā anusāvaṇaṃ jānāti, ñattiyā
samathaṃ jānāti, ñattiyā vūpasamaṃ jānāti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

10. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: suttaṃ na jānāti, suttānulomaṃ na jānāti,
Vinayaṃ na jānāti, vinayānulomaṃ na jānāti, na ca ṭhānāṭhānakusalo hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: suttaṃ jānāti, suttānulomaṃ jānāti,
Vinayaṃ jānāti, vinayānulomaṃ jānāti, ṭhānāṭhānakusalo ca hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

[BJT Page 208] [\x 208/]

11. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ
katamehi pañcahi: dhammaṃ na jānāti, dhammānulomaṃ na jānāti,
Vinayaṃ na jānāti, vinayānulomaṃ na jānāti, na ca pubbāparakusalo hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ.
Pañcahupāli, aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ
Katamehi pañcahi: dhammaṃ jānāti, dhammānulomaṃ jānāti,
Vinayaṃ jānāti, vinayānulomaṃ jānāti, pubbāparakusalo ca hoti.
[PTS Page 187] [\q 187/] imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā
saṅghe voharitabbanti.

Vohāravaggo tatiyo

Tassuddānaṃ:

Āpatti adhikaraṇaṃ pasayhāpatti jānatā. 1
Kammaṃ vatthuṃ alajji ca akusalo ca ñattiyā:
Suttaṃ na jānāti dhammaṃ tatiyo viggasaṅgahoti.

4. Diṭṭhāvīkammavaggo

1. Kati nu kho bhante, adhammikā diṭṭhāvīkammāti. ?

Pañcime upāli, adhammikā diṭṭhāvīkammā. Katame pañca: anāpattiyā diṭṭhiṃ āvīkaroti,
adesanāgāminiyā āpattiyā diṭṭhiṃ āvīkaroti, desitāya āpattiyā diṭṭhiṃ āvīkaroti, catūhi
pañcahi diṭṭhiṃ āvīkaroti, mano mānasena diṭṭhiṃ āvīkaroti. Ime kho upāli pañca
adhammikā diṭṭhāvīkammā. 1

Pañcime upāli, dhammikā diṭṭhāvīkammā. Katame pañca: āpattiyā diṭṭhiṃ āvīkaroti,
desanāgāminiyā āpattiyā diṭṭhiṃ āvīkaroti, adesitāya āpattiyā diṭṭhiṃ āvīkaroti, na catūhi
pañcahi diṭṭhiṃ āvīkaroti, na mano mānasena diṭṭhiṃ āvīkaroti. Ime kho upāli pañca
dhammikā diṭṭhāvīkammā.

2. Aparepi upāli pañca adhammikā diṭṭhāvīkammā. Katame pañca: nānāsaṃvāsakassa
diṭṭhiṃ āvīkaroti,
Nānāsīmāya ṭhitassa santike diṭṭhiṃ āvīkaroti, apakatattassa santike
Diṭṭhiṃ āvīkaroti, catūhi pañcahi diṭṭhiṃ āvīkaroti, mano mānasena diṭṭhiṃ āvīkaroti. Ime
kho upāli pañca adhammikā diṭṭhāvīkammā.

1. Jānena - machasaṃ.

[BJT Page 210] [\x 210/]

Pañcime upāli, dhammikā diṭṭhāvīkammā. Katame pañca:
Samāna saṃvāsakassa diṭṭhaṃ āvīkaroti,
Samāna sīmāya ṭhitassa santike diṭṭhiṃ āvīkaroti, pakatattassa santike
Diṭṭhiṃ āvīkaroti, na catūhi pañcahi diṭṭhiṃ āvīkaroti, na mano mānasena diṭṭhiṃ
āvīkaroti. Ime kho upāli pañca dhammikā diṭṭhāvīkammāti.

3. Kati nu kho bhante, adhammikā paṭiggahāti?

Pañcime upāli adhammikā paṭiggahā. Katame pañca: kāyena dīyamānaṃ kāyena
apaṭiggahitaṃ, kāyena dīyamānaṃ kāyapaṭibaddhena apaṭīggahitaṃ, kāyapaṭibaddhena
dīyamānaṃ kāyena apaṭiggahitaṃ, kāyapaṭibaddhena dīyamānaṃ kāyapaṭibaddhena
apaṭiggahitaṃ, nissaggiyena dīyamānaṃ kāyena vā kāyapaṭibaddhena vā apaṭiggahitaṃ. Ime
kho upāli pañca adhammikā paṭiggahā.

Pañcime upāli dhammikā paṭiggahā. Katame pañca: kāyena dīyamānaṃ kāyena
paṭiggahitaṃ, kāyena dīyamānaṃ kāyapaṭibaddhena paṭiggahitaṃ, kāyapaṭibaddhena
dīyamānaṃ kāyena paṭiggahitaṃ, kāyapaṭibaddhena dīyamānaṃ kāyapaṭibaddhena
paṭiggahitaṃ, nissaggiyena dīyamānaṃ kāyena vā kāyapaṭibaddhena vā paṭiggahitaṃ. Ime
kho upāli pañca dhammikā paṭiggahāti.
[PTS Page 188] [\q 188/]

4. Kati nu kho bhante, anatirittāti?

Pañcime upāli: anatirittā. Katame pañca: akappiyakataṃ hoti, apaṭiggahitakataṃ hoti,
anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, alametaṃ sabbanti avuttaṃ hoti. Ime kho upāli,
pañca anatirittā.

Pañcime upāli: atirittā. Katame pañca: kappiyakataṃ hoti, paṭiggahitakataṃ hoti,
uccāritakataṃ hoti, hatthapāse kataṃ hoti, alametaṃ sabbanti vuttaṃ hoti. Ime kho upāli,
pañca atirittāti.

5. Katīhi nu kho bhante, ākārehi pavāraṇā paññāyatīti?

Pañcahupāli, ākārehi pavāraṇā paññāyati. Katamehi pañcahi: asanaṃ paññāyati, bhojanaṃ
paññāyati, hatthapāse ṭhito, abhiharati, paṭikkhepo paññāyati. Imehi kho upāli,
pañcahākārehi pavāraṇā paññāyatīti.

6. Kati nu kho bhante, adhammikā paṭiññātakaraṇāti?

Pañcime upāli, adhammikā paṭiññātakaraṇā. Katame pañca: bhikkhu pārājikaṃ ajjhāpanno
hoti, pārājikena codiyamāne saṅghādisesaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho
saṅghādisesena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pārājikaṃ ajjhāpanno
Hoti, pārājikena codiyamāne pācittiyaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho pācittiyena kāreti,
adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pārājikaṃ ajjhāpanno hoti,
Pārājikena codiyamāne pāṭidesanīyaṃ ajjhāpannoti paṭijānāti, taṃ
Saṅgho pāṭidesaniyena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.

[BJT Page 212] [\x 212/]

Dukkaṭaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho dukkaṭena kāreti, adhammikaṃ
paṭiññātakaraṇaṃ. Bhikkhu saṅghādisesaṃ
Dukkaṭaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho dukkaṭena kāreti, adhammikaṃ
paṭiññātakaraṇaṃ. Bhikkhu pācittiyaṃ
Dukkaṭaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho dukkaṭena kāreti, adhammikaṃ
paṭiññātakaraṇaṃ. Bhikkhu pāṭidenīyaṃ
Dukkaṭaṃ ajjhāpannoti paṭijānāti, taṃ saṅgho dukkaṭena kāreti, adhammikaṃ
paṭiññātakaraṇaṃ.
Bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāne pārājikaṃ
Ajjhāpannoti paṭijānāti, taṃ saṅgho pārājikena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāne saṅghādisesaṃ
Ajjhāpannoti paṭijānāti, taṃ saṅgho saṅghādisesena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāne pācittiyaṃ
Ajjhāpannoti paṭijānāti, taṃ saṅgho pācittiyena kāreti,
Adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dukkaṭaṃ ajjhāpanno hoti, dukkaṭena codiyamāne pāṭidesanīyaṃ
Ajjhāpannoti paṭijānāti, taṃ saṅgho pāṭisenīyena kāreti,
Adhammikaṃ paṭiññātakaraṇaṃ. Ime kho upāli, pañca adhammikā paṭiññātakaraṇā.

Pañcime upāli, dhammikā paṭiññātakaraṇā, katame pañca:
Bhikkhu pārājikaṃ ajjhāpanno
Hoti, pārājikena codiyamāne pārājikaṃ ajjhāpannoti paṭijānāti. Taṃ saṅgho pārājikena kāreti,
dhammikaṃ paṭiññātakaraṇaṃ.

Bhikkhu saṅghādisesaṃ ajjhāpanno
Hoti, saṅghādisesena codiyamāne saṅghādisesaṃ ajjhāpannoti paṭijānāti. Taṃ saṅgho
saṅghādisesena kāreti, dhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pācittiyaṃ ajjhāpanno
Hoti, pācittiyena codiyamāne pācittiyaṃ ajjhāpannoti paṭijānāti. Taṃ
Saṅgho pācittiyena kāreti, dhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pāṭidesanīyaṃ ajjhāpanno
Hoti, pāṭidesanīyena codiyamāne pāṭidesanīyaṃ ajjhāpannoti paṭijānāti. Taṃ saṅgho
pāṭidesanīyena kāreti, dhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dukkaṭaṃ ajjhāpanno
Hoti, dukkaṭena codiyamāne dukkaṭaṃ ajjhāpannoti paṭijānāti. Taṃ saṅgho dukkaṭena
kāreti, dhammikaṃ paṭiññātakaraṇaṃ. Ime kho upāli, pañca dhammikā paṭiññātakaraṇāti.

[PTS Page 189] [\q 189/]

7. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa
nālaṃ okāsakammaṃ kātunti?

Pañcahupāli, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ
okāsakammaṃ kātuṃ, katamehi pañcahi: alajjī ca hoti, bālo ca apakatatto ca, cāvanādhippāyo
vattā hoti, na vuṭṭhānādhippāyo. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno
okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ.

Pañcahupāli, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ
okāsakammaṃ kātuṃ, katamehi pañcahi: lajjī ca hoti, paṇḍito ca pakatatto ca,
vuṭṭhānādhippāyo vattā hoti, no cāvanādhippāyo. Imehi kho upāli, pañcahaṅgehi
samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātunti.

8. Katīhi nukho bhante, aṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na
sākacchātabboti?

Pañcahupāli, aṅgehi samannāgatena bhikkhūnā saddhiṃ vinayo na sākacchātabbo, katamehi
pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti. Padapaccābhaṭṭhaṃ na
jānāti, anusandhivacanapathaṃ na jānāti. Imehi kho upāli, pañcahaṅgehi samannāgatena
bhikkhunā saddhiṃ vinayo na sākacchātabbo.

[BJT Page 214] [\x 214/]

Pañcahupāli, aṅgehi samannāgatena bhikkhūnā saddhiṃ vinayo sākacchātabbo, katamehi
pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti. Padapaccābhaṭṭhaṃ jānāti,
anusandhivacanapathaṃ jānāti. Imehi kho upāli, pañcahaṅgehi
Samannāgatena bhikkhunā saddhiṃ vinayo sākacchātabboti.

9. Katthi nu kho bhante, pañhapucchāti?

Pañcimā upāli, pañhapucchā. Katamā pañca: mandattā momūhattā pañhaṃ pucchati,
pāpiccho icchāpakato pañhaṃ pucchati, aññātukāmo pañhaṃ pucchati, sace me pañhaṃ
puṭṭho sammadeva byākarissati iccetaṃ kusalaṃ, no ce pañhaṃ puṭṭho sammadeva
byākarissati, ahamassa sammadeva byākarissāmīti pañhaṃ pucchati. Imā kho upāli, pañca
pañhapucchāti.
10. Kati nu kho bhante, aññabyākaraṇāti?

Pañcime upāli, aññabyākaraṇā. Katame pañca: mandattā momūhattā aññaṃ byākaroti,
pāpiccho icchāpakato aññaṃ byākaroti, ummādā cittakkhepā aññaṃ byākaroti, adhimānena
aññaṃ byākaroti, bhūtaṃ aññaṃ byākaroti. Ime kho upāli, pañca aññabyākaraṇāti.

11. Kati nu kho bhante, visuddhiyoti?

Pañcimā upāli, visuddhiyo. Katamā pañca: nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ,
ayaṃ paṭhamā visuddhi. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena
sāvetabbaṃ, ayaṃ dutiyā visuddhi. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa
saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyā visuddhi. Nidānaṃ uddisitvā
cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ
sutena sāvetabbaṃ, ayaṃ catutthā visuddhi, vitthāreneva pañcamī. Imā kho upāli, pañca
visuddhiyoti.
[PTS Page 190] [\q 190/]

12. Kati nu kho bhante, bhojanāti?

Pañcime upāli bhojanā. Katame pañca: odano, kummāso, sattu, maccho, maṃsaṃ. Ime kho
upāli, pañca bhojanāti.

Diṭṭhāvīkammavaggo catuttho

Tassuddānaṃ:

Diṭṭhāvīkammā apare paṭiggahā anatirittā,
Pavāraṇā paṭiññātaṃ okāsaṃ sākacchena ca:
Pañhaṃ aññabyākaraṇā visuddhi cāpi bhojanāti

[BJT Page 216] [\x 216/]

5. Attādāna vaggo

1. Codakena bhante, bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ paccavekkhitvā
paro codetabboti?

Codakenupāli, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā
paro codetabbo. Katame pañca: codakenupāli, bhikkhunā paraṃ codetukāmena evaṃ
paccavekkhitabbaṃ: ''parisuddhakāyasamācāro nu khomhi, parisuddhenamhi
kāyasamācārena samannāgato acchiddena appaṭimaṃsena, saṃvijjati nu kho me eso dhammo
udāhu noti, '' no ce upāli, bhikkhu parisuddhakāyasamācāro hoti parisuddhena
kāyasamācārena samantāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro: 'iṅgha tāva
āyasmā kāyikaṃ sikkhassū'ti. Itissa bhavanti vattāro.

Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
parisuddhavacīsamācāro nu khomhi, parisuddhenamhi vacīsamācārena samannāgato
acchiddena appaṭimaṃsena, saṃvijjati nu kho me eso dhammo udāhu noti, no ce upāli,
bhikkhu parisuddha vacīsamācāro hoti, parisuddhena vacīsamācārena samannāgato
acchiddena appaṭimaṃsena, tassa bhavanti vattāro iṅgha tāva āyasmā vācasikaṃ sikkhassū'ti.
Itissa bhavanti vattāro.

Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghāti, saṃvijjati nu kho me eso
dhammo udāhu noti, no ce upāli, bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu anāghāti, tassa bhavanti vattāro 'iṅgha tāva āyasmā sabrahmacārīsu mettaṃ
cittaṃ upaṭṭhapehī'ti. Itissa bhavanti vattāro.

Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
bahussuto nu khomhi sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā
pariyosānakalyāṇā sātthā savyañjanā kevalapariṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti, tathārūpā me dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā
diṭṭhiyā suppaṭividdhā, saṃvijjati nu kho me eso dhammo udāhu noti, no ce upāli bhikkhu
bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā
pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti, tathārūpāssa dhammā na bahussutā honti dhatā vacasā paricitā
manasānupekkhitā diṭṭhiyā suppaṭividdhā, tassa bhavanti vattāro: iṅgha tāva āyasmā
āgamaṃ pariyāpuṇassū'ti itissa bhavanti vattāro.
[BJT Page 218] [\x 218/]

Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
ubhayāni kho me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni
suvinicchitāni suttaso anuvyañjanaso, saṃvijjati nu kho me eso dhammo udāhu noti, no ce
upāli, bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni
suppavattīni suvinicchitāni suttaso anubyañjanaso, idaṃ panāvuso, kattha vuttaṃ
bhagavatāti iti puṭṭho na sampādeti, na saññāyati. Tassa bhavanti vattāro: 'iṅgha tāya
āyasmā vinayaṃ pariyāpuṇassū'ti itissa bhavanti vattāro. Codakenupāli, bhikkhunā paraṃ
codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabboti.

2. Codakena bhante, bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ upaṭṭhapetvā
paro codetabboti?

Codakenupāli, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro
codetabbo. Katame pañca: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena,
saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacitto
vakkhāmi no dosantaroti. Codakenupāli, bhikkhunā paraṃ codetukāmena ime pañca
dhamme ajjhattaṃ upaṭṭhapetvā paro codetabboti.

3. Codakena bhante, bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ manasikaritvā
paro codetabboti?

Codakenupāli, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro
codetabbo, katame pañca: kāruññatā, hitesitā, anukampitā, āpattivuṭṭhānatā,
vinayapurekkhāratā. Codakenupāli, bhikkhunā paraṃ codetukāmena ime pañca dhamme
ajjhattaṃ manasikaritvā paro codetabboti.

4. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa
nālaṃ okāsakammaṃ kātunti?

Pañcahupāli, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ
okāsakammaṃ kātuṃ, katamehi pañcahi: aparisuddhakāyasamācāro hoti,
aparisuddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo ca hoti abyatto, na paṭibalo
anuyuñjiyamāno anuyogaṃ dātuṃ. [PTS Page 191] [\q 191/] imehi kho upāli,
pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ
kātuṃ.




Pañcahupāli, aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ
okāsakammaṃ kātuṃ, katamehi pañcahi: parisuddhakāyasamācāro hoti,
parisuddhavacīsamācāro hoti, parisuddhājīvo hoti, paṇḍito hoti byatto, paṭibalo
anuyuñjiyamāno anuyogaṃ dātuṃ. Imehi kho upāli, pañcahaṅgehi samannāgatassa
bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātunti.
[BJT Page 220] [\x 220/]

5. Attādānaṃ ādātukāmena bhante, bhikkhunā katīhaṅgehi samannāgataṃ attādānaṃ
ādātabbanti?

Attādānaṃ ādātukāmenupāli, bhikkhunā pañcahaṅgehi samannagataṃ attādānaṃ ādātabbaṃ,
katamehi pañcahi: attādānaṃ ādātukāmenupāli, bhikkhunā evaṃ paccavekkhitabbaṃ: 'yaṃ
kho ahaṃ imaṃ attādānaṃ ādātukāmo, kālo nu kho imaṃ attādānaṃ ādātuṃ udāhu no'ti. Sace
upāli, bhikkhu paccavekkhamāno evaṃ 'jānāti: akālo imaṃ attādānaṃ ādātuṃ, no kālo'ti. Na
taṃ upāli, attādānaṃ ādātabbaṃ.

Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: kālo imaṃ attādānaṃ ādātuṃ no
akāloti. Tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ: 'yaṃ kho ahaṃ imaṃ attādānaṃ
ādātukāmo, bhūtaṃ nu kho imaṃ attādānaṃ udāhu noti. Sace panupāli, bhikkhu
paccavekkhamāno evaṃ jānāti: 'abhūtaṃ imaṃ attādānaṃ, no bhūta'nti. Na taṃ upāli,
attādānaṃ ādātabbaṃ.

Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'bhūtaṃ idaṃ attādānaṃ no abhūta'nti.
Tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ: yaṃ kho
Ahaṃ imaṃ attādānaṃ ādātukāmo, atthasaṃhitaṃ nu kho imaṃ attādānaṃ udāhu noti. Sace
panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'anatthasaṃhitaṃ idaṃ attādānaṃ no
atthasaṃhita'nti. Na taṃ upāli, attādānaṃ ādātabbaṃ.

Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: atthasaṃhitaṃ idaṃ attādānaṃ no
anatthasaṃhitanti. Tenupāli, bhikkhunā uttariṃ paccavekkhitabbaṃ. Imaṃ kho ahaṃ
attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhu dhammato vinayato pakkhe
udāhu noti. Sace upāli, bhikkhu paccavekkhamāno evaṃ jānāti: imaṃ kho ahaṃ attādānaṃ
ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti. Na
taṃ upāli, attādānaṃ ādātabbaṃ.

Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'imaṃ kho ahaṃ attādānaṃ ādiyamāno
labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe'ti. Tenupāli, bhikkhunā
uttariṃ paccavekkhitabbaṃ: 'imā kho me attādānaṃ ādiyato bhavissati saṅghassa tatonidānaṃ
bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ
saṅghanānākaraṇaṃ udāhu noti. Sace upāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'imaṃ
kho me attādānaṃ ādiyato bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho
vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇanti. Na taṃ upāli
attādānaṃ ādātabbaṃ.

Sace panupāli, bhikkhu paccavekkhamāno evaṃ jānāti: 'imaṃ kho me attādānaṃ ādiyato na
bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo
saṅgharājī saṅghavavatthānaṃ saṅgha nānākaraṇa'nti. Taṃ ādātabbaṃ upāli, attādānaṃ. Evaṃ
pañcaṅgasamannāgataṃ kho upāli attādānaṃ ādinnaṃ pacchāpi avippaṭisārakaraṃ
bhavissatīti.

[BJT Page 222] [\x 222/]

6. Katīhi nu kho bhante, aṅgehi samannāgato bhikkhū adhikaraṇajātānaṃ bhikkhūnaṃ
bahūpakāro hotīti?

Pañcahupāli, aṅgehi samannāgato bhikkhū adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti,
katamehi pañcahi: sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti
sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā
sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathā rūpāssa
dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā,
ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni
suvinicchitāni suttaso anubyañjanaso, vinaye kho pana ṭhito hoti asaṃhīro, paṭibalo hoti
ubho attapaccatthike assāsetuṃ saññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ. Imehi kho
upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti.

Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ
bahūpakāro hoti, katamehi pañcahi: parisuddhakāyasamācāro hoti, parisuddhavacīsamācāro
hoti. Parisuddhājīvo hoti, paṇḍito hoti byatto paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ.
Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ
bahūpakāro hoti.

Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ
bahūpakāro hoti. Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, [PTS
Page 192] [\q 192/] padapaccābhaṭṭhaṃ jānāti, anusandhivacanapathaṃ jānāti. Imehi kho
upāli, pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro
hotīti.
7. Katīhi nu kho bhante, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbanti?

Pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi: suttaṃ
na jānāti, suttānulomaṃ na jānāti, vinayaṃ na jānāti, vināyānulomaṃ na jānāti, na ca
ṭhānāṭhānakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā
nānuyuñjitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. Katamehi pañcahi: suttaṃ
jānāti, suttānulomaṃ jānāti, vinayaṃ jānāti, vināyānulomaṃ jānāti, ṭhānāṭhānakusalo ca hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.

[BJT Page 224] [\x 224/]

8. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.
Katamehi pañcahi: dhammaṃ na jānāti, dhammānulomaṃ na jānāti, vinayaṃ na jānāti,
vināyānulomaṃ na jānāti, na ca pubbāparakusalo hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
Katamehi pañcahi: dhammaṃ jānāti, dhammānulomaṃ jānāti, vinayaṃ jānāti, vināyānulomaṃ
jānāti, pubbāparakusalo ca hoti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.

9. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.
Katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti,
padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti,
Padapaccābhaṭṭhaṃ jānāti, anusandhivacanapathaṃ jānāti.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.

10. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.
Katamehi pañcahi: āpattiṃ na jānāti, āpatti samuṭṭhānaṃ na jānāti, āpattiyā payogaṃ na
jānāti, āpattiyā vūpasamaṃ na jānāti, na āpattiyā vinicchayakusalo hoti. Imehi kho upāli,
pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
Katamehi pañcahi: āpattiṃ jānāti, āpatti samuṭṭhānaṃ jānāti, āpattiyā payogaṃ jānāti,
āpattiyā vūpasamaṃ jānāti, āpattiyā vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi
samannāgatena bhikkhunā anuyuñjitabbaṃ.

11. Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ.
Katamehi pañcahi: adhikaraṇaṃ na jānāti, adhikaraṇa samuṭṭhānaṃ na jānāti,
adhikaraṇassa payogaṃ na jānāti, adhikaraṇassa vūpasamaṃ na jānāti, adhikaraṇassa na
vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā
Nānuyuñjitabbaṃ.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
Katamehi pañcahi: adhikaraṇaṃ jānāti, adhikaraṇa samuṭṭhānaṃ jānāti, adhikaraṇassa
payogaṃ jānāti, adhikaraṇassa vūpasamaṃ jānāti, adhikaraṇassa
Vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā
Anuyuñjitabbaṃ.

Attādānavaggo pañcamo

[BJT Page 226] [\x 226/]

Tassuddānaṃ:

Parisuddhañca kālena kāruññena1 okāsena ca,
Attādānaṃ adhikaraṇaṃ aparehi ca vatthū ca:
Suttaṃ dhammaṃ puna vatthu ca āpatti adhikaraṇena cāti.
[PTS Page 193] [\q 193/]

6. Dhutaṅga vaggo

1. Kati nu kho bhante āraññakāti?

Pañcime upāli, āraññakā. Katame pañca: mandattā momuhattā āraññako hoti, pāpiccho
icchāpakato āraññako hoti. Ummādā cittakkhepā āraññako hoti, vaṇṇitaṃ buddhehi
buddhasāvakehīti āraññako hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti. Ime
kho upāli, pañca āraññakāti. 2. Kati nu kho bhante piṇḍapātikāti?

Pañcime upāli, piṇḍapātikā. Katame pañca: mandattā momuhattā
Piṇḍapātiko hoti, pāpiccho icchāpakato piṇḍapātiko hoti.
Ummādā cittakkhepā piṇḍapātiko hoti, vaṇṇitaṃ
Buddhehi buddhasāvakehīti piṇḍapātiko hoti, api ca appicchataññeva
Nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya
idamatthitaññeva nissāya piṇḍapātiko hoti. Ime kho upāli, pañca piṇḍapātikāti.
3. Kati nu kho bhante, paṃsukūlikāti?

Pañcime upāli, paṃsakūlikā. Katame pañca: mandattā momuhattā paṃsakūliko hoti, pāpiccho
icchāpakato paṃsakūliko hoti. Ummādā cittakkhepā paṃsakūliko hoti, vaṇṇitaṃ buddhehi
buddhasāvakehīti paṃsakūliko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya paṃsakūliko hoti.
Ime kho upāli, pañca paṃsakūlikāti.


4. Kati nu kho bhante, rukkhamūlikāti?

Pañcime upāli, rukkhamūlikā. Katame pañca: mandattā momuhattā rukkhamūliko hoti,
pāpiccho icchāpakato rukkhamūliko hoti. Ummādā cittakkhepā rukkhamūliko hoti, vaṇṇitaṃ
buddhehi buddhasāvakehīti rukkhamūliko hoti, api ca appicchataññeva nissāya
santuṭṭhiññeva nissāya sallekhaññeva nissāya
Pavivekaññeva nissāya idamatthitaññeva nissāya rukkhamūliko hoti. Ime kho upāli, pañca
rukkhamūlikāti.

5. Kati nu kho bhante, sosānikāti?

Pañcime upāli, sosānikā. Katame pañca: mandattā momuhattā sosāniko hoti, pāpiccho
icchāpakato sosāniko hoti. Ummādā cittakkhepā sosāniko hoti, vaṇṇitaṃ buddhehi
buddhasāvakehīti sosāniko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva nissāya
sallekhaññeva nissāya
Pavivekaññeva nissāya idamatthitaññeva nissāya sosāniko hoti. Ime kho upāli, pañca
sosānikāti.

6. Kati nu kho bhante, abbhokāsikāti?

Pañcime upāli, abbhokāsikā. Katame pañca: mandattā momuhattā abbhokāsiko hoti,
pāpiccho icchāpakato abbhokāsiko hoti. Ummādā cittakkhepā abbhokāsiko hoti, vaṇṇitaṃ
buddhehi buddhasāvakehīti abbhokāsiko hoti, api ca appicchataññeva nissāya
santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva
nissāya abbhokāsiko hoti. Ime kho upāli, pañca abbhokāsikāti.

7. Kati nu kho bhante, tecīvarikāti?

Pañcime upāli, tecīvarikā. Katame pañca: mandattā momuhattā tecīvariko
Hoti, pāpiccho icchāpakato tecīvariko hoti. Ummādā cittakkhepā tecīvariko hoti, vaṇṇitaṃ
buddhehi buddhasāvakehīti tecīvariko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva
nissāya sallekhaññeva nissāya
Pavivekaññeva nissāya idamatthitaññeva nissāya tecīvariko hoti. Ime kho upāli, pañca
tecīvarikāti.

8. Kati nu kho bhante, sapadānacārikāti?

Pañcime upāli, sapadānacārikā. Katame pañca: mandattā momuhattā sapadānacāriko hoti,
pāpiccho icchāpakato sapadānacāriko hoti. Ummādā cittakkhepā sapadānacāriko hoti,
vaṇṇitaṃ buddhehi buddhasāvakehīti sapadānacāriko hoti, api ca appicchataññeva nissāya
santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva
nissāya sapadānacāriko hoti. Ime kho upāli, pañca sapadānacārikāti.

9. Kati nu kho bhante, nesajjikāti?

Pañcime upāli, nesajjikā. Katame pañca: mandattā momuhattā nesajjiko
Hoti, pāpiccho icchāpakato nesajjiko hoti. Ummādā cittakkhepā nesajjiko hoti, vaṇṇitaṃ
buddhehi buddhasāvakehīti nesajjiko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva
nissāya sallekhaññeva nissāya
Pavivekaññeva nissāya idamatthitaññeva nissāya nesajjiko hoti. Ime kho upāli, pañca
nesajjikāti.

10. Kati nu kho bhante, yathāsanthatikāti?

Pañcime upāli, yathāsanthatikā. Katame pañca: mandattā momuhattā yathāsanthatiko hoti,
pāpiccho icchāpakato yathāsanthatiko hoti. Ummādā cittakkhepā yathāsanthatiko hoti,
vaṇṇitaṃ buddhehi buddhasāvakehīti yathāsanthatiko hoti, api ca appicchataññeva nissāya
santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva
nissāya yathāsanthatiko hoti. Ime kho upāli, pañca yathāsanthatikāti.

11. Kati nu kho bhante, ekāsanikāti?

Pañcime upāli, ekāsanikā. Katame pañca: mandattā momuhattā ekāsaniko
Hoti, pāpiccho icchāpakato ekāsaniko hoti. Ummādā cittakkhepā ekāsaniko hoti, vaṇṇitaṃ
buddhehi buddhasāvakehīti ekāsaniko hoti, api ca appicchataññeva nissāya santuṭṭhiññeva
nissāya sallekhaññeva nissāya
Pavivekaññeva nissāya idamatthitaññeva nissāya ekāsaniko hoti. Ime kho upāli, pañca
ekāsanikāti.

12. Kati nu kho bhante, khalupacchābhattikāti?

Pañcime upāli, khalupacchābhattikā. Katame pañca: mandattā momuhattā
Khalupacchābhattiko hoti, pāpiccho icchāpakato khalupacchābhattiko hoti. Ummādā
cittakkhepā khalupacchābhattiko hoti,
Vaṇṇitaṃ buddhehi buddhasāvakehīti khalupacchābhattiko hoti, api ca
Appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya
Pavivekaññeva nissāya idamatthitaññeva nissāya khalupacchābhattiko hoti. Ime kho upāli,
pañca khalupacchābhattikāti.

13. Kati nu kho bhante pattapiṇḍikāti?

Pañcime upāli, pattapiṇḍikā. Katame pañca: mandattā momuhattā pattapiṇḍiko hoti,
pāpiccho icchāpakato pattapiṇḍiko hoti. Ummādā cittakkhepā pattapiṇḍiko hoti, vaṇṇitaṃ
buddhehi buddhasāvakehīti pattapiṇḍiko hoti, api ca appicchataññeva nissāya
santuṭṭhiññeva nissāya sallekhaññeva nissāya
Pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti. Ime kho upāli, pañca
pattapiṇḍikāti.

Dhutaṅgavaggo chaṭṭho

Tassuddānaṃ:

Āraññako piṇḍa paṃsu rukkha susāna pañcamaṃ,
Abbho tecīvarañceva sapadāna nesajjikā:
Santhatekāsanañceva khalūpacchā pattapiṇḍikāti.

1. Kāruññaṃ - machasaṃ.

[BJT Page 228] [\x 228/]

7. Musāvāda vaggo
1. Kati nu kho bhante musāvādāti?

Pañcime upāli, musāvādā katame pañca: atthi musāvādo pārājikagāmī, atthi musāvādo
saṅghādisesagāmī, atthi musāvādo thullaccayagāmī, atthi musāvādo pācittiyagāmī, atthi
musāvādo dukkaṭagāmī, ime kho upāli, pañca musāvādāti.
2. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā
pavāraṇā vā ṭhapentassa ''alaṃ bhikkhu mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā
vivāda''nti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbāti?

Pañcahupāli, aṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā
ṭhapentassa ''alaṃ bhikkhu mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda''nti
omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā. Katamehi pañcahi: alajjī ca hoti,
bālo vā, apakatatto vā, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo, imehi kho upāli,
pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā
ṭhapentassa ''alaṃ bhikkhu mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, vā vivāda''nti
omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā.

Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā
pavāraṇaṃ vā ṭhapentassa ''alaṃ bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā
vivāda'nti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā. Katamehi pañcahi:
aparisuddhakāyasamācāro hoti. [PTS Page 194] [\q 194/] aparisuddha vacīsamācāro
hoti. Aparisuddhājīvo hoti. Bālo hoti avyatto, bhaṇḍanakārako hoti kalahakārako. Imehi
kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ
vā ṭhapentassa ''alaṃ bhikkhu mā bhaṇaḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda'nti
omadditvā saṅghena uposatho vā pavāraṇā vā kātabbāti.
3. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno anuyogo na dātabboti?
Pañcahupāli, aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo. Katamehi pañcahi:
āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na
jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, sappaṭīkammaṃ appaṭikammaṃ āpattiṃ na
jānāti. Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo.

[BJT Page 230] [\x 230/]

Pañcahupāli, aṅgehi samannāgatassa bhikkhuno anuyogo dātabbo. Katamehi pañcahi:
āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti,
duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, sappaṭīkammaṃ appaṭikammaṃ āpattiṃ jānāti. Imehi
kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno anuyogo dātabbo.

4. Katīhi nu kho bhante ākārehi bhikkhu āpattiṃ āpajjatīti?

Pañcahupāli, ākārehi bhikkhu āpattiṃ āpajjati. Katamehi pañcahi: alajjītā aññāṇatā,
kukkuccāpakattā, akappiye kappiyasaññitā kappiye akappiyasaññitā. Imehi kho upāli,
pañcahākārehi bhikkhu āpattiṃ āpajjati.

Aparehipi upāli, pañcahākārehi bhikkhu āpattiṃ āpajjati. Katamehi pañcahi: adassanena,
assanavaṇena, payuttakatā, tathāsaññī, satisammosā. Imehi
Kho upāli, pañcahākārehi bhikkhu āpattiṃ āpajjatīti.

5. Kati nu kho bhante, verāti?

Pañcime upāli, verā. Katame pañca: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro,
musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Ime kho upāli, pañca verāti.

6. Kati nu kho bhante, veramaṇiyoti?

Pañcimā upāli, veramaṇiyo. Katamā pañca: pāṇātipātā veramaṇī,
Adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī,
surāmerayamajjapamādaṭṭhānā veramaṇī. Imā kho upāli, pañca veramaṇiyoti.

7. Kati nu kho bhante, byasanānīti?

Pañcimāni upāli, byasanāni. Katamāni pañca: ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ,
sīlabyasanaṃ, diṭṭhibyasanaṃ. Imāni kho upāli, pañcabyasanānīti.

8. Kati nu kho bhante, sampadāti?

Pañcimā upāli, sampadā. Katamā pañca: ñātisampadā, bhogasampadā, ārogyasampadā,
sīlasampadā, diṭṭhisampadā. Imā kho upāli, pañca sampadāti.

Musāvādavaggo sattamo

Tassuddānaṃ:
[PTS Page 195] [\q 195/]

Musāvādo ca omaddā apare anuyogo ca āpatti,
Apare verā veramaṇī byasana sampadā ceva sattamo vaggasaṅgahoti,

[BJT Page 232] [\x 232/]

8. Bhikkhunovāda vaggo

1. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ
kātabbanti?

Pañcahupāli, aṅgehi samannāgatassa bhikkhuno bhikkhūnīsaṅgheneva kammaṃ kātabbaṃ,
avandiyo so bhikkhu bhikkhunīsaṅghena. Katamehi pañcahi: vivaritvā kāyaṃ bhikkhunīyaṃ
dasseti: ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe dasseti, obhāsati, gihī sampayojeti.
Imehi kho upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ
kātabbaṃ, avandiyo so bhikkhu bhikkhunīsaṅghena.

Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ
kātabbaṃ, avandiyo so bhikkhu bhikkhunīsaṅghena. Katamehi pañcahi: bhikkhunīnaṃ
alābhāya parisakkati, bhikkhunīnaṃ anatthāya parisakkati, bhikkhunīnaṃ avāsāya
parisakkati, bhikkhuniyo akkosati paribhāsati, bhikkhū bhikkhunīhi bhedeti. Imehi kho
upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ,
avandiyo so bhikkhu bhikkhunīsaṅghena.

Aparehipi upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ
kātabbaṃ, avandiyo so bhikkhu bhikkhunīsaṅghena. Katamehi pañcahi: bhikkhunīnaṃ
alābhāya parisakkati, bhikkhunīnaṃ anatthāya parisakkati, bhikkhunīnaṃ avāsāya
parisakkati, bhikkhuniyo akkosati paribhāsati, bhikkhū bhikkhunīhi sampayojeti. Imehi kho
upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ,
Avandiyo so bhikkhu bhikkhunīsaṅghena.

2. Katīhi nu kho bhante, aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbanti?

Pañcahupāli, aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ, katamehi pañcahi:
vivaritvā kāyaṃ bhikkhūnaṃ dasseti, ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe dasseti,
obhāsati, gihī sampayojeti. Imehi kho upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā
kammaṃ kātabbaṃ.

Aparehipi upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ. Katamehi
pañcahi: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ
avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhuniyo bhikkhūhi bhedeti. Imehi
kho upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ.

Aparehipi upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ. Katamehi
pañcahi: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ
avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhuniyo bhikkhūhi sampayojeti.
Imehi kho upāli, [PTS Page 196] [\q 196/] pañcahaṅgehi samannāgatāya bhikkhuniyā
kammaṃ kātabbaṃ.

[BJT Page 234] [\x 234/]

3. Katīhi nu kho bhante, aṅgehi samannāgatassa bhikkhunā bhikkhunīnaṃ ovādo na
ṭhapetabboti?

Pañcahupāli, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo.
Katamehi pañcahi: alajjī ca hoti, bālo ca, apakatatto ca, cāvanādhipāyo vattā hoti, no
vuṭṭhānādhippayo. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā
bhikkhunīnaṃ ovādo na ṭhapetabbo.

Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
hapetabbo. Katamehi pañcahi: aparisuddhakāyasamācāro hoti, aparisuddhavacīsamācāro
hoti, aparisuddhājīvo hoti, bālo hoti avyatto, na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
ṭhapetabbo.

Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
hapetabbo. Katamehi pañcahi: kāyikena anācārena samannāgato hoti, vācasikena anācārena
samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, bhikkhunīnaṃ
akkosakaparibhāsako hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena
saṃsaggena.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
ṭhapetabbo.

Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
ṭhapetabbo. Katamehi pañcahi: alajjī ca hoti, bālo ca, apakatatto ca, bhaṇḍanakārako ca hoti
kalahakārako, sikkhāya na paripūrakārī. Imehi kho upāli, pañcahaṅgehi samannāgatena
bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabboti.

4. Katīhi nu kho bhante, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
gahetabboti?

Pañcahupāli, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
Gahetabbo. Katamehi pañcahi: kāyikena anācārena samannāgato hoti, vācasikena anācārena
samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, bhikkhunīnaṃ
akkosakaparibhāsako hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena
saṃsaggena.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
gahetabbo.

Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
gahetabbo. Katamehi pañcahi: alajjī ca hoti, bālo ca, apakatatto ca, gamiko vā hoti, gilāno vā.
Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
gahetabboti.

[BJT Page 236] [\x 236/]

5. Katīhi nu kho bhante, aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabboti?
Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo. Katamehi
pañcahi: na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena
samādhikkhandhena samannāgato hoti, na asekkhena paññākkhandhena samannāgato hoti,
na asekkhe vimuttikkhandhena samannāgato hoti, na asekkhena [PTS Page 197] [\q 197/]
vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho upāli, pañcahaṅgehi
samannāgatena bhikkhunā saddhiṃ na sākacchitabbo.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo. Katamehi pañcahi:
asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena
Samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhe
vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena
samannāgato hoti. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ
sākacchitabbo.

Aparehipi upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo,
katamehi pañcahi: na atthapaṭisambhidāppatto hoti, na dhammapaṭisambhidāppatto hoti,
na nirutti paṭisambhidāppatto hoti, na paṭibhānapaṭisambhidāppatto hoti, na yathāvimuttaṃ
cittaṃ paccavekkhati. Imehi kho upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na
sākacchitabbo.

Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo, katamehi pañcahi:
atthapaṭisambhidāppatto hoti, dhammapaṭisambhidāppatto hoti, nirutti paṭisambhidāppatto
hoti, paṭibhānapaṭisambhidāppatto hoti, yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho
upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo.

Bhikkhunovādavaggo aṭṭhamo

Tassuddānaṃ:

Bhikkhunīheva kātabbaṃ aparehi tathā duve,
Bhikkhunīnaṃ tayo kammā na ṭhapetabbā duve dukā:
Na gahetabbā dve vuttā sākacchāsu ca dve dukāti.

[BJT Page 238] [\x 238/]

9. Ubbāhikā vaggo

1. Katīhi nu kho bhante, aṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabboti?
Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo, katamehi
pañcahi: na atthakusalo hoti, na dhammakusalo hoti, na niruttikusalo hoti, na
byañjanakusalo hoti, na pubbāparakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato
bhikkhu ubbāhikāya na sammannitabbo.

Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo, katamehi pañcahi:
atthakusalo hoti, dhammakusalo hoti, niruttikusalo hoti, byañjanakusalo hoti,
pubbāparakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya
sammannitabbo.

2. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na
Sammannitabbo, katamehi pañcahi: kodhano hoti kodhābhibhūto, makkhī hoti
makkhābhibhūto, palāsī hoti palāsābhibhūto, issukī hoti issābhibhūto, sandiṭṭhiparāmāsī
hoti ādhānagāhī duppaṭinissaggī. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu
ubbāhikāya na sammannitabbo.

Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo, katamehi pañcahi:
na kodhano hoti na kodhābhibhūto, na makkhī hoti na makkhābhibhūto, na palāsī hoti na
palāsābhibhūto, na issukī hoti na issābhibhūto, asandiṭṭhiparāmāsī hoti ādhānagāhī
suppaṭinissaggī. Imehi kho
Upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo.
[PTS Page 198] [\q 198/]

3. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na
Sammannitabbo, katamehi pañcahi: kuppati, byāpajjati, patitthiyati, kopaṃ janeti, akkhamo
hoti apadakkhiṇaggāhī anusāsaniṃ. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu
ubbāhikāya na sammannitabbo.

Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya
Sammannitabbo, katamehi pañcahi: na kuppati, na byāpajjati, na
Patitthiyati, na kopaṃ
Janeti, khamo hoti padakkhiṇaggāhī anusāsaniṃ. Imehi kho upāli, pañcahaṅgehi
Samannāgato bhikkhu ubbāhikāya sammannitabbo.

[BJT Page 240] [\x 240/]

4. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na
Sammannitabbo, katamehi pañcahi: pasāretā hoti no sāretā, anokāsakammaṃ kāretvā pavattā
hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti, na yathādhamme yathāvinaye
yathāpattiyā kāretā hoti, na yathādiṭṭhiyā byākattā hoti. Imehi kho pañcahaṅgehi
samannāgato bhikkhu ubbāhikāya na sammannitabbo.



Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya
Sammannitabbo, katamehi pañcahi: sāretā hoti no pasāretā, okāsakammaṃ kāretvā pavattā
hoti, yathādhamme yathāvinaye yathāpattiyā codetā hoti, yathādhamme yathāvinaye
yathāpattiyā kāretā hoti, yathādiṭṭhiyā byākattā hoti. Imehi kho pañcahaṅgehi samannāgato
bhikkhu ubbāhikāya sammannitabbo.

5. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, alajjī ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na
sammannitabbo.

Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati,
na bhayāgatiṃ gacchati, lajjī ca hoti. Imehi kho upāli,
Pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
6. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, akusalo ca hoti vinaye. Imehi kho upāli, pañcahaṅgehi
Samannāgato bhikkhu ubbāhikāya na sammannitabbo.

Pañcahupāli, aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati,
na bhayāgatiṃ gacchati, kusalo ca hoti. Imehi kho upāli,
Pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.

7. Katīhi nu kho bhante, aṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchatīti?
Pañcahupāli, aṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati. Katamehi pañcahi:
suttaṃ na jānāti, suttānulomaṃ na jānāti, vinayaṃ na jānāti, vinayānulomaṃ na jānāti, na ca
ṭhānāṭhānakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva
saṅkhaṃ gacchati.

[BJT Page 242] [\x 242/]

Pañcahupāli, aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. Katamehi
pañcahi: suttaṃ jānāti, suttānulomaṃ jānāti, vinayaṃ jānāti, vinayānulomaṃ jānāti,
ṭhānāṭhānakusalo ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu
paṇḍitotveva saṅkhaṃ gacchati.

8. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.
Katamehi pañcahi: dhammaṃ na jānāti, dhammānulomaṃ [PTS Page 199] [\q 199/] na
jānāti, vinayaṃ na jānāti, vināyānulomaṃ na jānāti, na ca pubbāparakusalo hoti. Imehi kho
upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.

Pañcahupāli, aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
Katamehi pañcahi: dhammaṃ jānāti, dhammānulomaṃ jānāti, vinayaṃ jānāti, vināyānulomaṃ
jānāti, pubbāparakusalo ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu
paṇḍitotveva saṅkhaṃ gacchati.

9. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.
Katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti,
padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti. Imehi kho upāli,
Pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.

Pañcahupāli, aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti,
Padapaccābhaṭṭhaṃ jānāti, anusandhivacanapathaṃ jānāti. Imehi kho upāli,
Pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.

10. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.
Katamehi pañcahi: āpattiṃ na jānāti, āpatti samuṭṭhānaṃ na jānāti, āpattiyā payogaṃ na
jānāti, āpattiyā vūpasamaṃ na jānāti, āpattiyā vinicchayakusalo na hoti. Imehi kho upāli,
pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.

Pañcahupāli, pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
Katamehi pañcahi: āpattiṃ jānāti, āpatti samuṭṭhānaṃ jānāti, āpattiyā payogaṃ jānāti,
āpattiyā vūpasamaṃ jānāti, āpattiyā vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi
samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.

11. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati.
Katamehi pañcahi: adhikaraṇaṃ na jānāti, adhikaraṇa samuṭṭhānaṃ na jānāti,
adhikaraṇassa payogaṃ na jānāti, adhikaraṇassa vūpasamaṃ na jānāti, adhikaraṇassa
vinicchayakusalo na hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu
Bālotveva saṅkhaṃ gacchati.

[BJT Page 244] [\x 244/]

Pañcahupāli, aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
Katamehi pañcahi: adhikaraṇaṃ jānāti, adhikaraṇa samuṭṭhānaṃ jānāti, adhikaraṇassa
payogaṃ jānāti, adhikaraṇassa vūpasamaṃ jānāti, adhikaraṇassa
Vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhu
Paṇḍitotveva saṅkhaṃ gacchati.

Ubbāhikāvaggo navamo

Tassuddānaṃ:

Na atthakusalo ceva kodhano kuppatī ca yo,
Pasāretā chandāgati na kusalo tatheva ca.

Suttaṃ dhammañca vatthuñca āpattiṃ adhikaraṇaṃ,
Dve dve pakāsitā sabbe kaṇhasukkā vijānathāti.

10. Adhikaraṇavūpasama vaggo

1. Katīhi nu kho bhante aṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametunti?
Pañcahupāli aṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: [PTS Page 200] [\q 200/] āpattiṃ na jānāti, āpatti samuṭṭhānaṃ na
jānāti, āpattiyā payogaṃ na jānāti, āpattiyā vūpasamaṃ na jānāti, āpattiyā na
vinicchayakusalo hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ
adhikaraṇaṃ vūpasametuṃ.

Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: āpattiṃ jānāti, āpatti samuṭṭhānaṃ jānāti, āpattiyā payogaṃ jānāti,
āpattiyā vūpasamaṃ jānāti, āpattiyā vinicchayakusalo hoti. Imehi kho upāli pañcahaṅgehi
samannāgato bhikkhu alaṃ adhikaraṇaṃ
Vūpasametuṃ.

2. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na jānāti, adhikaraṇassa
payogaṃ na jānāti, adhikaraṇassa vūpasamaṃ na jānāti, adhikaraṇassa na vinicchayakusalo
hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

[BJT Page 246] [\x 246/]

Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: adhikaraṇaṃ jānāti, adhikaraṇasamuṭṭhānaṃ jānāti, adhikaraṇassa
payogaṃ jānāti, adhikaraṇassa vūpasamaṃ jānāti, adhikaraṇassa
Vinicchayakusalo hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ
adhikaraṇaṃ vūpasametuṃ.

3. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, alajjī ca hoti. Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ
adhikaraṇaṃ vūpasametuṃ.

Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na
Mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, lajjī ca hoti. Imehi kho upāli, pañcahaṅgehi
samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

4. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, appassuto ca hoti. Imehi kho upāli, pañcahaṅgehi
Samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.

Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na
Mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, bahussuto ca hoti. Imehi kho upāli,
pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.

5. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: vatthuṃ na jānāti, nidānaṃ na jānāti, paññattiṃ na jānāti,
padapaccābhaṭṭhaṃ na jānāti, anusandhivacanapathaṃ na jānāti.
Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Pañcahupāli, aṅgehi samannāgato bhikkhū ālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ jānāti, padapaccābhaṭṭhaṃ jānāti,
anusandhivacanapathaṃ jānāti.
Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
6. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, akusalo ca hoti vinaye.
Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
[BJT Page 248] [\x 248/]

Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati,
na bhayāgatiṃ gacchati, kusalo ca hoti vinaye.
Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
7. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, puggalagaruko hoti no saṅghagaruko.
Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
[PTS Page 201] [\q 201/] pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ
vūpasametuṃ.
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati,
na bhayāgatiṃ gacchati, saṅghagaruko hoti no puggalagaruko.
Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
8. Aparehipi upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, āmisagaruko hoti no saddhammagaruko.
Imehi kho upāli, pañcahaṅgehi samannāgato bhikkhū nālaṃ adhikaraṇaṃ vūpasametuṃ.
Pañcahupāli, aṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati,
na bhayāgatiṃ gacchati, saddhammagaruko hoti no āmisagaruko. Imehi kho upāli,
pañcahaṅgehi samannāgato bhikkhū alaṃ adhikaraṇaṃ vūpasametuṃ.
9. Katīhu nu kho bhante ākārehi saṅgho bhijjatīti?
Pañcahupāli ākārehi saṅgho bhijjati. Katamehi pañcahi: kammena, uddesena, voharanto,
anusāvaṇena, salākagāhena. Imehi kho upāli pañcahākārehi saṅgho bhijjatīti.

10. Saṅgharājī saṅgharājīti bhante vuccati. Kittāvatā nu kho bhante saṅgharāji hoti no ca
saṅghabhedo? Kittāvatā ca pana saṅgharāji ceva hoti saṅghabhedo cāti?

Paññattetaṃ upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattaṃ, evaṃ supaññatena kho
upāli mayā sikkhāpade āgantukā bhikkhu āgantukavatte na vattanti, evampi kho upāli
saṅgharājī hoti no ca saṅghabhedo. Paññattetaṃ upāli mayā āvāsikānaṃ bhikkhūnaṃ
āvāsikavattaṃ. Evaṃ supaññatte kho upāli mayā sikkhāpade āvāsikā bhikkhū āvāsikavatte na
vattanti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. Paññattetaṃ upāli mayā

[BJT Page 250] [\x 250/]

Bhikkhūnaṃ bhattagge bhattaggavattaṃ yathākhuḍḍhaṃ yathārattaṃ yathā patirūpaṃ
aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. Evaṃ supaññatte kho upāli mayā sikkhāpade navā
bhikkhū bhattagge therānaṃ bhikkhūnaṃ āsanaṃ paṭibāhanti. Evampi kho upāli saṅgharāji
hoti no ca saṅghabhedo. Paññattetaṃ upāli mayā bhikkhūnaṃ senāsane senāsanavattaṃ
yathābuḍḍhaṃ yathārattaṃ yathāpatirūpaṃ, evaṃ supaññatte kho upāli mayā sikkhāpade
navā bhikkhū therānaṃ bhikkhūnaṃ āsanaṃ paṭibāhanti. Evampi kho upāli saṅgharājī hoti no
ca saṅghabhedo. Paññattetaṃ upāli mayā bhikkhūnaṃ antosīmāya ekaṃ uposathaṃ ekaṃ
pavāraṇaṃ ekaṃ saṅghakammaṃ ekaṃ kammākammaṃ. Evaṃ uposathaṃ ekaṃ pavāraṇaṃ
ekaṃ saṅghakammaṃ ekaṃ kammākammaṃ. Evaṃ supaññatte kho upāli mayā sikkhāpade
tattheva antosīmāya āveṇibhāvaṃ karitvā gaṇaṃ bandhitvā āveṇiuposathaṃ karonti
āveṇipavāraṇaṃ [PTS Page 202] [\q 202/] karonti, āveṇisaṅghakammaṃ karonti,
āveṇikammākammāni karonti. Evaṃ kho upāli saṅgharājī ceva hoti saṅghabhedo cāti.

Adhikaraṇavūpasamavaggo dasamo

Tassuddānaṃ:

Āpattiṃ adhikaraṇaṃ chandā appassutena ca,
Vatthuñca akusalo ca puggalo āmisena ca:
Bhijjati saṅgharājī ca saṅghabhedo tatheva cāti.

11. Saṅghabhedaka vaggo

1. Katīhi nu kho bhante aṅgehi samannāgato saṅghabhedako āpāyiko nerayiko kappaṭṭho
atekicchoti?

Pañcahupāli aṅgehi samannāgato saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti
dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ kammena.
Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko nerayiko kappaṭṭho
atekiccho.

2. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ uddesena. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

[BJT Page 252] [\x 252/]

3. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ voharanto. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

4. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ anusāvaṇena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

5. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya diṭṭhiṃ salākagāhena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

6. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko nerayiko kappaṭṭho
atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ
adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ kammena.
Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ uddesena. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ voharanto. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ anusāvaṇena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya khantiṃ salākagāhena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

7. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ kammena.
Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ uddesena. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ voharanto. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ anusāvaṇena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya ruciṃ salākagāhena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.




8. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ

[BJT Page 254] [\x 254/]

Kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako.
Āpāyiko nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ uddesena. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ voharanto. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti
dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ anusāvaṇena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako āpāyiko
Nerayiko kappaṭṭho atekiccho. Katamehi pañcahi: idhūpāli [PTS Page 203] [\q 203/]
bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, vinidhāya saññaṃ salākagāhena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Āpāyiko
Nerayiko kappaṭṭho atekiccho.

Saṅghabhedakavaggo ekādasamo

Tassuddānaṃ:

Vinidhāya diṭṭhiṃ kammena uddesena vohārena ca,
Anusāvaṇena salākena pañcete diṭṭhinissitā:
Khanti ruci ca saññā ca1 tayo te pañcadhā nayāti

12. Dutiya saṅghabhedaka vaggo

1. Katīhi nu kho bhante aṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na
kappaṭṭho na atekicchoti?

Pañcahupāli aṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na
atekiccho. Katamehi pañcahi:
Idhūpāli bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ
Adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ
kammena. Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako.
Na āpāyiko na nerayiko na kappaṭṭho na atekiccho.

2. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na
kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti,
dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ uddesena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

3. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na
kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli
Bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ voharanto. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako. Na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

1. Khanti ruciṃ ca saññañca - machasaṃ.

[BJT Page 256] [\x 256/]

4. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na
kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti,
dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ anusāvaṇena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

5. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na
kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti,
dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya diṭṭhiṃ salākagāhena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

6. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na
kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti,
dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ kammena.
Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ uddesena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ voharanto. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ anusāvaṇena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya khantiṃ salākagāhena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

7. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na
kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti,
dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ kammena.
Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ uddesena. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ voharanto. Imehi kho
upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ anusāvaṇena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya ruciṃ salākagāhena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

8. Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na
kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ dhammoti dīpeti,
dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ kammena.
Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ uddesena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ voharanto. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ anusāvaṇena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi: idhūpāli bhikkhu adhammaṃ
dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
Avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, avinidhāya saññaṃ salākagāhena. Imehi
kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekiccho.

Dutiyasaṅghabhedakavaggo dvādasamo

[BJT Page 258] [\x 258/]

Tassuddānaṃ:

Avinidhāya diṭṭhiṃ kammena uddesena vohārena ca,
Anusāvaṇena salākena pañcete diṭṭhinissitā.

Khanti ruci ca saññā ca tayo te pañcadhā nayā,
Heṭṭhime kaṇhapakkhamhi samavīsavidhī yathā:
Tatheva sukkapakkhamhi samavīsati jānathāti.

13. Āvāsika vaggo

1. Katīhi nu kho bhante aṅgehi samannāgato āvāsiko bhikkhū yathābhataṃ nikkhitto evaṃ
nirayeti:

Pañcahupāli aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
Katamehi pañcahi: chandāgatiṃ gacchati, [PTS Page 204] [\q 204/] dosāgatiṃ gacchati,
mohāgatiṃ gacchati, bhayāgatiṃ gacchati, saṅghikaṃ puggalikaparibhogena paribhuñjati.
Imehi kho upāli pañcahaṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ
niraye.

2. Pañcahupāli aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ
Nikkhitto evaṃ sagge. Katamehi pañcahi: na chandāgatiṃ gacchati,
Na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati,
Saṅghikaṃ na puggalikaparibhogena paribhuñjati. Imehi kho upāli pañcahaṅgehi
Samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge.

3. Kati nu kho bhante adhammikā vinayabyākaraṇāti?

Pañcime upāli adhammikā vinayabyākaraṇā. Katame pañca: idhūpāli bhikkhu adhammaṃ
dhammoti pariṇāmeti, dhammaṃ adhammoti pariṇāmeti, avinayaṃ vinayoti pariṇāmeti,
vinayaṃ avinayoti pariṇāmeti, apaññattaṃ paññāpeti, paññattaṃ samucchindati. Ime kho
upāli pañca adhammikā vinayabyākaraṇā.

4. Pañcime upāli dhammikā vinayabyākaraṇā. Katame pañca: idhūpāli bhikkhu adhammaṃ
adhammoti pariṇāmeti, dhammaṃ dhammoti pariṇāmeti, avinayaṃ avinayoti
Pariṇāmeti, vinayaṃ vinayoti pariṇāmeti, apaññattaṃ na paññāpeti, paññattaṃ na
Samucchindati. Ime kho upāli pañca adhammikā vinayabyākaraṇā.

5. Katīhi nu kho bhante aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ
nirayeti?

Pañcahupāli aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti. Imehi kho upāli pañcahaṅgehi
Samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.

[BJT Page 260] [\x 260/]

6. Pañcahupāli aṅgehi samannāgato bhattuddesako yathābhataṃ
Nikkhitto evaṃ sagge. Katamehi pañcahi: na chandāgatiṃ gacchati,
Na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati,
Uddiṭṭhānuddiṭṭhaṃ jānāti. Imehi kho upāli pañcahaṅgehi
Samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge.

7. Katī hi nu kho bhante aṅgehi samannāgato senāsanapaññāpako yathābhataṃ nikkhitto
evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato bhaṇḍāgāriko yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato cīvarapaṭiggāhako yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato cīvarabhājako yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato yāgubhājako yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato phalabhājako yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato khajjabhājako yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato appamattakavissajjako yathābhataṃ nikkhitto
evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato sāṭiyagāhāpako yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato pattagāhāpako yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato ārāmikapesako yathābhataṃ
Nikkhitto evaṃ nirayeti?
Katī hi nu kho bhante aṅgehi samannāgato sāmaṇerapesako yathābhataṃ
Nikkhitto evaṃ nirayeti?

Pañcahupāli aṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ nirayeti.
Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ
gacchati, pesitāpesitaṃ na jānāti. Imehi kho upāli pañcahaṅgehi samannāgato
sāmaṇerapesako yathābhataṃ nikkhitto evaṃ niraye.

8. Pañcahupāli aṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ sagge.
Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati,
na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti. Imehi kho upāli pañcahaṅgehi samannāgato
sāmaṇerapesako yathābhataṃ nikkhitto evaṃ saggeti.

Āvāsikavaggo terasamo

Tassuddānaṃ:
[PTS Page 205] [\q 205/]
Āvāsikā byākaraṇā bhattuddesasenāsanāni ca,
Bhaṇḍacīvaragāho ca cīvarassa ca bhājako.

Yāgu phalaṃ khajjakañca appasāṭiyagāhako,
Pattaārāmikā ceva sāmaṇerena pesakoti.

14. Kaṭhinatthāra vaggo

1. Kati nu kho bhante ānisaṃsā kaṭhinatthāreti?

Pañcime upāli ānisaṃsā kaṭhinatthāre. Katame pañca: anāmantacāro, asamādānacāro,
gaṇabhojanaṃ, yāvadatthacīvaraṃ, yo ca tattha cīvaruppādo so tesaṃ bhavissati ime kho
upāli pañca ānisaṃsā kaṭhinatthāreti.

[BJT Page 262] [\x 262/]

2. Kati nu kho bhante ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamatoti?

Pañcime upāli ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato. Katame pañca:
dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci
muccati. Ime kho upāli pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.
Pañcime upāli ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamato. Katame pañca:
sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, devatā rakkhanti, asuci na
muccati. Ime kho upāli pañcānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ
Okkamato.

3. Kati nu kho bhante avandiyāti?

Pañcime upāli avandiyā. Katame pañca: antaragharaṃ paviṭṭho avandiyo, racchāgato
avandiyo, otamasiko avandiyo, asamannāharanto avandiyo, sutto avandiyo. Ime kho upāli
pañca avandiyā.

4. Aparepi upāli pañca avandiyā. Katame pañca: yāgupāne avandiyo, bhattagge avandiyo,
ekāvatto avandiyo, aññavihito avandiyo, naggo avandiyo. Ime kho upāli pañca avandiyā.

5. Aparepi upāli pañca avandiyā. Katame pañca: khādanto avandiyo, bhuñjanto avandiyo,
uccāraṃ karonto avandiyo, passāvaṃ karonto avandiyo, ukkhittako avandiyo. Ime kho upāli
pañca avandiyā.

6. Aparepi upāli pañca avandiyā. Katame pañca: pure upasampannena pacchā upasampanno
avandiyo, anupasampanno avandiyo, nānāsaṃvāsako buḍḍhataro adhammavādī avandiyo,
mātugāmo avandiyo, paṇḍako avandiyo. Ime kho upāli pañca avandiyā.

7. Aparepi upāli pañca avandiyā. Katame pañca: pārivāsiko avandiyo, mūlāya
paṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacārī avandiyo, abbhānāraho
avandiyo. Ime kho upāli pañca avandiyāti.
[PTS Page 206] [\q 206/]

8. Kati nu kho bhante vandiyāti?

Pañcime upāli vandiyā. Katame pañca: pacchā upasampannena pūre upasampanno vandiyo,
nānāsaṃvāsako buḍḍhataro dhammāvādī vandiyo, ācariyo vandiyo, upajjhāyo vandiyo,
sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
tathāgato arahaṃ sammāsambuddho vandiyo. Ime kho upāli pañca vandiyāti.

[BJT Page 264] [\x 264/]

9. Navakatarena bhante bhikkhunā buḍḍhatarassa bhikkhuno pāde vandantena kati
dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbāti?

Navakatarenupāli, bhikkhunā buḍḍhatarassa bhikkhuno pāde vandantena pañca dhamme
ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā. Katame pañca: navakatarenupāli, bhikkhunā
buḍḍhatarassa bhikkhuno pāde vandantena ekaṃsaṃ uttarāsaṅgaṃ karitvā
añjalimpaggahetvā ubhohi pāṇitalehi pādāni parisambāhantena pemañca gāravañca
upaṭṭhāpetvā pādā vanditabbā. Navakatarenupāli bhikkhunā buḍḍhatarassa bhikkhuno
pāde vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbāti.

Kaṭhinatthāravaggo cuddasamo.

Tassuddānaṃ:

Kaṭhinatthāra niddā ca antarā yāgu khādane,
Pure ca pārivāsī ca vandiyā vanditabbakanti.

Upālipañcakaṃ niṭṭhitaṃ.

Tesaṃ vaggānaṃ uddānaṃ:

Anissitena kammañca vohārāvīkammena ca,
Codanā ca dhutaṅgā ca musā bhikkhunimeva ca.
Ubbahikādhikaraṇaṃ bhedakā pañcā pure,

Āvāsikā kaṭhinañca cuddasa suppakāsikāti.
[BJT Page 266] [\x 266/]
[PTS Page 207] [\q 207/]

Samuṭṭhānaṃ

Atthāpatti acittako āpajjati sacittako vuṭṭhāti, atthāpatti sacittako āpajjati acittako vuṭṭhāti,
atthāpatti acittako āpajjati acittako vuṭṭhāti, atthāpatti sacittako āpajjati sacittako vuṭṭhāti,
atthāpatti kusalacitto āpajjati kusalacitto vuṭṭhāti, atthāpatti kusalacitto āpajjati, akusalacitto
vuṭṭhāti, atthāpatti kusalacitto āpajjati abyākatacitto vuṭṭhāti, atthāpatti akusalacitto āpajjati
akusalacitto vuṭṭhāti, atthāpatti akusalacitto āpajjati kusalacitto vuṭṭhāti, atthāpatti
akusalacitto āpajjati abyākatacitto vuṭṭhāti, atthāpatti abyākatacitto āpajjati kusalacitto
vuṭṭhāti, atthāpatti abyākatacitto āpajjati akusalacitto vuṭṭhāti, atthāpatti abyākatacitto
āpajjati abyākatacitto vuṭṭhāti.

Paṭhamaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti: paṭhamaṃ pārājikaṃ ekena
samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.

Dutiyaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti: dutiyaṃ pārājikaṃ tīhi samuṭṭhānena
samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato. Siyā vācato ca cittato ca
samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Tatiyaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti: tatiyaṃ pārājikaṃ tīhi samuṭṭhānena
samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato. Siyā vācato ca cittato ca
samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Catutthaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti: catutthaṃ pārājikaṃ tīhi
samuṭṭhānena samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato. Siyā vācato ca
cittato ca samuṭṭhāti, na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Cattāro pārājikā niṭṭhitā.

1. Upakkamitvā asuciṃ mocentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti:
upakkamitvā asuciṃ mocentassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti: kāyato ca
cittato ca samuṭṭhāti na vācato.

[BJT Page 268] [\x 268/]

2. Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso katīhi samuṭṭhānehi
samuṭṭhāti: mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso ekena
samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca samuṭṭhāti na vācato.

3. Mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso katīhi samuṭṭhānehi
samuṭṭhāti: mātugāmā duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso tīhi samuṭṭhānehi
samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā [PTS Page 208] [\q 208/]
vācato ca cittato ca samuṭṭhāti. Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
4. Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso katīhi
samuṭṭhānehi samuṭṭhāti: mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa
saṅghādiseso tīhi samuṭṭhānehi
Samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti na vācato, vācato ca cittato ca samuṭṭhāti.
Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

5. Sañcarittaṃ samāpajjantassa saṅghādisesā katīhi samuṭṭhānehi samuṭṭhāti: sañcarittaṃ
samāpajjantassa saṅghādiseso chahi samuṭṭhānehani samuṭṭhāti: siyā kāyato samuṭṭhāti na
vācato na cittato, siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca
samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato
ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

6. Saññācikāya kuṭiṃ kārāpentassa katīhi samuṭṭhānehi samuṭṭhāti: saññācikāya kuṭiṃ
kārāpentassa saṅghādiseso chahi samuṭṭhānehani samuṭṭhāti: siyā kāyato samuṭṭhāti na
vācato na cittato, siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca
samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato
ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

7. Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti:
mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso
Chahi samuṭṭhānehani samuṭṭhāti: siyā kāyato samuṭṭhāti na
Vācato na cittato, siyā vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca
samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato
ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

8. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso katīhi
samuṭṭhānehi samuṭṭhāti: bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa
Saṅghādiseso tīhi samuṭṭhānehi
Samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti na vācato, vācato ca cittato ca samuṭṭhāti.
Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

9. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena
dhammena anuddhaṃsentassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: bhikkhuṃ
aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena
anuddhaṃsentassa saṅghādiseso tīhi samuṭṭhānehi
Samuṭṭhāti: siyā kāyato ca cittato ca samuṭṭhāti na vācato, vācato ca cittato ca samuṭṭhāti.
Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

[BJT Page 270] [\x 270/]

10. Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa
saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: saṅghabhedakassa bhikkhuno yāvatatiyaṃ
samanubhāsanāya nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti:
kāyato ca vācato ca cittato ca samuṭṭhāti.

11. Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya
Nappaṭinissajjantassa saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti:
Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ
Samanubhāsanāya nappaṭinissajjantānaṃ saṅghādiseso ekena samuṭṭhānena samuṭṭhāti:
kāyato ca vācato ca cittato ca samuṭṭhāti.

12. Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso
katīhi samuṭṭhānehi samuṭṭhāti: dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti: kāyato ca vācato ca
cittato ca samuṭṭhāti.

13. Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa
saṅghādiseso katīhi samuṭṭhānehi samuṭṭhāti: kuladūsakassa bhikkhuno yāvatatiyaṃ
samanubhāsanāya nappaṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti:
kāyato ca vācato ca cittato ca samuṭṭhāti.

Terasasaṅghādisesā niṭṭhitā

-Pe-------------------------------------------
Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ katīhi
samuṭṭhānehi samuṭṭhāti: anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karontassa dukkaṭaṃ ekena samuṭṭhānena samuṭṭhāti: kāyato ca cittato ca sumuṭṭhāti, na
vācato.

Sekhiyā niṭṭhitā

1. Catatāro pārājikā kati samuṭṭhānehi samuṭṭhahanti: cattāro pārājikā tīhi samuṭṭhānehi
samuṭṭhahanti: siyā kāyato ca cittato ca samuṭṭhahanti na vācato, siyā vācato ca cittato ca
samuṭṭhahanti. Na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.
[PTS Page 209] [\q 209/]

2. Terasa saṅghādisesā katīhi samuṭṭhānehi samuṭṭhahanti: terasa saṅghādisesā chahi
samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato, siyā vācato
samuṭṭhahanti na kāyato na cittato, siyā kāyato ca vācato ca samuṭṭhahanti.

[BJT Page 272] [\x 272/]

Na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca
samuṭṭhahanti na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

3. Dve aniyatā katīhi samuṭṭhānehi samuṭṭhahanti: dve aniyatā tīhi samuṭṭhānehi
samuṭṭhahanti: siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca
samuṭṭhahanti. Na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

4. Tiṃsa nissaggiyā pācittiyā katīhi samuṭṭhānehi samuṭṭhahanti: tiṃsa nissaggiyā pācittiyā
chahi samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato. Siyā
vācato samuṭṭhahanti na kāyato na cittato. Siyā kāyato ca vācato ca samuṭṭhahanti na
cittato. Siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca
samuṭṭhahanti na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

5. Dve navuti pācittiyā katīhi samuṭṭhānehi samuṭṭhahanti: dve navuti pācittiyā chahi
samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato. Siyā vācato
samuṭṭhahanti na kāyato na cittato. Siyā kāyato ca vācato ca samuṭṭhahanti na cittato. Siyā
kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato ca cittato ca samuṭṭhahanti na
kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

6. Cattāro pāṭidesanīyā katīhi samuṭṭhānehi samuṭṭhahanti: cattāro pāṭidesanīyā catūhi
samuṭṭhānehi samuṭṭhahanti: siyā kāyato samuṭṭhahanti na vācato na cittato. Siyā kāyato
ca vācato ca samuṭṭhahanti na cittato. Siyā kāyato ca cittato ca samuṭṭhahanti. Na vācato.
Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

7. Pañcasattati sekhiyā katīhi samuṭṭhānehi samuṭṭhahanti: pañca sattati sekhiyā tīhi
samuṭṭhānehi samuṭṭhahanti: siyā kāyato ca cittato ca samuṭṭhahanti na vācato. Siyā vācato
ca cittato ca samuṭṭhahanti na kāyato. Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.

Samuṭṭhānaṃ niṭṭhitaṃ.

Tassuddānaṃ:

Acittakusalañceva1 samuṭṭhānañca sabbathā
Yathā dhammena ñāyena samuṭṭhānaṃ vijānathāti.

1. Acittakusalo ceva - machasaṃ. Syā.

[BJT Page 274] [\x 274/]
[PTS Page 210] [\q 210/]

Dutiyagāthāsaṅgaṇikaṃ

1. Katāpattiyo kāyikā kati vācasikā katā,
Chādentassa kati āpattiyo kati saṃsaggapaccayā.

2. Cha āpattiyo kāyikā cha vācasikā katā,
Chādentassa tisso āpattiyo pañca saṃsaggapaccayā.

3. Aruṇugge ti āpattiyo kati yāvatatiyakā,
Katettha aṭṭhavatthukā katīhi sabbasaṅgaho.

4. Aruṇugge tisso āpattiyo duve yāvatatiyakā,
Ekettha aṭṭhavatthukā ekena sabbasaṅgaho.

5. Vinayassa kati mūlāni yāni buddhena paññattā,
Vinayagarukā kati vuttā duṭṭhullachādanā kati.

6. Vinayassa dve mūlāni yāni buddhena paññattā,
Vinayagarukā dve vuttā dve duṭṭhullachādanā.

7. Gāmantare kati āpattiyo kati nadīpārapaccayā,
Kati maṃsesu thullaccayaṃ kati maṃsesu dukkaṭaṃ.

8. Gāmantare catasso āpattiyo catasso nadīpārapaccayā,
Ekamaṃse thullaccayaṃ nava maṃsesu dukkaṭaṃ.

9. Kati vācasikā rattiṃ kati vācasikā divā,
Dadamānassa kati āpattiyo paṭiggaṇhantassa kittakā.

10. Dve vācasikā rattiṃ dve vācasikā divā,
Dadamānassa tisso āpattiyo cattāro ca paṭiggahe.

11. Kati desanāgāminiyo kati sappaṭikammā katā,
Katettha appaṭikammā vuttā buddhenādiccabandhunā.

[BJT Page 276] [\x 276/]

12. Pañcadesanāgāminiyo cha sappaṭikammā katā,
Ekettha appaṭikammā vuttā buddhenādiccabandhunā.

13. Vinayagarukā kati vuttā kāyavācasikāni ca,
Kati vikāle dhaññaraso kati ñatticatutthena sammuti.
14. Vinayagarukā dve vuttā kāyavācasikāni ca,
Eko vikāle dhaññaraso ekā ñatticatutthena sammuti.

15. Pārājikā kāyikā kati kati saṃvāsabhūmiyo,
Katinnaṃ1 ratticchedo paññattā dvaṅgulā kati.
[PTS Page 211] [\q 211/]
16. Pārājikā kāyikā dve dve saṃvāsabhūmiyo,
Dvinnañca ratticchedo paññattā dvaṅgulā duve.

17. Katattānaṃ vadhitvāna katīhi saṅgho bhijjati,
Katettha paṭhamāpattikaṃ ñattiyā karaṇā kati.
18. Dve attānaṃ vadhītvā dvīhi saṅgho bhijjati,
Dvettha paṭhamāpattikā ñattiyā karaṇā duve.

19. Pāṇātipāte kati āpattiyo vācā pārājikā kati,
Obhāsanā kati vuttā sañcarittena vā kati.

20. Pāṇātipāte tisso āpattiyo vācā pārājikā tayo,
Obhāsanā tayo vuttā sañcarittena vā tayo.

21. Kati puggalā na upasampādetabbā kati kammānaṃ saṅgahā,
Nāsikatā kati vuttā katinnaṃ ekavācikā.

22. Tayo puggalā na upasampādetabbā kati kammānaṃ saṅgahā,
Nāsikatā tayo vuttā tiṇṇannaṃ ekavācikā.

23. Adinnādāne kati āpattiyo kati methunapaccayā,
Chindantassa kati āpattiyo kati chaḍḍitapaccayā.

1. Katīnaṃ - sīmu. Katinaṃ - machasaṃ.

[BJT Page 278] [\x 278/]

24. Adinnādāne tisso āpattiyo catasso methunapaccayā,
Chindantassa tisso āpattiyo pañca chaḍḍītapaccayā.

25. Bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā,
Katettha navakā vuttā katinnaṃ1 cīvarena ca.

26. Bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā,
Katā caturettha navakā2 vuttā dvinnaṃ cīvarena ca.

27. Bhikkhunīnañca akkhātā pāṭidesanīyā kati,
Bhuñjantāmakadhaññena pācittiyena dukkaṭā kati.

28. Bhikkhunīnañca akkhātā aṭṭha pāṭidesanīyā katā,
Bhuñjantāmakadhaññena pācittiyena dukkaṭā katā.

29. Gacchantassa kati āpattiyo ṭhitassa vāpi kittakā,
Nissannassa kati āpattiyo nipannassāpi kittakā.

30. Gacchantassa catasso āpattiyo ṭhitassa vāpi tattikā,
Nisinnassa catasso āpattiyo nipannassāpi tattikā.

31. Kati pācittiyāni sabbāni nānāvatthukāni,
Apubbaṃ acarimaṃ āpajjeyya ekato.

32. Pañca pācittiyāni sabbāni nānāvatthukāni,
Apubbaṃ acarimaṃ āpajjeyya ekato.
[PTS Page 212] [\q 212/]
33. Kati pācittiyāni sabbāni nānāvatthukāni,
Apubbaṃ acarimaṃ āpajjeyya ekato.

34. Nava pācittiyāni sabbāni nānā vatthukāni,
Apubbaṃ acarimaṃ āpajjeyya ekato.

35. Kati pācittiyāni sabbāni nānā vatthukāni,
Kati vācāya deseyya vuttā ādiccabandhunā.
36. Pañca pācittiyāni sabbāni nānāvatthukāni,
Ekavācāya deseyya vuttā ādiccabandhunā.

1. Katīnaṃ - sīmu, katinaṃ - machasaṃ.
2. Caturettha navakāvuttā - machasaṃ.

[BJT Page 280] [\x 280/]

37. Kati pācittiyāni sabbāni nānā vatthukāni,
Kati vācāya deseyya vuttā ādiccabandhunā.

38. Nava pācittiyāni sabbāni nānāvatthukāni,
Ekavācāya deseyya vuttā ādiccabandhunā.

39. Kati pācittiyāni sabbāni nānāvatthukāni,
Kiñca kittetvā deseyya vuttā ādiccabandhunā.

40. Pañca pācittiyāni sabbāni nānāvatthukāni,
Vatthuṃ kittetvā deseyya vuttā ādiccabandhunā.

41. Kati pācittiyāni sabbāni nānāvatthukāni,
Kiñca kittetvā deseyya vuttā ādiccabandhunā.

42. Nava pācittiyāni sabbāni nānāvatthukāni,
Vatthuṃ kittetvā deseyya vuttā ādiccabandhunā.

43. Yāvatatiyakā kati āpattiyo kati vohārapaccayā,
Khādantassa kati āpattiyo kati bhojanapaccayā.

44. Yāvatatiyakā tisso āpattiyo cha vohārapaccayā,
Khādantassa tisso āpattiyo pañca bhojanapaccayā.

45. Sabbā yāvatatiyakā kati ṭhānāni gacchanti,
Katinnañceva āpattiyo katinnaṃ adhikaraṇena ca.

46. Sabbā yāvatatiyakā pañca ṭhānāni gacchanti,
Pañcannañceva āpatti pañcannaṃ adhikaraṇena ca.

47. Katinnaṃ vinicchayo hoti katinnaṃ vūpasamena ca,
Katinnañceva anāpatti katīhi ṭhānehi sobhati.

48. Pañcannaṃ vinicchayo hoti pañcannaṃ vūpasamena ca,
Pañcannañceva anāpatti tīhi ṭhānehi sobhati.

49. Kati kāyikā rattiṃ kati kāyikā divā,
Nijjhāyantassa kati āpatti kati piṇḍapātapaccayā.

50. Dve kāyikā rattiṃ dve kāyikā divā,
Nijjhāyantassa ekā āpatti ekā piṇḍapātapaccayā.

[BJT Page 282] [\x 282/]
[PTS Page 213] [\q 213/]

51. Katānisaṃse sampassaṃ paresaṃ saddhāya desaye,
Ukkhittakā kati vuttā kati sammā pavattanā.

52. Aṭṭhānisaṃse sampassaṃ paresaṃ saddhāya desaye,
Ukkhittakā tayo vuttā te cattārīsa sammāvattanā.

53. Kati ṭhāne musāvādo kati paramanti vuccati,
Kati pāṭidesanīyā katinnaṃ desanāya ca.

54. Pañca ṭhāne musāvādo cuddasa paramanti vuccati,
Dvādasa pāṭidesanīyā catunnaṃ desanāya ca.

55. Kataṅgiko musāvādo kati uposathaṅgāni,
Kati dūteyyaṅgāni aṭṭha titthiyavattanā.

56. Aṭṭhaṅgiko musāvādo aṭṭha uposathaṅgāni,
Aṭṭha duteyyaṅgāni aṭṭha titthiyavattanā.


57. Kati vācikā upasampadā katinnaṃ paccuṭṭhātabbaṃ,
Katinnaṃ āsanaṃ dātabbaṃ bhikkhunovādako katīhi.

58. Aṭṭha vācikā upasampadā aṭṭhannaṃ paccuṭṭhātabbaṃ,
Aṭṭhannaṃ āsanaṃ dātabbaṃ bhikkhunovādako aṭṭhahi.

59. Katinnaṃ chejjaṃ hoti katinnaṃ thullaccayaṃ,
Katinnañceva anāpatti sabbesaṃ ekavatthukā.

60. Ekassa chejjaṃ hoti catunnaṃ thullaccayaṃ,
Catunnañceva anāpatti sabbesaṃ ekavatthukā.

61. Kati āghātavatthūni katīhi saṅgho bhijjati,
Katettha paṭhamāpattikā ñattiyā karaṇā kati.

62. Nava āghātavatthūni navahi saṅgho bhijjati,
Navettha paṭhamāpattikā ñattiyā karaṇā nava.

63. Kati puggalā nābhivādetabbā añjali sāmicena ca,
Katinnaṃ dukkaṭaṃ hoti kati cīvaradhāraṇā.

[BJT Page 284] [\x 284/]

64. Dasa puggalā nābhivādetabbā añjali sāmicena ca,
Dasannaṃ dukkaṭaṃ hoti dasa cīvaradhāraṇā.

65. Katinnaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaraṃ,
Katinnaṃ sante dātabbaṃ katinnañceva na dātabbaṃ

66. Pañcannaṃ vassaṃ dātabbaṃ idha cīvaraṃ,
Sattannaṃ sante dātabbaṃ soḷasannaṃ na dātabbaṃ.

67. Kati sataṃ ratti sataṃ āpattiyo chādayitvāna,
Kati rattiyo vasitvāna mucceyya pārivāsiko.

68. Dasasataṃ ratti sataṃ āpattiyo chādayitvāna,
Dasa rattiyo vasitvāna mucceyya pārivāsiko.

69. Kati kammadosā vuttā buddhenādiccabandhunā,
Campāyaṃ vinayavatthusmiṃ sabbe adhammikā1 kati.

70. Dvādasa kammadosā vuttā buddhenādiccabandhunā,
Campāyaṃ vinayavatthusmiṃ sabbevādhammikā katā.
[PTS Page 214] [\q 214/]
71. Kati kammasampattiyo vuttā buddhenādiccabandhunā,
Campāyaṃ vinayavatthusmiṃ sabbeva dhammikā kati.

72. Catasso sampattiyo vuttā buddhenādiccabandhunā,
Campāyaṃ vinayavatthusmiṃ sabbeva dhammikā katā.

73. Kati kammāni vuttāni buddhenādiccabandhunā,
Cha campāyaṃ vinayavatthusmiṃ dhammikā adhammikā kati.

74. Cha kammāni vuttāni buddhenādiccabandhunā,
Campāyaṃ vinayavatthusmiṃ ekettha dhammikā katā:
Pañca adhammikā vuttā buddhenādiccabandhunā.

75. Kati kammāni vuttāni buddhenādiccabandhunā,
Campāyaṃ vinayavatthusmiṃ dhammikā adhammikā kati.

76. Cattāri kammāni vuttāni buddhenādiccabandhunā,
Campāyaṃ vinayavatthusmiṃ ekettha dhammikā katā:
Tayo adhammikā vuttā buddhenādiccabandhunā.

77. Yaṃ desitā anantajinena tādinā
Āpattikkhandhāni vivekadassinā,
Katettha sammanti vinā samathehi
Pucchāmi taṃ buhi vibhaṅgakovida.

1. Sabbeva adhammikā - machasaṃ.

[BJT Page 286] [\x 286/]

78. Yaṃ desitā anantajinena tādinā,
Āpattikkhandhāni vivekadassinā:
Ekettha sammati vinā samathehi,
Etaṃ te akkhāmi vibhaṅgakovida.

79. Kati āpāyikā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni1 suṇoma te.

80. Cha ūnadiyaḍḍhasatā vuttā buddhenādiccabandhunā,
Āpāyikā nerayikā kappaṭṭhā saṅghabhedakā:
Vinayaṃ paṭijānantassa visayāni suṇohi me.

81. Kati nāpāyikā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

82. Aṭṭhārasa nāpāyikā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

83. Kati aṭṭhakā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

84. Aṭṭhārasaṭṭhakā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

85. Kati kammāni vuttāni buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.
[PTS Page 215] [\q 215/]
86. Soḷasa kammāni vuttāni buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

87. Kati kammadosā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

88. Dvādasa kammadosā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

89. Kati kammasampattiyo vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

90. Catasso kammasampattiyo vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

91. Kati kammāni vuttāni buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

92. Cha kammāni vuttāni buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

93. Kati kammāni vuttāni buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

1. Vinayāni - machasaṃ.

[BJT Page 288] [\x 288/]

94. Cattāri kammāni vuttāni buddhenādiccabandhūnā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

95. Kati pārājikā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

96. Aṭṭha pārājikā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

97. Kati saṅghādisesā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

98. Tevisa saṅghādisesā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

99. Kati aniyatā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

100. Dve aniyatā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

101. Kati nissaggiyā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

102. Dve cattārīsa nissaggiyā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

103. Kati pācittiyā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

104. Aṭṭhāsīti sataṃ pācittiyā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.
105. Kati pāṭidesanīyā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇoma te.

106. Dvādasa pāṭidesanīyā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

107. Kati sekhiyā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijāntassa visayāni suṇoma te.

108. Pañcasattati sekhiyā vuttā buddhenādiccabandhunā,
Vinayaṃ paṭijānantassa visayāni suṇohi me.

109. Yāva supucchitaṃ tayā yāva suvijjitaṃ mayā:
Pucchāya vissajjanāya vā natthi kiñci ayuttikanti.

Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ

[BJT Page 290] [\x 290/]
[PTS Page 216] [\q 216/]

Sedamocanagāthā

1. Asaṃvāso bhikkhūhi ca bhikkhunīhi ca
Sambhogo ekacco tahiṃ na labbhati,
Avippavāsena anāpatti
Pañhā mesā kusalehi cintitā.

2. Avissajjiyaṃ1 avebhaṅgiyaṃ2
Pañca vuttā mahesinā,
Vissajjentassa paribhuñjantassa anāpatti
Pañhā mesā kusalehi cintitā

3. Dasa puggale na vadāmi ekādasa vivajjiya,
Buḍḍhaṃ vandantassa āpatti pañhā mesā kusalehi cintitā

4. Na ukkhittako na ca pana parivāsiko,
Na saṅghabhinno na ca pana pakkhasaṅkanto.
Samānasaṃvāsabhūmiyā ṭhito
Kathannusikkhāya asādhāraṇo siyā
Pañhā mesā kusalehi cintitā.

5. Upeti dhammaṃ paripucchamāno
Kusalaṃ atthūpasaṃhitaṃ,
Na jīvati na mato na nibbuto
Taṃ puggalaṃ katamaṃ vadanti buddhā
Pañhā mesā kusalehi cintitā.

6. Ubbhakkhake na vadāmi adho nābhiṃ vivajjiya,
Methunadhammapaccayā kathaṃ pārājiko siyā:
Pañhā mesā kusalehi cintitā.

7. Bhikkhu saññācikāya kuṭiṃ karoti
Adesitavatthukaṃ pamāṇātikkantā,
Sārambhaṃ aparikkamanaṃ anāpatti
Pañhā mesā kusalehi cintitā.

8. Bhikkhu saññācikāya kuṭiṃ karoti
Desitavatthūkaṃ pamāṇikā,
Anārambhaṃ saparikkamanaṃ āpatti
Pañhā mesā kusalehi cintitā.

1. Avissajjikaṃ - sīmu 1.
Avissajjitaṃ - syā.

2. Avebhaṅgikaṃ - sīmu 1.

[BJT Page 292] [\x 292/]

9. Na kāyikaṃ kañci payogamācare
Na cāpi vācāya pare bhaṇeyya,
Āpajjeyya garukaṃ chejjavatthuṃ
Pañhā mesā kusalehi cintitā.

10. Na kāyikaṃ vācasikañca kiñci
Manasāpi santo na kareyya pāpaṃ,
So nāsito kiñci sunāsito bhave
Pañhā mesā kusalehi cintitā.
[PTS Page 217] [\q 217/]
11. Anālapanto manujena kenaci
Vācā giraṃ no ca pare bhaṇeyya,
Āpajjeyya vācasikaṃ na kāyikā
Pañhā mesā kusalehi cintitā.

12. Sikkhāpadā buddhavarena vaṇṇitā
Saṅghādisesā caturo bhaveyyuṃ
Āpajjeyya ekappayogena sabbe
Pañhā mesā kusalehi cintitā.

13. Ubho ekato upasampannā
Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya,
Siyā āpattiyo nānā
Pañhā mesā kusalehi cintitā.

14. Caturo janā saṃvidhāya
Garubhaṇḍaṃ avāharuṃ,
Tayo pārājikā eko na pārājiko
Pañhā mesā kusalehi cintitā.

15. Itthi ca abbhantare siyā
Bhikkhu ca bahiddhā siyā,
Chiddaṃ tasmiṃ ghare natthi
Methunadhammapaccayā
Kathaṃ pārājiko siyā
Pañhā mesā kusalehi cintitā

16. Telaṃ madhuṃ phāṇitañcāpi sappiṃ
Sāmaṃ gahetvāna nikkhipeyya
Avītivatte sattāhe,
Sati paccaye paribhuñjantassa āpatti
Pañhā mesā kusalehi cintitā

17. Nissaggiyena āpatti
Suddhakena pācittiyaṃ,
Āpajjantassa ekato
Pañhā mesā kusalehi cintitā.

[BJT Page 294] [\x 294/]

18. Bhikkhu siyā vīsatiyā samāgatā
Kammaṃ kareyyuṃ samaggasaññino,
Bhikkhu siyā dvādasayojane ṭhito
Kammañca taṃ kupeyya vaggapaccayā.
Pañhā mesā kusalehi cintitā

19. Padavītihāramattena vācāya bhaṇitena ca,
Sabbāni garukāni sappaṭikammāni,
Catusaṭṭhi āpattiyo āpajjeyya ekato
Pañhā mesā kusalehi cintitā.

20. Nivattho antaravāsakena,
Diguṇaṃ saṅghāṭipāruto
Sabbāni tāni nissaggiyāni honti
Pañhā mesā kusalehi cintitā.
21. Na cāpi ñatti na ca kammavācā
Na cehi bhikkhūti jino avoca
Saraṇagamanampi na tassa atthi,
Upasampanno upasampadā cassa akuppā
Pañhā mesā kusalehi cintitā.

22. Itthiṃ hane na mātaraṃ purisañca na pitaraṃ,
Bhaneyya anariyaṃ mando tena cānantaraṃ phuse,
Pañhā mesā kusalehi cintitā.

23. Itthiṃ hane ca mātaraṃ purisañca pitaraṃ hane,
Mātaraṃ pitaraṃ hantvā na tenānantaraṃ phuse:
Pañhā mesā kusalehi cintitā.
[PTS Page 218] [\q 218/]
24. Acodayitvā asārayitvā
Asammukhībhūtassa kareyya kammaṃ,
Katañca kammaṃ sukataṃ bhaveyya
Kārako ca saṅgho anāpattiko siyā
Pañhā mesā kusalehi cintitā.

25. Codayitvā sārayitvā
Sammukhībhūtassa kareyya kammaṃ
Katañca kammaṃ akataṃ bhaveyya
Kārako ca saṅgho sāpattiko siyā
Pañhā mesā kusalehi cintitā.

26. Chindantassa āpatti chindantassa anāpatti,
Chādentassa āpatti chādentassa anāpatti:
Pañhā mesā kusalehi cintitā.

27. Saccaṃ bhaṇanto garukaṃ musā ca lahu bhāsato,
Musā bhaṇanto garukaṃ saccañca lahu bhāsato:
Pañhā mesā kusalehi cintitā.

[BJT Page 296] [\x 296/]

28. Adhiṭṭhitaṃ rajanāya rattaṃ
Kappakatampi sattaṃ,
Paribhuñjantassa āpatti
Pañhā mesā kusalehi cintitā.

29. Atthaṅgate suriye bhikkhu maṃsāni khādati
Na ummattako na ca pana khittacitto,
Na cāpi so vedanaṭṭo bhaveyya
Na cassa hoti āpatti,
So ca dhammo sugatena desito
Pañhā mesā kusalehi cintitā.

30. Na rattacitto na ca pana theyyacitto
Na cāpi so paraṃ maraṇāya vetayi,
Salākaṃ dentassa hoti chejjaṃ
Paṭiggaṇhantassa thullaccayaṃ
Pañhā mesā kusalehi cintitā.
31. Na cāpi āraññakaṃ sāsaṅkasammataṃ
Na cāpi saṅghena sammuti dinnā,
Na cassa kaṭhinaṃ atthataṃ tattheva
Cīvaraṃ nikkhipitvā gaccheyya aḍḍhayojanaṃ
Tattheva aruṇaṃ uggacchantassa anāpatti
Pañhā mesā kusalehi cintitā.

32. Kāyikāni na vācasikāni
Sabbāni nānāvatthukāni,
Apubbaṃ acarimaṃ āpajjeyya ekato
Pañhā mesā kusalehi cintitā.

33. Vācasikāni na kāyikāni
Sabbāni nānāvatthukāni,
Apubbaṃ acarimaṃ āpajjeyya ekato
Pañhā mesā kusalehi cintitā.

34. Tissitthiyo methunaṃ taṃ na seve tayo purise tayo ca anariyapaṇaḍake,
Na cācare methunaṃ byañjanasmiṃ
Chejjaṃ siyā methunadhammapaccayā,
Pañhā mesā kusalehi cintitā.

35. Mātaraṃ cīvaraṃ yāce no ca saṅghassa1 pariṇataṃ,
Tenassa hoti āpatti anāpatti ca ñātake:
Pañhā mesā kusalehi cintitā.

1. Saṅghe - sīmu 2. Machasaṃ.
No ce saṅghassa - sīmu 1.

[BJT Page 298] [\x 298/]
[PTS Page 219] [\q 219/]

36. Kuddho ārādhako hoti kuddho hoti garahiyo:
Atha ko nāma so dhammo yena kuddho pasaṃsiyo:
Pañhā mesā kusalehi cintitā.

37. Tuṭṭho āradhako hoti tuṭṭho hoti garahiyo,
Atha ko nāma so dhammo yena tuṭṭho garahiyo
Pañhā mesā kusalehi cintitā.

38. Saṅghādisesaṃ thullaccayaṃ
Pācittiyaṃ pāṭidesanīyaṃ,
Dukkaṭaṃ āpajjeyya ekato
Pañhā mesā kusalehi cintitā.

39. Ubho paripuṇaṇavīsativassā
Ubhinnaṃ ekupajjhāyo,
Ekācariyo ekā kammavācā
Eko upasampanno eko anupasampanno
Pañhā mesā kusalehi cintitā.

40. Akappakataṃ nāpi rajanāya rattaṃ
Tena nivattho yena kāmaṃ cajeyya,
Na cassa hoti āpatti
So ca dhammo sugatena desito
Pañhā mesā kusalehi cintitā.

41. Na deti na paṭigaṇhāti paṭiggaho tena na vijjati,
Āpajjati garukaṃ na lahukaṃ tañca paribhogapaccayā:
Pañhā mesā kusalehi cintitā.

42. Na deti na paṭigaṇhāti paṭiggaho tena na vijjati,
Āpajjati lahukaṃ na garukaṃ tañca paribhogapaccayā:
Pañhā mesā kusalehi cintitā.

43. Āpajjati garukaṃ sāvasesaṃ
Chādeti anādariyaṃ paṭicca,
Na bhikkhunī no ca phuseyya vajjaṃ
Pañhā mesā kusalehi cintitā.

Sedamocanagāthā niṭṭhitā.

[BJT Page 300] [\x 300/]

Tassuddānaṃ:

1. Asaṃvāso avissajji dasa ca anukkhittako,
Upeti dhammaṃ ubbhakkhakaṃ tato saññācikā duve.

2. Na kāyikañca garukaṃ kāyikaṃ subhāsitaṃ1.
Anālapanto sikkhā ca ubho ca caturo janā.

3. Itthi telañca nissaggi bhikkhu ca padavītiyo,
Nivattho ca na ca paññatti na mātaraṃ pitaraṃ bhane

4. Avodayitvā codayitvā chindantaṃ saccameva ca,
Adhiṭṭhitañcatthaṅgate na rattaṃ na cāraññakaṃ.

5. Kāyikā vācasikā ca tissitti cāpi mātaraṃ,
Kuddho āraddhako tuṭṭho saṅghādisesā ca ubho.

6. Akappakataṃ na deti na detāpajjate garuṃ,
Sedamocanikā gāthā pañhā viññūvibhāvitāti2
[PTS Page 220] [\q 220/]

1. Kammavaggo

1. Cattāri kammāni: apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ,
ñatticatutthakammaṃ imāni cattāri kammāni katīhākārehi vipajjanti, imāni cattāri kammāni
pañcahākārehi vipajjanti: vatthuto vā, ñattito vā, anusāvanato vā, sīmato vā, parisato vā.

2. Kathaṃ vatthuto kammāni vipajjanti: sammukhākaraṇīyaṃ kammaṃ asammukhā karoti
vatthuvipannaṃ adhammakammaṃ. Paṭipucchā karaṇīyaṃ kammaṃ apaṭipucchā karoti
vatthuvipannaṃ adhammakammaṃ. Paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti
vatthuvipannaṃ adhammakammaṃ sativinayārahassa amūḷhavinayaṃ deti vatthuvipannaṃ
adhammakammaṃ. Amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti vatthuvipannaṃ
adhammakammaṃ. Tassapāpiyyasikākammārahassa tajjanīyakammaṃ karoti vatthūvipannaṃ
adhammakammaṃ. Tajjanīyakammārahassa niyassakammaṃ karoti vatthuvipannaṃ
adhammakammaṃ. Niyassakammārahassa pabbājanīyakammaṃ karoti vatthuvipannaṃ
adhammakammaṃ. Pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti vatthuvipannaṃ
adhammakammaṃ. Paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti
vatthuvipannaṃ adhammakammaṃ. Ukkhepanīyakammārahassa parivāsaṃ deti
vatthuvipannaṃ adhammakammaṃ. Parivāsārahaṃ mūlāya paṭikassati vatthuvipannaṃ
adhammakammaṃ. Mūlāya paṭikassanārahassa

1. Na vācasikaṃ - sīmu, machasaṃ.
2. Viññūhi vibhācitā - sīmu 2. Machasaṃ.

[BJT Page 302] [\x 302/]

Mānattaṃ deti vatthuvipannaṃ adhammakammaṃ. Mānattārahaṃ abbheti vatthuvipannaṃ
adhammakammaṃ. Abbhānārahaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ.
Anuposathe uposathaṃ karoti vatthuvipannaṃ adhammakammaṃ. Apavāraṇāya pavāreti.
Vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

3. Kathaṃ ñattiyo kammāni vipajjanti: pañcahākārehi ñattito kammāni vipajajanti. Vatthuṃ
na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati,
pacchā ñattiṃ ṭhapeti, imehi pañcahākārehi ñattito kammāni vipajjanti.

4. Kathaṃ anusāvanato kammāni vipajjanti: pañcahākārehi [PTS Page 221] [\q 221/]
anusāvanato kammāni vipajjanti: vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ
na parāmasati, sāvanaṃ hāpeti, akāle sāveti, imehi pañcahākārehi anusāvanato kammāni
vipajjanti.
5. Kathaṃ sīmato kammāni vipajjanti: ekādasahi ākārehi sīmato kammāni vipajjanti:
anukhuddakaṃ sīmaṃ sammanti, atimahatiṃ sīmaṃ sammanti, khaṇḍanimittaṃ sīmaṃ
sammanti, chāyānimittā sīmaṃ sammanti, animittaṃ sīmaṃ sammanti, bahisīme ṭhito sīmaṃ
sammanti, nadiyā sīmaṃ sammanti, samudde sīmaṃ sammanti, jātassare sīmaṃ sammanti,
sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati. Imehi ekādasahi ākārehi sīmato
kammāni vipajjanti.

6. Kathaṃ parisato kammāni vipajjanti: dvādasahi ākārehi parisato kammāni vipajjanti:
Catuvaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, catuvaggakaraṇe
kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti,
sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhu kammappattā te
āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,


Pañcavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, pañcavaggakaraṇe
kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti,
sammukhībhūtā paṭikkosanti, pañcavaggakaraṇe kamme yāvatikā bhikkhu kammappattā
te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
Dasavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, dasavaggakaraṇe
kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti,
sammukhībhūtā paṭikkosanti, dasavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te
āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
Vīsativaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, vīsativaggakaraṇe
kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti,
sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhu kammappattā
te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, imehi
dvādasahi ākārehi parisato kammāni vipajjanti.

[BJT Page 304] [\x 304/]

7. Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā, avasesā pakatattā
chandārahā, yassa saṅgho kammaṃ karoti so neva kammappatto nāpi chandāraho, api ca
kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhu pakatattā kammappattā, avasesā
pakatattā chandārahā, yassa saṅgho kammaṃ karoti so neva kammappatto nāpi chandāraho
api ca kammāraho, dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammappattā, avasesā
pakatattā chandārahā, yassa saṅgho kammaṃ karoti so neva kammappatto nāpi chandāraho
api ca kammāraho, vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammappattā,
avasesā pakatattā chandārahā, yassa saṅgho kammaṃ karoti so neva kammappatto nāpi
chandāraho, api ca kammāraho.
[PTS Page 222] [\q 222/]
8. Cattāri kammāni: apalokanakammaṃ, ñattikammaṃ, ñattidutiyakammaṃ,
ñatticatutthakammaṃ, imāni cattāri kammāni katīhākārehi vipajjanti: imāni cattāri kammāni
pañcahākārehi vipajajanti: vatthūto vā ñattito vā anusāvanato vā sīmato vā parisato vā.
9. Kathaṃ vatthuto kammāni vipajjanti: paṇḍakaṃ upasampādeti. Vatthuvipannaṃ
adhammakammaṃ. Theyyasaṃvāsakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ.
Titthiyapakkantakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ. Tiracchānagataṃ
upasampādeti vatthuvipannaṃ adhammakammaṃ. Pitughātakaṃ upasampādeti
vatthuvipannaṃ adhammakammaṃ, arahantaghātakaṃ upasampādeti vatthuvipannaṃ
adhammakammaṃ. Bhikkhunīdūsakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ.
Saṅghabhedakaṃ upasampādeti vatthuvipannaṃ adhammakammaṃ lohituppādakaṃ
upasampādeti vatthuvipannaṃ adhammakammaṃ. Ubhatobyañjanakaṃ upasampādeti
vatthuvipannaṃ adhammakammaṃ, ūnavīsativassaṃ puggalaṃ upasampādeti
vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.

10. Kathaṃ ñattito kammāni vipajjanti: pañcahākārehi ñattito kammāni vipajjanti: vatthuṃ na
parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā
vā ñattiṃ ṭhapeti, imehi pañcahākārehi ñattito kammāni vipajjanti.

11. Kathaṃ anusāvanato kammāni vipajjanti: pañcahākārehi anusāvanato kammāni vipajjanti:
Vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti,
akāle vā sāveti, imehi pañcahākārehi anusāvanato kammāni vipajjanti.

12. Kathaṃ sīmato kammāni vipajjanti: ekādasahi ākārehi sīmato kammāni vipajjanti:
atikhuddakaṃ sīmaṃ sammanti, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ
sammannati, chāyānimittaṃ sīmaṃ

[BJT Page 306] [\x 306/]

Sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā
sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya
sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati. Imehi ekādasahi ākārehi sīmato kammāni
vipajjanti.

13. Kathaṃ parisato kammāni vipajjanti: dvādasahākārehi parisato kammāni vipajjanti:
catuvaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, catuvaggakaraṇe
kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti,
sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhu kammappattā te
āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
Pañcavaggakaraṇe kamme yācatikā bhikkhu kammappattā te anāgatā honti,
Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, pañcavaggakaraṇe
kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti,
sammukhībhūtā paṭikkosanti, pañcavaggakaraṇe kamme yāvatikā bhikkhu kammappattā
te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
Dasavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, dasavaggakaraṇe
kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti,
sammukhībhūtā paṭikkosanti, dasavaggakaraṇe kamme yāvatikā bhikkhu kammappattā te
āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,
Vīsativaggakaraṇe kamme yāvatikā bhikkhu kammappattā te anāgatā honti,
Chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanni, vīsativaggakaraṇe
kamme yāvatikā bhikkhu kammapattā te āgatā honti, chandārahānaṃ chando anāhaṭo hoti,
sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhu kammappattā
te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, imehi
dvādasahākārehi parisato kammāni vipajjanti.

14. Apalokanakammaṃ kati ṭhānāni gacchati, ñattikammaṃ kati ṭhānāni gacchati,
ñattidutiyakammaṃ kati ṭhānāni gacchati, ñatticatutthakammaṃ kati ṭhānāni gacchati:
apalokanakammaṃ pañca ṭhānāni gacchati, ñattidutiyakammaṃ nava ṭhānāni gacchati,
ñattidutiyakammaṃ satta ṭhānāni gacchati, ñatticatutthakammaṃ satta ṭhānāni gacchati.

15. Apalokanakammaṃ katamāni pañca ṭhānāni gacchati: osāraṇaṃ nissāraṇaṃ,
bhaṇḍukammaṃ, brahmadaṇḍaṃ, kammalakkhaṇaññeva pañcamaṃ. Apalokanakammaṃ
imāni pañca ṭhānāni gacchati.
16. Ñattikammaṃ katamāni nava ṭhānāni gacchati: osāraṇaṃ, nissāraṇaṃ, uposathaṃ,
pavāraṇaṃ, sammuti, dānaṃ, paṭiggahaṃ, paccukkaḍḍhanaṃ, kammalakakhaṇaññeva
navamaṃ ñattikammaṃ imāni nava ṭhānāni gacchati.

17. Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati: osāraṇaṃ, nissāraṇaṃ, sammuti,
dānaṃ, uddhāraṇaṃ, desanaṃ, kammalakkhaṇaññeva sattamaṃ. Ñattidutiyakammaṃ imāni
satta ṭhānāni gacchati.

18. Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati: osāraṇaṃ, nissāraṇaṃ, sammuti,
dānaṃ, niggahaṃ, samanubhāsanaṃ, kammalakkhaṇaññeva sattamaṃ. Ñatticatutthakammaṃ
imāni satta ṭhānāni gacchati.

[BJT Page 308] [\x 308/]

19. Catuvaggakaraṇe kamme cattāro bhikkhu pakatattā kammappattā avasesā pakatattā
chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho. Api ca
kammāraho. [PTS Page 223] [\q 223/]
Pañcavaggakaraṇe kamme pañca bhikkhu pakatattā kammappattā avasesā pakatattā
Chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho. Api ca
kammāraho.
Dasavaggakaraṇe kamme dasa bhikkhu pakatattā kammappattā avasesā pakatattā
Chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho. Api ca
kammāraho.
Vīsativaggakaraṇe kamme vīsati bhikkhu pakatattā kammappattā avasesā pakatattā
Chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho. Api ca
kammāraho.

Kammavaggo paṭhamo.

2. Atthavasavaggo

1. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: saṅghasuṭṭhutāya,
saṅghaphāsutāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.
2. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: dummaṅkūnaṃ
puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

3. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ:
diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya ime dve
atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

4. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ:
diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya ime dve
atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

5. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ:
diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya ime dve
atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

6. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ:
diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya ime dve
atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

7. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ:
diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ
dhammānaṃ paṭighātāya ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ
paññattaṃ.

[BJT Page 310] [\x 310/]

8. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: gihīnaṃ
anukampāya, pāpicchānaṃ pakkhūpacchedāya. Ime dve atthavase paṭicca tathāgatena
sāvakānaṃ sikkhāpadaṃ paññattaṃ.

9. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ: appasannānaṃ
pasādāya, pasannānaṃ bhiyyobhāvāya.
Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.

10. Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ:
saddhammaṭṭhitiyā, vinayānuggahāya, ime dve atthavase paṭicca tathāgatena
Sāvakānaṃ sikkhāpadaṃ paññattaṃ.

Atthavasavaggo dutiyo

3. Paññattavaggo

1. Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhuddeso paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṭṭhapanaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇā paññattā.
Dve atthavase paṭicca tathāgatena sāvakānaṃ pavāraṇaṭṭhapanaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ mūlāya paṭikassanā paññattā.
Dve atthavase paṭicca tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ osāraṇīyaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ upasampadā paññattā.
Dve atthavase paṭicca tathāgatena sāvakānaṃ apalokanakammaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.
Dve atthavase paṭicca tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.

Paññattavaggo tatiyo

4. Apaññatte paññatta vaggo

1. Apaññatte paññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ apaññatte paññattaṃ.
Paññatte anupaññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ paññatte anupaññattaṃ.
Sammukhāvinayo paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ sammukhāvinayo paññatto.
Sativinayo paññatto [PTS Page 224] [\q 224/] saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime
dve atthavase paṭicca tathāgatena sāvakānaṃ sativinayo paññatto.
Amūḷhavinayo paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ amūḷhavinayo paññatto.
Paṭiññātakaraṇaṃ paññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.
Yebhuyyasikā paññattā saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ yebhuyyasikā paññattā.
Tassapāpiyyasikā paññattā anupaññattaṃ saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve
atthavase paṭicca
Tathāgatena sāvakānaṃ tassapāpiyyasikā paññattā.
Tiṇavatthārako paññatto saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

[BJT Page 312] [\x 312/]

2. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: dummaṅkunaṃ
puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya. Ime dve atthavase paṭicca
tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

3. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto:
diṭṭhidhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya.
Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

4. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto:
diṭṭhidhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya.
Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

5. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto:
diṭṭhidhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya.
Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

6. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto:
diṭṭhidhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya.
Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

7. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto:
diṭṭhidhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ
dhammānaṃ paṭighātāya. Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako
paññatto.

8. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: gihīnaṃ
anukampāya, pāpicchānaṃ pakkhūpacchedāya. Ime dve atthavase paṭicca
Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

9. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto: appasannāṃ
pasādāya, pasannānaṃ bhiyyobhāvāya.
Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

10. Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto:
saddhammatiṭṭhitiyā, vinayānuggahāya.
Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

Apaññatte paññattavaggo catuttho

[BJT Page 314] [\x 314/]

5. Navasaṃgahavaggo

1. Nava saṅgahā: vatthusaṅgaho, vipattisaṅgaho, āpattisaṅgaho, nidānasaṅgaho,
puggalasaṅgaho, khandhasaṅgaho, samuṭṭhānasaṅgaho, adhikaraṇasaṅgaho,
samathasaṅgahoti.
2. Adhikaraṇe samuppanne sace ubho attapaccatthikā āgacchanti, ubhinnampi vatthuṃ
ārocāpetabbaṃ. Ubhinnampi vatthuṃ ārocāpetvā ubhinnampi paṭiññā sotabbā, ubhinnampi
paṭiññaṃ sutvā ubhopi vattabbā amhākaṃ imasmiṃ adhikaraṇavūpasamena ubhopi tuṭṭhā
bhavissathāti sace āhaṃsu 'ubhopi tuṭṭhā bhavissāmā'ti saṅghena taṃ adhikaraṇaṃ
sampaṭicchitabbaṃ. Sace alajjussannā hoti parisā, ubbāhikāya vūpasametabbaṃ sace
bālussannā hoti parisā, vinayadharo pariyesitabbo. Yena dhammena yena vinayena yena
satthusāsanena taṃ adhikaraṇaṃ vūpasameti, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

Vatthu jānitabbaṃ. Gottaṃ jānitabbaṃ. Nāmaṃ jānitabbaṃ. Āpatti jānitabbaṃ.

3. Methunadhammoti vatthu ceva gottañca. Pārājikanti nāmañceva āpatti ca.

4. Adinnādānanti vatthu ceva gottañca. Pārājikanti nāmañceva āpatti ca.

5. Manussaviggahoti vatthu ceva gottañca. Pārājikanti nāmañceva āpatti ca.

6. Uttarimanussadhammoti vatthu ceva gottañca. Pārājikanti nāmañceva āpatti ca.
7. Sukkavisaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

8. Kāyasaṃsaggoti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.
9. Duṭṭhūllā vācāti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.
10. Attakāmanti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

11. Sañcarittanti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

12. Saññācikāya kuṭiṃ kārāpantī ti vatthu ceva gottañca. Saṅghādisesoti
Nāmañceva āpatti ca.

13. Mahallakaṃ vihāraṃ kārāpantī ti vatthu ceva gottañca. Saṅghādisesoti
Nāmañceva āpatti ca.

[BJT Page 316] [\x 316/]

14. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsananti vatthu ceva gottañca.
Saṅghādisesoti nāmañceva āpatti ca.

15. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena
dhammena anuddhaṃsananti [PTS Page 225] [\q 225/] vatthu ceva gottañca.
Saṅghādisesoti nāmañca āpatti ca.
16. Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthu
ceva gottañca. Saṅghādisesoti nāmañca āpatti ca.

17. Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti
vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.

18. Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti vatthu ceva
gottañca. Saṅghādisesoti nāmañceva āpatti ca.

19. Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti vatthu ceva
gottañca. Saṅghādisesoti nāmañceva āpatti ca ---pe--------------

20. Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇanti vatthu ceva
gottañca dukkaṭanti nāmañceva āpatti cāti

Navasaṅgahavaggo pañcamo.

[BJT Page 316] [\x 316/]

Vaggapañcakassuddānaṃ:

1. Apalokanaṃ ñatti ca dutiyaṃ catutthena ca,
Vatthu ñatti anusāvanaṃ sīmāparisameva ca.

2. Sammukhā paṭipucchā ca paṭiññā vinayāraho,
Vatthu saṅghaṃ puggalañca ñattiṃ na pacchā ñatti ca.

3. Vatthuṃ saṅghaṃ puggalañca sāvanaṃ akālena ca,
Atikhuddakā mahantā ca khaṇḍa chāyā nimittakā.

4. Bahinadi samudde ca jātassare ca bhindati.
Ajjhottharati sīmāya catu pañca ca vaggikā.

5. Dasa vīsativaggo ca anāhaṭā ca āhaṭā,
Kammappattā chandārahā kammarahā ca puggalā.

6. Apalokanaṃ pañca ṭhānaṃ ñatti ca navaṭhānikā,
Ñattidutiyaṃ satta ṭhānaṃ catutthā sattaṭhānikā.

7. Suṭṭhu phāsu dummaṅkūnaṃ pesalā cāpi āsavā.
Veraṃ vajja bhayañceva akusalañca gihīnaṃ ca.

[BJT Page 318] [\x 318/]

8. Pāpicchā appasannānaṃ pasannā dhammaṭṭhapanā,
Vinayānuggahā ceva pātimokakhuddesena ca.

9. Pātimokkhañca ṭhapanā ca pavāraṇañca ṭhapanaṃ,
Tajjanīyā niyassañca pabbajapaṭisāraṇī. 1

10. Ukkhepana parivāsaṃ mūlaṃ mānatta abbhānaṃ,
Osāraṇaṃ nissāraṇaṃ tatheva upasampadā.

11. Apalokana ñattī ca dutiyañca catutthakaṃ,
Apaññattenupaññattaṃ sammukhāvinayo sati.

12. Amūḷhapaṭiyebhūyya pāpiyyatiṇavatthārakaṃ,
Vatthu vipatti āpatti nidānaṃ puggalena ca.
[PTS Page 226] [\q 226/]
13. Khandhā ceva samuṭṭhānā adhikaraṇameva ca,
Samathā saṅgahā ceva nāma āpattiko tathā ti.

Parivārapāḷi niṭṭhitā

1. Pubbācariyamaggañca pucchitvā ca tahiṃ tahiṃ,
Dīpanāmo mahāpañño sutadhārī2 vicakkhaṇo.

2. Imaṃ vitthārasaṅkhepaṃ3 sajjhāmaggena majjhime,
Cintayitvā likhāpesi sissakānaṃ sukhāvahaṃ.

3. Parivāranti yaṃ vuttaṃ sabbaṃ vatthuṃ salakkhaṇaṃ,
Atthaṃ atthena saddhamme dhammaṃ dhammena paññatte.

4. Sāsanaṃ parivāresi jambudīpaṃ'va sāgaro,
Parivāraṃ ajānanto kuto dhammavinicchayaṃ.

5. Vipatti vatthu paññatti anupaññatti puggalo, ekato ubhato ceva lokapaṇṇatti vajjato

6. Yassa jānāti vimati parivārena chijjati,
Cakkavatti mahāsene migamajjheva kesari.

7. Ravi raṃsiparikkhiṇṇo cando tārāgaṇe yathā,
Brahmā brahmaparisāya gaṇamajjhe va nāyako:
Evaṃ saddhammavinayo parivārena sobhatīti.

1. Tajjanikā - sīmu 1, 2
Pabbājanīyapaṭisāraṇī - machasaṃ.
2. Sutadharo - syā.
3. Vitthāraṃ saṅkhepaṃ - sīmu2.